Occurrences

Parāśarasmṛtiṭīkā

Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 24.0 ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 26.0 na tu kasmiṃścid dharme svasya aśaktiṃ dyotayitum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 3.0 na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 16.2 āpatsv api ca kaṣṭāsu brāhmaṇasya na vārddhuṣam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.3 āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.3 na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.3 na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.3 na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.1 na kṣuttṛṣṇāśramaśrāntaṃ vāhayed vikalendriyam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 15.2 vāhayet tatra dhuryāṃstu na sa pāpena lipyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 6.3 te tṛptāstasya taddoṣaṃ śamayanti na saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 4.0 yāvadbhiḥ prasthaistilā dattāstāvadbhir eva dhānyāntaramupādeyaṃ nādhikamityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.2 rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 21.0 apare tu manyante ṛṇāpākaraṇādyāvaśyakadharmārthe tilavikrayo na viruddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 3.3 punanti khalayajñena karṣakā nātra saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.3 triṃśadbhāgaṃ tu viprāṇāṃ kṛṣiṃ kurvanna doṣabhāk //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 3.0 dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 4.0 na ca pūrvādhyāya eva kuto na varṇitā iti mantavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 4.0 na ca pūrvādhyāya eva kuto na varṇitā iti mantavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 61.2 garbhaspandane sīmantonnayanaṃ yāvadvā na prasavaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 64.0 etacca sīmantonnayanaṃ kṣetrasaṃskāratvāt sakṛdeva kartavyaṃ na pratigarbham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 70.2 sīmantonnayanaṃ karma na strīsaṃskāra iṣyate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 88.0 na cāśaucaśaṅkayā karmānadhikāraḥ iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 90.2 yāvanna chidyate nālaṃ tāvannāpnoti sūtakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 90.2 yāvanna chidyate nālaṃ tāvannāpnoti sūtakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.2 jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.3 yasmāccāndrāyaṇāt śuddhisteṣāṃ bhavati nānyathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.3 asmin kāle na doṣaḥ syāt sa yāvannopanīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.3 asmin kāle na doṣaḥ syāt sa yāvannopanīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.2 na hyasya vidyate karma kiṃcid ā mauñjibandhanāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.3 vṛttyā śūdrasamastāvad yāvad vede na jāyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 191.3 nāsyācamanakalpo vidyate na brahmābhivyāhared anyatra svadhāninayanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 191.3 nāsyācamanakalpo vidyate na brahmābhivyāhared anyatra svadhāninayanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 205.1 ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 207.1 naitairapūtairvidhivadāpadyapi hi karhicit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.3 anudvegakarā nṝṇāṃ satvaco nāgnidūṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.1 vyāmaṃ nāvekṣitavyaṃ syāt pitṝṇāṃ tṛptidaṃ hi tat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 275.3 taddhāryamupavītaṃ syānnātilambaṃ na cocchritam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 275.3 taddhāryamupavītaṃ syānnātilambaṃ na cocchritam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 277.2 stanādūrdhvamadho nābherna kartavyaṃ kadācana //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 286.3 viśikho vyupavītaśca yat karoti na tat kṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 287.2 noddharecca tataḥ prājño yadīcchecchreya ātmanaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 299.0 vihāyasi antarikṣe sthāpayenna tu bhūmāvityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.2 nāṅguṣṭhādadhikā kāryā samit sthūlatayā kvacit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.1 prādeśānnādhikā nyūnā tathā na syādviśākhikā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.1 prādeśānnādhikā nyūnā tathā na syādviśākhikā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.2 na saparṇā nātiyāmā homeṣu tu vijānatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.2 na saparṇā nātiyāmā homeṣu tu vijānatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 318.0 āpadyapi na śūdrāt pakvaṃ gṛhṇīyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.2 gurau kule na bhikṣeta na jñātikulabandhuṣu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.2 gurau kule na bhikṣeta na jñātikulabandhuṣu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.3 bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 336.2 āhāramātrād adhikaṃ na kvacidbhaikṣyamāharet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 350.1 bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 351.2 kāmam abhyarthito'śnīyāt vratamasya na lupyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.1 abhuktavati nāśnīyād apītavati no pibet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.2 na tiṣṭhati tathāsīta nāsupte prasvapet tathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.2 na tiṣṭhati tathāsīta nāsupte prasvapet tathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 376.0 ekaḥ śayīta sarvatra na retaḥ skandayet kvacit //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 378.3 svapedekaḥ kuśeṣveva na retaḥ skandayet śuciḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.2 nādarśaṃ vai samīkṣeta nācared dantadhāvanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.2 nādarśaṃ vai samīkṣeta nācared dantadhāvanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.3 gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 384.0 guruputrādyucchiṣṭaṃ tu na bhoktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 385.3 na kuryād guruputrasya pādayoścāvanejanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 386.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 411.2 nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.6 nāpaś cāgniṃ ca yugapaddhārayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.7 nājīrṇabhukto nocchiṣṭo vābhyādadhyāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.7 nājīrṇabhukto nocchiṣṭo vābhyādadhyāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.2 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 443.0 ayaṃ ca varo guruprītyartho na tu vidyāniṣkrayārthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 447.2 saptadvīpavatī bhūmir dakṣiṇārthaṃ na kalpate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.3 pṛthivyāṃ nāsti tad dravyaṃ yad dattvā tvanṛṇī bhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.2 na jīrṇamalavadvāsā bhavettu vibhave sati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 465.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kanthikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 465.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kanthikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.2 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.2 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.2 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.3 nālomikāṃ nātilomāṃ na vācālāṃ na piṅgalām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.3 nālomikāṃ nātilomāṃ na vācālāṃ na piṅgalām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.3 nālomikāṃ nātilomāṃ na vācālāṃ na piṅgalām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.3 nālomikāṃ nātilomāṃ na vācālāṃ na piṅgalām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.1 narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.1 narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.2 na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.2 na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.3 na ghargharasvarāṃ kṣāmāṃ tathā kākasvarāṃ na ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.3 na ghargharasvarāṃ kṣāmāṃ tathā kākasvarāṃ na ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.1 nānibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.1 nānibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 483.1 gaṇḍayoḥ kūpakau yasyā hasantyāstāṃ ca nodvahet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 483.2 nātirūkṣacchaviṃ pāṇḍukarajāmaruṇekṣaṇām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.1 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.2 na vāmanāṃ nātidīrghāṃ nodvahet saṃgatabhruvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.2 na vāmanāṃ nātidīrghāṃ nodvahet saṃgatabhruvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.2 na vāmanāṃ nātidīrghāṃ nodvahet saṃgatabhruvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 485.1 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 485.1 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 504.0 na sapiṇḍā asapiṇḍā tām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 516.0 nanu evaṃ sati bhrātṛpitṛvyādibhiḥ saha sāpiṇḍyaṃ na syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 534.0 uktaṃ dvividhaṃ sāpiṇḍyaṃ yasyā nāsti seyamasapiṇḍā tāmudvahet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 535.0 nanu evaṃ sati na kvāpyudvāhaḥ sambhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 549.0 pitṛpakṣe kūṭastham ārabhya tatputrādigaṇanāyāṃ saptamād ūrdhvaṃ varavadhvor vivāho na duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 550.0 mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 576.0 nanu asapiṇḍāmiti na vaktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 596.0 tadanugrāhakaśrutismṛtisadācārāt na brāhmādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 609.1 etāstisrastu bhāryārthe nopayacchettu buddhimān /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 616.0 brāhmādivivāheṣu sāpiṇḍyanivṛtteḥ bhaginīpadaṃ nānviyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.2 asvargyaṃ lokavidviṣṭaṃ dharmam apyācarenna tu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 625.0 na ca dākṣiṇātyānāṃ rāgamūlatvaṃ śaṅkanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 648.0 upari dhāraṇaṃ tu na kvāpi prasiddham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.3 sa tasminneva kartavyo na tu deśāntare smṛtaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 666.3 yo yatra vihito dharmastaṃ dharmaṃ na vicālayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 673.0 na daivacaritaṃ caret iti nyāyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.3 nānuṣṭheyaṃ manuṣyaistaduktaṃ karma samācaret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.2 yasyāstu na bhaved bhrātā na vijñāyeta vā pitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.2 yasyāstu na bhaved bhrātā na vijñāyeta vā pitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.3 nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet //