Occurrences

Vaiśeṣikasūtravṛtti

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 5, 1.0 te rūparasagandhasparśā na santyākāśe //
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 2.0 bheryādīnāmeva nimittānāṃ śabdo guṇa iti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 2.0 na ca bheryavayaveṣu rūpādaya iva kaścicchabdabhāgaḥ samaveta upalabhyate //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 3.0 tasmādakāraṇaguṇapūrvatvānna bheryādeḥ sparśavato viśeṣaguṇaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 5.0 na caivaṃ śabdaḥ tato na sparśavadviśeṣaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 5.0 na caivaṃ śabdaḥ tato na sparśavadviśeṣaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 6.0 kiṃca sparśavadviśeṣaguṇa ārabdhe kārye kāraṇaguṇairārabhyate na ca yadā śabdena śabda ārabhyate tadā kiṃcit kāryamutpannaṃ paśyāmaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 7.0 tasmāt kāryāntarāprādurbhāvācca na śabdaḥ sparśavato viśeṣaguṇa iti //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 3.0 na caivaṃ śabdaḥ bahirbahubhirupalabhyamānatvāt //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 4.0 na cātmaguṇo bāhyendriyagrāhyaḥ ayaṃ tu śrotrapratyakṣaḥ tasmānnātmaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 4.0 na cātmaguṇo bāhyendriyagrāhyaḥ ayaṃ tu śrotrapratyakṣaḥ tasmānnātmaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 5.0 ata eva bahirupalabhyamānatvād bāhyendriyapratyakṣatvācca na manoguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 6.0 śrotrapratyakṣatvācca na dikkālayoḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 3, 1.0 pārthive vāsasi vyavasthito'pi svagandhaḥ puṣpagandhābhibhavānnopalabhyate //
VaiSūVṛ zu VaiśSū, 2, 2, 4, 1.0 tejasyevoṣṇatā vyavasthitā nāpsu saṃkrāmati //
VaiSūVṛ zu VaiśSū, 2, 2, 5, 1.0 tejo'vayavānupraveśāt saṃyuktasamavāyād uṣṇopalabdhāvapi anupalabhyamānāpi salile śītatā vyavasthitaivābhibhavān nopalabhyate //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 1.0 eṣāṃ kālaliṅgānāṃ nirnimittānāmasambhavāt kriyānimittatve kṛtam iti syāt na yugapat iti //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 2.0 sato'pi nimittādagrahaṇamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
VaiSūVṛ zu VaiśSū, 2, 2, 33.1, 4.0 na ca tāni vyañjakāni kutaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 2.0 śabdasya punar arthapratipattyarthaiva pravṛttiruccāraṇākhyā nātmārthā tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 2.0 kimātmakalpanayā kathamindriyāṇi grahītṝṇyeva na bhavanti naitat //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 2.0 kimātmakalpanayā kathamindriyāṇi grahītṝṇyeva na bhavanti naitat //
VaiSūVṛ zu VaiśSū, 3, 1, 7, 1.0 anyo hetulakṣaṇabāhya ityarthaḥ tathāhi indriyārthaprasiddhir indriyārthadharmatvād ātmanā asaṃbandhānna tamanumāpayet ato'napadeśaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 3, 1, 9, 1.0 prasiddho yaḥ saṃyogyādir nāsaṃbaddho yena saha jñātaḥ sa tasyārthāntarasyāpi liṅgaṃ sambaddhatvāt nāsaṃbaddham //
VaiSūVṛ zu VaiśSū, 3, 1, 9, 1.0 prasiddho yaḥ saṃyogyādir nāsaṃbaddho yena saha jñātaḥ sa tasyārthāntarasyāpi liṅgaṃ sambaddhatvāt nāsaṃbaddham //
