Occurrences

Nyāyabhāṣya

Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
NyāBh zu NyāSū, 3, 2, 40, 2.1 ātmana eva smaraṇaṃ na buddhisantatimātrasyeti //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 41, 28.1 na caiteṣu nimitteṣu yugapat saṃvedanāni bhavantīti yugapad asmaraṇam iti //
NyāBh zu NyāSū, 3, 2, 41, 29.1 nidarśanaṃ cedaṃ smṛtihetūnāṃ na parisaṃkhyānam iti //
NyāBh zu NyāSū, 3, 2, 72, 1.1 nāyam asti dṛṣṭāntaḥ //
NyāBh zu NyāSū, 3, 2, 72, 4.1 tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti //
NyāBh zu NyāSū, 3, 2, 72, 4.1 tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti //
NyāBh zu NyāSū, 3, 2, 72, 4.1 tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti //
NyāBh zu NyāSū, 3, 2, 72, 6.1 athavā nākṛtābhyāgamaprasaṅgāt //
NyāBh zu NyāSū, 3, 2, 72, 12.1 na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣo na cāsati hetuviśeṣe phalaviśeṣo dṛśyate //
NyāBh zu NyāSū, 3, 2, 72, 12.1 na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣo na cāsati hetuviśeṣe phalaviśeṣo dṛśyate //
NyāBh zu NyāSū, 3, 2, 72, 14.1 so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ //
NyāBh zu NyāSū, 3, 2, 72, 16.1 yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 17.1 yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //