Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 1, 11.1 na tv anye pratilomakadharmāṇām //
VasDhS, 1, 16.2 pavane pāvane caiva sa dharmo nātra saṃśaya iti //
VasDhS, 1, 22.3 yājanādhyāpanād yaunān na tu yānāsanād dānād iti //
VasDhS, 1, 26.1 tathā na kuryāt //
VasDhS, 2, 5.4 tasmācchrotriyam anūcānam aprajo 'sīti na vadantīti //
VasDhS, 2, 6.2 na hy asmin vidyate karma kiṃcid ā mauñjibandhanāt /
VasDhS, 2, 6.3 vṛttyā śūdrasamo hy eṣa yāvad vede na jāyata iti //
VasDhS, 2, 8.2 asūyakāyānṛjave 'yatāya na māṃ brūyā vīryavatī tathā syām //
VasDhS, 2, 9.2 yas te na druhyet katamaccanāha tasmai māṃ brūyā nidhipāya brahman //
VasDhS, 2, 10.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet katamaccanāha //
VasDhS, 2, 11.1 adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā vā /
VasDhS, 2, 11.2 yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat //
VasDhS, 2, 11.2 yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat //
VasDhS, 2, 12.2 na brahma tasmai prabrūyācchakyaṃ mānam akurvata iti //
VasDhS, 2, 23.1 na tu kadācij jyāyasīm //
VasDhS, 2, 38.1 na tv eva lavaṇaṃ rasaiḥ //
VasDhS, 2, 40.1 brāhmaṇarājanyau vārdhuṣī na dadyātām //
VasDhS, 2, 50.2 pañca māṣās tu viṃśatyā evaṃ dharmo na hīyata iti //
VasDhS, 2, 51.1 na hīyate iti //
VasDhS, 3, 3.1 nānṛg brāhmaṇo bhavati na vaṇiṅ na kuśīlavaḥ /
VasDhS, 3, 3.1 nānṛg brāhmaṇo bhavati na vaṇiṅ na kuśīlavaḥ /
VasDhS, 3, 3.1 nānṛg brāhmaṇo bhavati na vaṇiṅ na kuśīlavaḥ /
VasDhS, 3, 3.2 na śūdrapreṣaṇaṃ kurvan na steno na cikitsakaḥ //
VasDhS, 3, 3.2 na śūdrapreṣaṇaṃ kurvan na steno na cikitsakaḥ //
VasDhS, 3, 3.2 na śūdrapreṣaṇaṃ kurvan na steno na cikitsakaḥ //
VasDhS, 3, 5.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //
VasDhS, 3, 7.2 sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ //
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 3, 9.2 bahuśrutāya dātavyaṃ nāsti mūrkhe vyatikramaḥ //
VasDhS, 3, 10.1 brāhmaṇātikramo nāsti vipre vedavivarjite /
VasDhS, 3, 10.2 jvalantam agnim utsṛjya na hi bhasmani hūyate //
VasDhS, 3, 14.1 brāhmaṇaś ced adhigacchet ṣaṭsu karmasu vartamāno na rājā haret //
VasDhS, 3, 15.1 ātatāyinaṃ hatvā nātra prāṇachettuḥ kiṃcit kilbiṣam āhuḥ //
VasDhS, 3, 17.2 jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet //
VasDhS, 3, 18.2 na tena bhrūṇahā sa syān manyus tanmanyum ṛcchatīti //
VasDhS, 3, 30.1 vrajaṃstiṣṭhañ śayānaḥ praṇato vā nācāmet //
VasDhS, 3, 36.1 na varṇagandharasaduṣṭābhir yāś ca syur aśubhāgamāḥ //
VasDhS, 3, 37.1 na mukhyā vipruṣa ucchiṣṭaṃ kurvanty anaṅgaspṛṣṭāḥ //
VasDhS, 3, 40.1 na śmaśrugato lepaḥ //
VasDhS, 3, 42.2 tābhir nocchiṣṭatāṃ yānti bhūmyās tās tu samāḥ smṛtāḥ //
VasDhS, 3, 47.1 maśakair makṣikābhiś ca nilīnair nopahanyate /
VasDhS, 3, 59.2 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 4, 7.2 atraiva ca paśuṃ hiṃsyān nānyathety abravīn manuḥ //
VasDhS, 4, 8.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
VasDhS, 4, 8.2 na ca prāṇivadhaḥ svargyas tasmād yāge vadho 'vadhaḥ //
VasDhS, 4, 24.2 nāśaucaṃ sūtake puṃsaḥ saṃsargaṃ cen na gacchati /
VasDhS, 4, 24.2 nāśaucaṃ sūtake puṃsaḥ saṃsargaṃ cen na gacchati /
VasDhS, 4, 24.3 rajas tatrāśuci jñeyaṃ tacca puṃsi na vidyata iti //
VasDhS, 5, 3.3 putraś ca sthavire bhāve na strī svātantryam arhatīti //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 8.8 tatheti tāḥ pratijagṛhuḥ saiṣā bhrūṇahatyā māsi māsy āvirbhavati tasmād rajasvalāyā annaṃ nāśnīyād bhrūṇahatyāyā evaiṣā rūpaṃ pratimucyāste //
VasDhS, 5, 9.2 añjanābhyañjanam evāsyā na pratigrāhyaṃ taddhi striyā annam iti /
VasDhS, 6, 2.1 nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ /
VasDhS, 6, 2.1 nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ /
VasDhS, 6, 2.1 nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ /
VasDhS, 6, 2.1 nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ /
VasDhS, 6, 3.1 ācārahīnaṃ na punanti vedā yady apy adhītāḥ saha ṣaḍbhir aṅgaiḥ /
VasDhS, 6, 5.1 nainaṃ chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
VasDhS, 6, 10.2 rātrau tu dakṣiṇā kuryād evaṃ hy āyur na riṣyati //
VasDhS, 6, 12.1 na nadyāṃ mehanaṃ kuryān na pathi na ca bhasmani /
VasDhS, 6, 12.1 na nadyāṃ mehanaṃ kuryān na pathi na ca bhasmani /
VasDhS, 6, 12.1 na nadyāṃ mehanaṃ kuryān na pathi na ca bhasmani /
VasDhS, 6, 12.2 na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu //
VasDhS, 6, 12.2 na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu //
VasDhS, 6, 12.2 na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu //
VasDhS, 6, 12.2 na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu //
VasDhS, 6, 17.2 kṛtaśaucāvaśiṣṭā vā na grāhyāḥ pañca mṛttikāḥ //
VasDhS, 6, 21.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
VasDhS, 6, 26.2 pātrāṇām api tat pātraṃ śūdrānnaṃ yasya nodare //
VasDhS, 6, 28.2 juhvan vāpi japan vāpi gatim ūrdhvāṃ na vindati //
VasDhS, 6, 29.2 yasyānnaṃ tasya te putrā na ca svargāruho bhavet //
VasDhS, 6, 31.2 vinaśyet pātradaurbalyān na ca pātraṃ rasāś ca te //
VasDhS, 6, 33.1 nāṅganakhavādanaṃ kuryāt //
VasDhS, 6, 35.1 na cāpo 'ñjalinā pibet //
VasDhS, 6, 36.1 na pādena pāṇinā vā jalam abhihanyāt //
VasDhS, 6, 37.1 na jalena jalam //
VasDhS, 6, 38.1 neṣṭakābhiḥ phalaṃ śātayīta //
VasDhS, 6, 39.1 na phalena phalam //
VasDhS, 6, 40.1 na kalko na kuhako bhavet //
VasDhS, 6, 40.1 na kalko na kuhako bhavet //
VasDhS, 6, 41.1 na mlecchabhāṣāṃ śikṣeta //
VasDhS, 6, 42.2 na pāṇipādacapalo na netracapalo bhavet /
VasDhS, 6, 42.2 na pāṇipādacapalo na netracapalo bhavet /
VasDhS, 6, 42.3 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 6, 44.2 na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇaḥ //
VasDhS, 6, 44.2 na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇaḥ //
VasDhS, 8, 4.1 sāyam āgatam atithiṃ nāparundhyāt //
VasDhS, 8, 5.1 nāsyānaśnan gṛhe vaset //
VasDhS, 8, 6.1 yasya nāśnāti vāsārthī brāhmaṇo gṛham āgataḥ /
VasDhS, 8, 8.1 naikagrāmīṇa atithir vipraḥ sāṅgatikas tathā /
VasDhS, 8, 8.2 kāle prāpte akāle vā nāsyānaśnan gṛhe vaset //
VasDhS, 8, 9.1 śraddhāśīlo 'spṛhayālur alam agnyādheyāya nānāhitāgniḥ syāt //
VasDhS, 8, 10.1 alaṃ ca somāya nāsomayājī //
VasDhS, 8, 17.2 ṛtau ca gacchan vidhivacca juhvan na brāhmaṇaś cyavate brahmalokāt //
VasDhS, 9, 2.0 grāmaṃ ca na praviśet //
VasDhS, 9, 3.0 na phālakṛṣṭam adhitiṣṭhet //
VasDhS, 9, 8.0 dadyād eva na pratigṛhṇīyāt //
VasDhS, 10, 2.3 tasyāpi sarvabhūtebhyo na bhayaṃ jātu vidyate //
VasDhS, 10, 4.1 saṃnyaset sarvakarmāṇi vedam ekaṃ na saṃnyaset /
VasDhS, 10, 4.2 vedasaṃnyasanācchūdras tasmād vedaṃ na saṃnyaset //
VasDhS, 10, 16.1 na grāmyapaśūnāṃ saṃdarśane vicaret //
VasDhS, 10, 20.2 na śabdaśāstrābhiratasya mokṣo na cāpi lokagrahaṇe ratasya //
VasDhS, 10, 20.2 na śabdaśāstrābhiratasya mokṣo na cāpi lokagrahaṇe ratasya //
VasDhS, 10, 21.1 na cotpātanimittābhyām na nakṣatrāṅgavidyayā /
VasDhS, 10, 21.1 na cotpātanimittābhyām na nakṣatrāṅgavidyayā /
VasDhS, 10, 21.2 nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit //
VasDhS, 10, 22.1 alābhe na viṣādī syāllābhe naiva ca harṣayet /
VasDhS, 10, 22.1 alābhe na viṣādī syāllābhe naiva ca harṣayet /
VasDhS, 10, 23.1 na kuṭyāṃ nodake saṅgo na caile na tripuṣkare /
VasDhS, 10, 23.1 na kuṭyāṃ nodake saṅgo na caile na tripuṣkare /
VasDhS, 10, 23.1 na kuṭyāṃ nodake saṅgo na caile na tripuṣkare /
VasDhS, 10, 23.1 na kuṭyāṃ nodake saṅgo na caile na tripuṣkare /
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 10, 25.1 na ca tṛpyet //
VasDhS, 10, 28.1 na cendriyasaṃsargaṃ kurvīta kenacit //
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 11, 21.1 śrāddhe nodvāsanīyāni ucchiṣṭāny ā dinakṣayāt /
VasDhS, 11, 22.1 ucchiṣṭaṃ na pramṛjyāt tu yāvan nāstamito raviḥ /
VasDhS, 11, 22.1 ucchiṣṭaṃ na pramṛjyāt tu yāvan nāstamito raviḥ /
VasDhS, 11, 27.2 bhojayet susamṛddho 'pi na prasajjeta vistare //
VasDhS, 11, 32.2 tāvaddhi pitaro 'śnanti yāvan noktā havirguṇāḥ //
VasDhS, 11, 33.1 havirguṇā na vaktavyāḥ pitaro yāvad atarpitāḥ /
VasDhS, 11, 38.2 na sa vidyāṃ samāpnoti kṣīṇāyuś caiva jāyate //
VasDhS, 11, 71.1 ā ṣoḍaśād brāhmaṇasya nātītaḥ kālaḥ //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 12, 2.1 sa na kaṃcid yācetānyatra rājāntevāsibhyaḥ //
VasDhS, 12, 4.1 na tu snātakaḥ kṣudhāvasīded ity upadeśaḥ //
VasDhS, 12, 5.1 na malinavāsasā saha saṃvaseta //
VasDhS, 12, 6.1 na rajasvalayā //
VasDhS, 12, 7.1 nāyogyayā //
VasDhS, 12, 8.1 na kulaṃkulaḥ syāt //
VasDhS, 12, 9.1 vatsatantrīṃ vitatāṃ nātikrāmet //
VasDhS, 12, 10.1 nodyantam ādityaṃ paśyen nāstaṃ yantam //
VasDhS, 12, 10.1 nodyantam ādityaṃ paśyen nāstaṃ yantam //
VasDhS, 12, 11.1 nāpsu mūtrapurīṣe kuryāt //
VasDhS, 12, 12.1 na niṣṭhīvet //
VasDhS, 12, 20.1 na ca śabdaṃ kuryāt //
VasDhS, 12, 25.1 na vṛkṣam ārohet //
VasDhS, 12, 26.1 na kūpam avarohet //
VasDhS, 12, 27.1 nāgniṃ mukhenopadhamet //
VasDhS, 12, 28.1 nāgniṃ brāhmaṇaṃ cāntareṇa vyapeyāt //
VasDhS, 12, 29.1 nāgnyoḥ //
VasDhS, 12, 30.1 na brāhmaṇayor anujñāpya vā //
VasDhS, 12, 31.1 bhāryayā saha nāśnīyād avīryavad apatyaṃ bhavatīti vājasaneyake vijñāyate //
VasDhS, 12, 32.1 nendradhanur nāmnā nirdiśet //
VasDhS, 12, 35.1 notsaṅge bhakṣayet //
VasDhS, 12, 36.1 nāsandyāṃ bhuñjīta //
VasDhS, 12, 39.1 na bahir mālāṃ dhārayed anyatra rukmamayyā //
VasDhS, 12, 42.1 nāvṛto yajñaṃ gacched yadi vrajet pradakṣiṇaṃ punar āvrajet //
VasDhS, 12, 43.1 adhivṛkṣasūryam adhvānaṃ na pratipadyeta //
VasDhS, 12, 44.1 nāvaṃ ca sāṃśayikīṃ nādhirohet //
VasDhS, 12, 45.1 bāhubhyāṃ na nadīṃ taret //
VasDhS, 12, 46.1 utthāyāpararātram adhītya na punaḥ pratisaṃviśet //
VasDhS, 13, 45.1 yaś ca na vidyāt //
VasDhS, 13, 47.1 patitaḥ pitā parityājyo mātā tu putre na patati //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
VasDhS, 14, 8.1 yaś ca vadhārhān nopahanyāt //
VasDhS, 14, 11.2 nāśnanti śvavato devā nāśnanti vṛṣalīpateḥ /
VasDhS, 14, 11.2 nāśnanti śvavato devā nāśnanti vṛṣalīpateḥ /
VasDhS, 14, 11.3 bhāryājitasya nāśnanti yasya copapatir gṛha iti //
VasDhS, 14, 13.3 sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tata iti //
VasDhS, 14, 14.1 na mṛgayor iṣucāriṇaḥ parivarjyam annam //
VasDhS, 14, 17.2 na tv eva bahuyājyasya yaś copanayate bahūn //
VasDhS, 14, 18.1 na tasya pitaro 'śnanti daśa varṣāṇi pañca ca /
VasDhS, 14, 18.2 na ca havyaṃ vahaty agnir yas tām abhyavamanyate //
VasDhS, 14, 19.2 ṣaṇḍhasya kulaṭāyāś ca udyatāpi na gṛhyata iti //
VasDhS, 14, 25.2 kākaiḥ śvabhiś ca saṃspṛṣṭam annam tan na visarjayet /
VasDhS, 14, 29.2 ghṛtaṃ vā yadi vā tailaṃ vipro nādyān nakhaścyutam /
VasDhS, 14, 30.2 dātāraṃ nopatiṣṭhanti bhoktā bhuñjīta kilbiṣam //
VasDhS, 14, 31.1 pradadyān na tu hastena nāyasena kadācaneti //
VasDhS, 14, 31.1 pradadyān na tu hastena nāyasena kadācaneti //
VasDhS, 15, 3.1 na tv ekaṃ putraṃ dadyāt pratigṛhṇīyād vā //
VasDhS, 15, 5.1 na strī putraṃ dadyāt pratigṛhṇīyād vānyatrānujñānād bhartuḥ //
VasDhS, 15, 10.1 yadi nābhyudayikeṣu yuktaḥ syāt //
VasDhS, 15, 15.1 ata ūrdhvaṃ na taṃ dharmayeyuḥ //
VasDhS, 16, 3.1 dvayor vivadamānayoḥ pakṣāntaraṃ na gacchet //
VasDhS, 16, 18.3 rājasvaṃ śrotriyadravyaṃ na saṃbhogena hīyate //
VasDhS, 16, 23.1 gṛdhraparivāraṃ syān na gṛdhro gṛdhraparivāraṃ syāt //
VasDhS, 16, 31.3 daṇḍaśulkāvaśiṣṭaṃ ca na putro dātum arhati //
VasDhS, 17, 2.1 anantāḥ putriṇāṃ lokā nāputrasya loko 'sti //
VasDhS, 17, 35.3 mamaivāyaṃ putro 'stv iti tān ha na saṃpede /
VasDhS, 17, 39.2 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syād ete tasya dāyaṃ harerann iti //
VasDhS, 17, 57.1 na sonmādām avaśāṃ vyādhitāṃ vā niyuñjyāt //
VasDhS, 17, 60.1 na ced āmayāvī syāt //
VasDhS, 17, 65.1 rikthalobhān nāsti niyogaḥ //
VasDhS, 17, 72.2 na ca mantropanītā syāt kumārī pitur eva sā //
VasDhS, 17, 73.1 balāccet prahṛtā kanyā mantrair yadi na saṃskṛtā /
VasDhS, 17, 77.1 yadi dharmārthābhyāṃ pravāsaṃ pratyanukāmā na syād yathā preta evaṃ vartitavyaṃ syāt //
VasDhS, 17, 80.1 na tu khalu kulīne vidyamāne paragāminī syāt //
VasDhS, 17, 81.1 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syāt sapiṇḍāḥ putrasthānīyā vā tasya dhanaṃ vibhajeran //
VasDhS, 17, 84.1 na tu brāhmaṇasya rājā haret //
VasDhS, 17, 86.1 na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate /
VasDhS, 18, 10.1 pāraśavo neva jīvann eva śavo bhavatīty āhuḥ //
VasDhS, 18, 12.1 tasmācchūdrasamīpe nādhyetavyam //
VasDhS, 18, 13.3 tasmācchūdrasamīpe tu nādhyetavyaṃ kadācana //
VasDhS, 18, 14.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
VasDhS, 18, 14.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
VasDhS, 18, 14.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
VasDhS, 18, 14.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
VasDhS, 18, 14.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
VasDhS, 18, 17.1 nāgniṃ citvā rāmām upeyāt //
VasDhS, 18, 18.1 kṛṣṇavarṇā yā rāmā ramaṇāyaiva na dharmāya na dharmāyeti //
VasDhS, 18, 18.1 kṛṣṇavarṇā yā rāmā ramaṇāyaiva na dharmāya na dharmāyeti //
VasDhS, 19, 11.1 puṣpaphalopagān pādapān na hiṃsyāt //
VasDhS, 19, 14.1 adhiṣṭhānān na nīhāraḥ svārthānām //
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 19, 38.1 steno 'nupraveśān na duṣyate //
VasDhS, 19, 47.2 tathā nātyayike nityaṃ kāla evātra kāraṇam iti //
VasDhS, 19, 48.2 nādya doṣo 'sti rājñāṃ vai vratināṃ na ca satriṇām /
VasDhS, 19, 48.2 nādya doṣo 'sti rājñāṃ vai vratināṃ na ca satriṇām /
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa vā yaunena vā yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
VasDhS, 21, 12.2 aprajātā viśudhyanti prāyaścittena netarāḥ //
VasDhS, 21, 15.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
VasDhS, 21, 20.2 tryaham ayācitavratas tryahaṃ na bhug iti kṛcchraḥ //
VasDhS, 22, 2.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
VasDhS, 22, 3.1 na kuryād ity āhuḥ //
VasDhS, 22, 4.1 na hi karma kṣīyata iti //
VasDhS, 23, 13.1 akāmatopanataṃ madhu vājasaneyake na duṣyatīti vijñāyate //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 25, 3.2 nityayuktāḥ pramucyante pātakebhyo na saṃśayaḥ //
VasDhS, 25, 7.1 na tāṃ tīvreṇa tapasā na svādhyāyair na cejyayā /
VasDhS, 25, 7.1 na tāṃ tīvreṇa tapasā na svādhyāyair na cejyayā /
VasDhS, 25, 7.1 na tāṃ tīvreṇa tapasā na svādhyāyair na cejyayā /
VasDhS, 25, 9.2 tripadāyāṃ ca gāyatryāṃ na bhayaṃ vidyate kvacit //
VasDhS, 26, 7.1 haviṣyantīyam abhyasya na tam aṃha iti tricam /
VasDhS, 26, 10.2 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm //
VasDhS, 26, 11.1 jāpyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
VasDhS, 26, 11.2 kuryād anyaṃ na vā kuryān maitro brāhmaṇa ucyate //
VasDhS, 26, 12.2 na parivasanti pāpāni ye ca snātāḥ śirovrataiḥ //
VasDhS, 26, 14.2 japatāṃ juhvatāṃ cāpi vinipāto na vidyate //
VasDhS, 26, 19.2 sadāpi pāpakarmāṇam eno na pratiyujyate /
VasDhS, 26, 19.3 eno na pratiyujyata iti //
VasDhS, 27, 3.2 ṛgvedaṃ dhārayan vipro nainaḥ prāpnoti kiṃcana //
VasDhS, 27, 4.1 na vedabalam āśritya pāpakarmaratir bhavet /
VasDhS, 27, 4.2 ajñānācca pramādācca dahyate karma netarat //
VasDhS, 27, 9.2 vipreṣu na bhaved doṣo jvalanārkasamo hi saḥ //
VasDhS, 27, 18.2 mucyate pātakaiḥ sarvair yadi na brahmahā bhavet //
VasDhS, 27, 21.2 amāvāsyāṃ na bhuñjīta evaṃ cāndrāyaṇo vidhiḥ //
VasDhS, 28, 1.1 na strī duṣyati jāreṇa na vipro vedakarmaṇā /
VasDhS, 28, 1.1 na strī duṣyati jāreṇa na vipro vedakarmaṇā /
VasDhS, 28, 1.2 nāpo mūtrapurīṣeṇa nāgnir dahanakarmaṇā //
VasDhS, 28, 1.2 nāpo mūtrapurīṣeṇa nāgnir dahanakarmaṇā //
VasDhS, 28, 3.1 na tyājyā dūṣitā nārī nāsyās tyāgo vidhīyate /
VasDhS, 28, 3.1 na tyājyā dūṣitā nārī nāsyās tyāgo vidhīyate /
VasDhS, 28, 4.1 striyaḥ pavitram atulaṃ naitā duṣyanti karhicit /
VasDhS, 28, 5.2 gacchanti mānuṣān paścān naitā duṣyanti dharmataḥ //
VasDhS, 28, 10.2 yeṣāṃ japaiś ca homaiś ca pūyante nātra saṃśayaḥ //
VasDhS, 28, 21.2 caturvaktrā bhaved dattā pṛthivī nātra saṃśayaḥ //
VasDhS, 30, 7.1 na skandate na vyathate nainam adhyāpatecca yat /
VasDhS, 30, 7.1 na skandate na vyathate nainam adhyāpatecca yat /
VasDhS, 30, 7.1 na skandate na vyathate nainam adhyāpatecca yat /
VasDhS, 30, 9.2 jīvanāśā dhanāśā ca jīryato 'pi na jīryati //
VasDhS, 30, 10.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /