Occurrences

Gorakṣaśataka

Gorakṣaśataka
GorŚ, 1, 13.2 svadehe ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 14.2 svadehaṃ ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 21.2 tasmin dṛṣṭe mahāyoge yātāyātaṃ na vidyate //
GorŚ, 1, 24.2 tāvaj jīvo bhramaty eva yāvat tattvaṃ na vindati //
GorŚ, 1, 36.1 na jahāti mṛtaṃ cāpi sarvavyāpi dhanaṃjayaḥ /
GorŚ, 1, 37.2 prāṇāpānasamākṣiptas tathā jīvo na tiṣṭhati //
GorŚ, 1, 38.2 vāmadakṣiṇamārgeṇa cañcalatvān na dṛśyate //
GorŚ, 1, 44.2 anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati //
GorŚ, 1, 44.2 anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati //
GorŚ, 1, 53.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
GorŚ, 1, 60.1 na hi pathyam apathyaṃ vā rasāḥ sarve 'pi nīrasāḥ /
GorŚ, 1, 62.2 gopanīyā prayatnena na deyā yasya kasyacit //
GorŚ, 1, 64.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
GorŚ, 1, 64.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
GorŚ, 1, 64.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
GorŚ, 1, 64.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
GorŚ, 1, 65.1 pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
GorŚ, 1, 65.1 pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
GorŚ, 1, 65.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
GorŚ, 1, 68.2 na tasya kṣarate binduḥ kāminyāliṅgitasya ca //
GorŚ, 1, 69.2 yāvad baddhā nabhomudrā tāvad bindur na gacchati //
GorŚ, 1, 79.2 pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati //
GorŚ, 1, 79.2 pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati //
GorŚ, 1, 88.2 lipyate na sa pāpena padmapattram ivāmbhasā //