VaiSūVṛ zu VaiśSū, 3, 1, 10, 1.0 aprasiddho viruddhaḥ yasya sādhyadharmeṇa saha naivāsti sambandhaḥ api tu viparyayeṇa asāvanapadeśo 'hetuḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 11.1, 1.0 asan yaḥ pakṣe nāsti tenārthādasan asiddha ityarthaḥ saṃdigdhaścānapadeśaḥ saṃdigdho 'naikāntika ityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 1.0 ātmendriyārthānāṃ sannikarṣe yadabhāvājjñānaṃ na bhavati yadbhāve ca bhavati tanmanaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 7.0 na smṛtirindriyāṇāmanyena dṛṣṭe'rthe'nyasya //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 8.0 na śarīrāvayavasya avasthābhedena bhidyamānatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 2.0 atha kathamadṛṣṭasambandhaṃ prāṇādi ātmano liṅgam tadāha na prāṇādi dṛṣṭaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 9, 2.0 tasmāt prāṇādiliṅgatvānnāgamikam //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 2.0 tasmānna prāṇādisukhādīnyātmanirṇayahetuḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 3.0 na tvevam ata ātmanyarthāntare //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 5.0 śarīra iva ātmanyapi parairaprayogānna syāditi cet ata āha //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 3.0 tasmānna śarīre //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 3.0 tasmānnānityatā vaktuṃ śakyā //
VaiSūVṛ zu VaiśSū, 4, 1, 7, 1.0 satyapi rūpe paramāṇoḥ samavāyikāraṇadravyābhāvān nopalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 11.1, 1.0 paramāṇurūpasyānekadravyeṇa dravyeṇa samavāyābhāvānnopalabdhiḥ tato'nekadravyeṇa dravyeṇa samavāyasya rūpopalabdheścāvyabhicāraḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 13, 1.0 yasmād rūparahiteṣu mahatsu dravyāntareṣu sthitāni na jñāyante //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 2.0 pratyakṣatvāttu manyāmahe na pañcabhir ārabdhamiti //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 4.0 tasmānna tryātmakam //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 1.0 ātmaśabdena svarūpam svarūpeṇa pañcānāmapi bhūtānāṃ parasparasaṃyogo na pratiṣidhyate śarīre 'nārambhakatvena //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 2.0 pārthivaśarīre jalādīni saṃyogīni na samavāyīni //
VaiSūVṛ zu VaiśSū, 4, 2, 4, 1.0 anekadeśāḥ paramāṇavaḥ tairevārabhyate jalādiśarīram na śukraśoṇitābhyām //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 1.0 dharmaviśeṣāpekṣāḥ paramāṇava eva śarīramārabhante na śukrādi //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 2.0 na tu ātmahastasaṃyogo'samavāyikāraṇaṃ musalakarmaṇi ātmasaṃyuktahastasaṃyogādeva tatsiddheḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 2.0 ekasmiṃstu karmaṇi prathameṇaivākāśasaṃyogena vinaṣṭatvāt karmaṇa uttarasaṃyogavibhāgā notpadyeran tasmādiṣāvanekaṃ karma //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 2.0 yogāṅgaṃ prāṇāyāmakarma kiṃ noktam //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 25.1, 1.0 niṣkriyāṇām abhighātādīnāṃ karma samavetaṃ na bhavati svāśraye karmajananāt //
VaiSūVṛ zu VaiśSū, 5, 2, 27.1, 1.0 pūrveṇa niṣkramaṇam ityādeḥ pratyayabhedasya diṅ nimittakāraṇaṃ vyākhyātā kāraṇatvenātideśo nāsamavāyitvena //
VaiSūVṛ zu VaiśSū, 6, 1, 2, 2.0 na hi yādṛśamasmadvijñānaṃ vartamānāvyavahitasambaddhārthaviṣayaṃ tādṛśameva bhagavato vijñānam //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 1.0 vinopadeśena brāhmaṇādikam artham asmākam ālocayatāṃ pratyakṣeṇa na brāhmaṇo'yam iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 2.0 evametayoḥ pūrvaṃ dānadharmaḥ paścāt pratigrahadharmaḥ na tu kāryakāraṇabhāvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 7, 1.0 na hyanyadīyā ātmaguṇā anyadīyātmaguṇānāṃ kāraṇaṃ bhavanti //
VaiSūVṛ zu VaiśSū, 6, 1, 9, 1.0 satyapyāśīrvādādivacane duṣṭaṃ brāhmaṇaṃ bhojayitvābhyudayo na prāpyate //
VaiSūVṛ zu VaiśSū, 6, 1, 12.1, 1.0 tat samabhivyāhāradūṣaṇaṃ hiṃsādirahite brāhmaṇe na vidyate //
VaiSūVṛ zu VaiśSū, 6, 1, 13.1, 1.0 na hiṃsādimātrarahite api tu deśakālavijñānācārair viśiṣṭe brāhmaṇe 'bhyudayārthinaḥ pravṛttiḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 6, 1.0 smṛtau yasya rūpādayo na niṣiddhāstacchuci mantrapūrvakaṃ prokṣitaṃ kevalābhir adbhir abhyukṣitaṃ ca //
VaiSūVṛ zu VaiśSū, 6, 2, 9, 1.0 ayatasya viśiṣṭaprayatnarahitasya śucim āhāraṃ yadṛcchayopayuñjānasya abhyudayo nāsti viśiṣṭasyābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 6, 2, 10, 1.0 na prayatnavyatirekī yamaḥ prayatnābhāve sarvasyāḥ kriyāyā abhāvād vidyate śucim āhāram upayuñjānasya prayatnaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 11, 1.0 asati yogādyanuṣṭhāne na prayatnamātrasya bhāvādabhyudayaḥ kriyopadeśavaiyarthyāt //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 2.0 saṃyogavati saṃyogārambhavad guṇavati pākajā iti cenna //
VaiSūVṛ zu VaiśSū, 7, 1, 14.1, 1.0 ekadravyavantaḥ pākajāste kathaṃ tatraivārabhyeran viruddhatvāt saṃyogasya tu saṃyogavatyārambho na duṣyati anekadravyatvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 1.0 eko'yam ityādipratyayo na rūpādinimittaḥ tatpratyayavilakṣaṇatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 4, 1.0 ekatvapṛthaktvayor avayavaguṇaikārthasamavāyābhāvān naikatvapṛthaktve sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 1.0 tathaivāvayavaguṇaikārthasamavāyābhāvāt karmaguṇā naikatvapṛthaktvavantaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 1.0 karmaṇāṃ guṇānāṃ ca saṃkhyārahitatvāt sarvaikatvaṃ naivāsti //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 8, 1.0 dvitvāt kāryakāraṇayor naikatvaṃ kāryasya kāraṇavyatiriktāśrayābhāvān nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 8, 1.0 dvitvāt kāryakāraṇayor naikatvaṃ kāryasya kāraṇavyatiriktāśrayābhāvān nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 2.0 tathāhi śabdākāśayoḥ kāryakāraṇayor naikatvaṃ nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 2.0 tathāhi śabdākāśayoḥ kāryakāraṇayor naikatvaṃ nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 12.1, 1.0 yutasiddhyabhāvānna tau sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 13, 1.0 yutasiddhyabhāvānna saṃyogavibhāgavanta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 1.0 kāryakāraṇayoḥ paraspareṇa saṃyogavibhāgau na vidyete yathā ghaṭakapālayoḥ yutasiddhyabhāvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 3.0 na ca ghaṭakapālayoḥ yutāśrayasamavāyaḥ ghaṭasya teṣveva samavetatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 4.0 śabdasyārthena sambandha iti cen na //
VaiSūVṛ zu VaiśSū, 7, 2, 15.1, 1.0 ākāśasya guṇatvācchabdo nārthena sambadhyate //
VaiSūVṛ zu VaiśSū, 7, 2, 16, 1.0 guṇe ca rūpaṃ rasa ityādiṣu prayujyate kriyāyāṃ ca na ca guṇakarmaṇāṃ guṇaiḥ sambandhaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 18.1, 1.0 arthasaṃyoge sati śabdaḥ asati abhāve nāsti iti na prayujyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 18.1, 1.0 arthasaṃyoge sati śabdaḥ asati abhāve nāsti iti na prayujyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 18.1, 2.0 na hyasatā saṃyogāt //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 2.0 naitat sarvārthānāmākāśena sambandhāt kasminnarthe śabdaḥ prayukta iti sandehādapratipattiḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 3.0 ato na sambandhaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 24.1, 1.0 tasmāt saṅketanimittaḥ śabdādarthe pratyayo na sambandhāt //
VaiSūVṛ zu VaiśSū, 7, 2, 30.1, 1.0 yathaikadravyavattvānna dravyaṃ bhāvo guṇakarmasu ca bhāvānna karma na guṇa evaṃ samavāyo'pi //
VaiSūVṛ zu VaiśSū, 7, 2, 30.1, 1.0 yathaikadravyavattvānna dravyaṃ bhāvo guṇakarmasu ca bhāvānna karma na guṇa evaṃ samavāyo'pi //
VaiSūVṛ zu VaiśSū, 7, 2, 30.1, 1.0 yathaikadravyavattvānna dravyaṃ bhāvo guṇakarmasu ca bhāvānna karma na guṇa evaṃ samavāyo'pi //
VaiSūVṛ zu VaiśSū, 8, 1, 1, 1.0 ṣaṇṇāṃ padārthānāṃ madhyād dravyeṣveva jñānaṃ vyākhyātaṃ yathotpadyate sannikarṣāt na tu guṇādiṣu //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 5, 1.0 sāmānye sattādau viśeṣeṣu cāntyeṣu taddarśināṃ dravyasannikarṣādeva jñānamutpadyate na sāmānyaviśeṣebhyaḥ teṣu tadabhāvāt /
VaiSūVṛ zu VaiśSū, 8, 1, 8, 1.0 guṇe guṇakarmaṇorabhāvāt karmaṇi ca guṇakarmanimittaṃ guṇakarmasu jñānaṃ na bhavatīti //
VaiSūVṛ zu VaiśSū, 8, 1, 10, 1.0 aṇutvān manaso yaugapadyābhāvāt satyapi krame ghaṭapaṭajñānayorna kāryakāraṇabhāvaḥ viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 1.0 gauḥ śuklā gacchatīti ca dravyaguṇakarmasu jñānānāṃ krameṇāpi jāyamānānāṃ na //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 3.0 indriyāṇyucyante tāni ca na pañcātmakāni yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 1.0 yato dravyeṣvārabdhavyeṣu pañcabhūtānyārambhakāṇi na vidyante api tu yānyārabhante catvāri tāni svāṃ svāṃ jātimārabhante //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 2.0 ākāśaṃ tu svata eva śrotraṃ karṇaśaṣkulyavacchinnaṃ na prakṛtiranārambhakatvāt //
VaiSūVṛ zu VaiśSū, 9, 1.1, 1.0 na tāvat kāryaṃ prāgutpatteḥ pratyakṣeṇa gṛhyate //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
VaiSūVṛ zu VaiśSū, 9, 2, 1.0 sadbhūtaṃ ca kāryaṃ pradhvastamuttarakālamasadeva na satastirodhānaṃ kriyāguṇavyapadeśābhāvād eva //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 5, 2.0 asatāmaviśeṣāt prāgasati kathaṃ kārakapravṛttirnānyatreti cet na viśeṣagrahaṇāt //
VaiSūVṛ zu VaiśSū, 9, 5, 2.0 asatāmaviśeṣāt prāgasati kathaṃ kārakapravṛttirnānyatreti cet na viśeṣagrahaṇāt //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 12.1, 1.0 sattvāsattvayor yugapadviruddhatvānna sadasat kāryaṃ kāraṇe //
VaiSūVṛ zu VaiśSū, 9, 28.1, 3.0 tacca pratyakṣānumānābhyāṃ na bhidyate ārṣaṃ bhidyata iti varṇayanti //
VaiSūVṛ zu VaiśSū, 10, 2, 4.0 ato'nayorbhedaḥ naikatvam ekārthasamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 2, 5.0 saṃśayanirṇayau parasparābhāvamātram na vastusantāviti cen na //
VaiSūVṛ zu VaiśSū, 10, 2, 5.0 saṃśayanirṇayau parasparābhāvamātram na vastusantāviti cen na //
VaiSūVṛ zu VaiśSū, 10, 3, 4.1 yadi caitau na vastusantau bhavetāṃ naitau vilakṣaṇakāraṇābhyāmutpadyeyātām //
VaiSūVṛ zu VaiśSū, 10, 3, 4.1 yadi caitau na vastusantau bhavetāṃ naitau vilakṣaṇakāraṇābhyāmutpadyeyātām //
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //