Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 12.2 nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //
RPSudh, 1, 22.1 itthaṃ sūtodbhavaṃ jñātvā na rogaivārdhyate khalu /
RPSudh, 1, 75.2 yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ //
RPSudh, 1, 79.2 bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //
RPSudh, 1, 85.1 evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /
RPSudh, 1, 86.2 mānaṃ mānavihīnena kartuṃ kena na śakyate //
RPSudh, 1, 103.1 dhātuvādavidhānena lohakṛt dehakṛnna hi /
RPSudh, 1, 114.2 svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā //
RPSudh, 1, 132.0 hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //
RPSudh, 1, 133.2 śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //
RPSudh, 1, 138.2 bījāni pāradasyāpi kramate ca na saṃśayaḥ //
RPSudh, 1, 155.2 raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //
RPSudh, 2, 11.2 vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ /
RPSudh, 2, 33.1 kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /
RPSudh, 2, 33.2 kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //
RPSudh, 2, 34.1 vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ /
RPSudh, 2, 42.2 vedhate śatavedhena sūtako nātra saṃśayaḥ //
RPSudh, 2, 53.1 milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ /
RPSudh, 2, 58.0 kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //
RPSudh, 2, 58.0 kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //
RPSudh, 2, 79.3 jāyate nātra saṃdeho baddhaḥ śivasamo bhavet //
RPSudh, 2, 84.2 śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //
RPSudh, 2, 101.0 prakāśito mayā samyak nātra kāryā vicāraṇā //
RPSudh, 2, 106.2 vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //
RPSudh, 2, 107.3 abhicārādidoṣāśca na bhavanti kadācana //
RPSudh, 3, 51.2 aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //
RPSudh, 3, 52.2 apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā //
RPSudh, 4, 4.2 anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ //
RPSudh, 4, 7.2 hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //
RPSudh, 4, 9.2 āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā //
RPSudh, 4, 11.1 na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak /
RPSudh, 4, 13.2 rogānhinasti sakalān nātra kāryā vicāraṇā //
RPSudh, 4, 15.2 mriyate nātra saṃdeho nirutthaṃ bhasma jāyate //
RPSudh, 4, 19.2 jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /
RPSudh, 4, 20.4 doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //
RPSudh, 4, 61.2 na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ //
RPSudh, 4, 63.1 śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret /
RPSudh, 4, 64.1 tailabiṃdurjale kṣipto na cātiprasṛto bhavet /
RPSudh, 4, 64.2 lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam //
RPSudh, 4, 66.2 kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //
RPSudh, 4, 70.1 supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /
RPSudh, 4, 73.2 sarvarogānnihantyeva nātra kāryā vicāraṇā //
RPSudh, 4, 76.2 mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi //
RPSudh, 4, 93.3 hanti bhakṣaṇamātreṇa saptakaikena nānyathā //
RPSudh, 4, 96.2 evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //
RPSudh, 4, 102.0 sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //
RPSudh, 4, 103.2 viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //
RPSudh, 4, 107.2 ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane //
RPSudh, 4, 113.3 pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //
RPSudh, 5, 7.1 vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /
RPSudh, 5, 11.2 kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //
RPSudh, 5, 12.0 maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //
RPSudh, 5, 19.2 anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /
RPSudh, 5, 20.2 śatavāreṇa mriyate nātra kāryā vicāraṇā //
RPSudh, 5, 35.2 abhrasatvātparaṃ nāsti rasāyanamanuttamam //
RPSudh, 5, 53.2 abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //
RPSudh, 5, 89.2 tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //
RPSudh, 5, 113.2 jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu //
RPSudh, 5, 114.1 mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ /
RPSudh, 5, 116.0 palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //
RPSudh, 5, 118.2 noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //
RPSudh, 5, 121.2 tena svargamayī siddhirarjitā nātra saṃśayaḥ //
RPSudh, 5, 128.1 bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate /
RPSudh, 5, 128.2 tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //
RPSudh, 5, 130.2 gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ //
RPSudh, 6, 15.3 tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate //
RPSudh, 6, 19.1 bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ /
RPSudh, 6, 20.0 dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ //
RPSudh, 6, 31.2 jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu //
RPSudh, 6, 60.1 sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /
RPSudh, 6, 60.2 yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //
RPSudh, 6, 69.3 āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //
RPSudh, 7, 6.1 māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /
RPSudh, 7, 12.2 doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 18.2 doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //
RPSudh, 7, 25.2 vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //
RPSudh, 7, 50.2 raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //
RPSudh, 7, 65.2 na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /
RPSudh, 10, 20.1 caturyāmaṃ dhmāpitā hi dravate naiva vahninā /
RPSudh, 11, 4.0 sahasravedhī tatkalko jāyate nātra saṃśayaḥ //
RPSudh, 11, 14.2 jalabhedo yadā na syānnātra kāryā vicāraṇā //
RPSudh, 11, 14.2 jalabhedo yadā na syānnātra kāryā vicāraṇā //
RPSudh, 11, 21.1 śuddhahema bhavettena nātra kāryā vicāraṇā /
RPSudh, 11, 21.2 dṛṣṭapratyayayogo'yaṃ kathito nātra saṃśayaḥ //
RPSudh, 11, 30.1 kuṅkumābhaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ /
RPSudh, 11, 31.0 dvau varṇau vardhate samyak nātra kāryā vicāraṇā //
RPSudh, 11, 40.2 ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ //
RPSudh, 11, 44.1 yathā dhūmo na nirgacchettathā mudrāṃ pradāpayet /
RPSudh, 11, 44.2 tolamekaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ //
RPSudh, 11, 50.3 vedavarṇāstu saṃgharṣād vardhante nātra saṃśayaḥ //
RPSudh, 11, 55.0 svarṇavarṇaṃ hi tattāmraṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 56.3 japāpuṣpanibhaṃ svarṇaṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 60.1 ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ /
RPSudh, 11, 60.2 saptavarṇasavarṇaṃ hi jāyate nātra saṃśayaḥ //
RPSudh, 11, 104.2 ṣoḍaśāṃśena śulbasya vedhaṃ kuryānna saṃśayaḥ //
RPSudh, 11, 108.0 tattrayodaśakaṃ rūpyaṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 122.0 śaṃkhābhaṃ jāyate tāraṃ nātra kāryā vicāraṇā //
RPSudh, 11, 123.3 śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat //