Occurrences

Devīkālottarāgama

Devīkālottarāgama
DevīĀgama, 1, 3.2 na teṣāṃ jāyate bodhaḥ śāstrakoṭiśatairapi //
DevīĀgama, 1, 9.1 tadeva tīrthaṃ dānaṃ ca sa tapaśca na saṃśayaḥ /
DevīĀgama, 1, 11.2 niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ //
DevīĀgama, 1, 16.2 rūpamityādikaṃ kiṃcid dhyeyaṃ naiva kadācana //
DevīĀgama, 1, 17.2 sarvametanna kartavyaṃ mokṣamakṣayamicchatā //
DevīĀgama, 1, 18.1 nātra pūjā namaskāro na japo dhyānameva ca /
DevīĀgama, 1, 18.1 nātra pūjā namaskāro na japo dhyānameva ca /
DevīĀgama, 1, 18.2 kevalaṃ jñānamityuktaṃ veditavyaṃ na kiṃcana //
DevīĀgama, 1, 19.2 bahiścittaṃ nivāryaiva vindan loke na sīdati //
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 22.1 heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ /
DevīĀgama, 1, 22.1 heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ /
DevīĀgama, 1, 22.1 heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ /
DevīĀgama, 1, 22.2 asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ //
DevīĀgama, 1, 22.2 asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ //
DevīĀgama, 1, 24.1 vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet /
DevīĀgama, 1, 34.1 yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana /
DevīĀgama, 1, 34.2 na kiṃciccintayet tatra sthirameva tu kārayet //
DevīĀgama, 1, 35.2 cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet //
DevīĀgama, 1, 38.1 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 38.1 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 38.1 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 39.2 pakṣadvayaparityāge samprāpte naiva cālayet //
DevīĀgama, 1, 45.1 vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā /
DevīĀgama, 1, 49.1 ahameko na me kaścin nāhamanyasya kasyacit /
DevīĀgama, 1, 49.1 ahameko na me kaścin nāhamanyasya kasyacit /
DevīĀgama, 1, 49.2 na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama //
DevīĀgama, 1, 49.2 na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama //
DevīĀgama, 1, 52.2 akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ //
DevīĀgama, 1, 53.2 nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ //
DevīĀgama, 1, 58.1 na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ /
DevīĀgama, 1, 58.1 na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ /
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
DevīĀgama, 1, 62.2 agnikāryādikāryaṃ ca naitasyāsti maheśvari //
DevīĀgama, 1, 63.1 niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam /
DevīĀgama, 1, 63.2 nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca //
DevīĀgama, 1, 64.1 dharmādharmaphalaṃ nāsti na tithirlaukikakriyā /
DevīĀgama, 1, 64.1 dharmādharmaphalaṃ nāsti na tithirlaukikakriyā /
DevīĀgama, 1, 66.2 pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ //
DevīĀgama, 1, 67.2 etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā //
DevīĀgama, 1, 69.2 na nāśayed budho jīvān paramārthamatiryataḥ //
DevīĀgama, 1, 70.1 na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet /
DevīĀgama, 1, 70.2 bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam //
DevīĀgama, 1, 72.2 na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam //
DevīĀgama, 1, 73.2 abhilāṣo na kartavya indriyārthe kadācana //
DevīĀgama, 1, 76.1 śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān //
DevīĀgama, 1, 80.1 aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām /