Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 1, 3.2 prajāpate na tvad etāny anya iti yuvā kauśikaḥ /
VaitS, 1, 2, 12.1 prajāpate na tvad etāny anya iti prājāpatyam āghāram //
VaitS, 1, 3, 4.2 nāmāvāsyāyām avidhānāt //
VaitS, 1, 4, 8.1 na ghraṃs tatāpa saṃ varcasā devānāṃ patnīḥ sugārhapatya iti patnīsaṃyājān //
VaitS, 2, 1, 3.1 yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 3, 1, 1.1 somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
VaitS, 3, 1, 5.2 na devayajanamātraṃ purastāt paryavaśiṣyet //
VaitS, 3, 1, 19.1 na nāma gṛhṇāti /
VaitS, 3, 1, 20.1 na dānahomapākādhyayanāni /
VaitS, 3, 1, 20.2 na vasūni //
VaitS, 3, 2, 3.1 nainaṃ bahirvedyabhyudiyān nābhy astam iyāt /
VaitS, 3, 2, 3.1 nainaṃ bahirvedyabhyudiyān nābhy astam iyāt /
VaitS, 3, 2, 3.2 nādhiṣṇye pratapet //
VaitS, 3, 3, 27.1 na prathamayajñe pravargyaṃ kurvīta /
VaitS, 3, 10, 3.1 nānuvaṣaṭkurvanti //
VaitS, 4, 1, 8.1 udapruto na vayo rakṣamāṇā iti bārhaspatyaṃ sāṃśaṃsikam //
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 4, 3, 15.1 ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti //
VaitS, 5, 2, 5.1 vārtrahatyāya śavase vi na indra mṛgo na bhīmo vaiśvānaro na ūtaya iti citiṃ citiṃ purīṣācchannām //
VaitS, 5, 3, 3.1 nāniṣṭasomaḥ //
VaitS, 5, 3, 11.2 saurāṇāṃ na bhakṣaṇam //
VaitS, 6, 1, 5.1 yadi dahati puṇyasamaṃ bhavaty atha na dahati pāpasamam //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 6, 2, 10.1 vane na vā yo nyadhāyi cākan ity aṣṭarcaṃ ca //
VaitS, 6, 2, 17.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
VaitS, 6, 2, 22.2 na saṃtanoti //
VaitS, 6, 4, 9.4 na vai gāvo maṅgīrasya gaṅgāyā udakaṃ papuḥ /
VaitS, 6, 5, 2.2 na prāg dvādaśāt //
VaitS, 7, 2, 2.3 etat tvātra pratimanvāno asmi na yajñapā bhavasy uttaro mat //
VaitS, 7, 2, 3.1 śikṣeṇyāṃ vadasi vācam enāṃ na mayā tvaṃ saṃsamako bhavāsīti //
VaitS, 7, 2, 16.1 na cet pratipadyeta nediṣṭhaṃ sapatnaṃ vijitya tena yajeta //