Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 1, 15.0 tasmai na druhyet kadācana //
ĀpDhS, 1, 2, 5.0 atha yasya prapitāmahādi nānusmaryata upanayanaṃ te śmaśānasaṃstutāḥ //
ĀpDhS, 1, 2, 8.0 nādhyāpanam //
ĀpDhS, 1, 2, 17.0 na brahmacāriṇo vidyārthasya paropavāso 'sti //
ĀpDhS, 1, 2, 22.0 nānudeśyaṃ bhuñjīta //
ĀpDhS, 1, 2, 26.0 maithunaṃ na caret //
ĀpDhS, 1, 2, 28.0 aṅgāni na prakṣālayīta //
ĀpDhS, 1, 2, 30.0 nāpsu ślāghamānaḥ snāyād yadi snāyād daṇḍavat //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 3, 27.0 nānumānena bhaikṣam ucchiṣṭaṃ dṛṣṭaśrutābhyāṃ tu //
ĀpDhS, 1, 3, 35.0 nātmaprayojanaś caret //
ĀpDhS, 1, 3, 37.0 na cocchiṣṭaṃ kuryāt //
ĀpDhS, 1, 4, 5.0 na cāsmai śrutivipratiṣiddham ucchiṣṭaṃ dadyāt //
ĀpDhS, 1, 4, 15.0 nāstamite samiddhāro gacchet //
ĀpDhS, 1, 4, 18.0 samiddham agniṃ pāṇinā parisamūhen na samūhanyā //
ĀpDhS, 1, 4, 20.0 nāgnyudakaśeṣeṇa vṛthākarmāṇi kurvītācāmed vā //
ĀpDhS, 1, 4, 21.0 pāṇisaṃkṣubdhenodakenaikapāṇāvarjitena ca nācāmet //
ĀpDhS, 1, 4, 28.0 atha yaḥ pūrvotthāyī jaghanyasaṃveśī tam āhur na svapitīti //
ĀpDhS, 1, 5, 4.0 tasmād ṛṣayo 'vareṣu na jāyante niyamātikramāt //
ĀpDhS, 1, 6, 3.0 na cainam abhiprasārayīta //
ĀpDhS, 1, 6, 4.0 na khaṭvāyāṃ sato 'bhiprasāraṇam astīty eke //
ĀpDhS, 1, 6, 5.0 na cāsya sakāśe saṃviṣṭo bhāṣet //
ĀpDhS, 1, 6, 10.0 na sopānaḍ veṣṭitaśirā avahitapāṇir vāsīdet //
ĀpDhS, 1, 6, 12.0 na ced upasīdet //
ĀpDhS, 1, 6, 26.0 tiṣṭhati ca nāsītānāsanayogavihite //
ĀpDhS, 1, 6, 27.0 āsīne ca na saṃviśet //
ĀpDhS, 1, 6, 29.0 na cāsya sakāśe 'nvaksthāninam upasaṃgṛhṇīyāt //
ĀpDhS, 1, 6, 31.0 na cainaṃ praty uttiṣṭhed anūttiṣṭhed vā //
ĀpDhS, 1, 6, 36.0 bhuktvā cāsya sakāśe nānūtthāyocchiṣṭaṃ prayacchet //
ĀpDhS, 1, 7, 2.0 nāpaparyāvarteta guroḥ pradakṣiṇīkṛtyāpeyāt //
ĀpDhS, 1, 7, 3.0 na prekṣeta nagnāṃ striyam //
ĀpDhS, 1, 7, 4.0 oṣadhivanaspatīnām ācchidya nopajighret //
ĀpDhS, 1, 7, 6.0 na smayeta //
ĀpDhS, 1, 7, 8.0 nopajighret striyaṃ mukhena //
ĀpDhS, 1, 7, 9.0 na hṛdayena prārthayet //
ĀpDhS, 1, 7, 10.0 nākāraṇād upaspṛśet //
ĀpDhS, 1, 7, 22.0 dattvā ca nānukathayet //
ĀpDhS, 1, 7, 23.0 kṛtvā ca nānusmaret //
ĀpDhS, 1, 8, 3.0 udācāreṣu cāsyaitāni na kuryāt kārayed vā //
ĀpDhS, 1, 8, 6.0 taddravyāṇāṃ ca na kathayed ātmasaṃyogenācāryaḥ //
ĀpDhS, 1, 8, 7.0 snātas tu kāle yathāvidhy abhihṛtam āhūto 'bhyeto vā na pratisaṃhared ity eke //
ĀpDhS, 1, 8, 8.0 uccaistarāṃ nāsīta //
ĀpDhS, 1, 8, 11.0 śayyāsane cācarite nāviśet //
ĀpDhS, 1, 8, 14.0 nānabhibhāṣito gurum abhibhāṣeta priyād anyat //
ĀpDhS, 1, 8, 25.0 na cainam adhyayanavighnenātmārtheṣūparundhyād anāpatsu //
ĀpDhS, 1, 9, 1.0 śrāvaṇyāṃ paurṇamāsyām adhyāyam upākṛtya māsaṃ pradoṣe nādhīyīta //
ĀpDhS, 1, 9, 7.0 grāmeṇādhyavasite kṣetreṇa vā nānadhyāyaḥ //
ĀpDhS, 1, 9, 8.0 jñāyamāne tu tasminn eva deśe nādhīyīta //
ĀpDhS, 1, 9, 27.0 pṛṣṭhārūḍhaḥ paśūnāṃ nādhīyīta //
ĀpDhS, 1, 10, 7.0 na samāvṛttā vaperann anyatra vihārād ity eke //
ĀpDhS, 1, 11, 4.0 paryuṣitais taṇḍulair āmamāṃsena ca nānadhyāyāḥ //
ĀpDhS, 1, 11, 6.0 yat kāṇḍam upākurvīta yasya cānuvākyaṃ kurvīta na tat tad ahar adhīyīta //
ĀpDhS, 1, 11, 14.0 tāvantaṃ kālaṃ nādhīyītādhyāpayed vā //
ĀpDhS, 1, 11, 35.0 ananūktaṃ cāpartau chandaso nādhīyīta //
ĀpDhS, 1, 12, 9.0 vidyāṃ praty anadhyāyaḥ śrūyate na karmayoge mantrāṇām //
ĀpDhS, 1, 12, 11.0 yatra tu prītyupalabdhitaḥ pravṛttir na tatra śāstram asti //
ĀpDhS, 1, 13, 5.0 na samāvṛtte samādeśo vidyate //
ĀpDhS, 1, 13, 10.0 nāsamayena kṛcchraṃ kurvīta triḥśrāvaṇaṃ triḥsahavacanam iti parihāpya //
ĀpDhS, 1, 13, 12.0 na bahirvede gatir vidyate //
ĀpDhS, 1, 13, 15.0 na gatir vidyate //
ĀpDhS, 1, 13, 17.0 brahmaṇi mitho viniyoge na gatir vidyate //
ĀpDhS, 1, 14, 3.0 adhyayanārthena yaṃ codayen na cainaṃ pratyācakṣīta //
ĀpDhS, 1, 14, 4.0 na cāsmin doṣaṃ paśyet //
ĀpDhS, 1, 14, 15.0 viṣamagatāyāgurave nābhivādyam //
ĀpDhS, 1, 14, 18.0 aprayatena nābhivādyam //
ĀpDhS, 1, 14, 20.0 aprayataś ca na pratyabhivadet //
ĀpDhS, 1, 14, 22.0 na sopānahveṣṭitaśirā avahitapāṇir vābhivādayīta //
ĀpDhS, 1, 14, 23.0 sarvanāmnā striyo rājanyavaiśyau ca na nāmnā //
ĀpDhS, 1, 14, 30.0 nāsambhāṣya śrotriyaṃ vyativrajet //
ĀpDhS, 1, 15, 4.0 na varṣadhārāsv ācāmet //
ĀpDhS, 1, 15, 8.0 śaktiviṣaye na muhūrtam apy aprayataḥ syāt //
ĀpDhS, 1, 15, 10.0 nāpsu sataḥ prayamaṇam vidyate //
ĀpDhS, 1, 15, 12.0 nāprokṣitam indhanam agnāv ādadhyāt //
ĀpDhS, 1, 15, 18.0 agniṃ nāprayata āsīdet //
ĀpDhS, 1, 15, 20.0 na cainam upadhamet //
ĀpDhS, 1, 15, 21.0 khaṭvāyāṃ ca nopadadhyāt //
ĀpDhS, 1, 16, 11.0 na śmaśrubhir ucchiṣṭo bhavaty antar āsye sadbhir yāvan na hastenopaspṛśati //
ĀpDhS, 1, 16, 11.0 na śmaśrubhir ucchiṣṭo bhavaty antar āsye sadbhir yāvan na hastenopaspṛśati //
ĀpDhS, 1, 16, 13.0 ye bhūmau na teṣv ācāmed ity eke //
ĀpDhS, 1, 16, 17.0 dadbhir apūpasya nāpacchindyāt //
ĀpDhS, 1, 16, 18.0 yasya kule mriyeta na tatrānirdaśe bhoktavyam //
ĀpDhS, 1, 16, 21.0 aprayatopahatam annam aprayataṃ na tv abhojyam //
ĀpDhS, 1, 17, 6.0 na nāvi bhuñjīta //
ĀpDhS, 1, 17, 14.0 nāpaṇīyam annam aśnīyāt //
ĀpDhS, 1, 18, 2.0 etāny api nānantevāsyāhṛtānīti hārītaḥ //
ĀpDhS, 1, 18, 5.0 na subhikṣāḥ syuḥ //
ĀpDhS, 1, 18, 7.0 nātyantam anvavasyet //
ĀpDhS, 1, 18, 9.0 trayāṇāṃ varṇānāṃ kṣatriyaprabhṛtīnāṃ samāvṛttena na bhoktavyam //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 19, 10.0 puṇyasyāpy anīpsato na bhoktavyam //
ĀpDhS, 1, 19, 12.0 nānaniyogapūrvam iti hārītaḥ //
ĀpDhS, 1, 19, 13.4 na tasya pitaro 'śnanti daśa varṣāṇi pañca ca /
ĀpDhS, 1, 19, 13.5 na ca havyaṃ vahaty agnir yas tām abhy adhimanyata iti //
ĀpDhS, 1, 20, 1.0 nemaṃ laukikam arthaṃ puraskṛtya dharmāṃś caret //
ĀpDhS, 1, 20, 4.0 no ced anūtpadyante na dharmahānir bhavati //
ĀpDhS, 1, 20, 4.0 no ced anūtpadyante na dharmahānir bhavati //
ĀpDhS, 1, 20, 6.1 na dharmādharmau carata āvaṃ sva iti /
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 20, 13.0 tilataṇḍulāṃs tv eva dhānyasya viśeṣeṇa na vikrīṇīyāt //
ĀpDhS, 1, 21, 3.0 nātyantam anvavasyet //
ĀpDhS, 1, 21, 5.0 na patitaiḥ saṃvyavahāro vidyate //
ĀpDhS, 1, 21, 10.0 nāgurutalpe patatīty eke //
ĀpDhS, 1, 21, 20.0 doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu //
ĀpDhS, 1, 22, 2.1 ātmalābhān na paraṃ vidyate //
ĀpDhS, 1, 22, 6.1 ātmann evāham alabdhvaitaddhitaṃ sevasva nāhitam /
ĀpDhS, 1, 23, 1.1 ātman paśyan sarvabhūtāni na muhyec cintayan kaviḥ /
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 28, 3.0 śamyoṣā yugyaghāso na svāminaḥ pratiṣedhayanti //
ĀpDhS, 1, 28, 6.0 na patitam ācāryaṃ jñātiṃ vā darśanārtho gacchet //
ĀpDhS, 1, 28, 7.0 na cāsmād bhogān upayuñjīta //
ĀpDhS, 1, 28, 10.0 na tu dharmasaṃnipātaḥ syāt //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 28, 18.2 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 1.2 grāme prāṇavṛttiṃ pratilabhya śūnyāgāraṃ vṛkṣamūlaṃ vābhyupāśrayen na hi ma āryaiḥ saṃprayogo vidyate /
ĀpDhS, 1, 29, 1.4 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 6.0 parīkṣārtho 'pi brāhmaṇa āyudhaṃ nādadīta //
ĀpDhS, 1, 29, 7.0 yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe //
ĀpDhS, 1, 29, 10.0 athāpi na sendriyaḥ patati //
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
ĀpDhS, 1, 29, 14.2 evam aśuci śuklaṃ yan nivartate na tena saha saṃprayogo vidyate //
ĀpDhS, 1, 30, 18.0 na sopānan mūtrapurīṣe kuryāt kṛṣṭe pathy apsu ca //
ĀpDhS, 1, 30, 22.0 agnim apo brāhmaṇaṃ gā devatā dvāraṃ pratīvātam ca śaktiviṣaye nābhiprasārayīta //
ĀpDhS, 1, 31, 9.1 stṛhatīṃ ca gāṃ nācakṣīta //
ĀpDhS, 1, 31, 11.1 nādhenum adhenur iti brūyāt /
ĀpDhS, 1, 31, 12.1 na bhadram bhadram iti brūyāt /
ĀpDhS, 1, 31, 13.1 vatsatantīṃ ca nopari gacchet //
ĀpDhS, 1, 31, 14.1 pleṅkhāv antareṇa ca nātīyāt //
ĀpDhS, 1, 31, 15.1 nāsau me sapatna iti brūyāt /
ĀpDhS, 1, 31, 16.1 nendradhanur iti parasmai prabrūyāt //
ĀpDhS, 1, 31, 17.1 na patataḥ saṃcakṣīta //
ĀpDhS, 1, 31, 21.1 na kusṛtyā grāmaṃ praviśet /
ĀpDhS, 1, 31, 22.1 nābrāhmaṇāyocchiṣṭaṃ prayacchet /
ĀpDhS, 1, 32, 2.0 mithunībhūya ca na tayā saha sarvāṃ rātriṃ śayīta //
ĀpDhS, 1, 32, 4.0 na ca tasyāṃ śayyāyām adhyāpayed yasyāṃ śayīta //
ĀpDhS, 1, 32, 15.0 nāpararātram utthāyānadhyāya iti saṃviśet //
ĀpDhS, 1, 32, 18.0 kṣudrān kṣudrācaritāṃś ca deśān na seveta //
ĀpDhS, 1, 32, 22.0 praśnaṃ ca na vibrūyāt //
ĀpDhS, 1, 32, 24.2 dharmaprahrāda na kumālanāya rudan ha mṛtyur vyuvāca praśnam iti //
ĀpDhS, 2, 4, 13.0 kāle svāmināv annārthinaṃ na pratyācakṣīyātām //
ĀpDhS, 2, 4, 14.2 etāni vai sato 'gāre na kṣīyante kadācaneti //
ĀpDhS, 2, 4, 16.2 na pratyuttiṣṭhet //
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
ĀpDhS, 2, 5, 15.0 yayā vidyayā na viroceta punar ācāryam upetya niyamena sādhayet //
ĀpDhS, 2, 6, 5.0 svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro nānyaprayojanaḥ so 'tithir bhavati //
ĀpDhS, 2, 6, 8.0 śaktiviṣaye nābahupādam āsanaṃ bhavatīty eke //
ĀpDhS, 2, 6, 12.0 nodakam ācārayed asamāvṛttaḥ //
ĀpDhS, 2, 6, 19.0 dviṣan dviṣato vā nānnam aśnīyād doṣeṇa vā mīmāṃsamānasya mīmāṃsitasya vā //
ĀpDhS, 2, 8, 1.0 yena kṛtāvasathaḥ syād atithir na taṃ pratyuttiṣṭhet pratyavarohed vā purastācced abhivāditaḥ //
ĀpDhS, 2, 8, 3.0 na rasān gṛhe bhuñjītānavaśeṣam atithibhyaḥ //
ĀpDhS, 2, 8, 4.0 nātmārtham abhirūpam annaṃ pācayet //
ĀpDhS, 2, 9, 3.0 yāvannānujānīyād itaraḥ //
ĀpDhS, 2, 9, 6.0 nānarhadbhyo dadyād ity eke //
ĀpDhS, 2, 9, 11.0 kāmam ātmānaṃ bhāryāṃ putraṃ voparundhyān na tveva dāsakarmakaram //
ĀpDhS, 2, 9, 14.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
ĀpDhS, 2, 10, 3.2 na tad ādriyeta //
ĀpDhS, 2, 10, 8.0 nānanūcānam ṛtvijaṃ vṛṇīte na paṇamānam //
ĀpDhS, 2, 10, 8.0 nānanūcānam ṛtvijaṃ vṛṇīte na paṇamānam //
ĀpDhS, 2, 11, 2.0 na ca saṃdehe daṇḍaṃ kuryāt //
ĀpDhS, 2, 11, 12.0 dharmaprajāsampanne dāre nānyāṃ kurvīta //
ĀpDhS, 2, 11, 15.0 sagotrāya duhitaraṃ na prayacchet //
ĀpDhS, 2, 12, 5.0 pāṇisamūḍhaṃ brāhmaṇasya nāprokṣitam abhitiṣṭhet //
ĀpDhS, 2, 12, 6.0 agniṃ brāhmaṇam cāntareṇa nātikrāmet //
ĀpDhS, 2, 12, 9.0 agnim apaś ca na yugapaddhārayīta //
ĀpDhS, 2, 12, 11.0 pratimukham agnim āhriyamāṇam nāpratiṣṭhitaṃ bhūmau pradakṣiṇīkuryāt //
ĀpDhS, 2, 12, 12.0 pṛṣṭhataś cātmanaḥ pāṇī na saṃśleṣayet //
ĀpDhS, 2, 12, 19.0 doṣaphalasaṃśaye na tat kartavyam //
ĀpDhS, 2, 12, 21.0 na saṃśaye pratyakṣavad brūyāt //
ĀpDhS, 2, 13, 6.2 idānīm evāhaṃ janaka strīṇām īrṣyāmi no purā /
ĀpDhS, 2, 13, 8.1 teṣāṃ tejoviśeṣeṇa pratyavāyo na vidyate //
ĀpDhS, 2, 13, 10.1 dānaṃ krayadharmaś cāpatyasya na vidyate //
ĀpDhS, 2, 14, 16.0 jāyāpatyor na vibhāgo vidyate //
ĀpDhS, 2, 14, 20.0 na hi bhartur vipravāse naimittike dāne steyam upadiśanti //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 15, 14.0 na kṣāralavaṇahomo vidyate //
ĀpDhS, 2, 15, 17.0 na strī juhuyāt nānupetaḥ //
ĀpDhS, 2, 15, 17.0 na strī juhuyāt nānupetaḥ //
ĀpDhS, 2, 15, 18.0 ānnaprāśanād garbhā nāprayatā bhavanti //
ĀpDhS, 2, 15, 20.0 yāvatā yā diśo na prajānīyuḥ //
ĀpDhS, 2, 16, 12.2 bahvapatyo na cānapatyaḥ pramīyate //
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
ĀpDhS, 2, 17, 23.0 na ca naktaṃ śrāddhaṃ kurvīta //
ĀpDhS, 2, 18, 11.0 na cātadguṇāyocchiṣṭaṃ prayacchet //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
ĀpDhS, 2, 19, 4.0 na cānyenāpi bhoktavyaḥ //
ĀpDhS, 2, 19, 7.0 nāpajahīta //
ĀpDhS, 2, 19, 10.0 na ca mukhaśabdaṃ kuryāt //
ĀpDhS, 2, 19, 11.0 pāṇiṃ ca nāvadhūnuyāt //
ĀpDhS, 2, 19, 14.0 divā ca na bhuñjītānyanmūlaphalebhyaḥ //
ĀpDhS, 2, 20, 2.0 samudetāṃś ca bhojayen na cātadguṇāyocchiṣṭam dadyuḥ //
ĀpDhS, 2, 20, 20.0 yantā cātīrthe yato na bhayaṃ syāt //
ĀpDhS, 2, 21, 16.0 buddhe cet kṣemaprāpaṇam ihaiva na duḥkham upalabheta //
ĀpDhS, 2, 22, 11.0 na cāta ūrdhvaṃ pratigṛhṇīyāt //
ĀpDhS, 2, 22, 20.0 nāraṇyam abhyāśrāvayet //
ĀpDhS, 2, 23, 5.1 aṣṭāśītisahasrāṇi ye prajāṃ neṣirarṣayaḥ /
ĀpDhS, 2, 24, 9.0 tatra ye pāpakṛtas ta eva dhvaṃsanti yathā parṇaṃ vanaspater na parān hiṃsanti //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
ĀpDhS, 2, 25, 10.0 gurūn amātyāṃś ca nātijīvet //
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ vā kaścit //
ĀpDhS, 2, 25, 14.0 āyudhagrahaṇaṃ nṛttagītavāditrāṇīti rājādhīnebhyo 'nyatra na vidyeran //
ĀpDhS, 2, 25, 15.0 kṣemakṛd rājā yasya viṣaye grāme 'raṇye vā taskarabhayaṃ na vidyate //
ĀpDhS, 2, 27, 2.0 sagotrasthānīyāṃ na parebhyaḥ samācakṣīta //
ĀpDhS, 2, 28, 5.0 hitvā vrajam ādinaḥ karśayet paśūn nātipātayet //
ĀpDhS, 2, 28, 9.0 tata ūrdhvaṃ na sūrkṣet //