Occurrences

Kaṭhopaniṣad

Kaṭhopaniṣad
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
KaṭhUp, 1, 20.1 yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
KaṭhUp, 1, 21.1 devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ /
KaṭhUp, 1, 22.1 devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha /
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 1, 25.2 imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ /
KaṭhUp, 1, 27.1 na vittena tarpaṇīyo manuṣyo lapsyāmahe vittam adrākṣma cet tvā /
KaṭhUp, 1, 29.2 yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte //
KaṭhUp, 2, 3.2 naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ //
KaṭhUp, 2, 4.2 vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta //
KaṭhUp, 2, 6.1 na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham /
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
KaṭhUp, 2, 7.1 śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
KaṭhUp, 2, 7.1 śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
KaṭhUp, 2, 8.1 na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
KaṭhUp, 2, 8.2 ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt //
KaṭhUp, 2, 9.1 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha /
KaṭhUp, 2, 10.1 jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat /
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
KaṭhUp, 2, 20.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
KaṭhUp, 2, 20.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
KaṭhUp, 2, 20.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
KaṭhUp, 2, 23.2 mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati //
KaṭhUp, 2, 24.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
KaṭhUp, 2, 24.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
KaṭhUp, 2, 24.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
KaṭhUp, 2, 25.2 nāśāntamānaso vāpi prajñānenainam āpnuyāt //
KaṭhUp, 3, 7.2 na sa tat padam āpnoti saṃsāraṃ cādhigacchati //
KaṭhUp, 3, 8.2 sa tu tat padam āpnoti yasmād bhūyo na jāyate //
KaṭhUp, 3, 11.2 puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
KaṭhUp, 3, 12.1 eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate /
KaṭhUp, 4, 1.1 parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman /
KaṭhUp, 4, 2.2 atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante //
KaṭhUp, 4, 4.2 mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati //
KaṭhUp, 4, 5.2 īśānaṃ bhūtabhavyasya na tato vijugupsate /
KaṭhUp, 4, 9.2 taṃ devāḥ sarve arpitās tad u nātyeti kaścana /
KaṭhUp, 4, 11.1 manasaivedam āptavyaṃ neha nānāsti kiṃcana /
KaṭhUp, 4, 12.2 īśāno bhūtabhavyasya na tato vijugupsate /
KaṭhUp, 5, 1.2 anuṣṭhāya na śocati vimuktaś ca vimucyate /
KaṭhUp, 5, 5.1 na prāṇena nāpānena martyo jīvati kaścana /
KaṭhUp, 5, 5.1 na prāṇena nāpānena martyo jīvati kaścana /
KaṭhUp, 5, 8.3 tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 5, 11.1 sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ /
KaṭhUp, 5, 11.2 ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ //
KaṭhUp, 5, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
KaṭhUp, 5, 13.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām //
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
KaṭhUp, 6, 1.3 tasmiṃllokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 6, 6.2 pṛthag utpadyamānānāṃ matvā dhīro na śocati //
KaṭhUp, 6, 9.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam /
KaṭhUp, 6, 9.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam /
KaṭhUp, 6, 10.2 buddhiś ca na viceṣṭati tām āhuḥ paramāṃ gatim //
KaṭhUp, 6, 12.1 naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /
KaṭhUp, 6, 12.1 naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /
KaṭhUp, 6, 12.1 naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /