Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhramarāṣṭaka
Bhāvaprakāśa
Carakatattvapradīpikā
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 7.0 āgamācceti nāsti rogo vinā doṣair ityādi carake 'pyuktaṃ vikāro dhātuvaiṣamyam iti //
Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 3, 1.0 itare satṛṇābhyavahāriṇo na śiṣyāstadviparyayādavivecanaśīlatvāt //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 4, 1.0 na khalu śāstramadravyeṣvavivekiṣvarthavat prayojanavat //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 5, 1.0 na iha katakaṃ payasa iva paṅkasya prasādanāya bhavatīti //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 8.0 atithim iti padaṃ bhavati naitat kuryād ity āhur īśvaro 'tithir eva caritoḥ //
AĀ, 1, 1, 1, 11.0 na vā asantam ātithyāyādriyante //
AĀ, 1, 1, 2, 11.0 tās triḥ prathamayā trir uttamayaikayā na triṃśan nyūnākṣarā virāṭ //
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 14.0 nakiḥ sudāso rathaṃ pary āsa na rīramad iti paryastavad rāntimad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 2, 2, 5.0 sakṛd indraṃ nirāha tenaindrād rūpān na pracyavate //
AĀ, 1, 2, 3, 3.0 tat tan nādṛtyam //
AĀ, 1, 2, 3, 5.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 2.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 4.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 7.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 9.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 2, 4, 19.0 tat tan nādṛtyam //
AĀ, 1, 2, 4, 22.0 tat tan nādṛtyam //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 2, 11.0 tan narcā na yajuṣā na sāmnā pratyakṣāt pratipadyate narco na yajuṣo na sāmna eti //
AĀ, 1, 3, 2, 11.0 tan narcā na yajuṣā na sāmnā pratyakṣāt pratipadyate narco na yajuṣo na sāmna eti //
AĀ, 1, 3, 2, 11.0 tan narcā na yajuṣā na sāmnā pratyakṣāt pratipadyate narco na yajuṣo na sāmna eti //
AĀ, 1, 3, 2, 11.0 tan narcā na yajuṣā na sāmnā pratyakṣāt pratipadyate narco na yajuṣo na sāmna eti //
AĀ, 1, 3, 2, 11.0 tan narcā na yajuṣā na sāmnā pratyakṣāt pratipadyate narco na yajuṣo na sāmna eti //
AĀ, 1, 3, 2, 11.0 tan narcā na yajuṣā na sāmnā pratyakṣāt pratipadyate narco na yajuṣo na sāmna eti //
AĀ, 1, 5, 2, 4.0 na ha vā etasyāhna ekaṃ chando nividaṃ dādhāra na vivyāceti tasmāt triṣṭubjagatīṣu nividaṃ dadhāti //
AĀ, 1, 5, 2, 4.0 na ha vā etasyāhna ekaṃ chando nividaṃ dādhāra na vivyāceti tasmāt triṣṭubjagatīṣu nividaṃ dadhāti //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 15.0 dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam //
AĀ, 2, 1, 1, 2.0 tasmān na pramādyet tan nātīyāt //
AĀ, 2, 1, 1, 2.0 tasmān na pramādyet tan nātīyāt //
AĀ, 2, 1, 1, 3.0 na hy atyāyan pūrve ye 'tyāyaṃs te parābabhūvuḥ //
AĀ, 2, 1, 2, 19.0 na tasyeśe yan nādyād yad vainaṃ nādyuḥ //
AĀ, 2, 1, 2, 19.0 na tasyeśe yan nādyād yad vainaṃ nādyuḥ //
AĀ, 2, 1, 2, 19.0 na tasyeśe yan nādyād yad vainaṃ nādyuḥ //
AĀ, 2, 1, 5, 3.0 etaddha sma vai tad vidvān āha hiraṇyadan vaido na tasyeśe yan mahyaṃ na dadyur iti prahitāṃ vā aham adhyātmaṃ saṃyogaṃ niviṣṭaṃ vedaitaddha tat //
AĀ, 2, 1, 5, 3.0 etaddha sma vai tad vidvān āha hiraṇyadan vaido na tasyeśe yan mahyaṃ na dadyur iti prahitāṃ vā aham adhyātmaṃ saṃyogaṃ niviṣṭaṃ vedaitaddha tat //
AĀ, 2, 1, 6, 7.0 anipadyamānam iti na hy eṣa kadācana saṃviśati //
AĀ, 2, 1, 6, 11.0 atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 7.0 yāvad anu dyaur yāvad anv ādityas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate divaś cādityasya ca ya evam etāṃ cakṣuṣo vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 9.0 yāvad anu diśo yāvad anu candramās tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate diśāṃ ca candramasaś ca ya evam etāṃ śrotrasya vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 1, 7, 11.0 yāvad anv āpo yāvad anu varuṇas tāvān asya loko bhavati nāsya tāval loko jīryate yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca ya evam etāṃ manaso vibhūtiṃ veda //
AĀ, 2, 1, 8, 11.0 apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati //
AĀ, 2, 1, 8, 13.0 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa vā akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 3, 2, 4.0 prāṇabhṛtsu tv evāvistarām ātmā teṣu hi raso 'pi dṛśyate na cittam itareṣu //
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
AĀ, 2, 3, 5, 7.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāhākṛtsno hy eṣa ātmā yad vāg abhi hi prāṇena manase 'syamāno vācā nānubhavati //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
AĀ, 2, 3, 6, 11.0 tasmād anṛtaṃ na vaded dayeta tv enena //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 13.0 athaitat pūrṇam abhyātmaṃ yan neti //
AĀ, 2, 3, 6, 14.0 sa yat sarvaṃ neti brūyāt pāpikāsya kīrtir jāyeta sainaṃ tatraiva hanyāt //
AĀ, 2, 3, 6, 15.0 tasmāt kāla eva dadyāt kāle na dadyāt tat satyānṛte mithunīkaroti tayor mithunāt prajāyate bhūyān bhavati //
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
AĀ, 2, 3, 8, 4.1 yad vāca om iti yac ca neti /
AĀ, 2, 3, 8, 6.1 nainaṃ vācā striyaṃ bruvan /
AĀ, 2, 3, 8, 6.2 nainam astrīpumān bruvan /
AĀ, 2, 3, 8, 6.3 pumāṃsaṃ na bruvann enam /
AĀ, 3, 1, 1, 3.0 sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
AĀ, 5, 1, 4, 4.0 anyebhyo 'pi kāmebhyaḥ punar api na tūllikhāmīti brūyāt //
AĀ, 5, 1, 4, 16.0 nobhau vibhūmau kuryāt //
AĀ, 5, 1, 5, 4.0 dīkṣite yajamānaśabdo nādīkṣite //
AĀ, 5, 1, 5, 5.0 svar amum iti yo 'sya priyaḥ syān na tu vakṣyantīm iti brūyāt //
AĀ, 5, 2, 1, 3.1 nādhṛṣa ā dadharṣa dādhṛṣāṇaṃ dhṛṣitaṃ śavaḥ /
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 2, 2, 26.0 śaṃ padaṃ maghaṃ rayiṣaṇi na somo avrataṃ hinoti na spṛśadrayiḥ //
AĀ, 5, 2, 2, 26.0 śaṃ padaṃ maghaṃ rayiṣaṇi na somo avrataṃ hinoti na spṛśadrayiḥ //
AĀ, 5, 2, 3, 5.0 tāsāṃ svādavaḥ somā ā yāhīty etām uddhṛtya nahy anyaṃ baᄆākaram ity etāṃ pratyavadadhāti //
AĀ, 5, 2, 4, 2.0 mā cid anyad vi śaṃsatety ekayā na triṃśat //
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
AĀ, 5, 3, 1, 5.0 daśatīnām aindrīṇāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvaperaṃs tāvanty ūrdhvam āyuṣo varṣāṇi jijīviṣet saṃvatsarāt saṃvatsarād daśato na vā //
AĀ, 5, 3, 2, 18.1 athaitaṃ preṅkhaṃ pratyañcam avabadhnanti yathā śaṃsitāraṃ bhakṣayiṣyantaṃ nopahaniṣyasīti //
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 4.0 na bhūyaḥ sakṛdgadanād dvirgadanād vā dvayy eva //
AĀ, 5, 3, 3, 6.0 na vatse cana tṛtīya iti //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
AĀ, 5, 3, 3, 10.0 yatredam adhīyīta na tatrānyad adhīyīta yatra tv anyad adhīyīta kāmam idaṃ tatrādhīyīta //
AĀ, 5, 3, 3, 11.0 nedam anadhīyan snātako bhavati yady apy anyad bahv adhīyān naivedam anadhīyant snātako bhavati //
AĀ, 5, 3, 3, 11.0 nedam anadhīyan snātako bhavati yady apy anyad bahv adhīyān naivedam anadhīyant snātako bhavati //
AĀ, 5, 3, 3, 12.0 nāsmād adhītāt pramādyed yady apy anyasmāt pramādyen naivāsmāt pramādyen no evāsmāt pramādyet //
AĀ, 5, 3, 3, 12.0 nāsmād adhītāt pramādyed yady apy anyasmāt pramādyen naivāsmāt pramādyen no evāsmāt pramādyet //
AĀ, 5, 3, 3, 12.0 nāsmād adhītāt pramādyed yady apy anyasmāt pramādyen naivāsmāt pramādyen no evāsmāt pramādyet //
AĀ, 5, 3, 3, 13.0 asmāc cen na pramādyed alam ātmana iti vidyāt //
AĀ, 5, 3, 3, 15.0 nedaṃvid anidaṃvidā samuddiśen na saha bhuñjīta na sadhamādī syāt //
AĀ, 5, 3, 3, 15.0 nedaṃvid anidaṃvidā samuddiśen na saha bhuñjīta na sadhamādī syāt //
AĀ, 5, 3, 3, 15.0 nedaṃvid anidaṃvidā samuddiśen na saha bhuñjīta na sadhamādī syāt //
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Aitareyabrāhmaṇa
AB, 1, 1, 9.0 asyāṃ vāva sa na pratitiṣṭhati yo na pratitiṣṭhati //
AB, 1, 1, 9.0 asyāṃ vāva sa na pratitiṣṭhati yo na pratitiṣṭhati //
AB, 1, 3, 14.0 tasmād dīkṣitaṃ nānyatra dīkṣitavimitād ādityo 'bhyudiyād vābhyastamiyād vāpi vābhyāśrāvayeyuḥ //
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 4, 5.0 tattan nādṛtyam //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 6, 11.0 tasmād ācakṣāṇam āhur adrāg iti sa yady adarśam ity āhāthāsya śraddadhati yady u vai svayam paśyati na bahūnāṃ canānyeṣāṃ śraddadhāti //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 11, 2.0 tat tan nādṛtyam //
AB, 1, 11, 5.0 patnīr na saṃyājayet saṃsthitayajur na juhuyāt //
AB, 1, 11, 5.0 patnīr na saṃyājayet saṃsthitayajur na juhuyāt //
AB, 1, 11, 9.0 amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 13, 15.0 ājarasaṃ hāsmai vājinaṃ nāpacchidyate ya evaṃ veda //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 16, 9.0 sa yadi na jāyeta yadi ciraṃ jāyeta rākṣoghnyo gāyatryo 'nūcyāḥ //
AB, 1, 16, 12.0 rakṣāṃsi vā enaṃ tarhy ālabhante yarhi na jāyate yarhi ciraṃ jāyate //
AB, 1, 16, 15.0 ā yaṃ haste na khādinam iti //
AB, 1, 16, 18.0 na bibhrati viśām agniṃ svadhvaram iti //
AB, 1, 16, 19.0 yad vai devānāṃ neti tad eṣām om iti //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 41.0 gacchaty asyāhutir devān nāsyāhutiḥ pāpmanā saṃsṛjyate ya evaṃ veda //
AB, 1, 17, 3.0 saiṣāgneyy atithimatī na saumyātithimaty asti yat saumyātithimatī syācchaśvat sā syāt //
AB, 1, 17, 13.0 prayājān evātra yajanti nānuyājān //
AB, 1, 17, 16.0 tad yad evātra prayājān yajanti nānuyājāṃs tatra sa kāma upāpto yo 'nuyājeṣu yo 'nuyājeṣu //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 19, 6.0 añjanti yam prathayanto na viprā ity ajyamānāyābhirūpā yad yajñe 'bhirūpam tat samṛddham //
AB, 1, 19, 8.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca rākṣoghnyo rakṣasām apahatyai //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 1, 22, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā iti saṃsādyamānāyānvāha //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 24, 7.0 tasmād āhur na satānūnaptriṇe drogdhavyam iti //
AB, 1, 24, 8.0 tasmād v idam asurā nānvābhavanti //
AB, 1, 25, 12.0 sachandasaḥ kartavyā na vichandasaḥ //
AB, 1, 25, 14.0 tasmāt sachandasa eva kartavyā na vichandasaḥ //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 30, 21.0 śyeno na yoniṃ sadanaṃ dhiyākṛtam ity āsanne //
AB, 2, 2, 14.0 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti //
AB, 2, 2, 15.0 yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 4, 16.0 tābhir yathaṛṣy āprīṇīyād yad yathaṛṣy āprīṇāti yajamānam eva tad bandhutāyā notsṛjati //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 7, 2.0 tad āhur na yajñe rakṣasāṃ kīrtayet kāni rakṣāṃsy ṛterakṣā vai yajña iti //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 7, 9.0 nātmanā dṛpyati nāsya prajāyāṃ dṛpta ājāyate ya evaṃ veda //
AB, 2, 7, 9.0 nātmanā dṛpyati nāsya prajāyāṃ dṛpta ājāyate ya evaṃ veda //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 8, 6.0 ta eta utkrāntamedhā amedhyāḥ paśavas tasmād eteṣāṃ nāśnīyāt //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 12, 2.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti //
AB, 2, 14, 5.0 tad āhur yaddhiraṇyaṃ na vidyeta kathaṃ syād iti dvir ājyasyopastīrya vapām avadāya dvir upariṣṭād abhighārayati //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 2, 20, 9.0 āpo na devīr upa yanti hotriyam iti hotṛcamase samavanīyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 2, 21, 1.0 śiro vā etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 2.0 yad ahutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta vācā vajreṇa yajamānasya prāṇān vīyāt ya enaṃ tatra brūyād vācā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ vā eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 22, 2.0 tat tan nādṛtyam //
AB, 2, 23, 1.0 devānāṃ vai savanāni nādhriyanta ta etān puroᄆāśān apaśyaṃs tān anusavanaṃ niravapan savanānāṃ dhṛtyai tato vai tāni teṣām adhriyanta //
AB, 2, 23, 5.0 tat tan nādṛtyam aindrā vā ete sarve nirupyante yad anusavanam puroᄆāśās tasmāt tān ekādaśakapālān eva nirvapet //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 28, 2.0 prāṇā vai dvidevatyā na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 29, 6.0 prāṇā vā ṛtuyājā nartuyājānām anuvaṣaṭkuryād asaṃsthitā vā ṛtava ekaika eva //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 32, 4.0 mūlaṃ vā etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 37, 3.0 nāsya devaratho lubhyati na manuṣyaratho ya evaṃ veda //
AB, 2, 37, 3.0 nāsya devaratho lubhyati na manuṣyaratho ya evaṃ veda //
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 2, 37, 13.0 na vā etāv indrāgnī santau vyajayetām āgnendrau vā etau santau vyajayetāṃ tad yad āgnendryā yajati vijityā eva //
AB, 2, 38, 12.0 kṛtam asya kṛtam bhavati nāsyākṛtaṃ kṛtam bhavati ya evaṃ veda //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 3, 1, 9.0 na sārasvato graho 'sti //
AB, 3, 5, 5.0 asaṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti ko nu somasya sviṣṭakṛdbhāga iti //
AB, 3, 7, 7.0 riṇakty ātmānaṃ riṇakti yajamānam pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti tasmāt tasyāśāṃ neyāt //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 11, 4.0 na nividaḥ padam atīyāt //
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 11, 6.0 na nividaḥ pade viparihared yan nividaḥ pade vipariharen mohayed yajñam mugdho yajamānaḥ syāt tasmān na nividaḥ pade vipariharet //
AB, 3, 11, 6.0 na nividaḥ pade viparihared yan nividaḥ pade vipariharen mohayed yajñam mugdho yajamānaḥ syāt tasmān na nividaḥ pade vipariharet //
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 11, 12.0 na sūktena nividam atipadyeta //
AB, 3, 11, 13.0 yena sūktena nividam atipadyeta na tat punar upanivarteta vāstuham eva tat //
AB, 3, 11, 16.0 patho vā eṣa praiti yo yajñe muhyati mā yajñād indra somina iti yajñād eva tan na pracyavate //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 3, 18, 10.0 tat tan nādṛtyam //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 31, 8.0 yasyām asya diśi dveṣyaḥ syān na tāṃ dhyāyed anuhāyaivāsya tad vīryam ādatte //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 5.0 iti brūyān nābhi na ity anabhimānuko haiṣa devaḥ prajā bhavati //
AB, 3, 34, 6.0 pra jāyemahi rudriya prajābhir iti brūyān na rudrety etasyaiva nāmnaḥ parihṛtyai //
AB, 3, 35, 4.0 tasmād āgnimārute na vyucyam eṣṭavyo vivaktā //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 43, 5.0 tad eṣābhi yajñagāthā gīyate yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānanti yatarat parastād iti //
AB, 3, 44, 6.0 sa vā eṣa na kadācanāstam eti nodeti //
AB, 3, 44, 6.0 sa vā eṣa na kadācanāstam eti nodeti //
AB, 3, 44, 9.0 sa vā eṣa na kadācana nimrocati //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 5.0 sa eteṣāṃ trayāṇām āśām neyāt //
AB, 3, 48, 7.0 na tv eṣiṣyamāṇasya //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 6.0 so 'bravīd ime vā asurā uktheṣu śritās tān vo na kaścana paśyatīti //
AB, 4, 1, 7.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 9, 1.0 aśvatarīrathenāgnir ājim adhāvat tāsām prājamāno yonim akūᄆayat tasmāt tā na vijāyante //
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 9, 8.0 tat tan nādṛtyaṃ yathaiva gatvā kāṣṭhām aparādhnuyāt tādṛk tat //
AB, 4, 10, 1.0 tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti //
AB, 4, 10, 1.0 tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti //
AB, 4, 10, 4.0 asau vāva jyotis tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 5.0 yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 7.0 īśānam asya jagataḥ svardṛśam ity asau vāva svardṛk tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 8.0 yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 10.0 sūracakṣasa iti tena sūryaṃ nātiśaṃsati yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 10.0 sūracakṣasa iti tena sūryaṃ nātiśaṃsati yad u bārhataḥ pragāthas tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 12.0 devo devī dharmaṇā sūryaḥ śucir iti tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 13.0 yad u gāyatrī ca jagatī ca te dve bṛhatyau tena bṛhatīṃ nātiśaṃsati //
AB, 4, 10, 14.0 viśvasya devī mṛcayasya janmano na yā roṣāti na grabhad iti dvipadām śaṃsati //
AB, 4, 10, 14.0 viśvasya devī mṛcayasya janmano na yā roṣāti na grabhad iti dvipadām śaṃsati //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 17.0 mṛcayasya janmana ity asau vāva marcayatīva tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 18.0 yad u dvipadā puruṣachandasaṃ sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 11, 12.0 brāhmaṇaspatyā tena sūryaṃ nātiśaṃsati //
AB, 4, 11, 13.0 yad u triṣṭubhaṃ triḥ śaṃsati sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 4, 20, 31.0 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ity āśiṣam evaitenāśāsta ātmane ca yajamānebhyaś ca //
AB, 4, 20, 31.0 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām ity āśiṣam evaitenāśāsta ātmane ca yajamānebhyaś ca //
AB, 4, 21, 5.0 na tv evāsmiṃlloke jyog iva vaseyuḥ //
AB, 4, 22, 3.0 tat tan nādṛtyaṃ saṃvatsara eva śaṃsed reto vā etat saṃvatsaraṃ dadhato yanti //
AB, 4, 22, 4.0 yāni vai purā saṃvatsarād retāṃsi jāyante yāni pañcamāsyāni yāni ṣaṇmāsyāni srīvyanti vai tāni na vai tair bhuñjate //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 4, 26, 1.0 dīkṣā vai devebhyo 'pākrāmat tāṃ vāsantikābhyām māsābhyām anvayuñjata tāṃ vāsantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ graiṣmābhyāṃ tāṃ vārṣikābhyāṃ tāṃ śāradābhyāṃ tāṃ haimantikābhyām māsābhyām anvayuñjata tāṃ haimantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ śaiśirābhyām māsābhyām anvayuñjata tāṃ śaiśirābhyām māsābhyām āpnuvan //
AB, 4, 26, 1.0 dīkṣā vai devebhyo 'pākrāmat tāṃ vāsantikābhyām māsābhyām anvayuñjata tāṃ vāsantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ graiṣmābhyāṃ tāṃ vārṣikābhyāṃ tāṃ śāradābhyāṃ tāṃ haimantikābhyām māsābhyām anvayuñjata tāṃ haimantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ śaiśirābhyām māsābhyām anvayuñjata tāṃ śaiśirābhyām māsābhyām āpnuvan //
AB, 4, 26, 2.0 āpnoti yam īpsati nainaṃ dviṣann āpnoti ya evaṃ veda //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 10.0 tato vai dyāvāpṛthivī abhavatāṃ na dyāvāntarikṣān nāntarikṣād bhūmiḥ //
AB, 4, 27, 10.0 tato vai dyāvāpṛthivī abhavatāṃ na dyāvāntarikṣān nāntarikṣād bhūmiḥ //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 5, 1, 16.0 nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 3.0 āgniṃ na svavṛktibhir iti caturthasyāhna ājyam bhavati vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 5, 3.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 6, 2.0 yad vai neti na preti yat sthitaṃ tat pañcamasyāhno rūpam //
AB, 5, 6, 2.0 yad vai neti na preti yat sthitaṃ tat pañcamasyāhno rūpam //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 6, 13.0 marutvāṁ indra mīḍhva iti paryāso neti na preti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 13.0 marutvāṁ indra mīḍhva iti paryāso neti na preti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 3.0 satrā madāsas tava viśvajanyā iti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 9, 3.0 tad āhur nartupraiṣaiḥ preṣitavyaṃ nartupraiṣair vaṣaṭkṛtyaṃ vāg vā ṛtupraiṣā āpyate vai vāk ṣaṣṭhe 'hanīti //
AB, 5, 9, 3.0 tad āhur nartupraiṣaiḥ preṣitavyaṃ nartupraiṣair vaṣaṭkṛtyaṃ vāg vā ṛtupraiṣā āpyate vai vāk ṣaṣṭhe 'hanīti //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 12, 11.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 13, 4.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 16.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 18, 1.0 yad vai neti na preti yat sthitaṃ tad aṣṭamasyāhno rūpam //
AB, 5, 18, 1.0 yad vai neti na preti yat sthitaṃ tad aṣṭamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 19, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 20, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 21, 5.0 tad u traiṣṭubham tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
AB, 5, 24, 8.0 na divā vācaṃ visṛjeran yad divā vācaṃ visṛjerann ahar bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 9.0 na naktaṃ vācaṃ visṛjeran yan naktaṃ vācaṃ visṛjeran rātrīm bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 14.0 prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti //
AB, 5, 24, 14.0 prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti //
AB, 5, 25, 17.0 anilayā cāpabhayā cānilayā tad vāyur na hy eṣa kadācanelayaty apabhayā tan mṛtyuḥ sarvaṃ hy etasmād bībhāya //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 14.0 tasmād āhur na sāyam atithir aparudhya iti //
AB, 5, 31, 6.0 prātaḥ prātar anṛtaṃ te vadanti purodayāj juhvati ye 'gnihotraṃ divā kīrtyam adivā kīrtayantaḥ sūryo jyotir na tadā jyotir eṣām iti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
AB, 6, 5, 3.0 tayaiva vibhaktyā tṛtīyasavane na stotriyaṃ stotriyasyānurūpaṃ kurvanti //
AB, 6, 6, 4.0 na haiṣāṃ vihave 'nya indraṃ vṛṅkte yatraivaṃ vidvān brāhmaṇācchaṃsy etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 7, 8.0 dṛᄆhāni dṛṃhitāni ca sthirāṇi na parāṇuda iti //
AB, 6, 8, 2.0 tata aikāhikābhir eva maitrāvaruṇaḥ paridadhāti tenāsmāllokānna pracyavate //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 9, 9.0 tat tathā na kuryād yajamānasya ha te reto vilumpanty atho yajamānam eva yajamāno hi sūktam //
AB, 6, 9, 11.0 na ha vai te yajamānaṃ svargaṃ lokam abhi voᄆhum arhanti ye sapta saptānvāhuḥ //
AB, 6, 11, 14.0 tāsām etā abhitṛṇṇavatyo bhavantīndro vai prātaḥsavane na vyajayata sa etābhir eva mādhyaṃdinaṃ savanam abhyatṛṇad yad abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti //
AB, 6, 12, 2.0 tad āhur yan nārbhavīṣu stuvate 'tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 15, 8.0 na parā jayethe na parā jigya iti //
AB, 6, 15, 8.0 na parā jayethe na parā jigya iti //
AB, 6, 15, 9.0 na hi tayoḥ kataraś cana parājigye //
AB, 6, 15, 14.0 abhyasyet ṣoᄆaśini nābhyasyait iti abhyasyed ity āhuḥ katham anyeṣv ahaḥsv abhyasyati katham atra nābhyasyed iti tasmād abhyasyet //
AB, 6, 15, 14.0 abhyasyet ṣoᄆaśini nābhyasyait iti abhyasyed ity āhuḥ katham anyeṣv ahaḥsv abhyasyati katham atra nābhyasyed iti tasmād abhyasyet //
AB, 6, 18, 3.0 ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 20, 19.0 sakṛd indraṃ nirāha tenaindrād rūpān na pracyavate //
AB, 6, 21, 7.0 tat tathā na kuryāt //
AB, 6, 21, 11.0 na ha vā etac chando gamayitvā svargaṃ lokam upāvartate vīryavattamaṃ hi //
AB, 6, 21, 12.0 tābhyo na vyāhvayīta samānaṃ hi chando 'tho ned dhāyyāḥ karavāṇīti //
AB, 6, 21, 12.0 tābhyo na vyāhvayīta samānaṃ hi chando 'tho ned dhāyyāḥ karavāṇīti //
AB, 6, 22, 10.0 na śunaṃhuvīyayāhīnasya paridadhyāt kṣatriyo ha rāṣṭrāccyavate yo haiva paro bhavati tam abhihvayati //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 23, 10.0 ekāṃ dve na dvayoḥ savanayoḥ stomam atiśaṃset //
AB, 6, 24, 7.0 athāṣṭākṣarāṇi māhānāmanāni padāni teṣāṃ yāvadbhiḥ saṃpadyeta tāvanti śaṃsen netarāṇy ādriyeta //
AB, 6, 24, 12.0 nātraikapadāṃ vyavadadhyāt //
AB, 6, 24, 14.0 tasmāt tatraikapadāṃ na vyavadadhyāt //
AB, 6, 26, 1.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na samśaṃsait iti //
AB, 6, 26, 3.0 katham anyeṣv ahaḥsu saṃśaṃsati katham atra na saṃśaṃsed iti //
AB, 6, 26, 4.0 atho khalv āhur naiva saṃśaṃset //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 26, 7.0 sa yad īkṣetāśaṃsiṣaṃ vālakhilyā hanta purastād dūrohaṇasya saṃśaṃsānīti no eva tasyāśām iyāt //
AB, 6, 26, 9.0 aindryo vālakhilyās tāsāṃ dvādaśākṣarāṇi padāni tatra sa kāma upāpto ya aindre jāgate 'thedam aindrāvaruṇaṃ sūktam aindrāvaruṇī paridhānīyā tasmān na saṃśaṃset //
AB, 6, 28, 5.0 te haike saha bṛhatyau saha satobṛhatyau viharanti tad upāpto vihāre kāmo net tu pragāthāḥ kalpante //
AB, 6, 30, 5.0 tāny etāni sahacarāṇīty ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vā vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 30, 11.0 nendram madhyaṃdinān ninīṣāmīti hovāca //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 6, 32, 6.0 tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 21.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imā diśo nyūṅkhayānīti //
AB, 6, 32, 21.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imā diśo nyūṅkhayānīti //
AB, 6, 32, 21.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imā diśo nyūṅkhayānīti //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 7.0 sa na niṣedhed yāvatkāmaṃ śaṃsety eva brūyād āyur vā aitaśapralāpaḥ //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 34, 4.0 yaśasā vā eṣo 'bhyaiti ya ārtvijyena taṃ yaḥ pratirundhed yaśaḥ sa pratirundhet tasmān na pratyarautsīti //
AB, 6, 35, 2.0 tasmād āhur na nivṛttadakṣiṇām pratigṛhṇīyān nenmā śucā viddhā śucā vidhyād iti //
AB, 6, 35, 2.0 tasmād āhur na nivṛttadakṣiṇām pratigṛhṇīyān nenmā śucā viddhā śucā vidhyād iti //
AB, 6, 35, 6.0 tāṃ ha jaritar na pratyāyann iti na hi ta imām pratyāyan //
AB, 6, 35, 6.0 tāṃ ha jaritar na pratyāyann iti na hi ta imām pratyāyan //
AB, 6, 35, 8.0 tāṃ ha jaritar na pratyagṛbhṇann iti na hi ta imām pratyagṛbhṇan //
AB, 6, 35, 8.0 tāṃ ha jaritar na pratyagṛbhṇann iti na hi ta imām pratyagṛbhṇan //
AB, 6, 35, 10.0 ahā ned asann avicetanānīty eṣa ha vā ahnāṃ vicetayitā //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 9.0 tad āhur apatnīko 'py agnihotram āharait nāharait iti //
AB, 7, 9, 11.0 yadi nāhared anaddhā puruṣaḥ //
AB, 7, 9, 12.0 ko 'naddhāpuruṣa iti na devān na pitṝn na manuṣyān iti //
AB, 7, 9, 12.0 ko 'naddhāpuruṣa iti na devān na pitṝn na manuṣyān iti //
AB, 7, 9, 12.0 ko 'naddhāpuruṣa iti na devān na pitṝn na manuṣyān iti //
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha vā avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 4.0 tad āhuḥ katham agnīn anvādadhāno 'nvāhāryapacanam āhārayait nāhārayait iti //
AB, 7, 13, 1.0 hariścandro ha vaidhasa aikṣvāko rājāputra āsa tasya ha śataṃ jāyā babhūvus tāsu putraṃ na lebhe tasya ha parvatanāradau gṛha ūṣatuḥ sa ha nāradam papraccha //
AB, 7, 13, 2.0 yaṃ nv imam putram icchanti ye vijānanti ye ca na kiṃ svit putreṇa vindate tan ma ācakṣva nāradeti //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
AB, 7, 14, 9.0 sa ha nety uktvā dhanur ādāyāraṇyam apātasthau sa saṃvatsaram araṇye cacāra //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 18, 2.0 tad ye jyāyāṃso na te kuśalam menire tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti ta ete 'ndhrāḥ puṇḍrāḥ śabarāḥ pulindā mūtibā ity udantyā bahavo bhavanti vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 18, 14.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaivaitac chaunaḥśepam ākhyānaṃ na hāsminn alpaṃ canainaḥ pariśiṣyate //
AB, 7, 20, 5.0 tasya ha na kācana riṣṭir bhavati devena savitrā prasūtasyottarottariṇīm ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam upasthāya yācitvā devayajanam adhyavasāya dīkṣate kṣatriyaḥ san //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 26, 1.0 athāto yajamānabhāgasyaiva tad āhuḥ prāśnīyāt kṣatriyo yajamānabhāgā3m na prāśnīyā3t iti //
AB, 7, 26, 2.0 yat prāśnīyād ahutāddhutam prāśya pāpīyān syād yanna prāśnīyād yajñād ātmānam antariyād yajño vai yajamānabhāgaḥ //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 30, 1.0 ete vai te trayo bhakṣā rājann iti hovāca yeṣām āśāṃ neyāt kṣatriyo yajamānaḥ //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 8, 6, 11.0 naitasyābhiṣiṣicānasyāśāntā āpo vīryaṃ nirhaṇann iti //
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 20, 5.0 yo ha vāva somapīthaḥ surāyām praviṣṭaḥ sa haiva tenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya bhakṣito bhavati na surā //
AB, 8, 21, 10.0 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha nimaṅkṣye 'haṃ salilasya madhye moghas ta eṣa kaśyapāyāsa saṃgara iti //
AB, 8, 23, 7.1 mahākarma bharatasya na pūrve nāpare janāḥ /
AB, 8, 23, 7.1 mahākarma bharatasya na pūrve nāpare janāḥ /
AB, 8, 23, 7.2 divam martya iva hastābhyāṃ nodāpuḥ pañca mānavā iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 28, 3.0 vidyud vai vidyutya vṛṣṭim anupraviśati sāntardhīyate tāṃ na nirjānanti //
AB, 8, 28, 4.0 yadā vai mriyate 'thāntardhīyate 'thaināṃ na nirjānanti //
AB, 8, 28, 6.0 kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
Aitareyopaniṣad
AU, 1, 1, 1.2 nānyat kiṃcana miṣat /
AU, 1, 2, 2.2 tā abruvan na vai no 'yam alam iti /
AU, 1, 2, 2.4 tā abruvan na vai no 'yam alam iti //
AU, 1, 3, 3.3 tan nāśaknod vācā grahītum /
AU, 1, 3, 4.2 tan nāśaknot prāṇena grahītum /
AU, 1, 3, 5.2 tan nāśaknoc cakṣuṣā grahītum /
AU, 1, 3, 6.2 tan nāśaknocchrotreṇa grahītum /
AU, 1, 3, 7.2 tan nāśaknot tvacā grahītum /
AU, 1, 3, 8.2 tan nāśaknon manasā grahītum /
AU, 1, 3, 9.2 tan nāśaknocchiśnena grahītum /
AU, 2, 2, 1.2 tasmād enāṃ na hinasti /
Atharvaprāyaścittāni
AVPr, 1, 1, 11.0 yathainān na virodhayed api ha śaśvad brāhmaṇanigamo bhavati //
AVPr, 1, 3, 2.0 nāhutvāvarteta //
AVPr, 1, 3, 20.2 nāntarāgamanaṃ teṣāṃ sādhu vicchedanād bhayam //
AVPr, 2, 2, 3.0 na pratiharaṇāya ca sa syāt //
AVPr, 2, 3, 2.0 adya sāyam amāvāsyā bhaviṣyatīti na pratiharaṇāya ca sa syāt //
AVPr, 2, 3, 18.0 tad āhur na te vidur ye tathā kurvanti //
AVPr, 2, 6, 1.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
AVPr, 2, 9, 11.0 nānudeśanam ity āhuḥ //
AVPr, 2, 9, 39.0 bahir vā evaṃ bhavanti te no vaite //
AVPr, 2, 9, 48.0 sa cen na pratinamaskuryāt tenābhicaret //
AVPr, 2, 9, 52.0 tṛtīyāhaṃ nātijīvati //
AVPr, 3, 5, 2.0 nety āhatuḥ kāṇvagopāyanau //
AVPr, 3, 6, 1.0 atha ha yaṃ jīvan na śrutipathaṃ gacchet kiyantam asya kālam agnihotraṃ juhuyuḥ //
AVPr, 3, 8, 2.0 nety āhatuḥ kāṇvagopāyanau //
AVPr, 3, 9, 3.0 na samāpnuyuḥ //
AVPr, 3, 9, 4.0 na vā ṛtvijāṃ caikam iva //
AVPr, 3, 9, 5.0 nety āhāśmarathyaḥ //
AVPr, 3, 9, 6.0 na hi gṛhapater upadīkṣā vidyate //
AVPr, 4, 1, 23.0 yadi bhāginīṃ nāvāhayed yatra smaret tatrainām upotthāyāvāhyāvāpasthāne yajeta //
AVPr, 4, 1, 24.0 barhiṣi skanne nādriyeta //
AVPr, 4, 2, 9.1 nāṅgāhutim antarhitāṃ dadyāt /
AVPr, 4, 2, 9.2 na tapavarganimittābhāvāt pradhānalope 'ntarāye vā nirvaped vyāpadyeta //
AVPr, 4, 2, 11.0 samāpte ced duṣṭo na kṛtām antarāṃ vā vidyāt punariṣṭir abhyāvarteta //
AVPr, 4, 3, 1.0 agnyādheye samitsv āhitāsu nāgniṃ gṛhād uddhareyur nānyata āhareyuḥ //
AVPr, 4, 3, 1.0 agnyādheye samitsv āhitāsu nāgniṃ gṛhād uddhareyur nānyata āhareyuḥ //
AVPr, 4, 3, 2.0 na prayāyān nānugacchet //
AVPr, 4, 3, 2.0 na prayāyān nānugacchet //
AVPr, 4, 3, 11.0 chāvalīdeva sāyaṃ yasya skanno homaḥ syāt prātar nāśnīyāt //
AVPr, 4, 3, 12.0 prātar yasya skanno homaḥ syāt sāyaṃ nāśnīyāt //
AVPr, 4, 4, 7.0 yadi na viramayed agnaye suśīryatamo juṣasva svāhety aparaṃ dvādaśarātraṃ niśāyāḥ sāyamāhuter atipattir prātarāśe prātarāhuter āsādyāgnihotram ā tamitor āsīta //
AVPr, 4, 4, 11.0 yasyānnaṃ nādyāt tasmai brāhmaṇāya dadyāt adhastāt samidham āharet //
AVPr, 5, 2, 1.0 uparuddhe cen mathyamāno na jāyeta yatra dīpyamānaṃ parāpaśyet tata āhṛtyāgnihotraṃ juhuyāt //
AVPr, 5, 2, 2.0 yadi taṃ na vinded brāhmaṇasya dakṣiṇe pāṇau juhuyāt //
AVPr, 5, 2, 3.0 tato brāhmaṇaṃ na paricakṣīta //
AVPr, 5, 2, 4.0 yadi taṃ na vinded ajāyā dakṣiṇe karṇe juhuyāt //
AVPr, 5, 2, 5.0 tato 'jāṃ nāśnīyāt //
AVPr, 5, 2, 6.0 yadi tāṃ na vinded darbhastambeṣu juhuyāt //
AVPr, 5, 2, 7.0 tato darbheṣu nāsīta //
AVPr, 5, 2, 8.0 yadi tān na vinded apsu juhuyāt //
AVPr, 5, 2, 9.0 tato 'dbhiḥ pādau na prakṣālayīta //
AVPr, 5, 2, 10.0 yadi tān na vindeddhiraṇye juhuyāt //
AVPr, 5, 2, 11.0 tato hiraṇyaṃ na bibhṛyāt //
AVPr, 5, 5, 8.0 yady avadānaṃ na vindet tadājyasyāvadyet //
AVPr, 6, 2, 1.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
AVPr, 6, 3, 5.0 tad it padaṃ na vi ciketa vidvān yan mṛtaḥ punar apyeti jīvān //
AVPr, 6, 3, 6.0 pravṛttā ca sthalī syāt trivṛd yad bhuvanasya rathavṛjjīvo garbho na mṛtasya jīvāt svāheti //
AVPr, 6, 4, 9.0 yadi somaṃ na vindeyuḥ pūtīkān abhiṣuṇuyuḥ //
AVPr, 6, 4, 10.0 yadi na pūtīkān arjunāny atha yā eva kāś cauṣadhīr āhṛtyābhiṣuṇuyuḥ //
AVPr, 6, 6, 4.0 nātirātryā prātaranuvākam upākuryāt //
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 7, 9.0 aśvamedhe ced aśvo nāgacched āgneyo 'ṣṭākapāla iti mṛgākhare ṣaḍḍhaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke //
AVPr, 6, 9, 5.1 aśvaṃ na gūḍham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu /
AVPr, 6, 9, 5.2 saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtānīti //
Atharvaveda (Paippalāda)
AVP, 1, 5, 4.1 neva snāvasu parvasu na keśeṣu nakheṣu ca /
AVP, 1, 5, 4.1 neva snāvasu parvasu na keśeṣu nakheṣu ca /
AVP, 1, 5, 5.1 neva māṃse na pīvasi neva kasmiṃścanāyatam /
AVP, 1, 5, 5.1 neva māṃse na pīvasi neva kasmiṃścanāyatam /
AVP, 1, 5, 5.1 neva māṃse na pīvasi neva kasmiṃścanāyatam /
AVP, 1, 18, 4.1 ihed asātha na puro gamātheryo gopāḥ puṣṭapatir va ājat /
AVP, 1, 23, 1.2 na tat pṛthivyāṃ no divi yataḥ prāṇanti vīrudhaḥ //
AVP, 1, 23, 1.2 na tat pṛthivyāṃ no divi yataḥ prāṇanti vīrudhaḥ //
AVP, 1, 44, 2.2 na mām apaśya āgataṃ satīnaṃ viṣadūṣaṇam //
AVP, 1, 48, 2.1 na te bāhvo raso asti na śīrṣe nota madhyataḥ /
AVP, 1, 48, 2.1 na te bāhvo raso asti na śīrṣe nota madhyataḥ /
AVP, 1, 48, 2.1 na te bāhvo raso asti na śīrṣe nota madhyataḥ /
AVP, 1, 59, 2.1 nāsṛg asti pataṅgasya tardasya maśakādyāḥ /
AVP, 1, 59, 2.2 veṇoḥ pūtudror nāsty asṛṅ māsya glaur māpacid bhuvat //
AVP, 1, 60, 4.1 ut tiṣṭha mama vā idaṃ na tavehāpi kiṃ cana /
AVP, 1, 64, 2.2 padena maryā mat tvaṃ na eṣo no ahaṃ tvat //
AVP, 1, 64, 2.2 padena maryā mat tvaṃ na eṣo no ahaṃ tvat //
AVP, 1, 70, 1.1 yato jīvebhyo na pitṝn upaiti yam ānaśe duṣkṛtaṃ daidhiṣavyam /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 70, 2.1 nāsyauṣadhīṣv apy asti nāpsv antar nāsya sūryaṃ saṃdṛśam eti cakṣuḥ /
AVP, 1, 77, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagāmā parasyāḥ /
AVP, 1, 80, 3.1 jarāṃ mṛtyuṃ prepsatu jīva eṣa nāsya krimir īśāte nota jambhaḥ /
AVP, 1, 80, 3.1 jarāṃ mṛtyuṃ prepsatu jīva eṣa nāsya krimir īśāte nota jambhaḥ /
AVP, 1, 83, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajaṃ hy etat /
AVP, 1, 83, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajaṃ hy etat /
AVP, 1, 88, 2.1 adānyān somapān manyamāno yajñasya vidvān samaye na dhīraḥ /
AVP, 1, 88, 3.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVP, 1, 100, 1.2 na tvā taranty oṣadhayo bāhyāḥ parvatīyā uta //
AVP, 1, 101, 4.1 ūrdhvā tiṣṭhanti nanu jihmā bhavanti nonaṃ babhūva katamac canaiṣām /
AVP, 1, 107, 3.2 ghoṣa id asya śrūyate na rūpaṃ tasmai vātāya haviṣā vidhema //
AVP, 1, 107, 4.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /
AVP, 1, 107, 5.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVP, 1, 112, 1.2 nāma hy enayor veda yathā na bahavo viduḥ //
AVP, 4, 2, 4.2 mahiṣaṃ na subhuvas tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ //
AVP, 4, 5, 10.2 atandro aśvapā iva nāva glāyo 'dhi muṣkayoḥ //
AVP, 4, 6, 2.1 na bhūmiṃ vāto 'ti vāti nāti tapati sūryaḥ /
AVP, 4, 6, 2.1 na bhūmiṃ vāto 'ti vāti nāti tapati sūryaḥ /
AVP, 4, 14, 6.2 dadhṛṅ na pāśān apavṛjya muktvākṣi śalyaḥ kṛṇutām āyanāya //
AVP, 4, 16, 4.1 ghuṇā na kiṃ caneha vaḥ pratibuddhā abhūtana /
AVP, 4, 19, 7.1 na ropayati na mādayati na viṣaṃ hanti pūruṣam /
AVP, 4, 19, 7.1 na ropayati na mādayati na viṣaṃ hanti pūruṣam /
AVP, 4, 19, 7.1 na ropayati na mādayati na viṣaṃ hanti pūruṣam /
AVP, 4, 21, 2.2 pāpī jagdhaprasūr asy abhrikhāte na rūrupaḥ //
AVP, 4, 23, 3.1 śataṃ cana praharanto abhighnanto na tastrire /
AVP, 4, 26, 4.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
AVP, 4, 28, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 28, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 34, 2.2 yayoḥ prayāṃ nānu kaś canānaśe tau no muñcatam aṃhasaḥ //
AVP, 4, 36, 5.1 ye kīlālais tarpayatho ye ghṛtena yābhyāṃ narte kiṃcana śaknuvanti /
AVP, 4, 36, 7.1 yan medam abhiśocati yena vā yena vā kṛtaṃ pauruṣeyaṃ na daivyam /
AVP, 4, 37, 3.1 yayor vadhān nāpapadyate kiṃcanāntar deveṣūta mānuṣeṣu /
AVP, 4, 40, 3.2 trayas tiṣṭhanti parigṛhya kumbhīṃ yathā haviḥ kaśyapa na vyathātai //
AVP, 5, 2, 7.2 tvaṃ viśvasya janitā dhāsy agre kavir devān na dabhāya svadhāvaḥ //
AVP, 5, 9, 4.1 na tā itthā na tā ihāva māsatokheva śṛṅgavacchiraḥ /
AVP, 5, 9, 4.1 na tā itthā na tā ihāva māsatokheva śṛṅgavacchiraḥ /
AVP, 5, 11, 3.1 yenaitat pariṣṭabhitaṃ yasmāt putraṃ na vindase /
AVP, 5, 11, 7.1 yeṣāṃ ca nāma jagrabha yeṣāṃ ca nopasasmara /
AVP, 5, 13, 7.1 turo no aturo bhava saṃ dhībhir dhīyatām ayam /
AVP, 5, 15, 6.1 prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu /
AVP, 5, 17, 8.3 jīvātave na martave 'tho ariṣṭatātaye //
AVP, 5, 19, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVP, 5, 19, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVP, 5, 20, 2.2 agner dhūmasyāyaṃ panthā neha tardāyanaṃ tava //
AVP, 5, 21, 4.1 na tvā striyaḥ kāmayante na pumāṃsaḥ katame cana /
AVP, 5, 21, 4.1 na tvā striyaḥ kāmayante na pumāṃsaḥ katame cana /
AVP, 5, 21, 4.2 neha takmakāmyālpo roditi no mahān //
AVP, 5, 21, 4.2 neha takmakāmyālpo roditi no mahān //
AVP, 5, 21, 7.1 anyakṣetre na ramate sahasrākṣo 'martyaḥ /
AVP, 5, 21, 8.1 takman na ta ihāśvā na gāvo neha te gṛhāḥ /
AVP, 5, 21, 8.1 takman na ta ihāśvā na gāvo neha te gṛhāḥ /
AVP, 5, 21, 8.1 takman na ta ihāśvā na gāvo neha te gṛhāḥ /
AVP, 5, 22, 3.1 yayor vadhān nāpapadyate kiṃ canāntar deveṣūta mānuṣeṣu /
AVP, 5, 22, 6.1 yasmād oṣadhayo barbhriyamāṇā yanti yasmād vṛkṣāso na viyanti viśve /
AVP, 5, 24, 5.1 yā cakāra na śaśāka śaśre pādam aṅgulim /
AVP, 5, 25, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVP, 5, 27, 4.2 namo 'stu te nirṛte mā tv asmān parā bhujo nāparaṃ hātayāsi //
AVP, 5, 27, 5.1 devīm ahaṃ nirṛtiṃ manyamānaḥ piteva putraṃ na sace vacobhiḥ /
AVP, 5, 27, 7.1 asunvakān nirṛtiḥ saṃjighatsur nāsyāḥ pitā vidyate nota mātā /
AVP, 5, 27, 7.1 asunvakān nirṛtiḥ saṃjighatsur nāsyāḥ pitā vidyate nota mātā /
AVP, 5, 27, 7.2 madhyāt svasrām anu jaghāna sarvaṃ na devānām asuryaṃ sam āpa //
AVP, 10, 1, 1.2 na tad vido yad icchasi yad u vittaṃ na tad ghasaḥ //
AVP, 10, 1, 1.2 na tad vido yad icchasi yad u vittaṃ na tad ghasaḥ //
AVP, 10, 1, 4.2 yo vo na veda taṃ hata tasyātta pariśiśnyam //
AVP, 12, 2, 4.1 anyakṣetre na ramate sahasrākṣo amartyaḥ /
AVP, 12, 2, 6.2 yathā no nāntam āyasi yathā no nābhiśocayāḥ //
AVP, 12, 2, 6.2 yathā no nāntam āyasi yathā no nābhiśocayāḥ //
AVP, 12, 10, 4.1 nāsyāḥ śakṛd abhi tiṣṭhen nāsya śloṇā gṛhe syāt /
AVP, 12, 10, 4.1 nāsyāḥ śakṛd abhi tiṣṭhen nāsya śloṇā gṛhe syāt /
AVP, 12, 10, 5.1 naināṃ rakṣed brāhmaṇebhyo nāmā vi glāpayāti ca /
AVP, 12, 10, 5.1 naināṃ rakṣed brāhmaṇebhyo nāmā vi glāpayāti ca /
AVP, 12, 10, 5.2 yatīṃ na praty ā vartayed yasya goṣu vaśā syāt //
AVP, 12, 10, 6.1 nāsyā vaśam ārundhan devā manuṣyā uta /
AVP, 12, 11, 5.2 tasyāḥ prajādhipatiḥ paśūnāṃ vaśā rājñā nāttave sā sviṣṭiḥ //
AVP, 12, 11, 8.1 nainām ahaṃ rakṣeyaṃ dadyām eva syāc ca me /
AVP, 12, 12, 4.2 āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse //
AVP, 12, 12, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
AVP, 12, 12, 8.1 nadaṃ na bhinnam amuyā śayānaṃ manor uhāṇā ati yanty āpaḥ /
AVP, 12, 12, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
AVP, 12, 13, 3.1 nāsmai vidyun na tanyatuḥ siṣedha na yāṃ miham akirad dhrāduniṃ ca /
AVP, 12, 13, 3.1 nāsmai vidyun na tanyatuḥ siṣedha na yāṃ miham akirad dhrāduniṃ ca /
AVP, 12, 13, 3.1 nāsmai vidyun na tanyatuḥ siṣedha na yāṃ miham akirad dhrāduniṃ ca /
AVP, 12, 13, 4.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
AVP, 12, 13, 5.2 sed u rājā kṣayati carṣaṇīṇām arān na nemiḥ pari tā babhūva //
AVP, 12, 14, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
AVP, 12, 14, 9.1 yasmān narte vijayante janāso yaṃ yudhyamānā avase havante /
AVP, 12, 14, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
AVP, 12, 15, 2.1 yaḥ śambaraṃ paryacarac chacībhir yo vākṛkasya nāpibat sutam /
AVP, 12, 15, 7.1 jāto vy akhyat pitror upasthe bhuvo na veda janituḥ parasya /
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 4.1 neva māṃse na pīvasi neva majjasv āhatam /
AVŚ, 1, 11, 4.1 neva māṃse na pīvasi neva majjasv āhatam /
AVŚ, 1, 11, 4.1 neva māṃse na pīvasi neva majjasv āhatam /
AVŚ, 1, 20, 4.2 na yasya hanyate sakhā na jīyate kadācana //
AVŚ, 1, 20, 4.2 na yasya hanyate sakhā na jīyate kadācana //
AVŚ, 1, 27, 3.1 na bahavaḥ sam aśakan nārbhakā abhi dādhṛṣuḥ /
AVŚ, 1, 27, 3.1 na bahavaḥ sam aśakan nārbhakā abhi dādhṛṣuḥ /
AVŚ, 1, 32, 1.2 na tat pṛthivyāṃ no divi yena prāṇanti vīrudhaḥ //
AVŚ, 1, 32, 1.2 na tat pṛthivyāṃ no divi yena prāṇanti vīrudhaḥ //
AVŚ, 1, 32, 2.2 āsthānam asya bhūtasya viduṣ ṭad vedhaso na vā //
AVŚ, 1, 34, 5.2 yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 2, 5, 2.1 indra jaṭharaṃ navyo na pṛṇasva madhor divo na /
AVŚ, 2, 5, 2.1 indra jaṭharaṃ navyo na pṛṇasva madhor divo na /
AVŚ, 2, 5, 2.2 asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ //
AVŚ, 2, 5, 3.1 indras turāṣāṇ mitro vṛtraṃ yo jaghāna yatīr na /
AVŚ, 2, 5, 3.2 bibheda valaṃ bhṛgur na sasahe śatrūn made somasya //
AVŚ, 2, 15, 1.1 yathā dyauś ca pṛthivī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 1.1 yathā dyauś ca pṛthivī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 2.1 yathāhaś ca rātrī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 2.1 yathāhaś ca rātrī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 3.1 yathā sūryaś ca candraś ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 3.1 yathā sūryaś ca candraś ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 4.1 yathā brahma ca kṣatraṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 4.1 yathā brahma ca kṣatraṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 5.1 yathā satyaṃ cānṛtaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 5.1 yathā satyaṃ cānṛtaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 6.1 yathā bhūtaṃ ca bhavyaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 6.1 yathā bhūtaṃ ca bhavyaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 27, 1.1 necchatruḥ prāśaṃ jayāti sahamānābhibhūr asi /
AVŚ, 2, 30, 1.2 evā mathnāmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 2, 35, 1.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVŚ, 2, 35, 3.1 adānyānt somapān manyamāno yajñasya vidvānt samaye na dhīraḥ /
AVŚ, 3, 2, 6.2 tām vidhyata tamasāpavratena yathaiṣām anyo anyaṃ na jānāt //
AVŚ, 3, 6, 7.2 na vaibādhapraṇuttānāṃ punar asti nivartanam //
AVŚ, 3, 8, 4.1 ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat /
AVŚ, 3, 18, 3.1 nahi te nāma jagrāha no asmin ramase patau /
AVŚ, 3, 29, 2.2 ākūtipro 'vir dattaḥ śitipānn nopa dasyati //
AVŚ, 3, 29, 3.2 sa nākam abhyārohati yatra śulko na kriyate abalena balīyase //
AVŚ, 3, 29, 6.1 ireva nopa dasyati samudra iva payo mahat /
AVŚ, 3, 29, 6.2 devau savāsināv iva śitipān nopa dasyati //
AVŚ, 3, 30, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVŚ, 3, 30, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVŚ, 4, 1, 7.2 tvaṃ viśveṣāṃ janitā yathāsaḥ kavir devo na dabhāyat svadhāvān //
AVŚ, 4, 3, 7.1 yat saṃyamo na vi yamo vi yamo yan na saṃyamaḥ /
AVŚ, 4, 3, 7.1 yat saṃyamo na vi yamo vi yamo yan na saṃyamaḥ /
AVŚ, 4, 5, 2.1 na bhūmiṃ vāto ati vāti nāti paśyati kaścana /
AVŚ, 4, 5, 2.1 na bhūmiṃ vāto ati vāti nāti paśyati kaścana /
AVŚ, 4, 6, 3.2 nāmīmado nārūrupa utāsmā abhavaḥ pituḥ //
AVŚ, 4, 6, 3.2 nāmīmado nārūrupa utāsmā abhavaḥ pituḥ //
AVŚ, 4, 7, 3.2 kṣudhā kila tvā duṣṭano jakṣivānt sa na rūrupaḥ //
AVŚ, 4, 7, 5.2 tiṣṭhā vṛkṣa iva sthāmny abhrikhāte na rūrupaḥ //
AVŚ, 4, 7, 6.2 prakrīr asi tvam oṣadhe 'bhrikhāte na rūrupaḥ //
AVŚ, 4, 8, 7.2 samudraṃ na subhuvas tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ //
AVŚ, 4, 9, 5.1 nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam /
AVŚ, 4, 9, 5.1 nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam /
AVŚ, 4, 9, 5.1 nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam /
AVŚ, 4, 9, 5.2 nainaṃ viṣkandham aśnute yas tvā bibharty āñjana //
AVŚ, 4, 9, 7.1 idaṃ vidvān āñjana satyaṃ vakṣyāmi nānṛtam /
AVŚ, 4, 11, 3.2 suprajāḥ sant sa udāre na sarṣad yo nāśnīyād anaḍuho vijānan //
AVŚ, 4, 11, 3.2 suprajāḥ sant sa udāre na sarṣad yo nāśnīyād anaḍuho vijānan //
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 4, 14, 4.1 svar yanto nāpekṣanta ā dyāṃ rohanti rodasī /
AVŚ, 4, 16, 4.1 uta yo dyām atisarpāt parastān na sa mucyātai varuṇasya rājñaḥ /
AVŚ, 4, 18, 6.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 4, 19, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVŚ, 4, 21, 2.1 indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati /
AVŚ, 4, 21, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
AVŚ, 4, 21, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
AVŚ, 4, 21, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
AVŚ, 4, 21, 4.1 na tā arvā reṇukakāṭo 'śnute na saṃskṛtatram upa yanti tā abhi /
AVŚ, 4, 21, 4.1 na tā arvā reṇukakāṭo 'śnute na saṃskṛtatram upa yanti tā abhi /
AVŚ, 4, 22, 5.1 yunajmi ta uttarāvantam indraṃ yena jayanti na parājayante /
AVŚ, 4, 25, 2.2 yayoḥ prāyaṃ nānv ānaśe kaścana tau no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 6.1 ye kīlālena tarpayatho ye ghṛtena yābhyām ṛte na kiṃcana śaknuvanti /
AVŚ, 4, 26, 7.1 yan medam abhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt /
AVŚ, 4, 28, 5.1 yayor vadhān nāpapadyate kaścanāntar deveṣūta mānuṣeṣu /
AVŚ, 4, 34, 2.2 naiṣāṃ śiśnaṃ pra dahati jātavedāḥ svarge loke bahu straiṇam eṣām //
AVŚ, 4, 34, 3.1 viṣṭāriṇam odanaṃ ye pacanti nainān avartiḥ sacate kadācana /
AVŚ, 4, 34, 4.1 viṣṭāriṇam odanam ye pacanti nainān yamaḥ pari muṣṇāti retaḥ /
AVŚ, 4, 35, 1.2 yo lokānāṃ vidhṛtir nābhireṣāt tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 4.2 ahorātrā yaṃ pariyanto nāpus tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 36, 6.2 śvānaḥ siṃham iva dṛṣṭvā te na vindante nyañcanam //
AVŚ, 4, 36, 7.1 na piśācaiḥ saṃ śaknomi na stenaiḥ na vanargubhiḥ /
AVŚ, 4, 36, 7.1 na piśācaiḥ saṃ śaknomi na stenaiḥ na vanargubhiḥ /
AVŚ, 4, 36, 7.1 na piśācaiḥ saṃ śaknomi na stenaiḥ na vanargubhiḥ /
AVŚ, 4, 36, 8.2 piśācās tasmān naśyanti na pāpam upa jānate //
AVŚ, 4, 36, 10.2 malvo yo mahyaṃ krudhyati sa u pāśān na mucyate //
AVŚ, 5, 6, 3.2 tasya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setave //
AVŚ, 5, 11, 2.1 na kāmena punarmagho bhavāmi saṃ cakṣe kaṃ pṛśnim etām upāje /
AVŚ, 5, 11, 3.2 na me dāso nāryo mahitvā vrataṃ mīmāya yad ahaṃ dhariṣye //
AVŚ, 5, 11, 3.2 na me dāso nāryo mahitvā vrataṃ mīmāya yad ahaṃ dhariṣye //
AVŚ, 5, 11, 4.1 na tvad anyaḥ kavitaro na medhayā dhīrataro varuṇa svadhāvan /
AVŚ, 5, 11, 4.1 na tvad anyaḥ kavitaro na medhayā dhīrataro varuṇa svadhāvan /
AVŚ, 5, 12, 5.1 vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ /
AVŚ, 5, 13, 3.1 vṛṣā me ravo nabhasā na tanyatur ugreṇa te vacasā bādha ād u te /
AVŚ, 5, 13, 10.1 tābuvaṃ na tābuvaṃ na ghet tvam asi tābuvam /
AVŚ, 5, 13, 10.1 tābuvaṃ na tābuvaṃ na ghet tvam asi tābuvam /
AVŚ, 5, 13, 11.1 tastuvaṃ na tastuvaṃ na ghet tvam asi tastuvam /
AVŚ, 5, 13, 11.1 tastuvaṃ na tastuvaṃ na ghet tvam asi tastuvam /
AVŚ, 5, 14, 9.2 na tvām acakruṣe vayaṃ vadhāya saṃ śiśīmahi //
AVŚ, 5, 17, 3.2 na dūtāya praheyā tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
AVŚ, 5, 17, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
AVŚ, 5, 17, 9.1 brāhmaṇa eva patir na rājanyo na vaiśyaḥ /
AVŚ, 5, 17, 9.1 brāhmaṇa eva patir na rājanyo na vaiśyaḥ /
AVŚ, 5, 17, 12.1 nāsya jāyā śatavāhī kalyāṇī talpam ā śaye /
AVŚ, 5, 17, 13.1 na vikarṇaḥ pṛthuśirās tasmin veśmani jāyate /
AVŚ, 5, 17, 14.1 nāsya kṣattā niṣkagrīvaḥ sūnānām ety agrataḥ /
AVŚ, 5, 17, 15.1 nāsya śvetaḥ kṛṣṇakarṇo dhuri yukto mahīyate /
AVŚ, 5, 17, 16.1 nāsya kṣetre puṣkariṇī nāṇḍīkaṃ jāyate bisam /
AVŚ, 5, 17, 16.1 nāsya kṣetre puṣkariṇī nāṇḍīkaṃ jāyate bisam /
AVŚ, 5, 17, 17.1 nāsmai pṛśniṃ vi duhanti ye 'syā doham upāsate /
AVŚ, 5, 17, 18.1 nāsya dhenuḥ kalyāṇī nānaḍvānt sahate dhuram /
AVŚ, 5, 17, 18.1 nāsya dhenuḥ kalyāṇī nānaḍvānt sahate dhuram /
AVŚ, 5, 18, 1.1 naitāṃ te devā adadus tubhyaṃ nṛpate attave /
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
AVŚ, 5, 18, 6.1 na brāhmaṇo hiṃsitavyo 'gniḥ priyatanor iva /
AVŚ, 5, 18, 7.1 śatāpāṣṭhāṃ ni girati tāṃ na śaknoti niḥkhidam /
AVŚ, 5, 18, 9.1 tīkṣṇeṣavo brāhmaṇā hetimanto yām asyanti śaravyāṃ na sā mṛṣā /
AVŚ, 5, 18, 13.2 yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam //
AVŚ, 5, 19, 1.1 atimātram avardhanta nod iva divam aspṛśan /
AVŚ, 5, 19, 4.2 tejo rāṣṭrasya nir hanti na vīro jāyate vṛṣā //
AVŚ, 5, 19, 10.2 na brāhmaṇasya gāṃ jagdhvā rāṣṭre jāgāra kaścana //
AVŚ, 5, 19, 15.1 na varṣaṃ maitrāvaruṇaṃ brahmajyam abhi varṣati /
AVŚ, 5, 19, 15.2 nāsmai samitiḥ kalpate na mitraṃ nayate vaśam //
AVŚ, 5, 19, 15.2 nāsmai samitiḥ kalpate na mitraṃ nayate vaśam //
AVŚ, 5, 22, 9.1 anyakṣetre na ramase vaśī san mṛḍayāsi naḥ /
AVŚ, 5, 29, 11.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 5, 30, 8.1 mā bibher na mariṣyasi jaradaṣṭiṃ kṛṇomi tvā /
AVŚ, 5, 31, 11.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 6, 2, 2.1 ā yaṃ viśantīndavo vayo na vṛkṣam andhasaḥ /
AVŚ, 6, 8, 1.2 evā pari ṣvajasva māṃ yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 2.2 evā ni hanmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 8, 3.2 evā pary emi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 26, 2.1 yo naḥ pāpman na jahāsi tam u tvā jahimo vayam /
AVŚ, 6, 27, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭrī padaṃ kṛṇute agnidhāne /
AVŚ, 6, 32, 1.2 ārād rakṣāṃsi prati daha tvam agne na no gṛhāṇām upa tītapāsi //
AVŚ, 6, 33, 2.1 nādhṛṣa ā dadhṛṣate dhṛṣāṇo dhṛṣitaḥ śavaḥ /
AVŚ, 6, 33, 2.2 purā yathā vyathiḥ śrava indrasya nādhṛṣe śavaḥ //
AVŚ, 6, 42, 3.2 yathāvaśo na vādiṣo mama cittam upāyasi //
AVŚ, 6, 43, 3.2 yathāvaśo na vādiṣo mama cittam upāyasi //
AVŚ, 6, 45, 1.2 parehi na tvā kāmaye vṛkṣāṁ vanāni saṃ cara gṛheṣu goṣu me manaḥ //
AVŚ, 6, 46, 1.1 yo na jīvo 'si na mṛto devānām amṛtagarbho 'si svapna /
AVŚ, 6, 46, 1.1 yo na jīvo 'si na mṛto devānām amṛtagarbho 'si svapna /
AVŚ, 6, 47, 2.1 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
AVŚ, 6, 50, 1.2 yavān ned adān api nahyataṃ mukham athābhayaṃ kṛṇutaṃ dhānyāya //
AVŚ, 6, 56, 1.2 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yaman namo devajanebhyaḥ //
AVŚ, 6, 56, 1.2 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yaman namo devajanebhyaḥ //
AVŚ, 6, 75, 2.2 yato na punar āyati śaśvatībhyaḥ samābhyaḥ //
AVŚ, 6, 75, 3.2 etu tisro 'ti rocanā yato na punar āyati /
AVŚ, 6, 76, 3.2 nābhihvāre padaṃ ni dadhāti sa mṛtyave //
AVŚ, 6, 76, 4.1 nainaṃ ghnanti paryāyiṇo na sannāṁ ava gacchati /
AVŚ, 6, 76, 4.1 nainaṃ ghnanti paryāyiṇo na sannāṁ ava gacchati /
AVŚ, 6, 98, 1.1 indro jayāti na parā jayātā adhirājo rājasu rājayātai /
AVŚ, 6, 109, 2.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
AVŚ, 6, 114, 2.2 yajñaṃ yad yajñavāhasaḥ śikṣanto nopaśekima //
AVŚ, 6, 114, 3.2 akāmā viśve vo devāḥ śikṣanto nopa śekima //
AVŚ, 6, 116, 1.1 yad yāmaṃ cakrur nikhananto agre kārṣīvaṇā annavido na vidyayā /
AVŚ, 6, 118, 2.2 ṛṇān no narṇamertsamāno yamasya loke adhirajjur āyat //
AVŚ, 6, 130, 3.1 yathā mama smarād asau nāmuṣyāhaṃ kadācana /
AVŚ, 7, 7, 1.2 teṣāṃ hi dhāma gabhiṣak samudriyaṃ nainān namasā paro asti kaścana //
AVŚ, 7, 9, 3.1 pūṣan tava vrate vayaṃ na riṣyema kadācana /
AVŚ, 7, 18, 2.1 na ghraṃs tatāpa na himo jaghāna pra nabhatāṃ pṛthivī jīradānuḥ /
AVŚ, 7, 18, 2.1 na ghraṃs tatāpa na himo jaghāna pra nabhatāṃ pṛthivī jīradānuḥ /
AVŚ, 7, 26, 2.1 pra tad viṣṇu stavate vīryāṇi mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
AVŚ, 7, 37, 1.2 yathā 'so mama kevalo nānyāsāṃ kīrtayāś cana //
AVŚ, 7, 38, 4.1 ahaṃ vadāmi net tvaṃ sabhāyām aha tvaṃ vada /
AVŚ, 7, 38, 4.2 mamed asas tvaṃ kevalo nānyāsāṃ kīrtayāś cana //
AVŚ, 7, 44, 1.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainayoḥ /
AVŚ, 7, 44, 1.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainayoḥ /
AVŚ, 7, 50, 6.2 yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ //
AVŚ, 7, 56, 6.1 na te bāhvor balam asti na śīrṣe nota madhyataḥ /
AVŚ, 7, 56, 6.1 na te bāhvor balam asti na śīrṣe nota madhyataḥ /
AVŚ, 7, 56, 6.1 na te bāhvor balam asti na śīrṣe nota madhyataḥ /
AVŚ, 7, 56, 8.2 āsye na te viṣaṃ kim u te puchadhāv asat //
AVŚ, 7, 72, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatim carantam //
AVŚ, 7, 79, 4.1 amāvāsye na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 7, 80, 3.1 prajāpate na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 7, 84, 3.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagamyāt parasyāḥ /
AVŚ, 7, 101, 1.1 yat svapne annam aśnāmi na prātar adhigamyate /
AVŚ, 7, 117, 1.2 mā tvā kecid vi yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
AVŚ, 8, 1, 6.1 udyānaṃ te puruṣa nāvayānaṃ jīvātuṃ te dakṣatātiṃ kṛṇomi /
AVŚ, 8, 1, 10.1 maitaṃ panthām anu gā bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi /
AVŚ, 8, 2, 13.2 yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām //
AVŚ, 8, 2, 24.1 so 'riṣṭa na mariṣyasi na mariṣyasi mā bibheḥ /
AVŚ, 8, 2, 24.1 so 'riṣṭa na mariṣyasi na mariṣyasi mā bibheḥ /
AVŚ, 8, 2, 24.2 na vai tatra mriyante no yanti adhamaṃ tamaḥ //
AVŚ, 8, 2, 24.2 na vai tatra mriyante no yanti adhamaṃ tamaḥ //
AVŚ, 8, 3, 18.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 8, 4, 3.2 yato naiṣāṃ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
AVŚ, 8, 4, 13.1 na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
AVŚ, 8, 4, 13.1 na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
AVŚ, 8, 5, 13.1 nainaṃ ghnanty apsaraso na gandharvā na martyāḥ /
AVŚ, 8, 5, 13.1 nainaṃ ghnanty apsaraso na gandharvā na martyāḥ /
AVŚ, 8, 5, 13.1 nainaṃ ghnanty apsaraso na gandharvā na martyāḥ /
AVŚ, 8, 5, 19.1 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sarve /
AVŚ, 8, 6, 12.1 ye sūryaṃ na titikṣanta ātapantam amuṃ divaḥ /
AVŚ, 8, 8, 6.2 tena śatrūn abhi sarvān nyubja yathā na mucyātai katamaś canaiṣām //
AVŚ, 8, 8, 16.1 ima uptā mṛtyupāśā yān ākramya na mucyase /
AVŚ, 8, 9, 9.2 viśvaṃ mṛśantīm abhirūpāṃ virājaṃ paśyanti tve na tve paśyanty enām //
AVŚ, 8, 9, 26.2 yakṣaṃ pṛthivyām ekavṛd ekartur nātiricyate //
AVŚ, 8, 10, 31.1 na ca pratyāhanyān manasā tvā pratyāhanmīti pratyāhanyāt //
AVŚ, 9, 2, 2.1 yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati /
AVŚ, 9, 2, 2.1 yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati /
AVŚ, 9, 2, 12.2 na sāyakapraṇuttānāṃ punar asti nivartanam //
AVŚ, 9, 2, 19.1 kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ /
AVŚ, 9, 2, 19.1 kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ /
AVŚ, 9, 2, 24.1 na vai vātaś cana kāmam āpnoti nāgniḥ sūryo nota candramāḥ /
AVŚ, 9, 2, 24.1 na vai vātaś cana kāmam āpnoti nāgniḥ sūryo nota candramāḥ /
AVŚ, 9, 2, 24.1 na vai vātaś cana kāmam āpnoti nāgniḥ sūryo nota candramāḥ /
AVŚ, 9, 4, 18.1 śatayājaṃ sa yajate nainaṃ dunvanty agnayaḥ /
AVŚ, 9, 5, 9.1 ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ /
AVŚ, 9, 5, 23.1 nāsyāsthīni bhindyān na majjño nir dhayet /
AVŚ, 9, 5, 23.1 nāsyāsthīni bhindyān na majjño nir dhayet /
AVŚ, 9, 5, 27.2 pañcaudanaṃ ca tāv ajaṃ dadāto na vi yoṣataḥ //
AVŚ, 9, 6, 24.1 sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato 'nnam aśnīyān na mīmāṃsitasya na mīmāṃsamānasya //
AVŚ, 9, 6, 24.1 sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato 'nnam aśnīyān na mīmāṃsitasya na mīmāṃsamānasya //
AVŚ, 9, 6, 24.1 sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato 'nnam aśnīyān na mīmāṃsitasya na mīmāṃsamānasya //
AVŚ, 9, 6, 24.1 sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato 'nnam aśnīyān na mīmāṃsitasya na mīmāṃsamānasya //
AVŚ, 9, 6, 26.1 sarvo vā eṣo 'jagdhapāpmā yasyānnam nāśnanti //
AVŚ, 9, 6, 37.1 eṣa vā atithir yacchrotriyas tasmāt pūrvo nāśnīyāt //
AVŚ, 9, 6, 39.1 etad vā u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ vā tad eva nāśnīyāt //
AVŚ, 9, 6, 52.1 teṣāṃ na kaścanāhotā //
AVŚ, 9, 9, 7.1 acikitvāṃs cikituṣaś cid atra kavīn pṛchāmi vidvano na vidvān /
AVŚ, 9, 9, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanta /
AVŚ, 9, 9, 11.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na chidyate sanābhiḥ //
AVŚ, 9, 9, 11.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na chidyate sanābhiḥ //
AVŚ, 9, 9, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
AVŚ, 9, 9, 21.2 tasya yad āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
AVŚ, 9, 9, 21.2 tasya yad āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
AVŚ, 9, 10, 10.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
AVŚ, 9, 10, 15.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
AVŚ, 9, 10, 16.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
AVŚ, 9, 10, 18.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate //
AVŚ, 9, 10, 26.2 viśvam anyo abhicaṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam //
AVŚ, 9, 10, 27.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti //
AVŚ, 10, 1, 26.2 mṛgaḥ sa mṛgayus tvaṃ na tvā nikartum arhati //
AVŚ, 10, 2, 30.1 na vai tam cakṣur jahāti na prāṇo jarasaḥ purā /
AVŚ, 10, 2, 30.1 na vai tam cakṣur jahāti na prāṇo jarasaḥ purā /
AVŚ, 10, 4, 8.1 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yamat /
AVŚ, 10, 4, 8.1 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yamat /
AVŚ, 10, 7, 8.2 kiyatā skambhaḥ pra viveśa tatra yan na prāviśat kiyat tad babhūva //
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
AVŚ, 10, 7, 37.1 kathaṃ vāto nelayati kathaṃ na ramate manaḥ /
AVŚ, 10, 7, 37.1 kathaṃ vāto nelayati kathaṃ na ramate manaḥ /
AVŚ, 10, 7, 37.2 kim āpaḥ satyaṃ prepsantīr nelayanti kadācana //
AVŚ, 10, 7, 42.2 prānyā tantūṃs tirate dhatte anyā nāpa vṛñjāte na gamāto antam //
AVŚ, 10, 7, 42.2 prānyā tantūṃs tirate dhatte anyā nāpa vṛñjāte na gamāto antam //
AVŚ, 10, 7, 43.1 tayor ahaṃ parinṛtyantyor iva na vi jānāmi yatarā parastāt /
AVŚ, 10, 8, 8.2 ayātam asya dadṛśe na yātaṃ paraṃ nedīyo 'varaṃ davīyaḥ //
AVŚ, 10, 8, 14.2 paśyanti sarve cakṣuṣā na sarve manasā viduḥ //
AVŚ, 10, 8, 16.2 tad eva manye 'haṃ jyeṣṭhaṃ tad u nāty eti kiṃcana //
AVŚ, 10, 8, 25.1 bālād ekam aṇīyaskam utaikaṃ neva dṛśyate /
AVŚ, 10, 8, 32.1 anti santaṃ na jahāty anti santaṃ na paśyati /
AVŚ, 10, 8, 32.1 anti santaṃ na jahāty anti santaṃ na paśyati /
AVŚ, 10, 8, 32.2 devasya paśya kāvyaṃ na mamāra na jīryati //
AVŚ, 10, 8, 32.2 devasya paśya kāvyaṃ na mamāra na jīryati //
AVŚ, 10, 8, 42.2 indro na tasthau samare dhanānām //
AVŚ, 10, 8, 44.1 akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaścanonaḥ /
AVŚ, 10, 8, 44.2 tam eva vidvān na bibhāya mṛtyor ātmānaṃ dhīram ajaraṃ yuvānam //
AVŚ, 11, 1, 33.1 ārṣeyeṣu ni dadha odana tvā nānārṣeyāṇām apy asty atra /
AVŚ, 11, 2, 25.2 na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre //
AVŚ, 11, 2, 25.2 na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre //
AVŚ, 11, 3, 24.1 nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃceti //
AVŚ, 11, 3, 24.1 nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃceti //
AVŚ, 11, 3, 24.1 nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃceti //
AVŚ, 11, 3, 25.1 yāvad dātābhimanasyeta tan nāti vadet //
AVŚ, 11, 3, 30.1 naivāham odanaṃ na mām odanaḥ //
AVŚ, 11, 3, 30.1 naivāham odanaṃ na mām odanaḥ //
AVŚ, 11, 3, 32.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 32.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 32.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 33.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 33.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 33.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 34.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 34.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 34.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 35.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 35.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 35.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 36.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 36.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 36.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 37.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 37.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 37.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 38.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 38.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 38.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 39.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 39.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 39.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 40.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 40.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 40.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 41.2 kṛṣyā na rātsyasīty enam āha /
AVŚ, 11, 3, 41.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 41.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 41.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 42.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 42.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 42.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 43.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 43.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 43.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 44.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 44.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 44.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 45.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 45.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 45.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 46.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 46.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 46.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 47.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 47.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 47.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 48.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 48.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 48.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 49.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 49.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 49.3 taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 55.1 na ca prāṇaṃ ruṇaddhi sarvajyāniṃ jīyate //
AVŚ, 11, 3, 56.1 na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti //
AVŚ, 11, 4, 10.2 prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na //
AVŚ, 11, 4, 21.1 ekaṃ pādaṃ notkhidati salilāddhaṃsa uccaran /
AVŚ, 11, 4, 21.2 yad aṅga sa tam utkhiden naivādya na śvaḥ syāt /
AVŚ, 11, 4, 21.2 yad aṅga sa tam utkhiden naivādya na śvaḥ syāt /
AVŚ, 11, 4, 21.3 na rātrī nāhaḥ syān na vyucchet kadācana //
AVŚ, 11, 4, 21.3 na rātrī nāhaḥ syān na vyucchet kadācana //
AVŚ, 11, 4, 21.3 na rātrī nāhaḥ syān na vyucchet kadācana //
AVŚ, 11, 4, 25.2 na suptam asya supteṣv anu śuśrāva kaścana //
AVŚ, 11, 4, 26.1 prāṇa mā mat paryāvṛto na mad anyo bhaviṣyasi /
AVŚ, 11, 8, 22.1 nindāś ca vā anindāś ca yac ca hanteti neti ca /
AVŚ, 11, 10, 27.1 yāṃ devā anutiṣṭhanti yasyā nāsti virādhanam /
AVŚ, 12, 1, 37.2 parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe //
AVŚ, 12, 2, 1.1 naḍam āroha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi /
AVŚ, 12, 2, 25.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
AVŚ, 12, 2, 36.2 sarvaṃ martyasya tan nāsti kravyāc ced anirāhitaḥ //
AVŚ, 12, 2, 37.1 ayajñiyo hatavarcā bhavati nainena havir attave /
AVŚ, 12, 3, 48.1 na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti /
AVŚ, 12, 3, 48.1 na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti /
AVŚ, 12, 3, 48.1 na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti /
AVŚ, 12, 4, 2.2 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati //
AVŚ, 12, 4, 12.1 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati /
AVŚ, 12, 4, 13.2 hiṃste adattā puruṣaṃ yācitāṃ ca na ditsati //
AVŚ, 12, 4, 18.1 yo asyā ūdho na vedātho asyā stanān uta /
AVŚ, 12, 4, 19.1 duradabhnainam āśaye yācitāṃ ca na ditsati /
AVŚ, 12, 4, 19.2 nāsmai kāmāḥ samṛdhyante yām adattvā cikīrṣati //
AVŚ, 12, 4, 27.1 yāvad asyā gopatir nopaśṛṇuyād ṛcaḥ svayam /
AVŚ, 12, 4, 27.2 cared asya tāvad goṣu nāsya śrutvā gṛhe vaset //
AVŚ, 12, 4, 32.2 dānena rājanyo vaśāyā mātur heḍam na gacchati //
AVŚ, 12, 4, 43.2 tās tvā pṛcchāmi vidvāṃsaṃ kasyā nāśnīyād abrāhmaṇaḥ //
AVŚ, 12, 4, 44.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
AVŚ, 12, 4, 46.2 tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām //
AVŚ, 12, 4, 49.1 devā vaśāṃ paryavadan na no 'dād iti hīḍitāḥ /
AVŚ, 12, 4, 50.1 utaināṃ bhedo nādadād vaśām indreṇa yācitaḥ /
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 13, 1, 56.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
AVŚ, 13, 1, 57.2 tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param //
AVŚ, 13, 2, 15.1 taṃ samāpnoti jūtibhis tato nāpacikitsati /
AVŚ, 13, 2, 15.2 tenāmṛtasya bhakṣaṃ devānāṃ nāvarundhate //
AVŚ, 13, 4, 11.0 sa prajābhyo vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 16.0 na dvitīyo na tṛtīyaś caturtho nāpy ucyate //
AVŚ, 13, 4, 16.0 na dvitīyo na tṛtīyaś caturtho nāpy ucyate //
AVŚ, 13, 4, 16.0 na dvitīyo na tṛtīyaś caturtho nāpy ucyate //
AVŚ, 13, 4, 17.0 na pañcamo na ṣaṣṭhaḥ saptamo nāpy ucyate //
AVŚ, 13, 4, 17.0 na pañcamo na ṣaṣṭhaḥ saptamo nāpy ucyate //
AVŚ, 13, 4, 17.0 na pañcamo na ṣaṣṭhaḥ saptamo nāpy ucyate //
AVŚ, 13, 4, 18.0 nāṣṭamo na navamo daśamo nāpy ucyate //
AVŚ, 13, 4, 18.0 nāṣṭamo na navamo daśamo nāpy ucyate //
AVŚ, 13, 4, 18.0 nāṣṭamo na navamo daśamo nāpy ucyate //
AVŚ, 13, 4, 19.0 sa sarvasmai vipaśyati yac ca prāṇati yac ca na //
AVŚ, 14, 1, 3.2 somaṃ yaṃ brahmāṇo vidur na tasyāśnāti pārthivaḥ //
AVŚ, 14, 1, 5.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
AVŚ, 14, 1, 17.2 urvārukam iva bandhanāt preto muñcāmi nāmutaḥ //
AVŚ, 14, 1, 18.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
AVŚ, 14, 1, 29.1 tṛṣṭam etat kaṭukam apāṣṭhavad viṣavan naitad attave /
AVŚ, 14, 1, 30.2 prāyaścittiṃ yo adhyeti yena jāyā na riṣyati //
AVŚ, 14, 1, 32.1 ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha /
AVŚ, 14, 1, 33.1 imaṃ gāvaḥ prajayā saṃviśāthāyaṃ devānāṃ na mināti bhāgam /
AVŚ, 14, 1, 57.2 na steyam admi manasodamucye svayaṃ śrathnāno varuṇasya pāśān //
AVŚ, 14, 2, 8.2 yasmin vīro na riṣyaty anyeṣāṃ vindate vasu //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 6, 7.1 so 'nāvṛttāṃ diśam anuvyacalat tato nāvartsyann amanyata /
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
AVŚ, 15, 12, 3.0 sa cātisṛjej juhuyān na cātisṛjen na juhuyāt //
AVŚ, 15, 12, 3.0 sa cātisṛjej juhuyān na cātisṛjen na juhuyāt //
AVŚ, 15, 12, 6.0 na deveṣv āvṛścate hutam asya bhavati //
AVŚ, 15, 12, 9.0 na pitṛyāṇaṃ panthāṃ jānāti na devayānam //
AVŚ, 15, 12, 9.0 na pitṛyāṇaṃ panthāṃ jānāti na devayānam //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 13, 7.1 karṣed enaṃ na cainaṃ karṣet //
AVŚ, 16, 6, 11.0 tad amuṣmā agne devāḥ parāvahantu vadhrir yathāsad vithuro na sādhuḥ //
AVŚ, 17, 1, 7.2 yāṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 12.1 adabdho divi pṛthivyām utāsi na ta āpur mahimānam antarikṣe /
AVŚ, 18, 1, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavati /
AVŚ, 18, 1, 4.1 na yat purā cakṛmā kaddha nūnam ṛtaṃ vadanto anṛtaṃ rapema /
AVŚ, 18, 1, 9.1 na tiṣṭhanti na nimiṣanty ete devānāṃ spaśa iha ye caranti /
AVŚ, 18, 1, 9.1 na tiṣṭhanti na nimiṣanty ete devānāṃ spaśa iha ye caranti /
AVŚ, 18, 1, 13.1 na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām /
AVŚ, 18, 1, 13.1 na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām /
AVŚ, 18, 1, 13.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
AVŚ, 18, 1, 15.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
AVŚ, 18, 1, 33.2 mitraś ciddhi ṣmā juhurāṇo devāṁ chloko na yātām api vājo asti //
AVŚ, 18, 1, 36.1 yasmin devā manmani saṃcaranty apīcye na vayam asya vidma /
AVŚ, 18, 1, 39.1 stego na kṣām aty eṣi pṛthivīṃ mahī no vātā iha vāntu bhūmau /
AVŚ, 18, 1, 39.2 mitro no atra varuṇo yujamāno agnir vane na vy asṛṣṭa śokam //
AVŚ, 18, 1, 48.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
AVŚ, 18, 1, 50.1 yamo no gātuṃ prathamo viveda naiṣā gavyūtir apabhartavā u /
AVŚ, 18, 2, 32.1 yamaḥ paro 'varo vivasvān tataḥ paraṃ nāti paśyāmi kiṃcana /
AVŚ, 18, 2, 38.1 imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 38.2 śate śaratsu no purā //
AVŚ, 18, 2, 39.1 premāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 39.2 śate śaratsu no purā //
AVŚ, 18, 2, 40.1 apemāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 40.2 śate śaratsu no purā //
AVŚ, 18, 2, 41.1 vīmāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 41.2 śate śaratsu no purā //
AVŚ, 18, 2, 42.1 nir imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 42.2 śate śaratsu no purā //
AVŚ, 18, 2, 43.1 ud imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 43.2 śate śaratsu no purā //
AVŚ, 18, 2, 44.1 sam imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai /
AVŚ, 18, 2, 44.2 śate śaratsu no purā //
AVŚ, 18, 2, 45.2 yathāparaṃ na māsātai śate śaratsu no purā //
AVŚ, 18, 2, 45.2 yathāparaṃ na māsātai śate śaratsu no purā //
AVŚ, 18, 2, 50.1 idam id vā u nāparaṃ divi paśyasi sūryam /
AVŚ, 18, 2, 51.1 idam id vā u nāparaṃ jarasy anyad ito 'param /
AVŚ, 18, 2, 58.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣan parīṅkhayātai //
AVŚ, 18, 3, 22.1 sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ /
AVŚ, 18, 3, 41.1 devebhyaḥ kam avṛṇīta mṛtyuṃ prajāyai kim amṛtaṃ nāvṛṇīta /
AVŚ, 18, 3, 63.1 yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatir matīnām /
AVŚ, 18, 4, 59.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
AVŚ, 18, 4, 60.1 pra vā etīndur indrasya niṣkṛtiṃ sakhā sakhyur na pra mināti saṃgiraḥ /
AVŚ, 18, 4, 89.2 na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 9.2 prativaktā tu dharmasya netare tu sahasraśaḥ //
BaudhDhS, 1, 1, 12.2 tasmān na vācyo hy ekena bahujñenāpi saṃśaye //
BaudhDhS, 1, 1, 16.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate /
BaudhDhS, 1, 2, 8.2 nādriyeta śiṣṭasmṛtivirodhadarśanāt //
BaudhDhS, 1, 3, 6.1 nāsya karma niyacchanti kiṃcid ā mauñjibandhanāt /
BaudhDhS, 1, 3, 16.1 bhavatpūrvāṃ bhikṣāmadhyāṃ yācñāntāṃ bhikṣāṃ caretsaptākṣarāṃ kṣāṃ ca hiṃ ca na vardhayet //
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 3, 29.1 nāsīno nāsīnāya na śayāno na śayānāya nāprayato nāprayatāya //
BaudhDhS, 1, 3, 30.1 śaktiviṣaye muhūrtam api nāprayataḥ syāt //
BaudhDhS, 1, 3, 31.1 samiddhāry udakumbhapuṣpānnahasto nābhivādayed yaccānyad apy evaṃyuktam //
BaudhDhS, 1, 3, 32.1 na samavāye 'bhivādayed atyantaśaḥ //
BaudhDhS, 1, 3, 39.1 nāpsu ślāghamānaḥ snāyāt //
BaudhDhS, 1, 4, 1.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
BaudhDhS, 1, 4, 1.2 vidyayā saha martavyaṃ na cainām ūṣare vapet //
BaudhDhS, 1, 4, 2.2 tasmād vai śakyaṃ na brūyād brahma mānam akurvatām iti //
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 1, 4, 7.6 na ha vai snātvā bhikṣeta api ha vai snātvā bhikṣāṃ caraty api jñātīnām aśanāyāpi pitṝṇām anyābhyaḥ kriyābhyaḥ /
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 4, 7.8 nainaṃ saptamy abhikṣitātīyāt //
BaudhDhS, 1, 6, 10.1 astamita āditya udakaṃ gṛhṇīyān na gṛhṇīyād iti mīmāṃsante brahmavādinaḥ //
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 7, 3.1 kuryācchuddhena manasā na cittaṃ dūṣayed budhaḥ /
BaudhDhS, 1, 7, 7.1 tasmād vinā kamaṇḍalunā nādhvānaṃ vrajen na sīmantaṃ na gṛhād gṛham //
BaudhDhS, 1, 7, 7.1 tasmād vinā kamaṇḍalunā nādhvānaṃ vrajen na sīmantaṃ na gṛhād gṛham //
BaudhDhS, 1, 7, 7.1 tasmād vinā kamaṇḍalunā nādhvānaṃ vrajen na sīmantaṃ na gṛhād gṛham //
BaudhDhS, 1, 7, 8.1 padam api na gacched iṣumātrād ity eke //
BaudhDhS, 1, 8, 12.1 pādaprakṣālanoccheṣaṇena nācāmet //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 24.2 srasteṣu teṣu nācāmet teṣāṃ saṃsrāvavacchuciḥ /
BaudhDhS, 1, 8, 51.1 na somenocchiṣṭā bhavantīti śrutiḥ //
BaudhDhS, 1, 9, 4.2 teṣām api na duṣyanti puṣpāṇi ca phalāni ca //
BaudhDhS, 1, 10, 1.2 samūḍham asamūḍhaṃ vā yatrāmedhyaṃ na lakṣyate /
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 6.1 prajāpatis tu tān āha na samaṃ viṣamaṃ hi tat /
BaudhDhS, 1, 10, 7.3 tasmād aśraddhayā dattaṃ havir nāśnanti devatāḥ //
BaudhDhS, 1, 10, 30.1 brāhmaṇātikramo nāsti mūrkhe mantravivarjite /
BaudhDhS, 1, 10, 34.1 na vai devān pīvaro 'saṃyatātmā rorūyamāṇaḥ kakudī samaśnute /
BaudhDhS, 1, 10, 35.2 uttare ced vayasi sādhuvṛttas tad evāsya bhavati netarāṇi //
BaudhDhS, 1, 10, 37.2 na tair ucchiṣṭabhāvaḥ syāt tulyās te bhūmigaiḥ saha /
BaudhDhS, 1, 11, 4.1 piṇḍodakakriyā prete nātrivarṣe vidhīyate /
BaudhDhS, 1, 11, 4.2 ā dantajananād vāpi dahanaṃ ca na kārayet //
BaudhDhS, 1, 11, 15.1 na tv eva kadācit svayaṃ rājā brāhmaṇasvam ādadīta //
BaudhDhS, 1, 11, 16.3 na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate //
BaudhDhS, 1, 11, 17.1 tasmād rājā brāhmaṇasvaṃ nādadīta /
BaudhDhS, 1, 13, 14.1 na parihitam adhirūḍham aprakṣālitaṃ prāvaraṇam //
BaudhDhS, 1, 13, 15.1 nāpalpūlitaṃ manuṣyasaṃyuktaṃ devatrā yuñjyāt //
BaudhDhS, 1, 15, 7.0 na mantravatā yajñāṅgenātmānam abhipariharet //
BaudhDhS, 1, 15, 12.0 yathākarmartvijo na vihārād abhiparyāvarteran //
BaudhDhS, 1, 15, 20.0 nāprokṣitam aprapannaṃ klinnaṃ kāṣṭhaṃ samidhaṃ vābhyādadhyāt //
BaudhDhS, 1, 15, 30.0 na parapāpaṃ vaden na krudhyen na roden mūtrapurīṣe nāvekṣeta //
BaudhDhS, 1, 15, 30.0 na parapāpaṃ vaden na krudhyen na roden mūtrapurīṣe nāvekṣeta //
BaudhDhS, 1, 15, 30.0 na parapāpaṃ vaden na krudhyen na roden mūtrapurīṣe nāvekṣeta //
BaudhDhS, 1, 15, 30.0 na parapāpaṃ vaden na krudhyen na roden mūtrapurīṣe nāvekṣeta //
BaudhDhS, 1, 18, 9.1 saṃgrāme na nivarteta //
BaudhDhS, 1, 18, 10.1 na karṇibhir na digdhaiḥ praharet //
BaudhDhS, 1, 18, 10.1 na karṇibhir na digdhaiḥ praharet //
BaudhDhS, 1, 18, 11.1 bhītamattonmattapramattavisaṃnāhastrībālavṛddhabrāhmaṇair na yudhyeta //
BaudhDhS, 1, 18, 13.3 na tena bhrūṇahā bhavati manyus tan manyum ṛcchati /
BaudhDhS, 1, 21, 2.2 krītā dravyeṇa yā nārī sā na patnī vidhīyate /
BaudhDhS, 1, 21, 2.3 sā na daive na sā pitrye dāsīṃ tāṃ kāśyapo 'bravīt //
BaudhDhS, 1, 21, 2.3 sā na daive na sā pitrye dāsīṃ tāṃ kāśyapo 'bravīt //
BaudhDhS, 1, 21, 14.5 tasmācchrotriyam anūcānam aprajo 'sīti na vadanti //
BaudhDhS, 1, 21, 17.1 naktaṃ śivāvirāve nādhīyīta svapnāntam //
BaudhDhS, 1, 21, 18.1 ahorātrayoś ca saṃdhyayoḥ parvasu ca nādhīyīta //
BaudhDhS, 1, 21, 19.1 na māṃsam aśnīyān na striyam upeyāt //
BaudhDhS, 1, 21, 19.1 na māṃsam aśnīyān na striyam upeyāt //
BaudhDhS, 2, 1, 6.4 matipūrvaṃ ghnatas tasya niṣkṛtir nopalabhyate //
BaudhDhS, 2, 1, 7.3 tasmān naivāpagureta na ca kurvīta śoṇitam iti //
BaudhDhS, 2, 1, 7.3 tasmān naivāpagureta na ca kurvīta śoṇitam iti //
BaudhDhS, 2, 2, 19.1 athāpi na sendriyaḥ patati //
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
BaudhDhS, 2, 2, 23.1 evam aśuci śukraṃ yan nirvartate na tena saha saṃprayogo vidyate //
BaudhDhS, 2, 2, 35.2 yājanādhyāpanād yaunān na tu yānāsanāśanād iti //
BaudhDhS, 2, 3, 1.2 ṛtau ca gacchan vidhivac ca juhvan na brāhmaṇaś cyavate brahmalokāt //
BaudhDhS, 2, 3, 19.3 trayaś ca piṇḍāḥ ṣaṇṇāṃ syur evaṃ kurvan na muhyati //
BaudhDhS, 2, 3, 34.1 idānīm aham īrṣyāmi strīṇāṃ janaka no purā /
BaudhDhS, 2, 3, 42.1 na patitaiḥ saṃvyavahāro vidyate //
BaudhDhS, 2, 3, 45.1 na striyāḥ svātantryaṃ vidyate //
BaudhDhS, 2, 3, 46.3 putras tu sthavirībhāve na strī svātantryam arhatīti //
BaudhDhS, 2, 4, 3.1 na tu cāraṇadāreṣu na raṅgāvatāre vadhaḥ /
BaudhDhS, 2, 4, 3.1 na tu cāraṇadāreṣu na raṅgāvatāre vadhaḥ /
BaudhDhS, 2, 4, 4.1 striyaḥ pavitram atulaṃ naitā duṣyanti karhicit /
BaudhDhS, 2, 4, 10.3 nākāmā saṃniyojyā syāt phalaṃ yasyāṃ na vidyata iti //
BaudhDhS, 2, 4, 10.3 nākāmā saṃniyojyā syāt phalaṃ yasyāṃ na vidyata iti //
BaudhDhS, 2, 4, 17.1 neti gautamaḥ /
BaudhDhS, 2, 4, 24.2 na divāsvapnaśīlena na ca sarvānnabhojinā /
BaudhDhS, 2, 4, 24.2 na divāsvapnaśīlena na ca sarvānnabhojinā /
BaudhDhS, 2, 5, 5.1 niruddhāsu na kurvīrann aṃśabhāk tatra setukṛt //
BaudhDhS, 2, 5, 7.2 uddhṛtya vāpi trīn piṇḍān kuryād āpatsu no sadā /
BaudhDhS, 2, 5, 12.1 yadi bahūnāṃ na śaknuyād ekasmai guṇavate dadyāt //
BaudhDhS, 2, 5, 17.1 na tv eva kadācid adattvā bhuñjīta //
BaudhDhS, 2, 6, 1.1 na piṇḍaśeṣaṃ pātryām utsṛjet //
BaudhDhS, 2, 6, 5.1 notsaṅge 'nnaṃ bhakṣayet //
BaudhDhS, 2, 6, 6.1 āsandyāṃ na bhuñjīta //
BaudhDhS, 2, 6, 9.1 na bahirmālāṃ dhārayet //
BaudhDhS, 2, 6, 10.1 sūryam udayāstamaye na nirīkṣeta //
BaudhDhS, 2, 6, 11.1 nendradhanur iti parasmai prabrūyāt //
BaudhDhS, 2, 6, 13.1 puradvārīndrakīlaparighāv antareṇa nātīyāt //
BaudhDhS, 2, 6, 14.1 pleṅkhayor antareṇa na gacchet //
BaudhDhS, 2, 6, 15.1 vatsatantīṃ ca nopari gacchet //
BaudhDhS, 2, 6, 16.1 bhasmāsthiromatuṣakapālāpasnānāni nādhitiṣṭhet //
BaudhDhS, 2, 6, 17.1 gāṃ dhayantīṃ na parasmai prabrūyāt //
BaudhDhS, 2, 6, 18.1 nādhenum adhenur iti brūyāt //
BaudhDhS, 2, 6, 20.1 śuktā rūkṣāḥ paruṣā vāco na brūyāt //
BaudhDhS, 2, 6, 21.1 naiko 'dhvānaṃ vrajet //
BaudhDhS, 2, 6, 22.1 na patitair na striyā na śūdreṇa //
BaudhDhS, 2, 6, 22.1 na patitair na striyā na śūdreṇa //
BaudhDhS, 2, 6, 22.1 na patitair na striyā na śūdreṇa //
BaudhDhS, 2, 6, 23.1 na pratisāyaṃ vrajet //
BaudhDhS, 2, 6, 24.1 na nagnaḥ snāyāt //
BaudhDhS, 2, 6, 25.1 na naktaṃ snāyāt //
BaudhDhS, 2, 6, 26.1 na nadīṃ bāhukas taret //
BaudhDhS, 2, 6, 27.1 na kūpam avekṣeta //
BaudhDhS, 2, 6, 28.1 na gartam avekṣeta //
BaudhDhS, 2, 6, 29.1 na tatropaviśed yata enam anya utthāpayet //
BaudhDhS, 2, 6, 33.2 nagare vasan suniyatātmā siddhim avāpsyatīti na tad asti //
BaudhDhS, 2, 6, 40.2 bahirjānu na kāryāṇi tadvad ācamanaṃ smṛtam //
BaudhDhS, 2, 7, 15.3 saṃdhyāṃ nopāsate viprāḥ kathaṃ te brāhmaṇāḥ smṛtāḥ //
BaudhDhS, 2, 7, 16.1 sāyaṃ prātaḥ sadā saṃdhyāṃ ye viprā no upāsate /
BaudhDhS, 2, 7, 20.1 rātryā cāpi saṃdhīyate na cainaṃ varuṇo gṛhṇāti //
BaudhDhS, 2, 8, 2.2 śmaśānam āpo devagṛhaṃ goṣṭhaṃ yatra ca brāhmaṇā aprakṣālya pādau tan na praveṣṭavyam iti //
BaudhDhS, 2, 8, 9.1 nāpsu sataḥ prayamaṇaṃ vidyate na vāsaḥpalpūlanaṃ nopasparśanam //
BaudhDhS, 2, 8, 9.1 nāpsu sataḥ prayamaṇaṃ vidyate na vāsaḥpalpūlanaṃ nopasparśanam //
BaudhDhS, 2, 8, 9.1 nāpsu sataḥ prayamaṇaṃ vidyate na vāsaḥpalpūlanaṃ nopasparśanam //
BaudhDhS, 2, 10, 5.1 naikavastro nārdravāsā daivāni karmāṇy anusaṃcaret //
BaudhDhS, 2, 10, 5.1 naikavastro nārdravāsā daivāni karmāṇy anusaṃcaret //
BaudhDhS, 2, 11, 15.2 na phālakṛṣṭam adhitiṣṭhed grāmaṃ ca na praviśet /
BaudhDhS, 2, 11, 15.2 na phālakṛṣṭam adhitiṣṭhed grāmaṃ ca na praviśet /
BaudhDhS, 2, 11, 15.3 jaṭilaś cīrājinavāsā nātisāṃvatsaraṃ bhuñjīta //
BaudhDhS, 2, 11, 28.4 tān manīṣī nādriyeta //
BaudhDhS, 2, 11, 30.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 11, 30.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 11, 30.3 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
BaudhDhS, 2, 11, 31.3 nāvedavin manute taṃ bṛhantaṃ sarvānubhūm ātmānaṃ saṃparāya iti //
BaudhDhS, 2, 11, 32.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
BaudhDhS, 2, 11, 32.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
BaudhDhS, 2, 11, 32.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
BaudhDhS, 2, 11, 32.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
BaudhDhS, 2, 12, 4.2 nāntarā vācaṃ visṛjet //
BaudhDhS, 2, 12, 8.1 sarvabhakṣyāpūpakandamūlaphalamāṃsāni dantair nāvadyet //
BaudhDhS, 2, 12, 9.1 nātisuhitaḥ //
BaudhDhS, 2, 13, 6.2 bhujyamāno na jānāti na sa bhuṅkte sa bhujyate //
BaudhDhS, 2, 13, 6.2 bhujyamāno na jānāti na sa bhuṅkte sa bhujyate //
BaudhDhS, 2, 13, 9.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
BaudhDhS, 2, 13, 12.3 sadopavāsī bhavati yo na bhuṅkte kadācana //
BaudhDhS, 2, 15, 2.2 niraṅguṣṭhaṃ tu yad dattaṃ na tat prīṇāti vai pitṝn //
BaudhDhS, 2, 15, 5.2 na tad devaṃgamaṃ bhavati havyakavyeṣu yaddhaviḥ //
BaudhDhS, 2, 15, 6.2 ācāmati ca yas tiṣṭhan na sa tena samṛdhyata iti //
BaudhDhS, 2, 15, 10.2 bhojayet susamṛddho 'pi na prasajyeta vistare //
BaudhDhS, 2, 17, 7.1 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 7.1 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BaudhDhS, 2, 17, 7.2 tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti //
BaudhDhS, 2, 17, 30.3 na tasya sarvabhūtebhyo bhayaṃ cāpīha jāyata iti //
BaudhDhS, 2, 17, 43.1 nāta ūrdhvam anuddhṛtābhir adbhir aparisrutābhir aparipūtābhir vācāmet //
BaudhDhS, 2, 17, 44.1 na cāta ūrdhvaṃ śuklaṃ vāso dhārayet //
BaudhDhS, 2, 18, 14.2 api vā sarvavarṇebhyo na caikānnaṃ dvijātiṣv iti //
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 17.2 na trayaṃ saṃnipātayet //
BaudhDhS, 2, 18, 18.1 yatra gataś ca yāvanmātram anuvratayed āpatsu na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 2, 18, 23.3 athaitasyaivānto nāsti yad brahma /
BaudhDhS, 3, 2, 11.3 nikṣepaṇaṃ nāsti nicayo vā /
BaudhDhS, 3, 3, 19.1 na druhyed daṃśamaśakān himavāṃs tāpaso bhavet /
BaudhDhS, 3, 3, 22.2 vanavāsam upāśritya brāhmaṇo nāvasīdati //
BaudhDhS, 3, 6, 2.1 na tato 'gnau juhuyāt //
BaudhDhS, 3, 6, 3.1 na cātra balikarma //
BaudhDhS, 3, 6, 6.4 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ity etenānuvākena /
BaudhDhS, 3, 7, 7.1 na māṃsam aśnīyān na striyam upeyān noparyāsīta jugupsetānṛtāt //
BaudhDhS, 3, 7, 7.1 na māṃsam aśnīyān na striyam upeyān noparyāsīta jugupsetānṛtāt //
BaudhDhS, 3, 7, 7.1 na māṃsam aśnīyān na striyam upeyān noparyāsīta jugupsetānṛtāt //
BaudhDhS, 3, 8, 17.1 strīśūdrair nābhibhāṣeta mūtrapurīṣe nāvekṣeta //
BaudhDhS, 3, 8, 17.1 strīśūdrair nābhibhāṣeta mūtrapurīṣe nāvekṣeta //
BaudhDhS, 3, 8, 21.1 amāvāsyāyāṃ grāso na vidyate //
BaudhDhS, 3, 9, 6.1 nāntarā vyāharen na cāntarā viramet //
BaudhDhS, 3, 9, 6.1 nāntarā vyāharen na cāntarā viramet //
BaudhDhS, 3, 9, 8.1 apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad adhīyīta sa yadā jānīyād ṛkto yajuṣṭaḥ sāmata iti //
BaudhDhS, 3, 10, 3.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
BaudhDhS, 3, 10, 4.1 nahi karma kṣīyata iti //
BaudhDhS, 4, 1, 11.2 api vā guṇahīnāya noparundhyād rajasvalām //
BaudhDhS, 4, 1, 12.1 trīṇi varṣāṇy ṛtumatīṃ yaḥ kanyāṃ na prayacchati /
BaudhDhS, 4, 1, 13.1 na yācate ced evaṃ syād yācate cet pṛthakpṛthak /
BaudhDhS, 4, 1, 15.1 balāc cet prahṛtā kanyā mantrair yadi na saṃskṛtā /
BaudhDhS, 4, 1, 17.1 trīṇi varṣāṇy ṛtumatīṃ yo bhāryāṃ nādhigacchati /
BaudhDhS, 4, 1, 18.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
BaudhDhS, 4, 1, 19.1 ṛtau nopaiti yo bhāryām anṛtau yaś ca gacchati /
BaudhDhS, 4, 1, 21.1 ṛtusnātāṃ na ced gacchen niyatāṃ dharmacāriṇīm /
BaudhDhS, 4, 1, 27.2 tripadāyāṃ ca gāyatryāṃ na bhayaṃ vidyate kvacit //
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
BaudhDhS, 4, 5, 2.2 sādhayet sarvakarmāṇi nānyathā siddhim aśnute //
BaudhDhS, 4, 5, 4.2 strīśūdrair nābhibhāṣeta brahmacārī havirvrataḥ //
BaudhDhS, 4, 5, 31.2 mucyate sarvapāpebhyo yadi na bhrūṇahā bhavet //
BaudhDhS, 4, 8, 8.1 etān aṣṭau gaṇān hotuṃ na śaknoti yadi dvijaḥ /
BaudhDhS, 4, 8, 10.2 hāvanīyā hy aśaktena nāvasādyaḥ śarīradhṛk //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 16.1 atha yadi dakṣiṇābhiḥ saha dattā syān nātra varān prahiṇuyāt //
BaudhGS, 1, 2, 52.1 na tvevāmāṃso 'rghyaḥ syāt //
BaudhGS, 1, 3, 35.2 devā no yathā sadamidvṛdhe san na prāyuvo rakṣitāro dive dive svāhā //
BaudhGS, 1, 4, 18.1 preto muñcāti nāmutas subaddhām amutas karat /
BaudhGS, 1, 4, 20.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā //
BaudhGS, 1, 4, 33.1 atha prājāpatyāt juhoti prajāpate na tvad etāny anyaḥ iti //
BaudhGS, 1, 5, 1.1 tāṃ na mithas saṃsādayed anādeśāt //
BaudhGS, 1, 5, 5.2 yasmin vīro na riṣyaty anyeṣāṃ vindate vasu iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 23.1 naināmupeyāt //
BaudhGS, 1, 7, 24.1 nāraṇye //
BaudhGS, 1, 7, 25.1 na parācīm //
BaudhGS, 1, 7, 26.1 na snāti //
BaudhGS, 1, 7, 27.1 nābhyaṅkte //
BaudhGS, 1, 7, 28.1 na pralikhate //
BaudhGS, 1, 7, 29.1 nāṅkte //
BaudhGS, 1, 7, 30.1 na dato dhāvate //
BaudhGS, 1, 7, 31.1 na nakhāni nikṛntate //
BaudhGS, 1, 7, 32.1 na kṛṇatti //
BaudhGS, 1, 7, 33.1 na rajjuṃ sṛjati //
BaudhGS, 1, 7, 34.1 na parṇena pibati //
BaudhGS, 1, 7, 35.1 na kharveṇa pibati //
BaudhGS, 1, 12, 1.5 tāṃ na mithaḥ saṃsādayet /
BaudhGS, 1, 12, 2.7 tāṃ na mithassaṃsādayet /
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 21.1 nānutthitāyāṃ sūtikāyāṃ bhojyānnatā //
BaudhGS, 2, 4, 3.3 iti puronuvākyāmanūcya narte brahmaṇaḥ /
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 7, 25.1 atha yadi gāṃ na labhate meṣam ajaṃ vālabhate //
BaudhGS, 2, 7, 29.1 nātropākaraṇaṃ paśoḥ //
BaudhGS, 2, 9, 12.1 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
BaudhGS, 2, 9, 13.2 na ced utpadyate cānnam adbhir enān samāpayet //
BaudhGS, 2, 9, 23.1 etāni vai sato 'gāre na kṣīyante kadācana iti tān etān paraṃ brahmety ācakṣate //
BaudhGS, 2, 11, 39.1 na cāta ūrdhvaṃ nirīkṣate hrīkā hi pitaraḥ iti vijñāyate //
BaudhGS, 2, 11, 51.1 atha yadi gāṃ na labhate meṣamajaṃ vālabhate //
BaudhGS, 2, 11, 61.1 na tv evānaṣṭakaḥ syāt //
BaudhGS, 2, 11, 68.1 etāvad eva nānā nātrāṣṭakāhomo bhavati //
BaudhGS, 3, 1, 13.1 tryaham ekāhaṃ vā nādhīyīran //
BaudhGS, 3, 1, 14.1 māsaṃ pradoṣe nādhīyīran //
BaudhGS, 3, 1, 21.2 etāvad eva nānā nātrānuvākaḥ /
BaudhGS, 3, 1, 28.1 sāvitrībhyaḥ prabhṛtyūrdhvam oṣadhyanuvākān adhīyīran nātra bhūmau bhuñjīta na paśuvaditi //
BaudhGS, 3, 1, 28.1 sāvitrībhyaḥ prabhṛtyūrdhvam oṣadhyanuvākān adhīyīran nātra bhūmau bhuñjīta na paśuvaditi //
BaudhGS, 3, 2, 14.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 15.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret //
BaudhGS, 3, 2, 39.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 2, 40.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 16.2 adhonābhy uparijānv ācchādya triṣavaṇam udakam upaspṛśan anagnipakvavṛttir acchāyopayogo nāgāraṃ praviśed anyatra guruniyogāt //
BaudhGS, 3, 3, 19.1 aparāhṇe prasiddham upaspṛśya tad api nopayuñjīta //
BaudhGS, 3, 3, 20.1 strīśūdrapatitarabhasarajasvalābhiś ca na sambhāṣeta //
BaudhGS, 3, 3, 28.1 api vā yo 'nūcānaḥ śrotriyaḥ sa dvādaśarātraṃ parākaṃ vā vrataṃ caren na tv evāsaṃmitī syāt //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 28.1 saṃvatsaram etad vrataṃ caret saṃvatsaraṃ hi vrataṃ nātītyaitasmiṃs tv evaitat saṃvatsare 'dhīyīta //
BaudhGS, 3, 4, 29.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 11.1 ekādaśyāṃ śrāddhaṃ tṛtīye pakṣe dvitīyaṃ saṃtatam ekaikenaikādaśa māsān nayanti na dvādaśamāsam abhyārohanti //
BaudhGS, 3, 12, 13.2 ekoddiṣṭe navaśrāddhe nāgnaukaraṇam iṣyate /
BaudhGS, 3, 12, 13.3 na cābhiśrāvaṇaṃ kuryān na ca pūrvaṃ tu kārayet //
BaudhGS, 3, 12, 13.3 na cābhiśrāvaṇaṃ kuryān na ca pūrvaṃ tu kārayet //
BaudhGS, 3, 12, 14.1 praṇāmaṃ ca na kurvīta svadhākāraṃ tathaiva ca /
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 3, 13, 6.1 nainān upanayeyur nādhyāpayeyur na vivaheyur na yājayeyuḥ //
BaudhGS, 3, 13, 6.1 nainān upanayeyur nādhyāpayeyur na vivaheyur na yājayeyuḥ //
BaudhGS, 3, 13, 6.1 nainān upanayeyur nādhyāpayeyur na vivaheyur na yājayeyuḥ //
BaudhGS, 3, 13, 6.1 nainān upanayeyur nādhyāpayeyur na vivaheyur na yājayeyuḥ //
BaudhGS, 3, 13, 9.1 kriyāmayaṃ hi brāhmaṇyaṃ nākriyaṃ brahmocyate nākriyaṃ brahmocyata iti //
BaudhGS, 3, 13, 9.1 kriyāmayaṃ hi brāhmaṇyaṃ nākriyaṃ brahmocyate nākriyaṃ brahmocyata iti //
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
BaudhGS, 4, 9, 2.0 hutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidhenīḥ //
BaudhGS, 4, 9, 2.0 hutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidhenīḥ //
BaudhGS, 4, 9, 2.0 hutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidhenīḥ //
BaudhGS, 4, 9, 12.0 saṃskārānte 'gnāv utsanne tad bhasmasamāropaṇaṃ samidhaṃ vā yadi nopavinded yājñikaṃ vā prāyaścittaṃ mahāvyāhṛtīḥ praṇavaṃ manasvatīṃ ca juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 16.0 yady u vai na saṃnayati barhiḥ pratipad eva bhavati //
BaudhŚS, 1, 5, 6.1 yady u vai nāno bhavati jaghanena gārhapatyaṃ sphyaṃ nidadhāti sphyopari pātrīṃ /
BaudhŚS, 1, 5, 19.0 sphātyai tvā nārātyā iti //
BaudhŚS, 1, 6, 24.0 nātrātanakti //
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
BaudhŚS, 1, 17, 17.0 na pratyanakti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 2, 23.0 api vā na devayajanaṃ yācate //
BaudhŚS, 2, 2, 33.0 ādita eva purodakaṃ devayajanaṃ yasmād anyat purastāt samantikaṃ devayajanaṃ na vindeyuḥ //
BaudhŚS, 2, 3, 3.0 na parikhātikrāntā nāntagā nāntyajā nānanūcānāḥ //
BaudhŚS, 2, 3, 3.0 na parikhātikrāntā nāntagā nāntyajā nānanūcānāḥ //
BaudhŚS, 2, 3, 3.0 na parikhātikrāntā nāntagā nāntyajā nānanūcānāḥ //
BaudhŚS, 2, 3, 3.0 na parikhātikrāntā nāntagā nāntyajā nānanūcānāḥ //
BaudhŚS, 2, 3, 26.0 na sadasyo vidyata ity eke //
BaudhŚS, 2, 3, 28.0 na hotrakān ity eke //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 4, 26.0 noparam anakti //
BaudhŚS, 4, 8, 12.0 na pratyanakti //
BaudhŚS, 4, 10, 22.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ hutvā na phalīkaraṇahomena carati //
BaudhŚS, 8, 21, 14.0 no tu diśaś cyavante //
BaudhŚS, 8, 21, 24.0 atha yadi vaśāṃ na labhate maitrāvaruṇīm āmikṣāṃ gārhapatye śrapayitvā tayāhavanīye pracarati //
BaudhŚS, 16, 3, 2.0 na dvādaśāhe 'gniṃ cinvītety eka āhuḥ //
BaudhŚS, 16, 3, 36.0 na tata ūrdhvaṃ nyūṅkhayantīti //
BaudhŚS, 16, 5, 3.0 naitad ahar anyonyasyartuyājaṃ yajanti //
BaudhŚS, 16, 6, 6.0 naitad ahar anyonyasmā upahatāya vyāhuḥ //
BaudhŚS, 16, 6, 8.0 tad u vā āhur na vai yajñaḥ saṃtiṣṭhate yan na vibrūyād iti //
BaudhŚS, 16, 6, 8.0 tad u vā āhur na vai yajñaḥ saṃtiṣṭhate yan na vibrūyād iti //
BaudhŚS, 16, 6, 10.0 naitad ādriyeta //
BaudhŚS, 16, 6, 11.0 nādriyeteti sthitiḥ //
BaudhŚS, 16, 6, 13.0 nānuṣṭubho 'dhīyate //
BaudhŚS, 16, 6, 17.0 viṣṇo tvaṃ no antama ity apoddhṛtyaitām anyayā vaiṣṇavyā gāyatryā rājānam upatiṣṭheta //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo vā aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 6, 22.0 nādriyeteti sthitiḥ //
BaudhŚS, 16, 8, 2.0 yady u vai hotā nādhyety anya u hotrāśaṃsī śaṃsati //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 13, 9.0 tenaikāṣṭakāṃ na chambatkurvanti //
BaudhŚS, 16, 14, 2.0 na saṃvatsare 'gniṃ cinvītety eka āhuḥ //
BaudhŚS, 16, 16, 12.0 na vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 16, 13.0 sārasvatavaiṣṇavau grahau gṛhṇīyād iti naitad ādriyeta //
BaudhŚS, 16, 16, 14.0 nādriyeteti sthitiḥ //
BaudhŚS, 16, 19, 14.0 yady u vā etān nava brāhmaṇavataḥ paśūn na vindanti navaitāni madhyamāni sāṃvatsarikāṇy ahāny aindrāgnapaśūni kurvanti //
BaudhŚS, 16, 23, 5.3 kṣemādhyavasyato grāme nānaḍvāṃs tapyate vahan haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 25, 16.0 nātrāhīnasaṃtatiṃ karoti //
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 8.0 yas tām avidvān pratigṛhṇāti tāṃ pratigṛhṇīyād ekāsi na sahasram ekāṃ tvā bhūtāṃ pratigṛhṇāmi na sahasram ekā mā bhūtāviśa mā sahasram iti //
BaudhŚS, 16, 27, 9.0 ekām evaināṃ bhūtāṃ pratigṛhṇāti na sahasraṃ ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 12.0 syonaivainaṃ suṣadā suśevā bhūtāviśati nainaṃ hinastīti brāhmaṇam //
BaudhŚS, 16, 27, 17.0 suvargaṃ lokaṃ na prajānīyāt //
BaudhŚS, 16, 27, 27.0 neti hainaṃ pratyuvāca //
BaudhŚS, 16, 28, 6.0 atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti //
BaudhŚS, 18, 2, 9.0 tad u vā āhur na vai rājasūyābhiṣikto 'nyena yajñakratunābhiṣicyeta //
BaudhŚS, 18, 9, 30.1 tasya yan na sahate tad apsu praveśayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 6.0 na ca svāhākaroti //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 10, 1.0 tato bhikṣate yāṃ manyata iyaṃ mā na pratyākhyāsyatīti //
BhārGS, 1, 10, 11.0 na prāg godānakarmaṇa snānīyam abhiharate na gandhān //
BhārGS, 1, 10, 11.0 na prāg godānakarmaṇa snānīyam abhiharate na gandhān //
BhārGS, 1, 11, 2.0 tāni cet sarvāṇi na śaknuyād vittam udasyet tato rūpam //
BhārGS, 1, 11, 6.0 athaitad aparaṃ na khalviyamarthebhya ūhyate //
BhārGS, 1, 11, 9.0 na svapantīm upagṛhṇīta na carantīm //
BhārGS, 1, 11, 9.0 na svapantīm upagṛhṇīta na carantīm //
BhārGS, 1, 11, 17.0 nainām upagṛhṇīta //
BhārGS, 1, 12, 25.0 tasmād aślīlanāmaṃś citre nāvasyenna yajeta //
BhārGS, 1, 12, 25.0 tasmād aślīlanāmaṃś citre nāvasyenna yajeta //
BhārGS, 1, 12, 29.0 priyaiva bhavati naiva tu punarāgacchatīti vijñāyate //
BhārGS, 1, 14, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautramaghaṃ na rodāt svāhā /
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 22, 11.2 parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badhnātu bandhanaiḥ /
BhārGS, 1, 25, 6.1 saṃviṣṭābhyāṃ paridāṃ karoti nāmayati na rudati yatra vayaṃ vadāmasi yatra cābhimṛśāmasīti //
BhārGS, 1, 25, 6.1 saṃviṣṭābhyāṃ paridāṃ karoti nāmayati na rudati yatra vayaṃ vadāmasi yatra cābhimṛśāmasīti //
BhārGS, 1, 25, 8.1 naitāsām apām udakārthaṃ kurvanti //
BhārGS, 1, 25, 9.1 atha yadi ciraṃ na vijāyate srajamenāṃ darśayet //
BhārGS, 1, 26, 3.0 nāsmin kiṃ cana karma kriyate //
BhārGS, 2, 1, 10.1 tato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccheyuriti taṃ saṃtatayodadhārayānupariṣiñcaty apa śveta padā jahi pūrveṇa cāpareṇa ca /
BhārGS, 2, 1, 10.3 na vai śvetasyādhyācāre 'hir dadaṃśa kāṃcana /
BhārGS, 2, 6, 5.1 naitad vidvān parābhavet //
BhārGS, 2, 7, 5.10 saṃ takṣā hanti cakrī vo na sīsarīdata /
BhārGS, 2, 7, 5.12 samaśvā vṛṣaṇaḥ pado na sīsarīdata /
BhārGS, 2, 7, 7.1 tataḥ kuryād yadi nāgadaḥ syāt //
BhārGS, 2, 18, 5.1 tasmād enam etad ahar nābhitapet //
BhārGS, 2, 22, 15.1 saṃvatsaraṃ na maithunaṃ carati dvādaśarātraṃ trirātraṃ vā sarvā sthitayaḥ //
BhārGS, 2, 27, 4.1 yaṃ kāmayeta nāyaṃ mat padyeteti dakṣiṇe pāṇāv abhipadyeta /
BhārGS, 2, 27, 5.1 na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti //
BhārGS, 2, 27, 5.1 na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti //
BhārGS, 2, 27, 7.1 na haivāsmāt padyate //
BhārGS, 2, 28, 3.1 yady asyāṃ bahutayāpīcchanti na haiva sidhyanti //
BhārGS, 2, 28, 6.3 mā tvā ke cin nyemur in na pāśinaḥ /
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
BhārGS, 2, 28, 9.3 yato na punar āyasi śāśvatībhyaḥ samābhya iti //
BhārGS, 2, 28, 10.1 na haiva punar āgacchati //
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
BhārGS, 3, 6, 14.0 na naktaṃ bhuñjīta //
BhārGS, 3, 6, 16.0 na mṛnmayaṃ prati dhayīta //
BhārGS, 3, 6, 17.0 na striyā na śūdreṇa sambhāṣeta //
BhārGS, 3, 6, 17.0 na striyā na śūdreṇa sambhāṣeta //
BhārGS, 3, 6, 18.0 na cakrīvantam ārohet //
BhārGS, 3, 6, 19.0 na kūpam avarohet //
BhārGS, 3, 6, 20.0 nopānahau na chatraṃ dhārayīta //
BhārGS, 3, 6, 20.0 nopānahau na chatraṃ dhārayīta //
BhārGS, 3, 6, 21.0 na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam //
BhārGS, 3, 6, 21.0 na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam //
BhārGS, 3, 6, 21.0 na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam //
BhārGS, 3, 6, 21.0 na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam //
BhārGS, 3, 6, 21.0 na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam //
BhārGS, 3, 8, 7.0 māsaṃ pradoṣe nādhīyīta //
BhārGS, 3, 12, 1.1 sarveṣu pākayajñeṣu striyāś cānupetasya balimantro na vidyate //
BhārGS, 3, 12, 2.1 api vā strī juhuyānmantravarjaṃ na cānupetaḥ //
BhārGS, 3, 12, 14.1 nātredhmābarhir bhavati nāghārau nājyabhāgau //
BhārGS, 3, 12, 14.1 nātredhmābarhir bhavati nāghārau nājyabhāgau //
BhārGS, 3, 12, 14.1 nātredhmābarhir bhavati nāghārau nājyabhāgau //
BhārGS, 3, 14, 15.2 yeṣāṃ na mātā pacate yeṣāṃ rātryāṃ samāgamam /
BhārGS, 3, 15, 12.3 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
BhārGS, 3, 15, 12.6 na ced utpadyate tv annam adbhir enān samāpayet /
BhārGS, 3, 18, 8.0 na dadhno 'dhiśrayaṇam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 7.0 yad ahar na dṛśyeta tām amāvāsyām //
BhārŚS, 1, 1, 8.0 śvo noditeti vā //
BhārŚS, 1, 1, 14.0 na vihārād apaparyāvarteta //
BhārŚS, 1, 1, 15.0 na yajñāṅgenātmānam abhiparihared anyaṃ vā //
BhārŚS, 1, 2, 5.0 atha yatra yajñāṅge karmābhyāvartayen na mantro 'bhyāvarteta //
BhārŚS, 1, 4, 7.0 tatraiṣo 'tyantapradeśo yāni kāni ca śulbāni na samasyante pradakṣiṇaṃ tāny āveṣṭayet //
BhārŚS, 1, 6, 12.2 na granthiṃ karoti //
BhārŚS, 1, 8, 11.1 na jīvantam atidadātīty ekeṣām //
BhārŚS, 1, 9, 1.1 atha yadi bandhunāma na viditaṃ svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ dadyāt /
BhārŚS, 1, 9, 6.1 āmayāvinā prāśyo 'nnādyakāmena prāśyo yo 'lam annādyāya sann annaṃ nādyāt tena prāśya iti vijñāyate //
BhārŚS, 1, 11, 8.1 nāsyāmāvasyāṃ rātriṃ kumārā api payaḥ pibanti //
BhārŚS, 1, 12, 9.1 na duhyamānām antareṇa saṃcaranti vihāraṃ ca //
BhārŚS, 1, 14, 8.1 yady agnihotroccheṣaṇaṃ na vindet taṇḍulair ātañcyāt /
BhārŚS, 1, 14, 8.2 yadi taṇḍulān na vinded oṣadhībhir ātañcyāt //
BhārŚS, 1, 15, 1.1 na mṛnmayenāpidadhyāt /
BhārŚS, 1, 15, 7.1 nātanakti //
BhārŚS, 1, 15, 8.1 nāsomayājī saṃnayed iti vijñāyate //
BhārŚS, 1, 17, 3.2 na tv enena juhuyād iti //
BhārŚS, 1, 17, 7.1 tṛṇaṃ kāṣṭhaṃ vāntardhāya chinatti na nakhena //
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
BhārŚS, 1, 20, 12.1 haviḥ prokṣan nāgnim abhiprokṣati //
BhārŚS, 1, 25, 7.1 janayatyai tvā saṃ yaumīti saṃyutya vibhajate yathābhāgaṃ vyāvartethām iti yataḥ punar na saṃhariṣyan bhavati //
BhārŚS, 1, 26, 3.2 nātikṣārayati //
BhārŚS, 7, 1, 10.1 yo dakṣiṇāvṛn na taṃ vṛścet /
BhārŚS, 7, 1, 10.2 ya udaṅṅāvṛn na taṃ na ghūrṇam /
BhārŚS, 7, 1, 10.2 ya udaṅṅāvṛn na taṃ na ghūrṇam /
BhārŚS, 7, 2, 8.0 athainaṃ nātisthūlaṃ nātyaṇum agre 'ṇīyāṃsam aṣṭāśriṃ karoti //
BhārŚS, 7, 2, 8.0 athainaṃ nātisthūlaṃ nātyaṇum agre 'ṇīyāṃsam aṣṭāśriṃ karoti //
BhārŚS, 7, 2, 16.0 na paśviṣṭyām agniṃ gṛhṇīyād ity aparam //
BhārŚS, 7, 5, 2.2 nācchinnastukasyety ekeṣām /
BhārŚS, 7, 6, 10.0 na praṇītāḥ praṇayati //
BhārŚS, 7, 8, 6.0 āñjanaprabhṛti yūpaṃ yajamāno notsṛjaty ā parivyayaṇāt //
BhārŚS, 7, 15, 13.2 nopabhṛtam //
BhārŚS, 7, 16, 6.0 yadi hiraṇyaṃ na syād ājyāt pratyavadyet //
BhārŚS, 7, 22, 12.0 nātropastaraṇābhighāraṇāni bhavanti //
BhārŚS, 7, 23, 10.0 nāhitāgniṃ paśunānījānaṃ saṃvatsaro 'tīyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.1 naiveha kiṃcanāgra āsīt /
BĀU, 1, 2, 4.4 na ha purā tataḥ saṃvatsara āsa /
BĀU, 1, 2, 7.16 nainaṃ mṛtyur āpnoti /
BĀU, 1, 3, 10.3 tasmān na janam iyān nāntam iyān net pāpmānaṃ mṛtyum anvavāyānīti //
BĀU, 1, 3, 10.3 tasmān na janam iyān nāntam iyān net pāpmānaṃ mṛtyum anvavāyānīti //
BĀU, 1, 3, 10.3 tasmān na janam iyān nāntam iyān net pāpmānaṃ mṛtyum anvavāyānīti //
BĀU, 1, 3, 18.9 ya u haivaṃvidaṃ sveṣu pratiprati bubhūṣati na haivālaṃ bhāryebhyo bhavati /
BĀU, 1, 3, 28.10 nātra tirohitam ivāsti /
BĀU, 1, 3, 28.16 na haivālokyatāyā āśāsti ya evam etat sāma veda //
BĀU, 1, 4, 1.2 so 'nuvīkṣya nānyad ātmano 'paśyat /
BĀU, 1, 4, 2.2 sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti /
BĀU, 1, 4, 3.1 sa vai naiva reme /
BĀU, 1, 4, 3.2 tasmād ekākī na ramate /
BĀU, 1, 4, 7.5 taṃ na paśyanti /
BĀU, 1, 4, 7.9 sa yo 'ta ekaikam upāste na sa veda /
BĀU, 1, 4, 8.4 sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati //
BĀU, 1, 4, 10.10 tasya ha na devāś canābhūtyā īśate /
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 1, 4, 10.16 tasmād eṣāṃ tan na priyaṃ yad etan manuṣyā vidyuḥ //
BĀU, 1, 4, 11.2 tad ekaṃ san na vyabhavat /
BĀU, 1, 4, 11.4 tasmāt kṣatrāt paraṃ nāsti /
BĀU, 1, 4, 12.1 sa naiva vyabhavat /
BĀU, 1, 4, 13.1 sa naiva vyabhavat /
BĀU, 1, 4, 14.1 sa naiva vyabhavat /
BĀU, 1, 4, 14.4 tasmād dharmāt paraṃ nāsti /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.8 sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate /
BĀU, 1, 4, 17.5 necchaṃścanāto bhūyo vindet /
BĀU, 1, 4, 17.5 necchaṃścanāto bhūyo vindet /
BĀU, 1, 4, 17.7 sa yāvad apy eteṣām ekaikaṃ na prāpnoty akṛtsna eva tāvan manyate /
BĀU, 1, 5, 1.4 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 1.5 kasmāt tāni na kṣīyante adyamānāni sarvadā /
BĀU, 1, 5, 2.4 sa ya etad upāste na sa pāpmano vyāvartate /
BĀU, 1, 5, 2.10 tasmān neṣṭiyājukaḥ syāt /
BĀU, 1, 5, 2.16 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca neti /
BĀU, 1, 5, 2.17 payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 2.19 na tathā vidyāt /
BĀU, 1, 5, 2.22 kasmāt tāni na kṣīyante adyamānāni sarvadeti /
BĀU, 1, 5, 2.28 yaddhaitan na kuryāt kṣīyeta ha /
BĀU, 1, 5, 3.2 anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti /
BĀU, 1, 5, 3.2 anyatramanā abhūvaṃ nādarśam anyatramanā abhūvaṃ nāśrauṣam iti manasā hy eva paśyati manasā śṛṇoti /
BĀU, 1, 5, 3.6 eṣā hy antaṃ āyattaiṣā hi na /
BĀU, 1, 5, 12.9 nāsya sapatno bhavati ya evaṃ veda //
BĀU, 1, 5, 14.6 tasmād etāṃ rātriṃ prāṇabhṛtaḥ prāṇaṃ na vicchindyād api kṛkalāsasyaitasyā eva devatāyā apacityai //
BĀU, 1, 5, 16.2 so 'yaṃ manuṣyalokaḥ putreṇaiva jayyo nānyena karmaṇā /
BĀU, 1, 5, 19.2 tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati //
BĀU, 1, 5, 20.2 sa vai daivaḥ prāṇo yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 20.2 sa vai daivaḥ prāṇo yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 20.8 na ha vai devān pāpaṃ gacchati //
BĀU, 1, 5, 21.14 athemam eva nāpnot yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 1, 5, 21.16 ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 21.16 ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 22.6 mlocanti hy anyā devatā na vāyuḥ /
BĀU, 1, 5, 23.6 nen mā pāpmā mṛtyur āpnavad iti /
BĀU, 2, 1, 3.5 nāsyānnaṃ kṣīyate //
BĀU, 2, 1, 5.4 sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate //
BĀU, 2, 1, 8.4 sa ya etam evam upāste pratirūpaṃ haivainam upagacchati nāpratirūpam /
BĀU, 2, 1, 10.5 nainaṃ purā kālāt prāṇo jahāti //
BĀU, 2, 1, 11.5 nāsmād gaṇaś chidyate //
BĀU, 2, 1, 12.5 nainaṃ purā kālān mṛtyur āgacchati //
BĀU, 2, 1, 14.3 naitāvatā viditaṃ bhavatīti /
BĀU, 2, 1, 15.6 sa nottasthau /
BĀU, 2, 1, 16.2 tad u ha na mene gārgyaḥ //
BĀU, 2, 1, 19.2 yadā na kasyacana veda /
BĀU, 2, 2, 2.9 nāsyānnaṃ kṣīyate ya evaṃ veda //
BĀU, 2, 3, 6.4 athāta ādeśo neti neti /
BĀU, 2, 3, 6.4 athāta ādeśo neti neti /
BĀU, 2, 3, 6.5 na hy etasmād iti nety anyat param asti /
BĀU, 2, 3, 6.5 na hy etasmād iti nety anyat param asti /
BĀU, 2, 4, 2.2 neti hovāca yājñavalkyaḥ /
BĀU, 2, 4, 2.4 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 2, 4, 5.1 sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.2 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.3 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 2, 4, 5.4 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.5 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 2, 4, 5.6 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 2, 4, 5.7 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.9 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.10 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 7.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 2, 4, 8.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 12.1 sa yathā saindhavakhilya udake prāsta udakam evānuvilīyeta na hāsyodgrahaṇāyeva syāt /
BĀU, 2, 4, 12.5 na pretya saṃjñāstīty are bravīmi /
BĀU, 2, 4, 13.1 sā hovāca maitreyī atraiva mā bhagavān amūmuhan na pretya saṃjñāstīti /
BĀU, 2, 4, 13.2 sa hovāca na vā are 'haṃ mohaṃ bravīmi /
BĀU, 2, 5, 16.2 tad etad ṛṣiḥ paśyann avocat tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
BĀU, 2, 5, 18.6 nainena kiṃcanānāvṛtam /
BĀU, 2, 5, 18.7 nainena kiṃcanāsaṃvṛtam //
BĀU, 3, 1, 2.2 te ha brāhmaṇā na dadhṛṣuḥ /
BĀU, 3, 2, 11.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata ud asmāt prāṇāḥ krāmanty āho neti /
BĀU, 3, 2, 11.2 neti hovāca yājñavalkyaḥ /
BĀU, 3, 2, 12.1 yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyate kim enaṃ na jahātīti /
BĀU, 3, 2, 13.3 āvām evaitasya vediṣyāvo na nāv etat sajana iti /
BĀU, 3, 4, 2.5 na dṛṣṭer draṣṭāraṃ paśyeḥ /
BĀU, 3, 4, 2.6 na śruteḥ śrotāraṃ śṛṇuyāḥ /
BĀU, 3, 4, 2.7 na mater mantāraṃ manvīthāḥ /
BĀU, 3, 4, 2.8 na vijñāter vijñātāraṃ vijānīyāḥ /
BĀU, 3, 7, 1.7 so 'bravīt patañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti /
BĀU, 3, 7, 1.10 so 'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan vedeti /
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 7, 23.3 nānyo 'to 'sti draṣṭā nānyo 'to 'sti śrotā nānyo 'to 'sti mantā nānyo 'to 'sti vijñātā /
BĀU, 3, 8, 1.3 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 3, 8, 8.2 na tad aśnāti kiṃcana /
BĀU, 3, 8, 8.3 na tad aśnāti kaścana //
BĀU, 3, 8, 11.2 nānyad ato 'sti draṣṭṛ /
BĀU, 3, 8, 11.3 nānyad ato 'sti śrotṛ /
BĀU, 3, 8, 11.4 nānyad ato 'sti mantṛ /
BĀU, 3, 8, 11.5 nānyad ato 'sti vijñātṛ /
BĀU, 3, 8, 12.2 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 3, 9, 26.11 sa eṣa neti nety ātmā /
BĀU, 3, 9, 26.11 sa eṣa neti nety ātmā /
BĀU, 3, 9, 26.12 agṛhyo na hi gṛhyate /
BĀU, 3, 9, 26.13 aśīryo na hi śīryate /
BĀU, 3, 9, 26.14 asaṅgo na sajyate /
BĀU, 3, 9, 26.15 asito na vyathate /
BĀU, 3, 9, 26.16 na riṣyati /
BĀU, 3, 9, 26.19 taṃ cen me na vivakṣyasi mūrdhā te vipatiṣyatīti /
BĀU, 3, 9, 26.20 taṃ ha na mene śākalyaḥ /
BĀU, 3, 9, 27.4 te ha brāhmaṇā na dadhṛṣuḥ //
BĀU, 3, 9, 33.1 yat samūlam āvṛheyur vṛkṣaṃ na punar ābhavet /
BĀU, 3, 9, 34.1 jāta eva na jāyate ko nv enaṃ janayet punaḥ /
BĀU, 3, 9, 35.1 jāta eva na jāyate ko nvenaṃ janayet punaḥ /
BĀU, 4, 1, 2.6 na me 'bravīd iti /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 2.17 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 3.7 na me 'bravīd iti /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 4.7 na me 'bravīd iti /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 5.7 na me 'bravīd iti /
BĀU, 4, 1, 5.13 tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 6.6 na me 'bravīd iti /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.15 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 7.7 na me 'bravīd iti /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 2, 1.5 nāhaṃ tad bhagavan veda yatra gamiṣyāmīti /
BĀU, 4, 2, 4.8 sa eṣa neti nety ātmā /
BĀU, 4, 2, 4.8 sa eṣa neti nety ātmā /
BĀU, 4, 2, 4.9 agṛhyo na hi gṛhyate /
BĀU, 4, 2, 4.10 aśīryo na hi śīryate /
BĀU, 4, 2, 4.11 asaṅgo na hi sajyate /
BĀU, 4, 2, 4.12 asito na vyathate /
BĀU, 4, 2, 4.13 na riṣyati /
BĀU, 4, 3, 5.4 tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti /
BĀU, 4, 3, 10.1 na tatra rathā na rathayogā na panthāno bhavanti /
BĀU, 4, 3, 10.1 na tatra rathā na rathayogā na panthāno bhavanti /
BĀU, 4, 3, 10.1 na tatra rathā na rathayogā na panthāno bhavanti /
BĀU, 4, 3, 10.3 na tatrānandā mudaḥ pramudo bhavanti /
BĀU, 4, 3, 10.5 na tatra veśāntāḥ puṣkariṇyaḥ sravantyo bhavanti /
BĀU, 4, 3, 14.1 ārāmam asya paśyanti na taṃ paśyati kaścaneti /
BĀU, 4, 3, 14.2 taṃ nāyataṃ bodhayed ity āhuḥ /
BĀU, 4, 3, 14.3 durbhiṣajyaṃ hāsmai bhavati yam eṣa na pratipadyate /
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 3, 23.1 yad vai tan na paśyati paśyan vai tan na paśyati /
BĀU, 4, 3, 23.1 yad vai tan na paśyati paśyan vai tan na paśyati /
BĀU, 4, 3, 23.2 na hi draṣṭur dṛṣṭer viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 23.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat paśyet //
BĀU, 4, 3, 24.1 yad vai tan na jighrati jighran vai tan na jighrati /
BĀU, 4, 3, 24.1 yad vai tan na jighrati jighran vai tan na jighrati /
BĀU, 4, 3, 24.2 na hi ghrātur ghrāter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 24.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yaj jighret //
BĀU, 4, 3, 25.1 yad vai tan na rasayati rasayan vai tan na rasayati /
BĀU, 4, 3, 25.1 yad vai tan na rasayati rasayan vai tan na rasayati /
BĀU, 4, 3, 25.2 na hi rasayitū rasayater viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 25.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad rasayet //
BĀU, 4, 3, 26.1 yad vai tan na vadati vadan vai tan na vadati /
BĀU, 4, 3, 26.1 yad vai tan na vadati vadan vai tan na vadati /
BĀU, 4, 3, 26.2 na hi vaktur vakter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 26.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vadet //
BĀU, 4, 3, 27.1 yad vai tan na śṛṇoti śṛṇvan vai tan na śṛṇoti /
BĀU, 4, 3, 27.1 yad vai tan na śṛṇoti śṛṇvan vai tan na śṛṇoti /
BĀU, 4, 3, 27.2 na hi śrotuḥ śruter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 27.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yacchṛṇuyāt //
BĀU, 4, 3, 28.1 yad vai tan na manute manvāno vai tan na manute /
BĀU, 4, 3, 28.1 yad vai tan na manute manvāno vai tan na manute /
BĀU, 4, 3, 28.2 na hi mantur mater viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 28.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yan manvīta //
BĀU, 4, 3, 29.1 yad vai tan na spṛśati spṛśan vai tan na spṛśati /
BĀU, 4, 3, 29.1 yad vai tan na spṛśati spṛśan vai tan na spṛśati /
BĀU, 4, 3, 29.2 na hi spraṣṭuḥ spṛṣṭer viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 29.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yat spṛśet //
BĀU, 4, 3, 30.1 yad vai tan na vijānāti vijānan vai tan na vijānāti /
BĀU, 4, 3, 30.1 yad vai tan na vijānāti vijānan vai tan na vijānāti /
BĀU, 4, 3, 30.2 na hi vijñātur vijñāter viparilopo vidyate 'vināśitvāt /
BĀU, 4, 3, 30.3 na tu tad dvitīyam asti tato 'nyad vibhaktaṃ yad vijānīyāt //
BĀU, 4, 4, 2.1 ekībhavati na paśyatīty āhuḥ /
BĀU, 4, 4, 2.2 ekībhavati na jighratīty āhuḥ /
BĀU, 4, 4, 2.3 ekībhavati na rasayatīty āhuḥ /
BĀU, 4, 4, 2.4 ekībhavati na vadatīty āhuḥ /
BĀU, 4, 4, 2.5 ekībhavati na śṛṇotīty āhuḥ /
BĀU, 4, 4, 2.6 ekībhavati na manuta ity āhuḥ /
BĀU, 4, 4, 2.7 ekībhavati na spṛśatīty āhuḥ /
BĀU, 4, 4, 2.8 ekībhavati na vijānātīty āhuḥ /
BĀU, 4, 4, 6.6 athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti /
BĀU, 4, 4, 14.1 ihaiva santo 'tha vidmas tad vayaṃ na ced avedir mahatī vinaṣṭiḥ /
BĀU, 4, 4, 15.2 īśānaṃ bhūtabhavyasya na tato vijugupsate //
BĀU, 4, 4, 19.1 manasaivānudraṣṭavyaṃ neha nānāsti kiṃcana /
BĀU, 4, 4, 20.2 nānudhyāyād bahūñchabdān vāco viglāpanaṃ hi tad iti //
BĀU, 4, 4, 21.6 sa na sādhunā karmaṇā bhūyān /
BĀU, 4, 4, 22.2 eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān /
BĀU, 4, 4, 22.3 tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā pāpakeneti /
BĀU, 4, 4, 22.6 nainaṃ pāpmā tarati /
BĀU, 4, 4, 22.8 nainaṃ pāpmā tapati /
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 4, 5, 3.3 neti hovāca yājñavalkyaḥ /
BĀU, 4, 5, 3.6 amṛtatvasya tu nāśāsti vitteneti //
BĀU, 4, 5, 4.2 yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām /
BĀU, 4, 5, 6.2 na vā are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.3 na vā are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.4 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.5 na vā are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.7 na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 4, 5, 6.8 na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 4, 5, 6.9 na vā are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na vā are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na vā are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.12 na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.13 na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 5, 8.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 9.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 10.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 13.4 na pretya saṃjñāstīty are bravīmi /
BĀU, 4, 5, 14.3 na vā aham imaṃ vijānāmīti /
BĀU, 4, 5, 14.4 sa hovāca na vā are 'haṃ mohaṃ bravīmi /
BĀU, 4, 5, 15.4 sa eṣa neti nety ātmā /
BĀU, 4, 5, 15.4 sa eṣa neti nety ātmā /
BĀU, 4, 5, 15.5 agṛhyo na hi gṛhyate /
BĀU, 4, 5, 15.6 aśīryo na hi śīryate /
BĀU, 4, 5, 15.7 asaṅgo na hi sajyate /
BĀU, 4, 5, 15.8 asito na vyathate na riṣyati /
BĀU, 4, 5, 15.8 asito na vyathate na riṣyati /
BĀU, 5, 5, 1.13 naivaṃvidvāṃsam anṛtaṃ hinasti //
BĀU, 5, 5, 2.5 nainam ete raśmayaḥ pratyāyanti //
BĀU, 5, 9, 1.6 sa yadotkramiṣyan bhavati nainaṃ ghoṣaṃ śṛṇoti //
BĀU, 5, 12, 1.2 tan na tathā /
BĀU, 5, 12, 1.5 tan na tathā /
BĀU, 5, 14, 5.4 na tathā kuryāt /
BĀU, 5, 14, 5.6 yadi ha vā apy evaṃvid bahv iva pratigṛhṇāti na haiva tad gāyatryā ekaṃ cana padaṃ prati //
BĀU, 5, 14, 6.5 naiva kenacanāpyam /
BĀU, 5, 14, 7.4 na hi padyase /
BĀU, 5, 14, 7.8 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate /
BĀU, 5, 14, 8.3 mukhaṃ hy asyāḥ samrāṇ na vidāṃcakāreti hovāca /
BĀU, 6, 1, 13.3 na vai śakṣyāmas tvad ṛte jīvitum iti /
BĀU, 6, 1, 14.9 na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda /
BĀU, 6, 1, 14.9 na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda /
BĀU, 6, 2, 2.2 neti hovāca /
BĀU, 6, 2, 2.4 neti haivovāca /
BĀU, 6, 2, 2.5 vettho yathāsau loka evaṃ bahubhiḥ punaḥ punaḥ prayadbhir na saṃpūryatā3 iti /
BĀU, 6, 2, 2.6 neti haivovāca /
BĀU, 6, 2, 2.8 neti haivovāca /
BĀU, 6, 2, 2.13 nāham ata ekaṃ cana vedeti hovāca //
BĀU, 6, 2, 3.7 tato naikaṃ cana vedeti /
BĀU, 6, 2, 8.2 yatheyaṃ vidyetaḥ pūrvaṃ na kasmiṃścana brāhmaṇa uvāsa /
BĀU, 6, 2, 15.10 teṣāṃ na punar āvṛttiḥ //
BĀU, 6, 2, 16.16 atha ya etau panthānau na vidus te kīṭāḥ pataṅgā yad idaṃ dandaśūkam //
BĀU, 6, 3, 12.2 tam etaṃ nāputrāya vānantevāsine vā brūyāt //
BĀU, 6, 4, 7.1 sā ced asmai na dadyāt kāmam enām avakrīṇīyāt /
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet /
BĀU, 6, 4, 10.1 atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt /
BĀU, 6, 4, 12.11 tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icchet /
BĀU, 6, 4, 13.1 atha yasya jāyām ārtavaṃ vindet tryahaṃ kaṃse na pibet /
BĀU, 6, 4, 13.3 naināṃ vṛṣalo na vṛṣaly upahanyāt /
BĀU, 6, 4, 13.3 naināṃ vṛṣalo na vṛṣaly upahanyāt /
Chāndogyopaniṣad
ChU, 1, 1, 10.2 yaś caitad evaṃ veda yaś ca na veda /
ChU, 1, 2, 9.1 naivaitena surabhi na durgandhi vijānāti /
ChU, 1, 2, 9.1 naivaitena surabhi na durgandhi vijānāti /
ChU, 1, 8, 5.4 na svargaṃ lokam atinayed iti hovāca /
ChU, 1, 8, 7.6 na pratiṣṭhāṃ lokam atinayed iti hovāca /
ChU, 1, 10, 2.3 neto 'nye vidyante yac ca ye ma ima upanihitā iti //
ChU, 1, 10, 4.1 na svid ete 'py ucchiṣṭā iti /
ChU, 1, 10, 4.2 na vā ajīviṣyam imān akhādann iti hovāca /
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 9, 6.3 tasmāt te pratihṛtā nāvapadyante /
ChU, 2, 12, 2.7 na pratyaṅṅ agnim ācāmen na niṣṭhīvet /
ChU, 2, 12, 2.7 na pratyaṅṅ agnim ācāmen na niṣṭhīvet /
ChU, 2, 15, 2.7 varṣantaṃ na nindet /
ChU, 2, 16, 2.8 ṛtūn na nindet /
ChU, 2, 17, 2.6 lokān na nindet /
ChU, 2, 18, 2.7 paśūn na nindet /
ChU, 2, 19, 2.3 nāṅgena vihūrchati /
ChU, 2, 19, 2.8 saṃvatsaraṃ majjño nāśnīyāt /
ChU, 2, 19, 2.10 majjño nāśnīyād iti vā //
ChU, 2, 20, 2.7 brāhmaṇān na nindet /
ChU, 2, 21, 3.3 tebhyo na jyāyaḥ param anyad asti //
ChU, 2, 24, 2.2 sa yas taṃ na vidyāt kathaṃ kuryāt /
ChU, 3, 6, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 6, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 7, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 7, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 8, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 8, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 9, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 9, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 10, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 10, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 11, 1.1 atha tata ūrdhva udetya naivodetā nāstam etaikala eva madhye sthātā /
ChU, 3, 11, 1.1 atha tata ūrdhva udetya naivodetā nāstam etaikala eva madhye sthātā /
ChU, 3, 11, 2.1 na vai tatra na nimloca nodiyāya kadācana /
ChU, 3, 11, 2.1 na vai tatra na nimloca nodiyāya kadācana /
ChU, 3, 11, 2.1 na vai tatra na nimloca nodiyāya kadācana /
ChU, 3, 11, 3.1 na ha vā asmā udeti na nimlocati /
ChU, 3, 11, 3.1 na ha vā asmā udeti na nimlocati /
ChU, 3, 11, 6.1 nānyasmai kasmaicana /
ChU, 3, 12, 2.3 etām eva nātiśīyate //
ChU, 3, 12, 3.3 etad eva nātiśīyante //
ChU, 3, 12, 4.3 etad eva nātiśīyante //
ChU, 3, 14, 4.4 etam itaḥ pretyābhisaṃbhavitāsmīti yasya syād addhā na vicikitsāsti /
ChU, 3, 15, 1.1 antarikṣodaraḥ kośo bhūmibudhno na jīryati /
ChU, 3, 15, 2.6 sa ya etam evaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi /
ChU, 3, 16, 7.2 sa kiṃ ma etad upatapasi yo 'ham anena na preṣyām iti /
ChU, 3, 17, 1.1 sa yad aśiśiṣati yat pipāsati yan na ramate tā asya dīkṣāḥ //
ChU, 4, 1, 7.1 sa ha kṣattānviṣya nāvidam iti pratyeyāya /
ChU, 4, 3, 5.2 tasmā u ha na dadatuḥ //
ChU, 4, 3, 6.3 taṃ kāpeya nābhipaśyanti martyā abhipratārin bahudhā vasantam /
ChU, 4, 3, 6.4 yasmai vā etad annaṃ tasmā etan na dattam iti //
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 4, 2.2 nāham etad veda tāta yadgotras tvam asi /
ChU, 4, 4, 2.4 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 4.3 nāham etad veda bho yadgotro 'ham asmi /
ChU, 4, 4, 4.6 sāham etan na veda yadgotras tvam asi /
ChU, 4, 4, 5.2 naitad abrahmaṇo vivaktum arhati /
ChU, 4, 4, 5.4 upa tvā neṣye na satyād agā iti /
ChU, 4, 4, 5.7 nāsahasreṇāvarteyeti /
ChU, 4, 9, 3.3 atra ha na kiṃcana vīyāyeti vīyāyeti //
ChU, 4, 10, 1.3 sa ha smānyān antevāsinaḥ samāvartayaṃs taṃ ha smaiva na samāvartayati //
ChU, 4, 10, 3.3 kiṃnu na aśnāsi iti /
ChU, 4, 10, 3.6 na aśiṣyāmi iti //
ChU, 4, 10, 5.3 kaṃ ca tu khaṃ ca na vijānāmīti /
ChU, 4, 11, 2.6 na asya avarapuruṣāḥ kṣīyante /
ChU, 4, 12, 2.6 na asya avarapuruṣāḥ kṣīyante /
ChU, 4, 13, 2.6 nāsyāvarapuruṣāḥ kṣīyante /
ChU, 4, 14, 3.3 ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti /
ChU, 4, 14, 3.3 ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti /
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 4, 15, 5.12 etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante //
ChU, 4, 15, 5.12 etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante //
ChU, 4, 16, 4.1 atha yatra upākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavavadaty ubhe eva vartanī saṃskurvanti /
ChU, 4, 16, 4.2 na hīyate 'nyatarā //
ChU, 4, 17, 10.4 tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam //
ChU, 4, 17, 10.4 tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam //
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 2, 1.5 na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti //
ChU, 5, 3, 2.2 na bhagava iti /
ChU, 5, 3, 2.4 na bhagava iti /
ChU, 5, 3, 2.6 na bhagava iti //
ChU, 5, 3, 3.1 vettha yathāsau loko na saṃpūryata3 iti /
ChU, 5, 3, 3.2 na bhagava iti /
ChU, 5, 3, 3.4 naiva bhagava iti //
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
ChU, 5, 3, 5.2 teṣāṃ naikaṃcanāśakaṃ vivaktum iti /
ChU, 5, 3, 5.3 sa hovāca yathā mā tvaṃ tadaitān avado yathāham eṣāṃ naikaṃcana veda /
ChU, 5, 3, 5.4 yady aham imān avediṣyaṃ kathaṃ te nāvakṣyam iti //
ChU, 5, 3, 7.4 yatheyaṃ na prāk tvattaḥ purā vidyā brāhmaṇān gacchati /
ChU, 5, 10, 3.6 naite saṃvatsaram abhiprāpnuvanti //
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
ChU, 5, 10, 8.3 tenāsau loko na saṃpūryate /
ChU, 5, 10, 10.1 atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate /
ChU, 5, 11, 3.3 tebhyo na sarvam iva pratipatsye /
ChU, 5, 11, 5.3 na me steno janapade na kadaryo na madyapaḥ /
ChU, 5, 11, 5.3 na me steno janapade na kadaryo na madyapaḥ /
ChU, 5, 11, 5.3 na me steno janapade na kadaryo na madyapaḥ /
ChU, 5, 11, 5.4 nānāhitāgnir nāvidvān na svairī svairiṇī kutaḥ /
ChU, 5, 11, 5.4 nānāhitāgnir nāvidvān na svairī svairiṇī kutaḥ /
ChU, 5, 11, 5.4 nānāhitāgnir nāvidvān na svairī svairiṇī kutaḥ /
ChU, 5, 12, 2.4 mūrdhā te vyapatiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 13, 2.5 andho 'bhaviṣyo yan māṃ nāgamiṣya iti //
ChU, 5, 14, 2.4 prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 15, 2.4 saṃdehas te vyaśīryad yan māṃ nāgamiṣya iti //
ChU, 5, 16, 2.4 bastis te vyabhetsyad yan māṃ nāgamiṣya iti //
ChU, 5, 17, 2.4 pādau te vyamlāsyetāṃ yan māṃ nāgamiṣya iti //
ChU, 6, 1, 1.3 na vai somyāsmatkulīno 'nanūcya brahmabandhur iva bhavatīti //
ChU, 6, 1, 7.1 na vai nūnaṃ bhagavantas ta etad avediṣuḥ /
ChU, 6, 1, 7.2 yaddhy etad avediṣyan kathaṃ me nāvakṣyan /
ChU, 6, 4, 5.2 na no 'dya kaścanāśrutam amatam avijñātam udāhariṣyati /
ChU, 6, 7, 1.4 āpomayaḥ prāṇo na pibato vicchetsyata iti //
ChU, 6, 7, 2.1 sa ha pañcadaśāhāni nāśa /
ChU, 6, 7, 2.4 sa hovāca na vai mā pratibhānti bho iti //
ChU, 6, 7, 3.2 tena tato 'pi na bahu dahet /
ChU, 6, 7, 3.4 tayaitarhi vedān nānubhavasi /
ChU, 6, 8, 3.5 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 8, 5.4 nedam amūlaṃ bhaviṣyatīti //
ChU, 6, 9, 2.1 te yathā tatra na vivekaṃ labhante 'muṣyāhaṃ vṛkṣasya raso 'smy amuṣyāhaṃ vṛkṣasya raso 'smīti /
ChU, 6, 9, 2.2 evam eva khalu somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti //
ChU, 6, 10, 1.4 tā yathā tatra na vidur iyam aham asmīyam aham asmīti //
ChU, 6, 10, 2.1 evam eva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ sata āgacchāmaha iti /
ChU, 6, 11, 3.2 jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyata iti /
ChU, 6, 12, 1.10 na kiṃcana bhagava iti //
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 13, 1.5 taddhāvamṛśya na viveda //
ChU, 6, 13, 2.14 taṃ hovācātra vāva kila tat somya na nibhālayase 'traiva kileti //
ChU, 6, 14, 2.4 tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsya iti //
ChU, 6, 15, 1.2 tasya yāvan na vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti //
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 6, 16, 2.4 sa na dahyate /
ChU, 6, 16, 3.1 sa yathā tatra nādāhyeta /
ChU, 7, 1, 3.1 so 'haṃ bhagavo mantravid evāsmi nātmavit /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
ChU, 7, 5, 2.3 yad ayaṃ veda yad vā ayaṃ vidvān nettham acittaḥ syād iti /
ChU, 7, 9, 1.2 tasmād yady api daśa rātrīr nāśnīyāt /
ChU, 7, 10, 1.2 tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti /
ChU, 7, 12, 1.7 ākāśe na ramate /
ChU, 7, 13, 1.2 tasmād yady api bahava āsīrann asmaranto naiva te kaṃcana śṛṇuyur na manvīran na vijānīran /
ChU, 7, 13, 1.2 tasmād yady api bahava āsīrann asmaranto naiva te kaṃcana śṛṇuyur na manvīran na vijānīran /
ChU, 7, 13, 1.2 tasmād yady api bahava āsīrann asmaranto naiva te kaṃcana śṛṇuyur na manvīran na vijānīran /
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 7, 15, 4.5 nāpahnuvīta //
ChU, 7, 17, 1.2 nāvijānan satyaṃ vadati /
ChU, 7, 18, 1.2 nāmatvā vijānāti /
ChU, 7, 19, 1.2 nāśraddadhan manute /
ChU, 7, 20, 1.2 nānistiṣṭhañchraddadhāti /
ChU, 7, 21, 1.2 nākṛtvā nistiṣṭhati /
ChU, 7, 22, 1.2 nāsukhaṃ labdhvā karoti /
ChU, 7, 23, 1.2 nālpe sukham asti /
ChU, 7, 24, 1.1 yatra nānyat paśyati nānyacchṛṇoti nānyad vijānāti sa bhūmā /
ChU, 7, 24, 1.1 yatra nānyat paśyati nānyacchṛṇoti nānyad vijānāti sa bhūmā /
ChU, 7, 24, 1.1 yatra nānyat paśyati nānyacchṛṇoti nānyad vijānāti sa bhūmā /
ChU, 7, 24, 1.6 sve mahimni yadi vā na mahimnīti //
ChU, 7, 24, 2.2 nāham evaṃ bravīmi /
ChU, 7, 26, 2.2 na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatām /
ChU, 7, 26, 2.2 na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatām /
ChU, 7, 26, 2.2 na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatām /
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 5.2 nāsya jarayaitaj jīryati na vadhenāsya hanyate /
ChU, 8, 1, 5.2 nāsya jarayaitaj jīryati na vadhenāsya hanyate /
ChU, 8, 3, 1.3 yo yo hy asyetaḥ praiti na tam iha darśanāya labhate //
ChU, 8, 3, 2.1 atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate /
ChU, 8, 3, 2.3 tad yathāpi hiraṇyanidhiṃ nihitam akṣetrajñā upary upari saṃcaranto na vindeyuḥ /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
ChU, 8, 5, 3.2 eṣa hy ātmā na naśyati yaṃ brahmacaryeṇānuvindate /
ChU, 8, 6, 3.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānāti /
ChU, 8, 6, 3.3 taṃ na kaścana pāpmā spṛśati /
ChU, 8, 8, 1.1 udaśarāva ātmānam avekṣya yad ātmano na vijānīthas tan me prabrūtam iti /
ChU, 8, 9, 1.4 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 9, 2.6 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 10, 1.6 naivaiṣo 'sya doṣeṇa duṣyati //
ChU, 8, 10, 2.1 na vadhenāsya hanyate /
ChU, 8, 10, 2.2 nāsya srāmyeṇa srāmaḥ /
ChU, 8, 10, 2.6 api roditīva nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 10, 3.6 naivaiṣo 'sya doṣeṇa duṣyati //
ChU, 8, 10, 4.1 na vadhenāsya hanyate /
ChU, 8, 10, 4.2 nāsya srāmyeṇa srāmaḥ /
ChU, 8, 10, 4.7 nāham atra bhogyaṃ paśyāmīti /
ChU, 8, 11, 1.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca /
ChU, 8, 11, 1.5 nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 1.6 no evemāni bhūtāni /
ChU, 8, 11, 1.8 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 11, 2.3 sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti /
ChU, 8, 11, 2.4 no evemāni bhūtāni /
ChU, 8, 11, 2.6 nāham atra bhogyaṃ paśyāmīti //
ChU, 8, 11, 3.3 no evānyatraitasmāt /
ChU, 8, 12, 1.4 na vai saśarīrasya sataḥ priyāpriyayor apahatir asti /
ChU, 8, 12, 1.5 aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ //
ChU, 8, 12, 3.3 sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā jñātibhir vā nopajanaṃ smarann idaṃ śarīram /
ChU, 8, 15, 1.4 na ca punar āvartate na ca punar āvartate //
ChU, 8, 15, 1.4 na ca punar āvartate na ca punar āvartate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 13.0 na kaṃcanābhivādayeran //
DrāhŚS, 7, 3, 14.0 na śūdreṇa sambhāṣeran //
DrāhŚS, 7, 3, 15.0 nādhiṣṇya uttaperan //
DrāhŚS, 7, 3, 16.0 na pratīcyā dvārā patnīśālāyā niṣkrāmeyuḥ //
DrāhŚS, 7, 3, 18.0 na bahu vadeyuḥ //
DrāhŚS, 7, 3, 19.0 na dantān darśayeran //
DrāhŚS, 7, 3, 20.0 noccairjakṣuḥ //
DrāhŚS, 7, 3, 21.0 nāhutasyāśnīyuḥ //
DrāhŚS, 7, 3, 22.0 nainān anyonyān aśnataḥ paśyet //
DrāhŚS, 8, 2, 10.0 neti dhānaṃjayyaḥ //
DrāhŚS, 8, 2, 11.0 vyūhannānukalpayed iti śāṇḍilyāyanaḥ //
DrāhŚS, 9, 2, 8.0 na cādhīyīrann ottarasyāhna upākaraṇāt //
DrāhŚS, 9, 4, 17.0 pāpaiḥ karmabhir ity eke na tvadhīmahe //
DrāhŚS, 11, 3, 2.0 sa brūyān nārātsur ime satriṇa iti //
DrāhŚS, 11, 4, 6.0 taṃ na kuryāditi śāṇḍilyāyanaḥ //
DrāhŚS, 12, 1, 12.0 na vitānaṃ pṛṣṭhataḥ kurvīta //
DrāhŚS, 12, 1, 34.0 athāpi gānam evādhvaryave vidhīyate na manaseti //
DrāhŚS, 12, 1, 35.2 na hyaraṇye geyānāṃ gānaṃ grāme vidyata iti //
DrāhŚS, 12, 2, 27.0 tam antareṇāhavanīyaṃ ca yajamānasya saṃcaro nānyeṣām //
DrāhŚS, 12, 2, 34.0 yatra vā na ceṣṭetāṃ vāgyataḥ prāyastveva syāt //
DrāhŚS, 12, 4, 5.0 samāne 'hany ekāsane na punar yajuṣopaviśediti śāṇḍilyaḥ //
DrāhŚS, 13, 3, 20.0 na savanīyasya ca neti śāṇḍilyaḥ //
DrāhŚS, 13, 3, 20.0 na savanīyasya ca neti śāṇḍilyaḥ //
DrāhŚS, 13, 4, 2.0 ādityaṃ nopatiṣṭheran //
DrāhŚS, 13, 4, 15.0 kaukilyāṃ sāmagānaṃ netarasyāṃ saṃśānāni gāyediti ha smāha kautsaḥ //
Gautamadharmasūtra
GautDhS, 1, 1, 46.0 na mukhyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅge nipatanti //
GautDhS, 1, 1, 46.0 na mukhyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅge nipatanti //
GautDhS, 1, 2, 2.1 nāsyācamanakalpo vidyate /
GautDhS, 1, 2, 3.1 na tadupasparśanād āśaucam //
GautDhS, 1, 2, 4.1 na tvevainam agnihavanabaliharaṇayor niyuñjyāt //
GautDhS, 1, 2, 5.1 na brahmābhivyāhārayed anyatra svadhāninayanāt //
GautDhS, 1, 2, 12.1 nādityam īkṣeta //
GautDhS, 1, 2, 32.1 nocchiṣṭāśanasnāpanaprasādhanapādaprakṣālanonmardanopasaṃgrahaṇāni //
GautDhS, 1, 2, 34.1 naike yuvatīnāṃ vyavahāraprāptena //
GautDhS, 1, 3, 19.1 nāviprayuktam oṣadhivanaspatīnām aṅgam upādadīta //
GautDhS, 1, 3, 20.1 na dvitīyām apartu rātriṃ grāme vaset //
GautDhS, 1, 3, 31.1 na phālakṛṣṭam adhitiṣṭhet //
GautDhS, 1, 3, 32.1 grāmaṃ ca na praviśet //
GautDhS, 1, 3, 34.1 nātisaṃvatsaraṃ bhuñjīta //
GautDhS, 1, 5, 20.1 pratiśrutyāpyadharmasaṃyuktāya na dadyāt //
GautDhS, 1, 6, 7.1 nāviproṣya strīṇām amātṛpitṛvyabhāryābhaginīnām //
GautDhS, 1, 6, 8.1 nopasaṃgrahaṇaṃ bhrātṛbhāryāṇāṃ svasṝṇām //
GautDhS, 1, 7, 19.1 na lavaṇakṛtānnayoḥ //
GautDhS, 1, 8, 25.1 yasyaite catvāriṃśatsaṃskārā na cāṣṭāv ātmaguṇā na sa brahmaṇaḥ sāyujyaṃ sālokyaṃ gacchati //
GautDhS, 1, 8, 25.1 yasyaite catvāriṃśatsaṃskārā na cāṣṭāv ātmaguṇā na sa brahmaṇaḥ sāyujyaṃ sālokyaṃ gacchati //
GautDhS, 1, 9, 4.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
GautDhS, 1, 9, 5.1 na raktam ulbaṇam anyadhṛtaṃ vāso bibhṛyāt //
GautDhS, 1, 9, 6.1 na sragupānahau //
GautDhS, 1, 9, 8.1 na rūḍhaśmaśrur akasmāt //
GautDhS, 1, 9, 9.1 nāgnim apaś ca yugapad dhārayet //
GautDhS, 1, 9, 10.1 nāñjalinā pibet //
GautDhS, 1, 9, 11.1 na tiṣṭhann uddhṛtodakenācamet //
GautDhS, 1, 9, 12.1 na śūdrāśucyekapāṇyāvarjitena //
GautDhS, 1, 9, 13.1 na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet //
GautDhS, 1, 9, 14.1 naitā devatāḥ prati pādau prasārayet //
GautDhS, 1, 9, 15.1 na parṇaloṣṭāśmabhir mūtrapurīṣāpakarṣaṇaṃ kuryāt //
GautDhS, 1, 9, 16.1 na bhasmakeśanakhatuṣakapālamedhyāny adhitiṣṭhet //
GautDhS, 1, 9, 17.1 na mlecchāśucyadhārmikaiḥ saha sambhāṣeta //
GautDhS, 1, 9, 24.1 gāṃ dhayantīṃ parasmai nācakṣīta //
GautDhS, 1, 9, 25.1 na cainām vārayet //
GautDhS, 1, 9, 26.1 na mithunībhūtvā śaucaṃ prati vilambeta //
GautDhS, 1, 9, 27.1 na ca tasmin śayane svādhyāyam adhīyīta //
GautDhS, 1, 9, 28.1 na cāpararātram adhītya punaḥ pratisaṃviśet //
GautDhS, 1, 9, 29.1 nākalpāṃ nārīm abhiramayet //
GautDhS, 1, 9, 30.1 na rajasvalām //
GautDhS, 1, 9, 31.1 na caināṃ śliṣyen na kanyām //
GautDhS, 1, 9, 31.1 na caināṃ śliṣyen na kanyām //
GautDhS, 1, 9, 33.1 na saṃdigdhāṃ nāvam adhirohet //
GautDhS, 1, 9, 35.1 na prāvṛtya śiro 'hani paryaṭet //
GautDhS, 1, 9, 38.1 na bhūmāv anantardhāya //
GautDhS, 1, 9, 39.1 nārāc cāvasathāt //
GautDhS, 1, 9, 40.1 na bhasmakarīṣakṛṣṭacchāyāpathikāmyeṣu //
GautDhS, 1, 9, 46.1 na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ //
GautDhS, 1, 9, 48.1 na nagnāṃ parayoṣitam īkṣeta //
GautDhS, 1, 9, 49.1 na padāsanam ākarṣet //
GautDhS, 1, 9, 50.1 na śiśnodarapāṇipādavākcakṣuścāpalāni kuryāt //
GautDhS, 1, 9, 51.1 chedanabhedanavilekhanavimardanāvasphoṭanāni nākasmāt kuryāt //
GautDhS, 1, 9, 52.1 nopari vatsatantīṃ gacchet //
GautDhS, 1, 9, 53.1 na kulaṃkulaḥ syāt //
GautDhS, 1, 9, 54.1 na yajñam avṛto gacchet //
GautDhS, 1, 9, 56.1 na bhakṣān utsaṅge bhakṣayet //
GautDhS, 1, 9, 57.1 na rātrau preṣyāhṛtam //
GautDhS, 1, 9, 58.1 uddhṛtasnehavilapanapiṇyākamathitaprabhṛtīni cāttavīryāṇi nāśnīyāt //
GautDhS, 1, 9, 60.1 na kadācid rātrau nagnaḥ svapet //
GautDhS, 1, 9, 64.1 nānyam anyatra devagurudhārmikebhyaḥ //
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
GautDhS, 2, 1, 17.1 na doṣo hiṃsāyām āhave //
GautDhS, 2, 2, 14.1 brahmaprasūtaṃ hi kṣatram ṛdhyate na vyathata iti ca vijñāyate //
GautDhS, 2, 3, 11.1 na śūdre kiṃcit //
GautDhS, 2, 3, 28.1 nātisāṃvatsarīm eke //
GautDhS, 2, 3, 30.1 bhuktādhir na vardhate //
GautDhS, 2, 3, 34.1 kusīdaṃ paśūpajalomakṣetraśadavāhyeṣu nātipañcaguṇam //
GautDhS, 2, 3, 36.1 na śrotriyapravrajitarājapurṣaiḥ //
GautDhS, 2, 3, 39.1 prātibhāvyavaṇikśulkamadyadyūtadaṇḍāḥ putrānnābhyābhaveyuḥ //
GautDhS, 2, 3, 44.1 na śārīro brāhmaṇadaṇḍaḥ //
GautDhS, 2, 4, 5.1 nāsamavetāpṛṣṭāḥ prabrūyuḥ //
GautDhS, 2, 4, 9.1 na pīḍākṛte nibandhaḥ //
GautDhS, 2, 4, 24.1 nānṛtavacane doṣo jīvanaṃ cet tadadhīnam //
GautDhS, 2, 4, 25.1 na tu pāpīyaso jīvanam //
GautDhS, 2, 5, 37.1 na mārjayīran //
GautDhS, 2, 5, 38.1 na māṃsaṃ bhakṣayeyur ā pradānāt //
GautDhS, 2, 6, 12.1 na ca tena mitrakarma kuryāt //
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 2, 7, 3.1 brahmacāryutsṛṣṭalomā na māṃsaṃ bhuñjīta //
GautDhS, 2, 7, 5.1 nādhīyīta vāyau divā pāṃsuhare //
GautDhS, 2, 8, 5.1 vṛttiś cennāntareṇa śūdrāt //
GautDhS, 2, 9, 2.1 nāticared bhartāram //
GautDhS, 2, 9, 5.1 guruprasūtā nartum atīyāt //
GautDhS, 2, 9, 7.1 nādevarād ityeke //
GautDhS, 2, 9, 8.1 nātidvitīyam //
GautDhS, 3, 1, 3.1 tatra prāyaścittaṃ kuryāt na kuryād iti mīmāṃsante //
GautDhS, 3, 1, 4.1 na kuryād ityāhuḥ //
GautDhS, 3, 1, 5.1 na hi karma kṣīyata iti //
GautDhS, 3, 3, 8.1 na strīṣvagurutalpaṃ patatītyeke //
GautDhS, 3, 3, 15.1 na karhicin mātāpitror avṛttiḥ //
GautDhS, 3, 3, 16.1 dāyaṃ tu na bhajeran //
GautDhS, 3, 5, 30.1 na tu khalu gurvartheṣu //
GautDhS, 3, 8, 2.1 haviṣyān prātarāśān bhuktvā tisro rātrīr nāśnīyāt //
GautDhS, 3, 8, 4.1 athāparaṃ tryahaṃ na kaṃcana yāceta //
GautDhS, 3, 8, 8.1 anāryair na sambhāṣeta //
GautDhS, 3, 10, 11.1 naikaśaphadvipadām //
GautDhS, 3, 10, 18.1 tatsaṃśayān nopayacched abhrātṛkām //
GautDhS, 3, 10, 28.1 svayam arjitam avaidyebhyo vaidyaḥ kāmaṃ na dadyāt //
GautDhS, 3, 10, 38.1 savarṇāputro 'pyanyāyyavṛtto na labhetaikeṣām //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 11.0 nopaspṛśed vrajan //
GobhGS, 1, 2, 12.0 na tiṣṭhan //
GobhGS, 1, 2, 13.0 na hasan //
GobhGS, 1, 2, 14.0 na vilokayan //
GobhGS, 1, 2, 15.0 nāpraṇataḥ //
GobhGS, 1, 2, 16.0 nāṅgulībhiḥ //
GobhGS, 1, 2, 17.0 nātīrthena //
GobhGS, 1, 2, 18.0 na saśabdam //
GobhGS, 1, 2, 19.0 nānavekṣitam //
GobhGS, 1, 2, 20.0 na bāhyāṃsaḥ //
GobhGS, 1, 2, 21.0 nāntarīyaikadeśasya kalpayitvottarīyatām //
GobhGS, 1, 2, 22.0 noṣṇābhiḥ //
GobhGS, 1, 2, 23.0 na saphenābhiḥ //
GobhGS, 1, 2, 24.0 na ca sopānatkaḥ kvacit //
GobhGS, 1, 2, 27.0 caraṇau na prasārya ca //
GobhGS, 1, 5, 4.0 atha yad ahaś candramā na dṛśyeta tām amāvāsyām //
GobhGS, 1, 5, 8.0 yad ahas tv eva candramā na dṛśyeta tām amāvāsyāṃ kurvīta //
GobhGS, 1, 5, 21.0 na tad ahaḥ prasṛjyeta //
GobhGS, 1, 5, 23.0 anyatas tu dhanam krīṇīyān na vikrīṇīta //
GobhGS, 1, 6, 1.0 mānatantavyo hovācāhutā vā etasya mānuṣy āhutir bhavati ya aupavasathikaṃ nāśnāti //
GobhGS, 1, 6, 8.0 na pravasann upavased ity āhuḥ //
GobhGS, 1, 6, 18.0 nāyajñiyāṃ vācaṃ vadet //
GobhGS, 1, 7, 18.0 bhave na vā syād ity eke //
GobhGS, 1, 7, 22.0 oṣadhim antardhāya chinatti na nakhena pavitre stho vaiṣṇavyāviti //
GobhGS, 1, 8, 13.0 na pratyanakty avadānasthānaṃ yātayāmatāyai //
GobhGS, 1, 8, 21.0 na sruvam anuprahared ity eka āhuḥ //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
GobhGS, 1, 9, 14.0 ā sāyamāhuteḥ prātarāhutir nātyety ā prātarāhuteḥ sāyamāhutir āmāvāsyāyāḥ paurṇamāsaṃ nātyety ā paurṇamāsyā āmāvāsyam //
GobhGS, 1, 9, 14.0 ā sāyamāhuteḥ prātarāhutir nātyety ā prātarāhuteḥ sāyamāhutir āmāvāsyāyāḥ paurṇamāsaṃ nātyety ā paurṇamāsyā āmāvāsyam //
GobhGS, 1, 9, 19.0 nāvrato brāhmaṇaḥ syād iti //
GobhGS, 1, 9, 21.0 yāvan na hūyetābhojanenaiva tāvat saṃtanuyāt //
GobhGS, 1, 9, 26.0 ājyāhutiṣv ājyam eva saṃskṛtyopaghātaṃ juhuyān nājyabhāgau na sviṣṭakṛt //
GobhGS, 1, 9, 26.0 ājyāhutiṣv ājyam eva saṃskṛtyopaghātaṃ juhuyān nājyabhāgau na sviṣṭakṛt //
GobhGS, 2, 1, 7.0 pāṇāv ādhāya kumāryā upanāmayed ṛtam eva prathamam ṛtam nātyeti kaścanarta iyaṃ pṛthivī śritā sarvam idam asau bhūyād iti tasyā nāma gṛhītvaiṣām ekaṃ gṛhāṇeti brūyāt //
GobhGS, 2, 8, 4.0 atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti //
GobhGS, 2, 10, 6.0 nainān upanayeyur nādhyāpayeyur na yājayeyur naibhir vivaheyuḥ //
GobhGS, 2, 10, 6.0 nainān upanayeyur nādhyāpayeyur na yājayeyur naibhir vivaheyuḥ //
GobhGS, 2, 10, 6.0 nainān upanayeyur nādhyāpayeyur na yājayeyur naibhir vivaheyuḥ //
GobhGS, 2, 10, 6.0 nainān upanayeyur nādhyāpayeyur na yājayeyur naibhir vivaheyuḥ //
GobhGS, 3, 1, 11.0 na tv ihāhataṃ vāso niyuktam //
GobhGS, 3, 1, 12.0 nālaṅkāraḥ //
GobhGS, 3, 1, 13.0 nācariṣyantaṃ saṃvatsaram upanayet //
GobhGS, 3, 1, 30.0 ādityavrataṃ tu na caranty eke //
GobhGS, 3, 1, 32.0 ādityaṃ ca nāntardadhate 'nyatra vṛkṣaśaraṇābhyām //
GobhGS, 3, 1, 33.0 nāpo 'bhyavayanty ūrdhvaṃ jānubhyām aguruprayuktāḥ //
GobhGS, 3, 2, 11.0 nānupaspṛśya bhojanaṃ prātaḥ //
GobhGS, 3, 2, 20.0 varṣati ca nopasarpecchannam //
GobhGS, 3, 2, 24.0 na sravantīm atikrāmed anupaspṛśan //
GobhGS, 3, 2, 25.0 na nāvam ārohet //
GobhGS, 3, 2, 37.0 pariṇaddho vāgyato na bhuñjīta trirātram ahorātrau vā //
GobhGS, 3, 2, 56.0 na śūdrām upeyāt //
GobhGS, 3, 2, 57.0 na pakṣimāṃsaṃ bhuñjīta //
GobhGS, 3, 2, 60.0 ādeśanāt prabhṛti na mṛṇmaye 'śnīyāt //
GobhGS, 3, 2, 61.0 na pibet //
GobhGS, 3, 3, 20.0 aṣṭakāmāvāsyāsu nādhīyīran //
GobhGS, 3, 5, 3.0 nājātalomnyopahāsam icchet //
GobhGS, 3, 5, 4.0 nāyugvā //
GobhGS, 3, 5, 5.0 na rajasvalayā //
GobhGS, 3, 5, 6.0 na samānarṣyā //
GobhGS, 3, 5, 7.0 nāparayā dvārā prapannam annaṃ bhuñjīta //
GobhGS, 3, 5, 8.0 na dviḥpakvam //
GobhGS, 3, 5, 9.0 na paryuṣitam //
GobhGS, 3, 5, 11.0 na varṣati dhāvet //
GobhGS, 3, 5, 12.0 nopānahau svayaṃ haret //
GobhGS, 3, 5, 13.0 nodapānam avekṣet //
GobhGS, 3, 5, 14.0 na phalāni svayaṃ pracinvīta //
GobhGS, 3, 5, 15.0 nāgandhāṃ srajaṃ dhārayet //
GobhGS, 3, 5, 17.0 na māloktām //
GobhGS, 3, 5, 24.0 nārdraṃ paridadhīta //
GobhGS, 3, 5, 25.0 naikaṃ paridadhīta //
GobhGS, 3, 5, 26.0 na manuṣyasya stutiṃ prayuñjīta //
GobhGS, 3, 5, 27.0 nādṛṣṭaṃ dṛṣṭato bruvīta //
GobhGS, 3, 5, 28.0 nāśrutaṃ śrutataḥ //
GobhGS, 3, 5, 31.0 na vṛkṣam ārohet //
GobhGS, 3, 5, 32.0 na pratisāyaṃ grāmāntaraṃ vrajet //
GobhGS, 3, 5, 33.0 naikaḥ //
GobhGS, 3, 5, 34.0 na vṛṣalaiḥ saha //
GobhGS, 3, 5, 35.0 na kāsṛtyā grāmaṃ praviśet //
GobhGS, 3, 5, 36.0 na cānanucaraś caret //
GobhGS, 3, 7, 14.0 upaninayaty apāṃ śeṣaṃ yathā baliṃ na pravakṣyatīti //
GobhGS, 3, 9, 3.0 namaḥ pṛthivyā ity etaṃ mantraṃ na japati //
GobhGS, 3, 10, 33.0 yathā na prāg agner bhūmiṃ śoṇitaṃ gacchet //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 1, 22.0 na tv eva na kurvīta na tv eva na kurvīta //
GobhGS, 4, 2, 15.0 śṛtāv abhighārya dakṣiṇodvāsya na pratyabhighārayet //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 4, 10.0 nātrolmukanidhānam //
GobhGS, 4, 4, 11.0 na svastaraḥ //
GobhGS, 4, 4, 12.0 nāñjanābhyañjane //
GobhGS, 4, 4, 13.0 na surabhi //
GobhGS, 4, 4, 14.0 na nihnavanam //
GobhGS, 4, 6, 2.0 na pāparogān nābhicaraṇād bhayam //
GobhGS, 4, 6, 2.0 na pāparogān nābhicaraṇād bhayam //
GobhGS, 4, 7, 18.0 na pratyagdvāraṃ kurvīta //
GobhGS, 4, 7, 21.0 yathā na saṃlokī syāt //
GobhGS, 4, 9, 16.0 mā bhaiṣīr na mariṣyasīti viṣavatā daṣṭam adbhir abhyukṣan japet //
Gopathabrāhmaṇa
GB, 1, 1, 4, 15.0 na nv avidam aham iti //
GB, 1, 1, 4, 16.0 na hīti //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 23, 13.0 na mām anīrayitvā brāhmaṇā brahma vadeyuḥ //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 25, 24.0 vipro yo na jānāti tatpunarupanayanam //
GB, 1, 1, 26, 8.0 anvarthavācī śabdo na vyeti kadācaneti //
GB, 1, 1, 26, 9.0 sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu vacaneṣu ca sarveṣu yan na vyeti tad avyayam //
GB, 1, 1, 27, 11.0 na saṃyogo vidyate //
GB, 1, 1, 27, 13.0 śravaṇād eva pratipadyante na kāraṇaṃ pṛcchanti //
GB, 1, 1, 28, 6.0 na caitat sarvaiḥ samabhihitam //
GB, 1, 1, 28, 10.0 nānupasannebhya iti //
GB, 1, 1, 28, 19.0 evaṃ pratāpo na parābhaviṣyatīti //
GB, 1, 1, 29, 27.0 nānyatra saṃskṛto bhṛgvaṅgiraso 'dhīyīta //
GB, 1, 1, 31, 17.0 yaṃ hy enam ahaṃ praśnaṃ pṛcchāmi na taṃ vivakṣyati //
GB, 1, 1, 31, 18.0 na hy enam adhyetīti //
GB, 1, 1, 31, 24.0 sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ //
GB, 1, 1, 32, 3.0 sa ha na pratipede //
GB, 1, 1, 32, 5.0 sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ //
GB, 1, 1, 32, 9.0 sa mā yaṃ praśnam aprākṣīn na taṃ vyavocam //
GB, 1, 1, 32, 15.0 tvaṃ mā yaṃ praśnam aprākṣīr na taṃ vyavocam //
GB, 1, 1, 33, 38.0 athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 2, 18.0 athādbhiḥ ślāghamāno na snāyāt //
GB, 1, 2, 2, 22.0 tāṃ nagnāṃ nodīkṣeta //
GB, 1, 2, 2, 26.0 athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret //
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
GB, 1, 2, 4, 3.0 sa yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharahar yājināṃ lokam avarunddhe //
GB, 1, 2, 4, 14.0 tāntavaṃ na vasīta //
GB, 1, 2, 4, 15.0 yas tāntavaṃ vaste kṣatraṃ vardhate na brahma //
GB, 1, 2, 4, 16.0 tasmāt tāntavaṃ na vasīta brahma vardhatāṃ mā kṣatram iti //
GB, 1, 2, 4, 17.0 nopary āsīta //
GB, 1, 2, 4, 24.0 na hy etāni vratāni bhavanti //
GB, 1, 2, 5, 8.0 api kila devā na ramante na hi devā na ramante //
GB, 1, 2, 5, 8.0 api kila devā na ramante na hi devā na ramante //
GB, 1, 2, 5, 8.0 api kila devā na ramante na hi devā na ramante //
GB, 1, 2, 6, 2.0 brahmacāriṇam eva na sampradadau //
GB, 1, 2, 6, 7.0 nopary upasādayed atha pratiṣṭhāpayet //
GB, 1, 2, 6, 14.0 saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati //
GB, 1, 2, 6, 14.0 saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati //
GB, 1, 2, 7, 1.0 nopariśāyī syān na gāyano na nartano na saraṇo na niṣṭhīvet //
GB, 1, 2, 7, 1.0 nopariśāyī syān na gāyano na nartano na saraṇo na niṣṭhīvet //
GB, 1, 2, 7, 1.0 nopariśāyī syān na gāyano na nartano na saraṇo na niṣṭhīvet //
GB, 1, 2, 7, 1.0 nopariśāyī syān na gāyano na nartano na saraṇo na niṣṭhīvet //
GB, 1, 2, 7, 1.0 nopariśāyī syān na gāyano na nartano na saraṇo na niṣṭhīvet //
GB, 1, 2, 7, 9.0 na śmaśānam ātiṣṭhet //
GB, 1, 2, 9, 23.0 tasmin vāyur na niviśate katamac ca nāhar iti //
GB, 1, 2, 9, 23.0 tasmin vāyur na niviśate katamac ca nāhar iti //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 2, 10, 2.0 sa ha svenātimānena mānuṣaṃ vittaṃ neyāya //
GB, 1, 2, 11, 3.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 11, 5.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 14, 13.0 śraddhā tv evainaṃ nātīyāt //
GB, 1, 2, 14, 20.0 na devayajanamātraṃ purastāt paryavaśiṣyet //
GB, 1, 2, 14, 21.0 nottarato 'gneḥ paryupasīderann iti brāhmaṇam //
GB, 1, 2, 15, 18.0 na hi tad veda yam ṛtum abhijāyate //
GB, 1, 2, 16, 19.0 tasmān mantravantam eva brahmaudanam upeyān nāmantravantam iti brāhmaṇam //
GB, 1, 2, 19, 5.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 5.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 7.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 7.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 9.0 taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 9.0 taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 22.0 ātmānaṃ janayati najityātmānam apitve dadhāti //
GB, 1, 2, 20, 18.0 tasmād aśvo vahena rathaṃ na bhavati pṛṣṭhena sādinam //
GB, 1, 2, 21, 34.0 yan nādhatta tad āglābhavat //
GB, 1, 2, 21, 44.0 sa naivāgāyan nānṛtyat //
GB, 1, 2, 21, 44.0 sa naivāgāyan nānṛtyat //
GB, 1, 2, 21, 50.0 tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt //
GB, 1, 2, 21, 50.0 tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt //
GB, 1, 2, 22, 8.0 yad vai yajñe brāhmyaṃ havir na nirupyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyeran //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 23, 4.0 tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti //
GB, 1, 2, 24, 10.1 atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 13.1 atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 16.2 atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 3, 1, 9.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchet //
GB, 1, 3, 1, 11.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 11.0 nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 2, 10.0 sa yad vadan nāsti vidyād ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 6, 4.0 sa ūrdhvaṃ vṛto na paryādadhīta //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 7, 11.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 18.0 yat prayājā ājyahaviṣo bhavanti tasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 20.0 yad anuyājā ājyahaviṣo bhavanti tasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 22.0 yan nāpānet sakṛcchūnaṃ syāt //
GB, 1, 3, 9, 24.0 tasmāt sakṛd apāniti net sakṛcchūnaṃ syāt sakṛtpannaṃ veti //
GB, 1, 3, 10, 14.0 tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bhavati //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 1, 3, 11, 43.0 etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam //
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 14, 3.0 evaṃ cen nāvakṣyo mūrdhā te vyapatiṣyad iti //
GB, 1, 3, 14, 4.0 hanta tu te tad vakṣyāmi yathā te na vipatiṣyatīti //
GB, 1, 3, 15, 2.0 te ha sma na kaṃcana vedavidam upayanti //
GB, 1, 3, 15, 5.0 te 'gnihotra eva na samavadanta //
GB, 1, 3, 19, 9.0 yad ātmany eva juhvati na parasmin //
GB, 1, 3, 19, 10.0 evaṃ hātharvaṇānām odanasavānām ātmany eva juhvati na parasmin //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 1, 3, 19, 17.0 kasya sviddhetor dīkṣito 'nāśyanno bhavati nāsya nāma gṛhṇanti //
GB, 1, 3, 19, 25.0 kasya sviddhetor daive na dhyāyet saṃsthite nādhīyīteti //
GB, 1, 3, 19, 25.0 kasya sviddhetor daive na dhyāyet saṃsthite nādhīyīteti //
GB, 1, 3, 19, 30.0 sa daive na dhyāyet saṃsthite nādhīyīteti brāhmaṇam //
GB, 1, 3, 19, 30.0 sa daive na dhyāyet saṃsthite nādhīyīteti brāhmaṇam //
GB, 1, 3, 20, 4.0 ta ūcur naiva tvā vidma na jānīmaḥ //
GB, 1, 3, 20, 4.0 ta ūcur naiva tvā vidma na jānīmaḥ //
GB, 1, 3, 20, 6.0 yan nv idaṃ dīkṣiṣyadhve bhūyo na dīkṣiṣyadhve //
GB, 1, 3, 20, 13.0 pṛcchateti yan nv idaṃ dīkṣiṣyadhva upame etasmin saṃvatsare mithunaṃ cariṣyatha nopaiṣyatheti //
GB, 1, 3, 20, 15.0 kathaṃ na dīkṣitā upaiṣyāmo nopaiṣyāmahā iti //
GB, 1, 3, 20, 15.0 kathaṃ na dīkṣitā upaiṣyāmo nopaiṣyāmahā iti //
GB, 1, 3, 20, 18.0 athavā upeṣyāmo nopeṣyāmahā iti //
GB, 1, 3, 20, 20.0 na ha vai devayānaḥ panthā prādurbhaviṣyatīti //
GB, 1, 3, 21, 2.0 na ha vai dīkṣito 'gnihotraṃ juhuyāt //
GB, 1, 3, 21, 3.0 na paurṇamāsena yajñena yajeta //
GB, 1, 3, 21, 4.0 nāmāvāsyena //
GB, 1, 3, 21, 6.0 na pitṛyajñena yajeta //
GB, 1, 3, 21, 7.0 na tatra gacched yatra manasā jigamiṣet //
GB, 1, 3, 21, 8.0 neṣṭyā yajeta //
GB, 1, 3, 21, 9.0 na vācā yathākathācid abhibhāṣeta //
GB, 1, 3, 21, 10.0 na mithunaṃ caret //
GB, 1, 3, 21, 11.0 nānnasya yathākāmam upayuñjīta //
GB, 1, 3, 21, 12.0 na paśubandhena yajñena yajeta //
GB, 1, 3, 21, 13.0 na tatra gacched yatra cakṣuṣā parāpaśyet //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 4, 2, 4.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 2, 7.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 3, 6.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 3, 9.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 4, 5.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 4, 8.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 5, 5.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 5, 8.0 tasmād etāv antareṇānyo na dīkṣeta //
GB, 1, 4, 6, 18.0 na pūtaḥ pāvayed ity āhuḥ //
GB, 1, 4, 6, 20.0 tad ya evaṃ dīkṣante dīkṣiṣyamāṇā eva te sattriṇāṃ prāyaścittaṃ na vindante //
GB, 1, 4, 15, 12.0 atha ha devebhyo mahāvrataṃ na tasthe katham ūrdhvai stomair viṣuvantam upāgātāvṛttair mām iti //
GB, 1, 4, 18, 7.0 na vā ātmā pakṣāv atiricyate //
GB, 1, 4, 18, 8.0 no pakṣāv ātmānam atiricyete iti //
GB, 1, 4, 19, 7.0 na vā ātmāṅgāny atiricyate no 'ṅgāny ātmānam atiricyanta iti //
GB, 1, 4, 19, 7.0 na vā ātmāṅgāny atiricyate no 'ṅgāny ātmānam atiricyanta iti //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 5, 21, 2.0 sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate //
GB, 1, 5, 21, 3.0 na yajñapatiṃ riṣyanta iti //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 21, 7.0 so 'yāt svāyaṃbhuvo vā ṛtāvanto madayātāṃ na vayaṃ vadāmahā iti //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
GB, 1, 5, 25, 3.2 moghāśiṣo yanty anivartamānā aniṣṭayajñā na taranti lokān //
GB, 2, 1, 2, 12.0 api ha taṃ necched yam icchati //
GB, 2, 1, 2, 38.0 na hi sūryasya cakṣuḥ kiṃcana hinasti //
GB, 2, 1, 2, 46.0 na hy agner āsyaṃ kiṃcana hinasti //
GB, 2, 1, 2, 49.0 na hīndrasya jaṭharaṃ kiṃcana hinasti //
GB, 2, 1, 2, 50.0 varuṇasyodara iti na hi varuṇasyodaraṃ kiṃcana hinastīti //
GB, 2, 1, 3, 6.0 tata enaṃ nāhinat //
GB, 2, 1, 3, 22.0 yavamātraṃ vai viṣasya na hinasti //
GB, 2, 1, 3, 23.0 yad adhastād abhighārayati tasmād adhastāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 1, 3, 24.0 yad upariṣṭād abhighārayati tasmād upariṣṭāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 1, 5, 1.0 na vai paurṇamāsyāṃ nāmāvāsyāyāṃ dakṣiṇā dīyante //
GB, 2, 1, 5, 1.0 na vai paurṇamāsyāṃ nāmāvāsyāyāṃ dakṣiṇā dīyante //
GB, 2, 1, 8, 2.0 tan nakṣatrāṇāṃ nakṣatratvaṃ yan na kṣīyanti //
GB, 2, 1, 8, 5.0 tad yathā ha vā idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante //
GB, 2, 1, 8, 5.0 tad yathā ha vā idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante //
GB, 2, 1, 10, 6.0 yat paśyaty anyāṃ nānyāṃ tan mithunam //
GB, 2, 1, 11, 1.0 na dve yajeta //
GB, 2, 1, 11, 4.0 neṣṭir bhavati na yajñaḥ //
GB, 2, 1, 11, 4.0 neṣṭir bhavati na yajñaḥ //
GB, 2, 1, 15, 3.0 tasmād etenāśru na kartavyam //
GB, 2, 1, 15, 4.0 na hi devā aśru kurvanti //
GB, 2, 1, 16, 1.0 aindrāgnam usram anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
GB, 2, 1, 16, 2.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 4.0 devatābhir vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 8.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 1, 24, 8.0 atha yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 24, 8.0 atha yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 24, 10.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam //
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
GB, 2, 1, 25, 10.0 atha yad iḍām upahūyāvaghrāya na prāśnanti paśavo vā iḍā //
GB, 2, 1, 25, 11.0 net paśūn pravṛṇajānīti //
GB, 2, 1, 25, 12.0 atha yat sūktavāke yajamānasyāśiṣo 'nvāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 25, 13.0 atha yat patnīṃ na saṃyājayanti net patnīṃ pravṛṇajānīti //
GB, 2, 1, 25, 13.0 atha yat patnīṃ na saṃyājayanti net patnīṃ pravṛṇajānīti //
GB, 2, 1, 26, 5.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
GB, 2, 2, 1, 20.0 prajāpatir vai prajāḥ sisṛkṣamāṇaḥ sa dvitīyaṃ mithunaṃ nāvindat //
GB, 2, 2, 4, 3.0 tasmāt srucau saumīm āhutiṃ nāśāte //
GB, 2, 2, 6, 1.0 yajño vai devebhya udakrāman na vo 'ham annaṃ bhaviṣyāmīti //
GB, 2, 2, 6, 2.0 neti devā abruvann annam eva no bhaviṣyasīti //
GB, 2, 2, 6, 4.0 sa ebhyo vihṛto na prababhūva //
GB, 2, 2, 6, 6.0 na vai na itthaṃ vihṛto 'laṃ bhaviṣyati //
GB, 2, 2, 6, 31.0 tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti //
GB, 2, 2, 6, 36.0 tasmāt pravargyavataiva yājayen nāpravargyeṇa //
GB, 2, 2, 8, 1.0 na dvādaśāgniṣṭomasyopasadaḥ syuḥ //
GB, 2, 2, 8, 2.0 aśāntā nirmṛjyur na tisro 'hīnasya //
GB, 2, 2, 8, 7.0 te devā asuryān imāṃllokān nānvavaitum adhṛṣṇuvan //
GB, 2, 2, 9, 14.0 ati bhrātṛvyān ārohati nainaṃ bhrātṛvyā ārohanty upari bhrātṛvyān ārohati ya evaṃ vidvān āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 10, 4.0 nāsya soma skandati ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 7.0 na mām eṣa hiṃsiṣyatīti //
GB, 2, 2, 10, 8.0 nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 10, 8.0 nainaṃ somapītho na peyo hinasti ya evaṃ vidvānt somaṃ pibati //
GB, 2, 2, 11, 4.0 te na vyāvṛtam agacchan //
GB, 2, 2, 11, 8.0 tam eṣāṃ yajñam asurā nānvavāyan //
GB, 2, 2, 13, 1.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan //
GB, 2, 2, 13, 37.0 nābhur asīti //
GB, 2, 2, 17, 1.0 tad āhur atha kasmāt saumya evādhvare pravṛtāhutīr juhvati na haviryajña iti //
GB, 2, 2, 17, 11.0 tasmāt somaṃ pibatā prāñco dhiṣṇyā nopasarpyāḥ //
GB, 2, 2, 17, 16.0 atha yo vidvānt saṃcarati na sa dhiṣṇīyām ārtim ārchati //
GB, 2, 2, 18, 6.0 na hi namaskāram ati devāḥ //
GB, 2, 2, 18, 9.0 na hi namaskāram ati devāḥ //
GB, 2, 2, 19, 1.0 yo vai sadasyān gandharvān veda na sadasyām ārtim ārchati //
GB, 2, 2, 19, 4.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 8.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 12.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 16.0 sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 2, 19, 19.0 atha yo vidvānt saṃcarati na sadasyām ārtim ārchati //
GB, 2, 2, 19, 21.0 te na sadasyām ārtim ārchanti //
GB, 2, 2, 19, 22.0 atha yān kāmayeta na sadasyām ārtim ārcheyur iti tebhya etena sarvaṃ sadaḥ paribrūyāt //
GB, 2, 2, 19, 23.0 te na sadasyām ārtim ārchanti //
GB, 2, 2, 21, 11.0 indro vai prātaḥsavanaṃ nābhyajayat //
GB, 2, 2, 23, 8.0 yady u vai svayaṃ vai dṛṣṭaṃ bhavati na bahūnāṃ janānām eṣa śraddadhāti //
GB, 2, 2, 24, 2.0 kasya vāva devā yajñam āgacchanti kasya vā na //
GB, 2, 3, 1, 8.0 atha saṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti //
GB, 2, 3, 3, 12.0 tasmāt tasyāśāṃ neyāt //
GB, 2, 3, 5, 2.0 sa u eṣa prahṛto 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭhām //
GB, 2, 3, 5, 2.0 sa u eṣa prahṛto 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭhām //
GB, 2, 3, 6, 6.0 na purā jarasaḥ pramīyate ya evaṃ veda //
GB, 2, 3, 9, 8.0 yacchakunir āṇḍam adhyāste yan na sūyate taddhi sāpi hiṃkṛṇoti //
GB, 2, 3, 9, 15.0 tasmād yasmin vāsiṣṭho brāhmaṇaḥ syāt taṃ dakṣiṇāyā nāntarīyāt //
GB, 2, 3, 13, 15.0 nāpyāyayanti //
GB, 2, 3, 13, 16.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 3, 14, 17.0 nāpyāyayanti //
GB, 2, 3, 14, 18.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 3, 15, 15.0 nāpyāyayanti //
GB, 2, 3, 15, 16.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 3, 16, 17.0 net sviṣṭakṛtam antarayāmeti //
GB, 2, 3, 18, 11.0 na hi tasmā arhati somapīthaṃ tayā niṣkrīṇīyāt //
GB, 2, 3, 18, 20.0 atha hainaṃ na pravlīnāti //
GB, 2, 3, 20, 6.0 nety abravīt sāma //
GB, 2, 3, 20, 9.0 te na prati cana samavadata //
GB, 2, 3, 20, 16.0 na haikasyā bahavaḥ saha patayaḥ //
GB, 2, 3, 23, 25.0 tasmān maitrāvaruṇo vāmadevān na pracyavate vasiṣṭhād brāhmaṇācchaṃsī bharadvājād acchāvākaḥ sarve viśvāmitrāt //
GB, 2, 4, 1, 10.0 nāpyāyayanti //
GB, 2, 4, 1, 11.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 2, 25.0 nāpyāyayanti //
GB, 2, 4, 2, 26.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 3, 7.0 ghorasya vā āṅgirasasyaitad ārṣaṃ ned yajñaṃ nirdahecchasyamānam //
GB, 2, 4, 3, 12.0 nāpyāyayanti //
GB, 2, 4, 3, 13.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 4, 14.0 net sviṣṭakṛta antarayāmeti //
GB, 2, 4, 5, 5.0 tan nānuvaṣaṭkaroti ned retaḥ siktaṃ saṃsthāpayānīti //
GB, 2, 4, 5, 5.0 tan nānuvaṣaṭkaroti ned retaḥ siktaṃ saṃsthāpayānīti //
GB, 2, 4, 5, 8.0 tasmān nānuvaṣaṭkaroti //
GB, 2, 4, 9, 3.0 yadi na dahati pāpasamaṃ bhavati //
GB, 2, 4, 10, 21.0 sa vā eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 21.0 sa vā eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 24.0 sa vā eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 24.0 sa vā eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 27.0 sa vā eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 27.0 sa vā eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 28.0 na ha vai kadā cana nimrocati //
GB, 2, 4, 15, 25.0 nāpyāyayanti na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 15, 25.0 nāpyāyayanti na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 16, 10.0 udapruto na vayo rakṣamāṇā iti bārhaspatyaṃ sāṃśaṃsikam //
GB, 2, 4, 16, 28.0 nāpyāyayanti //
GB, 2, 4, 16, 29.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 17, 15.0 ubhā jigyathur na parājayethe ity aindrāvaiṣṇavyarcā paridadhāti //
GB, 2, 4, 17, 21.0 nāpyāyayanti //
GB, 2, 4, 17, 22.0 na hy anārāśaṃsāḥ sīdanti //
GB, 2, 4, 18, 23.0 net sviṣṭakṛta antarayāmeti //
GB, 2, 4, 19, 6.0 avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda //
GB, 2, 5, 1, 3.0 no vyāvartanta //
GB, 2, 5, 1, 5.0 sa deveṣu na pratyavindat //
GB, 2, 5, 1, 12.0 na nivicchasyate na puroruṅ na dhāyyā nānyā devatā //
GB, 2, 5, 1, 12.0 na nivicchasyate na puroruṅ na dhāyyā nānyā devatā //
GB, 2, 5, 1, 12.0 na nivicchasyate na puroruṅ na dhāyyā nānyā devatā //
GB, 2, 5, 1, 12.0 na nivicchasyate na puroruṅ na dhāyyā nānyā devatā //
GB, 2, 5, 6, 5.0 tasmāt somo nānupahūtena pātavyaḥ //
GB, 2, 5, 9, 4.0 nopāvartanta //
GB, 2, 5, 13, 13.2 sthirāṇi na parāṇuda iti //
GB, 2, 5, 14, 3.0 tenāsmāllokān na pracyavate //
GB, 2, 5, 14, 11.0 tenāsmāllokān na pracyavate //
GB, 2, 6, 6, 30.0 tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti //
GB, 2, 6, 6, 39.0 nedam utsahāmaha iti //
GB, 2, 6, 7, 32.0 ye ha vā etāni nānūpeyur yathā retaḥ siktaṃ vilumpet kumāraṃ vā jātam aṅgaśo vibhajet tādṛk tat //
GB, 2, 6, 16, 6.0 tad u tathā na kuryāt //
GB, 2, 6, 16, 26.0 tad u tathā na kuryāt //
GB, 2, 6, 16, 31.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hani na saṃśaṃset //
GB, 2, 6, 16, 33.0 katham atra na saṃśaṃsatīti //
GB, 2, 6, 16, 34.0 atho khalv āhur naiva saṃśaṃset //
GB, 2, 6, 16, 38.0 tasmān na saṃśaṃsati //
GB, 2, 6, 16, 39.0 yad eva na saṃśaṃsati tat svargasya lokasya rūpam //
GB, 2, 6, 16, 41.0 tasmān na saṃśaṃsati //
GB, 2, 6, 16, 46.0 na hy asyāparajanaṃ bhayaṃ bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 13.0 na striyamupaiti //
HirGS, 1, 8, 15.0 na tvevāvrataḥ syāt //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 13, 19.1 yaṃ kāmayeta na vicchidyeteti /
HirGS, 1, 16, 14.1 sūryābhyudito 'hani nāśnīyād vāgyato 'hastiṣṭhet //
HirGS, 1, 16, 16.1 na yūpamupaspṛśet /
HirGS, 1, 17, 4.8 yadannamadyate sāyaṃ na tatprātaravati kṣudhaḥ /
HirGS, 1, 17, 4.9 sarvaṃ tadasmānmā hiṃsīn na hi taddivā dadṛśe divaḥ /
HirGS, 1, 19, 7.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt /
HirGS, 1, 29, 2.2 iti praviśati na tadaharāgataḥ kalahaṃ karoti /
HirGS, 2, 2, 7.2 parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badhnātu bandhane /
HirGS, 2, 3, 3.1 yadyaparā na patedañjalinodakamādāya mūrdhānam asyāvasiñcet /
HirGS, 2, 3, 3.2 tiladeva padyasva na māṃsamasi no dalam /
HirGS, 2, 3, 3.2 tiladeva padyasva na māṃsamasi no dalam /
HirGS, 2, 3, 6.1 nāsminkiṃcana karma kriyate 'nyatroddhūpanāt //
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
HirGS, 2, 7, 2.17 sam aśvā vṛṣaṇaḥ pado na sīsaridataḥ /
HirGS, 2, 7, 2.19 saṃ takṣā hanti cakriṇo na sīsaridataḥ /
HirGS, 2, 10, 3.1 nārthāpekṣo bhojayet //
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 12, 4.1 atha yadi nāmadheyāni na vindyāt /
HirGS, 2, 16, 8.1 udakumbhamādāya triḥ pradakṣiṇamāvasathaṃ pariṣiñcanparikrāmedyāvatā kāmayetaitāvatā me sarpā nāvakrāmeyuriti /
HirGS, 2, 16, 8.4 na vai śvetasyābhyācareṇāhir jaghāna kaṃcana /
HirGS, 2, 16, 11.1 nātra kiṃśukahomaḥ //
HirGS, 2, 16, 12.1 na pariṣecanaṃ vidyate //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 12.0 na sviṣṭakṛtaṃ pratyabhighārayati //
JaimGS, 1, 4, 9.11 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
JaimGS, 1, 12, 2.0 nāti ṣoḍaśam upanayīta //
JaimGS, 1, 12, 6.2 yathemaṃ jarimā ṇa yāj jyok śrotre adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 7.2 yathemaṃ jarimā ṇa yāj jyok poṣe adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 42.0 kṣāṃ ca hiṃ ca na vardhayet //
JaimGS, 1, 14, 13.0 pakṣiṇīṃ rātriṃ na māṃsam aśnīyāt //
JaimGS, 1, 14, 14.0 na śrāddhaṃ na lomāni saṃhārayet //
JaimGS, 1, 14, 14.0 na śrāddhaṃ na lomāni saṃhārayet //
JaimGS, 1, 14, 15.0 na striyam upeyāt //
JaimGS, 1, 15, 3.0 ata ūrdhvam abhreṣu nādhīyate //
JaimGS, 1, 16, 3.0 nānupaspṛśya bhojanaṃ prātaḥ //
JaimGS, 1, 16, 8.0 na yuktam ārohet //
JaimGS, 1, 16, 9.0 ādityaṃ nāntardadhīta chattreṇa //
JaimGS, 1, 16, 11.0 nordhvaṃ jānvor apaḥ prasnāyāt //
JaimGS, 1, 17, 7.0 rāgadoṣānna kṛṣṇam //
JaimGS, 1, 17, 9.0 nāvā na prasnāyāt //
JaimGS, 1, 17, 12.0 varṣaṃ nāntardadhīta chattreṇa prati varṣaṃ niṣkrāmed evam asya carataḥ kāmavarṣī parjanyo bhavati //
JaimGS, 1, 18, 11.0 na tviha niyuktam ahataṃ vāsaḥ //
JaimGS, 1, 19, 42.0 nājātalomnyopahāsam icchet //
JaimGS, 1, 19, 43.0 varṣati na dhāvet //
JaimGS, 1, 19, 44.0 nopānahau svayaṃ haret //
JaimGS, 1, 19, 45.0 na phalāni svayaṃ pracinvīta //
JaimGS, 1, 19, 46.0 na pratisāyaṃ grāmāntaraṃ vrajet //
JaimGS, 1, 19, 47.0 naiko vṛṣalaiḥ saha //
JaimGS, 1, 19, 48.0 nodapānam avekṣet //
JaimGS, 1, 19, 49.0 na vṛkṣam ārohet //
JaimGS, 1, 19, 50.0 na saṃkramam ārohet //
JaimGS, 1, 19, 51.0 nānantardhāyāsīta //
JaimGS, 1, 19, 52.0 nāparayā dvārā prapannam annam aśnīyāt //
JaimGS, 1, 19, 53.0 na śuktam //
JaimGS, 1, 19, 54.0 na dviḥpakvam //
JaimGS, 1, 19, 55.0 na paryuṣitam anyatra śākamāṃsayavapiṣṭānnapṛthukaphāṇitadadhimadhughṛtebhyaḥ //
JaimGS, 1, 19, 56.0 nānarmaṇi haset //
JaimGS, 1, 19, 57.0 na nagnaḥ snāyāt //
JaimGS, 1, 19, 58.0 śuktā vāco na bhāṣeta //
JaimGS, 1, 20, 5.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodād iti //
JaimGS, 2, 2, 19.0 śeṣasya prāśnīyān na cānnatṛptiṃ gacchet //
JaimGS, 2, 5, 3.0 na vāhinīṣu kurvanti //
JaimGS, 2, 5, 26.0 na dadyur ā śrāddhasya pradānāt //
JaimGS, 2, 5, 29.0 na rohiṇyām uttareṣu dhruveṣu //
JaimGS, 2, 5, 31.0 na cānv iti brūyāt //
JaimGS, 2, 5, 33.0 anugamanaṃ kṛtvā śeṣam anujñāpya pratyetya śeṣaṃ na prāśnīyāt //
JaimGS, 2, 6, 9.0 na ca bālāḥ pramīyante //
JaimGS, 2, 6, 10.0 nāgnir dahati //
JaimGS, 2, 6, 11.0 na daṃṣṭriṇaḥ khādayeyuḥ //
JaimGS, 2, 6, 12.0 na taskarāḥ sapatnā rakṣāṃsi piśācā api bādhante //
JaimGS, 2, 8, 8.0 na cāntarā viramet //
JaimGS, 2, 9, 27.3 nādiśet tapasā yuktaṃ nādiśed divamāśritam /
JaimGS, 2, 9, 27.3 nādiśet tapasā yuktaṃ nādiśed divamāśritam /
JaimGS, 2, 9, 27.4 na ca devāntakaṃ vipraṃ vṛttāntāṃ nārīṃ parivṛtām /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 6.1 athaikasyaivākṣarasya rasaṃ nāśaknod ādātum om ity etasyaiva //
JUB, 1, 4, 8.2 tathā ha na bahirdhā śriyaṃ kurute sarvam āyur eti //
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 3.3 sā ha tasya neśe yad enam apasedhet satyam upaiva hvayate //
JUB, 1, 6, 5.3 etad evāhaṃ nātimanya iti //
JUB, 1, 7, 2.1 sa naiṣu lokeṣu pāpmane bhrātṛvyāyāvakāśaṃ kuryāt /
JUB, 1, 7, 3.3 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 7, 4.1 tad yāni tāni guhā trīṇi nihitā neṅgayantītīma eva te lokāḥ //
JUB, 1, 8, 4.2 tasya pīᄆayann ekam evākṣaraṃ nāśaknot pīᄆayitum om iti yad etat //
JUB, 1, 8, 14.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 1, 10, 8.1 tasya sarvam āptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 14, 1.1 na ha dūredevataḥ syāt //
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 1.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpnuvan //
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 1, 15, 2.2 taṃ na śayānā nāsīnā na tiṣṭhanto na dhāvanto naiva kenacana karmaṇāpāma /
JUB, 1, 16, 5.1 tad vai mādhyandine ca savane tṛtīyasavane ca narco 'parādho 'sti /
JUB, 1, 16, 8.1 tad enān idaṃ sāma svargaṃ lokaṃ nākāmayata voḍhum //
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 18, 9.2 tān svare sato na nirajānāt /
JUB, 1, 20, 8.2 na ha vai kāṃcana śriyam aparādhnoti ya evaṃ veda //
JUB, 1, 22, 2.1 tasmād u ha nopagāyet /
JUB, 1, 24, 2.1 yad v evākṣaraṃ nākṣīyata tasmād akṣayam /
JUB, 1, 24, 3.2 tat tathā na gāyet /
JUB, 1, 24, 3.6 tad u ha tan na gītam /
JUB, 1, 24, 3.7 naiva tathā gāyet /
JUB, 1, 30, 5.2 na ha vā indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 31, 10.1 sarvaṃ haivāsyāptam bhavati sarvaṃ jitaṃ na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 1, 32, 1.2 na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī iti //
JUB, 1, 32, 1.2 na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī iti //
JUB, 1, 32, 3.1 na tvā vajrint sahasraṃ sūryā anv iti /
JUB, 1, 32, 3.2 na hy etaṃ sahasraṃ cana sūryā anu //
JUB, 1, 32, 4.1 na jātam aṣṭa rodasī iti /
JUB, 1, 32, 4.2 na hy etaṃ jātaṃ rodanti /
JUB, 1, 38, 5.1 naiva rājann ṛceti hovāca na sāmneti /
JUB, 1, 38, 5.1 naiva rājann ṛceti hovāca na sāmneti /
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 40, 1.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
JUB, 1, 40, 3.3 naiva hi tenārtvijyaṃ karoti /
JUB, 1, 43, 8.4 yat kṣaran nākṣīyateti /
JUB, 1, 43, 8.5 katamat tat kṣaran nākṣīyateti /
JUB, 1, 45, 3.1 imāṃ ha vā tad devatāṃ trayyāṃ vidyāyām imāṃ samānām abhy eka āpayanti naike /
JUB, 1, 45, 4.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 1, 45, 5.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 1, 45, 5.2 tasmin ha na kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 1, 45, 6.2 na ha vā indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 49, 2.1 so 'bravīn na vai māṃ yūyaṃ vittha nāsurāḥ /
JUB, 1, 49, 2.1 so 'bravīn na vai māṃ yūyaṃ vittha nāsurāḥ /
JUB, 1, 51, 4.2 tasya vibhāge na samapādayan /
JUB, 1, 52, 8.1 so 'bravīd yad vo na kaścanāvṛta tad aham parihariṣya iti /
JUB, 1, 52, 10.2 athemām eva vāruṇīm āgāṃ na gāyet //
JUB, 1, 53, 6.2 nety abravīt svasā vai mama tvam asy anyatra mithunam icchasveti //
JUB, 1, 53, 7.1 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 53, 9.2 sāpunīta gāthayā sāpunīta kumbyayā sāpunīta nārāśaṃsyā sāpunīta purāṇetihāsena sāpunīta yad idam ādāya nāgāyanti tena //
JUB, 1, 54, 1.2 tasmād uta brahmacārī madhu nāśnīyād vedasya palāva iti /
JUB, 1, 54, 3.2 tasmād upavasathīyāṃ rātriṃ sadasi na śayīta /
JUB, 1, 54, 4.2 udgātur eva mukhaṃ nekṣeteti //
JUB, 1, 54, 5.2 upavasathīyām evaitāṃ rātriṃ sadasi na śayīta /
JUB, 1, 54, 7.2 so 'bravīn na vai tvānubhavāmi /
JUB, 1, 55, 2.1 tasmād uta striyo madhu nāśnanti putrāṇām idaṃ vrataṃ carāma iti vadantīḥ //
JUB, 1, 55, 4.3 sa nordhvo 'tapat //
JUB, 1, 55, 7.2 sa nārvāṅ atapat //
JUB, 1, 55, 10.2 sa na tiryaṅ atapat //
JUB, 1, 56, 3.2 nety abravīt svasā vai mama tvam asi /
JUB, 1, 56, 7.2 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 56, 8.1 sā vai dvitīyām icchasvety abravīn na vai maikodyaṃsyasīti /
JUB, 1, 56, 9.1 tṛtīyām icchasvaivety abravīn no vāva mā dve udyaṃsyatha iti /
JUB, 1, 56, 10.2 atha yad dve apāsedhat tasmād dvayor na kurvanti /
JUB, 1, 56, 11.1 tā abravīt punīdhvaṃ na pūtā vai stheti //
JUB, 1, 57, 1.6 tasmād u gāyatāṃ nāśnīyāt /
JUB, 1, 58, 5.2 ya u enaṃ nārādhayati sa u tām apihanti //
JUB, 1, 58, 6.4 tathā ha sarvaṃ na prayacchati //
JUB, 2, 1, 5.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 5.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 8.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 8.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 11.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 11.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 14.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 14.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 17.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 17.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 19.1 tam pāpmā nānvasṛjyata /
JUB, 2, 1, 19.2 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 1, 19.2 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 1, 19.2 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 1, 19.2 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 1, 19.2 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 4, 8.2 eṣa hy anyam aparuṇaddhi naitam anyaḥ /
JUB, 2, 8, 2.3 etaddha nāruddhaṃ niveśanaṃ yad uttarataḥ //
JUB, 2, 10, 1.2 na ha vai tad devāsurāḥ saṃyetire /
JUB, 2, 10, 6.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 6.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 9.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 9.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 12.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 12.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 15.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 15.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 18.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 18.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 21.1 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 10, 21.1 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 10, 21.1 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 10, 21.1 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 10, 21.1 na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti //
JUB, 2, 12, 1.1 yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 2, 12, 2.1 sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti /
JUB, 2, 12, 4.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 13, 5.3 tasmād vāva pāpaṃ na kuryāt //
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 2, 14, 3.1 taṃ naiva hastābhyāṃ spṛśen na pādābhyāṃ na daṇḍena //
JUB, 2, 14, 3.1 taṃ naiva hastābhyāṃ spṛśen na pādābhyāṃ na daṇḍena //
JUB, 2, 14, 3.1 taṃ naiva hastābhyāṃ spṛśen na pādābhyāṃ na daṇḍena //
JUB, 2, 15, 2.1 tan na vratyam adadāno 'śnīyāt /
JUB, 2, 15, 4.2 yo vai cakṣuḥ sāma śrotraṃ sāmety upāste na ha tena karoti //
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 3, 1, 9.1 muhyanti diśo na vai tā rātrim prajñāyante /
JUB, 3, 1, 14.2 na vai svapan vācā vadati /
JUB, 3, 1, 15.1 na manasā dhyāyati /
JUB, 3, 1, 16.1 na cakṣuṣā paśyati /
JUB, 3, 1, 17.1 na śrotreṇa śṛṇoti /
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
JUB, 3, 2, 1.2 taṃ ha nādadrāte ko vā ko veti manyamānau //
JUB, 3, 2, 2.2 taṃ kāpeya na vijānanty eke 'bhipratārin bahudhā niviṣṭam iti //
JUB, 3, 2, 4.1 taṃ ha pratyuvācātmā devānām uta martyānāṃ hiraṇyadanto rapaso na sūnuḥ /
JUB, 3, 2, 12.1 taṃ kāpeya na vijānanty eka iti /
JUB, 3, 2, 12.2 na hy etam eke vijānanti //
JUB, 3, 2, 15.1 hiraṇyadanto rapaso na sūnur iti /
JUB, 3, 2, 15.2 na hy eṣa sūnuḥ /
JUB, 3, 2, 15.3 sūnurūpo hy eṣa san na sūnuḥ //
JUB, 3, 3, 1.2 tasmād gāyatrasya stotreṇāvānyān necchriyā avacchidyā iti //
JUB, 3, 3, 4.1 śaśvaddha vā amuṣmiṃlloke yad idam puruṣasyāṇḍau śiśnaṃ karṇau nāsike yat kiṃcānasthikaṃ na sambhavati //
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
JUB, 3, 8, 3.1 taṃ ha saṃgrahītovācātha yad bhagavas te tābhyāṃ na kuśalaṃ kathettham āttheti //
JUB, 3, 8, 6.3 na vai nūnaṃ sa idam abhyaveyād iti /
JUB, 3, 8, 7.2 taṃ ha nānūdatiṣṭhāsat /
JUB, 3, 9, 4.7 na juhoti /
JUB, 3, 9, 4.8 na yajate /
JUB, 3, 9, 4.9 na yoṣitaṃ carati /
JUB, 3, 10, 1.3 tasmin ha nānuviduḥ //
JUB, 3, 10, 3.1 taṃ hābhyavekṣyovācaivam eṣa brāhmaṇo moghāya vādāya nāglāyat /
JUB, 3, 10, 3.2 sa nāṇu sāmno 'nvicchatīti /
JUB, 3, 13, 6.3 naivaitad ādriyeteti //
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 3, 14, 8.1 ajāto ha vai tāvat puruṣo yāvan na yajate /
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 15, 4.3 sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti //
JUB, 3, 16, 7.1 sa yathā puruṣa ubhayāpād yan bhreṣaṃ na nyeti ratho vobhayācakro vartamāna evam etarhi yajño bhreṣaṃ na nyeti //
JUB, 3, 16, 7.1 sa yathā puruṣa ubhayāpād yan bhreṣaṃ na nyeti ratho vobhayācakro vartamāna evam etarhi yajño bhreṣaṃ na nyeti //
JUB, 3, 18, 2.2 tat tathā na kuryāt //
JUB, 3, 18, 3.2 tad u tathā na kuryāt //
JUB, 3, 18, 4.2 tad u tathā no eva kuryāt //
JUB, 3, 19, 3.1 tasya pīḍayanta ekam evākṣaraṃ nāśaknuvan pīḍayitum om iti yad etat //
JUB, 3, 20, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 20, 12.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 21, 6.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 10.1 sa candramasam āha satyasya panthā na tvā jahāti /
JUB, 3, 27, 10.2 amṛtasya panthā na tvā jahāti //
JUB, 3, 27, 13.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 28, 3.1 eṣo 'nto 'taḥ paraḥ pravāho nāsti /
JUB, 3, 29, 4.2 na dṛpyasīti hovāca jānāsi /
JUB, 3, 29, 7.4 na ha smainam pariṣvaṅgāyopalabhate //
JUB, 3, 30, 1.2 na tu tvā pariṣvaṅgāyopalabha iti //
JUB, 3, 31, 2.1 tasmai ha mīmāṃsamānānām ekaś cana na sampraty abhidadhāti //
JUB, 3, 32, 3.1 tad atha yadā prāṇa utkrāmati dārv eveva bhūto 'narthyaḥ pariśiṣyate na kiṃcana rūpam //
JUB, 3, 33, 2.2 kas tad veda yady etā anu vā samprāpnuyān na vā //
JUB, 3, 33, 3.4 ka u eva tad veda yady etā anu vā samprāpnuyān na vā //
JUB, 3, 33, 8.2 na hāsya kaścana kāmo 'nāpto bhavati ya evaṃ veda //
JUB, 3, 35, 7.1 na ha vā etāsāṃ devatānām padam asti /
JUB, 3, 37, 6.2 sa yadaiṣa indra udgītha āgacchati naivodgātuś copagātṝṇāṃ ca vijñāyate /
JUB, 3, 37, 7.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 3, 37, 7.2 tasmin ha na kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 3, 37, 8.2 na ha vā indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 1, 1.2 na māṃ tvaṃ vettha pradrava //
JUB, 4, 2, 16.2 etaddha tad vidvān brāhmaṇa uvāca mahidāsa aitareya upatapati kim idam upatapasi yo 'ham anenopatapatā na preṣyāmīti //
JUB, 4, 2, 18.1 pra ha ṣoḍaśaśataṃ varṣāṇi jīvati nainam prāṇaḥ sāmy āyuṣo jahāti ya evaṃ veda /
JUB, 4, 6, 9.1 atha hovāca katamo vas tad veda yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 7, 7.1 atha hovāca yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 1.1 yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti //
JUB, 4, 11, 3.1 tā anyonyasyai śreṣṭhatāyai nātiṣṭhanta /
JUB, 4, 11, 3.2 tā abruvan na vā anyonyasyai śreṣṭhatāyai tiṣṭhāmaha etā saṃprabravāmahai yathā śreṣṭhāḥ sma iti //
JUB, 4, 11, 6.1 sa yan na syām amukhā eva devāḥ syur amukhā anyāḥ prajāḥ /
JUB, 4, 11, 6.3 na devānām annaṃ vikriyeta na manuṣyāṇām //
JUB, 4, 11, 6.3 na devānām annaṃ vikriyeta na manuṣyāṇām //
JUB, 4, 11, 7.1 tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
JUB, 4, 12, 2.4 na karmāṇi kriyeran //
JUB, 4, 12, 3.1 tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 7.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 7.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 14.2 sa yad ahaṃ na syāṃ naivedaṃ vijñāyeta nādaḥ //
JUB, 4, 12, 14.2 sa yad ahaṃ na syāṃ naivedaṃ vijñāyeta nādaḥ //
JUB, 4, 12, 14.2 sa yad ahaṃ na syāṃ naivedaṃ vijñāyeta nādaḥ //
JUB, 4, 12, 15.1 tata idaṃ sarvam parābhaven naiveha kiṃcana pariśiṣyeteti //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 14, 5.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu cana bubudhire //
JUB, 4, 14, 7.2 te punaḥ punar bahvībhir bahvībhiḥ pratipadbhiḥ svargasya lokasya dvāraṃ nānu canābhutsmahi /
JUB, 4, 18, 3.1 na tatra cakṣur gacchati na vāg gacchati no manaḥ /
JUB, 4, 18, 3.1 na tatra cakṣur gacchati na vāg gacchati no manaḥ /
JUB, 4, 18, 3.1 na tatra cakṣur gacchati na vāg gacchati no manaḥ /
JUB, 4, 18, 3.2 na vidma na vijānīmo yathaitad anuśiṣyāt //
JUB, 4, 18, 3.2 na vidma na vijānīmo yathaitad anuśiṣyāt //
JUB, 4, 18, 5.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 6.1 yan manasā na manute yenāhur mano matam /
JUB, 4, 18, 6.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 7.1 yaccakṣuṣā na paśyati yena cakṣūṃṣi paśyati /
JUB, 4, 18, 7.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 8.1 yacchrotreṇa na śṛṇoti yena śrotram idaṃ śrutam /
JUB, 4, 18, 8.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 9.1 yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate /
JUB, 4, 18, 9.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 19, 2.1 nāham manye su vedeti no na vedeti veda ca /
JUB, 4, 19, 2.1 nāham manye su vedeti no na vedeti veda ca /
JUB, 4, 19, 2.1 nāham manye su vedeti no na vedeti veda ca /
JUB, 4, 19, 2.2 yo nas tad veda tad veda no na vedeti veda ca //
JUB, 4, 19, 2.2 yo nas tad veda tad veda no na vedeti veda ca //
JUB, 4, 19, 3.1 yasyāmataṃ tasya matam mataṃ yasya na veda saḥ /
JUB, 4, 19, 5.2 na ced ihāvedīn mahatī vinaṣṭiḥ /
JUB, 4, 20, 2.3 tan na vyajānanta kim idaṃ yakṣam iti //
JUB, 4, 20, 6.3 tan na śaśāka dagdhum /
JUB, 4, 20, 6.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 10.3 tan na śaśākādātum /
JUB, 4, 20, 10.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 26, 14.1 sa ya evam ete dyāvāpṛthivyor madhye ca hṛdaye ca veda nākāmo 'smāllokāt praiti //
Jaiminīyabrāhmaṇa
JB, 1, 1, 4.0 tad yāvad vai manthanti na tarhi prāṇiti //
JB, 1, 2, 5.0 tad asyātman nihitaṃ na pramīyate //
JB, 1, 3, 8.0 na vā idaṃ manuṣyāḥ samāpsyanti //
JB, 1, 4, 2.0 so 'to na parājayata //
JB, 1, 4, 4.0 na ha vai parājayate ya evaṃ veda //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 11, 5.0 sainaṃ taṃ lokaṃ gamayati ya etasyai yataḥ paraṃ nāsti //
JB, 1, 14, 8.0 atho hainam amuṣmin loke na pāpī vāg āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 16, 3.0 tasmād āhur naite āhutī saṃsṛjye //
JB, 1, 17, 9.0 tasmād u jāyāṃ jugupsen nen mama yonau mama loke 'nyaḥ saṃbhavād iti //
JB, 1, 19, 14.0 yat payo na syāt kena juhuyā iti //
JB, 1, 19, 16.0 yad vrīhiyavau na syātāṃ kena juhuyā iti //
JB, 1, 19, 18.0 yad anyad dhānyaṃ na syāt kena juhuyā iti //
JB, 1, 19, 20.0 yad āraṇyā oṣadhayo na syuḥ kena juhuyā iti //
JB, 1, 19, 22.0 yad āpo na syuḥ kena juhuyā iti //
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 25, 5.0 te hocur na nvai vayam agnihotra itiṃ ca gatiṃ cānūcimahe tvam asmabhyam agnihotra itiṃ ca gatiṃ ca brūhi vayaṃ tubhyaṃ pṛthak pañca varān dadma iti //
JB, 1, 30, 2.0 na hi tat prāpya kasmāccana bibheti //
JB, 1, 37, 1.0 atra vai brahma na virājaty anātham aparāyaṇam anuttaram //
JB, 1, 42, 3.0 sa ha varuṇa īkṣāṃcakre na vai me putraḥ kiṃcana prajānāti hantainaṃ prajñāpayānīti //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 6.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 44, 19.0 sa hovāca na vai kilānyatrāgnihotrāl lokajityā avakāśo 'sti //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 46, 20.0 yady u tan na yad asmāl lokāt preyād athainam ādadīran //
JB, 1, 49, 4.0 tad u tathā na kuryāt //
JB, 1, 50, 14.0 sa haiṣa na manuṣyo ya evaṃ veda //
JB, 1, 51, 8.0 tad u tathā na vidyāt //
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 52, 2.0 tad u tathā na kuryāt //
JB, 1, 54, 8.0 tad u tathā na kuryāt //
JB, 1, 54, 9.0 yo ha tatra brūyād yad anenāgnihotreṇācikīrṣīn nyavṛtat tasmān nāsyedaṃ svargyam iva bhaviṣyatīti tathā haiva syāt //
JB, 1, 54, 17.0 tad u tathā na vidyāt //
JB, 1, 55, 2.0 tad u haike hotavyam eva manyante na vai devāḥ kasmāccana bībhatsanta iti vadantaḥ //
JB, 1, 55, 3.0 tad u tathā na vidyāt //
JB, 1, 55, 7.0 tan na hutaṃ nāhutam //
JB, 1, 55, 7.0 tan na hutaṃ nāhutam //
JB, 1, 55, 13.0 tan na hutaṃ nāhutam //
JB, 1, 55, 13.0 tan na hutaṃ nāhutam //
JB, 1, 55, 19.0 tan na hutaṃ nāhutam //
JB, 1, 55, 19.0 tan na hutaṃ nāhutam //
JB, 1, 56, 2.0 tad u haike hotavyam eva manyante pretam etan naitasyāhomaḥ kalpata iti vadantaḥ //
JB, 1, 56, 4.0 tad u tathā na kuryāt //
JB, 1, 56, 8.0 tan na hutaṃ nāhutam //
JB, 1, 56, 8.0 tan na hutaṃ nāhutam //
JB, 1, 56, 17.0 sa yadi tasyāṃ na tiṣṭheddhiraṇyam abhijuhuyāt //
JB, 1, 57, 10.0 tad u tathā na vidyāt //
JB, 1, 57, 11.0 na vai pretasyāgnihotraṃ juhoti //
JB, 1, 60, 3.0 na ha vā evaṃvido 'gnihotrīvatso naśyati //
JB, 1, 60, 5.0 no vā evaṃvido 'gnihotraṃ duhyamānaṃ skandati //
JB, 1, 60, 7.0 no vā evaṃvido 'gnihotrī duhyamānopaviśati //
JB, 1, 61, 3.0 tad u tathā na vidyāt //
JB, 1, 61, 9.0 ananugato vā eṣa tāvad bhavati yāvad gārhapatyo nānugacchati //
JB, 1, 61, 14.0 tad u tathā na kuryāt //
JB, 1, 61, 23.0 tad u tathā na kuryāt //
JB, 1, 61, 26.0 tad u tathā na kuryāt //
JB, 1, 61, 27.0 yo ha tatra brūyād api yat pariśiṣṭam abhūt tad ajījasan nāsya dāyādaś cana pariśekṣyata iti tathā haiva syāt //
JB, 1, 61, 31.0 navāvasāne hāsyobhayatorātraṃ hutaṃ bhavati no kāṃcana paricakṣāṃ kurute //
JB, 1, 67, 9.0 na kācana dvādaśam atiharati parigṛhītā hi tena //
JB, 1, 67, 16.1 tasmād aśvataro barhiṣi na deyo 'ti hy aplavatāpa hy akrāmat /
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 70, 5.0 vṛṇate 'nyān ṛtvijo nodgātāram //
JB, 1, 70, 13.0 nainaṃ sāmāvahate //
JB, 1, 70, 14.0 na sāmanyām ārtim ārcchati na sāmno hīyate ya evaṃ vidvān sāmne namaskaroti //
JB, 1, 70, 14.0 na sāmanyām ārtim ārcchati na sāmno hīyate ya evaṃ vidvān sāmne namaskaroti //
JB, 1, 71, 7.0 upaspṛśyā3ṃ nopaspṛśyā3m iti mīmāṃsante //
JB, 1, 71, 11.0 yan nopaspṛśed annādyād ātmānam antariyāt //
JB, 1, 71, 12.0 upaspṛśya na svāspṛṣṭenaivodgāyann annādyaṃ pradhamati nānnādyād ātmānam antareti //
JB, 1, 71, 12.0 upaspṛśya na svāspṛṣṭenaivodgāyann annādyaṃ pradhamati nānnādyād ātmānam antareti //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi vā agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 77, 14.0 nākṣam upaspṛśet //
JB, 1, 79, 7.0 sa yady enam avagatya nādriyeta taṃ kāmayetātraivāntaravaruddho 'stv iti //
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 82, 16.0 brahmaṇa eva tad vāce homaṃ hutvā sarpati nārtim ārcchati //
JB, 1, 83, 4.0 ya evaiṣāṃ lokānām adhipatayas tebhya evaitad ātmānaṃ paridāya sarpati nārtim ārcchati //
JB, 1, 84, 3.0 saṃmṛṣṭam evainaṃ śāntam ārohati nārtim ārcchati //
JB, 1, 84, 9.0 somāyaiva tad devānāṃ kṣetrapataye procyodgāyati nārtim ārcchati //
JB, 1, 84, 21.0 na devapāśān pratimuñcate nārtim ārcchati //
JB, 1, 84, 21.0 na devapāśān pratimuñcate nārtim ārcchati //
JB, 1, 86, 14.0 yat sā bahirvedi bhavati tenāsmāllokānnāvacchidyate //
JB, 1, 86, 16.0 uta vai patnī na bhavati //
JB, 1, 86, 19.0 yad atyasyati tenāsmāl lokān nāvacchidyate //
JB, 1, 87, 20.0 yad evāda āvad uttamam akṣaraṃ bhavati tenāsmāl lokān nāvacchidyate //
JB, 1, 88, 12.0 sa yaddhiṃkṛtya noṃkuryāt parāṅ evānnādyam iyāt //
JB, 1, 89, 10.0 yadi ca ha pradhāvayati yadi ca nātha hāsya bhakṣita eva devasomo bhavati //
JB, 1, 89, 27.0 na rūpeṇa varcasā vyṛdhyate nārtim ārcchati //
JB, 1, 89, 27.0 na rūpeṇa varcasā vyṛdhyate nārtim ārcchati //
JB, 1, 91, 3.0 tā enaṃ sṛṣṭā nāpācāyan //
JB, 1, 95, 12.0 yo jināti na jīyata iti vā //
JB, 1, 95, 13.0 jināty eva na jīyate //
JB, 1, 95, 16.0 nainaṃ śatruḥ pratyudyāmī bhavati //
JB, 1, 96, 19.0 eṣa eva nāto 'nya itīva hy enaṃ vāg abhivadati //
JB, 1, 96, 20.0 tad u tvai tan na tathā //
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
JB, 1, 96, 24.0 ā hāsya vīrasya sato vīro vīryavāñ jāyate saṃdhīyate prajayā na vyavacchidyate //
JB, 1, 97, 12.0 te vai tathā karavāmety abruvan yathā no nānvāgacchād iti //
JB, 1, 98, 4.0 ugradevo ha smāha rājanir nāhaṃ manuṣyāyārātīyāmi yān asmai trīn devānāṃ śreṣṭhān arātīyato 'śṛṇom //
JB, 1, 98, 6.0 atho hāsmā etā devatā nārātīyanti ya evaṃ veda //
JB, 1, 100, 7.0 narcam upaspṛśet //
JB, 1, 100, 22.0 tryudāsām eva gāyen na hiṃkuryāt //
JB, 1, 101, 2.0 yan na hiṃkuryād aśanāyukāḥ prajāḥ syuḥ //
JB, 1, 101, 4.0 yan na hiṃkāraṃ visṛjati tena na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 101, 4.0 yan na hiṃkāraṃ visṛjati tena na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 101, 4.0 yan na hiṃkāraṃ visṛjati tena na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 101, 8.0 tan na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 101, 8.0 tan na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 102, 35.0 sa yan niruktam eva gāyed vadeyur eva prajā na tūṣṇīm āsīran //
JB, 1, 102, 36.0 atha yad aniruktaṃ gāyet tūṣṇīm eva prajā āsīran na vadeyuḥ //
JB, 1, 103, 2.0 sa yaḥ kāmayeta śāntāḥ prajā edherann iti na dhuro vigāyet //
JB, 1, 103, 5.0 sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 103, 5.0 sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt //
JB, 1, 103, 7.0 yas tvā enā vijigāsan na śaknoti vigātum ārtim ārcchati //
JB, 1, 103, 8.0 yadi retasyāṃ na śaknoti vigātum aretaska ātmanā bhavaty aretaskā garbhā jāyante //
JB, 1, 103, 9.0 yadi gāyatrīṃ na śaknoti vigātuṃ pramāyuka ātmanā bhavati mṛtā garbhā jāyante //
JB, 1, 103, 10.0 yadi triṣṭubhaṃ na śaknoti vigātum andha ātmanā bhavaty andhā garbhā jāyante //
JB, 1, 103, 11.0 yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante //
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
JB, 1, 103, 13.0 yadi paṅktiṃ na śaknoti vigātum ṛtavo lubhyanti //
JB, 1, 103, 14.0 sa ya enā nāśaṃseta vigātuṃ parokṣeṇaivaināḥ sa rūpeṇa gāyet //
JB, 1, 104, 27.0 tā asya na paropyanta //
JB, 1, 104, 28.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 105, 10.0 teṣāṃ ha vibhāge na samapādayan //
JB, 1, 107, 1.0 devāsurāḥ saṃyattā jyoṅ na vyajayanta //
JB, 1, 107, 15.0 teṣāṃ vibhāge na samapādayan //
JB, 1, 108, 10.0 nety abravīt //
JB, 1, 108, 12.0 nety evābravīt //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 109, 7.0 tau mitrāvaruṇau prāṇāpānau paśubhyo 'pākrāmatām anuvī manyamānau nāvābhyām anuvībhyāṃ paśavaḥ prāṇiṣyantīti //
JB, 1, 109, 11.0 nāvābhyām anuvībhyām ity abrūtām //
JB, 1, 112, 1.0 pitṛdevatyaṃ tv asya nopagantavā ity āhuḥ //
JB, 1, 112, 13.0 tena gāyatryai naiti //
JB, 1, 112, 14.0 sāmno 'ntar araṇyaṃ nāvetyam //
JB, 1, 113, 1.0 devān vai yajñasyāhutir nāgacchat //
JB, 1, 113, 12.0 yo vai dugdhād dugdham upaiti na sa āpyāyate //
JB, 1, 113, 15.0 tasmād ete akṣare nopetye //
JB, 1, 113, 19.0 nāsyonā gāyatrī gīyate ni ca spṛśati na ca //
JB, 1, 113, 19.0 nāsyonā gāyatrī gīyate ni ca spṛśati na ca //
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
JB, 1, 115, 4.0 ava vā etat pratihartā sāmnaś chidyate yad gāyatrasya na pratiharati //
JB, 1, 115, 7.0 tathā sāmno nāvacchidyate nārtim ārcchati //
JB, 1, 115, 7.0 tathā sāmno nāvacchidyate nārtim ārcchati //
JB, 1, 116, 13.0 tayor na kiṃcana samapatat //
JB, 1, 117, 5.0 sa prajāpatir aikṣata kathaṃ nu ma imāḥ prajā nāśanāyeyur iti //
JB, 1, 117, 8.0 tābhyo 'varṣad eva nodagṛhṇāt //
JB, 1, 117, 20.0 tā enam annaṃ vividānā nāpācāyan //
JB, 1, 117, 24.0 sa nāmahīyata //
JB, 1, 117, 25.0 sa aikṣata kathaṃ nv imā ahaṃ prajāḥ sṛjeya tā mā sṛṣṭā nāpacāyeyur iti //
JB, 1, 120, 4.0 tayā na vyāpnuvan //
JB, 1, 120, 9.0 na tataḥ purā bṛhatī nāma chanda āsa //
JB, 1, 120, 15.0 na bṛhatyā vaṣaṭkuryāt paśūnām apravargāya //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 124, 10.0 devānāṃ vā asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti //
JB, 1, 124, 10.0 devānāṃ vā asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti //
JB, 1, 124, 16.0 tān eva vajrān udyatān asurā nopādhṛṣṇuvan //
JB, 1, 124, 19.0 atho ha so 'kᄆpta eva pavamāno yasmin nādhi triṇidhanaṃ bhavati //
JB, 1, 125, 1.0 devāsurāḥ saṃyattā jyoṅ na vyajayanta //
JB, 1, 125, 4.0 tat samānaṃ brahma na vyajayata //
JB, 1, 126, 3.0 neti hovāca brūhy eveti //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 127, 3.0 taṃ haivāsurā nātīyuḥ //
JB, 1, 127, 19.0 narcā sāmātirecayanti narcaṃ sāmnā //
JB, 1, 127, 19.0 narcā sāmātirecayanti narcaṃ sāmnā //
JB, 1, 127, 20.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 130, 4.0 yadi rāthantaraḥ somaḥ syād bṛhan nāntariyāt //
JB, 1, 130, 5.0 yadi bārhataḥ somaḥ syād rathantaraṃ nāntariyāt //
JB, 1, 133, 3.0 sa yad ṛcam eva gāyati tena rathantarasya rūpān naiti //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
JB, 1, 133, 15.0 atha yan nasthuṣa ity āha nāsya śrīs tiṣṭhati bahavo 'sya svāyātena yānti //
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
JB, 1, 134, 9.0 tasmād āhur na svakṛtam iriṇam adhyavaseyam īśvaraḥ pāpīyān bhavitor yat svakṛtam iriṇam adhyavasyatīti //
JB, 1, 136, 5.0 tena na vyāpnuvan //
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
JB, 1, 138, 6.0 tan na vyajānatedaṃ mama vāmam idaṃ mameti //
JB, 1, 138, 8.0 tasya vibhāge na samapādayan //
JB, 1, 138, 21.0 tad āhuḥ prāvṛto 'nejann udgāyen nen mopadraṣṭānuvyāharād iti //
JB, 1, 139, 2.0 ya eva tam udgāyan nāvapātayiṣyati sa na udgāsyatīti //
JB, 1, 139, 16.0 narcam upaspṛśet //
JB, 1, 139, 19.0 pade antarā nāvānyāt //
JB, 1, 140, 17.0 sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti //
JB, 1, 140, 18.0 yad u kavatyau prājāpatye abhito bhavatas teno prajāyai naiti //
JB, 1, 141, 20.0 tad āhur na puruṣa iti brūyāt parokṣam eva dhyāyen manasaiva niyacched iti //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 142, 8.0 tan na vyajānatedaṃ mama vāmam idaṃ mameti //
JB, 1, 142, 10.0 tasya vibhāge na samapādayan //
JB, 1, 144, 1.0 tan nāsṛjata //
JB, 1, 144, 12.0 tat svadhūr geyaṃ noccair iva na nīcair iva //
JB, 1, 144, 12.0 tat svadhūr geyaṃ noccair iva na nīcair iva //
JB, 1, 144, 17.0 tad āhuḥ prādeśamātrād vā etad imaṃ lokaṃ na spṛśati prādeśamātrād amuṃ neti //
JB, 1, 144, 17.0 tad āhuḥ prādeśamātrād vā etad imaṃ lokaṃ na spṛśati prādeśamātrād amuṃ neti //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 23.0 no hānyasyānuvartma geyam //
JB, 1, 145, 2.0 tayor na kiṃcana samapatat //
JB, 1, 145, 12.0 tasmād āhur na menāmenaṃ vyūhyam iti //
JB, 1, 148, 4.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 149, 3.0 so 'kāmayata na man mano 'pakrāmet punar mā mana āviśed iti //
JB, 1, 149, 6.0 tato vai taṃ punar mana āviśan nāsmān mano 'pākrāmat //
JB, 1, 149, 7.0 ainaṃ punar mano viśati nāsmān mano 'pakrāmati ya evaṃ veda //
JB, 1, 152, 13.0 tad eṣopagītātimātram avardhanta nod iva divam aspṛśan bhṛguṃ hiṃsitvā māhenā asaṃheyaṃ parābhavann iti //
JB, 1, 154, 20.0 atha ha kalayo gandharvā antaḥsthāṃ cerur netarān netarān ādriyamāṇāḥ //
JB, 1, 154, 20.0 atha ha kalayo gandharvā antaḥsthāṃ cerur netarān netarān ādriyamāṇāḥ //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 155, 1.0 nety abruvan sādhuvibhaktā no lokās tān na śakṣyāmaḥ saṃlobhayitum iti //
JB, 1, 155, 1.0 nety abruvan sādhuvibhaktā no lokās tān na śakṣyāmaḥ saṃlobhayitum iti //
JB, 1, 155, 11.0 gandharvalokatāṃ ha tvāva nātijayati //
JB, 1, 155, 28.0 tasmād u haitasmāt sāmno naiva kadācaneyāt sendro me sadevo yajño 'sad iti //
JB, 1, 156, 4.0 te 'bruvan na śakṣyāmo 'nena nvāva vayaṃ pūrveṇa karmaṇā pariśrāntāḥ sma iti //
JB, 1, 158, 8.2 te enaṃ nodayacchatām //
JB, 1, 160, 10.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 160, 23.0 tān ekarūpān na vyajānāt //
JB, 1, 161, 13.0 tāṃ hendro jighṛkṣan na śaśāka grahītum //
JB, 1, 162, 4.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 9.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
JB, 1, 164, 14.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 164, 17.0 vīva vā ete prāṇair ṛdhyante ye yajñiyasya karmaṇo 'tipādayanti yadi vā nātipādayanti //
JB, 1, 164, 18.0 ko hi tad veda yadi te 'ti vā pādayanti na vā //
JB, 1, 165, 9.0 yo vā anavaso 'dhvānaṃ praiti nainaṃ sa samaśnute //
JB, 1, 165, 12.0 tasya nānavasenetthaṃ gatir asti nettham //
JB, 1, 165, 12.0 tasya nānavasenetthaṃ gatir asti nettham //
JB, 1, 166, 25.0 narcā sāmātirecayanti narcaṃ sāmnā //
JB, 1, 166, 25.0 narcā sāmātirecayanti narcaṃ sāmnā //
JB, 1, 166, 26.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 166, 29.0 yāṃ ha khalu vai pitāputrau nāvam ajato na sā riṣyati //
JB, 1, 167, 18.0 ya ātmānaṃ na paripaśyed apetāsuḥ sa syāt //
JB, 1, 168, 7.0 tad āhuḥ prāśyā3 na prāśyā3 iti //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 168, 13.0 tasmād u haitaṃ naiva prāśnīyāt //
JB, 1, 171, 9.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeya na māyam agnir dahed iti //
JB, 1, 171, 13.0 nainam agnir adahat //
JB, 1, 175, 6.0 tasmād evaṃ na prastuyāt //
JB, 1, 176, 1.0 tathā ha na rūkṣo bhavati //
JB, 1, 176, 12.0 yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta //
JB, 1, 176, 12.0 yat priyaṃ mitraṃ na śaṃsiṣam iti brūyān na priyaṃ mitraṃ śaṃseta //
JB, 1, 177, 2.0 yan nāyumeti brūyān nāyuṣmān yajamānaḥ syāt //
JB, 1, 178, 3.0 yas tad udgāyan nāpidadhāti yajñāyajñīyaṃ chidraṃ karoti //
JB, 1, 178, 11.0 tad āhur naitad ādriyeta //
JB, 1, 178, 26.0 tad yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni yanti chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpante nāparamārī pūrvo mriyate //
JB, 1, 182, 12.0 taṃ nāśaknot prahartum //
JB, 1, 182, 18.0 teṣāṃ tvān iva nājayat //
JB, 1, 184, 4.0 tan naikato 'varoḍhum akāmayata na dvitaḥ //
JB, 1, 184, 4.0 tan naikato 'varoḍhum akāmayata na dvitaḥ //
JB, 1, 187, 17.0 sa aikṣata kathaṃ nu ma imāḥ prajāḥ sṛṣṭā na parābhaveyur iti //
JB, 1, 188, 8.0 tenānuṣṭubho na yanti //
JB, 1, 188, 10.0 teno evānuṣṭubho na yanti //
JB, 1, 188, 18.0 tasmād u haitasmāt sāmno 'tirātre naitavyam //
JB, 1, 189, 5.0 tad anṛśaṃsasya kuryān na nṛśaṃsasya //
JB, 1, 189, 9.0 abhy ajitaṃ jayati na jitaṃ parājayate ya evaṃ veda //
JB, 1, 190, 18.0 neti hetara uvāca //
JB, 1, 193, 11.0 taṃ nāśaknoddhantum //
JB, 1, 199, 3.0 na ha vai ṣoḍaśinaṃ krīṇīma iti vadantaḥ ṣoḍaśinaṃ krīṇanti //
JB, 1, 200, 2.0 sa devān abravīt kathaṃ mā haro nātiricyeteti //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 200, 5.0 tato vā indraṃ haro nātyaricyata //
JB, 1, 201, 12.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 202, 1.0 tad āhur nokthyaḥ ṣoḍaśī kārya iti //
JB, 1, 203, 13.0 tayā nāstṛṇuta //
JB, 1, 203, 16.0 tasmād āhur nānadaṃ ṣoḍaśisāma kāryaṃ na hi tenāstṛṇuteti //
JB, 1, 204, 5.0 aupoditir ha smāha gaupālayo viśālaṃ libujayābhyadhād anuṣṭubhi nānadam akrad gaurīvitena ṣoḍaśinam atuṣṭuvan na śriyā avapadyata iti //
JB, 1, 204, 6.0 na ha vai śriyā avapadyate ya evaṃ veda //
JB, 1, 204, 23.0 prati pratiṣṭhāyāṃ tiṣṭhati prajāyate no cāntaḥsthāyāṃ jīyate ya evaṃ veda //
JB, 1, 205, 2.0 anuṣṭupsu ṣoḍaśisāma kurvīta yaḥ kāmayeta na mānyā vāg ativaded iti //
JB, 1, 205, 5.0 vajreṇaiva vācaṃ spṛṇoti nainam anyā vāg ativadati //
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 206, 8.0 na vai suyajña ivātirātraḥ //
JB, 1, 206, 12.0 tena bṛhatībhyo na yanti //
JB, 1, 206, 13.0 tāsāṃ yad dvādaśākṣarāṇi padāni tena jagatībhyo na yanti //
JB, 1, 206, 15.0 tena triṣṭubho na yanti //
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
JB, 1, 207, 3.0 naiṣāṃ lokānām eka ekaḥ //
JB, 1, 207, 5.0 tad āhur na prathamaṃ yajamāno 'tirātreṇa yajeteti //
JB, 1, 209, 16.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 210, 3.0 tasya vibhāge na samapādayan //
JB, 1, 210, 10.0 nety abravīd anu mābhajatam iti //
JB, 1, 210, 15.0 nety abravīd anu mābhajatam iti //
JB, 1, 212, 4.0 tasmād āhur naiva tāvad asurā anvābhavitāro yāvad ime lokā bhavitāra iti //
JB, 1, 212, 14.0 tasmād āhur nodite sūrya āśvinam anuśasyam iti //
JB, 1, 213, 7.0 tasya vibhāge na samapādayan //
JB, 1, 213, 21.0 vyuṣite paridadhyād yaṃ kāmayeta nārvāṅ na paraḥ syād iti //
JB, 1, 213, 21.0 vyuṣite paridadhyād yaṃ kāmayeta nārvāṅ na paraḥ syād iti //
JB, 1, 213, 22.0 naivārvāṅ na paro bhavati //
JB, 1, 213, 22.0 naivārvāṅ na paro bhavati //
JB, 1, 215, 4.0 nābhiṣunvanti //
JB, 1, 216, 6.0 arata iva vā eṣa bhavati yo na pratitiṣṭhati //
JB, 1, 216, 16.0 nābhiṣunvanti //
JB, 1, 220, 24.0 ā cana tvā cikitsāmo 'dhi cana tvā nemasīti //
JB, 1, 221, 6.0 urvarā hāsya na jajñe //
JB, 1, 221, 8.0 upasthe hāsyai romāṇi nāsuḥ //
JB, 1, 228, 22.0 sendro hāsya sadevo yajño bhavaty abhy asyendro yajñam āvartate nāsyendro yajñād apakrāmati ya evaṃ veda //
JB, 1, 229, 14.0 atho ha bhrātṛvyalokam eva nāvajahāti //
JB, 1, 231, 9.0 yathā reta eva siktaṃ syān na prajāyeta tādṛk tad yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 233, 5.0 na ha vā eṣo 'nabhiṣuto devānām annam //
JB, 1, 233, 9.0 virāṇ nātiyaṣṭavyety āhuḥ //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 234, 12.0 taddha na pratyuvāca //
JB, 1, 234, 14.0 na vai vidma yatra me putram akṛd iti //
JB, 1, 238, 3.0 taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate //
JB, 1, 238, 3.0 taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate //
JB, 1, 238, 3.0 taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 238, 6.0 te vai taṃ nāvindanta //
JB, 1, 239, 10.0 atha ya enaṃ nānvāyatanta //
JB, 1, 241, 1.0 nāsāv astam eti nāyam anugacchati //
JB, 1, 241, 1.0 nāsāv astam eti nāyam anugacchati //
JB, 1, 241, 8.0 na hāstam eti nānugacchati ya evaṃ veda //
JB, 1, 241, 8.0 na hāstam eti nānugacchati ya evaṃ veda //
JB, 1, 241, 13.0 na haiva tāvad evaṃvido lokaḥ kṣayyaḥ //
JB, 1, 241, 15.0 tā yan na sambhindanty etasyaiva stomasya kratoḥ //
JB, 1, 241, 21.0 yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 242, 28.0 na kiṃcanātiricyate //
JB, 1, 243, 9.0 na kiṃcanātiricyate //
JB, 1, 244, 19.0 na hi tathā lokī yathā brāhmaṇaś ca rājanyaś ca //
JB, 1, 245, 11.0 teṣu hāgateṣu śailano bibhayāṃcakārāgacchan brāhmaṇā ivodantā yān vā ayam iha na laghūyed iti //
JB, 1, 246, 4.0 te ha sma nābhyāpayanti //
JB, 1, 246, 30.0 na hy etad ekapuruṣāyānnādyaṃ yad etāsu //
JB, 1, 246, 35.0 na hāsyānṛtau mriyate ya evaṃ veda //
JB, 1, 247, 4.0 atha ha vā etāni mṛtyor mukhāni bṛhaty eva prativibhavitum arhati nānyac chandaḥ //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 248, 4.0 tena triṇavaṃ stomaṃ nāntaryanti //
JB, 1, 248, 8.0 tena trayastriṃśaṃ stomaṃ nāntaryanti //
JB, 1, 248, 18.0 tasya na bhūtyā alpikeva canāśāsti paraiva bhavatīti //
JB, 1, 249, 9.0 tasya na śremṇo 'lpikeva canāśāsti //
JB, 1, 249, 13.0 naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti //
JB, 1, 249, 13.0 naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti //
JB, 1, 249, 17.0 tasmād bahiṣpavamāne ye ca vijānanti ye ca na te sarve 'nīśānā abhiparivārya didṛkṣamāṇās tiṣṭhantīti //
JB, 1, 252, 2.0 na haivaṃvit punar mriyate //
JB, 1, 252, 14.0 tan na śoko na himo nāśanāyati na pipāsati nāsya kācanāvṛttir asti //
JB, 1, 252, 14.0 tan na śoko na himo nāśanāyati na pipāsati nāsya kācanāvṛttir asti //
JB, 1, 252, 14.0 tan na śoko na himo nāśanāyati na pipāsati nāsya kācanāvṛttir asti //
JB, 1, 252, 14.0 tan na śoko na himo nāśanāyati na pipāsati nāsya kācanāvṛttir asti //
JB, 1, 252, 14.0 tan na śoko na himo nāśanāyati na pipāsati nāsya kācanāvṛttir asti //
JB, 1, 252, 15.0 na ha vā aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda //
JB, 1, 252, 15.0 na ha vā aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda //
JB, 1, 252, 15.0 na ha vā aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda //
JB, 1, 254, 6.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 6.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 13.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 13.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 30.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 30.0 tasmān netara itaram anuninardati netara itaram //
JB, 1, 254, 48.0 tasmān na sarvaṃ satyaṃ vācā vadati na sarvam anṛtam //
JB, 1, 254, 48.0 tasmān na sarvaṃ satyaṃ vācā vadati na sarvam anṛtam //
JB, 1, 254, 66.0 tasya ha nopavadaṃś ca na pāpaṃ kartāsti //
JB, 1, 254, 66.0 tasya ha nopavadaṃś ca na pāpaṃ kartāsti //
JB, 1, 256, 2.0 na haivaṃvid yajñiyām ārtim ārcchati //
JB, 1, 256, 10.0 na haivaṃvido 'nṛtaṃ cana vadato yajñaḥ sravati //
JB, 1, 256, 12.0 no ha tvāvaivaṃvido yajñaḥ sravati na pūyati //
JB, 1, 256, 12.0 no ha tvāvaivaṃvido yajñaḥ sravati na pūyati //
JB, 1, 256, 13.0 tasmāt kurupañcālā dviṣṭanāṃ na duhre //
JB, 1, 256, 16.0 na hi te tāṃ viduḥ //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 258, 4.0 sa ha smaitan na vijānāti katarad yajñasya pūrvaṃ katarad aparaṃ katarad aṇīyaḥ katarat sthavīya iti //
JB, 1, 258, 21.0 tad āhur yad ūrdhvo yajñas tāyeta devā eva jīveyur na manuṣyāḥ //
JB, 1, 258, 22.0 yad arvāṅ tāyeta manuṣyā eva jīveyur na devā iti //
JB, 1, 258, 35.0 taddha na pratyūcuḥ //
JB, 1, 259, 12.0 yad ṛcam asāmnīṃ gāyed asthy eva jāyeta na māṃsam //
JB, 1, 259, 13.0 yat sāmānṛcaṃ gāyen māṃsam eva jāyeta nāsthi //
JB, 1, 259, 16.0 tasyāṃ na hiṃkuryāt //
JB, 1, 260, 35.0 sa yan niruktam eva gāyed vadeyur eva prajā na tūṣṇīm āsīran //
JB, 1, 260, 36.0 atha yad aniruktaṃ gāyet tūṣṇīm eva prajā āsīran na vadeyuḥ //
JB, 1, 262, 4.0 atha yarhy etad udantāḥ purā nāvediṣus tasmād udanteṣu purā sarvair vīraiḥ saha vīro nājani //
JB, 1, 262, 4.0 atha yarhy etad udantāḥ purā nāvediṣus tasmād udanteṣu purā sarvair vīraiḥ saha vīro nājani //
JB, 1, 262, 8.0 taddha na pratyūcuḥ //
JB, 1, 264, 4.0 atha yarhi etā na vijagur annāḍhyā ha brāhmaṇā āsuḥ //
JB, 1, 264, 11.0 na vigeyā ity āhuḥ pañcālāḥ //
JB, 1, 265, 20.0 yady āvṛṅ nāthopavaṃke naiva lipsate //
JB, 1, 265, 21.0 tasmān na vigeyā iti //
JB, 1, 265, 23.0 atha yarhy etā na vijagur ajyeyā ha brāhmaṇā āsuḥ //
JB, 1, 266, 20.0 yāty antassthāṃ nāntassthāyāṃ jīyate //
JB, 1, 266, 22.0 atho bhūyāṃso ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 266, 24.0 yady u na vigāyed idaṃ vidvān na vigāyet //
JB, 1, 266, 24.0 yady u na vigāyed idaṃ vidvān na vigāyet //
JB, 1, 268, 20.0 apānye prāṇāḥ krāmanti na prāṇaḥ //
JB, 1, 269, 1.0 tad āhuḥ kiṃ tad yajñe kriyate yasmāj jīvata evānye prāṇā apakrāmanti na prāṇa iti //
JB, 1, 269, 2.0 sa brūyād yasmāt sva āyatane gāyatrīṃ gāyati tasmād yāvaj jīvati tāvat prāṇo nāpakrāmatīti //
JB, 1, 270, 31.0 na haivaṃvit punar mriyate //
JB, 1, 272, 6.0 na vai prāṇāt preyaḥ kiṃ canāsti //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 275, 7.0 yo vā atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
JB, 1, 275, 8.0 atha yaḥ saṃvīto 'tigāhate na mṛdā lipyate na nāyati //
JB, 1, 275, 8.0 atha yaḥ saṃvīto 'tigāhate na mṛdā lipyate na nāyati //
JB, 1, 275, 8.0 atha yaḥ saṃvīto 'tigāhate na mṛdā lipyate na nāyati //
JB, 1, 276, 1.0 tad āhur aśāntam iva vā etat stotraṃ yat stotriyeṇa nānupratipadyante //
JB, 1, 277, 6.0 nāsmād devatā apakrāmanti //
JB, 1, 277, 15.0 nāsmād devatā apakrāmanti //
JB, 1, 278, 16.0 tasmād u tasya stotre na vyāharet //
JB, 1, 279, 20.0 na tān vidma yāvanto brāhmaṇā yāvanto rājanyā yāvanto vaiśyā yāvantaś śūdrā iti //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 280, 1.0 yo vai savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati //
JB, 1, 280, 9.0 sa ya evam etat savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati //
JB, 1, 282, 1.0 tad yatra ha vā evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 282, 1.0 tad yatra ha vā evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 282, 2.0 yadi ca bhakṣayiṣyanto bhavanti yadi ca nātha haiva gacchanti //
JB, 1, 284, 2.0 tato vai tān mṛtyuḥ pāpmā na nirajānāt //
JB, 1, 284, 3.0 kuto hi tasya mṛtyuḥ pāpmeśiṣyate yaṃ na nirjānāti //
JB, 1, 284, 4.0 na hainaṃ mṛtyuḥ pāpmānuvindati ya evaṃ veda //
JB, 1, 284, 10.0 tasya haitasya naiva kā canārtir asti ya evaṃ veda //
JB, 1, 285, 10.0 sa hovāca naitat keśin rājanyakāmyā //
JB, 1, 285, 31.0 taddha na pratyuvāca //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 287, 5.0 tasmād brāhmaṇena kṣatriyāya na drogdhavyaṃ na kṣatriyeṇa brāhmaṇāya //
JB, 1, 287, 5.0 tasmād brāhmaṇena kṣatriyāya na drogdhavyaṃ na kṣatriyeṇa brāhmaṇāya //
JB, 1, 288, 8.0 te abrūtāṃ vivṛhe vā āvaṃ svo na tasmā alam iti //
JB, 1, 289, 2.0 sa ya etad evaṃ veda gāyatrī prātassavanaṃ vahati gāyatrī mādhyaṃdinaṃ savanaṃ gāyatrī tṛtīyasavanam ity ājarasaṃ hāsya yaśaḥ kīrtir na vyeti //
JB, 1, 289, 4.0 tasmān mamājarasaṃ yaśaḥ kīrtir na vyetīti //
JB, 1, 289, 5.0 ājarasaṃ haivāsya yaśaḥ kīrtir na vyeti ya evaṃ veda //
JB, 1, 290, 5.0 tad āhur ati trivṛtaṃ stomā yanti na gāyatrīṃ chandāṃsīti //
JB, 1, 290, 6.0 nāhaiva trivṛtaṃ stomā atiyantīti brūyān no gāyatrīṃ chandāṃsīti //
JB, 1, 290, 6.0 nāhaiva trivṛtaṃ stomā atiyantīti brūyān no gāyatrīṃ chandāṃsīti //
JB, 1, 290, 8.0 etad u gāyatrīṃ sarvāṇi chandāṃsi nātiyanti //
JB, 1, 290, 10.0 taddha na pratyuvāca //
JB, 1, 290, 11.0 sa hovācājinam ajināta kaṃ pratata bravīmi māmadhā iti vāva me gautamaḥ procyamānaṃ na manuta iti //
JB, 1, 290, 13.0 tad u ha śaśvan na tathā //
JB, 1, 291, 7.0 tat kas tad veda yadi tatrāsti vā na vā //
JB, 1, 291, 15.0 nādhiṣṭhīvanti nādhicaranti nādhyāsate //
JB, 1, 291, 15.0 nādhiṣṭhīvanti nādhicaranti nādhyāsate //
JB, 1, 291, 15.0 nādhiṣṭhīvanti nādhicaranti nādhyāsate //
JB, 1, 291, 20.0 nāmuṣmin pāpakṛj jīvati //
JB, 1, 293, 5.0 tasyā amuṣyā anto nāsti //
JB, 1, 293, 11.0 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyata iti stotriyāḥ //
JB, 1, 293, 11.0 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyata iti stotriyāḥ //
JB, 1, 293, 11.0 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyata iti stotriyāḥ //
JB, 1, 293, 11.0 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyata iti stotriyāḥ //
JB, 1, 294, 8.0 na vai tarhi śakṣyāvaḥ prajā bhartum //
JB, 1, 295, 2.0 te puruṣe na samapādayetām //
JB, 1, 296, 2.0 taddha na pratyuvāca //
JB, 1, 296, 3.0 sa hovāca vedāham etad yan me brahma lipsadhvaṃ yad v evāhaṃ yuṣmabhyaṃ na vakṣyāmīti //
JB, 1, 299, 13.0 tad u ha smāheyapiḥ saumāpo na bṛhadrathantare yajñaṃ kalpayataḥ //
JB, 1, 300, 27.0 kiṃ pumāṃsau saha śayānau prajanayetāṃ kiṃ striyau tau cen mithunīkartāraṃ na labheyātām //
JB, 1, 300, 35.0 nāsya vittaṃ paropyate ya evaṃ veda //
JB, 1, 301, 1.0 tāny etāni nidhanāni na samarpayet //
JB, 1, 301, 2.0 na svāre saha kuryāt //
JB, 1, 302, 2.0 tasmād etāni nidhanāni na samarpayen ned asānīti //
JB, 1, 302, 2.0 tasmād etāni nidhanāni na samarpayen ned asānīti //
JB, 1, 302, 12.0 tathā hainaṃ tan nātyeti //
JB, 1, 302, 13.0 sa ya enam evaṃ cakṛvāṃsam upamīmāṃseta taṃ brūyāt sādhv evāham etad veda nāsādhu //
JB, 1, 303, 1.0 athaitebhyas tribhyo rūpebhyo madhyaṃdinān neyād andhasvato marutvataḥ pratnavataḥ //
JB, 1, 303, 8.0 sa yady eteṣāṃ sarveṣām avakāśaṃ na vinden marutvata eva neyāt //
JB, 1, 303, 8.0 sa yady eteṣāṃ sarveṣām avakāśaṃ na vinden marutvata eva neyāt //
JB, 1, 303, 12.0 tasmān marutvata eva neyād iti //
JB, 1, 303, 16.0 na vai prāṇaḥ prāṇaṃ hinasti //
JB, 1, 304, 4.0 yatra vai śreṣṭhī grāmāgraṃ pratipadyate na vai tatra riṣṭir asti //
JB, 1, 304, 14.0 sa yad iḍāyā avakāśaṃ na vindet svareṇābhyārohet //
JB, 1, 306, 7.0 sa yadi svarasyāvakāśaṃ na vinded vāṅnidhanenābhyārohet //
JB, 1, 306, 10.0 na vai vāg vācaṃ hinasti //
JB, 1, 306, 16.0 nābhyo ha vai dhṛtā garbhā avācīnabilebhyo nāvapadyante //
JB, 1, 306, 16.0 nābhyo ha vai dhṛtā garbhā avācīnabilebhyo nāvapadyante //
JB, 1, 310, 3.0 na hāsyeṣṭāpūrtaṃ pramīyate ya evaṃ veda //
JB, 1, 310, 4.0 no hi vācaḥ pramayo 'sti //
JB, 1, 310, 5.0 marutvan madhyaṃdinān nāntariyāt //
JB, 1, 310, 10.0 madvad andhasvad ārbhavān nāntariyāt //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
JB, 1, 310, 16.0 atha ha vai naikarce gāyatraṃ kuryāt //
JB, 1, 310, 19.0 no tu tṛcaikarcaṃ nāma //
JB, 1, 310, 20.0 na vā ṛkto na sāmato 'ntyam ekarcāya tatsthānaṃ nārbhavasya gāyatrī nāgniṣṭomasāma //
JB, 1, 310, 20.0 na vā ṛkto na sāmato 'ntyam ekarcāya tatsthānaṃ nārbhavasya gāyatrī nāgniṣṭomasāma //
JB, 1, 310, 20.0 na vā ṛkto na sāmato 'ntyam ekarcāya tatsthānaṃ nārbhavasya gāyatrī nāgniṣṭomasāma //
JB, 1, 310, 20.0 na vā ṛkto na sāmato 'ntyam ekarcāya tatsthānaṃ nārbhavasya gāyatrī nāgniṣṭomasāma //
JB, 1, 311, 7.0 tāni yatra kva cānupariplaveraṃs tāni tṛceṣv eva kalpayen naikarceṣu //
JB, 1, 311, 8.0 atha ha vai naikarcakalpī syāt //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 312, 16.0 te u ha tv evaṃvido lokaṃ nāpnutaḥ //
JB, 1, 313, 36.0 diśo ha vai vyutkrāmantīḥ pāpmā na siṣāya //
JB, 1, 313, 37.0 na hainaṃ pāpmā sinoti ya evaṃ veda //
JB, 1, 313, 43.0 eṣa hi na kasmai canākam udayati //
JB, 1, 314, 17.0 saṃvatsaro bhūtvā nādasyat //
JB, 1, 314, 18.0 na ha dasyati ya evaṃ veda //
JB, 1, 314, 22.0 tā asyemāḥ prajāḥ sṛṣṭā na samajānata //
JB, 1, 315, 12.0 yadi tryahas tasmin mīmāṃsante hiṃkuryā3n na hiṃkuryā3d iti //
JB, 1, 316, 7.0 no manaso barhīyaḥ kiṃcanāsti //
JB, 1, 318, 7.0 tāṃ haitām eke paṅktiṃ vigāyanti nāvikṛtā garbhā jāyanta iti vadantaḥ sāṃjagmāno dāyivā kovā pavasvā sūryā iti //
JB, 1, 318, 14.0 tenājyeṣv ādriyante na pavamānayoḥ //
JB, 1, 320, 2.0 ardhukam asmai svāyāṃ janatāyāṃ bhavati ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 320, 9.0 seyaṃ vāg anuṣṭup prātassavane baddhā na kasmai canālaṃ bhavati //
JB, 1, 320, 13.0 sādhv etasyai nopapādo 'sti //
JB, 1, 328, 2.0 te enaṃ nodoṣataḥ //
JB, 1, 328, 10.0 saiṣā śrīr nānyatrākṣarebhya āptavyā //
JB, 1, 331, 19.0 na hāsya kaścana bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 333, 4.0 prāṇān ned avacchidyāmahā iti //
JB, 1, 333, 5.0 no hānyasyānuvartma geyam //
JB, 1, 335, 8.0 tad eva bṛhato rūpān na yanti //
JB, 1, 337, 9.0 tasmai haitad uvācāsṛg ity eva na nirdyotayet //
JB, 1, 337, 11.0 no ha sarvaṃ tṛtīyasavanaṃ channaṃ gāyet //
JB, 1, 339, 9.0 sa paśumān bhavati nāsya tantiḥ kulāc chidyate ya evaṃ vidvān kāvaṃ gāyatīti //
JB, 1, 341, 3.0 tad yad ahar āviḥ sat tac channaṃ gāyati tasmād asāv āditya idaṃ sarvaṃ na pradahati //
JB, 1, 347, 4.0 tad āhur na purā saṃvatsarād asthāni yājyāni //
JB, 1, 347, 7.0 vācaṃ krūrām aruṣkṛtāṃ ned ṛcchāmeti //
JB, 1, 349, 5.0 agna iti tenāgneyād rūpān naiṣyat //
JB, 1, 349, 8.0 nāsyonmadiṣṇuḥ prajābhaviṣyat //
JB, 1, 349, 10.0 uta hainam uvāca naitad api prasnāntam iva hvayantv iti //
JB, 1, 349, 11.0 tad vai nānūktā iti hovāca //
JB, 1, 350, 20.0 rātriṃ ha tvāva nātiricyate svakāmena //
JB, 1, 353, 9.0 yadi nārāśaṃsaṃ sannaṃ camasam abhyunnayeran nāha so huto bhakṣāya no bhakṣito homāya //
JB, 1, 353, 9.0 yadi nārāśaṃsaṃ sannaṃ camasam abhyunnayeran nāha so huto bhakṣāya no bhakṣito homāya //
JB, 1, 353, 25.0 yadi taṃ na vindeyur audumbaraṃ vā pālāśaṃ vā kṛtvā tenābhiṣuṇuyuḥ //
JB, 1, 354, 6.0 somavikrayiṇe tu kiṃcit kaṃ deyaṃ nen no 'bhiṣavo hato 'sad iti //
JB, 1, 354, 7.0 yadi taṃ na vindeyur babhrutūlāni phālgunāny abhiṣuṇuyuḥ //
JB, 1, 354, 16.0 yadi taṃ na vindeyur ūtīkān abhiṣuṇuyuḥ //
JB, 1, 354, 17.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ sa ūtīkān eva prāviśat //
JB, 1, 354, 23.0 yadi taṃ na vindeyuḥ //
JB, 1, 355, 5.0 yadi taṃ na vindeyuḥ parṇam abhiṣuṇuyuḥ //
JB, 1, 355, 9.0 yadi taṃ na vindeyur yā eva kāś cauṣadhīr abhiṣuṇuyuḥ //
JB, 1, 356, 6.0 yady atiṣṭuyur uttare stotre tāvatībhir vā na stuvīran kanīyo'kṣarāsu vā stuvīran //
JB, 1, 357, 4.0 tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhitāś carantīḥ pradaghiṣyanta iti //
JB, 1, 359, 7.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 359, 11.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 2, 1, 16.0 sā na māsi māsy āttavyā //
JB, 2, 1, 19.0 samānīṃ bata vācaṃ vadati na batainaṃ paryetīti //
JB, 2, 64, 27.0 tasyaiṣā devatā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśo nādatte //
JB, 2, 155, 3.0 taṃ ha tatra nānuprapede //
JB, 2, 155, 5.0 tasmād u patnīḥ prapannaṃ na hanyāt //
JB, 2, 250, 15.0 no hācakrur iva manyeta //
JB, 2, 251, 1.0 tad āhur nāmuṣmin loke sahasrasyāvakāśo 'sti //
JB, 2, 251, 2.0 ātmane vaiva na vātmane caneti //
JB, 3, 120, 5.0 te 'bruvan na śakṣyāma ākrośanavanto bhaviṣyāmaḥ //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 121, 4.0 tan na mātā putram ajānān na putro mātaram //
JB, 3, 121, 4.0 tan na mātā putram ajānān na putro mātaram //
JB, 3, 121, 6.0 tasmai hocur na nu tato 'nyat sthavira evāyaṃ niṣṭhāvaḥ śete //
JB, 3, 122, 8.0 neti hovāca //
JB, 3, 122, 10.0 neti hovāca //
JB, 3, 122, 17.0 tāṃ hocuḥ kumāri sthaviro vā ayaṃ niṣṭhāvo nālam anusaraṇāya //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 5.0 neti hovāca //
JB, 3, 123, 12.0 kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 203, 6.0 tebhyo ha nāvir āsa //
JB, 3, 203, 12.1 yad indra citra ma iha nāsti tvādātam adrivaḥ /
JB, 3, 203, 17.0 na hājajñāv akūpāraṃ didṛkṣanta iti //
Jaiminīyaśrautasūtra
JaimŚS, 1, 2.0 athainam āha kaccin nāhīnaḥ //
JaimŚS, 1, 3.0 kaccin nānūddeśyaḥ //
JaimŚS, 1, 12.0 anūddeśyena na yājayed yatra tv antaḥśavo grāmo bhavati //
JaimŚS, 1, 14.0 nyastam ārtvijyaṃ na kuryāt //
JaimŚS, 1, 19.0 kṛṣṇajanmānaṃ na yājayet //
JaimŚS, 1, 20.0 pāpakarmāṇaṃ na yājayet //
JaimŚS, 1, 21.0 kṛṣṇajanmabhir ṛtvigbhiḥ saha na yājayet //
JaimŚS, 1, 22.0 pāpakarmabhiḥ saha na yājayet //
JaimŚS, 1, 24.0 na dakṣiṇāḥ pṛcched iti ha smāha śāṭyāyanir vikrayasyaitad rūpamiti //
JaimŚS, 5, 17.0 iṣṭāhotrīyasya nidhanam upayanti na vārṣāharasya //
JaimŚS, 7, 11.0 naitāṃ rātriṃ sadaḥ kaścana prapadyeta //
JaimŚS, 9, 3.0 nākṣam upaspṛśet //
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu mā parāseci na svam iti //
JaimŚS, 14, 3.0 hutasya bhakṣayanti nāhutasya //
JaimŚS, 16, 11.0 yasmāj jāto na paro 'nyo asti ya ābabhūva bhuvanāni viśvā //
JaimŚS, 20, 10.0 ya ātmānaṃ na paripaśyed apetāsuḥ sa syāt //
JaimŚS, 23, 22.0 na stotrabhūtāni //
JaimŚS, 23, 36.0 anagnyādheyam eva tad yatra gaur na dīyate //
JaimŚS, 25, 2.0 na geyāni nādhvaryuḥ saṃpreṣyati yadādhvaryuḥ saṃpreṣyati geyānīti //
JaimŚS, 25, 2.0 na geyāni nādhvaryuḥ saṃpreṣyati yadādhvaryuḥ saṃpreṣyati geyānīti //
JaimŚS, 26, 16.0 na vārṣāhare //
Kauśikasūtra
KauśS, 1, 1, 29.0 nāgniṃ viparyāvarteta //
KauśS, 1, 1, 30.0 nāntarā yajñāṅgāni vyaveyāt //
KauśS, 1, 2, 25.0 nānabhyukṣitaṃ saṃstīrṇam upayogaṃ labheta //
KauśS, 1, 2, 26.0 naidho'bhyādānam //
KauśS, 1, 2, 27.0 nānutpūtaṃ haviḥ //
KauśS, 1, 2, 28.0 nāprokṣitaṃ yajñāṅgam //
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
KauśS, 1, 5, 10.0 na havīṃṣi //
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
KauśS, 2, 6, 10.0 yaṃ na paśyen na yudhyeta //
KauśS, 2, 6, 10.0 yaṃ na paśyen na yudhyeta //
KauśS, 2, 8, 27.0 kuryur gām iti gārgyapārthaśravasau neti bhāgaliḥ //
KauśS, 2, 8, 32.0 tad āhur na kṣatriyaṃ sāvitrīṃ vācayed iti //
KauśS, 2, 8, 33.0 kathaṃ nu tam upanayīta yan na vācayet //
KauśS, 3, 1, 37.0 tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā //
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
KauśS, 5, 1, 10.0 śmaśānānna ciraṃ jīvati //
KauśS, 5, 2, 18.0 nec chatrur iti pāṭāmūlaṃ pratiprāśitam //
KauśS, 5, 10, 9.0 paro 'pehi yo na jīva iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi //
KauśS, 5, 10, 16.0 nopaśayīteti kauśikaḥ //
KauśS, 6, 3, 16.0 pratijānan nānuvyāharet //
KauśS, 7, 1, 4.0 āre amūḥ pāre pātaṃ na ya enaṃ pariṣīdanti yad āyudhaṃ daṇḍena vyākhyātam //
KauśS, 7, 7, 15.1 nānupraṇudet //
KauśS, 8, 7, 31.0 nāsyāsthīnīti yathoktam //
KauśS, 8, 8, 13.0 kartṛdātārāv ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ //
KauśS, 8, 9, 6.1 yāvantas taṇḍulāḥ syur nāvasiñcen na pratiṣiñcet //
KauśS, 8, 9, 6.1 yāvantas taṇḍulāḥ syur nāvasiñcen na pratiṣiñcet //
KauśS, 8, 9, 11.1 tatra ced upādhimātrāyāṃ nakhena na lavaṇasya kuryāt tenaivāsya tad vṛthānnaṃ sampadyate //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 9, 4, 21.1 saṃvatsaram agniṃ nodvāyānna harennāhareyuḥ //
KauśS, 9, 4, 21.1 saṃvatsaram agniṃ nodvāyānna harennāhareyuḥ //
KauśS, 9, 4, 21.1 saṃvatsaram agniṃ nodvāyānna harennāhareyuḥ //
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
KauśS, 9, 5, 18.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣante /
KauśS, 9, 5, 18.2 brāhmaṇena brahmavidā tu hāvayen na strīhutaṃ śūdrahutaṃ ca devagam //
KauśS, 9, 6, 23.1 nātiśaktir vidhīyate nātiśaktir vidhīyata iti //
KauśS, 9, 6, 23.1 nātiśaktir vidhīyate nātiśaktir vidhīyata iti //
KauśS, 10, 5, 28.0 pūrvāparaṃ yatra nādhigacched brahmāparam iti kuryāt //
KauśS, 11, 1, 10.0 śarīraṃ nānvālabhate //
KauśS, 11, 1, 26.0 darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ //
KauśS, 11, 1, 26.0 darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ //
KauśS, 11, 1, 54.0 nety uparibabhravaḥ //
KauśS, 11, 3, 21.1 yadyat kravyād gṛhyed yadi kravyādā nānte 'paredyuḥ /
KauśS, 11, 7, 10.0 idam id vā u nopa sarpāsau hā iti cinvanti //
KauśS, 11, 10, 3.1 yadi brāhmaṇo na labhyetāpsv abhyavaharet //
KauśS, 12, 3, 16.1 nālohito madhuparko bhavati //
KauśS, 12, 3, 17.1 nānujñānam adhīmaha iti kurutety eva brūyāt //
KauśS, 13, 5, 8.1 apeta etu nirṛtir nehāsyā api kiṃcana /
KauśS, 13, 8, 2.2 sahasram asya tanva iha nāśyāḥ śataṃ tanvo vinaśyantu /
KauśS, 13, 9, 1.1 atha yatraitad auṣasī nodeti tatra juhuyāt //
KauśS, 13, 24, 4.1 tāś ced etāvatā na śāmyeyus tata uttaram agnim upasamādhāya //
KauśS, 13, 24, 7.1 uttiṣṭhata nirdravata na va ihāstv ity añcanam /
KauśS, 13, 33, 2.3 yūpo hy arukṣad dviṣatāṃ vadhāya na me yajño yajamānaś ca riṣyāt /
KauśS, 13, 34, 4.0 sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cāthottaraṃ trirātraṃ nānyad udakāt //
KauśS, 13, 43, 9.10 yasya te 'nnaṃ na kṣīyate bhūya evopajāyate /
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //
KauśS, 14, 3, 19.1 nānyata āgatāñ śiṣyān parigṛhṇīyāt parasaṃdīkṣitatvāt //
KauśS, 14, 3, 24.1 pauṣasyāparapakṣe trirātraṃ nādhīyīta //
KauśS, 14, 4, 18.0 na saṃsthitahomāñ juhuyād ity āhur ācāryāḥ //
KauśS, 14, 4, 22.0 śvaḥ śvo 'sya rāṣṭraṃ jyāyo bhavatyeko 'syāṃ pṛthivyāṃ rājā bhavati na purā jarasaḥ pramīyate ya evaṃ veda yaś caivaṃ vidvān indramaheṇa carati //
KauśS, 14, 5, 23.1 viṣame na pravṛttiḥ //
KauśS, 14, 5, 28.1 sūtake tv eko nādhīyīta trirātram upādhyāyaṃ varjayet //
KauśS, 14, 5, 36.1 niśi nigadāyāṃ ca vidyuti śiṣṭaṃ nādhīyīta //
KauśS, 14, 5, 41.2 sarveṇāpararātreṇa viramya pratyārambho na vidyate //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 21.1 nāprāpyaṃ tasya kiṃcit //
Kauṣītakagṛhyasūtra, 3, 12, 22.1 na tasya punarāvṛttiḥ //
Kauṣītakagṛhyasūtra, 3, 15, 8.1 na tveva na kurvīta na tveva na kurvīta //
Kauṣītakagṛhyasūtra, 3, 15, 8.1 na tveva na kurvīta na tveva na kurvīta //
Kauṣītakagṛhyasūtra, 3, 15, 8.1 na tveva na kurvīta na tveva na kurvīta //
Kauṣītakagṛhyasūtra, 3, 15, 8.1 na tveva na kurvīta na tveva na kurvīta //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 23.0 tad vai na tasmin kāle pūrvapakṣe punarvasubhyāṃ sampadyate //
KauṣB, 1, 5, 21.0 na tathā kuryāt //
KauṣB, 2, 1, 33.0 na hi namaskāram ati devāḥ //
KauṣB, 2, 1, 35.0 tathā hāsya nāntamacāriṇī cana naśyati //
KauṣB, 2, 3, 3.0 tasmāddhūyamānasyottarato na tiṣṭhet //
KauṣB, 2, 3, 4.0 ned etasyākhilasya devasya pariprārdhe asānīti //
KauṣB, 2, 5, 15.0 na tat prāṇena nāpānenāha iti prāṇiṣaṃ vāpāniṣaṃ veti //
KauṣB, 2, 5, 15.0 na tat prāṇena nāpānenāha iti prāṇiṣaṃ vāpāniṣaṃ veti //
KauṣB, 2, 5, 19.0 na taccakṣuṣāhety adrākṣam iti //
KauṣB, 2, 5, 23.0 na tacchrotreṇāhety aśrauṣam iti //
KauṣB, 2, 5, 27.0 na tan manasāheti samacīkᄆpam iti //
KauṣB, 2, 5, 31.0 na tad aṅgair āheti suśīmaṃ vā duḥśīmaṃ vāsprākṣam iti //
KauṣB, 2, 5, 35.0 na indrād ṛte pavate dhāma kiṃcaneti //
KauṣB, 2, 5, 37.0 na hyṛte vācaḥ pavate dhāma kiṃcana //
KauṣB, 2, 8, 10.0 atho evainaṃ na śraddhātāraḥ //
KauṣB, 3, 1, 2.0 na ha vā avratasya devā havir aśnanti //
KauṣB, 3, 3, 5.0 na ha vā anārṣeyasya devā havir aśnanti //
KauṣB, 3, 5, 5.0 nātrāgniṃ hotrād ity āha //
KauṣB, 3, 5, 8.0 ned rudreṇa yajamānasya paśūn prasajānīti //
KauṣB, 3, 5, 10.0 na tathā kuryāt //
KauṣB, 3, 6, 9.0 tau na paśau na some karoti //
KauṣB, 3, 6, 9.0 tau na paśau na some karoti //
KauṣB, 3, 6, 11.0 neccaturakṣaṃ bībhatsam adhvaraṃ karavāṇīti //
KauṣB, 3, 7, 19.0 tāvindro nāśaknod abhi vajraṃ prahartum //
KauṣB, 3, 8, 5.0 na hyatra candro dṛśyate //
KauṣB, 3, 10, 11.0 na tathā kuryāt //
KauṣB, 3, 10, 28.0 na hi namaskāram ati devāḥ //
KauṣB, 4, 1, 8.0 nāsya yajñavikarṣaḥ syāt //
KauṣB, 4, 2, 14.0 ned yajñapathād ayānīti //
KauṣB, 4, 3, 14.0 ned yajñapathād ayānīti //
KauṣB, 4, 4, 8.0 nāśane kāmam āpayīta //
KauṣB, 5, 8, 14.0 atha yad yajamānasyārṣeyaṃ nāha //
KauṣB, 5, 8, 15.0 ned yajamānaṃ pravṛṇajānīti //
KauṣB, 5, 8, 23.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadantaḥ //
KauṣB, 5, 9, 5.0 atha yad iḍām upahūyāvaghrāya na prāśnanti //
KauṣB, 5, 9, 7.0 ned yajamānasya paśūn pravṛṇajānīti //
KauṣB, 5, 9, 20.0 atha yat sūktavāke yajamānasya nāma na gṛhṇāti //
KauṣB, 5, 9, 21.0 ned yajamānaṃ pravṛṇajānīti //
KauṣB, 5, 9, 22.0 atha yat patnīsaṃyājair na caranti //
KauṣB, 5, 9, 23.0 net patnyaḥ pravṛṇajāmeti //
KauṣB, 5, 10, 8.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
KauṣB, 6, 1, 18.0 na vā idam avihitena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 3.0 na ha vā enaṃ bhavo hinasti //
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 7.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 8.0 tasya vratam ārdram eva vāsaḥ paridadhītāpo vai na paricakṣīteti //
KauṣB, 6, 2, 12.0 na vā idam ekena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 15.0 na ha vā enaṃ śarvo hinasti //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 19.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 20.0 tasya vrataṃ sarvam eva nāśnīyād iti //
KauṣB, 6, 2, 24.0 na vā idaṃ dvābhyāṃ nāmabhyām annam atsyāmīti //
KauṣB, 6, 2, 27.0 na ha vā enaṃ paśupatir hinasti //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 31.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 32.0 tasya vrataṃ brāhmaṇam eva na parivaded iti //
KauṣB, 6, 2, 36.0 na vā idaṃ tribhir nāmabhir annam atsyāmīti //
KauṣB, 6, 2, 39.0 na ha vā enam ugro devo hinasti //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 43.0 na sa ya evaṃ veda //
KauṣB, 6, 2, 44.0 tasya vrataṃ striyā eva vivaraṃ nekṣeteti //
KauṣB, 6, 3, 4.0 na vā idaṃ caturbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 7.0 na ha vā enaṃ mahān devo hinasti //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 11.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 12.0 tasya vratam udyantam evainaṃ nekṣetāstaṃ yantaṃ ceti //
KauṣB, 6, 3, 16.0 na vā idaṃ pañcabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 19.0 na ha vā enaṃ rudro hinasti //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 23.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 24.0 tasya vrataṃ vimūrtam eva nāśnīyān majjānaṃ ceti //
KauṣB, 6, 3, 28.0 na vā idaṃ ṣaḍbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 31.0 na ha vā enam īśāno hinasti //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 35.0 na sa ya evaṃ veda //
KauṣB, 6, 3, 36.0 tasya vratam annam evecchamānaṃ na pratyācakṣīteti //
KauṣB, 6, 3, 40.0 na vā idaṃ saptabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 43.0 na ha vā enam aśanir hinasti //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 47.0 na sa ya evaṃ veda //
KauṣB, 6, 7, 2.0 na ha vā upasṛto brūyān nāham etad veda ity etā vyāhṛtīr vidvān //
KauṣB, 6, 7, 2.0 na ha vā upasṛto brūyān nāham etad veda ity etā vyāhṛtīr vidvān //
KauṣB, 7, 3, 5.0 yathaiva dīkṣitasya na sūktavāke yajamānasya nāma gṛhṇāti //
KauṣB, 7, 3, 7.0 na vā ajātasya garbhasya nāma kurvanti //
KauṣB, 7, 3, 8.0 tasmād asya nāma na gṛhṇāti //
KauṣB, 7, 3, 9.0 na vede patnīṃ vācayati naivaṃ stṛṇāti //
KauṣB, 7, 3, 9.0 na vede patnīṃ vācayati naivaṃ stṛṇāti //
KauṣB, 7, 3, 11.0 netpurā kālāt saumyam adhvaraṃ saṃsthāpayānīti //
KauṣB, 7, 3, 12.0 tad āhuḥ kasmād dīkṣitasyāśanaṃ nāśnantīti //
KauṣB, 7, 3, 17.0 tad āhuḥ kasmād dīkṣitasyānye nāma na gṛhṇantīti //
KauṣB, 7, 3, 19.0 tad yad asyānye nāma na gṛhṇanti //
KauṣB, 7, 3, 20.0 ned agnim āsīdāmeti //
KauṣB, 7, 3, 21.0 yad u so 'nyasya nāma na gṛhṇāti //
KauṣB, 7, 3, 22.0 ned enam agnibhūtaḥ pradahānīti //
KauṣB, 7, 4, 8.0 tad āhuḥ kasmād dīkṣito 'gnihotraṃ na juhotīti //
KauṣB, 7, 6, 11.0 na hotavyāḥ //
KauṣB, 7, 6, 22.0 no 'tiriktā āhutayo hūyanta iti //
KauṣB, 7, 6, 25.0 tasyeṣṭaṃ na kṣīyate //
KauṣB, 7, 6, 29.0 tasyeṣṭaṃ na kṣīyate //
KauṣB, 7, 7, 6.0 prāyaṇīyena ha vai devāḥ svargaṃ lokam abhiprayāya diśo na prajajñuḥ //
KauṣB, 7, 7, 29.0 tasmād etaṃ pratyañcam evāhar ahar yantaṃ paśyanti na prāñcam //
KauṣB, 7, 8, 19.0 yathānyatarataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ na samaśnuvīta //
KauṣB, 7, 8, 20.0 evaṃ sa na svasti svargaṃ lokaṃ samaśnute //
KauṣB, 7, 9, 18.0 nainaṃ maruto devaviśo hiṃsanti //
KauṣB, 7, 10, 10.0 tasmāddhīme prāṇā viṣvañco vānto na nirvānti //
KauṣB, 7, 10, 15.0 naite viparyasyati //
KauṣB, 7, 10, 17.0 net pratiṣṭhe vyatiṣajānīti //
KauṣB, 8, 1, 12.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 8, 1, 17.0 ā yaṃ haste na khādinam iti hastavatīṃ hastena dhāryamāṇāya //
KauṣB, 8, 4, 2.0 tan na prathamayajñe pravṛñjyāt //
KauṣB, 8, 4, 3.0 upanāmuka evainam uttaro yajño bhavati yaḥ prathamayajñe na pravṛṇakti //
KauṣB, 8, 5, 9.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 8, 5, 14.0 añjanti yaṃ prathayanto na viprāḥ saṃsīdasva mahān asīty aktavatīṃ ca sannavatīṃ cābhirūpe abhiṣṭauti //
KauṣB, 8, 5, 17.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti rākṣoghnīr abhiṣṭauti rakṣasām apahatyai //
KauṣB, 8, 10, 9.0 naitaṃ nigadaṃ brūyād ya eṣa sāmidhenīṣu //
KauṣB, 8, 10, 12.0 nāvāhayeccaneti haika āhuḥ //
KauṣB, 8, 11, 23.0 nābhyunnayeta //
KauṣB, 8, 12, 7.0 svargāṃllokān nānvaśnute //
KauṣB, 8, 12, 9.0 na tvevābhyunnayeta //
KauṣB, 8, 12, 13.0 saṃrājo bhakṣe 'smai dadhy ānayeyur na vrate //
KauṣB, 9, 1, 16.0 tāṃ devāstatra nābhajanta //
KauṣB, 9, 1, 17.0 sā prāyaṇīye tām u tatra no eva //
KauṣB, 9, 1, 18.0 sā kraye tām u tatra no eva //
KauṣB, 9, 1, 19.0 sātithye tām u tatra no eva //
KauṣB, 9, 1, 20.0 so vā etad upasado canāgacchan nirvidyeva //
KauṣB, 9, 3, 21.0 te yadā manyetātra neṅgayiṣyantīti //
KauṣB, 9, 4, 10.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
KauṣB, 9, 5, 28.0 netprāṇādātmānam apādadhānīti //
KauṣB, 10, 1, 4.0 sa nāpanata iva syāt //
KauṣB, 10, 2, 3.0 tadu vā āhur na mined yūpam //
KauṣB, 10, 4, 7.0 yad idam āsthānaṃ svarostata īśvarā yadi nāsurarakṣasānyanvavapātoḥ //
KauṣB, 10, 4, 11.0 tasyāśāṃ neyāt //
KauṣB, 10, 5, 4.0 tasmād u tasya nāśnīyāt //
KauṣB, 10, 5, 7.0 haviṣo haviṣa eva sa tarhi nāśnīyāt //
KauṣB, 10, 5, 8.0 ya ātmaniṣkrayaṇam iti nāśnīyāt //
KauṣB, 10, 5, 17.0 nainaṃ te āpnutaḥ //
KauṣB, 10, 7, 6.0 yam icchen na pracyaveteti //
KauṣB, 10, 7, 16.0 ned rakṣasāṃ bhāgena daivaṃ bhāgaṃ prasajānīti //
KauṣB, 10, 7, 20.0 na vai te duṣṭaṃ havir adanti //
KauṣB, 10, 8, 11.0 na svāhākṛtīśca vapāṃ cāntareṇa vācaṃ visṛjeta //
KauṣB, 10, 8, 14.0 net prāṇāṃśca ātmānaṃ cānyenāntardadhātīti //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 13.0 tasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 11, 2, 30.0 sa ya enān iha prātar anuvākenāvarundhe tam ihāvaruddhā amuṣmiṃlloke nāśnanti //
KauṣB, 11, 2, 31.0 nainena pratibhuñjate //
KauṣB, 11, 3, 4.0 teno na kasyai cana devatāyā āvṛścyate //
KauṣB, 11, 5, 12.0 tasyārtir nāsti chandasā chando 'tiproḍhasya //
KauṣB, 11, 9, 6.0 na prātaranuvākaṃ copāṃśvantaryāmau cāntareṇa vācaṃ visṛjate //
KauṣB, 11, 9, 9.0 net prāṇāpānau ca vācaṃ cānyenāntardadhānīti //
KauṣB, 11, 9, 11.0 na āpo revatyai purastāt kiṃcana parihared iti //
KauṣB, 12, 2, 6.0 āpo na devīr upayanti hotriyam iti hotṛcamase avanīyamānāsu //
KauṣB, 12, 3, 14.0 dāsyā vai tvaṃ putro 'si na vayaṃ tvayā saha bhakṣayiṣyāma iti //
KauṣB, 12, 4, 14.0 tad u ha prātaḥsavanarūpān nāpaiti //
KauṣB, 12, 5, 4.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 8.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
KauṣB, 12, 6, 1.0 anūttheyaḥ pavamāno nā3 iti //
KauṣB, 12, 6, 2.0 nānūttheya ity āhuḥ //
KauṣB, 12, 6, 7.0 tasmād u nānūttiṣṭhet //
KauṣB, 12, 6, 8.0 ned ṛcaṃ svādāyatanāc cyavayānīti //
KauṣB, 12, 6, 9.0 ned ṛcaṃ sāmno 'nuvartmānaṃ karavāṇīti //
KauṣB, 12, 7, 7.0 udakapeyam iva hi syād yad eṣa nālabhyeta //
KauṣB, 12, 8, 9.0 api kevalaṃ saṃvatsaraṃ saṃvatsarasadām āgneya eva na cyaveteti //
KauṣB, 12, 9, 11.0 yas taṃ tatra brūyāt prāṇād ātmānam antaragān na jīviṣyatīti tathā ha syāt //
KauṣB, 13, 1, 5.0 na hi namaskāram ati devāḥ //
Kauṣītakyupaniṣad
KU, 1, 1.6 sa hovāca nāham etad veda /
KU, 1, 1.9 sa hovācāham apyetanna veda /
KU, 1, 1.14 brahmārgho 'si gautama yo na mānam upāgāḥ /
KU, 1, 2.6 atha ya enam na pratyāha tam iha vṛṣṭirbhūtvā varṣati /
KU, 1, 4.16 na vā ayaṃ jarayiṣyatīti /
KU, 2, 1.12 tasyopaniṣan na yāced iti /
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
Kaṭhopaniṣad
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
KaṭhUp, 1, 20.1 yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike /
KaṭhUp, 1, 21.1 devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ /
KaṭhUp, 1, 22.1 devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha /
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
KaṭhUp, 1, 25.2 imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ /
KaṭhUp, 1, 27.1 na vittena tarpaṇīyo manuṣyo lapsyāmahe vittam adrākṣma cet tvā /
KaṭhUp, 1, 29.2 yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte //
KaṭhUp, 2, 3.2 naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ //
KaṭhUp, 2, 4.2 vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta //
KaṭhUp, 2, 6.1 na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham /
KaṭhUp, 2, 6.2 ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
KaṭhUp, 2, 7.1 śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
KaṭhUp, 2, 7.1 śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
KaṭhUp, 2, 8.1 na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
KaṭhUp, 2, 8.2 ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt //
KaṭhUp, 2, 9.1 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha /
KaṭhUp, 2, 10.1 jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat /
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
KaṭhUp, 2, 20.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
KaṭhUp, 2, 20.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
KaṭhUp, 2, 20.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
KaṭhUp, 2, 23.2 mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati //
KaṭhUp, 2, 24.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
KaṭhUp, 2, 24.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
KaṭhUp, 2, 24.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
KaṭhUp, 2, 25.2 nāśāntamānaso vāpi prajñānenainam āpnuyāt //
KaṭhUp, 3, 7.2 na sa tat padam āpnoti saṃsāraṃ cādhigacchati //
KaṭhUp, 3, 8.2 sa tu tat padam āpnoti yasmād bhūyo na jāyate //
KaṭhUp, 3, 11.2 puruṣān na paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
KaṭhUp, 3, 12.1 eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate /
KaṭhUp, 4, 1.1 parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman /
KaṭhUp, 4, 2.2 atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante //
KaṭhUp, 4, 4.2 mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati //
KaṭhUp, 4, 5.2 īśānaṃ bhūtabhavyasya na tato vijugupsate /
KaṭhUp, 4, 9.2 taṃ devāḥ sarve arpitās tad u nātyeti kaścana /
KaṭhUp, 4, 11.1 manasaivedam āptavyaṃ neha nānāsti kiṃcana /
KaṭhUp, 4, 12.2 īśāno bhūtabhavyasya na tato vijugupsate /
KaṭhUp, 5, 1.2 anuṣṭhāya na śocati vimuktaś ca vimucyate /
KaṭhUp, 5, 5.1 na prāṇena nāpānena martyo jīvati kaścana /
KaṭhUp, 5, 5.1 na prāṇena nāpānena martyo jīvati kaścana /
KaṭhUp, 5, 8.3 tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 5, 11.1 sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ /
KaṭhUp, 5, 11.2 ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ //
KaṭhUp, 5, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
KaṭhUp, 5, 13.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām //
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
KaṭhUp, 6, 1.3 tasmiṃllokāḥ śritāḥ sarve tad u nātyeti kaścana /
KaṭhUp, 6, 6.2 pṛthag utpadyamānānāṃ matvā dhīro na śocati //
KaṭhUp, 6, 9.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam /
KaṭhUp, 6, 9.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainam /
KaṭhUp, 6, 10.2 buddhiś ca na viceṣṭati tām āhuḥ paramāṃ gatim //
KaṭhUp, 6, 12.1 naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /
KaṭhUp, 6, 12.1 naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /
KaṭhUp, 6, 12.1 naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā /
Khādiragṛhyasūtra
KhādGS, 1, 2, 12.0 upaviśya darbhāgre prādeśamātre pracchinatti na nakhena pavitre stho vaiṣṇavyāviti //
KhādGS, 1, 3, 12.1 nājyabhāgau na sviṣṭakṛd ājyāhutiṣv anādeśe //
KhādGS, 1, 3, 12.1 nājyabhāgau na sviṣṭakṛd ājyāhutiṣv anādeśe //
KhādGS, 1, 5, 16.0 nātra parisamūhanādīni paryukṣaṇavarjam //
KhādGS, 2, 1, 7.0 nāvratyamācaret //
KhādGS, 2, 1, 22.0 na sviṣṭakṛtaḥ //
KhādGS, 2, 5, 7.0 nācariṣyantaṃ saṃvatsaram //
KhādGS, 2, 5, 13.0 nāsya kāme retaḥ skandet //
KhādGS, 2, 5, 14.0 na goyuktamārohet //
KhādGS, 2, 5, 15.0 na grāma upānahau //
KhādGS, 2, 5, 18.0 nādityavratamekeṣām //
KhādGS, 2, 5, 20.0 ādityaṃ ca nāntardadhate //
KhādGS, 2, 5, 21.0 na cāpo 'bhyupayanti //
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
KhādGS, 3, 1, 32.0 nājātalomyopahāsam icchet //
KhādGS, 3, 1, 33.0 nāyugvā //
KhādGS, 3, 1, 34.0 na rajasvalayā //
KhādGS, 3, 1, 35.0 na samānarṣyā //
KhādGS, 3, 1, 36.0 aparayā dvārā prapannadviḥpakvaparyuṣitāni nāśnīyāt //
KhādGS, 3, 1, 39.0 phalapracayanodapānāvekṣaṇavarṣatidhāvanopānatsvayaṃharaṇāni na kuryāt //
KhādGS, 3, 1, 40.0 nāgandhāṃ srajaṃ dhārayen na ceddhiraṇyasrak //
KhādGS, 3, 1, 40.0 nāgandhāṃ srajaṃ dhārayen na ceddhiraṇyasrak //
KhādGS, 3, 1, 41.0 bhadram iti na vṛthā vyāharet //
KhādGS, 3, 3, 17.0 namaḥ pṛthivyā iti na japet //
KhādGS, 3, 4, 15.0 na savyātsakthnaḥ //
KhādGS, 3, 4, 16.0 na klomnaḥ //
KhādGS, 3, 5, 5.0 dakṣiṇodvāsya na pratyabhighārayet //
KhādGS, 3, 5, 37.0 na svastaraḥ //
KhādGS, 4, 1, 1.0 kāmyeṣu ṣaḍbhaktāni trīṇi vā nāśnīyāt //
KhādGS, 4, 2, 8.0 akṣīriṇaḥ kaṇṭakinaḥ kaṭukāścātrauṣadhayo na syuḥ //
KhādGS, 4, 3, 6.0 kambūkān sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
KhādGS, 4, 3, 17.0 haritagomayena sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 11.0 nābhāvād iti vātsyaḥ //
KātyŚS, 1, 1, 20.0 naupāsanaśruteḥ //
KātyŚS, 1, 2, 11.0 na niyamanimittāgnihotradarśapūrṇamāsadākṣāyaṇāgrayaṇapaśuṣu pravṛtteḥ //
KātyŚS, 1, 2, 16.0 notsargayogāt //
KātyŚS, 1, 2, 21.0 na śrutilakṣaṇatvāt //
KātyŚS, 1, 3, 11.0 na sampraiṣāḥ //
KātyŚS, 1, 4, 6.0 anyārthaṃ darśanaṃ na punargrahaṇāt //
KātyŚS, 1, 4, 8.0 vrate prasaṅgo na niyamaśabdāt //
KātyŚS, 1, 4, 18.0 na samatvāt //
KātyŚS, 1, 5, 1.0 karmaṇām ānupūrvyaṃ na yugapadbhāvāt //
KātyŚS, 1, 5, 8.0 na samatvāt //
KātyŚS, 1, 5, 11.0 naikakarmaṇi sambandhāt //
KātyŚS, 1, 5, 13.0 na dravyabhede guṇayogād iti vātsyaḥ //
KātyŚS, 1, 6, 2.0 na pūrvaśeṣāt //
KātyŚS, 1, 6, 6.0 na devatāgniśabdakriyāḥ parārthatvāt //
KātyŚS, 1, 6, 15.0 na parārthatvāt //
KātyŚS, 1, 6, 20.0 nāsambhavāt //
KātyŚS, 1, 6, 22.0 nādarśanāt //
KātyŚS, 1, 7, 6.0 na kṛtsnopadeśāt //
KātyŚS, 1, 7, 10.0 na grahaṇalavanastaraṇājyagrahaṇeṣu tu //
KātyŚS, 1, 7, 14.0 na nimittabhedāt //
KātyŚS, 1, 8, 2.0 na kṛtatvāt //
KātyŚS, 1, 8, 9.0 na yājyānuvākyāsu virodhāt //
KātyŚS, 1, 8, 12.0 nāśruteḥ //
KātyŚS, 1, 8, 15.0 nānyārthatvāt //
KātyŚS, 1, 8, 23.0 gārhapatyāhavanīyau na vyaveyāt //
KātyŚS, 1, 8, 33.0 na vācoditatvāt //
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
KātyŚS, 5, 6, 26.0 na prāśitram //
KātyŚS, 5, 9, 28.0 na prastaram ādatte //
KātyŚS, 5, 9, 29.0 anupraharety ukte na kiṃcanānupraharati //
KātyŚS, 5, 9, 31.0 upaspṛśya paridhīn nānupraharati //
KātyŚS, 5, 11, 8.0 nāvirodhāt //
KātyŚS, 6, 1, 17.0 na dakṣiṇā patet //
KātyŚS, 6, 3, 5.0 soparam agniṣṭhādeśam aktvā parivyayaṇadeśaṃ samantaṃ parimṛśyādhvaryur nāvasṛjed ā parivyayaṇāt //
KātyŚS, 6, 3, 24.0 nācoditatvāt //
KātyŚS, 6, 5, 12.0 śāmitraṃ nātīyāt //
KātyŚS, 6, 5, 25.0 na vaite juhuyāt //
KātyŚS, 6, 7, 27.0 na codanābhedāt //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 10, 8.0 na some 'nūbandhyāvarjam //
KātyŚS, 6, 10, 15.0 na somārthatvāt //
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
KātyŚS, 20, 7, 25.0 na kālabhedāt //
KātyŚS, 21, 1, 17.0 traidhātavyante samārohyātmann agnī sūryam upasthāyādbhyaḥ saṃbhṛta ity anuvākenānapekṣamāṇo 'raṇyaṃ gatvā na pratyeyāt //
KātyŚS, 21, 3, 27.0 grāmatas tejanīm ucchritya na nyasyed gṛheṣūcchrayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 7.0 na madhumāṃse aśnīyāt //
KāṭhGS, 1, 14.0 nāsya śayyām āviśet //
KāṭhGS, 1, 15.0 na ratham āruhet //
KāṭhGS, 1, 16.0 na saṃvastrayeta //
KāṭhGS, 1, 18.0 na muṣitāṃ prekṣeta //
KāṭhGS, 1, 19.0 na vihārārthaṃ jalpet //
KāṭhGS, 1, 20.0 na rucyarthaṃ kiṃcana dhārayeta //
KāṭhGS, 1, 21.0 na snāyāt //
KāṭhGS, 3, 3.0 na tasya snānam //
KāṭhGS, 4, 4.0 nilayārthī yūnabaddhaṃ na praviśet //
KāṭhGS, 4, 15.0 strīśūdrapatitarabhasarajasvalair vā na sambhāṣeteti cyavano bhṛguḥ //
KāṭhGS, 4, 22.0 sarveṣāṃ vedānāṃ caritabrahmacaryo yadi nānyat kurute //
KāṭhGS, 5, 3.0 strīśūdraṃ nābhibhāṣeta //
KāṭhGS, 5, 11.2 tryahaṃ naiva tu bhuñjītaitad vasubhī rudrair ādityaiś caritaṃ vratam //
KāṭhGS, 9, 6.0 na vidyotamāne na stanayati //
KāṭhGS, 9, 6.0 na vidyotamāne na stanayati //
KāṭhGS, 9, 11.0 tasyānadhyāyo 'māvasyāṃ pakṣiṇīṃ nādhīte //
KāṭhGS, 9, 12.0 nāta ūrdhvam abhreṣu //
KāṭhGS, 14, 6.1 ṛtam eva parameṣṭhy ṛtaṃ nātyeti kiṃcana /
KāṭhGS, 22, 2.3 prajāpate na hi tvad anya iti ca //
KāṭhGS, 24, 9.0 naiva bho ity āha na mārṣeti //
KāṭhGS, 24, 9.0 naiva bho ity āha na mārṣeti //
KāṭhGS, 24, 20.0 nāmāṃso madhuparkaḥ syād iti ha vijñāyate //
KāṭhGS, 25, 5.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
KāṭhGS, 25, 26.1 ya ime dyāvāpṛthivī ityādaya udvāhe homā jayaprabhṛtayaś ca naikakarmaṇi tantre sviṣṭakṛd ājyabhāgau ca //
KāṭhGS, 36, 13.0 māṃsaṃ tu nāśnītaḥ //
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā //
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā //
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo vā //
KāṭhGS, 47, 15.0 paristaraṇāny anupraharen nānuprahared ity eke //
KāṭhGS, 51, 3.0 tasmiṃs tūṣṇīṃ sarvaṃ yan na luptārtham //
KāṭhGS, 52, 9.0 nāpakvaṃ grāmaṃ praveśayanti //
KāṭhGS, 60, 9.0 caitryām udrohaṇam upariśayyā nātra sthālīpāko na śākhayā nirmārṣṭi //
KāṭhGS, 60, 9.0 caitryām udrohaṇam upariśayyā nātra sthālīpāko na śākhayā nirmārṣṭi //
Kāṭhakasaṃhitā
KS, 6, 1, 14.0 tasmān na lalāṭe lomāsti na pāṇyoḥ //
KS, 6, 1, 14.0 tasmān na lalāṭe lomāsti na pāṇyoḥ //
KS, 6, 1, 24.0 na vai purāhorātre āstām //
KS, 6, 1, 37.0 nāsmād anyas samāneṣu vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 2, 1.0 sa nāramata //
KS, 6, 2, 5.0 sa nāramata //
KS, 6, 2, 9.0 tasmāt puruṣaś cāśvaś ca naktaṃ pratyañcau na su vijñāyete iva //
KS, 6, 2, 10.0 sa nāramata //
KS, 6, 2, 15.0 sa nāramata //
KS, 6, 2, 22.0 tasmāt pāṇyor loma nāsti //
KS, 6, 2, 34.0 nahi taddhutān nāhutād ajāyata //
KS, 6, 2, 37.0 tasmāt prokṣann agniṃ na prāpayet //
KS, 6, 3, 21.0 na kṣīreṇa pratiṣiñcet //
KS, 6, 3, 22.0 nodakena //
KS, 6, 3, 26.0 tan na kṣīreṇa pratiṣiktaṃ bhavati //
KS, 6, 3, 27.0 nodakena //
KS, 6, 3, 31.0 na vā imām iha nehātiskandati //
KS, 6, 3, 31.0 na vā imām iha nehātiskandati //
KS, 6, 3, 51.0 yadi payo na vinded ājyena juhuyāt //
KS, 6, 3, 56.0 yadi payo na vinded yavāgvā juhuyāt //
KS, 6, 4, 16.0 nānyo 'nyam atikrāmati //
KS, 6, 4, 18.0 catuṣpada evāsmai paśūn na ... //
KS, 6, 4, 24.0 na paścād upasādayet //
KS, 6, 5, 5.0 tāḥ paśavo nāliśanta //
KS, 6, 5, 26.0 yan nopasādayet parācīḥ prajā iyuḥ //
KS, 6, 6, 4.0 te 'gnihotra eva na samarādhayan //
KS, 6, 6, 44.0 na gārham anubudhyate //
KS, 6, 6, 45.0 yadā hy evāsmai nāpidadhaty athaiṣo 'nugacchati //
KS, 6, 6, 53.0 na sambhavan vadet //
KS, 6, 6, 56.0 na rājanyasyāgnihotram asti //
KS, 6, 6, 58.0 vrataṃ na vicchindyāt //
KS, 6, 6, 61.0 yāny ahāni na juhuyāt tāny asya brāhmaṇāyāgre gṛha upahareyuḥ //
KS, 6, 7, 26.0 yan na vyāharat tad evātapyata //
KS, 6, 7, 40.0 na suśṛtaṃ kuryāt //
KS, 6, 7, 42.0 no aśṛtam //
KS, 6, 7, 60.0 na vā etasya saṃvatsare 'pyasti na vaiśvānare yo 'nāhitāgniḥ //
KS, 6, 7, 60.0 na vā etasya saṃvatsare 'pyasti na vaiśvānare yo 'nāhitāgniḥ //
KS, 6, 7, 65.0 yan na suvarṇaṃ na lohitaṃ tan maitram //
KS, 6, 7, 65.0 yan na suvarṇaṃ na lohitaṃ tan maitram //
KS, 6, 8, 16.0 na svāhākuryāt //
KS, 6, 8, 24.0 na hi savitur ṛta āhutir asti //
KS, 6, 8, 30.0 na hīndrād ṛta āhutir asti //
KS, 7, 5, 17.0 sāyam upatiṣṭhate na prātaḥ //
KS, 7, 5, 18.0 tasmāt sāyam atithaye pratyenaso nota tathā prātaḥ //
KS, 7, 6, 57.0 na naktaṃ na divārtim ārchati ya evaṃ veda //
KS, 7, 6, 57.0 na naktaṃ na divārtim ārchati ya evaṃ veda //
KS, 7, 7, 19.0 nāpakrāmanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 9, 26.0 na tāvad rātrīṃ staryam uvasa yāvad etām ṛcam aśṛṇavam iti //
KS, 7, 9, 27.0 na rātrīṃ staryaṃ vasati ya evaṃ veda //
KS, 7, 10, 1.0 ahar vāvāsīn na rātrī //
KS, 7, 10, 2.0 sā yamī bhrātaraṃ mṛtaṃ nāmṛṣyata //
KS, 7, 10, 9.0 te rātryāṃ bhūtāyāṃ paśūn nāpaśyan //
KS, 7, 10, 11.0 na vai paśyantīti //
KS, 7, 10, 12.0 sā na vyaucchat //
KS, 7, 10, 18.0 nāsmāt paśavas tiro bhavanti ya evaṃ veda //
KS, 7, 10, 26.0 vindate 'nyasya vasu nāsyānyo vasu vindate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 10, 29.0 tāṃ devā na vyetum adhṛṣṇuvan //
KS, 7, 10, 35.0 nāstuto vīryaṃ kartum arhāmīti //
KS, 7, 10, 44.0 nāsya naktaṃ rakṣāṃsīśate ya evaṃ veda //
KS, 7, 11, 34.0 nārtim ārchato 'gniś ca yajamānaś ca //
KS, 7, 11, 35.0 na bhreṣaṃ nītaḥ //
KS, 7, 15, 23.0 na hi tad veda yam ṛtum abhijāyate yan nakṣatram //
KS, 8, 1, 1.0 diśo vai nākalpanta na prājñāyanta //
KS, 8, 1, 1.0 diśo vai nākalpanta na prājñāyanta //
KS, 8, 2, 50.0 na vā ṛta ūrjo 'nnaṃ dhinoti //
KS, 8, 3, 39.0 na vai su vidur iva manuṣyā nakṣatram //
KS, 8, 3, 48.0 na vitṛṣyati //
KS, 8, 4, 36.0 prajā tv eṣāṃ na bhaviṣyatīti //
KS, 8, 4, 63.0 atha tat sarvaṃ na satyaṃ yad vācā śapate yat prāśūr bhavati //
KS, 8, 5, 1.0 agnir vai prāṅ udetuṃ nākāmayata //
KS, 8, 5, 27.0 tasmān nākramyaḥ //
KS, 8, 5, 31.0 kaccid ṛṣiṃ cāgniṃ ca na nirāsthā3m iti //
KS, 8, 5, 32.0 agniṃ vai vibhājaṃ nāśaknuvan //
KS, 8, 5, 63.0 nopāsya punar ādadhīta //
KS, 8, 5, 72.0 tasmād brāhmaṇena durvarṇaṃ na bhartavyam //
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 7, 30.0 tāṃs tato nānuprācyavanta //
KS, 8, 7, 36.0 tasmād āmantraṇaṃ nāhuta eyāt //
KS, 8, 7, 37.0 tasmād āmantraṇe nānṛtaṃ vadet //
KS, 8, 7, 47.0 nainam āpnoti ya īpsati ya evaṃ veda //
KS, 8, 8, 11.0 nāsyāgnim ādadhānasya kanīyo bhavati //
KS, 8, 8, 30.0 gāyatrīm eva yajñamukhaṃ nātikrāmati //
KS, 8, 8, 69.0 nocchiṃṣet //
KS, 8, 8, 74.0 vidma vā imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo vā tu na vā //
KS, 8, 8, 74.0 vidma vā imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo vā tu na vā //
KS, 8, 9, 1.0 agnir vā imaṃ lokaṃ nopākāmayata //
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
KS, 8, 10, 13.0 tām asmai na punar adaduḥ //
KS, 8, 10, 40.0 devān vai yajño nābhyanamat //
KS, 8, 10, 42.0 yajño no nābhinamatīti //
KS, 8, 10, 72.0 nātidūra ādheyaḥ //
KS, 8, 11, 19.0 nāsya manuṣyāḥ pāpavasīyasasyeśate ya evaṃ veda //
KS, 8, 12, 1.0 ādheyo 'gnī3r nādheyā3 iti //
KS, 8, 12, 12.0 na māṃsam aśnīyāt //
KS, 8, 12, 13.0 na striyam upeyāt //
KS, 8, 12, 33.0 gṛhe tv asya tato nāśnīyāt //
KS, 8, 12, 43.0 nādhāya punar udgṛhṇīyāt //
KS, 8, 12, 50.0 nātyudgṛhṇīyāt //
KS, 8, 12, 52.0 nādho daghnuyāt //
KS, 8, 15, 9.0 na saṃbhṛtyās saṃbhārā iti āhuḥ //
KS, 8, 15, 10.0 na yajuṣ kāryam iti //
KS, 8, 15, 12.0 tat tan na sūrkṣyam //
KS, 9, 1, 7.0 pañcadaśaiva kāryā na saptadaśeti //
KS, 9, 1, 26.0 tasmād agnir evaitāvatīr vibhaktīr aśnute nānyā devatāḥ //
KS, 9, 1, 38.0 nānāgneyaṃ kriyata iti //
KS, 9, 1, 44.0 tena nānāgneyaṃ kriyate //
KS, 9, 2, 13.0 na somam antareti //
KS, 9, 2, 21.0 na somam antareti //
KS, 9, 2, 27.0 na vai tām ādheyena spṛṇoti yasyai punarādheyaḥ //
KS, 9, 3, 6.0 aṣṭākapāla eva kāryo na pañcakapāla iti //
KS, 9, 3, 11.0 tat tan na sūrkṣyam //
KS, 9, 12, 41.0 na ha vai tasminn amuṣmiṃl loke dakṣiṇām icchanti //
KS, 9, 13, 14.0 cakṣuṣe kaṃ pūrṇamā ijyate na cakṣuṣo gṛhaye ya evaṃ veda //
KS, 9, 13, 15.0 śrotrāya kam amāvasyejyate na śrotrasya gṛhaye ya evaṃ veda //
KS, 9, 13, 16.0 vāce cātmane ca kaṃ saumyo 'dhvara ijyate na vāco nātmano gṛhaye ya evaṃ veda //
KS, 9, 13, 16.0 vāce cātmane ca kaṃ saumyo 'dhvara ijyate na vāco nātmano gṛhaye ya evaṃ veda //
KS, 9, 13, 23.0 nāsyānyo yogakṣemasyeśe ya evaṃ veda //
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 9, 14, 3.0 amithuno hi vā eṣo 'tha na prabhavati //
KS, 9, 14, 10.0 na tv enam aparo 'nujāyate //
KS, 9, 14, 31.0 na tataḥ pāpīyān bhavati yādṛṅ san yajate //
KS, 9, 15, 9.0 saṃvatsaraṃ caturṇām eko nāśnīyāt //
KS, 9, 15, 57.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
KS, 9, 15, 57.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 9, 17, 7.0 na vā eta etaṃ prayāntam akāmā anuprayānti //
KS, 9, 17, 17.0 indrāgnī etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
KS, 10, 1, 72.0 na vai puruṣaṃ kapālair āptum arhati //
KS, 10, 2, 42.0 tenobhayasmān naiti //
KS, 10, 4, 11.0 śamalagṛhīto vā eṣa yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 10, 5, 9.0 na yajñaṃ vicchinatti //
KS, 10, 5, 16.0 atho agnir iva na pratidhṛṣe bhavati //
KS, 10, 5, 45.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti //
KS, 10, 6, 8.0 tan nāsūrkṣat //
KS, 10, 7, 24.0 na vo 'bhāgadheyaḥ kṣamiṣya iti //
KS, 10, 7, 64.0 nainaṃ pāpīyān āpnoti ya evaṃ vidvān etayā yajate //
KS, 10, 7, 77.0 sā nānyatarāṃś canopāvartata //
KS, 10, 8, 48.0 saṃvatsaraṃ purā manaso na kīrtayet //
KS, 10, 9, 21.0 antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati //
KS, 10, 10, 46.0 tan naikenāpnon na dvitīyena //
KS, 10, 10, 46.0 tan naikenāpnon na dvitīyena //
KS, 10, 10, 54.0 etāni vai sarvāṇīndro 'bhavan nod //
KS, 11, 1, 27.0 tasmāt somo nānupahūtena pātavai //
KS, 11, 2, 5.0 neto vāyunānupagatam asti //
KS, 11, 2, 73.0 na madhu hotavyam //
KS, 11, 2, 79.0 yady etayā na yajeta varaṃ dadyāt //
KS, 11, 2, 96.0 yadi nābhyāśaṃseta paṣṭhauhīm antarvatīṃ dadyāt //
KS, 11, 3, 1.0 devā vai na samajānata //
KS, 11, 3, 18.0 ye svā na saṃjānīraṃs tān etayā yājayed yaṃ kāmayeta //
KS, 11, 3, 36.0 tāny asmai na punar adadāt //
KS, 11, 4, 41.0 yad vā eṣo 'napobdho jāyeta na kiṃ cana syāt //
KS, 11, 4, 81.0 na tataḥ pāpīyān bhavati yādṛk san yajate //
KS, 11, 4, 85.0 sa na vyarocata //
KS, 11, 4, 93.0 sa vai na virocata iti //
KS, 11, 4, 95.0 na hi sa vyarocateti //
KS, 11, 5, 3.0 sa na vyarocata //
KS, 11, 5, 7.0 tamasaiṣa prāvṛto yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 11, 5, 17.0 apy asya tāṃ rātrīm apo gṛhān nāvahareyuḥ //
KS, 11, 5, 71.0 naiṣa jīvo na mṛto ya āmayāvī //
KS, 11, 5, 71.0 naiṣa jīvo na mṛto ya āmayāvī //
KS, 11, 6, 28.0 sa na tathāsīd yathā tena bhavitavyam //
KS, 11, 6, 50.0 yady ā saptamād ahno nāvagacched idhmaṃ tān kṛtvāparayā yajetaivaṃ dvitīyayaivaṃ tṛtīyayā //
KS, 11, 8, 19.0 naiṣa jīvo na mṛto ya āmayāvī //
KS, 11, 8, 19.0 naiṣa jīvo na mṛto ya āmayāvī //
KS, 11, 10, 22.0 na vā anyayeti //
KS, 11, 10, 32.0 tasmāt karīrāṇi na striyai dadyāt //
KS, 11, 10, 33.0 na śūdrāya //
KS, 11, 10, 51.0 yadi na varṣet tathaiva vaseyuḥ //
KS, 11, 10, 84.0 saṃvatsaraṃ karīrāṇāṃ nāśnīyād ya etayā yajetātho yo 'nubruvīta //
KS, 12, 1, 31.0 na vai puruṣaṃ kapālair āptum arhati //
KS, 12, 1, 43.0 na vyṛddhām āhutiṃ juhoti //
KS, 12, 1, 77.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 12, 2, 32.0 te 'smān manogṛhītā nāpayanti //
KS, 12, 2, 47.0 te 'smān manogṛhītā nāpayanti //
KS, 12, 3, 51.0 tasmān na muhuḥ prayojyam //
KS, 12, 3, 56.0 atho yat prāṇit tat punar na samait //
KS, 12, 3, 62.0 na dakṣiṇāṃ dadyāt //
KS, 12, 4, 12.0 yasya nāvadyati cchambaṭkaroti //
KS, 12, 4, 13.0 chambaṇ nāsya carati //
KS, 12, 4, 52.0 na jagatyā paridadhyāt //
KS, 12, 4, 58.0 ojo vai vīryaṃ triṣṭubnāntaṃ gacchati //
KS, 12, 5, 2.0 tad indro 'pi nopait //
KS, 12, 5, 36.0 na bṛhatyā vaṣaṭkuryāt //
KS, 12, 5, 63.0 devatā vā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti //
KS, 12, 5, 64.0 tasya devaiḥ parivṛjyamānasya manuṣyā annaṃ nādanti //
KS, 12, 5, 65.0 tasmād api yam anṛtam abhiśaṃseyus tasyānnaṃ nādyāt //
KS, 12, 6, 1.0 aśvo na pratigṛhyaḥ //
KS, 12, 6, 4.0 tasmān na pratigṛhyaḥ //
KS, 12, 6, 16.0 na vai tenetarebhyo mucyate yad enam ekasmān muñcatīti //
KS, 12, 6, 21.0 yasyaiva nādhiyanti tasmād enaṃ tena muñcati //
KS, 12, 7, 28.0 mayi vā etad adhy asau vṛṣṭyā pacati nāvābhyām ṛta ujjeṣyatheti //
KS, 12, 7, 53.0 tasmān nāniṣṭvāgrāyaṇena navasyāśitavyam //
KS, 12, 8, 25.0 yat paśyanty anyāṃ nānyāṃ tan mithunam //
KS, 12, 8, 35.0 na vai tena parādhatte yat pūrvā pravīyata iti //
KS, 12, 9, 3.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
KS, 12, 10, 24.0 tasmāt somo nānupahūtena pātavai //
KS, 12, 10, 47.0 ārtayajño vā eṣa nānārta etayā yajeteti //
KS, 12, 11, 15.0 tat tan na sūrkṣyam //
KS, 12, 11, 19.0 yad uttare 'gnau juhuyān na pāpmanā vyāvarteta //
KS, 12, 12, 44.0 tasmād brāhmaṇas surāṃ na pibati //
KS, 12, 12, 45.0 pāpmanā net saṃsṛjyā iti //
KS, 12, 12, 47.0 nainaṃ surā pītā hinasti ya evaṃ vidvān surāṃ pibati //
KS, 12, 13, 2.0 sa na vyarocata //
KS, 13, 2, 32.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 13, 3, 88.0 nāsmād anyas samāneṣu vasīyān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 13, 4, 8.0 te na vyajayanta //
KS, 13, 4, 35.0 tena nāmucyata //
KS, 13, 4, 41.0 pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati //
KS, 13, 4, 76.0 tasmād eṣā nāparaṃ sūte //
KS, 13, 5, 1.0 āgneyam ajam ālabheta saumyam ṛṣabhaṃ yasya pitā pitāmahaḥ puṇyas syād atha tan na prāpnuyāt //
KS, 13, 5, 4.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti //
KS, 13, 5, 23.0 aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset //
KS, 13, 5, 24.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 28.0 anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 78.0 ayaṃ saṃgrāmo na vijayeteti //
KS, 13, 6, 45.0 dhenur vā eṣā satī na duhe //
KS, 13, 6, 54.0 dhenur vā eṣā satī na duhe //
KS, 13, 7, 79.0 sa dvitīyaṃ mithunaṃ nāvindata //
KS, 13, 8, 20.0 rasena vā eṣa vyṛdhyate yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 13, 8, 41.0 rasena vā eṣa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
KS, 13, 10, 19.0 yan nāvadyet paśor ālabdhasya nāvadyed ārtim ārchet //
KS, 13, 10, 19.0 yan nāvadyet paśor ālabdhasya nāvadyed ārtim ārchet //
KS, 13, 10, 56.0 vyṛddhena vā eṣa paśunā carati yasyaitāni na kriyante //
KS, 13, 13, 1.0 agnir vai jāto na vyarocata //
KS, 14, 5, 48.0 yo gāthānārāśaṃsībhyāṃ sanoti tasya na pratigṛhyam //
KS, 14, 5, 51.0 mattasya na pratigṛhyam //
KS, 14, 6, 38.0 ko ha tad veda yāvad etasyādhiyanti yāvan na //
KS, 14, 6, 54.0 na vā etān manuṣyo yoktum arhati //
KS, 14, 8, 33.0 tenāsmāl lokān naiti //
KS, 14, 9, 35.0 yasya nāvadyanti so 'suralokaḥ //
KS, 14, 9, 42.0 yad vai vidvān yajñasya na karoti yad vāvidvān antareti tac chidram //
KS, 15, 7, 79.0 tāḥ parvatasya vṛṣabhasya pṛṣṭhe nāvo viyanti suṣico na vāṇīḥ //
KS, 19, 2, 7.0 etaṃ vai rakṣāṃsi nātaran //
KS, 19, 3, 23.0 nāndho 'dhvaryur bhavati //
KS, 19, 3, 24.0 na rakṣāṃsi yajñaṃ ghnanti //
KS, 19, 4, 12.0 na hi yajñe yajñas skandati //
KS, 19, 5, 11.0 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
KS, 19, 5, 13.0 parokṣaṃ na yātayāmā vaṣaṭkāro bhavati //
KS, 19, 5, 14.0 na rakṣāṃsi yajñaṃ ghnanti //
KS, 19, 7, 3.0 na hi svas svaṃ hinasti //
KS, 19, 8, 5.0 yat paśūn nālabhetānavaruddhā asya paśavas syuḥ //
KS, 19, 8, 7.0 yan na saṃsthāpayed yajñaṃ vicchindyāt //
KS, 19, 8, 14.0 na yajñaṃ vicchinatti //
KS, 19, 8, 20.0 na devatābhyas samadaṃ karoti //
KS, 19, 8, 27.0 yan na niyutvatī syātām ud vā mādyed yajamānaḥ pra vā patet //
KS, 19, 8, 39.0 yad vāyavyaḥ paśus tena vāyor naiti //
KS, 19, 8, 40.0 yat prājāpatyaḥ puroḍāśas tena prajāpater naiti //
KS, 19, 8, 42.0 tena vaiśvānaratvān naiti //
KS, 19, 10, 52.0 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
KS, 19, 10, 83.0 tasmād agnicito nāślīlaṃ kīrtayet //
KS, 19, 11, 24.0 nādhonābhi bibhṛyāt //
KS, 20, 1, 5.0 iṣvagreṇa ha vā asyā anāmṛtam icchanto na vividuḥ //
KS, 20, 1, 56.0 na duścarmā bhavati ya evaṃ veda //
KS, 20, 3, 35.0 yasya na vapati tena vyṛdhyate //
KS, 20, 3, 36.0 yasya na vapet tan manasā dhyāyet //
KS, 20, 4, 10.0 atho yajñaparur eva nāntareti //
KS, 20, 4, 29.0 tasmāt stheyān astheyaso nādatte //
KS, 20, 5, 22.0 na pṛthivyāṃ nāntarikṣe na divy agniś cetavyaḥ //
KS, 20, 5, 22.0 na pṛthivyāṃ nāntarikṣe na divy agniś cetavyaḥ //
KS, 20, 5, 22.0 na pṛthivyāṃ nāntarikṣe na divy agniś cetavyaḥ //
KS, 20, 5, 50.0 na hīme yajuṣāptum arhati //
KS, 20, 6, 18.0 na paśava āyavase ramante //
KS, 20, 6, 59.0 tad asurā nānvavāyan //
KS, 20, 8, 17.0 tasmād gāyate na deyam //
KS, 20, 8, 40.0 nāntarā paśuśīrṣāṇi vyaveyād adhvaryuḥ //
KS, 20, 8, 46.0 nārtim ārchaty adhvaryuḥ //
KS, 20, 8, 47.0 na bhreṣaṃ nyeti //
KS, 20, 9, 27.0 nottarād apasyā upadadhyāt //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
KS, 20, 10, 24.0 tasmād ete samānāḥ pariyanto na jīryanti //
KS, 20, 13, 5.0 tad asurā nānvavāyan //
KS, 21, 2, 24.0 nāsya bhrātṛvyo bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 49.0 na vā amuṃ lokaṃ jagmuṣe kiṃ canākam //
KS, 21, 3, 20.0 yan naivaṃ cinuyāt priyayainaṃ tanvā vyardhayet //
KS, 21, 3, 64.0 yad evāsyātra na kriyate yan na cīyate tad vācā kalpayati tad bhiṣajyati //
KS, 21, 3, 64.0 yad evāsyātra na kriyate yan na cīyate tad vācā kalpayati tad bhiṣajyati //
KS, 21, 6, 7.0 ghnanti vā etad agner yad asyātra na kriyate yan na cīyate //
KS, 21, 6, 7.0 ghnanti vā etad agner yad asyātra na kriyate yan na cīyate //
KS, 21, 7, 21.0 na grāmyān paśūn hinasti nāraṇyān //
KS, 21, 7, 21.0 na grāmyān paśūn hinasti nāraṇyān //
KS, 21, 7, 65.0 tenāsya na hutaṃ bhavati nāhutam //
KS, 21, 7, 65.0 tenāsya na hutaṃ bhavati nāhutam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.10 gopīthāya vo nārātaye /
MS, 1, 2, 9, 12.1 pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 2, 15, 6.1 na vā etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ /
MS, 1, 2, 15, 6.1 na vā etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ /
MS, 1, 2, 15, 6.2 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu //
MS, 1, 3, 10, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
MS, 1, 3, 26, 1.1 kadā cana starīr asi nendra saścasi dāśuṣe /
MS, 1, 4, 5, 2.0 kasya vāha yakṣyamāṇasya devatā yajñam āgacchanti kasya vā na //
MS, 1, 4, 5, 32.0 tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda //
MS, 1, 4, 5, 46.0 kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta //
MS, 1, 4, 7, 34.0 nārtiṃ nītaḥ //
MS, 1, 4, 8, 38.0 iti māṃsaṃ tu na paceyuḥ //
MS, 1, 4, 8, 40.0 na hi tasminn agnau māṃsaṃ pacanti yasminn āhutīr juhvati //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 10, 22.0 na sarvāṇi saha yajñāyudhāni prahṛtyāni //
MS, 1, 4, 10, 24.0 naikamekaṃ //
MS, 1, 4, 10, 29.0 yad grāmyasya nāśnāti tena grāmyān avarunddhe //
MS, 1, 4, 10, 33.0 na māṣāṇām aśnīyāt //
MS, 1, 4, 10, 35.0 na tasya sāyam aśnīyād yasya prātar yakṣyamāṇaḥ syāt //
MS, 1, 4, 10, 42.0 na vācā gṛhyante na yajuṣāti vā etā vācaṃ nedanty ati vartram //
MS, 1, 4, 10, 42.0 na vācā gṛhyante na yajuṣāti vā etā vācaṃ nedanty ati vartram //
MS, 1, 4, 10, 43.0 manas tu nātinedanti //
MS, 1, 4, 10, 48.0 na pāpīyān bhavati //
MS, 1, 4, 11, 5.0 kasmād idhmasya neti //
MS, 1, 4, 11, 13.0 nāsyātiriktam ātman jāyate //
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe //
MS, 1, 4, 11, 29.0 netaram upanamati //
MS, 1, 4, 11, 36.0 netaram upanamati //
MS, 1, 4, 12, 40.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya samānatra tiṣṭhan juhuyāt //
MS, 1, 4, 12, 40.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya samānatra tiṣṭhan juhuyāt //
MS, 1, 4, 12, 41.0 tena sa na vasīyān na pāpīyān bhavati //
MS, 1, 4, 12, 41.0 tena sa na vasīyān na pāpīyān bhavati //
MS, 1, 4, 12, 56.0 nāsya cakṣuḥ pramīyate //
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 4, 13, 17.1 atha na vasīyān bhavatīti /
MS, 1, 4, 13, 36.0 na prakṣiṇateva hotavyam //
MS, 1, 4, 13, 45.0 na saha hotavyam //
MS, 1, 5, 4, 2.1 nahi teṣām amā satāṃ nādhvasu vāraṇeṣu ca /
MS, 1, 5, 5, 2.0 ayajño vā eṣa yatra stomo na yujyate //
MS, 1, 5, 6, 23.0 tena vā eṣa na jīryati //
MS, 1, 5, 6, 25.0 tan na sūrkṣyam //
MS, 1, 5, 6, 27.0 tena vā eṣa na jīryati //
MS, 1, 5, 7, 2.0 kasmāt sāyam agnim upatiṣṭhante kasmāt prātar neti //
MS, 1, 5, 7, 6.0 tasmāt prātar nopatiṣṭhante //
MS, 1, 5, 7, 7.0 tasmāt sāyam ahute 'gnihotre 'gnihotriṇā nāśitavyam //
MS, 1, 5, 7, 8.0 tasmād u prātar ahute nāśitavyam //
MS, 1, 5, 9, 34.0 na sahasrād avapadyate ya evaṃ veda //
MS, 1, 5, 10, 11.0 nainam abhidāsant stṛṇute //
MS, 1, 5, 11, 11.0 ubhayīr vā agnihotriṇi devatā āśaṃsante yābhyaś ca juhoti yābhyaś ca na //
MS, 1, 5, 11, 41.0 nainam abhidāsant stṛṇute ya evaṃ veda //
MS, 1, 5, 12, 6.0 tasmāt tarhi nopastheyaḥ //
MS, 1, 5, 12, 12.0 na vā iyam imam itthaṃ mṛṣyate //
MS, 1, 5, 12, 14.0 ahar vāva tarhy āsīn na rātriḥ //
MS, 1, 5, 12, 34.0 nāsyānyo yajñaṃ vṛṅkte //
MS, 1, 5, 13, 5.0 tan naivaṃ kartavai //
MS, 1, 5, 13, 9.0 na sarveṣu yukteṣu hotavyam //
MS, 1, 5, 13, 11.0 nāyukteṣv ayataṃ kriyate //
MS, 1, 5, 13, 16.0 na vāstau juhoti //
MS, 1, 5, 13, 18.0 tan na sūrkṣyam //
MS, 1, 5, 13, 21.0 na hīnam anvāhartavai //
MS, 1, 5, 14, 14.0 nārtiṃ nītaḥ //
MS, 1, 6, 1, 10.2 tam ātmani parigṛhṇīmasīha ned eṣo asmān avahāya parāyat //
MS, 1, 6, 3, 4.0 tā atitiṣṭighiṣann atiṣṭighaṃ nāśaknot //
MS, 1, 6, 3, 10.0 na tataḥ purāśuṣyan //
MS, 1, 6, 3, 23.0 yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ //
MS, 1, 6, 3, 48.0 na vā anūṣarihaḥ paśavo reto dadhate //
MS, 1, 6, 4, 1.0 agniṃ vai devā vibhājaṃ nāśaknuvan //
MS, 1, 6, 4, 7.0 avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
MS, 1, 6, 4, 17.0 na parāṅ avasṛjyaḥ //
MS, 1, 6, 4, 21.0 na pada ādheyaḥ //
MS, 1, 6, 4, 25.0 na vāstavyaṃ karoti //
MS, 1, 6, 4, 63.0 ajāto vai tāvat puruṣo yāvad agniṃ nādhatte //
MS, 1, 6, 4, 72.0 tan na nirastavai //
MS, 1, 6, 4, 75.0 tan na nirastavai //
MS, 1, 6, 5, 8.0 tena tasmai nāvṛścate //
MS, 1, 6, 5, 22.0 tad evaṃ veditor na tv evaṃ kartavā iti //
MS, 1, 6, 5, 50.0 agnir vai sṛṣṭa ulbam apalumpaṃ nāśaknot //
MS, 1, 6, 6, 28.0 taṃ karṇadaghnaṃ nātyudgṛhyaḥ //
MS, 1, 6, 7, 41.0 na tv enena juhuyāt //
MS, 1, 6, 8, 11.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 11.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 13.0 tena sa na vasīyān na pāpīyān bhavati //
MS, 1, 6, 8, 13.0 tena sa na vasīyān na pāpīyān bhavati //
MS, 1, 6, 8, 35.0 no asyānya īśe //
MS, 1, 6, 8, 36.0 yarhi vā etaṃ purā brāhmaṇā niravapaṃs tarhy eṣāṃ na kaścanaiśa //
MS, 1, 6, 8, 37.0 na hi vā etam idānīṃ nirvapanti //
MS, 1, 6, 9, 18.0 nainaṃ saṃvatsarasyāsann apidadhāti //
MS, 1, 6, 10, 1.0 na purā sūryasyodetor manthitavai //
MS, 1, 6, 10, 17.0 tan naivaṃ kartavai //
MS, 1, 6, 10, 31.0 na nā upaiṣyati //
MS, 1, 6, 10, 36.2 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta //
MS, 1, 6, 11, 11.0 yaḥ somenāyakṣyamāṇo 'gnim ādadhīta na purā saṃvatsarāddhavīṃṣi nirvapet //
MS, 1, 6, 11, 15.0 tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛśceta //
MS, 1, 6, 11, 18.0 tena tābhyo nāvṛścate //
MS, 1, 6, 11, 21.0 tad asya saṃvatsarāntarhito rudraḥ paśūn na hinasti //
MS, 1, 6, 11, 40.0 tasyāḥ parūṃṣi na hiṃsyuḥ //
MS, 1, 6, 12, 20.0 tasmād etau yajñe na yajante //
MS, 1, 6, 12, 32.0 te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti //
MS, 1, 6, 12, 38.0 nainaṃ svargāl lokāt pratinudante //
MS, 1, 6, 12, 40.0 nāsyāgniṃ gṛhāddhareyuḥ //
MS, 1, 6, 12, 41.0 nānyatā āhareyuḥ //
MS, 1, 7, 2, 7.0 na saṃbhārāḥ saṃbhṛtyā na yajuḥ kartavā ity āhuḥ //
MS, 1, 7, 2, 7.0 na saṃbhārāḥ saṃbhṛtyā na yajuḥ kartavā ity āhuḥ //
MS, 1, 7, 3, 7.0 tad āhuḥ pañcadaśa sāmidhenīḥ kāryā na saptadaśeti //
MS, 1, 7, 3, 21.1 tasmād agnir etāvatīr vibhaktīr ānaśe nānyā devatā /
MS, 1, 7, 3, 33.0 nānāgneyaṃ kriyate //
MS, 1, 7, 3, 37.0 tasmān nānāgneyam //
MS, 1, 7, 4, 9.0 nānāgneyaṃ kriyate //
MS, 1, 7, 4, 15.0 nānāgneyaṃ kriyate //
MS, 1, 7, 4, 16.0 na somam antaryanti //
MS, 1, 7, 4, 27.0 tan na sūrkṣyam //
MS, 1, 7, 5, 5.0 na vai tad ādheyena spṛṇoti yasmai kaṃ punarādheyam //
MS, 1, 8, 1, 10.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 30.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 36.0 tasmāllalāṭe ca pāṇau ca loma nāsti //
MS, 1, 8, 2, 28.0 na hy eta ṛte 'gneḥ //
MS, 1, 8, 2, 33.0 tasmāddhavīṃṣi prokṣatāgnir abhi na prokṣyaḥ //
MS, 1, 8, 2, 57.0 nātiśṛtaṃ kāryam //
MS, 1, 8, 3, 3.0 nahīmām ito netaḥ skandaty askannatvāya //
MS, 1, 8, 3, 28.0 na tu skannasya prāyaścittir asti //
MS, 1, 8, 3, 29.0 atho na paśumān iva bhavati //
MS, 1, 8, 3, 36.0 taddhi nāpo na payaḥ //
MS, 1, 8, 3, 36.0 taddhi nāpo na payaḥ //
MS, 1, 8, 3, 40.0 stokenaikena na haro vinayati //
MS, 1, 8, 4, 21.0 nārtiṃ nītaḥ //
MS, 1, 8, 4, 35.0 na paścād upasādayet //
MS, 1, 8, 4, 51.0 tāḥ paśavo nāliśanta //
MS, 1, 8, 5, 4.0 na vā etasmād ṛte yajño 'sti //
MS, 1, 8, 5, 21.0 tan na sūrkṣyaṃ //
MS, 1, 8, 5, 45.0 na dato gamayet //
MS, 1, 8, 5, 57.0 śānta enaṃ prīto na hinasti //
MS, 1, 8, 5, 61.0 hotavyaṃ gārhapatyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 6, 25.0 yan na lohitaṃ na suvarṇaṃ tan maitram //
MS, 1, 8, 6, 25.0 yan na lohitaṃ na suvarṇaṃ tan maitram //
MS, 1, 8, 6, 32.0 na samid abhihotavā apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā //
MS, 1, 8, 6, 32.0 na samid abhihotavā apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā //
MS, 1, 8, 7, 2.0 te 'gnihotre na samarādhayan //
MS, 1, 8, 7, 16.0 tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti //
MS, 1, 8, 7, 18.0 tenaiva sarvaṃ nāntareti //
MS, 1, 8, 7, 20.0 ṛtum eva nātyanait //
MS, 1, 8, 7, 21.0 hotavyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 7, 26.0 tenaiva sarvaṃ nāntareti //
MS, 1, 8, 7, 28.0 ṛtum eva nātyanait //
MS, 1, 8, 7, 42.0 atha kasmād agnihotraṃ nopavasantīti brahmavādino vadanti //
MS, 1, 8, 7, 46.0 tasmān nopavasanti //
MS, 1, 8, 7, 53.0 saṃsthāpyā3n na saṃsthāpyā3m iti mīmāṃsante 'gnihotram //
MS, 1, 8, 7, 57.0 tan na saṃsthāpyam //
MS, 1, 8, 7, 70.0 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 8, 1.0 yāgnihotrāyopasṛṣṭā niṣīded yasyānnaṃ nādyāt tasmai tāṃ dadyāt //
MS, 1, 8, 8, 4.0 gṛhe tu tasya tataḥ paro nāśnīyāt //
MS, 1, 8, 8, 26.0 naikaḥ kubjir dvau vyāghrau vivyāceti //
MS, 1, 8, 9, 16.0 yad vai puruṣasyāmayaty aśnātī3 nāśnātī3 iti vai tam āhuḥ //
MS, 1, 8, 9, 17.0 nāśnātīti ced āhus tad vāva so 'mṛteti //
MS, 1, 8, 9, 18.0 yan nāśnīto na vyāharato 'nv evainam amrātām //
MS, 1, 8, 9, 18.0 yan nāśnīto na vyāharato 'nv evainam amrātām //
MS, 1, 8, 9, 44.0 yadi na tādṛśāni vāvakṣāṇāni syur bhasmanāraṇī saṃspṛśya manthitavyaḥ //
MS, 1, 8, 9, 47.1 na hi vā etasmā apidhīyate 'thaiṣo 'nugacchati //
MS, 1, 9, 3, 26.0 sa tad eva nāvindat prajāpatir yatrāhoṣyat //
MS, 1, 9, 3, 27.0 no asyānyaddhotvam āsīt prāṇāt //
MS, 1, 9, 5, 30.0 na cakṣuṣo gṛhe ya evaṃ veda //
MS, 1, 9, 5, 32.0 na śrotrasya gṛhe ya evaṃ veda //
MS, 1, 9, 5, 34.0 na vāco nātmano gṛhe ya evaṃ veda //
MS, 1, 9, 5, 34.0 na vāco nātmano gṛhe ya evaṃ veda //
MS, 1, 9, 5, 42.0 nāsyānyo yogakṣemasyeśe //
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 1, 9, 6, 4.0 athaiṣa na prajāyate //
MS, 1, 9, 6, 8.0 tasmāt tan na juhvati //
MS, 1, 9, 6, 23.0 neva tv aparo 'nujāyate //
MS, 1, 9, 7, 5.0 caturṇām ekaḥ saṃvatsaraṃ nāśnīyāt //
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 1, 9, 7, 17.0 nainaṃ viśaptaṃ hinasti //
MS, 1, 9, 7, 30.0 na hi stutam ananuśastam asti //
MS, 1, 9, 8, 9.0 tam eṣāṃ yajñam asurā nānvavāyan //
MS, 1, 9, 8, 36.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
MS, 1, 9, 8, 36.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
MS, 1, 9, 8, 49.0 yadi saṃvatsaraṃ juhvan na vinden nādṛtyam //
MS, 1, 9, 8, 49.0 yadi saṃvatsaraṃ juhvan na vinden nādṛtyam //
MS, 1, 10, 3, 13.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 1, 10, 3, 13.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 1, 10, 7, 22.0 tan na sūrkṣyam //
MS, 1, 10, 7, 24.0 na hi paśavo na bhuñjanti //
MS, 1, 10, 7, 24.0 na hi paśavo na bhuñjanti //
MS, 1, 10, 7, 45.0 nottaravedim upavapanti prajananāya //
MS, 1, 10, 8, 37.0 vaiśvadevena yajeta paśukāmaḥ na varuṇapraghāsair na sākamedhaiḥ //
MS, 1, 10, 8, 37.0 vaiśvadevena yajeta paśukāmaḥ na varuṇapraghāsair na sākamedhaiḥ //
MS, 1, 10, 9, 30.0 tan na saṃsthāpyam //
MS, 1, 10, 9, 33.0 na vā eṣa suyajña iva //
MS, 1, 10, 10, 5.0 tasmāt pitā nāticaritavā iti //
MS, 1, 10, 10, 26.0 na vai tāḥ prāṇan //
MS, 1, 10, 12, 1.0 yad vai prajā varuṇo gṛhṇāti śamyaṃ caiva yavaṃ cāpi na gṛhṇāti //
MS, 1, 10, 12, 14.0 prajāpatir vā annādyam avarundhaṃ nāśaknot //
MS, 1, 10, 13, 16.0 na vai vaiśvadeva uttaravedim upavapanti //
MS, 1, 10, 13, 24.0 ayaṃ vāva hastā āsīn nāyam //
MS, 1, 10, 13, 33.0 nemām anabhyārohāya //
MS, 1, 10, 13, 39.0 na vai vaiśvadeve triṃśad āhutayaḥ santi na sākamedheṣu //
MS, 1, 10, 13, 39.0 na vai vaiśvadeve triṃśad āhutayaḥ santi na sākamedheṣu //
MS, 1, 10, 13, 44.0 yad vai yajñasya svagākṛtiṃ na prāpnoti tad varuṇo gṛhṇāti //
MS, 1, 10, 14, 13.0 indro vai vṛtrāya vajram udyamaṃ nāśaknot //
MS, 1, 10, 14, 23.0 devā vai vṛtrasya marma nāvindan //
MS, 1, 10, 15, 27.1 na prayājān yajati nānuyājān /
MS, 1, 10, 15, 27.1 na prayājān yajati nānuyājān /
MS, 1, 10, 15, 27.2 na sāmidhenīḥ anvāha /
MS, 1, 10, 16, 9.0 yat strī nāśnīyād asākamedhāḥ syuḥ //
MS, 1, 10, 16, 23.0 te devā asurāṇāṃ param antaṃ na parāpaśyan //
MS, 1, 10, 16, 30.0 devā vai vṛtraṃ hataṃ na vyajānan //
MS, 1, 10, 17, 26.0 tan na sūrkṣyam //
MS, 1, 10, 17, 32.0 na vai dhānābhir na manthena yajñaḥ //
MS, 1, 10, 17, 32.0 na vai dhānābhir na manthena yajñaḥ //
MS, 1, 10, 17, 38.0 na vai dhānābhir na puroḍāśena pitṛyajñaḥ //
MS, 1, 10, 17, 38.0 na vai dhānābhir na puroḍāśena pitṛyajñaḥ //
MS, 1, 10, 17, 48.0 na prācy uddhatyā //
MS, 1, 10, 17, 50.0 na dakṣiṇā //
MS, 1, 10, 17, 69.0 tat svin nānyatā āharanti //
MS, 1, 10, 18, 15.0 na hotāraṃ vṛṇīte nārṣeyam //
MS, 1, 10, 18, 15.0 na hotāraṃ vṛṇīte nārṣeyam //
MS, 1, 10, 18, 52.0 nāmuṣyāṃ nidadhāti //
MS, 1, 10, 20, 5.0 na vai puruṣaḥ kapālair āpyaḥ //
MS, 1, 10, 20, 9.0 abhighāryā3 nābhighāryā3 iti mīmāṃsante //
MS, 1, 10, 20, 11.0 tan na sūrkṣyam //
MS, 1, 10, 20, 13.0 na hi havir anabhighṛtam asti //
MS, 1, 11, 2, 7.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
MS, 1, 11, 4, 33.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 1, 11, 5, 38.0 tasmād brāhmaṇa ubhayīṃ vācaṃ vadati yaś ca veda yaś ca na //
MS, 1, 11, 5, 44.0 yo gāthānārāśaṃsībhyāṃ sanoti na tasya pratigṛhyam //
MS, 1, 11, 5, 46.0 na mattasya //
MS, 1, 11, 6, 14.0 ko ha tad veda yad etasya kriyate yan na //
MS, 1, 11, 6, 24.0 na vā etān manuṣyā yoktum arhanti //
MS, 1, 11, 8, 23.0 yad ūṣapuṭair arpayanti tenāsmāllokānnaiti //
MS, 1, 11, 9, 15.0 yasya nāvadyati so 'suralokaḥ //
MS, 1, 11, 9, 22.0 yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidram //
MS, 2, 1, 1, 7.0 aindrāgnam ekādaśakapālaṃ nirvapet prajākāmo yo 'laṃ prajāyai san prajāṃ na vindeta //
MS, 2, 1, 1, 11.0 indrāgnī khalu vā etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 1, 3, 14.0 yatra grāmyasya paśor nopaśṛṇavas tad gaccha //
MS, 2, 1, 3, 19.0 tato vā enaṃ na paryavṛñjan //
MS, 2, 1, 3, 29.0 nainaṃ dadhikrāvā cana pāvayāṃkriyād iti khalu vā āhuḥ //
MS, 2, 1, 3, 39.0 taṃ dyāvāpṛthivī nānvamanyetām //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 1, 5, 31.0 na hi prācīnaṃ śuṣyanti śuṣyanti pratīcīnam //
MS, 2, 1, 6, 29.0 yat tasya nāśnīyāt pramīyeta //
MS, 2, 1, 8, 4.0 dhūmo vā asyāmūṃ gacchati nārciḥ //
MS, 2, 1, 8, 5.0 tasmād etaṃ dhūpayanti na pacanti //
MS, 2, 1, 8, 9.0 yadi ciram iva dīryeta nāddhā vidmeti brūyāt //
MS, 2, 1, 9, 29.0 na vai viśā prattaṃ ghnanti //
MS, 2, 1, 10, 16.0 tasmād etenāśru na kartavai //
MS, 2, 1, 10, 17.0 na hi devā aśru kurvanti //
MS, 2, 1, 10, 29.0 yadryag vā agner anīkam eti na tat pratidhṛṣe //
MS, 2, 1, 11, 34.0 sā nānyatarāṃś canopāvartata //
MS, 2, 1, 12, 1.0 aindrābārhaspatyaṃ havir nirvaped yo rāṣṭrīyo neva prastiṅnuyāt //
MS, 2, 1, 12, 9.0 yo rāṣṭrīyo neva prastiṅnuyāt tam etena yājayed aindrābārhaspatyena //
MS, 2, 1, 12, 11.0 athaiṣa na prastiṅnoti //
MS, 2, 2, 1, 16.0 yadi saptasu nāvagacched idhme tān api kṛtvaitad eva havir nirvapet //
MS, 2, 2, 2, 25.0 tena sa sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 2, 3, 9.0 yadi neva purodhāṃ gacched aindrābārhaspatyaṃ havir nirvapet //
MS, 2, 2, 7, 4.0 na khalu vai kiṃ cana vāyunānabhigatam asti //
MS, 2, 2, 7, 18.0 sa rohiṇyām evāvasan netarāsu //
MS, 2, 2, 8, 6.0 tan naikenāpnon na dvābhyām //
MS, 2, 2, 8, 6.0 tan naikenāpnon na dvābhyām //
MS, 2, 2, 9, 21.0 na pāpīyān bhavati //
MS, 2, 2, 10, 27.0 taṃ dānavā nānvamanyanta //
MS, 2, 2, 12, 12.0 saṃvatsaraṃ nu purā manaso na kīrtayet //
MS, 2, 3, 2, 14.0 te 'smān manogṛhītā nāpayanti //
MS, 2, 3, 2, 17.0 te 'smān manogṛhītā nāpayanti //
MS, 2, 3, 3, 14.0 yan nopasmarati tasmā eva sa //
MS, 2, 3, 3, 15.0 yaḥ punaḥ pratigrahiṣyant syān na sa yajeta //
MS, 2, 3, 5, 69.0 yo vai devān āyuṣmataś cāyuṣkṛtaś ca veda sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 3, 6, 35.0 yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt //
MS, 2, 3, 7, 2.0 indras tu nāpy upait //
MS, 2, 3, 8, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 2, 3, 8, 24.1 ye bhakṣayanto na vasūny ānaśur yān agnayo anvatapyanta dhiṣṇyāḥ /
MS, 2, 3, 8, 25.1 ayajñiyān yajñiyān manyamānaḥ prāṇasya vidvānt samare na dhīraḥ /
MS, 2, 3, 9, 30.0 yad āhavanīye juhuyān na pāpmanā vyāvarteta kriyeta bheṣajam //
MS, 2, 4, 1, 21.0 taṃ nopāhvayata //
MS, 2, 4, 1, 24.0 tasmāt somo nānupahūtena peyaḥ //
MS, 2, 4, 1, 42.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 4, 1, 47.0 nānārtena yaṣṭavyam //
MS, 2, 4, 2, 40.0 tasmād brāhmaṇaḥ surāṃ na pibet //
MS, 2, 4, 2, 41.0 pāpmanātmānaṃ net saṃsṛjā iti //
MS, 2, 4, 2, 43.0 tad ya evaṃ vidvānt surāṃ pibati na hainaṃ drūṇāti //
MS, 2, 4, 3, 20.0 tam udyamaṃ nāśaknot //
MS, 2, 4, 4, 5.0 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
MS, 2, 4, 4, 5.0 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
MS, 2, 4, 4, 29.0 atha yat triṣṭubhā paridadhāti nāntaṃ gacchati //
MS, 2, 4, 5, 13.0 atha yo yakṣya ity uktvā na yajeta tam etena yājayet //
MS, 2, 4, 5, 19.0 atha vā antarikṣaṃ nāsyā rūpaṃ nāmuṣyāḥ //
MS, 2, 4, 5, 19.0 atha vā antarikṣaṃ nāsyā rūpaṃ nāmuṣyāḥ //
MS, 2, 4, 5, 26.0 yāvatā hi na prāpnuyāt tāvatā chambaṭkuryāt //
MS, 2, 4, 5, 27.0 etad vai tad yad āhuś chambaṇ ṇāsā iti //
MS, 2, 4, 5, 34.0 tasmān nātibahu yaṣṭavyam //
MS, 2, 4, 7, 6.2 na vo dasrā upadasyanti dhenavaḥ śubhe kam anu rathā avṛtsata //
MS, 2, 4, 8, 6.0 yatra parjanyo na varṣet tad etayā jyeṣṭhaṃ vā purohitaṃ vā yājayet //
MS, 2, 4, 8, 7.0 vṛṣṭir vā etebhyo 'nnādyam apakrāmati yatra parjanyo na varṣati //
MS, 2, 4, 8, 23.0 yadi na varṣet tatraiva vaseyuḥ //
MS, 2, 5, 3, 4.0 te na vyāvṛtam agacchan //
MS, 2, 5, 3, 34.0 tasmād etaṃ sāhasrī lakṣmīr ity āhur yaś ca veda yaś ca na //
MS, 2, 5, 4, 10.0 oṣadhayaḥ khalu vā etasya prajām apagūhanti yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 5, 4, 30.0 atho āhur etad eva sakṛd indriyaṃ vīryaṃ tejo janayitvā nāparaṃ sūtā āśaṃsata //
MS, 2, 5, 4, 32.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 4, 40.0 dhenur vā eṣā satī na duhe //
MS, 2, 5, 5, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 5, 14.0 neva vā eṣa grāme nāraṇye yam abhiśaṃsanti //
MS, 2, 5, 5, 14.0 neva vā eṣa grāme nāraṇye yam abhiśaṃsanti //
MS, 2, 5, 5, 15.0 neva khalu vā eṣa grāmyaḥ paśur nevāraṇyaḥ //
MS, 2, 5, 5, 15.0 neva khalu vā eṣa grāmyaḥ paśur nevāraṇyaḥ //
MS, 2, 5, 5, 17.0 aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
MS, 2, 5, 5, 18.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 20.0 devatābhir vā eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 41.0 na vai nairṛtyāhutir agnim ānaśe //
MS, 2, 5, 5, 42.0 yad aṅgāreṣu juhoti tat svid agnau juhoti tad u na //
MS, 2, 5, 7, 1.0 chandāṃsi vai yajñāya nātiṣṭhanta //
MS, 2, 5, 7, 69.0 na carmāpy āhareyuḥ //
MS, 2, 5, 8, 34.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalam ālabheta yo 'laṃ rājyāya san rājyaṃ na prāpnuyāt //
MS, 2, 5, 9, 35.0 tasmād brāhmaṇo mṛnmayena na pibet //
MS, 2, 5, 9, 36.0 asuryā vācātmānaṃ net saṃsṛjā iti //
MS, 2, 5, 11, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 6.0 varuṇagṛhīto vā eṣa yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 22.0 ādityaṃ bahurūpam ālabheta yasyāśvine śasyamāne sūryo nodiyāt //
MS, 2, 5, 11, 23.0 parācīr vā etasmai vyucchanti yasyāśvine śasyamāne sūryo nodeti //
MS, 2, 5, 11, 28.0 agnir vai sṛṣṭo na vyarocata //
MS, 2, 6, 11, 1.18 tāḥ parvatasya vṛṣabhasya pṛṣṭhān nāvo viyanti susico na vāṇīḥ //
MS, 2, 6, 12, 6.11 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
MS, 2, 7, 2, 15.2 maryaśrīḥ spṛhayadvarṇo agnir nābhidhṛṣe tanvā jarhṛṣāṇaḥ //
MS, 2, 7, 4, 5.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
MS, 2, 7, 7, 17.1 brahma kṣatraṃ sayujā na vyathete brahmāha kṣatraṃ jinvati kṣatriyasya /
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
MS, 2, 7, 11, 2.6 sahasriyaṃ vājam atyaṃ na saptiṃ sasavānt saṃstūyase jātavedaḥ //
MS, 2, 7, 12, 4.6 deva iva savitā satyadharmendro na tasthau samare pathīnām //
MS, 2, 7, 13, 17.2 yaṃ jīvam aśnavāmahe na sa riṣyāti pūruṣaḥ //
MS, 2, 7, 15, 7.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṁ ibhena /
MS, 2, 7, 15, 10.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
MS, 2, 7, 17, 3.1 sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
MS, 2, 8, 14, 1.40 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vyasthāt /
MS, 2, 10, 1, 5.3 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā /
MS, 2, 10, 1, 5.4 ā yo ghṛṇe na tatṛṣāṇo ajaras tūrvan na yāmann etaśasya nū raṇe //
MS, 2, 10, 1, 5.4 ā yo ghṛṇe na tatṛṣāṇo ajaras tūrvan na yāmann etaśasya nū raṇe //
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 10, 3, 2.3 ta āyajanta draviṇā sam asminn ṛṣayaḥ pūrve jaritāro na bhūnā /
MS, 2, 10, 3, 6.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva /
MS, 2, 10, 4, 4.1 āśuḥ śiśāno vṛṣabho na yudhmo ghanāghanaḥ kṣobhanaś carṣaṇīnām /
MS, 2, 10, 6, 4.1 svar yanto nāpekṣantā ā dyāṃ rohanti rodasī /
MS, 2, 12, 6, 7.1 te asya yoṣaṇe divye na yonā uṣāsānaktā /
MS, 2, 13, 6, 10.1 girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
MS, 2, 13, 7, 8.2 saparyavaḥ purupriyaṃ mitraṃ na kṣetrasādhasam //
MS, 2, 13, 8, 6.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 2, 13, 8, 6.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 2, 13, 8, 6.8 pra te divo na stanayanti śuṣmaiḥ /
MS, 2, 13, 8, 6.9 agniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 2, 13, 9, 6.2 gām aśvaṃ rathyam indra saṃkira satrā vājaṃ na jigyuṣe //
MS, 2, 13, 9, 10.2 prapra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam //
MS, 3, 1, 8, 8.0 na hi svaḥ svaṃ hinasti //
MS, 3, 6, 9, 19.0 atho āpo me dīkṣāṃ net pramuṣṇān iti //
MS, 3, 6, 9, 37.0 nottānaḥ śayīta //
MS, 3, 6, 9, 39.0 nāgner adhi parāṅ paryāvarteta //
MS, 3, 6, 9, 41.0 nānyatradīkṣitaṃ dīkṣitavimitānt sūryo 'bhinimrocen nābhyudiyāt //
MS, 3, 6, 9, 41.0 nānyatradīkṣitaṃ dīkṣitavimitānt sūryo 'bhinimrocen nābhyudiyāt //
MS, 3, 6, 9, 43.0 yajño vai devānāṃ na samabhavat //
MS, 3, 6, 9, 46.0 rāsveyat someti yad brūyād etāvad asya syān na bhūyaḥ //
MS, 3, 6, 9, 55.0 yad evāsāṃ yajñiyaṃ medhyaṃ tan nākrāmati //
MS, 3, 6, 9, 57.0 tasmān nāvagāheta //
MS, 3, 6, 9, 60.0 na vai dīkṣitaṃ tarantaṃ devatā anutaranti //
MS, 3, 6, 9, 63.0 na vai dīkṣitaṃ tarantaṃ yajño 'nutarati //
MS, 3, 7, 4, 1.30 nādhvaryuḥ somaṃ vicinuyāt /
MS, 3, 7, 4, 1.31 na yajamānaḥ /
MS, 3, 7, 4, 1.32 na yajamānasya puruṣāḥ /
MS, 3, 7, 4, 1.33 nopadraṣṭāro vicīyamānasya syuḥ /
MS, 3, 10, 3, 45.0 tasmāt pṛṣṭīnāṃ majjā nādyaḥ //
MS, 3, 10, 3, 46.0 sa vā adhastān na prāpnot //
MS, 3, 10, 3, 67.0 nāmutra gacchantīti //
MS, 3, 11, 1, 8.1 tisro devīr haviṣā vardhamānā indraṃ juṣāṇā vṛṣaṇaṃ na patnīḥ /
MS, 3, 11, 1, 10.1 vanaspatir avasṛṣṭo na pāśais tmanyā samañjañ śamitā na devaḥ /
MS, 3, 11, 1, 10.1 vanaspatir avasṛṣṭo na pāśais tmanyā samañjañ śamitā na devaḥ /
MS, 3, 11, 2, 2.0 ajo dhūmro na godhūmaiḥ kuvalair bheṣajaṃ madhuśaṣpair na teja indriyam //
MS, 3, 11, 2, 2.0 ajo dhūmro na godhūmaiḥ kuvalair bheṣajaṃ madhuśaṣpair na teja indriyam //
MS, 3, 11, 2, 6.0 hotā yakṣat tanūnapāt sarasvatīm avir meṣo na bheṣajam //
MS, 3, 11, 2, 12.0 hotā yakṣan narāśaṃsaṃ na nagnahuṃ patiṃ surāyā bheṣajam //
MS, 3, 11, 2, 13.0 meṣaḥ sarasvatī bhiṣag ratho na candry aśvinoḥ //
MS, 3, 11, 2, 21.0 madhu lājair na māsaram //
MS, 3, 11, 2, 31.0 hotā yakṣad duro diśaḥ kavaṣyo na vyacasvatīḥ //
MS, 3, 11, 2, 32.0 aśvibhyāṃ na duro diśā indro na rodasī dughe //
MS, 3, 11, 2, 32.0 aśvibhyāṃ na duro diśā indro na rodasī dughe //
MS, 3, 11, 2, 33.0 duhe dhenuḥ sarasvatī śukraṃ na jyotir indriyam //
MS, 3, 11, 2, 38.0 tviṣim indreṇa bheṣajaṃ śyeno na rajasā hṛdā //
MS, 3, 11, 2, 42.0 hotā yakṣad daivyā hotārā bhiṣajāśvinendraṃ na jāgṛvi //
MS, 3, 11, 2, 43.0 divā naktaṃ na bheṣajaiḥ śūṣaṃ sarasvatī bhiṣak //
MS, 3, 11, 2, 48.0 hotā yakṣat tisro devīr na bheṣajaṃ trayas tridhātavo 'pasaḥ //
MS, 3, 11, 2, 49.0 rūpam indro hiraṇyayam aśvineḍā na bhāratī //
MS, 3, 11, 2, 56.0 ojo na jūtir indriyaṃ vṛko na rabhaso bhiṣak //
MS, 3, 11, 2, 56.0 ojo na jūtir indriyaṃ vṛko na rabhaso bhiṣak //
MS, 3, 11, 2, 57.0 yaśaḥ surāyā bheṣajaṃ śriyā na māsaram //
MS, 3, 11, 2, 62.0 bhīmaṃ na manyuṃ rājānaṃ vyāghraṃ namasāśvinā //
MS, 3, 11, 2, 72.0 svāhāgniṃ na bheṣajaiḥ //
MS, 3, 11, 2, 75.0 svāhā vanaspatiṃ priyaṃ pātho na bheṣajaiḥ //
MS, 3, 11, 3, 5.1 kavaṣyo na vyacasvatīr aśvibhyāṃ na duro diśaḥ /
MS, 3, 11, 3, 5.1 kavaṣyo na vyacasvatīr aśvibhyāṃ na duro diśaḥ /
MS, 3, 11, 3, 5.2 indro na rodasī ubhe duhe kāmānt sarasvatī //
MS, 3, 11, 3, 11.1 gobhir na somam aśvinā māsareṇa parisrutā /
MS, 3, 11, 4, 8.2 chāgair na meṣair ṛṣabhaiḥ sutāḥ śaṣpair na tokmabhiḥ /
MS, 3, 11, 4, 8.2 chāgair na meṣair ṛṣabhaiḥ sutāḥ śaṣpair na tokmabhiḥ /
MS, 3, 11, 5, 2.0 tejo na cakṣur akṣor barhiṣā dadhur indriyam //
MS, 3, 11, 5, 6.0 prāṇān na vīryaṃ nasi dvāro dadhur indriyam //
MS, 3, 11, 5, 10.0 balaṃ na vācam āsye uṣābhyāṃ dadhur indriyam //
MS, 3, 11, 5, 14.0 śrotraṃ na karṇayor yaśo joṣṭrībhyāṃ dadhur indriyam //
MS, 3, 11, 5, 18.0 aśvinā bhiṣajāvataṃ śukraṃ na jyotiḥ stanayoḥ //
MS, 3, 11, 5, 23.0 vaṣaṭkāraiḥ sarasvatī tviṣiṃ na hṛdaye matim //
MS, 3, 11, 5, 28.0 śūṣaṃ na madhye nābhyā indrāya dadhur indriyam //
MS, 3, 11, 5, 33.0 reto na rūpam amṛtaṃ janitram //
MS, 3, 11, 5, 39.0 ojo na jūtir vṛṣabho na bhāmaṃ vanaspatir no dadhad indriyāṇi //
MS, 3, 11, 5, 39.0 ojo na jūtir vṛṣabho na bhāmaṃ vanaspatir no dadhad indriyāṇi //
MS, 3, 11, 5, 52.0 hotā hotre sviṣṭakṛt saho na dadhad indriyam //
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
MS, 3, 11, 9, 4.2 rasaṃ parisruto na rohitaṃ nagnahur dhīras tasaraṃ na vema //
MS, 3, 11, 9, 4.2 rasaṃ parisruto na rohitaṃ nagnahur dhīras tasaraṃ na vema //
MS, 3, 11, 9, 6.2 yakṛt klomānaṃ varuṇo bhiṣajyan matasne vāyavyair na mināti pittam //
MS, 3, 11, 9, 7.1 āntrāṇi sthālīr madhu pinvamānā gudāḥ pātrāṇi sudughā na dhenuḥ /
MS, 3, 11, 9, 7.2 śyenasya pattraṃ na plīhā śacībhir āsandī nābhir udaraṃ na mātā //
MS, 3, 11, 9, 7.2 śyenasya pattraṃ na plīhā śacībhir āsandī nābhir udaraṃ na mātā //
MS, 3, 11, 9, 8.2 plāśir vyaktaḥ śatadhārā utso duhe na kumbhī svadhāṃ pitṛbhyaḥ //
MS, 3, 11, 9, 9.2 capyaṃ na pāyur bhiṣag asya vālo vastir na śepo harasā tarasvī //
MS, 3, 11, 9, 9.2 capyaṃ na pāyur bhiṣag asya vālo vastir na śepo harasā tarasvī //
MS, 3, 11, 9, 10.2 pakṣmāṇi godhūmaiḥ kuvalair utāni peśo na śukram asitaṃ vasāte //
MS, 3, 11, 9, 11.1 avir na meṣo nasi vīryāya prāṇasya panthā amṛtaṃ grahābhyām /
MS, 3, 11, 9, 12.2 yavair na barhir bhruvi kesarāṇi karkandhu jajñe madhu sāraghaṃ mukhe //
MS, 3, 11, 9, 13.1 ātmann upasthe na vṛkasya loma mukhe śmaśrūṇi na vyāghraloma /
MS, 3, 11, 9, 13.1 ātmann upasthe na vṛkasya loma mukhe śmaśrūṇi na vyāghraloma /
MS, 3, 11, 9, 13.2 keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi //
MS, 3, 11, 9, 14.2 indrasya rūpaṃ śatamānam āyuḥ śukraṃ na jyotir amṛtaṃ dadhānā //
MS, 3, 11, 9, 15.2 apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā //
MS, 3, 11, 11, 8.2 virāṭ chanda indriyaṃ dhenur gaur na vayo dadhuḥ //
MS, 3, 11, 11, 9.2 dvipadā chanda indriyam ukṣā gaur na vayo dadhuḥ //
MS, 3, 16, 4, 9.2 avasyuvātā bṛhatī na śakvarī diśāṃ devy avatu no ghṛtācī //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 9.2 yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante //
MuṇḍU, 1, 2, 10.1 iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ /
MuṇḍU, 1, 2, 12.1 parīkṣya lokān karmacitān brāhmaṇo nirvedam āyān nāsty akṛtaḥ kṛtena /
MuṇḍU, 2, 2, 10.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
MuṇḍU, 2, 2, 10.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
MuṇḍU, 2, 2, 10.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
MuṇḍU, 3, 1, 6.1 satyam eva jayati nānṛtaṃ satyena panthā vitato devayānaḥ /
MuṇḍU, 3, 1, 8.1 na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā /
MuṇḍU, 3, 1, 8.1 na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā /
MuṇḍU, 3, 1, 8.1 na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā /
MuṇḍU, 3, 2, 3.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
MuṇḍU, 3, 2, 3.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
MuṇḍU, 3, 2, 3.1 nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
MuṇḍU, 3, 2, 4.1 nāyam ātmā balahīnena labhyo na ca pramādāt tapaso vāpyaliṅgāt /
MuṇḍU, 3, 2, 4.1 nāyam ātmā balahīnena labhyo na ca pramādāt tapaso vāpyaliṅgāt /
MuṇḍU, 3, 2, 9.1 sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati /
MuṇḍU, 3, 2, 11.1 tad etat satyam ṛṣiraṅgirāḥ purovāca naitad acīrṇavrato 'dhīte namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 4.1 nāsya śayyāmāviśet //
MānGS, 1, 1, 5.1 na saṃvastrayet //
MānGS, 1, 1, 6.1 na rathamārohet //
MānGS, 1, 1, 7.1 nānṛtaṃ vadet //
MānGS, 1, 1, 8.1 na muṣitāṃ striyaṃ prekṣeta //
MānGS, 1, 1, 9.1 na vihārārtho jalpet //
MānGS, 1, 1, 10.1 na rucyarthaṃ kiṃcana dhārayīta //
MānGS, 1, 1, 12.1 na madhumāṃse prāśnīyātkṣāralavaṇe ca //
MānGS, 1, 1, 13.1 na snāyādudakaṃ vābhyaveyāt //
MānGS, 1, 2, 10.1 anyo vedapāṭhī na tasya snānam //
MānGS, 1, 2, 13.1 yathā dyauśca pṛthivī ca na bibhīto na riṣyataḥ /
MānGS, 1, 2, 13.1 yathā dyauśca pṛthivī ca na bibhīto na riṣyataḥ /
MānGS, 1, 4, 6.2 na vidyotamāne na stanayatīti śrutiḥ /
MānGS, 1, 4, 6.2 na vidyotamāne na stanayatīti śrutiḥ /
MānGS, 1, 4, 10.1 pratipadaṃ pakṣiṇīṃ rātrīṃ nādhīyīta nāta ūrdhvam abhreṣu //
MānGS, 1, 4, 10.1 pratipadaṃ pakṣiṇīṃ rātrīṃ nādhīyīta nāta ūrdhvam abhreṣu //
MānGS, 1, 4, 13.1 rudrān na naktaṃ na bhuktvā na grāme //
MānGS, 1, 4, 13.1 rudrān na naktaṃ na bhuktvā na grāme //
MānGS, 1, 4, 13.1 rudrān na naktaṃ na bhuktvā na grāme //
MānGS, 1, 4, 15.1 gavāṃ tu na sakāśe gonāmāni garbhiṇīnām asakāśe 'ṣṭāpadīṃ reto mūtramiti ca //
MānGS, 1, 7, 10.2 yadi smaśānaloṣṭaṃ gṛhṇīyād adhvaloṣṭam iriṇaloṣṭaṃ vā nopayamet //
MānGS, 1, 9, 4.1 na jīvatpitṛko 'rghyaṃ pratigṛhṇīyād iti śrutir athavā pratigṛhṇīyāt //
MānGS, 1, 9, 12.1 naiva bho ityāha nama ārṣeyāyeti śrutiḥ spṛśatyarghyam //
MānGS, 1, 9, 22.1 paśvaṅgaṃ pāyasaṃ vā kārayen nāmāṃso madhuparka iti śrutiḥ //
MānGS, 1, 18, 7.1 na madhumāṃse prāśnīyād ā paśubandhāt //
MānGS, 1, 21, 10.2 tebhyo nidhānaṃ mahataṃ na vindann antarā dyāvāpṛthivyor apasyuḥ /
MānGS, 1, 23, 10.0 nodakam abhyaveyāt //
MānGS, 2, 2, 21.0 avattaṃ dvirabhighārya nāta ūrdhvaṃ sthālīpākaṃ pratyabhighārayati //
MānGS, 2, 3, 9.0 nāniṣṭvāgrayaṇena navasyāśnīyāt //
MānGS, 2, 5, 4.0 nāśṛtaṃ grāmamāharet //
MānGS, 2, 7, 1.7 na vai śvetasyābhyācāre ahir jaghāna kiṃcana /
MānGS, 2, 7, 7.1 na tatra sthālīpāko na śākhayā samunmārṣṭi //
MānGS, 2, 7, 7.1 na tatra sthālīpāko na śākhayā samunmārṣṭi //
MānGS, 2, 7, 10.1 tāsu nādhīyīta //
MānGS, 2, 8, 3.0 tāsu nādhīyīta //
MānGS, 2, 9, 10.0 anuguptamannaṃ brāhmaṇān bhojayen nāvedavid bhuñjīteti śrutiḥ //
MānGS, 2, 10, 4.0 āgneyastundilo na tasya striyaḥ prāśnanti sarvāmātyā itarasya //
MānGS, 2, 13, 4.1 śvobhūta udita āditye snānaṃ pānaṃ bhojanam anulepanaṃ srajo vāsāṃsi na pratyācakṣīta //
MānGS, 2, 14, 14.1 etaiḥ khalu vināyakair āviṣṭā rājaputrā lakṣaṇavanto rājyaṃ na labhante //
MānGS, 2, 14, 15.1 kanyāḥ patikāmā lakṣaṇavatyo bhartṝn na labhante //
MānGS, 2, 14, 16.1 striyaḥ prajākāmā lakṣaṇavatyaḥ prajāṃ na labhante //
MānGS, 2, 14, 18.1 śrotriyo 'dhyāpaka ācāryatvaṃ na prāpnoti //
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
MānGS, 2, 16, 3.5 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ /
MānGS, 2, 17, 1.5 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryāṃ padaṃ kṛṇute agnidhāne /
Nirukta
N, 1, 2, 1.0 tatra catuṣṭvaṃ nopapadyate //
N, 1, 2, 8.0 jāyata iti pūrvabhāvasyādim ācaṣṭe nāparabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 2, 8.0 jāyata iti pūrvabhāvasyādim ācaṣṭe nāparabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 2, 14.0 vinaśyatītyaparabhāvasyādim ācaṣṭe na pūrvabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 2, 14.0 vinaśyatītyaparabhāvasyādim ācaṣṭe na pūrvabhāvam ācaṣṭe na pratiṣedhati //
N, 1, 3, 2.0 na nirbaddhopasargārthān nirāhuriti śākaṭāyanaḥ //
N, 1, 4, 6.0 na iti pratiṣedhārthīyo bhāṣāyām ubhayam anvadhyāyam //
N, 1, 4, 7.0 na indraṃ devam amaṃsata iti pratiṣedhārthīyaḥ //
N, 1, 4, 9.0 durmadāso na surāyāṃ ityupamārthīyaḥ //
N, 1, 4, 22.0 atha yasyāgamād arthapṛthaktvam aha vijñāyate na tvauddeśikam iva vigraheṇa pṛthaktvāt sa karmopasaṃgrahaḥ //
N, 1, 5, 3.0 ayam ahedaṃ karotvayam idam idaṃ ha kariṣyatīdaṃ na kariṣyatīti //
N, 1, 5, 13.0 athāpi na nanu ityetābhyāṃ samprayujyate anupṛṣṭe //
N, 1, 5, 14.0 na kilaivaṃ nanu kilaivam //
N, 1, 6, 1.0 na nūnam asti no śvaḥ kastadveda yadadbhutam //
N, 1, 6, 3.0 na nūnam astyadyatanaṃ no eva śvastanam //
N, 1, 6, 9.0 anyasya cittam abhi saṃcareṇyam abhisaṃcāri anyo nāneyaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 1, 5, 18.0 yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye //
PB, 2, 1, 4.0 pāpavasīyaso vidhṛtir vipāpmanā vartate ya etayā stute nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 2, 1, 4.0 pāpavasīyaso vidhṛtir vipāpmanā vartate ya etayā stute nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 2, 2, 4.0 tām etāṃ bhāllavaya upāsate tasmāt te pratigṛhṇantaḥ parīvartān na cyavante //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 7, 6.0 nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 2, 7, 6.0 nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 2, 8, 3.0 tām etāṃ trikharvā upāsate tasmāt te spardhamānā na vlīyante //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 16, 5.0 tām etāṃ prāvāhaṇya upāsate tasmāt te purodhāyā na cyavanta //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 6, 3.0 trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 4, 2, 3.0 tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt //
PB, 4, 2, 21.0 panthā vai yajñāyajñīyaṃ patha eva tan na yanti //
PB, 4, 3, 10.0 ye vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye punar nivartaṃ yanti te gacchanti //
PB, 4, 3, 12.0 ye nāstutaṃ yaṃ kāmaṃ kāmayante tam abhyaśnuvate //
PB, 4, 6, 8.0 yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 8, 8.0 yad adhyāhur ati tad recayanti tasmān na vyucyam //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 9, 10.0 yad vai vācā na samāpnuvanti manasā tat samāpnuvanti //
PB, 4, 9, 13.0 caturhotāraṃ hotā vyācaṣṭe stutam eva tad anuśaṃsati nahi tat stutaṃ yad ananuśastam //
PB, 5, 1, 6.0 tasmācchiro 'ṅgāni medyanti nānumedyati na kṛśyantyanukṛśyati //
PB, 5, 1, 6.0 tasmācchiro 'ṅgāni medyanti nānumedyati na kṛśyantyanukṛśyati //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 11.0 tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti //
PB, 5, 3, 11.0 tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti //
PB, 5, 5, 6.0 sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 5, 8, 5.0 samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 5, 9, 6.0 tasmād ekāṣṭakāyāṃ na dīkṣyam //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 5, 9, 13.0 teṣām ekāṣṭakāyāṃ krayaḥ sampadyate tenaikāṣṭakāṃ na saṃvaṭkurvanti //
PB, 5, 10, 2.0 yathā vai dṛtir ādhmāta evaṃ saṃvvatsaro 'nutsṛṣṭo yan notsṛjeyur amehena pramāyukāḥ syuḥ //
PB, 5, 10, 4.0 tad āhur utsṛjyā3ṃ notsṛjyā3m iti //
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 3, 9.0 prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
PB, 6, 4, 9.0 yo vā evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
PB, 6, 5, 9.0 brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate //
PB, 6, 5, 9.0 brāhmaṇaṃ pātre na mīmāṃseta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 6, 13.0 na hastaveṣyān nirṛcchati ya evaṃ veda //
PB, 6, 6, 14.0 yo 'pi na vigṛhṇāti prāṇād enam antaryanti //
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
PB, 6, 7, 4.0 karoti vācā vīryaṃ na sadasyām ārtim ārchati ya evaṃ veda //
PB, 6, 7, 11.0 vācaṃ yacchanti yajñam eva tad yacchanti yad vyavavadeyur yajñaṃ nirbrūyus tasmān na vyavavadyam //
PB, 6, 7, 15.0 yadi pratihartāvacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate //
PB, 6, 7, 23.0 aṣṭhīvatopaspṛśatodgeyaṃ tenāsya havir askannaṃ bhavati na yajamānaṃ svargāl lokād avagṛhṇāti //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 7, 1, 6.0 yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
PB, 7, 1, 9.0 prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti //
PB, 7, 1, 9.0 prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 4, 8.0 yair u kaiśca chandobhir madhyandine stuvanti tāni triṣṭubham abhisaṃpadyante tasmāt triṣṭubho na yanti mādhyandināt savanāt //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 7, 6, 15.0 mahāvṛkṣau vai bṛhadrathantare nidhane na samarpye //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 15.0 īśvaraṃ vai rathantaram udgātuś cakṣuḥ pramathitoḥ prastūyamāne saṃmīlet svar dṛśaṃ prativīkṣeta nainaṃ cakṣur jahāti //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
PB, 7, 9, 14.0 yāty asyānyo niyānena nānyasya niyānena yāti //
PB, 7, 9, 15.0 na bṛhato na rathantarasyānurūpaṃ geyaṃ svenaivāyatanena geyam āyatanavān bhavati //
PB, 7, 9, 15.0 na bṛhato na rathantarasyānurūpaṃ geyaṃ svenaivāyatanena geyam āyatanavān bhavati //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 1, 11.0 tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabhajate //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 5, 5.0 prāṇā vā uṣṇikkakubhau tasmāt tābhyāṃ na vaṣaṭkurvanti yad vaṣaṭkuryuḥ prāṇān agnau pradadhyuḥ //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 24.0 naiva hy etad ahno rūpaṃ na rātrer yad ukthānām //
PB, 8, 8, 24.0 naiva hy etad ahno rūpaṃ na rātrer yad ukthānām //
PB, 8, 8, 25.0 kakup prathamāthoṣṇig atha purauṣṇig anuṣṭup tenānuṣṭubho na yanty acchāvākasāmnaḥ //
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 35.0 prajāpatir vā etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan //
PB, 9, 3, 8.0 yady arvāk stuyur yāvatībhir na stuyus tāvatībhir vātiṣṭuyur bhūyo 'kṣarābhir vā //
PB, 9, 3, 9.0 yady atiṣṭuyur yāvatībhir atiṣṭuyus tāvatībhir vā na stuyuḥ kanīyo 'kṣarābhir vā //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 9, 5, 3.0 yadi somaṃ na vindeyuḥ pūtīkān abhiṣuṇuyur yadi na pūtīkān arjunāni //
PB, 9, 5, 3.0 yadi somaṃ na vindeyuḥ pūtīkān abhiṣuṇuyur yadi na pūtīkān arjunāni //
PB, 9, 6, 5.0 tad āhur na vā ārtyārtir anūdyārtyā vā eṣa ārtim anuvadati yaḥ kalaśe dīrṇe dadrāṇavatīṣu karotīti //
PB, 10, 1, 18.0 tam u nāka ity āhur na hi prajāpatiḥ kasmaicanākam //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 10, 4, 3.0 saṃvatsarasya vā etau daṃṣṭrau yad atirātrau tayor na svaptavyaṃ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti //
PB, 10, 4, 3.0 saṃvatsarasya vā etau daṃṣṭrau yad atirātrau tayor na svaptavyaṃ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti //
PB, 10, 5, 16.0 gṛhā vai devānāṃ dvādaśāho nāgṛhatāyā bhayyam //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 12, 5.0 na vāk saṃvatsaram ativadatīḍaiva saṃvatsaram ativadati garbheṇa saṃvatsare paryāvṛtya prajāyate tenātivadati //
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 5, 22.0 sāmārṣeyavat svargāya yujyate svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 9, 6.0 mādhucchandasaṃ bhavati sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 11, 10, 22.0 etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 3, 23.0 etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 16.0 śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 12, 5, 19.0 indraṃ vā akṣyāmayiṇaṃ bhūtāni nāsvāpayaṃs tam etena tvāṣṭryo 'svāpayaṃs tad vāva tās tarhy akāmayanta //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 9, 24.1 vṛṣaṇvatyo gāyatrayo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 12, 13, 12.0 eṣa vai viśālaṃ libujayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate //
PB, 12, 13, 15.0 anuṣṭupsu ṣoḍaśinā stuvīta yaḥ kāmayeta na mā vāg ativadet //
PB, 12, 13, 16.0 vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spṛṇoti nainaṃ vāg ativadati //
PB, 12, 13, 21.0 pratiṣṭhāya prajāyate no cāntasthāyāṃ jīyate ya evaṃ veda //
PB, 12, 13, 32.0 yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā //
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 26.0 viṣṇumatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 13, 5, 5.0 yajño vai viṣṇur yad atra nāpi kriyate tad viṣṇunā yajñenāpi karoti //
PB, 13, 5, 18.0 paśavo vai śakvaryaḥ paśuṣveva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 9, 19.0 ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 13, 9, 29.0 marutvatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ //
PB, 13, 10, 11.0 paśavo vai raivatyaḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 11, 22.0 śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ //
PB, 13, 12, 14.0 ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //
PB, 13, 12, 14.0 ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //
PB, 13, 12, 14.0 ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 17.0 samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 5, 25.0 suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 6, 4.0 yad indra citraṃ ma iha nāsti tvādātam adrivo rādhas tanno vidadvasa ubhayāhastyābhareti rāddhim evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 9, 16.0 iḍhan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 29.0 puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 10, 2.0 apabhraṃśa iva vā eṣa yas saptame 'hani satobṛhatyo bhavanti nāṣṭame tasmād aṣṭame kāryā anapabhraṃśāya //
PB, 14, 10, 5.0 sāmārṣeyavat svargāya yujyate svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 10, 6.0 ubhayaṃ śṛṇavacca neti //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 13.0 babhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 3, 17.0 paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 15, 3, 30.0 varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śraiṣṭhyāya //
PB, 15, 5, 11.0 śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
PB, 15, 7, 3.0 prajāpatiṃ vā etenāhnā pariveviṣati tanna vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya //
PB, 15, 7, 3.0 prajāpatiṃ vā etenāhnā pariveviṣati tanna vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 29.0 na tvevāmāṃso 'rghaḥ syāt //
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 1, 5, 11.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā /
PārGS, 1, 8, 20.1 sā yadi na paśyet paśyāmīty eva brūyāt //
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 1, 11, 6.1 tasmād evaṃvicchrotriyasya dāreṇa nopahāsam icched uta hy evaṃvitparo bhavati //
PārGS, 1, 13, 1.1 sā yadi garbhaṃ na dadhīta siṃhyāḥ śvetapuṣpyā upoṣya puṣyeṇa mūlam utthāpya caturthe 'hani snātāyāṃ niśāyām udapeṣaṃ piṣṭvā dakṣiṇasyāṃ nāsikāyāmāsiñcati /
PārGS, 1, 16, 2.3 naiva māṃsena pīvarīṃ na kasmiṃścanāyatanam ava jarāyu padyatāmiti //
PārGS, 1, 16, 2.3 naiva māṃsena pīvarīṃ na kasmiṃścanāyatanam ava jarāyu padyatāmiti //
PārGS, 1, 16, 25.0 abhimṛśati na nāmayati na rudati na hṛṣyati na glāyati yatra vayaṃ vadāmo yatra cābhimṛśāmasīti //
PārGS, 1, 16, 25.0 abhimṛśati na nāmayati na rudati na hṛṣyati na glāyati yatra vayaṃ vadāmo yatra cābhimṛśāmasīti //
PārGS, 1, 16, 25.0 abhimṛśati na nāmayati na rudati na hṛṣyati na glāyati yatra vayaṃ vadāmo yatra cābhimṛśāmasīti //
PārGS, 1, 16, 25.0 abhimṛśati na nāmayati na rudati na hṛṣyati na glāyati yatra vayaṃ vadāmo yatra cābhimṛśāmasīti //
PārGS, 1, 17, 2.0 dvyakṣaraṃ caturakṣaraṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānaṃ kṛtaṃ kuryānna taddhitam //
PārGS, 2, 5, 35.0 ā ṣoḍaśādvarṣādbrāhmaṇasya nātītaḥ kālo bhavati //
PārGS, 2, 5, 39.0 nainān upanayeyur nādhyāpayeyur na yājayeyur na caibhir vyavahareyuḥ //
PārGS, 2, 5, 39.0 nainān upanayeyur nādhyāpayeyur na yājayeyur na caibhir vyavahareyuḥ //
PārGS, 2, 5, 39.0 nainān upanayeyur nādhyāpayeyur na yājayeyur na caibhir vyavahareyuḥ //
PārGS, 2, 5, 39.0 nainān upanayeyur nādhyāpayeyur na yājayeyur na caibhir vyavahareyuḥ //
PārGS, 2, 5, 41.0 tripuruṣaṃ patitasāvitrīkāṇām apatye saṃskāro nādhyāpanaṃ ca //
PārGS, 2, 6, 7.0 na kalpamātre //
PārGS, 2, 7, 3.0 nṛtyagītavāditrāṇi na kuryānna ca gacchet //
PārGS, 2, 7, 3.0 nṛtyagītavāditrāṇi na kuryānna ca gacchet //
PārGS, 2, 7, 5.0 kṣeme naktaṃ grāmāntaraṃ na gacchenna ca dhāvet //
PārGS, 2, 7, 5.0 kṣeme naktaṃ grāmāntaraṃ na gacchenna ca dhāvet //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 2, 7, 8.0 apsvātmānam nāvekṣeta //
PārGS, 2, 7, 9.0 ajātalomnīṃ vipuṃsīṃ ṣaṇḍhaṃ ca nopahaset //
PārGS, 2, 7, 14.0 gāṃ dhayantīṃ parasmai nācakṣīta //
PārGS, 2, 7, 15.0 urvarāyām anantarhitāyāṃ bhūmāv utsarpaṃstiṣṭhan na mūtrapurīṣe kuryāt //
PārGS, 2, 7, 17.0 vikṛtaṃ vāso nāchādayīta //
PārGS, 2, 8, 4.0 śavaśūdrasūtakānnāni ca nādyāt //
PārGS, 2, 8, 5.0 mūtrapurīṣe ṣṭhīvanaṃ cātape na kuryāt sūryāccātmānaṃ nāntardadhīta //
PārGS, 2, 8, 5.0 mūtrapurīṣe ṣṭhīvanaṃ cātape na kuryāt sūryāccātmānaṃ nāntardadhīta //
PārGS, 2, 10, 22.2 indras tad veda yena yathā na vidviṣāmaha iti //
PārGS, 2, 10, 23.0 trirātraṃ nādhīyīran //
PārGS, 2, 13, 5.0 na vāgnyupadeśāvapanānuṣaṅgācca //
PārGS, 2, 14, 5.1 na vai śvetasyādhyācāre 'hir dadarśa kaṃcana /
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
PārGS, 2, 14, 23.0 taṃ harantaṃ nāntareṇa gaccheyuḥ //
PārGS, 2, 17, 4.0 na pūrvacoditatvāt saṃdehaḥ //
PārGS, 3, 8, 13.0 naitasya paśorgrāmaṃ haranti //
PārGS, 3, 10, 7.0 nātrodakakarma //
PārGS, 3, 10, 25.0 trirātraṃ brahmacāriṇo 'dhaḥśāyino na kiṃcana karma kurvanti na prakurvanti //
PārGS, 3, 10, 25.0 trirātraṃ brahmacāriṇo 'dhaḥśāyino na kiṃcana karma kurvanti na prakurvanti //
PārGS, 3, 10, 31.0 na svādhyāyamadhīyīran //
PārGS, 3, 10, 35.0 pretasparśino grāmaṃ na praviśeyur ā nakṣatradarśanāt //
PārGS, 3, 10, 53.0 nyāyastu na caturthaḥ piṇḍo bhavatīti śruteḥ //
PārGS, 3, 11, 11.0 nadyantare nāvaṃ kārayen na vā //
PārGS, 3, 13, 3.2 yo mā na vidyādupa mā sa tiṣṭhet sa cetano bhavatu śaṃsathe jana iti //
PārGS, 3, 14, 9.0 na strībrahmacāriṇau sārathī syātām //
PārGS, 3, 14, 14.0 tasya na kācanārttirna riṣṭirbhavati //
PārGS, 3, 14, 14.0 tasya na kācanārttirna riṣṭirbhavati //
PārGS, 3, 15, 16.0 sicāvadhūto 'bhimantrayate sigasi na vajro'si namas te 'stu mā mā hiṃsīriti //
PārGS, 3, 15, 21.1 sa yadi kiṃcillabheta tat pratigṛhṇāti dyaus tvā dadātu pṛthivī tvā pratigṛhṇātviti sāsya na dadataḥ kṣīyate bhūyasī ca pratigṛhītā bhavati /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 2.1 haviṣyān prātarāśān bhuktvā tisro rātrīr nāśnīyāt //
SVidhB, 1, 2, 4.1 athāparaṃ tryahaṃ na kaṃcana yācet //
SVidhB, 1, 2, 7.2 anāryair na sambhāṣeta /
SVidhB, 1, 4, 1.4 nānyatra svādhyāyād vācam utsṛjet /
SVidhB, 1, 4, 1.6 nāpo 'bhyaveyāt /
SVidhB, 1, 5, 9.1 upādhyāyaṃ mātaraṃ pitaram ity eteṣu trirātram upavasen netarasyaivāntyam //
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 1, 8, 6.2 abhyastamito na tasya māyayā ca neti //
SVidhB, 1, 8, 6.2 abhyastamito na tasya māyayā ca neti //
SVidhB, 2, 1, 7.0 tavaśravīyaṃ prayuñjānaḥ śuciḥ pūto brahmalokam abhisaṃpadyate na ca punar āvartate //
SVidhB, 2, 1, 8.1 ud uttamaṃ varuṇapāśam ity etat sadā prayuñjānaḥ saṃbādhaṃ na nigacchati /
SVidhB, 2, 3, 3.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayato na sarpabhayaṃ bhavati /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayato na śastrabhayaṃ bhavati /
SVidhB, 2, 3, 7.1 sam anyā yantīndhanaṃ prayuñjāno na pipāsayā mriyate //
SVidhB, 2, 3, 8.1 iṣṭāhotrīyaṃ prayuñjāno nāpsu mriyate //
SVidhB, 2, 3, 9.1 acodasa iti tṛtīyaṃ prayuñjīta nainaṃ yakṣmā gṛhṇāti //
SVidhB, 2, 3, 10.1 tvam imā oṣadhīr ity etat sadā prayuñjāno na gareṇa mriyate //
SVidhB, 2, 3, 11.2 nainaṃ hiṃsati /
SVidhB, 2, 3, 11.3 nainaṃ hiṃsati //
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
SVidhB, 2, 4, 4.1 udyataśastrān śatrūn dṛṣṭvā devavratāni manasā dhyāyan nainaṃ hiṃsanti //
SVidhB, 2, 4, 5.1 amānuṣe bhaye kayānīyātṛtīyam āvartayen nainaṃ hiṃsanti //
SVidhB, 2, 4, 6.2 svastyardhacaritaḥ punar aiti nādhvani ca pramīyate //
SVidhB, 2, 4, 7.6 nādhvani ca pramīyate //
SVidhB, 2, 6, 5.1 bhago na citra ity etābhyām añjayan subhago bhavati //
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
SVidhB, 2, 6, 10.2 nānāgatāyāṃ viramet //
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 12.1 gamyāṃ nāsnāta upaspṛśet //
SVidhB, 2, 6, 16.4 naikagrāme vasati //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
SVidhB, 3, 1, 5.2 ā mā viśantv indavo na mām indrātiricyata ity etena pibet /
SVidhB, 3, 5, 3.1 yaṃ kāmayetaikarājaḥ syān nāsya cakraṃ pratihanyetety ekavṛṣeṇābhiṣiñcet //
SVidhB, 3, 5, 6.2 nainaṃ kṛtāni hiṃsanti /
SVidhB, 3, 5, 7.2 nainaṃ kṛtāni hiṃsanti /
SVidhB, 3, 5, 8.3 nainaṃ kṛtāni hiṃsanti /
SVidhB, 3, 6, 6.2 jayati na parājīyate //
SVidhB, 3, 6, 7.2 jayati na parājīyate //
SVidhB, 3, 6, 8.3 jayati na parājīyate //
SVidhB, 3, 6, 9.2 jayati na parājīyate //
SVidhB, 3, 6, 10.2 saptarātrān na bhavanti //
SVidhB, 3, 6, 11.2 yāvatāṃ juhoti sarve na bhavanti //
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 8, 1.0 atha yaḥ kāmayeta punar na pratyājāyeyam iti //
SVidhB, 3, 8, 4.0 nāhaṃ yoniṃ pravekṣyāmi bhūtottamāyā brahmaṇo duhituḥ saṃrāgavastrāyā jāyate mriyate saṃdhīyate ca //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 8.3 na pūrvayoḥ phalgunyor agnim ādadhīta /
TB, 1, 1, 3, 5.6 tato vai tāsām annaṃ nākṣīyata /
TB, 1, 1, 3, 5.8 nāsya gṛhe 'nnaṃ kṣīyate /
TB, 1, 1, 4, 2.7 tasmād āhitāgnir nānṛtaṃ vadet /
TB, 1, 1, 4, 2.8 nāsya brāhmaṇo 'nāśvān gṛhe vaset /
TB, 1, 1, 4, 6.3 prajāṃ tu na vetsyanta iti /
TB, 1, 1, 4, 6.7 prajāṃ tu na vindate /
TB, 1, 1, 4, 8.9 na devatābhya āvṛścyate /
TB, 1, 1, 4, 8.17 na devatābhya āvṛścyate /
TB, 1, 1, 5, 6.4 tau vibhājaṃ nāśaknot /
TB, 1, 1, 5, 9.5 yan nākramayet /
TB, 1, 1, 5, 9.10 na rudrāyāpidadhāti //
TB, 1, 1, 6, 1.6 tad agnir notsaham aśaknot /
TB, 1, 1, 6, 3.9 naitāni /
TB, 1, 1, 6, 4.1 nāṅgāni /
TB, 1, 1, 6, 4.4 na tam /
TB, 1, 1, 6, 4.6 nātmā /
TB, 1, 1, 6, 7.4 yan nānunirvapet /
TB, 1, 1, 6, 8.3 na prajananam ucchiṃṣet /
TB, 1, 1, 6, 9.2 hotavyam agnihotrā3ṃ na hotavyā3m iti /
TB, 1, 1, 6, 9.5 yan na juhuyāt /
TB, 1, 1, 6, 9.9 nāgniḥ parābhavati /
TB, 1, 1, 8, 1.8 tathā na śocayanti yajamānam /
TB, 1, 1, 8, 6.7 tat tathā na kāryam /
TB, 1, 1, 9, 7.6 yady enaṃ saṃvatsare nopanamet /
TB, 1, 1, 9, 7.9 na māṃsam aśnīyāt /
TB, 1, 1, 9, 7.10 na striyam upeyāt //
TB, 1, 1, 9, 8.4 nainam agnir upanamet /
TB, 1, 1, 9, 9.1 nainaṃ pratinudante /
TB, 1, 1, 9, 10.8 yadi saṃvatsare nādadhyāt /
TB, 1, 1, 9, 10.11 yadi dvādaśyāṃ nādadhyāt /
TB, 1, 2, 1, 12.10 agniṃ mitraṃ na samidhāna ṛñjate //
TB, 1, 2, 2, 1.9 tat tan na sūrkṣyam /
TB, 1, 2, 2, 5.4 na hainaṃ te svasti samaśnuvate /
TB, 1, 2, 3, 1.6 yad ete na gṛhyeran /
TB, 1, 2, 3, 2.2 nārtim ārchanti /
TB, 1, 2, 5, 4.6 nāpriyaṃ bhrātṛvyam abhyatiricyate /
TB, 1, 2, 5, 4.7 na kanīya āyuḥ kurvate //
TB, 1, 2, 6, 3.5 na medyato 'numedyati /
TB, 1, 2, 6, 3.6 na kṛśyato 'nukṛśyati /
TB, 1, 2, 6, 4.10 na vā etena sarvaḥ puruṣaḥ //
TB, 1, 2, 6, 6.4 na talpasadyaṃ parājayate /
TB, 2, 1, 1, 1.4 te 'bruvan kasmai nu sattram āsmahe ye 'syā oṣadhīr na janayāma iti /
TB, 2, 1, 1, 3.5 daśa mā rātrīr jātaṃ na dohan /
TB, 2, 1, 1, 3.7 tasmād vatsaṃ jātaṃ daśa rātrīr na duhanti /
TB, 2, 1, 2, 1.6 tam avarundhan nāśaknot /
TB, 2, 1, 2, 2.5 tasmād rarāṭe keśā na santi /
TB, 2, 1, 2, 9.6 yas tayor anyaṃ rādhayaty anyaṃ na /
TB, 2, 1, 2, 11.2 na devatābhyaḥ samadaṃ dadhāti /
TB, 2, 1, 2, 12.7 yat sa na veda /
TB, 2, 1, 3, 2.6 na pratiṣiñced brahmavarcasakāmasya /
TB, 2, 1, 3, 6.8 nāhoṣyann upasādayet /
TB, 2, 1, 3, 9.6 nāsmai bhrātṛvyaṃ janayati /
TB, 2, 1, 4, 9.2 na barhir anupraharet /
TB, 2, 1, 4, 9.7 tasmān nānuprahṛtyam /
TB, 2, 1, 5, 10.4 tān yan na tarpayet /
TB, 2, 1, 6, 5.9 utaikāham uta dvyahaṃ na juhvati /
TB, 2, 1, 8, 2.1 na saṃmṛśati /
TB, 2, 1, 9, 2.10 reto vā etasya hitaṃ na prajāyate //
TB, 2, 1, 9, 3.10 nārtim ārcchati yajamānaḥ //
TB, 2, 1, 11, 1.9 nārtir na riṣṭiḥ /
TB, 2, 1, 11, 1.9 nārtir na riṣṭiḥ /
TB, 2, 1, 11, 1.10 nānto na paryanto 'sti /
TB, 2, 1, 11, 1.10 nānto na paryanto 'sti /
TB, 2, 2, 1, 3.10 yaṃ brāhmaṇaṃ vidyāṃ vidvāṃsaṃ yaśo narcchet //
TB, 2, 2, 2, 5.9 devebhyo vai yajño na prābhavat /
TB, 2, 2, 2, 6.10 na prajāḥ prajāyeran /
TB, 2, 2, 3, 3.5 sa indram api nāsṛjata /
TB, 2, 2, 4, 4.3 sa havir nāvindata /
TB, 2, 2, 4, 6.5 ainaṃ priyaṃ gacchati nāpriyam /
TB, 2, 2, 4, 7.8 tasmāt saptadaśaḥ stomo na nirhṛtyaḥ /
TB, 2, 2, 5, 1.6 tathā no dakṣiṇā na vleṣyatīti /
TB, 2, 2, 5, 1.8 tato vai tān dakṣiṇā nāvlīnāt /
TB, 2, 2, 5, 1.10 nainaṃ dakṣiṇā vlīnāti //
TB, 2, 2, 5, 6.5 neva hi kāmasyānto 'sti /
TB, 2, 2, 5, 6.6 na samudrasya /
TB, 2, 2, 5, 6.12 na pratigrahītari /
TB, 2, 2, 7, 2.3 sa indram api nāsṛjata /
TB, 2, 2, 7, 4.13 tasmād asmāl lokād amuṃ lokaṃ nābhikāmayante /
TB, 2, 2, 8, 8.6 yaś caivaṃ veda yaś ca na /
TB, 2, 2, 9, 1.1 idaṃ vā agre naiva kiṃcanāsīt /
TB, 2, 2, 9, 1.2 na dyaur āsīt /
TB, 2, 2, 9, 1.3 na pṛthivī /
TB, 2, 2, 9, 1.4 nāntarikṣam /
TB, 2, 2, 9, 3.2 tasmāt samudrasya na pibanti /
TB, 2, 2, 9, 5.2 nāsya gṛhe rudanti /
TB, 2, 2, 9, 5.5 naiṣu lokeṣv ārtim ārcchati /
TB, 2, 2, 9, 9.10 nāhorātreṣv ārtim ārcchati //
TB, 2, 2, 10, 4.6 nainaṃ dabhnoti /
TB, 2, 2, 10, 4.7 kaś ca nāsmin vā idam indriyaṃ pratyasthād iti /
TB, 2, 2, 10, 6.5 tā asmai nātiṣṭhantānnādyāya /
TB, 2, 3, 2, 5.2 tad enaṃ nātiprācyavata /
TB, 2, 3, 2, 5.4 ya evaṃ veda nainaṃ yaśo 'tipracyavate /
TB, 2, 3, 2, 5.7 tad enaṃ pratigṛhītaṃ nāhinat /
TB, 2, 3, 2, 5.12 nainaṃ hinasti /
TB, 2, 3, 4, 6.9 tad enaṃ pratigṛhītaṃ nāhinat /
TB, 2, 3, 4, 6.14 nainaṃ hinasti //
TB, 2, 3, 8, 2.5 nainam asur jahāti /
TB, 2, 3, 8, 3.7 nainaṃ manur jahāti /
TB, 2, 3, 9, 1.7 na purāyuṣaḥ pramīyeta /
TB, 2, 3, 9, 2.5 na purāyuṣaḥ pramīyate /
TB, 3, 1, 5, 7.3 na mā pāpī kīrtir āgacched iti /
TB, 3, 1, 5, 7.6 nainaṃ pāpī kīrtir āgacchat /
TB, 3, 1, 5, 7.8 nainaṃ pāpī kīrtir āgacchati /
TB, 3, 1, 6, 2.3 na nāv ahorātre āpnuyātām iti /
TB, 3, 1, 6, 2.10 naine ahorātre āpnutām /
TB, 3, 1, 6, 2.12 nainam ahorātre āpnutaḥ /
TB, 3, 6, 1, 2.4 tiṣṭhā devo na savitā /
Taittirīyasaṃhitā
TS, 1, 1, 4, 2.5 sphātyai tvā nārātyai /
TS, 1, 3, 5, 1.0 aty anyān agāṃ nānyān upāgām //
TS, 1, 5, 1, 14.1 tasmād barhiṣi na deyam //
TS, 1, 5, 2, 5.1 na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 1, 5, 2, 12.1 yad vā agnir āhito nardhyate jyāyo bhāgadheyaṃ nikāmayamānaḥ //
TS, 1, 5, 2, 27.1 āyatanād eva naiti //
TS, 1, 5, 2, 33.1 na saṃbhṛtyāḥ saṃbhārāḥ //
TS, 1, 5, 2, 34.1 na yajuḥ kartavyam iti //
TS, 1, 5, 2, 49.1 nārtim ārcchati yajamānaḥ //
TS, 1, 5, 4, 8.1 atho pūtam eva pṛthivīm annādyaṃ nopānamat //
TS, 1, 5, 6, 30.1 kadā cana starīr asi nendra saścasi dāśuṣe /
TS, 1, 5, 8, 46.1 na starīṃ rātriṃ vasati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 9, 10.1 retaḥ siktaṃ na tvaṣṭrāvikṛtam prajāyate //
TS, 1, 5, 9, 37.1 naktam upa tiṣṭhate na prātaḥ //
TS, 1, 5, 9, 47.1 tasmān nopastheyaḥ //
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
TS, 1, 5, 9, 59.1 nainam pratyoṣati na viṣvaṅ prajayā paśubhir eti //
TS, 1, 5, 9, 59.1 nainam pratyoṣati na viṣvaṅ prajayā paśubhir eti //
TS, 1, 6, 7, 2.0 kasya vāha devā yajñam āgacchanti kasya vā na //
TS, 1, 6, 7, 31.0 tan nevāśitaṃ nevānaśitam //
TS, 1, 6, 7, 31.0 tan nevāśitaṃ nevānaśitam //
TS, 1, 6, 7, 32.0 na kṣodhuko bhavati //
TS, 1, 6, 7, 33.0 nāsya rudraḥ paśūn abhimanyate //
TS, 1, 6, 8, 1.0 yo vai śraddhām anārabhya yajñena yajate nāsyeṣṭāya śraddadhate //
TS, 1, 6, 8, 6.0 tad āhur ati vā etā vartraṃ nedanty ati vācaṃ mano vāvaitā nātinedantīti //
TS, 1, 6, 11, 1.0 yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 8.0 ya evaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 7, 2, 4.1 chinatti sā na chinattī3 iti //
TS, 1, 7, 2, 26.1 chinatti sā na chinattī3 iti //
TS, 1, 7, 2, 27.1 na chinattīti hovāca pra tu janayatīti //
TS, 1, 7, 3, 47.1 nāsyāmuṣmiṃ loke 'nnaṃ kṣīyate //
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 1, 7, 6, 79.1 na nivartate punaḥ //
TS, 1, 8, 6, 6.1 eka eva rudro na dvitīyāya tasthe //
TS, 1, 8, 21, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 2, 1, 1, 3.1 apakrāmato yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 1, 2, 1.6 tā asmai na punar adadāt /
TS, 2, 1, 2, 4.4 asāv ādityo na vyarocata /
TS, 2, 1, 2, 6.9 sārasvatīm meṣīm ālabheta ya īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 2, 1, 2, 8.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ yo brāhmaṇo vidyām anūcya na viroceta /
TS, 2, 1, 3, 4.1 rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 3, 5.5 indrāya vajriṇe lalāmam prāśṛṅgam ālabheta yam alaṃ rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 4, 1.1 asāv ādityo na vyarocata /
TS, 2, 1, 4, 3.8 na duścarmā bhavati /
TS, 2, 1, 5, 3.4 oṣadhayo vā etam prajāyai paribādhante yo 'laṃ prajāyai san prajāṃ na vindate /
TS, 2, 1, 5, 4.4 tasmād āhur yaś caivaṃ veda yaś ca na /
TS, 2, 1, 5, 4.7 ajāto vā eṣa yo 'laṃ bhūtyai san bhūtiṃ na prāpnoti /
TS, 2, 1, 5, 5.7 aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet /
TS, 2, 1, 5, 6.1 tṛtīyāt puruṣāt somaṃ na pibati /
TS, 2, 1, 8, 1.1 asāv ādityo na vyarocata /
TS, 2, 1, 8, 3.3 vaiṣṇavaṃ vāmanam ālabheta yaṃ yajño nopanamet /
TS, 2, 1, 9, 1.1 varuṇaṃ suṣuvāṇam annādyaṃ nopānamat /
TS, 2, 1, 9, 1.4 yam alam annādyāya santam annādyaṃ nopanamet sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām ālabheta /
TS, 2, 1, 9, 3.6 devā vai puṣṭiṃ nāvindan //
TS, 2, 1, 9, 4.2 tasyām na samarādhayan /
TS, 2, 1, 10, 2.4 naiṣa grāmyaḥ paśur nāraṇyo yad gomṛgaḥ /
TS, 2, 1, 10, 2.4 naiṣa grāmyaḥ paśur nāraṇyo yad gomṛgaḥ /
TS, 2, 1, 10, 2.5 nevaiṣa grāme nāraṇye yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 10, 2.5 nevaiṣa grāme nāraṇye yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 10, 3.2 parācī vā etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati /
TS, 2, 1, 11, 4.5 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau /
TS, 2, 1, 11, 5.5 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
TS, 2, 1, 11, 5.5 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
TS, 2, 1, 11, 5.5 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
TS, 2, 1, 11, 5.5 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
TS, 2, 2, 1, 1.8 indrāgnī vā etasya prajām apagūhato yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 1, 4.1 dhatto nendriyeṇa vīryeṇa vyṛdhyate /
TS, 2, 2, 2, 5.5 naiṣām purāyuṣo 'paraḥ pramīyate /
TS, 2, 2, 2, 5.9 nāsyāparaṃ gṛhān dahati //
TS, 2, 2, 3, 1.1 agnaye kāmāya puroḍāśam aṣṭākapālaṃ nirvaped yaṃ kāmo nopanamet /
TS, 2, 2, 3, 2.6 nainam abhicarant stṛṇute /
TS, 2, 2, 4, 6.4 atho agnir iva na pratidhṛṣe bhavati /
TS, 2, 2, 4, 7.4 nārtim ārchati yajamānaḥ /
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 5, 2.1 vā etasyāśānto yonim prajāyai paśūnāṃ nirdahati yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 6, 2.5 nāsmin mṛjāte /
TS, 2, 2, 6, 3.1 parastād abhidruhyati nainaṃ varuṇo gṛhṇāti /
TS, 2, 2, 6, 3.6 nāvyam pratigṛhṇāti /
TS, 2, 2, 6, 4.4 nātmano mātrām āpnoti /
TS, 2, 2, 6, 5.1 prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati /
TS, 2, 2, 7, 5.5 indrāyārkāśvamedhavate puroḍāśam ekādaśakapālaṃ nirvaped yam mahāyajño nopanamet /
TS, 2, 2, 8, 3.6 na hatamanāḥ svayampāpo bhavati /
TS, 2, 2, 8, 4.5 indrāya pradātre puroḍāśam ekādaśakapālaṃ nirvaped yasmai prattam iva san na pradīyeta /
TS, 2, 2, 8, 5.6 sa na vyāvṛtam agacchat /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 2.4 nainam abhicarant stṛṇute /
TS, 2, 2, 9, 2.5 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped yaṃ yajño na //
TS, 2, 2, 9, 4.4 indriyaṃ vai vīryaṃ vṛṅkte bhrātṛvyo yajamāno 'yajamānasyādhvarakalpām pratinirvaped bhrātṛvye yajamāne nāsyendriyaṃ //
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 2, 2, 10, 1.1 asāv ādityo na vyarocata tasmai devāḥ prāyaścittim aicchan tasmā etaṃ somāraudraṃ caruṃ niravapan tenaivāsmin rucam adadhuḥ /
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 2, 2, 12, 9.2 pra yā vājaṃ na heṣantam perum asyasy arjuni //
TS, 2, 2, 12, 10.1 ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ /
TS, 2, 2, 12, 11.2 somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ //
TS, 2, 2, 12, 20.1 dā no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
TS, 2, 2, 12, 20.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi suvar ṇa śukram uṣaso vi didyutuḥ //
TS, 2, 2, 12, 23.3 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
TS, 2, 2, 12, 23.4 tat te rukmo na rocata svadhāvaḥ //
TS, 2, 5, 2, 1.3 taṃ nopāhvayata /
TS, 2, 5, 2, 3.6 abhi saṃdaṣṭau vai svo na śaknuva aitum iti /
TS, 2, 5, 2, 4.1 nainaṃ śītarūrau hataḥ /
TS, 3, 1, 9, 2.2 viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ /
TS, 3, 4, 3, 4.1 īśvaro vāco vaditoḥ san vācaṃ na vadet /
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 4, 4, 3, 3.4 prothad aśvo na yavase aviṣyan yadā mahaḥ saṃvaraṇād vyasthāt /
TS, 5, 1, 1, 9.1 na vo 'bhāgāni havyaṃ vakṣyāma iti //
TS, 5, 1, 1, 22.1 tenaiva yajñamukhād ṛddhyā agner devatāyai naiti //
TS, 5, 1, 3, 17.1 nāndho 'dhvaryur bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 1, 3, 17.1 nāndho 'dhvaryur bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 1, 5, 15.1 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 1, 5, 18.1 nāsya yātayāmā vaṣaṭkāro bhavati //
TS, 5, 1, 5, 19.1 na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 1, 5, 86.1 nārtim ārcchaty adhvaryuḥ //
TS, 5, 1, 5, 87.1 na yajamānaḥ //
TS, 5, 1, 7, 13.1 na hi svaḥ svaṃ hinasti //
TS, 5, 1, 8, 18.1 tasmād gāyate na deyam //
TS, 5, 1, 8, 23.1 yat paśūn nālabhetānavaruddhā asya paśavaḥ syuḥ //
TS, 5, 1, 8, 72.1 na saṃvatsaras tiṣṭhati nāsya śrīs tiṣṭhati yasyaitāḥ kriyante //
TS, 5, 1, 8, 72.1 na saṃvatsaras tiṣṭhati nāsya śrīs tiṣṭhati yasyaitāḥ kriyante //
TS, 5, 1, 9, 31.1 nārtim ārcchati yajamāno nāsya yajño hanyate //
TS, 5, 1, 9, 31.1 nārtim ārcchati yajamāno nāsya yajño hanyate //
TS, 5, 1, 10, 1.1 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
TS, 5, 2, 3, 5.1 iṣvagreṇa vā asyā anāmṛtam icchanto nāvindan //
TS, 5, 2, 3, 65.1 na duścarmā bhavati ya evaṃ veda //
TS, 5, 2, 6, 20.1 tasmāt stheyān astheyaso nopaharate //
TS, 5, 2, 6, 43.1 śamyum bārhaspatyam medho nopānamat //
TS, 5, 2, 7, 7.1 brahmavādino vadanti na pṛthivyāṃ nāntarikṣe na divy agniś cetavya iti //
TS, 5, 2, 7, 7.1 brahmavādino vadanti na pṛthivyāṃ nāntarikṣe na divy agniś cetavya iti //
TS, 5, 2, 7, 7.1 brahmavādino vadanti na pṛthivyāṃ nāntarikṣe na divy agniś cetavya iti //
TS, 5, 2, 7, 8.1 yat pṛthivyāṃ cinvīta pṛthivīṃ śucārpayen nauṣadhayo na vanaspatayaḥ prajāyeran //
TS, 5, 2, 7, 8.1 yat pṛthivyāṃ cinvīta pṛthivīṃ śucārpayen nauṣadhayo na vanaspatayaḥ prajāyeran //
TS, 5, 2, 7, 9.1 yad antarikṣe cinvītāntarikṣaṃ śucārpayen na vayāṃsi prajāyeran //
TS, 5, 2, 7, 10.1 yad divi cinvīta divaṃ śucārpayen na parjanyo varṣet //
TS, 5, 2, 7, 20.1 na paśūnāṃ ca yajamānasya ca prāṇam apidadhāti //
TS, 5, 2, 7, 30.1 na hīme yajuṣāptum arhati //
TS, 5, 2, 8, 26.1 na khalu vai paśava ā yavase ramante //
TS, 5, 2, 9, 52.1 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 2, 9, 52.1 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 2, 10, 24.1 tato vā imāṃ nātyadahat //
TS, 5, 2, 11, 6.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 5, 3, 1, 2.1 kiṃ vā haitasya kriyate kiṃ vā na //
TS, 5, 3, 1, 21.1 tasmāt samānāḥ santa ṛtavo na jīryanti //
TS, 5, 3, 3, 4.1 tad asurā nānvavāyan //
TS, 5, 3, 4, 86.1 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 5, 3, 4, 86.1 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 5, 3, 5, 22.1 yasyaitā upadhīyante nāsya sapatno bhavati //
TS, 5, 3, 6, 6.1 tāḥ prajāḥ prāṇatīr apānatīḥ paśyantīḥ śṛṇvatīr na mithunyabhavan //
TS, 5, 3, 6, 8.1 tāḥ prajā mithunībhavantīr na prājāyanta //
TS, 5, 3, 6, 10.1 tāḥ prajāḥ prajātā na pratyatiṣṭhan //
TS, 5, 3, 7, 5.0 yasyaitā upadhīyante nāsmā akam bhavati //
TS, 5, 3, 7, 25.0 nānyām uttarām iṣṭakām upadadhyāt //
TS, 5, 3, 7, 27.0 tasmān nānyottareṣṭakopadheyā //
TS, 5, 3, 9, 2.0 yat sayujo nopadadhyād devatā asyāgniṃ vṛñjīran //
TS, 5, 3, 9, 4.0 nāgninā vyṛdhyate //
TS, 5, 3, 9, 15.0 nārtim ārcchaty agniṃ cikyānaḥ //
TS, 5, 3, 10, 17.0 ādityā vā etam bhūtyai pratinudante yo 'lam bhūtyai san bhūtiṃ na prāpnoti //
TS, 5, 3, 10, 19.0 asau vā etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 5, 4, 1, 2.0 te na vyajayanta //
TS, 5, 4, 1, 12.0 tam avarudhaṃ nāśaknuvan //
TS, 5, 4, 2, 14.0 saṃvatsaro vā etam pratiṣṭhāyai nudate yo 'gniṃ citvā na pratitiṣṭhati //
TS, 5, 4, 3, 4.0 tasmai yad āhutiṃ na juhuyād adhvaryuṃ ca yajamānaṃ ca dhyāyet //
TS, 5, 4, 3, 7.0 nārtim ārcchaty adhvaryur na yajamānaḥ //
TS, 5, 4, 3, 7.0 nārtim ārcchaty adhvaryur na yajamānaḥ //
TS, 5, 4, 3, 10.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 10.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 15.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 15.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 4, 27.0 na vā eṣa grāmyeṣu paśuṣu hito nāraṇyeṣu //
TS, 5, 4, 4, 27.0 na vā eṣa grāmyeṣu paśuṣu hito nāraṇyeṣu //
TS, 5, 4, 4, 40.0 anyām upamuñcata anyāṃ na //
TS, 5, 4, 5, 6.0 yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ //
TS, 5, 4, 5, 9.0 nāsya yātayāmā vaṣaṭkāro bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 4, 5, 9.0 nāsya yātayāmā vaṣaṭkāro bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 5, 4, 7, 7.0 suvar yanto nāpekṣanta ity āha //
TS, 5, 4, 9, 16.0 tasmād agnicid varṣati na dhāvet //
TS, 5, 4, 9, 43.0 na hy eteṣām anyathāhutir avakalpate //
TS, 5, 4, 10, 21.0 na vā etasyāniṣṭaka āhutir avakalpate //
TS, 5, 4, 10, 26.0 na yajñaḥ parābhavati na yajamānaḥ //
TS, 5, 4, 10, 26.0 na yajñaḥ parābhavati na yajamānaḥ //
TS, 5, 4, 10, 36.0 yo 'gnyādheyena nardhnoti sa punarādheyam ādhatte //
TS, 5, 4, 10, 37.0 yo 'gniṃ citvā nardhnoti sa punaścitiṃ cinute //
TS, 5, 4, 10, 39.0 atho khalv āhur na cetavyeti //
TS, 5, 4, 10, 45.0 tena nārdhnot //
TS, 5, 5, 1, 7.0 na devatābhyaḥ samadaṃ dadhāti //
TS, 5, 5, 1, 13.0 yan na niyutvate syād unmādyed yajamānaḥ //
TS, 5, 5, 1, 29.0 yad vāyavyaḥ paśur bhavati tena vāyor naiti //
TS, 5, 5, 1, 30.0 yat prājāpatyaḥ puroḍāśo bhavati tena prajāpater naiti //
TS, 5, 5, 1, 31.0 yad dvādaśakapālas tena vaiśvānarān naiti //
TS, 5, 5, 1, 54.0 nārtim ārcchati //
TS, 5, 5, 2, 2.0 tābhyaḥ punaḥ saṃbhavituṃ nāśaknot //
TS, 5, 5, 2, 25.0 na mayy agniṃ ceṣyase //
TS, 5, 5, 2, 29.0 so 'bravīt tathā vā ahaṃ kariṣyāmi yathā tvā nātidhakṣyatīti //
TS, 5, 5, 3, 2.0 sā vā eṣaitarhi yātayāmnī sā na punaḥ prayujyety āhuḥ //
TS, 5, 5, 3, 14.0 yad uttānaṃ na patituṃ śaknuyād asuvargyo 'sya syāt //
TS, 5, 5, 3, 17.0 nottānaṃ cinute //
TS, 5, 5, 4, 18.0 saṃvatsaraṃ na kaṃcana pratyavarohet //
TS, 5, 5, 4, 19.0 na hīme kaṃcana pratyavarohataḥ //
TS, 5, 5, 5, 17.0 nainān hinasti //
TS, 5, 5, 5, 32.0 tena patituṃ nāśaknuvan //
TS, 5, 5, 7, 4.0 yan na minuyāt svarubhiḥ paśūn vyardhayet //
TS, 5, 5, 7, 6.0 nainaṃ vajreṇa suvargāl lokād antardadhāti na svarubhiḥ paśūn vyardhayati //
TS, 5, 5, 7, 6.0 nainaṃ vajreṇa suvargāl lokād antardadhāti na svarubhiḥ paśūn vyardhayati //
TS, 5, 5, 7, 9.0 nendriyeṇa vīryeṇa vyṛdhyate //
TS, 5, 7, 3, 2.6 yan na devatāyai juhvaty atha kiṃdevatyā vasor dhāreti /
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 57.0 na nidhāvate //
TS, 6, 1, 2, 20.0 yad etad yajur na brūyād divyā āpo 'śāntā imaṃ lokam āgaccheyuḥ //
TS, 6, 1, 3, 3.2 na purā somasya krayād aporṇvīta yat purā somasya krayād aporṇvīta garbhāḥ prajānām parāpātukāḥ syuḥ /
TS, 6, 1, 3, 8.3 na purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yat purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yoniḥ prajānām parāpātukā syāt /
TS, 6, 1, 4, 29.0 na purā nakṣatrebhyo vācaṃ visṛjet //
TS, 6, 1, 4, 41.0 brahmavādino vadanti hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti //
TS, 6, 1, 4, 44.0 yan na juhuyād yajñaparur antariyāt //
TS, 6, 1, 4, 49.0 tan neva hutaṃ nevāhutam //
TS, 6, 1, 4, 49.0 tan neva hutaṃ nevāhutam //
TS, 6, 1, 4, 65.0 yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ //
TS, 6, 1, 4, 71.0 yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta //
TS, 6, 1, 4, 73.0 na devatābhya āvṛścyate //
TS, 6, 1, 5, 1.0 devā vai devayajanam adhyavasāya diśo na prājānan //
TS, 6, 1, 5, 31.0 tat tathā na kāryam //
TS, 6, 1, 5, 36.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaḥ parābhavati //
TS, 6, 1, 5, 40.0 nātmānam antareti na prajām //
TS, 6, 1, 5, 40.0 nātmānam antareti na prajām //
TS, 6, 1, 5, 41.0 na yajñaḥ parābhavati na yajamānaḥ //
TS, 6, 1, 5, 41.0 na yajñaḥ parābhavati na yajamānaḥ //
TS, 6, 1, 6, 50.0 nāsmān upāvartate //
TS, 6, 1, 7, 64.0 yad etad yajur na brūyāt parācy eva somakrayaṇīyāt //
TS, 6, 1, 8, 1.2 ṣaḍahaṃ vāṅ nātivadati /
TS, 6, 1, 8, 3.4 hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti /
TS, 6, 1, 8, 3.4 hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti /
TS, 6, 1, 8, 5.1 paśubhyo nāntareti /
TS, 6, 1, 9, 1.0 brahmavādino vadanti vicityaḥ somā3 na vicityā3 iti //
TS, 6, 1, 9, 5.0 yan na vicinuyād yathākṣann āpannaṃ vidhāvati tādṛg eva tat kṣodhuko 'dhvaryuḥ syāt kṣodhuko yajamānaḥ //
TS, 6, 1, 9, 56.0 yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām //
TS, 6, 1, 9, 67.0 tasmāt svapantam prāṇā na jahati //
TS, 6, 1, 10, 2.0 gos tu mahimānaṃ nāvatiret //
TS, 6, 1, 10, 5.0 na gor mahimānam avatirati //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 10, 44.0 yad etebhyaḥ somakrayaṇān nānudiśed akrīto 'sya somaḥ syān nāsyaite 'muṣmiṃ loke somaṃ rakṣeyuḥ //
TS, 6, 1, 11, 56.0 tasmāt tasya nāśyam //
TS, 6, 2, 1, 54.0 na purastāt paridadhāti //
TS, 6, 2, 1, 60.0 brahmavādino vadanty agniś ca vā etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti //
TS, 6, 2, 3, 2.0 tā devā jetuṃ nāśaknuvan //
TS, 6, 2, 3, 4.0 tasmād āhur yaś caivaṃ veda yaś ca na upasadā vai mahāpuraṃ jayantīti //
TS, 6, 2, 3, 15.0 nānyām āhutim purastāj juhuyāt //
TS, 6, 2, 4, 3.0 nodaneṣīti //
TS, 6, 2, 4, 6.0 tasmāt sakṛd unnīya nāparam unnayeta //
TS, 6, 2, 5, 42.0 na pravastavyam ātmano gopīthāya //
TS, 6, 2, 5, 45.0 na pravastavyam ātmano guptyai //
TS, 6, 2, 6, 9.0 yāvan nānase yātavai na rathāya //
TS, 6, 2, 6, 9.0 yāvan nānase yātavai na rathāya //
TS, 6, 2, 6, 12.0 nainam bhrātṛvya āpnoti //
TS, 6, 2, 6, 37.0 nainam pātre na talpe mīmāṃsante //
TS, 6, 2, 6, 37.0 nainam pātre na talpe mīmāṃsante //
TS, 6, 2, 9, 22.0 nāndho 'dhvaryur bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 6, 2, 9, 22.0 nāndho 'dhvaryur bhavati na yajñaṃ rakṣāṃsi ghnanti //
TS, 6, 2, 9, 38.0 yam prathamaṃ granthiṃ grathnīyāt yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 2, 10, 73.0 yam prathamaṃ granthiṃ grathnīyād yat taṃ na visraṃsayed amehenādhvaryuḥ pramīyeta //
TS, 6, 2, 11, 16.0 na sambhinatti //
TS, 6, 2, 11, 31.0 na saṃtṛṇatti //
TS, 6, 3, 1, 3.5 dve dve nāmanī kurudhvam atha pra vāpsyatha na veti /
TS, 6, 3, 1, 5.8 nādhvaryur upagāyet /
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 1, 6.5 na prāṇānt saṃkarṣati /
TS, 6, 3, 1, 6.6 ny anye dhiṣṇiyā upyante nānye /
TS, 6, 3, 1, 6.8 yān na nivapati yad anudiśati tena tān //
TS, 6, 3, 2, 5.4 yad etad yajur na brūyād aprajā apaśur yajamānaḥ syāt /
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 3, 2, 6.8 ya evaṃ vidvān grāvṇa āgnīdhra upavāsayati nainam malimlusenā vindati //
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 5, 1.2 nānyat kiṃcana miṣat /
TS, 6, 3, 5, 1.4 na hy anyad ālambhyam avindan /
TS, 6, 3, 5, 2.7 tan nevālabdhaṃ nevānālabdham /
TS, 6, 3, 5, 2.7 tan nevālabdhaṃ nevānālabdham /
TS, 6, 3, 7, 1.4 devā vai sāmidhenīr anūcya yajñaṃ nānvapaśyant sa prajāpatis tūṣṇīm āghāram //
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 9, 3.3 yad upatṛndyād rudro 'sya paśūn ghātukaḥ syād yan nopatṛndyād ayatā syād anyayopatṛṇatty anyayā na dhṛtyai /
TS, 6, 3, 9, 3.3 yad upatṛndyād rudro 'sya paśūn ghātukaḥ syād yan nopatṛndyād ayatā syād anyayopatṛṇatty anyayā na dhṛtyai /
TS, 6, 3, 9, 5.2 nāntamam aṅgāram atihared yad antamam aṅgāram atihared devatā atimanyeta /
TS, 6, 4, 1, 9.0 na paryāvartayati //
TS, 6, 4, 2, 4.0 tasmin prātar na samaśaknuvan //
TS, 6, 4, 2, 27.0 nāntamā vahantīr atīyāt //
TS, 6, 4, 2, 29.0 na sthāvarāṇāṃ gṛhṇīyāt //
TS, 6, 4, 2, 62.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 2, 64.0 na hy etā īlayanti //
TS, 6, 4, 3, 32.0 tasmād adyamānāḥ pīyamānā āpo na kṣīyante //
TS, 6, 4, 4, 21.0 ya evaṃ veda nāpsv ārtim ārcchati //
TS, 6, 4, 4, 33.0 ya evaṃ veda na saumyām ārtim ārcchati //
TS, 6, 4, 5, 20.0 atho khalv āhur gāyatrī vāva prātaḥsavane nātivāda iti //
TS, 6, 4, 6, 18.0 yajñād eva yajamānaṃ nāntareti //
TS, 6, 4, 7, 10.0 taṃ devā nopādhṛṣṇuvan //
TS, 6, 4, 7, 19.0 tasya vigrahaṇaṃ nāvindan //
TS, 6, 4, 8, 2.0 so 'bravīn nāhaṃ sarvasya vā aham mitram asmīti //
TS, 6, 4, 8, 22.0 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 6, 4, 8, 22.0 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 6, 4, 9, 12.0 tasmād brāhmaṇena bheṣajaṃ na kāryam //
TS, 6, 4, 9, 42.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 10, 3.0 te 'nyonyaṃ nāśaknuvann abhibhavitum //
TS, 6, 4, 10, 19.0 tasmāt prāñcau yantau na paśyanti //
TS, 6, 4, 10, 37.0 ya evaṃ vedāttry asya prajā jāyate nādyā //
TS, 6, 4, 10, 41.0 tad vikaṅkate nāramata //
TS, 6, 4, 10, 47.0 brahmavādino vadanti kasmāt satyān manthipātraṃ sado nāśnuta iti //
TS, 6, 4, 10, 50.0 tasmān nāśnute //
TS, 6, 4, 11, 22.0 iyati ma ākha iyati nāparātsyāmīti //
TS, 6, 5, 3, 29.0 nānyo 'nyam anuprapadyeta //
TS, 6, 5, 6, 24.0 tān na pratiprāyacchan //
TS, 6, 5, 6, 25.0 tasmād api vadhyam prapannaṃ na pratiprayacchanti //
TS, 6, 5, 6, 52.0 na sādayati //
TS, 6, 5, 6, 54.0 nānuvaṣaṭkaroti //
TS, 6, 5, 6, 56.0 na hutvānvīkṣeta //
TS, 6, 5, 6, 58.0 tasmān nānvīkṣyaḥ //
TS, 6, 5, 7, 3.0 na sādayati //
TS, 6, 5, 7, 5.0 nānuvaṣaṭkaroti //
TS, 6, 5, 7, 10.0 viśve devās tṛtīyaṃ savanaṃ nodayacchan //
TS, 6, 5, 8, 9.0 te suvargaṃ lokaṃ na prājānan //
TS, 6, 5, 8, 14.0 sa somo nātiṣṭhata strībhyo gṛhyamāṇaḥ //
TS, 6, 5, 8, 39.0 taṃ na pratiprāyacchan //
TS, 6, 5, 8, 40.0 tasmād api vadhyam prapannaṃ na pratiprayacchanti //
TS, 6, 5, 8, 42.0 na sādayati //
TS, 6, 5, 8, 44.0 nānuvaṣaṭkaroti //
TS, 6, 5, 8, 46.0 yan nānuvaṣaṭkuryād aśāntam agnīt somam bhakṣayet //
TS, 6, 5, 8, 48.0 na rudram prajā anvavasṛjati śāntam agnīt somam bhakṣayati //
TS, 6, 5, 9, 9.0 yan na hoṣyāmi yajñaveśasaṃ kariṣyāmīti //
TS, 6, 5, 9, 11.0 so 'gnir abravīn na mayy āmaṃ hoṣyasīti //
TS, 6, 5, 9, 34.0 yan na saṃbhindyād bahava enam paśavo 'bhuñjanta upatiṣṭheran //
TS, 6, 5, 11, 1.0 prānyāni pātrāṇi yujyante nānyāni //
TS, 6, 5, 11, 6.0 prānyāni pātrāṇi yujyante nānyāni //
TS, 6, 5, 11, 9.0 prānyāni pātrāṇi yujyante nānyāni //
TS, 6, 5, 11, 25.0 sa ātmann āramaṇaṃ nāvindat //
TS, 6, 5, 11, 32.0 nainaṃ somo 'tipavate //
TS, 6, 5, 11, 34.0 narcā na yajuṣā paṅktir āpyate //
TS, 6, 5, 11, 34.0 narcā na yajuṣā paṅktir āpyate //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 3, 26.0 yajñasyaiva cakṣuṣī nāntareti //
TS, 6, 6, 3, 48.0 yan na bhakṣayed apaśuḥ syān nainaṃ varuṇo gṛhṇīyāt //
TS, 6, 6, 3, 48.0 yan na bhakṣayed apaśuḥ syān nainaṃ varuṇo gṛhṇīyāt //
TS, 6, 6, 3, 51.0 nainaṃ varuṇo gṛhṇāti //
TS, 6, 6, 4, 19.0 yan naikāṃ raśanāṃ dvayor yūpayoḥ parivyayati tasmān naikā dvau patī vindate //
TS, 6, 6, 4, 19.0 yan naikāṃ raśanāṃ dvayor yūpayoḥ parivyayati tasmān naikā dvau patī vindate //
TS, 6, 6, 4, 31.0 yan na nirdiśed ārtim ārched yajamānaḥ //
TS, 6, 6, 4, 34.0 yadi na dviṣyād ākhus te paśur iti brūyāt //
TS, 6, 6, 4, 35.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 6, 6, 4, 35.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
TS, 6, 6, 7, 3.1 na gatamanā bhavati /
TS, 6, 6, 7, 4.1 yajñasya sviṣṭaṃ śamayati varuṇena duriṣṭaṃ nārtim ārchati yajamānaḥ /
TS, 6, 6, 8, 9.0 yat pṛṣṭhye na gṛhṇīyāt prāñcaṃ yajñam pṛṣṭhāni saṃśṛṇīyuḥ //
TS, 6, 6, 8, 15.0 vitanus tasya yajña ity āhur yasyātigrāhyā na gṛhyanta iti //
TS, 6, 6, 8, 18.0 tā na vyāvṛtam agacchan //
TS, 6, 6, 9, 6.0 ya evaṃ veda dabhnoty eva bhrātṛvyaṃ nainam bhrātṛvyo dabhnoti //
TS, 6, 6, 10, 20.0 yad adhvaryur aṃśuṃ gṛhṇan nārdhayed ubhābhyāṃ nardhyetādhvaryave ca yajamānāya ca //
TS, 6, 6, 10, 20.0 yad adhvaryur aṃśuṃ gṛhṇan nārdhayed ubhābhyāṃ nardhyetādhvaryave ca yajamānāya ca //
TS, 6, 6, 11, 5.0 na vai ṣoḍaśī nāma yajño 'sti //
TS, 6, 6, 11, 9.0 devebhyo vai suvargo loko na prābhavat //
TS, 6, 6, 11, 30.0 nokthye gṛhṇīyāt //
TS, 7, 1, 6, 5.4 tasmād varo na pratigṛhyaḥ /
TS, 7, 1, 6, 7.4 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
TS, 7, 1, 6, 7.4 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
Taittirīyopaniṣad
TU, 1, 11, 1.6 satyānna pramaditavyam /
TU, 1, 11, 1.7 dharmānna pramaditavyam /
TU, 1, 11, 1.8 kuśalānna pramaditavyam /
TU, 1, 11, 1.9 bhūtyai na pramaditavyam /
TU, 1, 11, 1.10 svādhyāyapravacanābhyāṃ na pramaditavyam //
TU, 1, 11, 2.1 devapitṛkāryābhyāṃ na pramaditavyam /
TU, 1, 11, 2.7 no itarāṇi /
TU, 1, 11, 3.1 no itarāṇi /
TU, 2, 4, 1.2 ānandaṃ brahmaṇo vidvān na bibheti kadācaneti /
TU, 2, 5, 1.3 vijñānaṃ brahma ced veda tasmāccenna pramādyati /
TU, 2, 7, 1.5 ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syāt /
TU, 2, 9, 1.2 ānandaṃ brahmaṇo vidvān na bibheti kutaścaneti /
TU, 2, 9, 1.3 etaṃ ha vāva na tapati /
TU, 2, 9, 1.4 kimahaṃ sādhu nākaravam /
TU, 3, 7, 1.1 annaṃ na nindyāt /
TU, 3, 8, 1.1 annaṃ na paricakṣīta /
TU, 3, 10, 1.1 na kaṃcana vasatau pratyācakṣīta /
TU, 3, 10, 6.9 suvarna jyotiḥ /
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 4, 3.2 nen na ṛṇān ṛṇava it samāno yamasya loke adhirajjur āya //
TĀ, 2, 8, 7.0 na māṃsam aśnīyān na striyam upeyān nopary āsīta jugupsetānṛtāt //
TĀ, 2, 8, 7.0 na māṃsam aśnīyān na striyam upeyān nopary āsīta jugupsetānṛtāt //
TĀ, 2, 8, 7.0 na māṃsam aśnīyān na striyam upeyān nopary āsīta jugupsetānṛtāt //
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
TĀ, 2, 15, 6.1 yas tityāja sakhividaṃ sakhāyaṃ na tasya vācy api bhāgo asti /
TĀ, 2, 15, 6.2 yad īṃ śṛṇoty alakaṃ śṛṇoti na hi praveda sukṛtasya panthām iti //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 19, 1.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadye brahma prapadye brahmakośaṃ prapadye 'mṛtaṃ prapadye 'mṛtakośaṃ prapadye caturjālaṃ brahmakośaṃ yaṃ mṛtyur nāvapaśyati taṃ prapadye devān prapadye devapuraṃ prapadye parivṛto varīvṛto brahmaṇā varmaṇāhaṃ tejasā kaśyapasya //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 5, 1, 3.2 bahavo 'niṣudhanvā nābhidhṛṣṇuvanti /
TĀ, 5, 1, 3.4 ekaṃ mā santaṃ bahavo nābhyadharṣiṣur iti /
TĀ, 5, 1, 6.8 nāśiṣo 'vārundhata /
TĀ, 5, 1, 6.9 na suvargaṃ lokam abhyajayan /
TĀ, 5, 2, 1.8 na vo bhāgāni havyaṃ vakṣyāma iti /
TĀ, 5, 2, 2.6 hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti /
TĀ, 5, 2, 2.9 yan na juhuyāt //
TĀ, 5, 2, 3.3 na haviṣkṛtaṃ yajamānam agnau pradadhāti /
TĀ, 5, 2, 3.4 na yajñaparur antareti /
TĀ, 5, 2, 10.1 tan nādhriyata /
TĀ, 5, 3, 1.3 na kurvann abhiprāṇyāt /
TĀ, 5, 3, 1.8 na pravargyaṃ cādityaṃ cāntareyāt /
TĀ, 5, 3, 2.1 tasmānnāntarāyyam /
TĀ, 5, 4, 6.8 atha kathā hotā yajamānāyāśiṣo nāśāsta iti /
TĀ, 5, 4, 13.2 tasmāt triḥ parītya na caturthaṃ parīyāt /
TĀ, 5, 6, 3.6 nokthye pravṛñjyāt /
TĀ, 5, 6, 5.1 na hy eṣa nipadyate /
TĀ, 5, 6, 12.3 na patny avekṣeta /
TĀ, 5, 6, 12.7 yan nāvekṣeta /
TĀ, 5, 6, 12.8 na prajāyeta /
TĀ, 5, 6, 12.9 nāsyai prajāṃ nirdahet /
TĀ, 5, 6, 12.12 nāsyai prajāṃ nirdahati /
TĀ, 5, 7, 6.5 yan na vaṣaṭkuryāt /
TĀ, 5, 7, 6.9 nāsya yātayāmā vaṣaṭkāro bhavati /
TĀ, 5, 7, 6.10 na yajñaṃ rakṣāṃsi ghnanti //
TĀ, 5, 7, 8.3 na vā etaṃ manuṣyo bhartum arhati /
TĀ, 5, 8, 7.2 net tvā vātaḥ skandayād iti /
TĀ, 5, 8, 9.9 nānvīkṣate /
TĀ, 5, 8, 10.2 tasmān nānvīkṣyaḥ /
TĀ, 5, 8, 10.10 hotavyam agnihotrā3ṃ na hotavyā3m iti //
TĀ, 5, 8, 11.3 yan na juhuyāt /
TĀ, 5, 8, 11.7 nāgniḥ parābhavati /
TĀ, 5, 8, 13.1 saṃvatsaraṃ na māṃsam aśnīyāt /
TĀ, 5, 8, 13.2 na rāmām upeyāt /
TĀ, 5, 8, 13.3 na mṛnmayena pibet /
TĀ, 5, 8, 13.4 nāsya rāma ucchiṣṭaṃ pibet /
TĀ, 5, 9, 9.2 mahān mitro na darśata ity āha /
TĀ, 5, 9, 11.18 tenaiva suvargāl lokān naiti //
TĀ, 5, 10, 1.2 tad ebhyo na vyabhavat /
TĀ, 5, 11, 5.7 yan mṛnmayam āhutiṃ nāśnute 'tha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 2.0 prajāpate na tvatprajāpatirjayānityupāṃśuyāje prājāpatye //
VaikhGS, 1, 19, 14.0 sapta te agne ṛtudhā neti pūrṇāhutī //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 8, 8.0 coditātikrame daṇḍena na hanyādduṣṭavākyairna śapaty atikramānurūpaṃ kṛcchramādiśati //
VaikhGS, 2, 8, 8.0 coditātikrame daṇḍena na hanyādduṣṭavākyairna śapaty atikramānurūpaṃ kṛcchramādiśati //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 11, 2.0 citaḥ stha paricitaḥ sthetyādinānuvākena śiro 'hatena vāsasāveṣṭayedyathainamahaḥ sūryo nābhitapenmukham asya //
VaikhGS, 3, 1, 11.0 eteṣāṃ prathame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jaghanyāḥ //
VaikhGS, 3, 9, 4.0 na śulbenāśnāti //
VaikhGS, 3, 9, 5.0 na grahānīkṣeta //
VaikhGS, 3, 9, 6.0 na divā svapet //
VaikhGS, 3, 9, 11.0 prathamās tisro na gamyāḥ //
VaikhGS, 3, 9, 15.0 na niṣṭhīvanaṃ kuryāt //
VaikhGS, 3, 19, 2.0 ā catvāriṃśaddivasād ā pañcāśaddinādvā pāke naināṃ niyuñjīta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 5.0 na saṃmṛśati //
VaikhŚS, 2, 3, 8.0 unnayanaprabhṛtyā homān na caṅkramyate //
VaikhŚS, 2, 9, 2.0 dadhnas taṇḍulānāṃ somasya nādhiśrayaṇapratiṣecane //
VaikhŚS, 2, 9, 13.0 na barhir anupraharet //
VaikhŚS, 2, 10, 4.0 na daśamīm ati pravasati //
VaikhŚS, 2, 10, 5.0 na parvaṇi //
VaikhŚS, 2, 10, 18.0 pravatsyato 'dhvaryur agnīn na saminddha ity āhuḥ //
VaikhŚS, 2, 10, 23.0 pūrvasaṃjātam aparādhamasya tad ahar nivedayeyuḥ sa caitān nāpavadet //
VaikhŚS, 2, 11, 4.0 na hute 'bhyādadhāti //
VaikhŚS, 2, 11, 5.0 na hīnam anvāharanti //
VaikhŚS, 2, 11, 6.0 nāvakṣāṇāny asaṃprakṣāpya prayānti //
VaikhŚS, 3, 2, 22.0 satyavādyastryupāyī sāyamāśe grāmyān upavasatyāraṇyasyāśnāty apo vāśnāti na vā kiṃcana //
VaikhŚS, 3, 2, 23.0 yena prātar yakṣyamāṇaḥ syāt tannāśnīyāt //
VaikhŚS, 3, 5, 7.0 na granthiṃ karoti //
VaikhŚS, 3, 6, 3.0 samāvagravantau darbhau prādeśamātrau pavitre kṛtvā pavitre stha iti chinatti na nakhena //
VaikhŚS, 3, 9, 3.0 nātanakti //
VaikhŚS, 3, 9, 4.0 nāsomayājī saṃnayet //
VaikhŚS, 10, 7, 7.0 yathoparaṃ nāvirbhavati tathā khanaty āgnīdhraḥ //
VaikhŚS, 10, 8, 8.0 noparam anakti //
VaikhŚS, 10, 8, 11.0 añjanaprabhṛti yajamāno yūpaṃ notsṛjati yāvat parivyayati //
VaikhŚS, 10, 10, 6.0 yadi mathyamāno na jāyeta tatsthāne hiraṇyaṃ vyāhṛtībhir juhuyāt //
VaikhŚS, 10, 16, 3.0 vaṣaṭkṛte hutvā pratyākramya prayājaśeṣeṇa dhruvāṃ pṛṣadājyaṃ ca sakṛtsakṛd abhighārya vapām abhighārayati nopabhṛtaṃ //
VaikhŚS, 10, 18, 1.0 vaṣaṭkṛte hutvā virujya prāśitram avadyatīḍāṃ ca na yajamānabhāgam //
Vaitānasūtra
VaitS, 1, 1, 3.2 prajāpate na tvad etāny anya iti yuvā kauśikaḥ /
VaitS, 1, 2, 12.1 prajāpate na tvad etāny anya iti prājāpatyam āghāram //
VaitS, 1, 3, 4.2 nāmāvāsyāyām avidhānāt //
VaitS, 1, 4, 8.1 na ghraṃs tatāpa saṃ varcasā devānāṃ patnīḥ sugārhapatya iti patnīsaṃyājān //
VaitS, 2, 1, 3.1 yadaiva kadācid ādadhyācchraddhā tvevainaṃ nātīyāt //
VaitS, 2, 3, 12.1 ayaṃ mā loko 'nusaṃtanutām iti gārhapatyam avekṣya prajāpate na tvad etāny anya iti manasaiva pūrṇatarām uttarāṃ juhoti //
VaitS, 3, 1, 1.1 somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
VaitS, 3, 1, 5.2 na devayajanamātraṃ purastāt paryavaśiṣyet //
VaitS, 3, 1, 19.1 na nāma gṛhṇāti /
VaitS, 3, 1, 20.1 na dānahomapākādhyayanāni /
VaitS, 3, 1, 20.2 na vasūni //
VaitS, 3, 2, 3.1 nainaṃ bahirvedyabhyudiyān nābhy astam iyāt /
VaitS, 3, 2, 3.1 nainaṃ bahirvedyabhyudiyān nābhy astam iyāt /
VaitS, 3, 2, 3.2 nādhiṣṇye pratapet //
VaitS, 3, 3, 27.1 na prathamayajñe pravargyaṃ kurvīta /
VaitS, 3, 10, 3.1 nānuvaṣaṭkurvanti //
VaitS, 4, 1, 8.1 udapruto na vayo rakṣamāṇā iti bārhaspatyaṃ sāṃśaṃsikam //
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 4, 3, 15.1 ūrdhvaṃ ṣoḍaśino hotre nābhur asi saptadaśa prajāpatir asi prajāpataye tvā prajāpatiṃ jinveti //
VaitS, 5, 2, 5.1 vārtrahatyāya śavase vi na indra mṛgo na bhīmo vaiśvānaro na ūtaya iti citiṃ citiṃ purīṣācchannām //
VaitS, 5, 3, 3.1 nāniṣṭasomaḥ //
VaitS, 5, 3, 11.2 saurāṇāṃ na bhakṣaṇam //
VaitS, 6, 1, 5.1 yadi dahati puṇyasamaṃ bhavaty atha na dahati pāpasamam //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 6, 2, 10.1 vane na vā yo nyadhāyi cākan ity aṣṭarcaṃ ca //
VaitS, 6, 2, 17.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
VaitS, 6, 2, 22.2 na saṃtanoti //
VaitS, 6, 4, 9.4 na vai gāvo maṅgīrasya gaṅgāyā udakaṃ papuḥ /
VaitS, 6, 5, 2.2 na prāg dvādaśāt //
VaitS, 7, 2, 2.3 etat tvātra pratimanvāno asmi na yajñapā bhavasy uttaro mat //
VaitS, 7, 2, 3.1 śikṣeṇyāṃ vadasi vācam enāṃ na mayā tvaṃ saṃsamako bhavāsīti //
VaitS, 7, 2, 16.1 na cet pratipadyeta nediṣṭhaṃ sapatnaṃ vijitya tena yajeta //
Vasiṣṭhadharmasūtra
VasDhS, 1, 11.1 na tv anye pratilomakadharmāṇām //
VasDhS, 1, 16.2 pavane pāvane caiva sa dharmo nātra saṃśaya iti //
VasDhS, 1, 22.3 yājanādhyāpanād yaunān na tu yānāsanād dānād iti //
VasDhS, 1, 26.1 tathā na kuryāt //
VasDhS, 2, 5.4 tasmācchrotriyam anūcānam aprajo 'sīti na vadantīti //
VasDhS, 2, 6.2 na hy asmin vidyate karma kiṃcid ā mauñjibandhanāt /
VasDhS, 2, 6.3 vṛttyā śūdrasamo hy eṣa yāvad vede na jāyata iti //
VasDhS, 2, 8.2 asūyakāyānṛjave 'yatāya na māṃ brūyā vīryavatī tathā syām //
VasDhS, 2, 9.2 yas te na druhyet katamaccanāha tasmai māṃ brūyā nidhipāya brahman //
VasDhS, 2, 10.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet katamaccanāha //
VasDhS, 2, 11.1 adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā vā /
VasDhS, 2, 11.2 yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat //
VasDhS, 2, 11.2 yathaiva te na guror bhojanīyās tathaiva tān na bhunakti śrutaṃ tat //
VasDhS, 2, 12.2 na brahma tasmai prabrūyācchakyaṃ mānam akurvata iti //
VasDhS, 2, 23.1 na tu kadācij jyāyasīm //
VasDhS, 2, 38.1 na tv eva lavaṇaṃ rasaiḥ //
VasDhS, 2, 40.1 brāhmaṇarājanyau vārdhuṣī na dadyātām //
VasDhS, 2, 50.2 pañca māṣās tu viṃśatyā evaṃ dharmo na hīyata iti //
VasDhS, 2, 51.1 na hīyate iti //
VasDhS, 3, 3.1 nānṛg brāhmaṇo bhavati na vaṇiṅ na kuśīlavaḥ /
VasDhS, 3, 3.1 nānṛg brāhmaṇo bhavati na vaṇiṅ na kuśīlavaḥ /
VasDhS, 3, 3.1 nānṛg brāhmaṇo bhavati na vaṇiṅ na kuśīlavaḥ /
VasDhS, 3, 3.2 na śūdrapreṣaṇaṃ kurvan na steno na cikitsakaḥ //
VasDhS, 3, 3.2 na śūdrapreṣaṇaṃ kurvan na steno na cikitsakaḥ //
VasDhS, 3, 3.2 na śūdrapreṣaṇaṃ kurvan na steno na cikitsakaḥ //
VasDhS, 3, 5.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //
VasDhS, 3, 7.2 sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ //
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 3, 9.2 bahuśrutāya dātavyaṃ nāsti mūrkhe vyatikramaḥ //
VasDhS, 3, 10.1 brāhmaṇātikramo nāsti vipre vedavivarjite /
VasDhS, 3, 10.2 jvalantam agnim utsṛjya na hi bhasmani hūyate //
VasDhS, 3, 14.1 brāhmaṇaś ced adhigacchet ṣaṭsu karmasu vartamāno na rājā haret //
VasDhS, 3, 15.1 ātatāyinaṃ hatvā nātra prāṇachettuḥ kiṃcit kilbiṣam āhuḥ //
VasDhS, 3, 17.2 jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet //
VasDhS, 3, 18.2 na tena bhrūṇahā sa syān manyus tanmanyum ṛcchatīti //
VasDhS, 3, 30.1 vrajaṃstiṣṭhañ śayānaḥ praṇato vā nācāmet //
VasDhS, 3, 36.1 na varṇagandharasaduṣṭābhir yāś ca syur aśubhāgamāḥ //
VasDhS, 3, 37.1 na mukhyā vipruṣa ucchiṣṭaṃ kurvanty anaṅgaspṛṣṭāḥ //
VasDhS, 3, 40.1 na śmaśrugato lepaḥ //
VasDhS, 3, 42.2 tābhir nocchiṣṭatāṃ yānti bhūmyās tās tu samāḥ smṛtāḥ //
VasDhS, 3, 47.1 maśakair makṣikābhiś ca nilīnair nopahanyate /
VasDhS, 3, 59.2 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 4, 7.2 atraiva ca paśuṃ hiṃsyān nānyathety abravīn manuḥ //
VasDhS, 4, 8.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
VasDhS, 4, 8.2 na ca prāṇivadhaḥ svargyas tasmād yāge vadho 'vadhaḥ //
VasDhS, 4, 24.2 nāśaucaṃ sūtake puṃsaḥ saṃsargaṃ cen na gacchati /
VasDhS, 4, 24.2 nāśaucaṃ sūtake puṃsaḥ saṃsargaṃ cen na gacchati /
VasDhS, 4, 24.3 rajas tatrāśuci jñeyaṃ tacca puṃsi na vidyata iti //
VasDhS, 5, 3.3 putraś ca sthavire bhāve na strī svātantryam arhatīti //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 5, 8.8 tatheti tāḥ pratijagṛhuḥ saiṣā bhrūṇahatyā māsi māsy āvirbhavati tasmād rajasvalāyā annaṃ nāśnīyād bhrūṇahatyāyā evaiṣā rūpaṃ pratimucyāste //
VasDhS, 5, 9.2 añjanābhyañjanam evāsyā na pratigrāhyaṃ taddhi striyā annam iti /
VasDhS, 6, 2.1 nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ /
VasDhS, 6, 2.1 nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ /
VasDhS, 6, 2.1 nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ /
VasDhS, 6, 2.1 nainaṃ tapāṃsi na brahma nāgnihotraṃ na dakṣiṇāḥ /
VasDhS, 6, 3.1 ācārahīnaṃ na punanti vedā yady apy adhītāḥ saha ṣaḍbhir aṅgaiḥ /
VasDhS, 6, 5.1 nainaṃ chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
VasDhS, 6, 10.2 rātrau tu dakṣiṇā kuryād evaṃ hy āyur na riṣyati //
VasDhS, 6, 12.1 na nadyāṃ mehanaṃ kuryān na pathi na ca bhasmani /
VasDhS, 6, 12.1 na nadyāṃ mehanaṃ kuryān na pathi na ca bhasmani /
VasDhS, 6, 12.1 na nadyāṃ mehanaṃ kuryān na pathi na ca bhasmani /
VasDhS, 6, 12.2 na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu //
VasDhS, 6, 12.2 na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu //
VasDhS, 6, 12.2 na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu //
VasDhS, 6, 12.2 na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu //
VasDhS, 6, 17.2 kṛtaśaucāvaśiṣṭā vā na grāhyāḥ pañca mṛttikāḥ //
VasDhS, 6, 21.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
VasDhS, 6, 26.2 pātrāṇām api tat pātraṃ śūdrānnaṃ yasya nodare //
VasDhS, 6, 28.2 juhvan vāpi japan vāpi gatim ūrdhvāṃ na vindati //
VasDhS, 6, 29.2 yasyānnaṃ tasya te putrā na ca svargāruho bhavet //
VasDhS, 6, 31.2 vinaśyet pātradaurbalyān na ca pātraṃ rasāś ca te //
VasDhS, 6, 33.1 nāṅganakhavādanaṃ kuryāt //
VasDhS, 6, 35.1 na cāpo 'ñjalinā pibet //
VasDhS, 6, 36.1 na pādena pāṇinā vā jalam abhihanyāt //
VasDhS, 6, 37.1 na jalena jalam //
VasDhS, 6, 38.1 neṣṭakābhiḥ phalaṃ śātayīta //
VasDhS, 6, 39.1 na phalena phalam //
VasDhS, 6, 40.1 na kalko na kuhako bhavet //
VasDhS, 6, 40.1 na kalko na kuhako bhavet //
VasDhS, 6, 41.1 na mlecchabhāṣāṃ śikṣeta //
VasDhS, 6, 42.2 na pāṇipādacapalo na netracapalo bhavet /
VasDhS, 6, 42.2 na pāṇipādacapalo na netracapalo bhavet /
VasDhS, 6, 42.3 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 6, 44.2 na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇaḥ //
VasDhS, 6, 44.2 na suvṛttaṃ na durvṛttaṃ veda kaścit sa brāhmaṇaḥ //
VasDhS, 8, 4.1 sāyam āgatam atithiṃ nāparundhyāt //
VasDhS, 8, 5.1 nāsyānaśnan gṛhe vaset //
VasDhS, 8, 6.1 yasya nāśnāti vāsārthī brāhmaṇo gṛham āgataḥ /
VasDhS, 8, 8.1 naikagrāmīṇa atithir vipraḥ sāṅgatikas tathā /
VasDhS, 8, 8.2 kāle prāpte akāle vā nāsyānaśnan gṛhe vaset //
VasDhS, 8, 9.1 śraddhāśīlo 'spṛhayālur alam agnyādheyāya nānāhitāgniḥ syāt //
VasDhS, 8, 10.1 alaṃ ca somāya nāsomayājī //
VasDhS, 8, 17.2 ṛtau ca gacchan vidhivacca juhvan na brāhmaṇaś cyavate brahmalokāt //
VasDhS, 9, 2.0 grāmaṃ ca na praviśet //
VasDhS, 9, 3.0 na phālakṛṣṭam adhitiṣṭhet //
VasDhS, 9, 8.0 dadyād eva na pratigṛhṇīyāt //
VasDhS, 10, 2.3 tasyāpi sarvabhūtebhyo na bhayaṃ jātu vidyate //
VasDhS, 10, 4.1 saṃnyaset sarvakarmāṇi vedam ekaṃ na saṃnyaset /
VasDhS, 10, 4.2 vedasaṃnyasanācchūdras tasmād vedaṃ na saṃnyaset //
VasDhS, 10, 16.1 na grāmyapaśūnāṃ saṃdarśane vicaret //
VasDhS, 10, 20.2 na śabdaśāstrābhiratasya mokṣo na cāpi lokagrahaṇe ratasya //
VasDhS, 10, 20.2 na śabdaśāstrābhiratasya mokṣo na cāpi lokagrahaṇe ratasya //
VasDhS, 10, 21.1 na cotpātanimittābhyām na nakṣatrāṅgavidyayā /
VasDhS, 10, 21.1 na cotpātanimittābhyām na nakṣatrāṅgavidyayā /
VasDhS, 10, 21.2 nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit //
VasDhS, 10, 22.1 alābhe na viṣādī syāllābhe naiva ca harṣayet /
VasDhS, 10, 22.1 alābhe na viṣādī syāllābhe naiva ca harṣayet /
VasDhS, 10, 23.1 na kuṭyāṃ nodake saṅgo na caile na tripuṣkare /
VasDhS, 10, 23.1 na kuṭyāṃ nodake saṅgo na caile na tripuṣkare /
VasDhS, 10, 23.1 na kuṭyāṃ nodake saṅgo na caile na tripuṣkare /
VasDhS, 10, 23.1 na kuṭyāṃ nodake saṅgo na caile na tripuṣkare /
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 10, 25.1 na ca tṛpyet //
VasDhS, 10, 28.1 na cendriyasaṃsargaṃ kurvīta kenacit //
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 11, 21.1 śrāddhe nodvāsanīyāni ucchiṣṭāny ā dinakṣayāt /
VasDhS, 11, 22.1 ucchiṣṭaṃ na pramṛjyāt tu yāvan nāstamito raviḥ /
VasDhS, 11, 22.1 ucchiṣṭaṃ na pramṛjyāt tu yāvan nāstamito raviḥ /
VasDhS, 11, 27.2 bhojayet susamṛddho 'pi na prasajjeta vistare //
VasDhS, 11, 32.2 tāvaddhi pitaro 'śnanti yāvan noktā havirguṇāḥ //
VasDhS, 11, 33.1 havirguṇā na vaktavyāḥ pitaro yāvad atarpitāḥ /
VasDhS, 11, 38.2 na sa vidyāṃ samāpnoti kṣīṇāyuś caiva jāyate //
VasDhS, 11, 71.1 ā ṣoḍaśād brāhmaṇasya nātītaḥ kālaḥ //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 12, 2.1 sa na kaṃcid yācetānyatra rājāntevāsibhyaḥ //
VasDhS, 12, 4.1 na tu snātakaḥ kṣudhāvasīded ity upadeśaḥ //
VasDhS, 12, 5.1 na malinavāsasā saha saṃvaseta //
VasDhS, 12, 6.1 na rajasvalayā //
VasDhS, 12, 7.1 nāyogyayā //
VasDhS, 12, 8.1 na kulaṃkulaḥ syāt //
VasDhS, 12, 9.1 vatsatantrīṃ vitatāṃ nātikrāmet //
VasDhS, 12, 10.1 nodyantam ādityaṃ paśyen nāstaṃ yantam //
VasDhS, 12, 10.1 nodyantam ādityaṃ paśyen nāstaṃ yantam //
VasDhS, 12, 11.1 nāpsu mūtrapurīṣe kuryāt //
VasDhS, 12, 12.1 na niṣṭhīvet //
VasDhS, 12, 20.1 na ca śabdaṃ kuryāt //
VasDhS, 12, 25.1 na vṛkṣam ārohet //
VasDhS, 12, 26.1 na kūpam avarohet //
VasDhS, 12, 27.1 nāgniṃ mukhenopadhamet //
VasDhS, 12, 28.1 nāgniṃ brāhmaṇaṃ cāntareṇa vyapeyāt //
VasDhS, 12, 29.1 nāgnyoḥ //
VasDhS, 12, 30.1 na brāhmaṇayor anujñāpya vā //
VasDhS, 12, 31.1 bhāryayā saha nāśnīyād avīryavad apatyaṃ bhavatīti vājasaneyake vijñāyate //
VasDhS, 12, 32.1 nendradhanur nāmnā nirdiśet //
VasDhS, 12, 35.1 notsaṅge bhakṣayet //
VasDhS, 12, 36.1 nāsandyāṃ bhuñjīta //
VasDhS, 12, 39.1 na bahir mālāṃ dhārayed anyatra rukmamayyā //
VasDhS, 12, 42.1 nāvṛto yajñaṃ gacched yadi vrajet pradakṣiṇaṃ punar āvrajet //
VasDhS, 12, 43.1 adhivṛkṣasūryam adhvānaṃ na pratipadyeta //
VasDhS, 12, 44.1 nāvaṃ ca sāṃśayikīṃ nādhirohet //
VasDhS, 12, 45.1 bāhubhyāṃ na nadīṃ taret //
VasDhS, 12, 46.1 utthāyāpararātram adhītya na punaḥ pratisaṃviśet //
VasDhS, 13, 45.1 yaś ca na vidyāt //
VasDhS, 13, 47.1 patitaḥ pitā parityājyo mātā tu putre na patati //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
VasDhS, 14, 8.1 yaś ca vadhārhān nopahanyāt //
VasDhS, 14, 11.2 nāśnanti śvavato devā nāśnanti vṛṣalīpateḥ /
VasDhS, 14, 11.2 nāśnanti śvavato devā nāśnanti vṛṣalīpateḥ /
VasDhS, 14, 11.3 bhāryājitasya nāśnanti yasya copapatir gṛha iti //
VasDhS, 14, 13.3 sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tata iti //
VasDhS, 14, 14.1 na mṛgayor iṣucāriṇaḥ parivarjyam annam //
VasDhS, 14, 17.2 na tv eva bahuyājyasya yaś copanayate bahūn //
VasDhS, 14, 18.1 na tasya pitaro 'śnanti daśa varṣāṇi pañca ca /
VasDhS, 14, 18.2 na ca havyaṃ vahaty agnir yas tām abhyavamanyate //
VasDhS, 14, 19.2 ṣaṇḍhasya kulaṭāyāś ca udyatāpi na gṛhyata iti //
VasDhS, 14, 25.2 kākaiḥ śvabhiś ca saṃspṛṣṭam annam tan na visarjayet /
VasDhS, 14, 29.2 ghṛtaṃ vā yadi vā tailaṃ vipro nādyān nakhaścyutam /
VasDhS, 14, 30.2 dātāraṃ nopatiṣṭhanti bhoktā bhuñjīta kilbiṣam //
VasDhS, 14, 31.1 pradadyān na tu hastena nāyasena kadācaneti //
VasDhS, 14, 31.1 pradadyān na tu hastena nāyasena kadācaneti //
VasDhS, 15, 3.1 na tv ekaṃ putraṃ dadyāt pratigṛhṇīyād vā //
VasDhS, 15, 5.1 na strī putraṃ dadyāt pratigṛhṇīyād vānyatrānujñānād bhartuḥ //
VasDhS, 15, 10.1 yadi nābhyudayikeṣu yuktaḥ syāt //
VasDhS, 15, 15.1 ata ūrdhvaṃ na taṃ dharmayeyuḥ //
VasDhS, 16, 3.1 dvayor vivadamānayoḥ pakṣāntaraṃ na gacchet //
VasDhS, 16, 18.3 rājasvaṃ śrotriyadravyaṃ na saṃbhogena hīyate //
VasDhS, 16, 23.1 gṛdhraparivāraṃ syān na gṛdhro gṛdhraparivāraṃ syāt //
VasDhS, 16, 31.3 daṇḍaśulkāvaśiṣṭaṃ ca na putro dātum arhati //
VasDhS, 17, 2.1 anantāḥ putriṇāṃ lokā nāputrasya loko 'sti //
VasDhS, 17, 35.3 mamaivāyaṃ putro 'stv iti tān ha na saṃpede /
VasDhS, 17, 39.2 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syād ete tasya dāyaṃ harerann iti //
VasDhS, 17, 57.1 na sonmādām avaśāṃ vyādhitāṃ vā niyuñjyāt //
VasDhS, 17, 60.1 na ced āmayāvī syāt //
VasDhS, 17, 65.1 rikthalobhān nāsti niyogaḥ //
VasDhS, 17, 72.2 na ca mantropanītā syāt kumārī pitur eva sā //
VasDhS, 17, 73.1 balāccet prahṛtā kanyā mantrair yadi na saṃskṛtā /
VasDhS, 17, 77.1 yadi dharmārthābhyāṃ pravāsaṃ pratyanukāmā na syād yathā preta evaṃ vartitavyaṃ syāt //
VasDhS, 17, 80.1 na tu khalu kulīne vidyamāne paragāminī syāt //
VasDhS, 17, 81.1 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syāt sapiṇḍāḥ putrasthānīyā vā tasya dhanaṃ vibhajeran //
VasDhS, 17, 84.1 na tu brāhmaṇasya rājā haret //
VasDhS, 17, 86.1 na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate /
VasDhS, 18, 10.1 pāraśavo neva jīvann eva śavo bhavatīty āhuḥ //
VasDhS, 18, 12.1 tasmācchūdrasamīpe nādhyetavyam //
VasDhS, 18, 13.3 tasmācchūdrasamīpe tu nādhyetavyaṃ kadācana //
VasDhS, 18, 14.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
VasDhS, 18, 14.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
VasDhS, 18, 14.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
VasDhS, 18, 14.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
VasDhS, 18, 14.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
VasDhS, 18, 17.1 nāgniṃ citvā rāmām upeyāt //
VasDhS, 18, 18.1 kṛṣṇavarṇā yā rāmā ramaṇāyaiva na dharmāya na dharmāyeti //
VasDhS, 18, 18.1 kṛṣṇavarṇā yā rāmā ramaṇāyaiva na dharmāya na dharmāyeti //
VasDhS, 19, 11.1 puṣpaphalopagān pādapān na hiṃsyāt //
VasDhS, 19, 14.1 adhiṣṭhānān na nīhāraḥ svārthānām //
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
VasDhS, 19, 37.2 na bhinnakārṣāpaṇam asti śulke na śilpavṛtto na śiśau na dūte /
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 19, 38.1 steno 'nupraveśān na duṣyate //
VasDhS, 19, 47.2 tathā nātyayike nityaṃ kāla evātra kāraṇam iti //
VasDhS, 19, 48.2 nādya doṣo 'sti rājñāṃ vai vratināṃ na ca satriṇām /
VasDhS, 19, 48.2 nādya doṣo 'sti rājñāṃ vai vratināṃ na ca satriṇām /
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa vā yaunena vā yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā vā //
VasDhS, 21, 12.2 aprajātā viśudhyanti prāyaścittena netarāḥ //
VasDhS, 21, 15.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
VasDhS, 21, 20.2 tryaham ayācitavratas tryahaṃ na bhug iti kṛcchraḥ //
VasDhS, 22, 2.1 tatra prāyaścittaṃ kuryān na kuryād iti mīmāṃsante //
VasDhS, 22, 3.1 na kuryād ity āhuḥ //
VasDhS, 22, 4.1 na hi karma kṣīyata iti //
VasDhS, 23, 13.1 akāmatopanataṃ madhu vājasaneyake na duṣyatīti vijñāyate //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
VasDhS, 25, 3.2 nityayuktāḥ pramucyante pātakebhyo na saṃśayaḥ //
VasDhS, 25, 7.1 na tāṃ tīvreṇa tapasā na svādhyāyair na cejyayā /
VasDhS, 25, 7.1 na tāṃ tīvreṇa tapasā na svādhyāyair na cejyayā /
VasDhS, 25, 7.1 na tāṃ tīvreṇa tapasā na svādhyāyair na cejyayā /
VasDhS, 25, 9.2 tripadāyāṃ ca gāyatryāṃ na bhayaṃ vidyate kvacit //
VasDhS, 26, 7.1 haviṣyantīyam abhyasya na tam aṃha iti tricam /
VasDhS, 26, 10.2 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm //
VasDhS, 26, 11.1 jāpyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
VasDhS, 26, 11.2 kuryād anyaṃ na vā kuryān maitro brāhmaṇa ucyate //
VasDhS, 26, 12.2 na parivasanti pāpāni ye ca snātāḥ śirovrataiḥ //
VasDhS, 26, 14.2 japatāṃ juhvatāṃ cāpi vinipāto na vidyate //
VasDhS, 26, 19.2 sadāpi pāpakarmāṇam eno na pratiyujyate /
VasDhS, 26, 19.3 eno na pratiyujyata iti //
VasDhS, 27, 3.2 ṛgvedaṃ dhārayan vipro nainaḥ prāpnoti kiṃcana //
VasDhS, 27, 4.1 na vedabalam āśritya pāpakarmaratir bhavet /
VasDhS, 27, 4.2 ajñānācca pramādācca dahyate karma netarat //
VasDhS, 27, 9.2 vipreṣu na bhaved doṣo jvalanārkasamo hi saḥ //
VasDhS, 27, 18.2 mucyate pātakaiḥ sarvair yadi na brahmahā bhavet //
VasDhS, 27, 21.2 amāvāsyāṃ na bhuñjīta evaṃ cāndrāyaṇo vidhiḥ //
VasDhS, 28, 1.1 na strī duṣyati jāreṇa na vipro vedakarmaṇā /
VasDhS, 28, 1.1 na strī duṣyati jāreṇa na vipro vedakarmaṇā /
VasDhS, 28, 1.2 nāpo mūtrapurīṣeṇa nāgnir dahanakarmaṇā //
VasDhS, 28, 1.2 nāpo mūtrapurīṣeṇa nāgnir dahanakarmaṇā //
VasDhS, 28, 3.1 na tyājyā dūṣitā nārī nāsyās tyāgo vidhīyate /
VasDhS, 28, 3.1 na tyājyā dūṣitā nārī nāsyās tyāgo vidhīyate /
VasDhS, 28, 4.1 striyaḥ pavitram atulaṃ naitā duṣyanti karhicit /
VasDhS, 28, 5.2 gacchanti mānuṣān paścān naitā duṣyanti dharmataḥ //
VasDhS, 28, 10.2 yeṣāṃ japaiś ca homaiś ca pūyante nātra saṃśayaḥ //
VasDhS, 28, 21.2 caturvaktrā bhaved dattā pṛthivī nātra saṃśayaḥ //
VasDhS, 30, 7.1 na skandate na vyathate nainam adhyāpatecca yat /
VasDhS, 30, 7.1 na skandate na vyathate nainam adhyāpatecca yat /
VasDhS, 30, 7.1 na skandate na vyathate nainam adhyāpatecca yat /
VasDhS, 30, 9.2 jīvanāśā dhanāśā ca jīryato 'pi na jīryati //
VasDhS, 30, 10.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 11.1 bhūtāya tvā nārātaye /
VSM, 2, 17.2 taṃ ta etam anu joṣaṃ bharāmy eṣa net tvad apacetayātai /
VSM, 3, 32.1 nahi teṣām amā cana nādhvasu vāraṇeṣu /
VSM, 3, 34.1 kadācana starīr asi nendra saścasi dāśuṣe /
VSM, 4, 13.2 apo muñcāmi na prajām /
VSM, 5, 20.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
VSM, 5, 42.1 aty anyāṁ agāṃ nānyāṁ upāgām arvāk tvā parebhyo 'vidaṃ paro 'varebhyaḥ /
VSM, 6, 26.4 śrotā grāvāṇo viduṣo na yajñaṃ śṛṇotu devaḥ savitā havaṃ me svāhā //
VSM, 6, 35.2 pāpmā hato na somaḥ //
VSM, 6, 37.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
VSM, 7, 16.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti /
VSM, 7, 17.1 mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā /
VSM, 8, 2.1 kadācana starīr asi nendra saścasi dāśuṣe /
VSM, 8, 36.1 yasmān na jātaḥ paro anyo asti ya āviveśa bhuvanāni viśvā /
VSM, 9, 15.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ /
VSM, 10, 20.1 prajāpate na tvad etāny anyo viśvā rūpāṇi pari tā babhūva /
VSM, 11, 24.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
VSM, 11, 42.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
VSM, 12, 34.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
VSM, 12, 47.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavānt sant stūyase jātavedaḥ //
VSM, 12, 65.2 taṃ te viṣyāmy āyuṣo na madhyād athaitaṃ pitum addhi prasūtaḥ /
VSM, 12, 66.2 deva iva savitā satyadharmendro na tasthau samare pathīnām //
VSM, 12, 91.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
VSM, 13, 9.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
VSM, 13, 12.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
VSM, 13, 38.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 2, 3.0 putraṃ jātam anvakṣaṃ snātaṃ na mātopahanyād ā mantraprayogāt //
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 3, 7.0 saṃvatsaraṃ mātāpitarau na māṃsam aśnīyātām //
VārGS, 4, 24.1 saṃvatsaraṃ mātā nāmlāya dhārayet /
VārGS, 4, 24.2 roṣāya nāśnīyāt /
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
VārGS, 5, 6.0 kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet //
VārGS, 6, 5.0 nāsya śayyāmāviśet //
VārGS, 6, 6.0 na rathamārohet //
VārGS, 6, 7.0 na saṃvaset //
VārGS, 6, 8.0 na vihārārtho jalpet //
VārGS, 6, 9.0 na rucyarthaḥ kaṃcanaṃ dhārayet //
VārGS, 6, 11.0 na snāyād daṇḍavat //
VārGS, 6, 12.0 nodakamabhyupeyāt //
VārGS, 6, 13.0 na divā svapet //
VārGS, 6, 20.0 acchannavastrāṃ vivṛtāṃ striyaṃ na paśyet //
VārGS, 6, 22.0 nānena prahared gave na brāhmaṇāya //
VārGS, 6, 22.0 nānena prahared gave na brāhmaṇāya //
VārGS, 6, 23.0 na nṛtyagīte gacchet //
VārGS, 6, 24.0 na caine kuryāt //
VārGS, 6, 25.0 nāvalikhet //
VārGS, 6, 34.2 na tasya snānam //
VārGS, 7, 9.0 nodakam abhyupeyāt //
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
VārGS, 8, 9.1 pakṣiṇīṃ rātrīṃ nādhīyīta /
VārGS, 8, 10.0 nāta ūrdhvamabhreṣu //
VārGS, 10, 10.2 śmaśānaloṣṭaṃ ced gṛhṇīyān nopayaccheta //
VārGS, 11, 3.0 na jīvapitṛko 'rghyaṃ pratigṛhṇīyāt //
VārGS, 11, 10.1 naiva bho ityāha /
VārGS, 11, 10.2 na mā riṣāmeti //
VārGS, 14, 27.3 nāpāṇigrahaṇe lājāḥ /
VārGS, 15, 28.1 saṃvatsaraṃ na pravaset /
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
VārGS, 16, 7.4 añjanti vipraṃ sukṛtaṃ na gobhir yad dampatī sumanasā kṛṇoṣi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 11.1 na yajñāṅgenātmānam abhivipariharet //
VārŚS, 1, 1, 1, 12.1 na vihārād apaparyāvarteta //
VārŚS, 1, 1, 1, 70.1 pradhānānāṃ dharmavipratiṣedhe bhūyastve na dharmān viniyacchet tulyāṃ pūrvacodanayā //
VārŚS, 1, 1, 2, 9.1 nānṛtaṃ vaden na māṃsaṃ prāśnīyān na striyamupeyāt /
VārŚS, 1, 1, 2, 9.1 nānṛtaṃ vaden na māṃsaṃ prāśnīyān na striyamupeyāt /
VārŚS, 1, 1, 2, 9.1 nānṛtaṃ vaden na māṃsaṃ prāśnīyān na striyamupeyāt /
VārŚS, 1, 1, 4, 16.1 sāṃnāyyasya prāśnīyān nābrāhmaṇaḥ //
VārŚS, 1, 1, 6, 3.1 na dhiṣṇyān vyaveyāt //
VārŚS, 1, 2, 2, 15.1 na riktam avasṛjati //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 3, 21.1 na jīvantam atidadyāt //
VārŚS, 1, 2, 3, 31.1 prajāpate na tvad ity uttiṣṭhati //
VārŚS, 1, 2, 4, 30.1 gopīthāya tvā rakṣāyai tvā nārātyā iti niruptān //
VārŚS, 1, 2, 4, 44.1 na riktam avasṛjati //
VārŚS, 1, 3, 1, 10.1 śṛtaṃ karoti nātanakti //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 6, 19.2 taṃ ta etam anu joṣaṃ bharāmi ned eṣa yuṣmad apacetayātai /
VārŚS, 1, 3, 6, 24.1 na vimukte barhiṣi pratyāsādayati //
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 2, 19.1 yadi dveṣyo na vidyetāpavidhyet //
VārŚS, 1, 4, 3, 14.1 na karṇadaghnam aty udyacchati //
VārŚS, 1, 4, 3, 20.1 na prāñcam avasṛjet //
VārŚS, 1, 5, 2, 44.1 na dato gamayet //
VārŚS, 1, 5, 3, 8.0 yadi nāramed agne duḥśīrtatano juṣasva svāheti juhuyāt //
VārŚS, 1, 5, 3, 9.0 yadi nāramed dvādaśarātraṃ sāyaṃ sāyaṃ juhuyāt //
VārŚS, 1, 5, 3, 10.0 anarhato rājanyasya parvasv agnihotraṃ juhuyān nāntarāle //
VārŚS, 1, 5, 3, 13.0 sāyaṃ patny anvāste na prātaḥ //
VārŚS, 1, 5, 3, 15.0 sūryoḍham atithiṃ nāparundhīta //
VārŚS, 1, 5, 3, 16.0 na sāyam ahute 'gnihotre 'śnīyān na prātaḥ //
VārŚS, 1, 5, 3, 16.0 na sāyam ahute 'gnihotre 'śnīyān na prātaḥ //
VārŚS, 1, 5, 4, 41.1 na hīnam anvāhareyuḥ //
VārŚS, 1, 5, 4, 45.1 na sahāgnir ṛte gṛhebhyaḥ pravaset //
VārŚS, 1, 5, 4, 46.1 nāsaṃdahyāvakṣāṇāni prayāyāt //
VārŚS, 1, 5, 5, 4.1 nāniṣṭvāgrāyaṇena navasyāśnīta //
VārŚS, 1, 5, 5, 6.2 na yavāgrāyaṇe /
VārŚS, 1, 6, 3, 14.1 na taṣṭasya nikhanati //
VārŚS, 1, 6, 3, 15.1 nātaṣṭasyāviṣkaroti //
VārŚS, 1, 6, 3, 24.1 añjanādi yajamāno yūpaṃ nāparivītam avasṛjati //
VārŚS, 1, 6, 5, 4.1 na vā etan mriyasa ity adhvaryuḥ //
VārŚS, 1, 6, 6, 17.1 na gudaṃ nirvleṣayen na vaniṣṭhum //
VārŚS, 1, 6, 6, 17.1 na gudaṃ nirvleṣayen na vaniṣṭhum //
VārŚS, 1, 6, 7, 29.1 ūrdhvaṃ svaruhomāt prāg anudeśād yūpo nopaspṛśyaḥ //
VārŚS, 1, 7, 1, 2.0 caturo māsān na māṃsam aśnīyān na striyam upaiti nopary āste jugupsetānṛtāt prāṅ śete //
VārŚS, 1, 7, 1, 2.0 caturo māsān na māṃsam aśnīyān na striyam upaiti nopary āste jugupsetānṛtāt prāṅ śete //
VārŚS, 1, 7, 1, 2.0 caturo māsān na māṃsam aśnīyān na striyam upaiti nopary āste jugupsetānṛtāt prāṅ śete //
VārŚS, 1, 7, 3, 6.0 nedhmābarhiḥ saṃnahyati //
VārŚS, 1, 7, 3, 7.0 nopabhṛtyājyaṃ gṛhṇāti //
VārŚS, 1, 7, 3, 10.0 na sāmidhenīr anvāha //
VārŚS, 1, 7, 3, 11.0 na prayājān yajati //
VārŚS, 1, 7, 3, 22.0 yad ṛṣabho na rūyād brahmā brūyāj juhudhīti //
VārŚS, 1, 7, 4, 28.1 na hotāraṃ vṛṇīte nārṣeyam //
VārŚS, 1, 7, 4, 28.1 na hotāraṃ vṛṇīte nārṣeyam //
VārŚS, 1, 7, 4, 58.1 na patnīḥ saṃyājayanti na samiṣṭayajur juhoti //
VārŚS, 1, 7, 4, 58.1 na patnīḥ saṃyājayanti na samiṣṭayajur juhoti //
VārŚS, 2, 1, 1, 50.6 vaivasvato na tṛpyati surāyā iva durmadaḥ /
VārŚS, 2, 1, 2, 13.1 yady etān nālabheta vāyave niyutvate śvetaṃ tūparam ajam ālabheta //
VārŚS, 2, 1, 4, 2.1 na tv evānālabdhaprājāpatyasya //
VārŚS, 2, 1, 4, 20.1 na riktām avekṣate //
VārŚS, 2, 1, 4, 24.1 na tayādevataṃ karoti //
VārŚS, 2, 1, 5, 9.1 yasya na vapet tan manasā dhyāyet //
VārŚS, 2, 1, 8, 5.4 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
VārŚS, 2, 1, 8, 5.4 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
VārŚS, 2, 1, 8, 5.4 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
VārŚS, 2, 1, 8, 5.4 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
VārŚS, 2, 1, 8, 16.6 tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat /
VārŚS, 2, 2, 1, 9.1 nātrāvidvān na varadānam //
VārŚS, 2, 2, 1, 9.1 nātrāvidvān na varadānam //
VārŚS, 2, 2, 2, 19.1 na svayamātṛṇṇām upavapati //
VārŚS, 2, 2, 2, 21.1 jānudaghnaṃ prathamaṃ cinvānaś cinvīta nābhidaghnaṃ dvitīyaṃ cubukadaghnaṃ tṛtīyaṃ tato na jyāyāṃsam //
VārŚS, 2, 2, 5, 9.1 agniṃ citvā na rāmām upeyād dvitīyaṃ citvā nānyasya bhāryāṃ tṛtīyaṃ citvā na kāṃcana //
VārŚS, 2, 2, 5, 9.1 agniṃ citvā na rāmām upeyād dvitīyaṃ citvā nānyasya bhāryāṃ tṛtīyaṃ citvā na kāṃcana //
VārŚS, 2, 2, 5, 9.1 agniṃ citvā na rāmām upeyād dvitīyaṃ citvā nānyasya bhāryāṃ tṛtīyaṃ citvā na kāṃcana //
VārŚS, 2, 2, 5, 12.1 agnicidvasotmībhayā...rta pāpaṃ kīrtayen na kaṃcana pratyavarohet //
VārŚS, 2, 2, 5, 13.1 saṃvatsaraṃ na varṣati dhāved yāvajjīvaṃ vā //
VārŚS, 3, 1, 2, 45.0 na vājapeyayājī kaṃcana pratyavarohen na pratyuttiṣṭhet //
VārŚS, 3, 1, 2, 45.0 na vājapeyayājī kaṃcana pratyavarohen na pratyuttiṣṭhet //
VārŚS, 3, 2, 2, 25.1 yady anuvākyāyā eti yadi yājyāyā ataś ced eva naiti /
VārŚS, 3, 2, 2, 25.2 nāsya yajño vyathate prajāpatau yajñena pratitiṣṭhati //
VārŚS, 3, 2, 2, 29.1 yadi tvādyapatebhyaś ca tvaryati naiṣāṃ yajño vyathate prajāpatau yajñena pratitiṣṭhati //
VārŚS, 3, 2, 3, 33.1 vibhajitaṃ pṛṣṭhyaṃ trīn abhiplavāṃś caturo māsān upetyaindravāyavaḥ śukra āgrāyaṇa iti grahāgrāṇi naikam āvartaṃ ṣaṇmāsān //
VārŚS, 3, 2, 5, 34.1 nārātsur ime sattriṇa ity āhāpagara orasaḥ keśān prarohya paśūn piṣṭvā pavamānādagnalokam abhyarcanta āsiṣateti //
VārŚS, 3, 2, 7, 58.1 na mūrdhani sādayati //
VārŚS, 3, 2, 7, 76.1 yadi na bhakṣayatāṃ dve srutī iti valmīkavapāyām avanayed agnau vikṣārayeta brāhmaṇo vā prāśnīyād yajamāno vā svayaṃ bhakṣayet //
VārŚS, 3, 3, 4, 10.1 na keśaśmaśru vapati //
VārŚS, 3, 3, 4, 18.1 yeṣāṃ daśasu na mīmāṃseraṃs ta ṛtvijo yasarpiṇaś ca pivā kiṃ brāhmaṇasyety uktvā prasarpati //
VārŚS, 3, 3, 4, 21.1 na prasarpakebhyo dadāti //
VārŚS, 3, 3, 4, 26.1 upasatsu nāśnāti //
VārŚS, 3, 4, 2, 7.1 etena dharmeṇārabhya māṣṭrābhyo nābhya upakrametānavasthed aśvo daśabhyaḥ svāhā viṃśataye svāheti daśābhyāsenā pañcāśataḥ //
VārŚS, 3, 4, 4, 5.1 yady aśvo na pibet taṃ brūyāt /
VārŚS, 3, 4, 4, 5.7 tasmāt tvāntareṣyāmi yadi na pāsyasi /
VārŚS, 3, 4, 4, 5.12 tasmāt tvāntareṣyāmi yadi na pāsyasi /
VārŚS, 3, 4, 4, 5.18 tasmāt tvāntareṣyāmi yadi na pāsyasi /
VārŚS, 3, 4, 4, 19.1 nāśvasya vapā bhavati //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 15.0 tasmai na druhyet kadācana //
ĀpDhS, 1, 2, 5.0 atha yasya prapitāmahādi nānusmaryata upanayanaṃ te śmaśānasaṃstutāḥ //
ĀpDhS, 1, 2, 8.0 nādhyāpanam //
ĀpDhS, 1, 2, 17.0 na brahmacāriṇo vidyārthasya paropavāso 'sti //
ĀpDhS, 1, 2, 22.0 nānudeśyaṃ bhuñjīta //
ĀpDhS, 1, 2, 26.0 maithunaṃ na caret //
ĀpDhS, 1, 2, 28.0 aṅgāni na prakṣālayīta //
ĀpDhS, 1, 2, 30.0 nāpsu ślāghamānaḥ snāyād yadi snāyād daṇḍavat //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 3, 27.0 nānumānena bhaikṣam ucchiṣṭaṃ dṛṣṭaśrutābhyāṃ tu //
ĀpDhS, 1, 3, 35.0 nātmaprayojanaś caret //
ĀpDhS, 1, 3, 37.0 na cocchiṣṭaṃ kuryāt //
ĀpDhS, 1, 4, 5.0 na cāsmai śrutivipratiṣiddham ucchiṣṭaṃ dadyāt //
ĀpDhS, 1, 4, 15.0 nāstamite samiddhāro gacchet //
ĀpDhS, 1, 4, 18.0 samiddham agniṃ pāṇinā parisamūhen na samūhanyā //
ĀpDhS, 1, 4, 20.0 nāgnyudakaśeṣeṇa vṛthākarmāṇi kurvītācāmed vā //
ĀpDhS, 1, 4, 21.0 pāṇisaṃkṣubdhenodakenaikapāṇāvarjitena ca nācāmet //
ĀpDhS, 1, 4, 28.0 atha yaḥ pūrvotthāyī jaghanyasaṃveśī tam āhur na svapitīti //
ĀpDhS, 1, 5, 4.0 tasmād ṛṣayo 'vareṣu na jāyante niyamātikramāt //
ĀpDhS, 1, 6, 3.0 na cainam abhiprasārayīta //
ĀpDhS, 1, 6, 4.0 na khaṭvāyāṃ sato 'bhiprasāraṇam astīty eke //
ĀpDhS, 1, 6, 5.0 na cāsya sakāśe saṃviṣṭo bhāṣet //
ĀpDhS, 1, 6, 10.0 na sopānaḍ veṣṭitaśirā avahitapāṇir vāsīdet //
ĀpDhS, 1, 6, 12.0 na ced upasīdet //
ĀpDhS, 1, 6, 26.0 tiṣṭhati ca nāsītānāsanayogavihite //
ĀpDhS, 1, 6, 27.0 āsīne ca na saṃviśet //
ĀpDhS, 1, 6, 29.0 na cāsya sakāśe 'nvaksthāninam upasaṃgṛhṇīyāt //
ĀpDhS, 1, 6, 31.0 na cainaṃ praty uttiṣṭhed anūttiṣṭhed vā //
ĀpDhS, 1, 6, 36.0 bhuktvā cāsya sakāśe nānūtthāyocchiṣṭaṃ prayacchet //
ĀpDhS, 1, 7, 2.0 nāpaparyāvarteta guroḥ pradakṣiṇīkṛtyāpeyāt //
ĀpDhS, 1, 7, 3.0 na prekṣeta nagnāṃ striyam //
ĀpDhS, 1, 7, 4.0 oṣadhivanaspatīnām ācchidya nopajighret //
ĀpDhS, 1, 7, 6.0 na smayeta //
ĀpDhS, 1, 7, 8.0 nopajighret striyaṃ mukhena //
ĀpDhS, 1, 7, 9.0 na hṛdayena prārthayet //
ĀpDhS, 1, 7, 10.0 nākāraṇād upaspṛśet //
ĀpDhS, 1, 7, 22.0 dattvā ca nānukathayet //
ĀpDhS, 1, 7, 23.0 kṛtvā ca nānusmaret //
ĀpDhS, 1, 8, 3.0 udācāreṣu cāsyaitāni na kuryāt kārayed vā //
ĀpDhS, 1, 8, 6.0 taddravyāṇāṃ ca na kathayed ātmasaṃyogenācāryaḥ //
ĀpDhS, 1, 8, 7.0 snātas tu kāle yathāvidhy abhihṛtam āhūto 'bhyeto vā na pratisaṃhared ity eke //
ĀpDhS, 1, 8, 8.0 uccaistarāṃ nāsīta //
ĀpDhS, 1, 8, 11.0 śayyāsane cācarite nāviśet //
ĀpDhS, 1, 8, 14.0 nānabhibhāṣito gurum abhibhāṣeta priyād anyat //
ĀpDhS, 1, 8, 25.0 na cainam adhyayanavighnenātmārtheṣūparundhyād anāpatsu //
ĀpDhS, 1, 9, 1.0 śrāvaṇyāṃ paurṇamāsyām adhyāyam upākṛtya māsaṃ pradoṣe nādhīyīta //
ĀpDhS, 1, 9, 7.0 grāmeṇādhyavasite kṣetreṇa vā nānadhyāyaḥ //
ĀpDhS, 1, 9, 8.0 jñāyamāne tu tasminn eva deśe nādhīyīta //
ĀpDhS, 1, 9, 27.0 pṛṣṭhārūḍhaḥ paśūnāṃ nādhīyīta //
ĀpDhS, 1, 10, 7.0 na samāvṛttā vaperann anyatra vihārād ity eke //
ĀpDhS, 1, 11, 4.0 paryuṣitais taṇḍulair āmamāṃsena ca nānadhyāyāḥ //
ĀpDhS, 1, 11, 6.0 yat kāṇḍam upākurvīta yasya cānuvākyaṃ kurvīta na tat tad ahar adhīyīta //
ĀpDhS, 1, 11, 14.0 tāvantaṃ kālaṃ nādhīyītādhyāpayed vā //
ĀpDhS, 1, 11, 35.0 ananūktaṃ cāpartau chandaso nādhīyīta //
ĀpDhS, 1, 12, 9.0 vidyāṃ praty anadhyāyaḥ śrūyate na karmayoge mantrāṇām //
ĀpDhS, 1, 12, 11.0 yatra tu prītyupalabdhitaḥ pravṛttir na tatra śāstram asti //
ĀpDhS, 1, 13, 5.0 na samāvṛtte samādeśo vidyate //
ĀpDhS, 1, 13, 10.0 nāsamayena kṛcchraṃ kurvīta triḥśrāvaṇaṃ triḥsahavacanam iti parihāpya //
ĀpDhS, 1, 13, 12.0 na bahirvede gatir vidyate //
ĀpDhS, 1, 13, 15.0 na gatir vidyate //
ĀpDhS, 1, 13, 17.0 brahmaṇi mitho viniyoge na gatir vidyate //
ĀpDhS, 1, 14, 3.0 adhyayanārthena yaṃ codayen na cainaṃ pratyācakṣīta //
ĀpDhS, 1, 14, 4.0 na cāsmin doṣaṃ paśyet //
ĀpDhS, 1, 14, 15.0 viṣamagatāyāgurave nābhivādyam //
ĀpDhS, 1, 14, 18.0 aprayatena nābhivādyam //
ĀpDhS, 1, 14, 20.0 aprayataś ca na pratyabhivadet //
ĀpDhS, 1, 14, 22.0 na sopānahveṣṭitaśirā avahitapāṇir vābhivādayīta //
ĀpDhS, 1, 14, 23.0 sarvanāmnā striyo rājanyavaiśyau ca na nāmnā //
ĀpDhS, 1, 14, 30.0 nāsambhāṣya śrotriyaṃ vyativrajet //
ĀpDhS, 1, 15, 4.0 na varṣadhārāsv ācāmet //
ĀpDhS, 1, 15, 8.0 śaktiviṣaye na muhūrtam apy aprayataḥ syāt //
ĀpDhS, 1, 15, 10.0 nāpsu sataḥ prayamaṇam vidyate //
ĀpDhS, 1, 15, 12.0 nāprokṣitam indhanam agnāv ādadhyāt //
ĀpDhS, 1, 15, 18.0 agniṃ nāprayata āsīdet //
ĀpDhS, 1, 15, 20.0 na cainam upadhamet //
ĀpDhS, 1, 15, 21.0 khaṭvāyāṃ ca nopadadhyāt //
ĀpDhS, 1, 16, 11.0 na śmaśrubhir ucchiṣṭo bhavaty antar āsye sadbhir yāvan na hastenopaspṛśati //
ĀpDhS, 1, 16, 11.0 na śmaśrubhir ucchiṣṭo bhavaty antar āsye sadbhir yāvan na hastenopaspṛśati //
ĀpDhS, 1, 16, 13.0 ye bhūmau na teṣv ācāmed ity eke //
ĀpDhS, 1, 16, 17.0 dadbhir apūpasya nāpacchindyāt //
ĀpDhS, 1, 16, 18.0 yasya kule mriyeta na tatrānirdaśe bhoktavyam //
ĀpDhS, 1, 16, 21.0 aprayatopahatam annam aprayataṃ na tv abhojyam //
ĀpDhS, 1, 17, 6.0 na nāvi bhuñjīta //
ĀpDhS, 1, 17, 14.0 nāpaṇīyam annam aśnīyāt //
ĀpDhS, 1, 18, 2.0 etāny api nānantevāsyāhṛtānīti hārītaḥ //
ĀpDhS, 1, 18, 5.0 na subhikṣāḥ syuḥ //
ĀpDhS, 1, 18, 7.0 nātyantam anvavasyet //
ĀpDhS, 1, 18, 9.0 trayāṇāṃ varṇānāṃ kṣatriyaprabhṛtīnāṃ samāvṛttena na bhoktavyam //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 19, 10.0 puṇyasyāpy anīpsato na bhoktavyam //
ĀpDhS, 1, 19, 12.0 nānaniyogapūrvam iti hārītaḥ //
ĀpDhS, 1, 19, 13.4 na tasya pitaro 'śnanti daśa varṣāṇi pañca ca /
ĀpDhS, 1, 19, 13.5 na ca havyaṃ vahaty agnir yas tām abhy adhimanyata iti //
ĀpDhS, 1, 20, 1.0 nemaṃ laukikam arthaṃ puraskṛtya dharmāṃś caret //
ĀpDhS, 1, 20, 4.0 no ced anūtpadyante na dharmahānir bhavati //
ĀpDhS, 1, 20, 4.0 no ced anūtpadyante na dharmahānir bhavati //
ĀpDhS, 1, 20, 6.1 na dharmādharmau carata āvaṃ sva iti /
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 20, 13.0 tilataṇḍulāṃs tv eva dhānyasya viśeṣeṇa na vikrīṇīyāt //
ĀpDhS, 1, 21, 3.0 nātyantam anvavasyet //
ĀpDhS, 1, 21, 5.0 na patitaiḥ saṃvyavahāro vidyate //
ĀpDhS, 1, 21, 10.0 nāgurutalpe patatīty eke //
ĀpDhS, 1, 21, 20.0 doṣaṃ buddhvā na pūrvaḥ parebhyaḥ patitasya samākhyāne syād varjayet tv enaṃ dharmeṣu //
ĀpDhS, 1, 22, 2.1 ātmalābhān na paraṃ vidyate //
ĀpDhS, 1, 22, 6.1 ātmann evāham alabdhvaitaddhitaṃ sevasva nāhitam /
ĀpDhS, 1, 23, 1.1 ātman paśyan sarvabhūtāni na muhyec cintayan kaviḥ /
ĀpDhS, 1, 24, 25.0 nāsyāsmiṃlloke pratyāpattir vidyate kalmaṣaṃ tu nirhaṇyate //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 28, 3.0 śamyoṣā yugyaghāso na svāminaḥ pratiṣedhayanti //
ĀpDhS, 1, 28, 6.0 na patitam ācāryaṃ jñātiṃ vā darśanārtho gacchet //
ĀpDhS, 1, 28, 7.0 na cāsmād bhogān upayuñjīta //
ĀpDhS, 1, 28, 10.0 na tu dharmasaṃnipātaḥ syāt //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 1, 28, 18.2 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 1.2 grāme prāṇavṛttiṃ pratilabhya śūnyāgāraṃ vṛkṣamūlaṃ vābhyupāśrayen na hi ma āryaiḥ saṃprayogo vidyate /
ĀpDhS, 1, 29, 1.4 nāsyāsmiṃlloke pratyāpattir vidyate /
ĀpDhS, 1, 29, 6.0 parīkṣārtho 'pi brāhmaṇa āyudhaṃ nādadīta //
ĀpDhS, 1, 29, 7.0 yo hiṃsārtham abhikrāntaṃ hanti manyur eva manyuṃ spṛśati na tasmin doṣa iti purāṇe //
ĀpDhS, 1, 29, 10.0 athāpi na sendriyaḥ patati //
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
ĀpDhS, 1, 29, 14.2 evam aśuci śuklaṃ yan nivartate na tena saha saṃprayogo vidyate //
ĀpDhS, 1, 30, 18.0 na sopānan mūtrapurīṣe kuryāt kṛṣṭe pathy apsu ca //
ĀpDhS, 1, 30, 22.0 agnim apo brāhmaṇaṃ gā devatā dvāraṃ pratīvātam ca śaktiviṣaye nābhiprasārayīta //
ĀpDhS, 1, 31, 9.1 stṛhatīṃ ca gāṃ nācakṣīta //
ĀpDhS, 1, 31, 11.1 nādhenum adhenur iti brūyāt /
ĀpDhS, 1, 31, 12.1 na bhadram bhadram iti brūyāt /
ĀpDhS, 1, 31, 13.1 vatsatantīṃ ca nopari gacchet //
ĀpDhS, 1, 31, 14.1 pleṅkhāv antareṇa ca nātīyāt //
ĀpDhS, 1, 31, 15.1 nāsau me sapatna iti brūyāt /
ĀpDhS, 1, 31, 16.1 nendradhanur iti parasmai prabrūyāt //
ĀpDhS, 1, 31, 17.1 na patataḥ saṃcakṣīta //
ĀpDhS, 1, 31, 21.1 na kusṛtyā grāmaṃ praviśet /
ĀpDhS, 1, 31, 22.1 nābrāhmaṇāyocchiṣṭaṃ prayacchet /
ĀpDhS, 1, 32, 2.0 mithunībhūya ca na tayā saha sarvāṃ rātriṃ śayīta //
ĀpDhS, 1, 32, 4.0 na ca tasyāṃ śayyāyām adhyāpayed yasyāṃ śayīta //
ĀpDhS, 1, 32, 15.0 nāpararātram utthāyānadhyāya iti saṃviśet //
ĀpDhS, 1, 32, 18.0 kṣudrān kṣudrācaritāṃś ca deśān na seveta //
ĀpDhS, 1, 32, 22.0 praśnaṃ ca na vibrūyāt //
ĀpDhS, 1, 32, 24.2 dharmaprahrāda na kumālanāya rudan ha mṛtyur vyuvāca praśnam iti //
ĀpDhS, 2, 4, 13.0 kāle svāmināv annārthinaṃ na pratyācakṣīyātām //
ĀpDhS, 2, 4, 14.2 etāni vai sato 'gāre na kṣīyante kadācaneti //
ĀpDhS, 2, 4, 16.2 na pratyuttiṣṭhet //
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
ĀpDhS, 2, 5, 15.0 yayā vidyayā na viroceta punar ācāryam upetya niyamena sādhayet //
ĀpDhS, 2, 6, 5.0 svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro nānyaprayojanaḥ so 'tithir bhavati //
ĀpDhS, 2, 6, 8.0 śaktiviṣaye nābahupādam āsanaṃ bhavatīty eke //
ĀpDhS, 2, 6, 12.0 nodakam ācārayed asamāvṛttaḥ //
ĀpDhS, 2, 6, 19.0 dviṣan dviṣato vā nānnam aśnīyād doṣeṇa vā mīmāṃsamānasya mīmāṃsitasya vā //
ĀpDhS, 2, 8, 1.0 yena kṛtāvasathaḥ syād atithir na taṃ pratyuttiṣṭhet pratyavarohed vā purastācced abhivāditaḥ //
ĀpDhS, 2, 8, 3.0 na rasān gṛhe bhuñjītānavaśeṣam atithibhyaḥ //
ĀpDhS, 2, 8, 4.0 nātmārtham abhirūpam annaṃ pācayet //
ĀpDhS, 2, 9, 3.0 yāvannānujānīyād itaraḥ //
ĀpDhS, 2, 9, 6.0 nānarhadbhyo dadyād ity eke //
ĀpDhS, 2, 9, 11.0 kāmam ātmānaṃ bhāryāṃ putraṃ voparundhyān na tveva dāsakarmakaram //
ĀpDhS, 2, 9, 14.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām iti //
ĀpDhS, 2, 10, 3.2 na tad ādriyeta //
ĀpDhS, 2, 10, 8.0 nānanūcānam ṛtvijaṃ vṛṇīte na paṇamānam //
ĀpDhS, 2, 10, 8.0 nānanūcānam ṛtvijaṃ vṛṇīte na paṇamānam //
ĀpDhS, 2, 11, 2.0 na ca saṃdehe daṇḍaṃ kuryāt //
ĀpDhS, 2, 11, 12.0 dharmaprajāsampanne dāre nānyāṃ kurvīta //
ĀpDhS, 2, 11, 15.0 sagotrāya duhitaraṃ na prayacchet //
ĀpDhS, 2, 12, 5.0 pāṇisamūḍhaṃ brāhmaṇasya nāprokṣitam abhitiṣṭhet //
ĀpDhS, 2, 12, 6.0 agniṃ brāhmaṇam cāntareṇa nātikrāmet //
ĀpDhS, 2, 12, 9.0 agnim apaś ca na yugapaddhārayīta //
ĀpDhS, 2, 12, 11.0 pratimukham agnim āhriyamāṇam nāpratiṣṭhitaṃ bhūmau pradakṣiṇīkuryāt //
ĀpDhS, 2, 12, 12.0 pṛṣṭhataś cātmanaḥ pāṇī na saṃśleṣayet //
ĀpDhS, 2, 12, 19.0 doṣaphalasaṃśaye na tat kartavyam //
ĀpDhS, 2, 12, 21.0 na saṃśaye pratyakṣavad brūyāt //
ĀpDhS, 2, 13, 6.2 idānīm evāhaṃ janaka strīṇām īrṣyāmi no purā /
ĀpDhS, 2, 13, 8.1 teṣāṃ tejoviśeṣeṇa pratyavāyo na vidyate //
ĀpDhS, 2, 13, 10.1 dānaṃ krayadharmaś cāpatyasya na vidyate //
ĀpDhS, 2, 14, 16.0 jāyāpatyor na vibhāgo vidyate //
ĀpDhS, 2, 14, 20.0 na hi bhartur vipravāse naimittike dāne steyam upadiśanti //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 15, 14.0 na kṣāralavaṇahomo vidyate //
ĀpDhS, 2, 15, 17.0 na strī juhuyāt nānupetaḥ //
ĀpDhS, 2, 15, 17.0 na strī juhuyāt nānupetaḥ //
ĀpDhS, 2, 15, 18.0 ānnaprāśanād garbhā nāprayatā bhavanti //
ĀpDhS, 2, 15, 20.0 yāvatā yā diśo na prajānīyuḥ //
ĀpDhS, 2, 16, 12.2 bahvapatyo na cānapatyaḥ pramīyate //
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
ĀpDhS, 2, 17, 23.0 na ca naktaṃ śrāddhaṃ kurvīta //
ĀpDhS, 2, 18, 11.0 na cātadguṇāyocchiṣṭaṃ prayacchet //
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
ĀpDhS, 2, 19, 4.0 na cānyenāpi bhoktavyaḥ //
ĀpDhS, 2, 19, 7.0 nāpajahīta //
ĀpDhS, 2, 19, 10.0 na ca mukhaśabdaṃ kuryāt //
ĀpDhS, 2, 19, 11.0 pāṇiṃ ca nāvadhūnuyāt //
ĀpDhS, 2, 19, 14.0 divā ca na bhuñjītānyanmūlaphalebhyaḥ //
ĀpDhS, 2, 20, 2.0 samudetāṃś ca bhojayen na cātadguṇāyocchiṣṭam dadyuḥ //
ĀpDhS, 2, 20, 20.0 yantā cātīrthe yato na bhayaṃ syāt //
ĀpDhS, 2, 21, 16.0 buddhe cet kṣemaprāpaṇam ihaiva na duḥkham upalabheta //
ĀpDhS, 2, 22, 11.0 na cāta ūrdhvaṃ pratigṛhṇīyāt //
ĀpDhS, 2, 22, 20.0 nāraṇyam abhyāśrāvayet //
ĀpDhS, 2, 23, 5.1 aṣṭāśītisahasrāṇi ye prajāṃ neṣirarṣayaḥ /
ĀpDhS, 2, 24, 9.0 tatra ye pāpakṛtas ta eva dhvaṃsanti yathā parṇaṃ vanaspater na parān hiṃsanti //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
ĀpDhS, 2, 25, 10.0 gurūn amātyāṃś ca nātijīvet //
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ vā kaścit //
ĀpDhS, 2, 25, 14.0 āyudhagrahaṇaṃ nṛttagītavāditrāṇīti rājādhīnebhyo 'nyatra na vidyeran //
ĀpDhS, 2, 25, 15.0 kṣemakṛd rājā yasya viṣaye grāme 'raṇye vā taskarabhayaṃ na vidyate //
ĀpDhS, 2, 27, 2.0 sagotrasthānīyāṃ na parebhyaḥ samācakṣīta //
ĀpDhS, 2, 28, 5.0 hitvā vrajam ādinaḥ karśayet paśūn nātipātayet //
ĀpDhS, 2, 28, 9.0 tata ūrdhvaṃ na sūrkṣet //
Āpastambagṛhyasūtra
ĀpGS, 3, 3.1 yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ //
ĀpGS, 3, 21.1 yasyāṃ manaścakṣuṣor nibandhas tasyām ṛddhir netarad ādriyetety eke //
ĀpGS, 5, 20.1 anugate 'pi vottarayā juhuyān nopavaset //
ĀpGS, 6, 2.1 na ca nāvyāṃs taratī vadhūḥ paśyet //
ĀpGS, 6, 9.1 na ca dehalīm abhitiṣṭhati //
ĀpGS, 11, 18.1 yaṃ kāmayeta nāyam āchidyeteti tam uttarayā dakṣiṇe haste gṛhṇīyāt //
ĀpGS, 12, 2.1 nainam etad ahar ādityo 'bhitapet //
ĀpGS, 14, 15.0 yadi jarāyu na pated evaṃvihitābhir evādbhir uttarābhyām avokṣet //
ĀpGS, 23, 6.1 yaṃ kāmayeta nāyaṃ mac chidyeteti jīvaviṣāṇe svaṃ mūtram ānīya suptam uttarābhyāṃ triḥ prasavyaṃ pariṣiñcet //
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 3.1 na gataśriyo 'nyam agniṃ praṇayati //
ĀpŚS, 1, 3, 4.1 na parśum //
ĀpŚS, 6, 2, 2.1 svayaṃ yajamāna idhmān āharati viśvadānīm ābharanto nātureṇa manasā /
ĀpŚS, 6, 2, 6.1 tathāgnir ādheyo yathāhutir na vyaveyāt //
ĀpŚS, 6, 2, 7.1 nāntarāgnī saṃcarati //
ĀpŚS, 6, 3, 11.1 na śūdro duhyāt //
ĀpŚS, 6, 4, 2.1 na stanān saṃmṛśati //
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 6, 9.1 na vartma karotīty eke //
ĀpŚS, 6, 7, 4.1 na cābhimīlate tiṣṭhati ca yajamānaḥ //
ĀpŚS, 6, 10, 12.1 na samid abhihotavā ity eke //
ĀpŚS, 6, 12, 3.0 na māṃsadhautasya devā bhuñjata iti vijñāyate //
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 6, 13, 7.1 āhavanīye homo nāparayoḥ //
ĀpŚS, 6, 14, 1.2 na dhārām //
ĀpŚS, 6, 14, 4.1 na barhir anupraharet /
ĀpŚS, 6, 14, 13.1 anāramaty agne duḥśīrtatano juṣasva svāheti dvādaśāham ājyena hutvā tata ūrdhvaṃ na sūrkṣet //
ĀpŚS, 6, 15, 5.1 nājyaṃ pratiṣiñcati haras te mā vinaiṣam iti /
ĀpŚS, 6, 15, 6.1 na dadhy adhiśrayati /
ĀpŚS, 6, 15, 6.2 śṛtaṃ hi tan na pratiṣiñcati pratiṣiktaṃ hi tad ātañcaneneti vijñāyate //
ĀpŚS, 6, 15, 10.1 na rājanyasya juhuyāt //
ĀpŚS, 6, 17, 10.3 nahi teṣām amā cana nādhvasu vāraṇeṣv ā /
ĀpŚS, 6, 19, 4.1 upastheyo 'gnī3r nopastheyā3 ity uktam //
ĀpŚS, 6, 19, 5.1 naktam upatiṣṭhate na prātaḥ //
ĀpŚS, 6, 19, 6.1 na prātar agnim upa canāvarohen na prātar āhitāgniś cana manyeteti vājasaneyakam //
ĀpŚS, 6, 19, 6.1 na prātar agnim upa canāvarohen na prātar āhitāgniś cana manyeteti vājasaneyakam //
ĀpŚS, 6, 19, 6.1 na prātar agnim upa canāvarohen na prātar āhitāgniś cana manyeteti vājasaneyakam //
ĀpŚS, 6, 22, 1.13 na minanti svarājyam //
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
ĀpŚS, 6, 27, 1.1 tad āhur nāgnir upastheyaḥ kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti /
ĀpŚS, 6, 28, 3.1 na hīnam anvāhareyuḥ //
ĀpŚS, 6, 29, 2.0 nāniṣṭvāgrayaṇenāhitāgnir navasyāśnīyāt //
ĀpŚS, 6, 30, 1.1 sarvahutam aparyāvartayann ṛjuṃ pratiṣṭhitaṃ na hastena juhuyāt //
ĀpŚS, 6, 30, 3.1 na pāṇinā //
ĀpŚS, 6, 30, 6.1 api vā naikakapālaṃ kurvītājyena dyāvāpṛthivī yajeta //
ĀpŚS, 6, 30, 19.1 tatrāgneyaśyāmākau na bhavataḥ //
ĀpŚS, 7, 1, 9.0 na dīkṣitasya juhuyāt //
ĀpŚS, 7, 8, 9.0 naitasya dadhnaḥ saṃskāro vidyata ity aparam //
ĀpŚS, 7, 9, 8.0 atha khanati yathā nāvir uparaṃ bhaviṣyatīti //
ĀpŚS, 7, 10, 5.0 añjanādi yūpaṃ yajamāno notsṛjaty ā parivyayaṇāt //
ĀpŚS, 7, 11, 8.0 yaṃ kāmayeta stry asya jāyetety upānte tasya vyatiṣajya na praveṣṭayet //
ĀpŚS, 7, 13, 4.0 yadi mathyamāno na jāyeta rākṣoghnīr anubrūyāt //
ĀpŚS, 7, 14, 12.0 na vā svadhitinā svaruṇaiva //
ĀpŚS, 7, 16, 7.5 na vā uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ĀpŚS, 7, 16, 7.5 na vā uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ĀpŚS, 7, 16, 7.6 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu /
ĀpŚS, 7, 18, 5.1 na patnīty eke //
ĀpŚS, 7, 20, 6.0 nopabhṛtam //
ĀpŚS, 7, 20, 8.1 tau na paśau karoti /
ĀpŚS, 7, 20, 8.2 na soma ity eke //
ĀpŚS, 7, 23, 1.0 prāśitram avadāyeḍāṃ na yajamānabhāgam //
ĀpŚS, 7, 25, 6.0 atha yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasakthyor anavadānīyāni //
ĀpŚS, 7, 25, 6.0 atha yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasakthyor anavadānīyāni //
ĀpŚS, 7, 25, 6.0 atha yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasakthyor anavadānīyāni //
ĀpŚS, 7, 25, 6.0 atha yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasakthyor anavadānīyāni //
ĀpŚS, 7, 28, 8.5 athaiteṣāṃ nānyā māṃsāśā vidyate /
ĀpŚS, 7, 28, 8.6 yasyo caite bhavanti taṃ tato nānījānaṃ paśunā saṃvatsaro 'tīyāt /
ĀpŚS, 13, 23, 14.0 tā na sarvatrālabheta vājapeye rājasūye sattre sahasre sarvavedase vā //
ĀpŚS, 16, 8, 9.1 teneṣṭvā saṃvatsaraṃ na māṃsam aśnīyān na striyam upeyān nopari śayīta //
ĀpŚS, 16, 8, 9.1 teneṣṭvā saṃvatsaraṃ na māṃsam aśnīyān na striyam upeyān nopari śayīta //
ĀpŚS, 16, 8, 9.1 teneṣṭvā saṃvatsaraṃ na māṃsam aśnīyān na striyam upeyān nopari śayīta //
ĀpŚS, 16, 8, 10.1 api vā māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam //
ĀpŚS, 16, 9, 9.1 na kāmyam agniṃ kurvāṇa āhavanīye pravṛñjyāt //
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
ĀpŚS, 16, 11, 13.1 yadi kāmayeta na varṣed iti yāḥ saurīr bhrājasvatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt //
ĀpŚS, 16, 13, 9.1 khaṇḍāṃ kṛṣṇāṃ lakṣmaṇāṃ ca nopadadhyāt //
ĀpŚS, 16, 15, 10.1 na tayādevataṃ karoti //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 16, 18, 8.6 asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti //
ĀpŚS, 16, 19, 1.6 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sūrāḥ /
ĀpŚS, 16, 20, 1.1 yām oṣadhīnāṃ nādhigacchet tasyāḥ sthāne sthāne yavān madhumiśrān vapet //
ĀpŚS, 16, 20, 14.2 punāno vāraṃ paryety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam iti jagatyā vaiśyasya //
ĀpŚS, 16, 21, 8.1 svayaṃ cinvann ātmann agniṃ gṛhṇīte na svayaṃcityābhimṛśati //
ĀpŚS, 16, 26, 7.1 saṃsṛjya na riktām avekṣeta /
ĀpŚS, 16, 27, 23.1 api vā yajur eva vaden nopadadhyāt //
ĀpŚS, 16, 35, 5.6 tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat /
ĀpŚS, 18, 7, 12.3 tad u tathā na kuryāt /
ĀpŚS, 18, 7, 16.1 yāvajjīvaṃ na kaṃcana pratyavarohet //
ĀpŚS, 18, 9, 5.1 na śunāsīrīyaṃ pratisamasyati //
ĀpŚS, 18, 10, 4.2 na vā //
ĀpŚS, 18, 15, 3.2 samudraṃ na suhavaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antar iti sphyena puroḍāśam abhicaran nihanti //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 20, 16.1 na paṇate na parivahati //
ĀpŚS, 18, 20, 16.1 na paṇate na parivahati //
ĀpŚS, 19, 1, 12.1 na vedaṃ karoti //
ĀpŚS, 19, 4, 1.1 atha yadi rājanyo vaiśyo vā nādriyeta dakṣiṇam agniṃ praṇayitum //
ĀpŚS, 19, 11, 10.1 na lekhāḥ saṃlobhayanti //
ĀpŚS, 19, 13, 12.1 yady etāvatīr dakṣiṇā notsaheta manthān etāvataḥ pāyayed brāhmaṇān /
ĀpŚS, 19, 14, 2.1 nātra lekhā bhavanti //
ĀpŚS, 19, 15, 14.1 atra pṛthag aprayujya na samasyante //
ĀpŚS, 19, 20, 5.1 aparuddho 'parudhyamāno vā dhārayadvatīyaṃ nirupyāsīta yāvad enaṃ nāparundhyuḥ //
ĀpŚS, 19, 20, 14.1 yadi nāvagacched imam aham ādityebhyo bhāgaṃ nirvapāmy āmuṣmād amuṣyai viśo 'vagantor ity aparoddhur nāma gṛhṇīyāt tasyai ca viśaḥ //
ĀpŚS, 19, 20, 15.1 yadi nāvagacched āśvatthān mayūkhān sapta madhyameṣāyām upahanyād idam aham ādityān badhnāmy āmuṣmād amuṣyai viśo 'vagantor iti /
ĀpŚS, 19, 20, 16.1 yadi nāvagacched etam evādityaṃ caruṃ nirvapet //
ĀpŚS, 19, 21, 17.1 ghṛtaṃ na pūtam ubhe suścandreti yājyānuvākye bhavataḥ //
ĀpŚS, 19, 22, 13.1 na bṛhatyā vaṣaṭkuryāt //
ĀpŚS, 19, 26, 7.0 yadi na varṣed devāḥ śarmaṇyā iti madhyamāyām ābadhnīyāt //
ĀpŚS, 19, 26, 10.0 yadi na varṣed devāḥ sapītaya iti jaghanyāyām ābadhnīyāt //
ĀpŚS, 19, 26, 13.0 yadi na varṣec chvo bhūte dhāmacchadādīni trīṇi havīṃṣi nirvapati kṛṣṇānāṃ vrīhīṇām //
ĀpŚS, 20, 5, 16.0 yo na vidyāt taṃ jitvā tasya gṛhāt khādaṃ pānaṃ copanivapeyuḥ //
ĀpŚS, 20, 7, 12.0 vaiśvānaraṃ dvādaśakapālaṃ nirvapen mṛgākhare yadi nāgacchet //
ĀpŚS, 20, 17, 2.1 yady upapāyyamāno na pibed agniḥ paśur āsīd ity upapāyayet //
ĀpŚS, 20, 18, 11.1 nāśvasya vapā vidyate //
ĀpŚS, 20, 18, 14.1 nāśvasya gudo vidyate //
ĀpŚS, 20, 23, 9.1 tad u tathā na kuryāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
ĀśvGS, 1, 4, 7.1 naike kāṃcana //
ĀśvGS, 1, 7, 13.2 sa imāṃ devo 'ryamā preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.4 sa imāṃ devo varuṇaḥ preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
ĀśvGS, 1, 7, 15.1 opyopya haike lājān pariṇayanti tathottame āhutī na saṃnipatataḥ //
ĀśvGS, 1, 10, 22.0 nātra havīṃṣi pratyabhighārayati //
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 19, 9.0 nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ //
ĀśvGS, 1, 19, 9.0 nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ //
ĀśvGS, 1, 19, 9.0 nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ //
ĀśvGS, 1, 19, 9.0 nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ //
ĀśvGS, 1, 23, 22.1 na māṃsam aśnīyur na striyam upeyur ā krator apavargāt //
ĀśvGS, 1, 23, 22.1 na māṃsam aśnīyur na striyam upeyur ā krator apavargāt //
ĀśvGS, 1, 24, 23.1 na sarvam //
ĀśvGS, 1, 24, 24.1 na tṛptiṃ gacchet //
ĀśvGS, 1, 24, 33.1 nāmāṃso madhuparko bhavati bhavati //
ĀśvGS, 2, 1, 13.0 nainam antarā vyaveyur ā paridānāt //
ĀśvGS, 2, 3, 3.3 na vai śvetaś cābhyāgāre 'hir jaghāna kiṃcana /
ĀśvGS, 2, 3, 4.1 nātra sauviṣṭakṛt //
ĀśvGS, 2, 4, 11.1 na tv eva anaṣṭakaḥ syāt //
ĀśvGS, 2, 4, 14.10 prajāpate na tvad etāny anyaḥ //
ĀśvGS, 2, 8, 14.1 garteṣvavakāṃ śīpālam ity avadhāpayen na hāsya dāhuko bhavatīti vijñāyate //
ĀśvGS, 3, 8, 2.0 yady ubhayor na vindetācāryāyaiva //
ĀśvGS, 3, 8, 17.0 na māloktām //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 10, 8.1 evam atisṛṣṭasya na kutaścid bhayaṃ bhavatīti vijñāyate //
ĀśvGS, 4, 4, 14.0 naitasyāṃ rātryām annaṃ paceran //
ĀśvGS, 4, 5, 7.0 susaṃcitaṃ saṃcitya pavanena saṃpūya yatra sarvata āpo nābhisyanderann anyā varṣābhyas tatra garte 'vadadhyur upasarpa mātaraṃ bhūmim etām iti //
ĀśvGS, 4, 7, 4.1 na tvevaikaṃ sarveṣām //
ĀśvGS, 4, 7, 16.1 noddharet prathamaṃ pātraṃ pitṝṇām arghyapātitam /
ĀśvGS, 4, 8, 30.0 nāsya bruvāṇaṃ cana hinastīti vijñāyate //
ĀśvGS, 4, 8, 31.0 nāsya prāśnīyāt //
ĀśvGS, 4, 8, 32.0 nāsya grāmam āhareyur abhimāruko haiṣa devaḥ prajā bhavatīti //
ĀśvGS, 4, 8, 37.0 nānutsṛṣṭaḥ syāt //
ĀśvGS, 4, 8, 38.0 na hāpaśurbhavatīti vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 6.1 nedamādiṣu mārjanam arvāg udayanīyāyāḥ //
ĀśvŚS, 4, 2, 10.1 na cātra nāmādeśaḥ //
ĀśvŚS, 4, 6, 3.10 añjanti yaṃ prathayanto na viprā ity ajyamāne /
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 8, 7.1 nāvāhayed ity eke /
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 12, 7.1 nedamādiṣu hṛdayaśūlam arvāg anūbandhyāyāḥ //
ĀśvŚS, 4, 13, 7.17 vediṣada iti ṣaṇṇāṃ tṛtīyam uddhared imaṃ stomam arhate saṃ jāgṛvadbhiś citra icchiśor vasuṃ na citramahasam iti jāgatam /
ĀśvŚS, 4, 15, 4.1 nānyair āgneyaṃ gāyatram atyāvaped brāhmaṇasya //
ĀśvŚS, 4, 15, 5.1 na traiṣṭubhaṃ rājanyasya /
ĀśvŚS, 4, 15, 5.2 na jāgataṃ vaiśyasya //
ĀśvŚS, 7, 2, 7.0 ekastotriyeṣv ahaḥsu yo 'nyo 'nantaraḥ so 'nurūpo na cet sarvo 'hargaṇaḥ ṣaḍaho vā //
ĀśvŚS, 7, 2, 15.0 anyatrāpi saṃnipāte na tṛcaṃ sūktaṃ vānantarhitam ekāsane dviḥ śaṃset //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 7, 5, 14.1 nārambhaṇīyā na paryāsā antyā aikāhikās tṛcāḥ paryāsasthāneṣu //
ĀśvŚS, 7, 5, 14.1 nārambhaṇīyā na paryāsā antyā aikāhikās tṛcāḥ paryāsasthāneṣu //
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
ĀśvŚS, 9, 3, 13.0 tasmād yo rājā vijitī syād apy ayajamāna ākhyāpayetaiva etacchaunaḥśepam ākhyānaṃ na hāsminn alpam ca nainaḥ pariśiṣyate //
ĀśvŚS, 9, 3, 20.0 ye mātṛtaḥ pitṛtaś ca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiś ca karmabhir yeṣām ubhayato nābrāhmaṇyaṃ ninayeyuḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 22.0 pāpyā kīrtyā pihito mahārogeṇa vā yo vā alaṃprajananaḥ prajāṃ na vindeta so 'gniṣṭutā yajeta //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 9, 9.1 yadi sāma nādhīyāt trir etām ṛcaṃ japet /
ĀśvŚS, 9, 11, 1.0 yasya paśavo nopadharerann anyān vā abhijanān ninītseta so 'ptoryāmeṇa yajeta //
ĀśvŚS, 9, 11, 20.0 yadi nādhīyāt purāṇam okaḥ sakhyam śivaṃ vām iti catasro yājyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 4.1 dvayaṃ vā idaṃ na tṛtīyamasti /
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 1, 1, 16.2 devānha vai yajñena yajamānāṃstān asurarakṣasāni rarakṣur na yakṣyadhva iti tadyadarakṣaṃstasmādrakṣāṃsi //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 1, 21.1 tā nāntareṇa saṃcareyuḥ /
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 15.2 apahataṃ rakṣa iti yadyatra kiṃcid āpannam bhavati yady u nābhy eva mṛśet tan nāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 6.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 8.2 nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati //
ŚBM, 1, 2, 1, 9.2 agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānity agnirhi rakṣasām apahantā tasmādenamadhyūhati //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 15.2 dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa //
ŚBM, 1, 2, 1, 17.2 dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā duhiteva bhavati tasmād āha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitad dṛṣadupalābhyāṃ vadati ned anyonyaṃ hinasāta iti dyaurevaiṣā rūpeṇa hanū eva dṛṣadupale jihvaiva śamyā tasmācchamyayā samāhanti jihvayā hi vadati //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 9.1 taṃ na satrā pṛthuṃ kuryāt /
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 10.2 kastadveda yāvānaśvaśapho yāvantameva svayam manasā na satrā pṛthum manyetaivaṃ kuryāt //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 3, 4.2 atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena haviṣā yajātā iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 15.2 nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti tasmāttṛṇamantardhāya praharati //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 5.2 taddevā na jihīḍire mahadvai no 'dur ye no yajñasaṃmitamaduriti //
ŚBM, 1, 2, 5, 8.2 chandobhirabhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam āsa sa tata evauṣadhīnām mūlāny upamumloca //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 10.1 tad u tathā na kuryāt /
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 16.1 sa vai na granthim kuryāt /
ŚBM, 1, 3, 1, 16.2 varuṇyo vai granthir varuṇo ha patnīṃ gṛhṇīyād yad granthiṃ kuryāt tasmānna granthiṃ karoti //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 18.2 idhmasyaivaitān paridhīn paridadhati tad u tathā na kuryād anavakᄆptā ha tasyaite bhavanti yān idhmasya paridadhāty abhyādhānāya hyevedhmaḥ kriyate tasyo haivaite 'vakᄆptā bhavanti yasyaitān anyān āharanti paridhaya iti tasmād anyān evāhareyuḥ //
ŚBM, 1, 3, 3, 20.1 yadi pālāśānna vindet /
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 13.2 nediha purā nāṣṭrā rakṣāṃsy āviśān iti brāhmaṇo hi rakṣasāmapahantā tasmād abhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 15.1 sa yady etan nodāśaṃseta /
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 1, 4, 1, 12.1 sa na pratiśuśrāva /
ŚBM, 1, 4, 1, 13.1 sa ha naiva pratiśuśrāva /
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 1, 4, 1, 30.1 aśvo na devavāhana iti /
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 19.2 iyaṃ hi yājyā tasmānna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā tadiyamevaitad bhūtvā yajati tasmādāsīno yājyāṃ yajati //
ŚBM, 1, 4, 3, 6.1 aśvo na devavāhana iti /
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 4, 10.2 yo mūlam yajñasya tūṣṇīmiva hīdaṃ mūlaṃ no hyatra vāgvadati //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 14.2 japati devatā upadhāvati yathānuṣṭhyā devebhyo vaṣaṭkuryādyathānuṣṭhyā devebhyo havyaṃ vahedyathā na hvaledevaṃ devatā upadhāvati //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā vā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 8.2 nāpavyāharen no eva hotāpavyāhared āśrāvayatyadhvaryus tad agnīdhaṃ yajña upāvartate //
ŚBM, 1, 5, 2, 8.2 nāpavyāharen no eva hotāpavyāhared āśrāvayatyadhvaryus tad agnīdhaṃ yajña upāvartate //
ŚBM, 1, 5, 2, 9.1 so 'gnīn nāpavyāharet /
ŚBM, 1, 5, 2, 10.1 so 'dhvaryurnāpavyāharet /
ŚBM, 1, 5, 2, 11.1 sa hotā nāpavyāharet /
ŚBM, 1, 5, 2, 12.2 nāpavyāhared opākaraṇād upāvartadhvamityevādhvaryurudgātṛbhyo yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 13.1 ta udgātāro nāpavyāhareyuḥ /
ŚBM, 1, 5, 2, 14.1 sa hotā nāpavyāharet /
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 7.1 tad u tathā na kuryāt /
ŚBM, 1, 5, 3, 7.2 yatraiva tiṣṭhanprayājebhya āśrāvayettata eva nāpakrāmed yatro eva samiddhatamam manyeta tadāhutīr juhuyāt samiddhahomena hyeva samṛddhā āhutayaḥ //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 12.2 eko mametyekā tasya yamahaṃ dveṣmīti yady u na dviṣyād yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti brūyāt //
ŚBM, 1, 5, 4, 16.2 na tasya kiṃcana yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte sarvasmātsapatnānnirbhajati ya evametadveda //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 2, 1, 1, 5.10 tasmād enena na dhāvayati na kiṃ cana karoti /
ŚBM, 2, 1, 1, 5.10 tasmād enena na dhāvayati na kiṃ cana karoti /
ŚBM, 2, 1, 1, 14.1 tad āhur naivaikaṃ cana sambhāraṃ saṃbhared iti /
ŚBM, 2, 1, 1, 14.4 tasmān naivaikaṃ cana sambhāraṃ saṃbhared iti /
ŚBM, 2, 1, 2, 3.1 etā ha vai prācyai diśo na cyavante /
ŚBM, 2, 1, 2, 4.1 atha yasmān na kṛttikāsv ādadhītarkṣāṇāṃ ha vā etā agre patnya āsuḥ /
ŚBM, 2, 1, 2, 4.6 sa nen mithunena vyṛdhyā iti /
ŚBM, 2, 1, 2, 4.7 tasmān na kṛttikāsv ādadhīta //
ŚBM, 2, 1, 2, 9.1 atha yasmān na mṛgaśīrṣa ādadhīta /
ŚBM, 2, 1, 2, 9.5 tasmān na mṛgaśīrṣa ādadhīta //
ŚBM, 2, 1, 2, 10.2 na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
ŚBM, 2, 1, 2, 10.2 na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
ŚBM, 2, 1, 2, 10.2 na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
ŚBM, 2, 1, 2, 19.1 te ha devā ūcur yāni vai tāni kṣatrāṇy abhūvan na vai tāni kṣatrāṇy abhūvann iti /
ŚBM, 2, 1, 3, 4.3 nāmṛtatvasyāśāsti sarvam āyur eti yas tarhy ādhatte /
ŚBM, 2, 1, 3, 4.4 atha yatra dakṣiṇāvartate yas tarhy ādhatte 'napahatapāpmānaḥ pitaro na pāpmānam apahate /
ŚBM, 2, 1, 3, 9.5 na śvaḥśvam upāsīta /
ŚBM, 2, 1, 4, 2.5 no hy anāhitāgner vratacaryāsti /
ŚBM, 2, 1, 4, 3.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 3.5 tasmād u tan nādriyeta //
ŚBM, 2, 1, 4, 4.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 4.4 tasmād u tan nādriyeta //
ŚBM, 2, 1, 4, 5.3 tasmād u tan nādriyeta //
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 7.6 no hy anāhitāgner vratacaryāsti /
ŚBM, 2, 1, 4, 8.2 tad u tathā na kuryāt /
ŚBM, 2, 1, 4, 9.3 na pāpmānam apahate /
ŚBM, 2, 1, 4, 9.9 nāmṛtatvasyāśāsti sarvam āyur eti /
ŚBM, 2, 1, 4, 10.1 tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti /
ŚBM, 2, 1, 4, 10.1 tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti /
ŚBM, 2, 1, 4, 10.1 tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti /
ŚBM, 2, 1, 4, 15.1 devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /
ŚBM, 2, 1, 4, 15.1 devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /
ŚBM, 2, 1, 4, 17.3 yadi pūrvavāhaṃ na vinded api ya eva kaś cāśvaḥ syāt /
ŚBM, 2, 1, 4, 17.4 yady aśvaṃ na vinded apy anaḍvān eva syāt /
ŚBM, 2, 1, 4, 23.6 ned asmād idam parāg vīryam asad iti tasmāt punar āvartayati //
ŚBM, 2, 1, 4, 26.5 yo vā asyām apratiṣṭhito bhāram udyacchati nainaṃ śaknoty udyantum /
ŚBM, 2, 1, 4, 27.3 tathā na vyathate /
ŚBM, 2, 1, 4, 28.11 yady u kāmayetāpi nādriyeta //
ŚBM, 2, 1, 4, 30.1 tad āhur na sarparājñyā ṛgbhir upatiṣṭheteti /
ŚBM, 2, 1, 4, 30.4 tasmān na sarparājñyā ṛgbhir upatiṣṭheteti //
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 1, 5.1 tad āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 9.1 tasmād āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 10.3 atha yāvan na jāyate mātur vaiva tāvat prāṇam anu prāṇiti /
ŚBM, 2, 2, 2, 2.1 sa eṣa yajño hato na dadakṣe /
ŚBM, 2, 2, 2, 14.4 nāmṛtatvasyāśāsti /
ŚBM, 2, 2, 2, 14.7 na hainaṃ sapatnas tustūrṣamāṇaś cana stṛṇute /
ŚBM, 2, 2, 2, 17.2 na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 2, 17.3 tasmād u tan nādriyeta /
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 20.4 na vā āhitāgninānṛtaṃ vaditavyam /
ŚBM, 2, 2, 2, 20.5 na vadañ jātu nānṛtaṃ vadet /
ŚBM, 2, 2, 2, 20.5 na vadañ jātu nānṛtaṃ vadet /
ŚBM, 2, 2, 3, 1.3 tasmād yaś ca veda yaś ca na varuṇo rājety evāhuḥ /
ŚBM, 2, 2, 3, 1.6 tasmād yaś ca some labhate yaś ca nobhāv evāgacchataḥ /
ŚBM, 2, 2, 3, 13.4 tad u tathā na kuryāt /
ŚBM, 2, 2, 3, 27.5 na dve cana sahājāmitāyai /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 3.3 nauṣadhaya āsur na vanaspatayaḥ /
ŚBM, 2, 2, 4, 3.3 nauṣadhaya āsur na vanaspatayaḥ /
ŚBM, 2, 2, 4, 5.1 sā hainaṃ nābhirādhayāṃcakāra /
ŚBM, 2, 2, 4, 8.4 śaśvaddha vā eṣa na sambhavati yo 'gnihotraṃ na juhoti /
ŚBM, 2, 2, 4, 8.4 śaśvaddha vā eṣa na sambhavati yo 'gnihotraṃ na juhoti /
ŚBM, 2, 2, 4, 13.3 no hy ṛte gor yajñas tāyate /
ŚBM, 2, 2, 4, 16.4 te na saṃpādayāṃcakruḥ /
ŚBM, 2, 6, 2, 16.2 ūrdhvān udasyati yathā gaurnodāpnuyāt tadātmabhya evaitacchalyān nirmimate tān vilipsanta upaspṛśanti bheṣajamevaitatkurvate tasmād vilipsanta upaspṛśanti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 3.1 na purastāddevayajanamātramatiricyeta /
ŚBM, 3, 1, 1, 7.1 tasmād u ha na pratīcīnaśirāḥ śayīta /
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo vā te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 10.1 sa vai na sarveṇeva saṃvadeta /
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 17.1 no hānte gornagnaḥ syāt /
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 4, 8.2 anvevaitaducyate nettu hūyate //
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 14.2 ūrg asyāṅgirasīty aṅgiraso hyetāmūrjamapaśyann ūrṇamradā ūrjam mayi dhehīti nātra tirohitamivāsti //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 24.2 upajijñāsyāṃ sa mlecchas tasmānna brāhmaṇo mleched asuryā haiṣā vāg evam evaiṣa dviṣatāṃ sapatnānāmādatte vācaṃ te 'syāttavacasaḥ parābhavanti ya evametadveda //
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 31.1 atha na dīkṣitaḥ /
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 36.2 aṅgulīśca nyacanti vācaṃ ca yacchanty ato hi kiṃca na japiṣyanbhavatīti vadantas tad u tathā na kuryād yathā parāñcaṃ dhāvantam anulipseta taṃ nānulabhetaivaṃ ha sa yajñaṃ nānulabhate tasmād amutraivāṅgulīr nyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 6.2 bhūrbhuvaḥ svariti yajñamāpyāyayāmo yajñaṃ saṃdadhma iti vadantas tad u tathā na kuryān na ha sa yajñamāpyāyayati na saṃdadhāti ya etena vācaṃ visarjayati //
ŚBM, 3, 2, 2, 8.2 na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati //
ŚBM, 3, 2, 2, 8.2 na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 4.1 tad u tathā na kuryāt /
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 8.1 tad u tathā na kuryāt /
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na vā etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 28.2 vapāśrapaṇyau kṛtvānuprāsyati svāhākṛte ūrdhvanabhasam mārutaṃ gacchatam iti ned ime amuyāsato yābhyāṃ vapām aśiśrapāmeti //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 3, 8, 3, 4.2 yattvā pṛcchācchṛtaṃ haviḥ śamitār iti śṛtamityeva brūtān na śṛtam bhagavo na śṛtaṃ hīti //
ŚBM, 3, 8, 3, 6.2 śṛtaṃ vai devānāṃ havir nāśṛtaṃ śamitā vai tadveda yadi śṛtaṃ vā bhavaty aśṛtaṃ vā //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 5, 5.2 mano me hārdi yaccheti tatho hopayaṣṭātmānaṃ nānupravṛṇakti //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 9.2 tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 1, 3, 2.2 na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vā vṛtro jīvati veti //
ŚBM, 4, 1, 3, 2.2 na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vā vṛtro jīvati veti //
ŚBM, 4, 1, 3, 6.2 sa enāñchuktaḥ pūtirabhivavau sa nālamāhutyā āsa nālam bhakṣāya //
ŚBM, 4, 1, 3, 6.2 sa enāñchuktaḥ pūtirabhivavau sa nālamāhutyā āsa nālam bhakṣāya //
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 4, 1, 3, 17.2 catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti //
ŚBM, 4, 5, 1, 9.3 atha yadā na kaścana rasaḥ paryaśiṣyata tata eṣā maitrāvaruṇī vaśā samabhavat /
ŚBM, 4, 5, 1, 9.4 tasmād eṣā na prajāyate /
ŚBM, 4, 5, 1, 9.8 yadi vaśāṃ na vinded apy ukṣavaśa eva syāt //
ŚBM, 4, 5, 1, 13.10 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 14.5 tatho asmān na parāṅ bhavati //
ŚBM, 4, 5, 1, 16.5 tatho asmān na parāṅ bhavati /
ŚBM, 4, 5, 1, 16.7 nādakṣiṇaṃ haviḥ syād iti hy āhuḥ /
ŚBM, 4, 5, 2, 1.2 tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya vapām anumarśaṃ garbham eṣṭavai brūyāt sa yadi na vindanti kimādriyeran yady u vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 2, 2.1 na vai tadavakalpate /
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 3.1 tasmād etad ṛṣiṇābhyanūktaṃ na te mahitvam anubhūd adha dyaur yad anyayā sphigyā kṣām avasthā iti /
ŚBM, 4, 5, 3, 3.2 na ha vā asyāsau dyaur anyatarāṃ cana sphigīm anubabhūva /
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 4.1 no ha vā idamagra indra oja āsa yad idam asminn ojaḥ /
ŚBM, 4, 5, 4, 5.1 no ha vā idam agre sūrye bhrāja āsa yad idam asmin bhrājaḥ /
ŚBM, 4, 5, 4, 14.2 tad u tathā na kuryāt /
ŚBM, 4, 5, 6, 5.1 tān vai na sarvam ivāvakāśayet /
ŚBM, 4, 5, 8, 13.2 tayor yataro nāśrāvayet tasmā enāṃ dadyāt /
ŚBM, 4, 5, 8, 13.3 vyṛddho vā eṣa unnetā ya ṛtvik san nāśrāvayati /
ŚBM, 4, 5, 8, 14.1 tad āhur na sahasre 'dhi kiṃ cana dadyāt /
ŚBM, 4, 5, 9, 3.1 taṃ gṛhītvā na sādayati /
ŚBM, 4, 5, 9, 3.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 5.1 taṃ gṛhītvā na sādayati /
ŚBM, 4, 5, 9, 5.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 7.1 taṃ gṛhītvā na sādayati /
ŚBM, 4, 5, 9, 7.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 9.1 taṃ gṛhītvā na sādayati /
ŚBM, 4, 5, 9, 9.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 10.1 tad āhur na vyūhed grahān /
ŚBM, 4, 5, 9, 10.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 10.5 tasmān na vyūhet //
ŚBM, 4, 5, 9, 12.1 tad u naiva vyūhet /
ŚBM, 4, 5, 9, 12.3 net prāṇān mohayānīti /
ŚBM, 4, 5, 9, 12.5 tasmān na vyūhet //
ŚBM, 4, 5, 10, 1.3 yady u na vindanti tatra prāyaścittiḥ kriyate //
ŚBM, 4, 5, 10, 3.1 yady aruṇapuṣpāṇi na vindeyuḥ śyenahṛtam abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 4.1 yadi śyenahṛtaṃ na vindeyur ādārān abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 5.1 yady ādārān na vindeyur aruṇadūrvā abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 6.1 yady aruṇadūrvā na vindeyur api yān eva kāṃś ca haritān kuśān abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 7.4 yady u nānulabherann āgrayaṇasyaiva praskandyānyair ekadhanair abhyunnīya yathāprabhāvam pracareyuḥ /
ŚBM, 4, 5, 10, 8.6 net tv evātīreko 'sti //
ŚBM, 4, 6, 1, 2.2 athaitad anārambhaṇam iva yatraitaṃ na gṛhṇanti /
ŚBM, 4, 6, 1, 9.3 nābhiṣuṇuyāt /
ŚBM, 4, 6, 1, 10.3 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsa ity ṛṣiṇābhyanūktam /
ŚBM, 4, 6, 1, 10.3 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsa ity ṛṣiṇābhyanūktam /
ŚBM, 4, 6, 1, 10.4 na vā anyasyai kasyai cana devatāyai sakṛd abhiṣuṇoti /
ŚBM, 4, 6, 1, 14.1 sa vā eṣa na sarvasyeva grahītavyaḥ /
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 4, 1.3 sa visrastaiḥ parvabhir na śaśāka saṃhātum /
ŚBM, 4, 6, 5, 3.5 atha nas tena te na gṛhītā bhavanti //
ŚBM, 4, 6, 5, 5.5 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate //
ŚBM, 4, 6, 7, 5.4 atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata /
ŚBM, 4, 6, 7, 5.4 atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata /
ŚBM, 4, 6, 7, 5.5 no hi manasā dhyāyataḥ kaścanājānāti //
ŚBM, 4, 6, 7, 14.3 sā netare vidye pratyāsa /
ŚBM, 4, 6, 7, 14.4 nāntarikṣaloka itarau lokau pratyāsa //
ŚBM, 4, 6, 7, 19.4 tasmān nānabhipreṣitam adhvaryuṇā kiṃ cana kriyate /
ŚBM, 4, 6, 7, 19.7 no hy anabhigatam mananā vāg vadati //
ŚBM, 4, 6, 8, 4.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 9.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 14.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 17.4 tat tat kṛtaṃ nākṛtam /
ŚBM, 4, 6, 8, 20.5 yathaikāhaḥ samṛddha evaṃ tasya na hvalāsti /
ŚBM, 4, 6, 9, 1.5 yad vai na ime śrāntā na hiṃsyuḥ /
ŚBM, 4, 6, 9, 2.5 tathaibhya etad annādyam abhijitaṃ nāpākrāmat //
ŚBM, 4, 6, 9, 3.5 yad vai na ime śrāntā na hiṃsyuḥ /
ŚBM, 4, 6, 9, 4.5 tathaibhya etad annādyam abhijitaṃ nāpakrāmati //
ŚBM, 4, 6, 9, 5.2 yad vai māyaṃ na hiṃsyāt /
ŚBM, 4, 6, 9, 6.3 tad veda na vai tathābhūd yathāmaṃsi /
ŚBM, 4, 6, 9, 6.4 na vai māhiṃsīd iti /
ŚBM, 4, 6, 9, 13.5 tathainān pāpmā nānvatyeti /
ŚBM, 4, 6, 9, 17.4 svayaṃprastutam anupagītaṃ yathā nānya upaśṛṇuyāt /
ŚBM, 4, 6, 9, 18.3 yadi hotā na vidyād gṛhapatir vyācakṣīta /
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 12.2 rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam //
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 2, 17.1 na pratyañcam akṣam adhvaryuḥ /
ŚBM, 5, 1, 2, 17.2 somagrahamatiharati na prāñcamakṣaṃ neṣṭā surāgrahaṃ nejjyotiśca tamaśca saṃsṛjāveti //
ŚBM, 5, 1, 2, 17.2 somagrahamatiharati na prāñcamakṣaṃ neṣṭā surāgrahaṃ nejjyotiśca tamaśca saṃsṛjāveti //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 6.1 tad u tathā na kuryāt /
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 14.1 tad u tathā na kuryāt /
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 20.2 asya dravatasturaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ svāheti //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 3.2 saptadaśānnāni saṃbharanti saptadaśaḥ prajāpatiriti vadantas tad u tathā na kuryāt prajāpater nveva sarvam annam anavaruddhaṃ ka u tasmai manuṣyo yaḥ sarvam annam avarundhīta tasmād u sarvamevānnaṃ yathopasmāraṃ saṃbharann ekam annaṃ na saṃbharet //
ŚBM, 5, 2, 2, 4.1 sa yanna saṃbharati /
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 5, 3, 4, 25.1 atha yatsārasvatīṣu na juhoti /
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 3, 4, 26.1 atha yanmarīciṣu na juhoti /
ŚBM, 5, 3, 4, 26.2 nedanaddhevaitāmāhutiṃ juhavānīti tasmānmarīciṣu na juhoti //
ŚBM, 5, 3, 4, 26.2 nedanaddhevaitāmāhutiṃ juhavānīti tasmānmarīciṣu na juhoti //
ŚBM, 5, 3, 5, 12.2 tena svo 'bhiṣiñcatyannaṃ vā ūrg udumbara ūrgvai svaṃ yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenork svaṃ tasmādaudumbareṇa svo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 16.1 naitenodgṛhṇīyāt /
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 23.1 taṃ na saṃgrahītānvavatiṣṭhet /
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 3, 23.2 nettaṃ lokam anvavatiṣṭhād yaṃ suṣuvāṇo 'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅ apapravate tathā taṃ lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 5, 17.1 tad u tathā na kuryāt /
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 3.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 2.1 saṃvatsaraṃ na vapate /
ŚBM, 5, 5, 3, 2.2 saṃvatsarasaṃmitā vai vratacaryā tasmāt saṃvatsaraṃ na vapate sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 5, 5, 4, 19.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 34.1 tad u tathā na kuryāt /
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 6, 1, 1, 3.2 na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 38.2 amṛteṣṭakā iti vadantas tā ha tā anṛteṣṭakā na hi tāni paśuśīrṣāṇi //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 7.2 yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 2.2 iyaṃ vā aditir no vā ātmātmānaṃ hinastyahiṃsāyai yadanyayā devatayā khaneddhiṃsyāddhainam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 7, 1, 3.2 asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 9.2 avāgvai nābhe retaḥ prajātis tejo vīryaṃ rukmo nenme retaḥ prajātiṃ tejo vīryaṃ rukmaḥ pradahād iti //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 2, 8.2 na tathā kuryāt /
ŚBM, 6, 7, 2, 16.5 na praharati pādaṃ ned imāṃllokān atipraṇaśyānīti /
ŚBM, 6, 7, 2, 16.5 na praharati pādaṃ ned imāṃllokān atipraṇaśyānīti /
ŚBM, 6, 7, 3, 3.4 tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt /
ŚBM, 6, 7, 3, 3.4 tad yat tāvad eva syān na hāsmiṃlloke raso nopajīvanaṃ syāt /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 15.3 tatho haiṣa imāṃllokāñchānto na hinasti //
ŚBM, 6, 7, 4, 7.4 yaddhi yuktaṃ na vimucyate pra tad dahyate /
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 6, 7, 4, 12.1 tad āhuḥ yad ahar viṣṇukramā rātrir vātsapram athobhe evāhan bhavato na rātryām /
ŚBM, 6, 7, 4, 14.3 na viṣṇukramān antataḥ kuryāt /
ŚBM, 6, 7, 4, 14.4 yathā prayāya na vimuñcet tādṛk tat /
ŚBM, 6, 8, 1, 2.3 atha yo na vanīvāhyate 'surān karmaṇaiti /
ŚBM, 6, 8, 1, 3.3 na tathā vidyāt /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 1, 3, 3.3 so 'bravīt taṃ vā anvicchāma taṃ saṃbharāma na vā ahaṃ taṃ hiṃsiṣyāmīti /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 1, 4, 13.1 tad āhuḥ na vayaso 'gnicid aśnīyāt /
ŚBM, 10, 1, 4, 13.4 tasmān na vayaso 'gnicid aśnīyād iti /
ŚBM, 10, 1, 5, 4.8 śate śate saṃvatsareṣv agnicit kāmam aśnāti kāmaṃ na /
ŚBM, 10, 2, 1, 1.3 sa etai rūpair nāśaknot /
ŚBM, 10, 2, 1, 1.7 sa nāśaknot /
ŚBM, 10, 2, 1, 4.3 tan nāhaivātirecayati no kanīyaḥ karoti /
ŚBM, 10, 2, 1, 4.3 tan nāhaivātirecayati no kanīyaḥ karoti /
ŚBM, 10, 2, 1, 5.9 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 1, 5.9 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 1, 7.5 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 1, 7.5 tan nāhaivātirecayati no kanīyaḥ karoti //
ŚBM, 10, 2, 2, 1.5 no ha tarhy anya etasmād atra yajñiya āsa /
ŚBM, 10, 2, 3, 6.2 na tathā kuryāt /
ŚBM, 10, 2, 3, 6.3 na vai jātaṃ garbhaṃ yonir anuvardhate /
ŚBM, 10, 2, 3, 15.1 tad āhuḥ yat trayodaśa puruṣā atiyanti katham ete sampado na cyavanta iti /
ŚBM, 10, 2, 3, 17.2 na tathā kuryāt //
ŚBM, 10, 2, 3, 18.10 ekaśatavidhaṃ tu nātividadhīta /
ŚBM, 10, 2, 3, 18.11 nāhaitaṃ pitaraṃ prajāpatiṃ vicchinatti /
ŚBM, 10, 2, 3, 18.12 no asmāt sarvasmād bahirdhā niṣpadyate //
ŚBM, 10, 2, 4, 1.7 tasmān na kaścana bahirdhā kāmo 'bhavat /
ŚBM, 10, 2, 4, 1.9 na ha saṃvatsarāt kaścana bahirdhā kāmo 'sti //
ŚBM, 10, 2, 4, 2.3 tasmān na kaścana bahirdhā kāmo bhavati //
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 16.5 yadi saṃvatsaraṃ na śaknuyād viśvajitā sarvapṛṣṭhenātirātreṇa yajeta /
ŚBM, 10, 2, 6, 7.4 tasmād ye caitad vidur ye ca na lokyā śatāyutety evāhuḥ /
ŚBM, 10, 2, 6, 7.5 tasmād u ha na purāyuṣaḥ svakāmī preyāt /
ŚBM, 10, 2, 6, 19.5 na tathā vidyāt /
ŚBM, 10, 2, 6, 19.7 taṃ te viṣyāmy āyuṣo na madhyād iti hy api yajuṣābhyuktam /
ŚBM, 10, 3, 1, 2.3 yaddhy asya cinvataḥ prāṇa utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 3.3 yaddhy asya cinvataś cakṣur utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 4.3 yaddhy asya cinvato vāg utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 5.3 yaddhy asya cinvato mana utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 6.3 yaddhy asya cinvataḥ śrotram utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 7.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 8.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 2, 13.5 na hātrānyā lokyatāyā āśīr asti //
ŚBM, 10, 3, 3, 1.7 vāgmī bhavatīti hovāca nainaṃ vāg jahātīti //
ŚBM, 10, 3, 3, 2.6 cakṣuṣmān bhavatīti hovāca nainaṃ cakṣur jahātīti //
ŚBM, 10, 3, 3, 3.6 manasvī bhavatīti hovāca nainam mano jahātīti //
ŚBM, 10, 3, 3, 4.6 śrotravān bhavatīti hovāca nainaṃ śrotraṃ jahātīti //
ŚBM, 10, 3, 5, 9.1 ya u haivaṃvidaṃ sveṣu pratipratir bubhūṣati na haivālam bhāryebhyo bhavati /
ŚBM, 10, 3, 5, 10.2 na hy etasmāt kiṃ cana jyāyo 'sti /
ŚBM, 10, 3, 5, 11.2 sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati /
ŚBM, 10, 3, 5, 11.5 tatho hainaṃ na hinasti //
ŚBM, 10, 3, 5, 13.6 sa ha sa na manuṣyo ya evaṃvit /
ŚBM, 10, 4, 1, 3.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 3.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 5.4 tāv abrūtāṃ na vā itthaṃ santau śakṣyāvaḥ prajāḥ prajanayitum /
ŚBM, 10, 4, 1, 7.6 tasmāt tad agninā na pacanti /
ŚBM, 10, 4, 1, 7.7 ned agnir evāsan nendra iti /
ŚBM, 10, 4, 1, 7.7 ned agnir evāsan nendra iti /
ŚBM, 10, 4, 1, 14.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 14.5 yad bhūyo hinasti tad yat kanīyo na tad avati //
ŚBM, 10, 4, 1, 19.3 tasmān na saptadaśam ṛtvijaṃ kurvīta ned atirecayānīti /
ŚBM, 10, 4, 1, 19.3 tasmān na saptadaśam ṛtvijaṃ kurvīta ned atirecayānīti /
ŚBM, 10, 4, 1, 20.4 yad u vā ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 20.6 yat kanīyo na tad avati //
ŚBM, 10, 4, 2, 4.3 sa na vyāpnot //
ŚBM, 10, 4, 2, 5.3 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 6.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 7.3 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 8.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 8.3 na saptadhā vyabhavat //
ŚBM, 10, 4, 2, 9.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 10.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 11.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 11.3 naikādaśadhā vyabhavat //
ŚBM, 10, 4, 2, 12.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 12.3 na trayodaśadhā vyabhavan na caturdaśadhā //
ŚBM, 10, 4, 2, 12.3 na trayodaśadhā vyabhavan na caturdaśadhā //
ŚBM, 10, 4, 2, 13.2 sa naiva vyāpnot //
ŚBM, 10, 4, 2, 14.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 14.3 na saptadaśadhā vyabhavat //
ŚBM, 10, 4, 2, 15.2 sa naiva vyāśnot /
ŚBM, 10, 4, 2, 15.3 naikāṃ na viṃśatidhā vyabhavat //
ŚBM, 10, 4, 2, 15.3 naikāṃ na viṃśatidhā vyabhavat //
ŚBM, 10, 4, 2, 16.2 sa naiva vyāpnot /
ŚBM, 10, 4, 2, 16.3 naikaviṃśatidhā vyabhavan na dvāviṃśatidhā na trayoviṃśatidhā //
ŚBM, 10, 4, 2, 16.3 naikaviṃśatidhā vyabhavan na dvāviṃśatidhā na trayoviṃśatidhā //
ŚBM, 10, 4, 2, 16.3 naikaviṃśatidhā vyabhavan na dvāviṃśatidhā na trayoviṃśatidhā //
ŚBM, 10, 4, 2, 18.2 sa etaiś caturviṃśatyā triṃśadiṣṭakair ātmabhir na vyabhavat /
ŚBM, 10, 4, 3, 1.5 sa yo haitam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 4, 3, 2.5 sa yo haitam antakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 4, 3, 4.2 ta etair yajñakratubhir yajamānā nāmṛtatvam ānaśire //
ŚBM, 10, 4, 3, 5.3 te ha naivāmṛtatvam ānaśire //
ŚBM, 10, 4, 3, 6.2 tān ha prajāpatir uvāca na vai me sarvāṇi rūpāṇy upadhattha /
ŚBM, 10, 4, 3, 6.3 ati vaiva recayatha na vābhyāpayatha /
ŚBM, 10, 4, 3, 6.4 tasmān nāmṛtā bhavatheti //
ŚBM, 10, 4, 3, 9.3 te hocur nāto 'paraḥ kaścana saha śarīreṇāmṛto 'sat /
ŚBM, 10, 4, 3, 10.3 atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.3 atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 13.4 tāsām ekaviṃśatiṃ gārhapatye pariśrayati dvābhyāṃ nāśītiṃ dhiṣṇyeṣu dve ekaṣaṣṭe śate āhavanīye //
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 4, 3, 15.2 pañcāśvinyo dve ṛtavye pañca vaiśvadevyaḥ pañca prāṇabhṛtaḥ pañcāpasyā ekayā na viṃśatir vayasyāḥ /
ŚBM, 10, 4, 3, 18.2 pañcāsapatnāś catvāriṃśad virāja ekayā na triṃśat stomabhāgāḥ pañca nākasadaḥ pañca pañcacūḍā ekatriṃśac chandasyā aṣṭau gārhapatyā citir aṣṭau punaścitir ṛtavye viśvajyotir vikarṇī ca svayamātṛṇṇā cāśmā pṛśnir yaś cite 'gnir nidhīyate /
ŚBM, 10, 4, 3, 19.1 tāḥ sarvāḥ pañcabhir na catvāri śatāni /
ŚBM, 10, 4, 3, 20.4 tāsām ekaviṃśatiṃ gārhapatya upadadhāti dvābhyāṃ nāśītiṃ dhiṣṇyeṣv āhavanīya itarāḥ /
ŚBM, 10, 4, 3, 21.3 na tathā kuryāt /
ŚBM, 10, 4, 3, 22.4 kim u taṃ saṃpaśyann itarā na saṃpaśyet /
ŚBM, 10, 4, 3, 23.1 tad āhuḥ katham u tā atra na saṃpaśyatīti /
ŚBM, 10, 4, 3, 23.2 na hy enā abhijuhoti /
ŚBM, 10, 4, 4, 4.4 atha ya enam evaṃ na viduḥ na hāsya te sahasratamīṃ cana kalāṃ viduḥ /
ŚBM, 10, 4, 4, 4.4 atha ya enam evaṃ na viduḥ na hāsya te sahasratamīṃ cana kalāṃ viduḥ /
ŚBM, 10, 4, 4, 5.1 tad etad ṛcābhyuktaṃ na mṛṣā śrāntaṃ yad avanti devā iti /
ŚBM, 10, 4, 4, 5.2 na haivaivaṃ viduṣaḥ kiṃ cana mṛṣā śrāntam bhavati /
ŚBM, 10, 5, 1, 3.3 tā u sarvā iṣṭakā ity evācakṣate neṣṭaka iti neṣṭakam iti vāco rūpeṇa /
ŚBM, 10, 5, 1, 3.3 tā u sarvā iṣṭakā ity evācakṣate neṣṭaka iti neṣṭakam iti vāco rūpeṇa /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
ŚBM, 10, 5, 2, 3.3 tasmān mṛtyur na mriyate /
ŚBM, 10, 5, 2, 3.5 tasmād u na dṛśyate /
ŚBM, 10, 5, 2, 5.2 tasmān mahad uktham parasmai na śaṃsen ned etām pratiṣṭhāṃ chinadā iti /
ŚBM, 10, 5, 2, 5.2 tasmān mahad uktham parasmai na śaṃsen ned etām pratiṣṭhāṃ chinadā iti /
ŚBM, 10, 5, 2, 6.10 tasmād agniṃ nādriyeta parihantum /
ŚBM, 10, 5, 2, 9.4 tasmāj jāyāyā ante nāśnīyāt /
ŚBM, 10, 5, 2, 9.5 vīryavān hāsmāj jāyate vīryavantam u ha sā janayati yasyā ante nāśnāti //
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 2, 15.1 sa etaiḥ suptaḥ na kasya cana veda na manasā saṃkalpayati na vācānnasya rasaṃ vijānāti na prāṇena gandhaṃ vijānāti na cakṣuṣā paśyati na śrotreṇa śṛṇoti /
ŚBM, 10, 5, 3, 1.1 neva vā idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.1 neva vā idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.2 āsīd iva vā idam agre nevāsīt /
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 10, 5, 3, 2.2 neva hi san mano nevāsat //
ŚBM, 10, 5, 3, 2.2 neva hi san mano nevāsat //
ŚBM, 10, 5, 4, 15.17 na hy etaṃ kasyacana kāmaḥ //
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
ŚBM, 10, 5, 4, 16.1 tad eṣa śloko bhavati vidyayā tad ārohanti yatra kāmāḥ parāgatāḥ na tatra dakṣiṇā yanti nāvidvāṃsas tapasvina iti /
ŚBM, 10, 5, 4, 16.2 na haiva taṃ lokaṃ dakṣiṇābhir na tapasānevaṃvid aśnute /
ŚBM, 10, 5, 4, 16.2 na haiva taṃ lokaṃ dakṣiṇābhir na tapasānevaṃvid aśnute /
ŚBM, 10, 5, 4, 17.6 tasmād āhutir na kṣīyate /
ŚBM, 10, 5, 5, 2.2 na te haviḥ pratigrahīṣyati //
ŚBM, 10, 5, 5, 4.2 naiva te haviḥ pratigrahīṣyati //
ŚBM, 10, 5, 5, 5.1 yady u vā enam uttānam acaiṣīḥ na vā uttānaṃ vayaḥ svargaṃ lokam abhivahati /
ŚBM, 10, 5, 5, 5.2 na tvā svargaṃ lokam abhivakṣyati /
ŚBM, 10, 5, 5, 10.3 tasmān na nirūhet //
ŚBM, 10, 6, 1, 1.3 teṣāṃ ha vaiśvānare na samiyāya //
ŚBM, 10, 6, 1, 4.9 pādau te 'mlāsyatāṃ yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 4.10 pādau te 'viditāv abhaviṣyatāṃ yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 5.9 vastis tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 5.10 vastis te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 6.9 ātmā tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 6.10 ātmā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 7.9 prāṇas tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 7.10 prāṇas te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 8.9 cakṣus tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 8.10 cakṣus te 'viditam abhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 9.9 mūrdhā tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 9.10 mūrdhā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
ŚBM, 10, 6, 1, 11.9 na hāsya bruvāṇaṃ cana vaiśvānaro hinasti //
ŚBM, 10, 6, 2, 1.2 tad yadobhayaṃ samāgacchaty attaivākhyāyate nādyam //
ŚBM, 10, 6, 3, 2.6 yasya syād addhā na vicikitsāstīti ha smāha śāṇḍilyaḥ /
ŚBM, 10, 6, 5, 1.1 naiveha kiṃ canāgra āsīt /
ŚBM, 10, 6, 5, 4.4 na ha purā tataḥ saṃvatsara āsa /
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 4.0 grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti samantikaṃ grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyante //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 7, 5.0 eṣa sya rāthyo vṛṣeti aśvenaiva rathaṃ sampādayati tasmādaśvo nānyadrathādvahati //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 3.0 tayoḥ śayānayoḥ aśvaṃ yajamāno 'bhimethaty ut sakthyā ava gudaṃ dhehīti taṃ na kaścana pratyabhimethati ned yajamānam pratipratiḥ kaścid asad iti //
ŚBM, 13, 5, 2, 3.0 tayoḥ śayānayoḥ aśvaṃ yajamāno 'bhimethaty ut sakthyā ava gudaṃ dhehīti taṃ na kaścana pratyabhimethati ned yajamānam pratipratiḥ kaścid asad iti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 8.0 nānyeṣām paśūnāṃ tedanyā avadyanti avadyantyaśvasya dakṣiṇato'nyeṣām paśūnāmavadyantyuttarato'śvasya plakṣaśākhāsvanyeṣām paśūnāmavadyanti vetasaśākhāsvaśvasya //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 1.2 tad aikṣata na vai tapasy ānantyamasti /
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
ŚBM, 13, 8, 1, 2.1 tad vai na kṣipraṃ kuryāt /
ŚBM, 13, 8, 1, 2.2 nen navam aghaṃ karavāṇīti /
ŚBM, 13, 8, 1, 7.4 na tathā kuryāt /
ŚBM, 13, 8, 1, 8.3 no eva tathā kuryāt /
ŚBM, 13, 8, 1, 10.3 nādhipathaṃ kuryān nākāśe ned āvir aghaṃ karavāṇīti //
ŚBM, 13, 8, 1, 10.3 nādhipathaṃ kuryān nākāśe ned āvir aghaṃ karavāṇīti //
ŚBM, 13, 8, 1, 10.3 nādhipathaṃ kuryān nākāśe ned āvir aghaṃ karavāṇīti //
ŚBM, 13, 8, 1, 12.1 na tasmin kuryāt yasyetthād anūkāśaḥ syāt /
ŚBM, 13, 8, 1, 13.4 yadi citram na syād āpaḥ paścād vottarato vā syuḥ /
ŚBM, 13, 8, 1, 16.1 na bhūmipāśam abhividadhyāt na śaraṃ nāśmagandhāṃ nādhyāṇḍāṃ na pṛśniparṇīm /
ŚBM, 13, 8, 1, 16.1 na bhūmipāśam abhividadhyāt na śaraṃ nāśmagandhāṃ nādhyāṇḍāṃ na pṛśniparṇīm /
ŚBM, 13, 8, 1, 16.1 na bhūmipāśam abhividadhyāt na śaraṃ nāśmagandhāṃ nādhyāṇḍāṃ na pṛśniparṇīm /
ŚBM, 13, 8, 1, 16.1 na bhūmipāśam abhividadhyāt na śaraṃ nāśmagandhāṃ nādhyāṇḍāṃ na pṛśniparṇīm /
ŚBM, 13, 8, 1, 16.1 na bhūmipāśam abhividadhyāt na śaraṃ nāśmagandhāṃ nādhyāṇḍāṃ na pṛśniparṇīm /
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
ŚBM, 13, 8, 1, 18.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 1, 18.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 1, 19.2 tathāparasmā avakāśaṃ na karoti /
ŚBM, 13, 8, 1, 20.4 tathāparasmā avakāśaṃ na karoti /
ŚBM, 13, 8, 1, 20.6 oṣadhīnāṃ ha mūlāny upasarpanty atho ned asyā antarhito 'sad iti //
ŚBM, 13, 8, 3, 11.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 3, 11.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 3, 12.2 tathāparasmā avakāśaṃ na karoti /
ŚBM, 13, 8, 3, 12.6 tāṃ na nyasyeddhṛtvā vainām ūḍhvā vā /
ŚBM, 13, 8, 4, 2.6 na ha vai sapta sravantīr agham atyetum arhaty aghasyaivānatyayāya //
ŚBM, 13, 8, 4, 11.4 na kuryād ity eka īśvarā haitā anagnicitaṃ saṃtaptor iti /
ŚBM, 13, 8, 4, 12.3 tasmād u haitaj jīvāś ca pitaraś ca na saṃdṛśyante //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 4.1 na śrutam atīyāt //
ŚāṅkhGS, 1, 2, 6.2 bhojayet taṃ sakṛd yas tu na taṃ bhūyaḥ kṣud aśnute //
ŚāṅkhGS, 1, 2, 8.1 naivaṃvidhe havir nyastaṃ na gacched devatāṃ kvacit /
ŚāṅkhGS, 1, 2, 8.1 naivaṃvidhe havir nyastaṃ na gacched devatāṃ kvacit /
ŚāṅkhGS, 1, 8, 12.1 nājyāhutiṣu nityaṃ paristaraṇam //
ŚāṅkhGS, 1, 8, 23.1 nāsaṃskṛtena juhuyāt //
ŚāṅkhGS, 1, 9, 10.1 nājyāhutiṣu nityāv ājyabhāgau sviṣṭakṛc ca //
ŚāṅkhGS, 1, 10, 8.2 na hi bāhyahutaṃ devāḥ pratigṛhṇanti karhicit //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 2, 1, 10.0 nainān upanayeyuḥ //
ŚāṅkhGS, 2, 1, 11.0 nādhyāpayeyuḥ //
ŚāṅkhGS, 2, 1, 12.0 na yājayeyuḥ //
ŚāṅkhGS, 2, 1, 13.0 naibhir vyavahareyuḥ //
ŚāṅkhGS, 2, 6, 6.0 yā vainaṃ na pratyācakṣīta //
ŚāṅkhGS, 2, 11, 3.0 na sāvitrīm anvāha //
ŚāṅkhGS, 2, 12, 5.0 upariṣṭād daśāḥ kṛtvā yathā na saṃbhraśyeta //
ŚāṅkhGS, 2, 12, 9.0 trirātre nirvṛtte rātryāṃ vā grāmān niṣkrāman naitān īkṣetānadhyāyān //
ŚāṅkhGS, 2, 12, 10.0 piśitāmaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanīm apahastakān śmaśānaṃ sarvāṇi ca śavarūpāṇi yāny āsye na praviśeyuḥ svasya vāsān nirasan //
ŚāṅkhGS, 2, 13, 2.0 nāntarā gamanaṃ kuryād ātmano daṇḍasya //
ŚāṅkhGS, 2, 14, 23.0 iti nānavattam aśnīyāt //
ŚāṅkhGS, 2, 14, 25.0 na pūrvam //
ŚāṅkhGS, 2, 15, 2.0 nāmāṃso 'rghaḥ syāt //
ŚāṅkhGS, 2, 15, 10.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyāḥ //
ŚāṅkhGS, 2, 16, 1.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ŚāṅkhGS, 2, 16, 3.1 naikagrāmīṇam atithiṃ viproṣyāgatam eva ca /
ŚāṅkhGS, 2, 16, 5.2 aśnanta eva sidhyanti naiṣāṃ siddhir anaśnatām //
ŚāṅkhGS, 2, 17, 3.1 nopavāsaḥ pravāse syāt patnī dhārayate vratam /
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 9, 1.2 samānas tasya gopater gāvo aṃśo na vo riṣat /
ŚāṅkhGS, 3, 14, 6.0 na tv eva na kurvīta na tv eva na kurvīta //
ŚāṅkhGS, 3, 14, 6.0 na tv eva na kurvīta na tv eva na kurvīta //
ŚāṅkhGS, 3, 14, 6.0 na tv eva na kurvīta na tv eva na kurvīta //
ŚāṅkhGS, 3, 14, 6.0 na tv eva na kurvīta na tv eva na kurvīta //
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 4, 8, 5.0 nocchritāsanopaviṣṭo gurusamīpe //
ŚāṅkhGS, 4, 8, 6.0 naikāsanasthaḥ //
ŚāṅkhGS, 4, 8, 7.0 na prasāritapādaḥ //
ŚāṅkhGS, 4, 8, 8.0 na bāhubhyāṃ jānūpasaṃgṛhya //
ŚāṅkhGS, 4, 8, 9.0 nopāśritaśarīraḥ //
ŚāṅkhGS, 4, 8, 10.0 nopasthakṛtapādaḥ //
ŚāṅkhGS, 4, 8, 11.0 na pādakuṭhārikāṃ kṛtvā //
ŚāṅkhGS, 4, 8, 18.0 nādhīyatām antarā gacchet //
ŚāṅkhGS, 4, 8, 19.0 nātmānaṃ viparihared adhīyānaḥ //
ŚāṅkhGS, 4, 11, 1.0 na nagnāṃ striyam īkṣetānyatra maithunāt //
ŚāṅkhGS, 4, 11, 2.0 nādityaṃ saṃdhivelayoḥ //
ŚāṅkhGS, 4, 11, 6.0 sūtikodakyābhyāṃ na saṃvadet //
ŚāṅkhGS, 4, 11, 8.0 uddhṛtatejāṃsi na bhuñjīta //
ŚāṅkhGS, 4, 11, 9.0 na yātayāmaiḥ kāryaṃ kuryāt //
ŚāṅkhGS, 4, 11, 10.0 na saha bhuñjīta //
ŚāṅkhGS, 4, 11, 11.0 na śeṣam //
ŚāṅkhGS, 4, 11, 18.0 na divā śayīta //
ŚāṅkhGS, 4, 11, 19.0 na pūrvāpararātrau //
ŚāṅkhGS, 4, 11, 20.0 na bhūmāv anantarhitāyām āsīta //
ŚāṅkhGS, 4, 11, 23.0 na virahayed ācāryam //
ŚāṅkhGS, 4, 12, 7.0 nāvṛto yajñaṃ gacchet //
ŚāṅkhGS, 4, 12, 9.0 na janasamavāyaṃ gacchet //
ŚāṅkhGS, 4, 12, 10.0 nopary uddiśet sametya //
ŚāṅkhGS, 4, 12, 12.0 naikaś caret //
ŚāṅkhGS, 4, 12, 13.0 na nagnaḥ //
ŚāṅkhGS, 4, 12, 14.0 nāpihitapāṇiḥ //
ŚāṅkhGS, 4, 12, 16.0 na dhāvet //
ŚāṅkhGS, 4, 12, 17.0 na niṣṭhīvet //
ŚāṅkhGS, 4, 12, 18.0 na kaṇḍūyet //
ŚāṅkhGS, 4, 12, 19.0 mūtrapurīṣe nāvekṣeta //
ŚāṅkhGS, 4, 12, 21.0 nānantarhitāyām //
ŚāṅkhGS, 4, 12, 23.0 nādityam abhimukhaḥ //
ŚāṅkhGS, 4, 12, 24.0 na jaghanena //
ŚāṅkhGS, 4, 12, 26.0 na cāpsu śleṣma na ca samīpe //
ŚāṅkhGS, 4, 12, 26.0 na cāpsu śleṣma na ca samīpe //
ŚāṅkhGS, 4, 12, 27.0 na vṛkṣam ārohet //
ŚāṅkhGS, 4, 12, 28.0 na kūpam avekṣeta //
ŚāṅkhGS, 4, 12, 29.0 na dhuvanaṃ gacchet //
ŚāṅkhGS, 4, 12, 30.0 na tv eva tu śmaśānam //
ŚāṅkhGS, 5, 5, 8.0 na tv eva tu kṛṣṇāyāḥ //
ŚāṅkhGS, 6, 1, 5.0 yāny āsye na praviśeyuḥ //
ŚāṅkhGS, 6, 2, 1.0 ūrdhvam āṣāḍhyāś caturo māsān nādhīyīta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 3.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ bhūtānām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 5.0 tasmād enat parasmai na śaṃsen ned indrasyātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 5.0 tasmād enat parasmai na śaṃsen ned indrasyātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 1, 7.0 tasmād enat parasmai na śaṃsen net sarveṣāṃ chandasām ātmānaṃ parasmin dadhānīti //
ŚāṅkhĀ, 1, 2, 24.0 tad āhur na traiṣṭubhaṃ prātaḥsavanaṃ syāt //
ŚāṅkhĀ, 1, 4, 30.0 yadi caivaṃ stuvīran yadi na stuvīran anveva japet //
ŚāṅkhĀ, 1, 5, 7.0 nahi namaskāram ati devāḥ //
ŚāṅkhĀ, 1, 8, 10.0 yaṃ dviṣyāt taṃ brūyān nāmuṃ nāmum iti //
ŚāṅkhĀ, 1, 8, 10.0 yaṃ dviṣyāt taṃ brūyān nāmuṃ nāmum iti //
ŚāṅkhĀ, 1, 8, 12.0 tau ha na bhogyāyaiva bhavataḥ //
ŚāṅkhĀ, 1, 8, 18.0 gurau vā eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ //
ŚāṅkhĀ, 1, 8, 21.0 na ha vā etasyai devatāyai digdhena nāsinā na paraśunā na kenacanāvatardo 'sti //
ŚāṅkhĀ, 1, 8, 21.0 na ha vā etasyai devatāyai digdhena nāsinā na paraśunā na kenacanāvatardo 'sti //
ŚāṅkhĀ, 1, 8, 21.0 na ha vā etasyai devatāyai digdhena nāsinā na paraśunā na kenacanāvatardo 'sti //
ŚāṅkhĀ, 1, 8, 21.0 na ha vā etasyai devatāyai digdhena nāsinā na paraśunā na kenacanāvatardo 'sti //
ŚāṅkhĀ, 1, 8, 23.0 na sa ya evaṃ veda //
ŚāṅkhĀ, 1, 8, 24.0 naivaṃ viduṣo 'vatardo naivaṃ viduṣo 'vatardaḥ //
ŚāṅkhĀ, 1, 8, 24.0 naivaṃ viduṣo 'vatardo naivaṃ viduṣo 'vatardaḥ //
ŚāṅkhĀ, 2, 10, 10.0 nādriyeta //
ŚāṅkhĀ, 2, 17, 21.0 parāmṛśan grahaṃ japati yam imaṃ prajayaṃ prājaiṣaṃ tam anvasānīti ned asmāt prajayād ātmānam apādadhānīti //
ŚāṅkhĀ, 2, 18, 13.0 na nindima camasaṃ yo mahākula iti mahadvat //
ŚāṅkhĀ, 3, 1, 4.0 sa hovāca nāham etad veda hantācāryaṃ pṛcchānīti //
ŚāṅkhĀ, 3, 1, 6.0 sa hovāca aham apyetan na veda //
ŚāṅkhĀ, 3, 1, 10.0 taṃ hovāca brahmārho 'si gotama yo na mānam upāgāḥ //
ŚāṅkhĀ, 3, 2, 6.0 atha yo na pratyāha tam iha vṛṣṭir bhūtvā varṣati //
ŚāṅkhĀ, 3, 3, 11.0 na vā ayaṃ jarayiṣyatīti //
ŚāṅkhĀ, 4, 1, 9.0 tasyopaniṣan na yāced iti //
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 8.0 tasyopaniṣan na yāced iti //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 5, 3.0 yāvad vai puruṣo bhāṣate na tāvat prāṇituṃ śaknoti //
ŚāṅkhĀ, 4, 5, 5.0 yāvad vai puruṣaḥ prāṇiti na tāvad bhāṣituṃ śaknoti //
ŚāṅkhĀ, 4, 5, 9.0 taddha smaitat pūrve vidvāṃso 'gnihotraṃ na juhavāṃcakruḥ //
ŚāṅkhĀ, 4, 8, 3.0 na hyasmāt pūrvā prajā praitīti nu jātaputrasya //
ŚāṅkhĀ, 4, 10, 2.0 na hyasyāḥ pūrvā prajā praitīti //
ŚāṅkhĀ, 4, 12, 3.0 athaitan mriyate yan na jvalati //
ŚāṅkhĀ, 4, 12, 6.0 athaitan mriyate yan na dṛśyate //
ŚāṅkhĀ, 4, 12, 9.0 athaitan mriyate yan na dṛśyate //
ŚāṅkhĀ, 4, 12, 12.0 athaitan mriyate yan na vidyotate //
ŚāṅkhĀ, 4, 12, 14.0 tā vā etāḥ sarvā devatā vāyum eva praviśya vāyau mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 13, 2.0 athaitan mriyate yan na vadati //
ŚāṅkhĀ, 4, 13, 6.0 athaitan mriyate yan na paśyati //
ŚāṅkhĀ, 4, 13, 10.0 athaitan mriyate yan na śṛṇoti //
ŚāṅkhĀ, 4, 13, 14.0 athaitan mriyate yan na dhyāyati //
ŚāṅkhĀ, 4, 13, 17.0 tā vā etāḥ sarvā devatāḥ prāṇam eva praviśya prāṇe mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 13, 19.0 tad yad iha vā evaṃ vidvāṃsam ubhau parvatāv abhipravarteyātāṃ dakṣiṇaścottaraś ca tustūrṣamāṇau na hainaṃ stṛṇvīyātām //
ŚāṅkhĀ, 5, 1, 4.0 taṃ indra uvāca na vai varo 'varasmai vṛṇīte //
ŚāṅkhĀ, 5, 1, 7.0 atho khalvindraḥ satyād eva neyāya //
ŚāṅkhĀ, 5, 1, 13.0 tasya me tatra na loma canāmīyata //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 5, 1, 15.0 nāsya pāpaṃ cakruṣo mukhān nīlaṃ vyetīti //
ŚāṅkhĀ, 5, 2, 10.0 na hi kaścana śaknuyāt sakṛd vācā nāma prajñāpayituṃ cakṣuṣā rūpaṃ śrotreṇa śabdaṃ manasā dhyātum //
ŚāṅkhĀ, 5, 3, 19.0 yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 34.0 na śṛṇoti //
ŚāṅkhĀ, 5, 3, 35.0 na paśyati //
ŚāṅkhĀ, 5, 3, 36.0 na vācā vadati //
ŚāṅkhĀ, 5, 3, 37.0 na dhyāyati //
ŚāṅkhĀ, 5, 7, 1.0 na hi prajñāpetā vāṅ nāma kiṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 3.0 nāham etan nāma prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 4.0 na hi prajñāpetaḥ prāṇo gandhaṃ kaṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 6.0 nāham etaṃ gandhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 7.0 na hi prajñāpetaṃ cakṣū rūpaṃ kiṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 9.0 nāham etad rūpaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 10.0 na hi prajñāpetaṃ śrotraṃ śabdaṃ kaṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 12.0 nāham etaṃ śabdaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 13.0 na hi prajñāpetā jihvānnarasaṃ kaṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 15.0 nāham etam annarasaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 16.0 na hi prajñāpetau hastau karma kiṃcana prajñāpayetām //
ŚāṅkhĀ, 5, 7, 18.0 nāvām etat karma prājñāsiṣveti //
ŚāṅkhĀ, 5, 7, 19.0 na hi prajñāpetaṃ śarīraṃ na sukhaṃ na duḥkhaṃ kiṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 19.0 na hi prajñāpetaṃ śarīraṃ na sukhaṃ na duḥkhaṃ kiṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 19.0 na hi prajñāpetaṃ śarīraṃ na sukhaṃ na duḥkhaṃ kiṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 21.0 nāham etaṃ na sukhaṃ na duḥkhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 21.0 nāham etaṃ na sukhaṃ na duḥkhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 21.0 nāham etaṃ na sukhaṃ na duḥkhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 22.0 na hi prajñāpeta upastha ānandaṃ na ratiṃ na prajātiṃ kāṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 22.0 na hi prajñāpeta upastha ānandaṃ na ratiṃ na prajātiṃ kāṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 22.0 na hi prajñāpeta upastha ānandaṃ na ratiṃ na prajātiṃ kāṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 24.0 nāham etam ānandaṃ na ratiṃ prajātiṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 24.0 nāham etam ānandaṃ na ratiṃ prajātiṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 25.0 na hi prajñāpetau pādāv ityāṃ kāṃcana prajñāpayet //
ŚāṅkhĀ, 5, 7, 27.0 nāvām etām ityāṃ prājñāsiṣveti //
ŚāṅkhĀ, 5, 7, 28.0 na hi prajñāpetā dhīḥ kāṃcana sidhyenna prajñātavyaṃ prajñāpayet //
ŚāṅkhĀ, 5, 7, 28.0 na hi prajñāpetā dhīḥ kāṃcana sidhyenna prajñātavyaṃ prajñāpayet //
ŚāṅkhĀ, 5, 8, 1.0 na vācaṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 3.0 na gandhaṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 5.0 na rūpaṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 7.0 na śabdaṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 9.0 nānnarasaṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 11.0 na karma vijijñāsīti //
ŚāṅkhĀ, 5, 8, 13.0 na sukhaduḥkhe vijijñāsīti //
ŚāṅkhĀ, 5, 8, 15.0 nānandaṃ na ratiṃ na prajātiṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 15.0 nānandaṃ na ratiṃ na prajātiṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 15.0 nānandaṃ na ratiṃ na prajātiṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 17.0 netyāṃ vijijñāsīti //
ŚāṅkhĀ, 5, 8, 19.0 na mano vijijñāsīti //
ŚāṅkhĀ, 5, 8, 23.0 yaddhi bhūtamātrā na syur na prajñāmātrāḥ syuḥ //
ŚāṅkhĀ, 5, 8, 23.0 yaddhi bhūtamātrā na syur na prajñāmātrāḥ syuḥ //
ŚāṅkhĀ, 5, 8, 24.0 yad vā prajñāmātrā na syur na bhūtamātrāḥ syuḥ //
ŚāṅkhĀ, 5, 8, 24.0 yad vā prajñāmātrā na syur na bhūtamātrāḥ syuḥ //
ŚāṅkhĀ, 5, 8, 25.0 na hyanyatarato rūpaṃ kiṃcana sidhyet //
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
ŚāṅkhĀ, 6, 11, 4.0 sa yo haitam evam upāste pratirūpo haivāsya prajāyām ājāyate nāpratirūpaḥ //
ŚāṅkhĀ, 6, 13, 4.0 sa yo haitam evam upāste na purā kālāt saṃmoham eti //
ŚāṅkhĀ, 6, 14, 4.0 sa yo haitam evam upāste na purā kālāt praiti //
ŚāṅkhĀ, 6, 19, 18.0 tāsu tadā bhavati yadā suptaḥ svapnaṃ na kaṃcana paśyati //
ŚāṅkhĀ, 6, 20, 13.0 sa yāvaddha vā indra etam ātmānaṃ na vijajñe tāvad enam asurā abhibabhūvuḥ //
ŚāṅkhĀ, 7, 2, 3.0 ākāśaḥ saṃhitetyasya māṇḍavyo vedayāṃcakre sa hāviparihṛto mene na me 'sya putreṇa samagād iti //
ŚāṅkhĀ, 7, 9, 4.0 prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 1.0 sa yadi prāṇaṃ vaṃśaṃ bruvantaṃ param upavadet śaknuvantaṃ cen manyeta prāṇaṃ vaṃśaṃ samadhitsiṣam prāṇaṃ vaṃśaṃ saṃdhitsituṃ na śaknoṣītyāttha //
ŚāṅkhĀ, 7, 10, 3.0 atha ced aśaknuvantaṃ manyeta prāṇaṃ vaṃśaṃ samadhitsīs tan nāśakaḥ saṃdhātum //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 13.0 yastvevobhayam antareṇāha tasya tasya nāstyupavādaḥ //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 14, 4.0 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ŚāṅkhĀ, 8, 1, 4.0 trayaṃ tveva na etat proktam iti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 2, 11.0 eṣa u ha vai saṃpratiprāṇo yan majjā etad retaḥ na vā ṛte prāṇād retasaḥ siddhir asti //
ŚāṅkhĀ, 8, 2, 12.0 yad vā ṛte prāṇād retaḥ sicyeta tat pūyen na sambhavet //
ŚāṅkhĀ, 8, 6, 1.0 yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti //
ŚāṅkhĀ, 8, 6, 2.0 yad īṃ śṛṇoty alakaṃ śṛṇoti na hi praveda sukṛtasya panthām //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
ŚāṅkhĀ, 8, 6, 5.0 nāgniṃ cinuyān na mahāvratena stuyān ned ātmano 'pihīyā iti //
ŚāṅkhĀ, 8, 6, 5.0 nāgniṃ cinuyān na mahāvratena stuyān ned ātmano 'pihīyā iti //
ŚāṅkhĀ, 8, 6, 5.0 nāgniṃ cinuyān na mahāvratena stuyān ned ātmano 'pihīyā iti //
ŚāṅkhĀ, 8, 7, 1.0 candramā ivādityo dṛśyate na raśmayaḥ prādurbhavanti //
ŚāṅkhĀ, 8, 7, 4.0 saṃpareto 'syātmā na ciram iva jīviṣyatīti vidyāt //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
ŚāṅkhĀ, 8, 7, 8.0 athāpi chidrā chāyā bhavati na vā bhavati tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 13.0 athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 15.0 ya eṣo 'gner iva jvalataḥ śabdo rathasyevopabdis taṃ na yadā śṛṇuyāt tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na vā dṛśyete etad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 10, 2.0 tad yatheyaṃ akuśalena vādayitrā vīṇārabdhā na kṛtsnaṃ vīṇārthaṃ sādhayaty evam evākuśalena vaktrā vāg ārabdhā na kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 10, 2.0 tad yatheyaṃ akuśalena vādayitrā vīṇārabdhā na kṛtsnaṃ vīṇārthaṃ sādhayaty evam evākuśalena vaktrā vāg ārabdhā na kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 11, 1, 7.0 atha hedaṃ śarīraṃ riktam iva parisuṣiraṃ sa hekṣāṃcakre prajāpatī randhrāya na kṣamam //
ŚāṅkhĀ, 11, 3, 2.0 chidrā chāyā bhavati na vā bhavati //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 3, 4.0 akṣiṇī vā apidhāya varāṭakānīva na paśyati //
ŚāṅkhĀ, 11, 3, 5.0 karṇau vāpidhāyopabdim iva na śṛṇoti //
ŚāṅkhĀ, 11, 3, 6.0 nāsmiṃlloke ramate nainaṃ manaś chandayati //
ŚāṅkhĀ, 11, 3, 6.0 nāsmiṃlloke ramate nainaṃ manaś chandayati //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 12, 2, 3.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ŚāṅkhĀ, 12, 4, 5.1 nārdhe pramīyeta tared dviṣantaṃ kalpeta vākyaṃ pṛtanāḥ saheta /
ŚāṅkhĀ, 12, 5, 1.1 na sa śaptam aśnāti kilbiṣaṃ kṛtaṃ nainaṃ divyo varuṇo hanti bhītam /
ŚāṅkhĀ, 12, 5, 1.1 na sa śaptam aśnāti kilbiṣaṃ kṛtaṃ nainaṃ divyo varuṇo hanti bhītam /
ŚāṅkhĀ, 12, 5, 1.2 nainaṃ kruddhaṃ manyavo 'bhiyantīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 2.1 nāsya tvacaṃ hiṃsati jātavedā na māṃsam aśnāti na hanti tāni /
ŚāṅkhĀ, 12, 5, 2.1 nāsya tvacaṃ hiṃsati jātavedā na māṃsam aśnāti na hanti tāni /
ŚāṅkhĀ, 12, 5, 2.1 nāsya tvacaṃ hiṃsati jātavedā na māṃsam aśnāti na hanti tāni /
ŚāṅkhĀ, 12, 5, 3.1 nāsya prajā duṣyati jāyamānā na śailago bhavati na pāpakṛtyā /
ŚāṅkhĀ, 12, 5, 3.1 nāsya prajā duṣyati jāyamānā na śailago bhavati na pāpakṛtyā /
ŚāṅkhĀ, 12, 5, 3.1 nāsya prajā duṣyati jāyamānā na śailago bhavati na pāpakṛtyā /
ŚāṅkhĀ, 12, 5, 3.2 nānyan mithas tasya kuleṣu jāyata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 4.1 nāsyāpavādā na pravādakā gṛhe na saṃpatatryo na viveśa tasmai /
ŚāṅkhĀ, 12, 5, 4.1 nāsyāpavādā na pravādakā gṛhe na saṃpatatryo na viveśa tasmai /
ŚāṅkhĀ, 12, 5, 4.1 nāsyāpavādā na pravādakā gṛhe na saṃpatatryo na viveśa tasmai /
ŚāṅkhĀ, 12, 5, 4.1 nāsyāpavādā na pravādakā gṛhe na saṃpatatryo na viveśa tasmai /
ŚāṅkhĀ, 12, 5, 4.2 nāsminn alakṣmīḥ kurute niveśanam irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
ŚāṅkhĀ, 12, 5, 5.2 na sūtikā tasya kuleṣu jāyate irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 1.1 nainaṃ vyāghro na vṛko na dvīpī na śvāpadaṃ hiṃsati kiṃcanainam /
ŚāṅkhĀ, 12, 6, 1.1 nainaṃ vyāghro na vṛko na dvīpī na śvāpadaṃ hiṃsati kiṃcanainam /
ŚāṅkhĀ, 12, 6, 1.1 nainaṃ vyāghro na vṛko na dvīpī na śvāpadaṃ hiṃsati kiṃcanainam /
ŚāṅkhĀ, 12, 6, 1.1 nainaṃ vyāghro na vṛko na dvīpī na śvāpadaṃ hiṃsati kiṃcanainam /
ŚāṅkhĀ, 12, 6, 1.2 na hastinaṃ kruddham upaiti bhītim irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 2.1 nainaṃ sarpo na pṛdākur hinasti na vṛściko na tiraścīnarājiḥ /
ŚāṅkhĀ, 12, 6, 2.1 nainaṃ sarpo na pṛdākur hinasti na vṛściko na tiraścīnarājiḥ /
ŚāṅkhĀ, 12, 6, 2.1 nainaṃ sarpo na pṛdākur hinasti na vṛściko na tiraścīnarājiḥ /
ŚāṅkhĀ, 12, 6, 2.1 nainaṃ sarpo na pṛdākur hinasti na vṛściko na tiraścīnarājiḥ /
ŚāṅkhĀ, 12, 6, 2.2 nainaṃ kṛṣṇo 'hir abhisaṃhata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 3.1 nainaṃ pramattaṃ varuṇo hinasti na makaro na grahaḥ śiṃśumāraḥ /
ŚāṅkhĀ, 12, 6, 3.1 nainaṃ pramattaṃ varuṇo hinasti na makaro na grahaḥ śiṃśumāraḥ /
ŚāṅkhĀ, 12, 6, 3.1 nainaṃ pramattaṃ varuṇo hinasti na makaro na grahaḥ śiṃśumāraḥ /
ŚāṅkhĀ, 12, 7, 5.1 prajāpate na tvad etānyanyo viśvā jātāni pari tā babhūva /
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 6.0 yo 'yaṃ vijñānamayaḥ puruṣaḥ prāṇeṣu sa eṣa neti nety ātmā na gṛhya idaṃ brahmedaṃ kṣatram ime devā ime vedā ime lokā imāni sarvāṇi bhūtānīdaṃ sarvaṃ yad ayam ātmā //
ŚāṅkhĀ, 13, 1, 9.0 tad etan nāputrāya nānantevāsine vā brūyād iti //
ŚāṅkhĀ, 13, 1, 9.0 tad etan nāputrāya nānantevāsine vā brūyād iti //
ŚāṅkhĀ, 13, 1, 11.0 tām etām upaniṣadaṃ vedaśiro na yathā kathaṃcana vadet //
ŚāṅkhĀ, 14, 1, 2.1 nādhīte 'dhīte vedam āhus tam ajñam /
ŚāṅkhĀ, 14, 2, 2.0 adhītya vedaṃ na vijānāti yo 'rtham //
Ṛgveda
ṚV, 1, 5, 4.1 yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ /
ṚV, 1, 7, 7.2 na vindhe asya suṣṭutim //
ṚV, 1, 8, 5.2 dyaur na prathinā śavaḥ //
ṚV, 1, 8, 7.2 urvīr āpo na kākudaḥ //
ṚV, 1, 8, 8.2 pakvā śākhā na dāśuṣe //
ṚV, 1, 11, 3.1 pūrvīr indrasya rātayo na vi dasyanty ūtayaḥ /
ṚV, 1, 16, 5.2 gauro na tṛṣitaḥ piba //
ṚV, 1, 18, 4.1 sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ /
ṚV, 1, 18, 7.1 yasmād ṛte na sidhyati yajño vipaścitaś cana /
ṚV, 1, 18, 9.2 divo na sadmamakhasam //
ṚV, 1, 19, 2.1 nahi devo na martyo mahas tava kratum paraḥ /
ṚV, 1, 23, 15.2 gobhir yavaṃ na carkṛṣat //
ṚV, 1, 24, 6.1 nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ /
ṚV, 1, 24, 6.1 nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ /
ṚV, 1, 24, 6.2 nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam //
ṚV, 1, 24, 6.2 nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam //
ṚV, 1, 25, 3.1 vi mṛḍīkāya te mano rathīr aśvaṃ na saṃditam /
ṚV, 1, 25, 4.2 vayo na vasatīr upa //
ṚV, 1, 25, 6.1 tad it samānam āśāte venantā na pra yucchataḥ /
ṚV, 1, 25, 14.1 na yaṃ dipsanti dipsavo na druhvāṇo janānām /
ṚV, 1, 25, 14.1 na yaṃ dipsanti dipsavo na druhvāṇo janānām /
ṚV, 1, 25, 14.2 na devam abhimātayaḥ //
ṚV, 1, 25, 16.1 parā me yanti dhītayo gāvo na gavyūtīr anu /
ṚV, 1, 27, 1.1 aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ /
ṚV, 1, 30, 2.2 ed u nimnaṃ na rīyate //
ṚV, 1, 30, 3.2 samudro na vyaco dadhe //
ṚV, 1, 30, 14.2 ṛṇor akṣaṃ na cakryoḥ //
ṚV, 1, 30, 15.2 ṛṇor akṣaṃ na śacībhiḥ //
ṚV, 1, 30, 21.2 aśve na citre aruṣi //
ṚV, 1, 32, 4.2 āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse //
ṚV, 1, 32, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
ṚV, 1, 32, 8.1 nadaṃ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ /
ṚV, 1, 32, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
ṚV, 1, 32, 13.1 nāsmai vidyun na tanyatuḥ siṣedha na yām miham akiraddhrāduniṃ ca /
ṚV, 1, 32, 13.1 nāsmai vidyun na tanyatuḥ siṣedha na yām miham akiraddhrāduniṃ ca /
ṚV, 1, 32, 13.1 nāsmai vidyun na tanyatuḥ siṣedha na yām miham akiraddhrāduniṃ ca /
ṚV, 1, 32, 14.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
ṚV, 1, 32, 15.2 sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva //
ṚV, 1, 33, 2.1 uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi /
ṚV, 1, 33, 6.2 vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan //
ṚV, 1, 33, 8.2 na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa //
ṚV, 1, 33, 10.1 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan /
ṚV, 1, 33, 10.1 na ye divaḥ pṛthivyā antam āpur na māyābhir dhanadām paryabhūvan /
ṚV, 1, 35, 6.2 āṇiṃ na rathyam amṛtādhi tasthur iha bravītu ya u tac ciketat //
ṚV, 1, 36, 13.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
ṚV, 1, 36, 20.1 tveṣāso agner amavanto arcayo bhīmāso na pratītaye /
ṚV, 1, 37, 6.2 yat sīm antaṃ na dhūnutha //
ṚV, 1, 38, 1.1 kaddha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ /
ṚV, 1, 38, 2.1 kva nūnaṃ kad vo arthaṃ gantā divo na pṛthivyāḥ /
ṚV, 1, 38, 2.2 kva vo gāvo na raṇyanti //
ṚV, 1, 38, 5.1 mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ /
ṚV, 1, 38, 8.1 vāśreva vidyun mimāti vatsaṃ na mātā siṣakti /
ṚV, 1, 38, 13.2 agnim mitraṃ na darśatam //
ṚV, 1, 39, 1.1 pra yad itthā parāvataḥ śocir na mānam asyatha /
ṚV, 1, 39, 4.1 nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ /
ṚV, 1, 39, 9.2 asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṃ na vidyutaḥ //
ṚV, 1, 39, 10.2 ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam //
ṚV, 1, 40, 8.2 nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ //
ṚV, 1, 40, 8.2 nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ //
ṚV, 1, 40, 8.2 nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ //
ṚV, 1, 41, 4.2 nātrāvakhādo asti vaḥ //
ṚV, 1, 41, 9.2 na duruktāya spṛhayet //
ṚV, 1, 42, 8.1 abhi sūyavasaṃ naya na navajvāro adhvane /
ṚV, 1, 42, 10.1 na pūṣaṇam methāmasi sūktair abhi gṛṇīmasi /
ṚV, 1, 48, 3.2 ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ //
ṚV, 1, 48, 6.1 vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī /
ṚV, 1, 51, 1.2 yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata //
ṚV, 1, 51, 14.1 indro aśrāyi sudhyo nireke pajreṣu stomo duryo na yūpaḥ /
ṚV, 1, 52, 1.2 atyaṃ na vājaṃ havanasyadaṃ ratham endraṃ vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 52, 2.1 sa parvato na dharuṇeṣv acyutaḥ sahasramūtis taviṣīṣu vāvṛdhe /
ṚV, 1, 52, 4.1 ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ /
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 1, 52, 14.1 na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ /
ṚV, 1, 52, 14.1 na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antam ānaśuḥ /
ṚV, 1, 52, 14.2 nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak //
ṚV, 1, 53, 1.2 nū ciddhi ratnaṃ sasatām ivāvidan na duṣṭutir draviṇodeṣu śasyate //
ṚV, 1, 54, 1.2 akrandayo nadyo roruvad vanā kathā na kṣoṇīr bhiyasā sam ārata //
ṚV, 1, 55, 1.1 divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati /
ṚV, 1, 55, 1.2 bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsagaḥ //
ṚV, 1, 55, 2.1 so arṇavo na nadyaḥ samudriyaḥ prati gṛbhṇāti viśritā varīmabhiḥ /
ṚV, 1, 55, 3.1 tvaṃ tam indra parvataṃ na bhojase maho nṛmṇasya dharmaṇām irajyasi /
ṚV, 1, 55, 7.2 yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ //
ṚV, 1, 55, 8.2 āvṛtāso 'vatāso na kartṛbhis tanūṣu te kratava indra bhūrayaḥ //
ṚV, 1, 56, 1.1 eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṃsta bhurvaṇiḥ /
ṚV, 1, 56, 2.1 taṃ gūrtayo nemanniṣaḥ parīṇasaḥ samudraṃ na saṃcaraṇe saniṣyavaḥ /
ṚV, 1, 56, 2.2 patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā //
ṚV, 1, 56, 3.1 sa turvaṇir mahāṁ areṇu pauṃsye girer bhṛṣṭir na bhrājate tujā śavaḥ /
ṚV, 1, 56, 4.1 devī yadi taviṣī tvāvṛdhotaya indraṃ siṣakty uṣasaṃ na sūryaḥ /
ṚV, 1, 57, 2.2 yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ //
ṚV, 1, 57, 3.1 asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase /
ṚV, 1, 57, 3.2 yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase //
ṚV, 1, 58, 2.2 atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat //
ṚV, 1, 58, 2.2 atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat //
ṚV, 1, 58, 3.2 ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati //
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 1, 58, 6.1 dadhuṣ ṭvā bhṛgavo mānuṣeṣv ā rayiṃ na cāruṃ suhavaṃ janebhyaḥ /
ṚV, 1, 58, 6.2 hotāram agne atithiṃ vareṇyam mitraṃ na śevaṃ divyāya janmane //
ṚV, 1, 59, 3.1 ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni /
ṚV, 1, 59, 4.1 bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ /
ṚV, 1, 60, 5.2 āśuṃ na vājambharam marjayantaḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 61, 1.1 asmā id u pra tavase turāya prayo na harmi stomam māhināya /
ṚV, 1, 61, 4.1 asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya /
ṚV, 1, 61, 8.2 pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ //
ṚV, 1, 61, 10.2 gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ //
ṚV, 1, 61, 12.2 gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai //
ṚV, 1, 62, 7.2 bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ //
ṚV, 1, 62, 10.2 purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam //
ṚV, 1, 62, 11.2 patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ //
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 1, 63, 1.2 yaddha te viśvā girayaś cid abhvā bhiyā dṛḍhāsaḥ kiraṇā naijan //
ṚV, 1, 63, 7.2 barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ //
ṚV, 1, 63, 8.1 tvaṃ tyāṃ na indra deva citrām iṣam āpo na pīpayaḥ parijman /
ṚV, 1, 63, 8.2 yayā śūra praty asmabhyaṃ yaṃsi tmanam ūrjaṃ na viśvadha kṣaradhyai //
ṚV, 1, 64, 1.2 apo na dhīro manasā suhastyo giraḥ sam añje vidatheṣv ābhuvaḥ //
ṚV, 1, 64, 2.2 pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ //
ṚV, 1, 64, 6.2 atyaṃ na mihe vi nayanti vājinam utsaṃ duhanti stanayantam akṣitam //
ṚV, 1, 64, 7.1 mahiṣāso māyinaś citrabhānavo girayo na svatavaso raghuṣyadaḥ /
ṚV, 1, 64, 9.2 ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ //
ṚV, 1, 64, 9.2 ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ //
ṚV, 1, 64, 11.1 hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān /
ṚV, 1, 65, 1.1 paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam //
ṚV, 1, 65, 3.1 ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma //
ṚV, 1, 65, 5.1 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu //
ṚV, 1, 65, 5.1 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu //
ṚV, 1, 65, 5.1 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu //
ṚV, 1, 65, 5.1 puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu //
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 65, 7.1 jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti //
ṚV, 1, 65, 9.1 śvasity apsu haṃso na sīdan kratvā cetiṣṭho viśām uṣarbhut //
ṚV, 1, 65, 10.1 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ //
ṚV, 1, 65, 10.1 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ //
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 66, 1.1 rayir na citrā sūro na saṃdṛg āyur na prāṇo nityo na sūnuḥ //
ṚV, 1, 66, 2.1 takvā na bhūrṇir vanā siṣakti payo na dhenuḥ śucir vibhāvā //
ṚV, 1, 66, 2.1 takvā na bhūrṇir vanā siṣakti payo na dhenuḥ śucir vibhāvā //
ṚV, 1, 66, 3.1 dādhāra kṣemam oko na raṇvo yavo na pakvo jetā janānām //
ṚV, 1, 66, 3.1 dādhāra kṣemam oko na raṇvo yavo na pakvo jetā janānām //
ṚV, 1, 66, 4.1 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti //
ṚV, 1, 66, 4.1 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti //
ṚV, 1, 66, 5.1 durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai //
ṚV, 1, 66, 6.0 citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu //
ṚV, 1, 66, 6.0 citro yad abhrāṭ chveto na vikṣu ratho na rukmī tveṣaḥ samatsu //
ṚV, 1, 66, 7.1 seneva sṛṣṭāmaṃ dadhāty astur na didyut tveṣapratīkā //
ṚV, 1, 66, 9.1 taṃ vaś carāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham //
ṚV, 1, 66, 10.1 sindhur na kṣodaḥ pra nīcīr ainon navanta gāvaḥ svar dṛśīke //
ṚV, 1, 67, 2.1 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ //
ṚV, 1, 67, 2.1 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ //
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 1, 68, 9.1 pitur na putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ //
ṚV, 1, 69, 1.1 śukraḥ śuśukvāṁ uṣo na jāraḥ paprā samīcī divo na jyotiḥ //
ṚV, 1, 69, 1.1 śukraḥ śuśukvāṁ uṣo na jāraḥ paprā samīcī divo na jyotiḥ //
ṚV, 1, 69, 3.1 vedhā adṛpto agnir vijānann ūdhar na gonāṃ svādmā pitūnām //
ṚV, 1, 69, 4.1 jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe //
ṚV, 1, 69, 5.1 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt //
ṚV, 1, 69, 5.1 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt //
ṚV, 1, 69, 9.1 uṣo na jāro vibhāvosraḥ saṃjñātarūpaś ciketad asmai //
ṚV, 1, 70, 4.1 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ //
ṚV, 1, 70, 10.1 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta //
ṚV, 1, 70, 11.1 sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu //
ṚV, 1, 71, 1.1 upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ /
ṚV, 1, 71, 1.2 svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ //
ṚV, 1, 71, 4.2 ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya //
ṚV, 1, 71, 7.1 agniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ /
ṚV, 1, 71, 7.2 na jāmibhir vi cikite vayo no vidā deveṣu pramatiṃ cikitvān //
ṚV, 1, 71, 9.1 mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe /
ṚV, 1, 71, 10.2 nabho na rūpaṃ jarimā mināti purā tasyā abhiśaster adhīhi //
ṚV, 1, 72, 2.1 asme vatsam pari ṣantaṃ na vindann icchanto viśve amṛtā amūrāḥ /
ṚV, 1, 72, 10.2 adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan //
ṚV, 1, 73, 1.1 rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ /
ṚV, 1, 73, 1.1 rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ /
ṚV, 1, 73, 1.2 syonaśīr atithir na prīṇāno hoteva sadma vidhato vi tārīt //
ṚV, 1, 73, 2.1 devo na yaḥ savitā satyamanmā kratvā nipāti vṛjanāni viśvā /
ṚV, 1, 73, 2.2 purupraśasto amatir na satya ātmeva śevo didhiṣāyyo bhūt //
ṚV, 1, 73, 3.1 devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā /
ṚV, 1, 73, 3.1 devo na yaḥ pṛthivīṃ viśvadhāyā upakṣeti hitamitro na rājā /
ṚV, 1, 73, 3.2 puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī //
ṚV, 1, 74, 7.1 na yor upabdir aśvyaḥ śṛṇve rathasya kac cana /
ṚV, 1, 77, 3.1 sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ /
ṚV, 1, 79, 1.2 śucibhrājā uṣaso navedā yaśasvatīr apasyuvo na satyāḥ //
ṚV, 1, 79, 2.2 śivābhir na smayamānābhir āgāt patanti miha stanayanty abhrā //
ṚV, 1, 80, 3.1 prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate /
ṚV, 1, 80, 12.1 na vepasā na tanyatendraṃ vṛtro vi bībhayat /
ṚV, 1, 80, 12.1 na vepasā na tanyatendraṃ vṛtro vi bībhayat /
ṚV, 1, 81, 5.2 na tvāvāṁ indra kaścana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha //
ṚV, 1, 81, 5.2 na tvāvāṁ indra kaścana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha //
ṚV, 1, 81, 5.2 na tvāvāṁ indra kaścana na jāto na janiṣyate 'ti viśvaṃ vavakṣitha //
ṚV, 1, 83, 2.1 āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ /
ṚV, 1, 84, 1.2 ā tvā pṛṇaktv indriyaṃ rajaḥ sūryo na raśmibhiḥ //
ṚV, 1, 84, 19.2 na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ //
ṚV, 1, 85, 1.1 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ /
ṚV, 1, 85, 7.2 viṣṇur yaddhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye //
ṚV, 1, 85, 8.1 śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire /
ṚV, 1, 85, 8.1 śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire /
ṚV, 1, 88, 1.2 ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ //
ṚV, 1, 88, 2.2 rukmo na citraḥ svadhitīvān pavyā rathasya jaṅghananta bhūma //
ṚV, 1, 88, 3.1 śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā /
ṚV, 1, 88, 5.1 etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ /
ṚV, 1, 88, 6.1 eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī /
ṚV, 1, 91, 3.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 1, 91, 6.1 tvaṃ ca soma no vaśo jīvātuṃ na marāmahe /
ṚV, 1, 91, 8.2 na riṣyet tvāvataḥ sakhā //
ṚV, 1, 91, 13.1 soma rārandhi no hṛdi gāvo na yavaseṣv ā /
ṚV, 1, 92, 3.1 arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ /
ṚV, 1, 92, 4.2 jyotir viśvasmai bhuvanāya kṛṇvatī gāvo na vrajaṃ vy uṣā āvar tamaḥ //
ṚV, 1, 92, 5.2 svaruṃ na peśo vidatheṣv añjañcitraṃ divo duhitā bhānum aśret //
ṚV, 1, 92, 6.2 śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ //
ṚV, 1, 92, 12.1 paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait /
ṚV, 1, 92, 12.1 paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait /
ṚV, 1, 94, 2.2 sa tūtāva nainam aśnoty aṃhatir agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 95, 6.1 ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ /
ṚV, 1, 95, 6.1 ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ /
ṚV, 1, 100, 3.1 divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ /
ṚV, 1, 100, 5.1 sa sūnubhir na rudrebhir ṛbhvā nṛṣāhye sāsahvāṁ amitrān /
ṚV, 1, 100, 12.2 camrīṣo na śavasā pāñcajanyo marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 13.1 tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān /
ṚV, 1, 100, 15.1 na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ /
ṚV, 1, 100, 15.1 na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ /
ṚV, 1, 102, 10.1 tvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca /
ṚV, 1, 104, 1.1 yoniṣ ṭa indra niṣade akāri tam ā ni ṣīda svāno nārvā /
ṚV, 1, 104, 5.1 prati yat syā nīthādarśi dasyor oko nācchā sadanaṃ jānatī gāt /
ṚV, 1, 105, 1.2 na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittam me asya rodasī //
ṚV, 1, 105, 7.2 tam mā vyanty ādhyo vṛko na tṛṣṇajam mṛgaṃ vittam me asya rodasī //
ṚV, 1, 105, 8.2 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī //
ṚV, 1, 105, 16.2 na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī //
ṚV, 1, 105, 16.2 na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī //
ṚV, 1, 106, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 2.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 3.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 4.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 5.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 109, 1.2 nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam //
ṚV, 1, 112, 2.1 yuvor dānāya subharā asaścato ratham ā tasthur vacasaṃ na mantave /
ṚV, 1, 112, 17.1 yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā /
ṚV, 1, 113, 3.2 na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe //
ṚV, 1, 113, 3.2 na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe //
ṚV, 1, 115, 2.1 sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt /
ṚV, 1, 116, 3.1 tugro ha bhujyum aśvinodameghe rayiṃ na kaścin mamṛvāṁ avāhāḥ /
ṚV, 1, 116, 9.2 kṣarann āpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya //
ṚV, 1, 116, 12.1 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim /
ṚV, 1, 116, 23.2 paśuṃ na naṣṭam iva darśanāya viṣṇāpvaṃ dadathur viśvakāya //
ṚV, 1, 117, 4.1 aśvaṃ na gūᄆham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu /
ṚV, 1, 117, 4.2 saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtāni //
ṚV, 1, 117, 5.1 suṣupvāṃsaṃ na nirṛter upasthe sūryaṃ na dasrā tamasi kṣiyantam /
ṚV, 1, 117, 5.1 suṣupvāṃsaṃ na nirṛter upasthe sūryaṃ na dasrā tamasi kṣiyantam /
ṚV, 1, 117, 5.2 śubhe rukmaṃ na darśataṃ nikhātam ud ūpathur aśvinā vandanāya //
ṚV, 1, 118, 4.2 ye apturo divyāso na gṛdhrā abhi prayo nāsatyā vahanti //
ṚV, 1, 119, 7.1 yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā sam invathaḥ /
ṚV, 1, 120, 4.1 vi pṛcchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā /
ṚV, 1, 120, 5.1 pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām /
ṚV, 1, 120, 5.2 praiṣayur na vidvān //
ṚV, 1, 120, 8.1 mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ /
ṚV, 1, 121, 6.1 adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ /
ṚV, 1, 121, 13.1 tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra /
ṚV, 1, 122, 2.2 starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ //
ṚV, 1, 122, 9.1 jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk /
ṚV, 1, 122, 15.2 ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut //
ṚV, 1, 123, 9.2 ṛtasya yoṣā na mināti dhāmāhar ahar niṣkṛtam ācarantī //
ṚV, 1, 123, 11.2 bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta //
ṚV, 1, 124, 3.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 1, 124, 4.1 upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi /
ṚV, 1, 124, 4.2 admasan na sasato bodhayantī śaśvattamāgāt punar eyuṣīṇām //
ṚV, 1, 124, 6.1 eved eṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim /
ṚV, 1, 124, 6.1 eved eṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim /
ṚV, 1, 124, 6.2 arepasā tanvā śāśadānā nārbhād īṣate na maho vibhātī //
ṚV, 1, 124, 6.2 arepasā tanvā śāśadānā nārbhād īṣate na maho vibhātī //
ṚV, 1, 127, 1.1 agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
ṚV, 1, 127, 3.1 sa hi purū cid ojasā virukmatā dīdyāno bhavati druhantaraḥ paraśur na druhantaraḥ /
ṚV, 1, 127, 3.3 niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate //
ṚV, 1, 127, 3.3 niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate //
ṚV, 1, 127, 5.2 ād asyāyur grabhaṇavad vīᄆu śarma na sūnave /
ṚV, 1, 127, 6.1 sa hi śardho na mārutaṃ tuviṣvaṇir apnasvatīṣūrvarāsv iṣṭanir ārtanāsv iṣṭaniḥ /
ṚV, 1, 127, 6.3 adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām //
ṚV, 1, 127, 8.2 atithim mānuṣāṇām pitur na yasyāsayā /
ṚV, 1, 127, 9.1 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye /
ṚV, 1, 127, 9.3 adha smā te pari caranty ajara śruṣṭīvāno nājara //
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 127, 10.3 agre rebho na jarata ṛṣūṇāṃ jūrṇir hota ṛṣūṇām //
ṚV, 1, 127, 11.3 mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā //
ṚV, 1, 128, 2.2 sa na ūrjām upābhṛty ayā kṛpā na jūryati /
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 1, 128, 6.1 viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathacchravasyayā na śiśrathat /
ṚV, 1, 128, 6.1 viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathacchravasyayā na śiśrathat /
ṚV, 1, 128, 7.1 sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ /
ṚV, 1, 129, 1.3 sāsmākam anavadya tūtujāna vedhasām imāṃ vācaṃ na vedhasām //
ṚV, 1, 129, 2.3 tam īśānāsa iradhanta vājinam pṛkṣam atyaṃ na vājinam //
ṚV, 1, 129, 4.3 nahi tvā śatru starate stṛṇoṣi yaṃ viśvaṃ śatruṃ stṛṇoṣi yam //
ṚV, 1, 129, 5.1 ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ /
ṚV, 1, 129, 6.1 pra tad voceyam bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati /
ṚV, 1, 129, 8.3 hatem asan na vakṣati kṣiptā jūrṇir na vakṣati //
ṚV, 1, 129, 8.3 hatem asan na vakṣati kṣiptā jūrṇir na vakṣati //
ṚV, 1, 129, 10.1 tvaṃ na indra rāyā tarūṣasograṃ cit tvā mahimā sakṣad avase mahe mitraṃ nāvase /
ṚV, 1, 130, 1.3 putrāso na pitaraṃ vājasātaye maṃhiṣṭhaṃ vājasātaye //
ṚV, 1, 130, 2.1 pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ /
ṚV, 1, 130, 2.1 pibā somam indra suvānam adribhiḥ kośena siktam avataṃ na vaṃsagas tātṛṣāṇo na vaṃsagaḥ /
ṚV, 1, 130, 2.3 ā tvā yacchantu harito na sūryam ahā viśveva sūryam //
ṚV, 1, 130, 3.1 avindad divo nihitaṃ guhā nidhiṃ ver na garbham parivītam aśmany anante antar aśmani /
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 130, 8.3 dakṣan na viśvaṃ tatṛṣāṇam oṣati ny arśasānam oṣati //
ṚV, 1, 131, 2.2 taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi /
ṚV, 1, 131, 2.3 indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ //
ṚV, 1, 131, 7.3 riṣṭaṃ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ //
ṚV, 1, 132, 5.3 indra okyaṃ didhiṣanta dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 133, 6.1 avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ /
ṚV, 1, 133, 6.1 avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ /
ṚV, 1, 135, 5.1 ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam /
ṚV, 1, 135, 8.2 sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ //
ṚV, 1, 135, 8.2 sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ //
ṚV, 1, 136, 1.3 athainoḥ kṣatraṃ na kutaś canādhṛṣe devatvaṃ nū cid ādhṛṣe //
ṚV, 1, 137, 3.1 tāṃ vāṃ dhenuṃ na vāsarīm aṃśuṃ duhanty adribhiḥ somaṃ duhanty adribhiḥ /
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 1, 138, 4.3 nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve //
ṚV, 1, 139, 1.3 adha pra sū na upa yantu dhītayo devāṁ acchā na dhītayaḥ //
ṚV, 1, 140, 6.1 bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat /
ṚV, 1, 140, 6.2 ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ //
ṚV, 1, 141, 5.2 anu yat pūrvā aruhat sanājuvo ni navyasīṣv avarāsu dhāvate //
ṚV, 1, 141, 7.1 vi yad asthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ /
ṚV, 1, 141, 8.1 ratho na yātaḥ śikvabhiḥ kṛto dyām aṅgebhir aruṣebhir īyate /
ṚV, 1, 141, 9.2 yat sīm anu kratunā viśvathā vibhur arān na nemiḥ paribhūr ajāyathāḥ //
ṚV, 1, 141, 10.2 taṃ tvā nu navyaṃ sahaso yuvan vayam bhagaṃ na kāre mahiratna dhīmahi //
ṚV, 1, 141, 11.1 asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim /
ṚV, 1, 141, 11.1 asme rayiṃ na svarthaṃ damūnasam bhagaṃ dakṣaṃ na papṛcāsi dharṇasim /
ṚV, 1, 141, 13.2 amī ca ye maghavāno vayaṃ ca mihaṃ na sūro ati niṣ ṭatanyuḥ //
ṚV, 1, 143, 3.2 bhātvakṣaso aty aktur na sindhavo 'gne rejante asasanto ajarāḥ //
ṚV, 1, 143, 4.2 agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati //
ṚV, 1, 143, 5.1 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ /
ṚV, 1, 143, 5.2 agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate //
ṚV, 1, 143, 7.1 ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate /
ṚV, 1, 144, 3.2 ād īm bhago na havyaḥ sam asmad ā voᄆhur na raśmīn sam ayaṃsta sārathiḥ //
ṚV, 1, 144, 3.2 ād īm bhago na havyaḥ sam asmad ā voᄆhur na raśmīn sam ayaṃsta sārathiḥ //
ṚV, 1, 144, 4.2 divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā //
ṚV, 1, 145, 2.1 tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt /
ṚV, 1, 145, 2.2 na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ //
ṚV, 1, 145, 2.2 na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ //
ṚV, 1, 147, 3.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 1, 148, 1.2 ni yaṃ dadhur manuṣyāsu vikṣu svar ṇa citraṃ vapuṣe vibhāvam //
ṚV, 1, 148, 2.1 dadānam in na dadabhanta manmāgnir varūtham mama tasya cākan /
ṚV, 1, 148, 3.2 pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ //
ṚV, 1, 148, 4.2 ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn //
ṚV, 1, 148, 5.1 na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti /
ṚV, 1, 148, 5.1 na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti /
ṚV, 1, 148, 5.2 andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan //
ṚV, 1, 149, 2.1 sa yo vṛṣā narāṃ na rodasyoḥ śravobhir asti jīvapītasargaḥ /
ṚV, 1, 149, 3.1 ā yaḥ puraṃ nārmiṇīm adīded atyaḥ kavir nabhanyo nārvā /
ṚV, 1, 149, 3.2 sūro na rurukvāñchatātmā //
ṚV, 1, 151, 1.1 mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan /
ṚV, 1, 151, 2.1 yaddha tyad vām purumīᄆhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ /
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 151, 8.1 yuvāṃ yajñaiḥ prathamā gobhir añjata ṛtāvānā manaso na prayuktiṣu /
ṚV, 1, 151, 9.2 na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham //
ṚV, 1, 151, 9.2 na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham //
ṚV, 1, 151, 9.2 na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham //
ṚV, 1, 151, 9.2 na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham //
ṚV, 1, 152, 4.1 prayantam it pari jāraṃ kanīnām paśyāmasi nopanipadyamānam /
ṚV, 1, 153, 1.2 ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti //
ṚV, 1, 153, 2.1 prastutir vāṃ dhāma na prayuktir ayāmi mitrāvaruṇā suvṛktiḥ /
ṚV, 1, 153, 3.2 hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā //
ṚV, 1, 154, 2.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
ṚV, 1, 155, 6.1 caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat /
ṚV, 1, 156, 1.1 bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ /
ṚV, 1, 158, 3.2 upa vām avaḥ śaraṇaṃ gameyaṃ śūro nājma patayadbhir evaiḥ //
ṚV, 1, 158, 5.1 na mā garan nadyo mātṛtamā dāsā yad īṃ susamubdham avādhuḥ /
ṚV, 1, 160, 2.2 sudhṛṣṭame vapuṣye na rodasī pitā yat sīm abhi rūpair avāsayat //
ṚV, 1, 161, 1.2 na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima //
ṚV, 1, 161, 8.2 saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai //
ṚV, 1, 161, 11.2 agohyasya yad asastanā gṛhe tad adyedam ṛbhavo nānu gacchatha //
ṚV, 1, 162, 21.1 na vā u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ṚV, 1, 162, 21.1 na vā u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ṚV, 1, 164, 6.1 acikitvāñcikituṣaś cid atra kavīn pṛcchāmi vidmane na vidvān /
ṚV, 1, 164, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti /
ṚV, 1, 164, 13.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ //
ṚV, 1, 164, 13.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ //
ṚV, 1, 164, 16.1 striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ /
ṚV, 1, 164, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
ṚV, 1, 164, 22.2 tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
ṚV, 1, 164, 22.2 tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
ṚV, 1, 164, 32.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
ṚV, 1, 164, 37.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
ṚV, 1, 164, 38.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
ṚV, 1, 164, 39.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate //
ṚV, 1, 164, 44.2 viśvam eko abhi caṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam //
ṚV, 1, 164, 45.2 guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti //
ṚV, 1, 164, 48.2 tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ //
ṚV, 1, 164, 48.2 tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ //
ṚV, 1, 165, 9.1 anuttam ā te maghavan nakir nu na tvāvāṁ asti devatā vidānaḥ /
ṚV, 1, 165, 9.2 na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha //
ṚV, 1, 165, 9.2 na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha //
ṚV, 1, 165, 14.1 ā yad duvasyād duvase na kārur asmāñcakre mānyasya medhā /
ṚV, 1, 166, 2.1 nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ /
ṚV, 1, 166, 2.2 nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam //
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 1, 167, 3.1 mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇig uparā na ṛṣṭiḥ /
ṚV, 1, 167, 3.2 guhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk //
ṚV, 1, 167, 4.2 na rodasī apa nudanta ghorā juṣanta vṛdhaṃ sakhyāya devāḥ //
ṚV, 1, 167, 5.2 ā sūryeva vidhato rathaṃ gāt tveṣapratīkā nabhaso netyā //
ṚV, 1, 167, 9.2 te dhṛṣṇunā śavasā śūśuvāṃso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ //
ṚV, 1, 168, 2.1 vavrāso na ye svajāḥ svatavasa iṣaṃ svar abhijāyanta dhūtayaḥ /
ṚV, 1, 168, 2.2 sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ //
ṚV, 1, 168, 2.2 sahasriyāso apāṃ normaya āsā gāvo vandyāso nokṣaṇaḥ //
ṚV, 1, 168, 3.1 somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate /
ṚV, 1, 168, 3.1 somāso na ye sutās tṛptāṃśavo hṛtsu pītāso duvaso nāsate /
ṚV, 1, 168, 5.2 dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ //
ṚV, 1, 168, 5.2 dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ //
ṚV, 1, 168, 7.1 sātir na vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī /
ṚV, 1, 168, 7.2 bhadrā vo rātiḥ pṛṇato na dakṣiṇā pṛthujrayī asuryeva jañjatī //
ṚV, 1, 169, 3.2 agniś ciddhi ṣmātase śuśukvān āpo na dvīpaṃ dadhati prayāṃsi //
ṚV, 1, 169, 4.2 stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ //
ṚV, 1, 169, 6.2 adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ //
ṚV, 1, 169, 7.2 ye martyam pṛtanāyantam ūmair ṛṇāvānaṃ na patayanta sargaiḥ //
ṚV, 1, 170, 1.1 na nūnam asti no śvaḥ kas tad veda yad adbhutam /
ṚV, 1, 170, 1.1 na nūnam asti no śvaḥ kas tad veda yad adbhutam /
ṚV, 1, 170, 3.2 vidmā hi te yathā mano 'smabhyam in na ditsasi //
ṚV, 1, 173, 2.1 arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt /
ṚV, 1, 173, 3.2 krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk //
ṚV, 1, 173, 6.1 pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai /
ṚV, 1, 173, 6.2 saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām //
ṚV, 1, 173, 9.1 asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ /
ṚV, 1, 173, 9.2 asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā //
ṚV, 1, 173, 10.1 viṣpardhaso narāṃ na śaṃsair asmākāsad indro vajrahastaḥ /
ṚV, 1, 173, 10.2 mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ //
ṚV, 1, 173, 11.2 tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā //
ṚV, 1, 173, 11.2 tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā //
ṚV, 1, 174, 3.2 rakṣo agnim aśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ //
ṚV, 1, 174, 8.2 bhinat puro na bhido adevīr nanamo vadhar adevasya pīyoḥ //
ṚV, 1, 174, 9.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 1, 175, 3.2 sahāvān dasyum avratam oṣaḥ pātraṃ na śociṣā //
ṚV, 1, 175, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 176, 1.2 ṛghāyamāṇa invasi śatrum anti na vindasi //
ṚV, 1, 176, 2.2 anu svadhā yam upyate yavaṃ na carkṛṣad vṛṣā //
ṚV, 1, 176, 4.1 asunvantaṃ samaṃ jahi dūṇāśaṃ yo na te mayaḥ /
ṚV, 1, 176, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 178, 2.1 na ghā rājendra ā dabhan no yā nu svasārā kṛṇavanta yonau /
ṚV, 1, 179, 3.1 na mṛṣā śrāntaṃ yad avanti devā viśvā it spṛdho abhy aśnavāva /
ṚV, 1, 180, 3.2 antar yad vanino vām ṛtapsū hvāro na śucir yajate haviṣmān //
ṚV, 1, 180, 4.1 yuvaṃ ha gharmam madhumantam atraye 'po na kṣodo 'vṛṇītam eṣe /
ṚV, 1, 180, 5.1 ā vāṃ dānāya vavṛtīya dasrā gor oheṇa taugryo na jivriḥ /
ṚV, 1, 180, 6.2 preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam //
ṚV, 1, 180, 6.2 preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam //
ṚV, 1, 180, 9.1 pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā /
ṚV, 1, 181, 3.1 ā vāṃ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ /
ṚV, 1, 181, 6.1 pra vāṃ śaradvān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan /
ṚV, 1, 181, 8.2 vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan //
ṚV, 1, 181, 9.1 yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān /
ṚV, 1, 183, 1.2 yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ //
ṚV, 1, 183, 5.2 diśaṃ na diṣṭām ṛjūyeva yantā me havaṃ nāsatyopa yātam //
ṚV, 1, 185, 2.2 nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 186, 2.2 bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ //
ṚV, 1, 186, 5.1 uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ /
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 1, 186, 7.2 tam īṃ giro janayo na patnīḥ surabhiṣṭamaṃ narāṃ nasanta //
ṚV, 1, 186, 8.2 pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ //
ṚV, 1, 186, 8.2 pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ //
ṚV, 1, 186, 9.2 adha yad eṣāṃ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ //
ṚV, 1, 187, 11.1 taṃ tvā vayam pito vacobhir gāvo na havyā suṣūdima /
ṚV, 1, 189, 7.2 abhipitve manave śāsyo bhūr marmṛjenya uśigbhir nākraḥ //
ṚV, 1, 190, 2.1 tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji /
ṚV, 1, 190, 3.2 asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasas tuviṣmān //
ṚV, 1, 190, 4.1 asya śloko divīyate pṛthivyām atyo na yaṃsad yakṣabhṛd vicetāḥ /
ṚV, 1, 190, 4.2 mṛgāṇāṃ na hetayo yanti cemā bṛhaspater ahimāyāṁ abhi dyūn //
ṚV, 1, 190, 5.2 na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum //
ṚV, 1, 190, 6.1 supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ /
ṚV, 1, 190, 6.1 supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ /
ṚV, 1, 190, 7.1 saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ /
ṚV, 1, 190, 7.1 saṃ yaṃ stubho 'vanayo na yanti samudraṃ na sravato rodhacakrāḥ /
ṚV, 1, 191, 1.1 kaṅkato na kaṅkato 'tho satīnakaṅkataḥ /
ṚV, 1, 191, 10.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 10.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 11.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 11.2 so cin nu na marāti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 12.2 tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 1, 191, 12.2 tāś cin nu na maranti no vayam marāmāre asya yojanaṃ hariṣṭhā madhu tvā madhulā cakāra //
ṚV, 2, 2, 2.1 abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ /
ṚV, 2, 2, 3.2 ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam //
ṚV, 2, 2, 4.2 pṛśnyāḥ pataraṃ citayantam akṣabhiḥ pātho na pāyuṃ janasī ubhe anu //
ṚV, 2, 2, 5.2 hiriśipro vṛdhasānāsu jarbhurad dyaur na stṛbhiś citayad rodasī anu //
ṚV, 2, 2, 7.1 dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
ṚV, 2, 2, 7.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ //
ṚV, 2, 2, 8.1 sa idhāna uṣaso rāmyā anu svar ṇa dīded aruṣeṇa bhānunā /
ṚV, 2, 2, 10.2 asmākaṃ dyumnam adhi pañca kṛṣṭiṣūccā svar ṇa śuśucīta duṣṭaram //
ṚV, 2, 4, 3.1 agniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto na mitram /
ṚV, 2, 4, 4.2 vi yo bharibhrad oṣadhīṣu jihvām atyo na rathyo dodhavīti vārān //
ṚV, 2, 4, 5.1 ā yan me abhvaṃ vanadaḥ panantośigbhyo nāmimīta varṇam /
ṚV, 2, 4, 6.1 ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt /
ṚV, 2, 4, 6.1 ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt /
ṚV, 2, 4, 7.1 sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ /
ṚV, 2, 4, 7.2 agniḥ śociṣmāṁ atasāny uṣṇan kṛṣṇavyathir asvadayan na bhūma //
ṚV, 2, 8, 3.2 yasya vrataṃ na mīyate //
ṚV, 2, 8, 4.1 ā yaḥ svar ṇa bhānunā citro vibhāty arciṣā /
ṚV, 2, 9, 5.1 ubhayaṃ te na kṣīyate vasavyaṃ dive dive jāyamānasya dasma /
ṚV, 2, 10, 5.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
ṚV, 2, 11, 1.2 imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ //
ṚV, 2, 11, 3.2 tubhyed etā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ //
ṚV, 2, 11, 20.2 avartayat sūryo na cakram bhinad valam indro aṅgirasvān //
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
ṚV, 2, 12, 9.1 yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante /
ṚV, 2, 12, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
ṚV, 2, 13, 5.2 taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ //
ṚV, 2, 14, 3.2 tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ //
ṚV, 2, 14, 3.2 tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ //
ṚV, 2, 14, 11.2 tam ūrdaraṃ na pṛṇatā yavenendraṃ somebhis tad apo vo astu //
ṚV, 2, 16, 3.1 na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ /
ṚV, 2, 16, 3.1 na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ /
ṚV, 2, 16, 3.2 na te vajram anv aśnoti kaścana yad āśubhiḥ patasi yojanā puru //
ṚV, 2, 16, 7.1 pra te nāvaṃ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ /
ṚV, 2, 16, 7.2 kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe //
ṚV, 2, 16, 8.1 purā sambādhād abhy ā vavṛtsva no dhenur na vatsaṃ yavasasya pipyuṣī /
ṚV, 2, 16, 8.2 sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi //
ṚV, 2, 18, 8.1 na ma indreṇa sakhyaṃ vi yoṣad asmabhyam asya dakṣiṇā duhīta /
ṚV, 2, 19, 2.2 pra yad vayo na svasarāṇy acchā prayāṃsi ca nadīnāṃ cakramanta //
ṚV, 2, 19, 5.2 ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan //
ṚV, 2, 19, 7.1 evā ta indrocatham ahema śravasyā na tmanā vājayantaḥ /
ṚV, 2, 19, 8.1 evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ /
ṚV, 2, 20, 1.1 vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham /
ṚV, 2, 23, 4.1 sunītibhir nayasi trāyase janaṃ yas tubhyaṃ dāśān na tam aṃho aśnavat /
ṚV, 2, 23, 5.1 na tam aṃho na duritaṃ kutaścana nārātayas titirur na dvayāvinaḥ /
ṚV, 2, 23, 5.1 na tam aṃho na duritaṃ kutaścana nārātayas titirur na dvayāvinaḥ /
ṚV, 2, 23, 5.1 na tam aṃho na duritaṃ kutaścana nārātayas titirur na dvayāvinaḥ /
ṚV, 2, 23, 5.1 na tam aṃho na duritaṃ kutaścana nārātayas titirur na dvayāvinaḥ /
ṚV, 2, 23, 16.2 ā devānām ohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ //
ṚV, 2, 25, 3.1 sindhur na kṣodaḥ śimīvāṁ ṛghāyato vṛṣeva vadhrīṃr abhi vaṣṭy ojasā /
ṚV, 2, 25, 3.2 agner iva prasitir nāha vartave yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 27, 11.1 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
ṚV, 2, 27, 11.1 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
ṚV, 2, 27, 11.1 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
ṚV, 2, 27, 11.1 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
ṚV, 2, 27, 13.2 nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānām bhavati praṇītau //
ṚV, 2, 28, 2.2 upāyana uṣasāṃ gomatīnām agnayo na jaramāṇā anu dyūn //
ṚV, 2, 28, 4.2 na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman //
ṚV, 2, 28, 4.2 na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman //
ṚV, 2, 28, 4.2 na śrāmyanti na vi mucanty ete vayo na paptū raghuyā parijman //
ṚV, 2, 28, 8.2 tve hi kam parvate na śritāny apracyutāni dūḍabha vratāni //
ṚV, 2, 30, 1.1 ṛtaṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ /
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma mā sunoteti somam /
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma mā sunoteti somam /
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma mā sunoteti somam /
ṚV, 2, 30, 7.1 na mā taman na śraman nota tandran na vocāma mā sunoteti somam /
ṚV, 2, 31, 1.2 pra yad vayo na paptan vasmanas pari śravasyavo hṛṣīvanto vanarṣadaḥ //
ṚV, 2, 31, 7.2 śravasyavo vājaṃ cakānāḥ saptir na rathyo aha dhītim aśyāḥ //
ṚV, 2, 33, 9.2 īśānād asya bhuvanasya bhūrer na vā u yoṣad rudrād asuryam //
ṚV, 2, 33, 10.2 arhann idaṃ dayase viśvam abhvaṃ na vā ojīyo rudra tvad asti //
ṚV, 2, 33, 11.1 stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram /
ṚV, 2, 33, 15.1 evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi /
ṚV, 2, 33, 15.1 evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi /
ṚV, 2, 34, 1.1 dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ /
ṚV, 2, 34, 1.2 agnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamanto apa gā avṛṇvata //
ṚV, 2, 34, 2.1 dyāvo na stṛbhiś citayanta khādino vy abhriyā na dyutayanta vṛṣṭayaḥ /
ṚV, 2, 34, 2.1 dyāvo na stṛbhiś citayanta khādino vy abhriyā na dyutayanta vṛṣṭayaḥ /
ṚV, 2, 34, 4.2 pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ //
ṚV, 2, 34, 5.2 ā haṃsāso na svasarāṇi gantana madhor madāya marutaḥ samanyavaḥ //
ṚV, 2, 34, 6.1 ā no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni gantana /
ṚV, 2, 34, 8.2 dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam //
ṚV, 2, 34, 12.2 uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā //
ṚV, 2, 34, 13.1 te kṣoṇībhir aruṇebhir nāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ /
ṚV, 2, 34, 14.2 trito na yān pañca hotṝn abhiṣṭaya āvavartad avarāñ cakriyāvase //
ṚV, 2, 35, 6.2 āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni //
ṚV, 2, 35, 6.2 āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni //
ṚV, 2, 38, 9.1 na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ /
ṚV, 2, 38, 9.1 na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ /
ṚV, 2, 38, 9.1 na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ /
ṚV, 2, 38, 9.2 nārātayas tam idaṃ svasti huve devaṃ savitāraṃ namobhiḥ //
ṚV, 2, 41, 8.1 na yat paro nāntara ādadharṣad vṛṣaṇvasū /
ṚV, 2, 41, 8.1 na yat paro nāntara ādadharṣad vṛṣaṇvasū /
ṚV, 2, 41, 11.1 indraś ca mṛḍayāti no na naḥ paścād aghaṃ naśat /
ṚV, 3, 1, 4.2 śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan //
ṚV, 3, 1, 9.2 guhā carantaṃ sakhibhiḥ śivebhir divo yahvībhir na guhā babhūva //
ṚV, 3, 1, 12.1 akro na babhriḥ samithe mahīnāṃ didṛkṣeyaḥ sūnave bhāṛjīkaḥ /
ṚV, 3, 1, 14.1 bṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ /
ṚV, 3, 2, 1.1 vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtam agnaye janāmasi /
ṚV, 3, 2, 1.2 dvitā hotāram manuṣaś ca vāghato dhiyā rathaṃ na kuliśaḥ sam ṛṇvati //
ṚV, 3, 2, 3.2 rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve //
ṚV, 3, 2, 7.2 so adhvarāya pari ṇīyate kavir atyo na vājasātaye canohitaḥ //
ṚV, 3, 2, 10.1 viśāṃ kaviṃ viśpatim mānuṣīr iṣaḥ saṃ sīm akṛṇvan svadhitiṃ na tejase /
ṚV, 3, 2, 11.1 sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ /
ṚV, 3, 2, 14.1 śuciṃ na yāmann iṣiraṃ svardṛśaṃ ketuṃ divo rocanasthām uṣarbudham /
ṚV, 3, 2, 15.2 rathaṃ na citraṃ vapuṣāya darśatam manurhitaṃ sadam id rāya īmahe //
ṚV, 3, 3, 1.2 agnir hi devāṁ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat //
ṚV, 3, 9, 2.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
ṚV, 3, 10, 5.2 vipāṃ jyotīṃṣi bibhrate na vedhase //
ṚV, 3, 15, 5.2 ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke //
ṚV, 3, 22, 1.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ //
ṚV, 3, 26, 3.1 aśvo na krandañ janibhiḥ sam idhyate vaiśvānaraḥ kuśikebhir yuge yuge /
ṚV, 3, 26, 5.2 te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ //
ṚV, 3, 27, 14.1 vṛṣo agniḥ sam idhyate 'śvo na devavāhanaḥ /
ṚV, 3, 28, 4.2 agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ //
ṚV, 3, 29, 6.1 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā /
ṚV, 3, 29, 6.2 citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan //
ṚV, 3, 29, 14.2 na ni miṣati suraṇo dive dive yad asurasya jaṭharād ajāyata //
ṚV, 3, 30, 2.1 na te dūre paramā cid rajāṃsy ā tu pra yāhi harivo haribhyām /
ṚV, 3, 30, 12.1 diśaḥ sūryo na mināti pradiṣṭā dive dive haryaśvaprasūtāḥ /
ṚV, 3, 31, 2.1 na jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam /
ṚV, 3, 32, 7.2 yasya priye mamatur yajñiyasya na rodasī mahimānam mamāte //
ṚV, 3, 32, 8.1 indrasya karma sukṛtā purūṇi vratāni devā na minanti viśve /
ṚV, 3, 32, 9.2 na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta //
ṚV, 3, 32, 9.2 na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta //
ṚV, 3, 32, 9.2 na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta //
ṚV, 3, 32, 11.2 na te mahitvam anu bhūd adha dyaur yad anyayā sphigyā kṣām avasthāḥ //
ṚV, 3, 32, 16.1 na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta /
ṚV, 3, 32, 16.1 na tvā gabhīraḥ puruhūta sindhur nādrayaḥ pari ṣanto varanta /
ṚV, 3, 33, 4.2 na vartave prasavaḥ sargataktaḥ kiṃyur vipro nadyo johavīti //
ṚV, 3, 35, 1.1 tiṣṭhā harī ratha ā yujyamānā yāhi vāyur na niyuto no accha /
ṚV, 3, 36, 4.2 nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan //
ṚV, 3, 38, 1.1 abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ /
ṚV, 3, 41, 5.2 indraṃ vatsaṃ na mātaraḥ //
ṚV, 3, 41, 6.2 na stotāraṃ nide karaḥ //
ṚV, 3, 45, 1.2 mā tvā kecin ni yaman viṃ na pāśino 'ti dhanveva tāṁ ihi //
ṚV, 3, 45, 4.1 ā nas tujaṃ rayim bharāṃśaṃ na pratijānate /
ṚV, 3, 46, 4.2 indraṃ somāsaḥ pradivi sutāsaḥ samudraṃ na sravata ā viśanti //
ṚV, 3, 46, 5.1 yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā /
ṚV, 3, 49, 3.1 sahāvā pṛtsu taraṇir nārvā vyānaśī rodasī mehanāvān /
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 3, 49, 4.1 dhartā divo rajasas pṛṣṭa ūrdhvo ratho na vāyur vasubhir niyutvān /
ṚV, 3, 53, 2.2 pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ //
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 3, 53, 23.1 na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ /
ṚV, 3, 53, 23.2 nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti //
ṚV, 3, 53, 23.2 nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti //
ṚV, 3, 53, 24.1 ima indra bharatasya putrā apapitvaṃ cikitur na prapitvam /
ṚV, 3, 53, 24.2 hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau //
ṚV, 3, 54, 8.1 viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete /
ṚV, 3, 54, 14.2 urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ //
ṚV, 3, 54, 21.2 bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanam purukṣoḥ //
ṚV, 3, 55, 21.1 imāṃ ca naḥ pṛthivīṃ viśvadhāyā upa kṣeti hitamitro na rājā /
ṚV, 3, 55, 21.2 puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam //
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
ṚV, 3, 56, 1.2 na rodasī adruhā vedyābhir na parvatā niname tasthivāṃsaḥ //
ṚV, 3, 56, 1.2 na rodasī adruhā vedyābhir na parvatā niname tasthivāṃsaḥ //
ṚV, 3, 57, 2.1 indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre /
ṚV, 3, 58, 4.2 imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre //
ṚV, 3, 59, 2.2 na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt //
ṚV, 3, 59, 2.2 na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt //
ṚV, 3, 59, 2.2 na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt //
ṚV, 3, 59, 2.2 na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt //
ṚV, 3, 60, 4.2 na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca //
ṚV, 3, 62, 1.1 imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan /
ṚV, 4, 1, 3.1 sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā /
ṚV, 4, 1, 6.2 śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ //
ṚV, 4, 1, 19.2 śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ //
ṚV, 4, 1, 19.2 śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ //
ṚV, 4, 2, 8.2 aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam //
ṚV, 4, 2, 9.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ //
ṚV, 4, 2, 9.2 na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ //
ṚV, 4, 2, 14.2 rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ //
ṚV, 4, 2, 17.1 sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ /
ṚV, 4, 3, 12.2 vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ //
ṚV, 4, 4, 1.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
ṚV, 4, 4, 4.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
ṚV, 4, 4, 13.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 4, 5, 1.2 anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ //
ṚV, 4, 5, 3.2 padaṃ na gor apagūᄆhaṃ vividvān agnir mahyam pred u vocan manīṣām //
ṚV, 4, 5, 5.1 abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ /
ṚV, 4, 5, 5.1 abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ /
ṚV, 4, 5, 6.1 idam me agne kiyate pāvakāminate gurum bhāraṃ na manma /
ṚV, 4, 5, 12.2 guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma //
ṚV, 4, 5, 13.1 kā maryādā vayunā kaddha vāmam acchā gamema raghavo na vājam /
ṚV, 4, 5, 15.2 ruśad vasānaḥ sudṛśīkarūpaḥ kṣitir na rāyā puruvāro adyaut //
ṚV, 4, 6, 3.2 ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ //
ṚV, 4, 6, 4.2 pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ //
ṚV, 4, 6, 5.2 dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ //
ṚV, 4, 6, 6.2 na yat te śocis tamasā varanta na dhvasmānas tanvī repa ā dhuḥ //
ṚV, 4, 6, 6.2 na yat te śocis tamasā varanta na dhvasmānas tanvī repa ā dhuḥ //
ṚV, 4, 6, 7.1 na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau /
ṚV, 4, 6, 7.1 na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau /
ṚV, 4, 6, 7.2 adhā mitro na sudhitaḥ pāvako 'gnir dīdāya mānuṣīṣu vikṣu //
ṚV, 4, 6, 8.2 uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam //
ṚV, 4, 6, 8.2 uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam //
ṚV, 4, 6, 10.2 śyenāso na duvasanāso arthaṃ tuviṣvaṇaso mārutaṃ na śardhaḥ //
ṚV, 4, 6, 10.2 śyenāso na duvasanāso arthaṃ tuviṣvaṇaso mārutaṃ na śardhaḥ //
ṚV, 4, 7, 11.2 vātasya meᄆiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā //
ṚV, 4, 10, 1.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
ṚV, 4, 10, 1.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
ṚV, 4, 10, 3.1 ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ /
ṚV, 4, 10, 4.2 pra te divo na stanayanti śuṣmāḥ //
ṚV, 4, 10, 5.2 śriye rukmo na rocata upāke //
ṚV, 4, 10, 6.1 ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
ṚV, 4, 10, 6.2 tat te rukmo na rocata svadhāvaḥ //
ṚV, 4, 13, 2.1 ūrdhvam bhānuṃ savitā devo aśred drapsaṃ davidhvad gaviṣo na satvā /
ṚV, 4, 13, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 14, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 15, 6.1 tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum /
ṚV, 4, 15, 6.1 tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum /
ṚV, 4, 15, 7.2 acchā na hūta ud aram //
ṚV, 4, 16, 2.1 ava sya śūrādhvano nānte 'smin no adya savane mandadhyai /
ṚV, 4, 16, 3.1 kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt /
ṚV, 4, 16, 11.2 ṛjrā vājaṃ na gadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt //
ṚV, 4, 16, 13.2 pañcāśat kṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ //
ṚV, 4, 16, 14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat //
ṚV, 4, 16, 14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat //
ṚV, 4, 16, 15.1 indraṃ kāmā vasūyanto agman svarmīᄆhe na savane cakānāḥ /
ṚV, 4, 16, 15.2 śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ //
ṚV, 4, 16, 19.2 dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ //
ṚV, 4, 16, 20.1 eved indrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham /
ṚV, 4, 16, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 17, 4.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma //
ṚV, 4, 17, 12.2 yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ //
ṚV, 4, 17, 15.1 asiknyāṃ yajamāno na hotā //
ṚV, 4, 17, 16.2 janīyanto janidām akṣitotim ā cyāvayāmo 'vate na kośam //
ṚV, 4, 17, 19.2 asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ //
ṚV, 4, 17, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 18, 2.1 nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi /
ṚV, 4, 18, 3.1 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni /
ṚV, 4, 18, 3.1 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni /
ṚV, 4, 18, 13.1 avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram /
ṚV, 4, 19, 2.1 avāsṛjanta jivrayo na devā bhuvaḥ samrāᄆ indra satyayoniḥ /
ṚV, 4, 19, 4.1 akṣodayacchavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ /
ṚV, 4, 19, 5.1 abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ /
ṚV, 4, 19, 7.1 prāgruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ /
ṚV, 4, 19, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 20, 5.1 vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā /
ṚV, 4, 20, 5.1 vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā /
ṚV, 4, 20, 5.2 maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram //
ṚV, 4, 20, 6.1 girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ /
ṚV, 4, 20, 6.2 ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṛṣṭam //
ṚV, 4, 20, 7.1 na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya /
ṚV, 4, 20, 7.1 na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya /
ṚV, 4, 20, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 21, 1.2 vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt //
ṚV, 4, 21, 2.2 yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ //
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 21, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 22, 8.1 pipīᄆe aṃśur madyo na sindhur ā tvā śamī śaśamānasya śaktiḥ /
ṚV, 4, 22, 8.2 asmadryak chuśucānasya yamyā āśur na raśmiṃ tuvyojasaṃ goḥ //
ṚV, 4, 22, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 23, 6.2 śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ //
ṚV, 4, 23, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 24, 9.2 sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam //
ṚV, 4, 24, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 25, 5.1 na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat /
ṚV, 4, 25, 5.1 na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat /
ṚV, 4, 25, 6.2 nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ //
ṚV, 4, 25, 6.2 nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ //
ṚV, 4, 25, 6.2 nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ //
ṚV, 4, 25, 7.1 na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte /
ṚV, 4, 27, 2.1 na ghā sa mām apa joṣaṃ jabhārābhīm āsa tvakṣasā vīryeṇa /
ṚV, 4, 27, 4.1 ṛjipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ /
ṚV, 4, 28, 3.2 durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt //
ṚV, 4, 30, 1.1 nakir indra tvad uttaro na jyāyāṁ asti vṛtrahan /
ṚV, 4, 30, 19.2 na tat te sumnam aṣṭave //
ṚV, 4, 31, 4.1 abhī na ā vavṛtsva cakraṃ na vṛttam arvataḥ /
ṚV, 4, 31, 9.1 nahi ṣmā te śataṃ cana rādho varanta āmuraḥ /
ṚV, 4, 31, 9.2 na cyautnāni kariṣyataḥ //
ṚV, 4, 32, 8.1 na tvā varante anyathā yad ditsasi stuto magham /
ṚV, 4, 33, 10.2 te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram //
ṚV, 4, 33, 11.1 idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ /
ṚV, 4, 34, 11.1 nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin /
ṚV, 4, 34, 11.1 nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin /
ṚV, 4, 38, 2.2 ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram //
ṚV, 4, 38, 3.2 paḍbhir gṛdhyantam medhayuṃ na śūraṃ rathaturaṃ vātam iva dhrajantam //
ṚV, 4, 38, 5.1 uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu /
ṚV, 4, 38, 5.2 nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cācchā paśumac ca yūtham //
ṚV, 4, 38, 6.2 srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān //
ṚV, 4, 39, 2.2 yam pūrubhyo dīdivāṃsaṃ nāgniṃ dadathur mitrāvaruṇā taturim //
ṚV, 4, 40, 3.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 4, 41, 8.1 tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū /
ṚV, 4, 41, 8.2 śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ //
ṚV, 4, 42, 8.2 ta āyajanta trasadasyum asyā indraṃ na vṛtraturam ardhadevam //
ṚV, 4, 43, 3.1 makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām /
ṚV, 4, 45, 2.2 aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ //
ṚV, 4, 45, 4.2 udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni gacchathaḥ //
ṚV, 4, 45, 6.1 ākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ /
ṚV, 4, 47, 2.2 yuvāṃ hi yantīndavo nimnam āpo na sadhryak //
ṚV, 4, 48, 1.1 vihi hotrā avītā vipo na rāyo aryaḥ /
ṚV, 4, 51, 6.2 śubhaṃ yacchubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ //
ṚV, 4, 51, 8.2 ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante //
ṚV, 4, 52, 5.1 prati bhadrā adṛkṣata gavāṃ sargā na raśmayaḥ /
ṚV, 4, 54, 4.1 na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati /
ṚV, 4, 55, 6.2 samudraṃ na saṃcaraṇe saniṣyavo gharmasvaraso nadyo apa vran //
ṚV, 4, 58, 5.1 etā arṣanti hṛdyāt samudrācchatavrajā ripuṇā nāvacakṣe /
ṚV, 4, 58, 6.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
ṚV, 4, 58, 7.2 ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ //
ṚV, 5, 2, 1.1 kumāram mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre /
ṚV, 5, 2, 1.2 anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau //
ṚV, 5, 2, 4.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam /
ṚV, 5, 2, 4.2 na tā agṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti //
ṚV, 5, 2, 5.1 ke me maryakaṃ vi yavanta gobhir na yeṣāṃ gopā araṇaś cid āsa /
ṚV, 5, 2, 10.2 made cid asya pra rujanti bhāmā na varante paribādho adevīḥ //
ṚV, 5, 2, 11.1 etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam /
ṚV, 5, 3, 2.2 añjanti mitraṃ sudhitaṃ na gobhir yad dampatī samanasā kṛṇoṣi //
ṚV, 5, 3, 5.1 na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ /
ṚV, 5, 3, 5.1 na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ /
ṚV, 5, 3, 12.2 nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt //
ṚV, 5, 3, 12.2 nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt //
ṚV, 5, 4, 9.1 viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi /
ṚV, 5, 7, 7.1 sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ /
ṚV, 5, 8, 5.2 purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe //
ṚV, 5, 9, 4.1 uta sma durgṛbhīyase putro na hvāryāṇām /
ṚV, 5, 9, 4.2 purū yo dagdhāsi vanāgne paśur na yavase //
ṚV, 5, 9, 6.2 dveṣoyuto na duritā turyāma martyānām //
ṚV, 5, 10, 2.2 tve asuryam āruhat krāṇā mitro na yajñiyaḥ //
ṚV, 5, 10, 5.2 parijmāno na vidyutaḥ svāno ratho na vājayuḥ //
ṚV, 5, 10, 5.2 parijmāno na vidyutaḥ svāno ratho na vājayuḥ //
ṚV, 5, 12, 1.2 ghṛtaṃ na yajña āsye supūtaṃ giram bhare vṛṣabhāya pratīcīm //
ṚV, 5, 12, 2.2 nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ //
ṚV, 5, 12, 2.2 nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ //
ṚV, 5, 12, 3.2 vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ //
ṚV, 5, 15, 3.2 sa saṃvato navajātas tuturyāt siṃhaṃ na kruddham abhitaḥ pari ṣṭhuḥ //
ṚV, 5, 15, 5.2 padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ //
ṚV, 5, 16, 1.2 yam mitraṃ na praśastibhir martāso dadhire puraḥ //
ṚV, 5, 16, 2.2 vi havyam agnir ānuṣag bhago na vāram ṛṇvati //
ṚV, 5, 16, 4.2 tam id yahvaṃ na rodasī pari śravo babhūvatuḥ //
ṚV, 5, 17, 3.2 divo na yasya retasā bṛhacchocanty arcayaḥ //
ṚV, 5, 19, 3.2 niṣkagrīvo bṛhaduktha enā madhvā na vājayuḥ //
ṚV, 5, 19, 4.1 priyaṃ dugdhaṃ na kāmyam ajāmi jāmyoḥ sacā /
ṚV, 5, 19, 4.2 gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabhaḥ //
ṚV, 5, 19, 5.2 tā asya san dhṛṣajo na tigmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ //
ṚV, 5, 20, 2.1 ye agne nerayanti te vṛddhā ugrasya śavasaḥ /
ṚV, 5, 29, 8.2 kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna //
ṚV, 5, 29, 14.2 yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ //
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 5, 30, 14.2 atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā //
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 33, 5.2 āsmāñ jagamyād ahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ //
ṚV, 5, 33, 6.2 sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam //
ṚV, 5, 33, 9.2 sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat //
ṚV, 5, 33, 10.2 mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman //
ṚV, 5, 34, 4.1 yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate /
ṚV, 5, 34, 4.2 vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ //
ṚV, 5, 34, 5.1 na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana /
ṚV, 5, 34, 5.1 na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana /
ṚV, 5, 36, 1.2 dhanvacaro na vaṃsagas tṛṣāṇaś cakamānaḥ pibatu dugdham aṃśum //
ṚV, 5, 36, 2.1 ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe /
ṚV, 5, 36, 2.2 anu tvā rājann arvato na hinvan gīrbhir madema puruhūta viśve //
ṚV, 5, 36, 3.1 cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ /
ṚV, 5, 37, 4.1 na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam /
ṚV, 5, 41, 1.2 ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān //
ṚV, 5, 41, 4.2 pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ //
ṚV, 5, 41, 9.1 tuje nas tane parvatāḥ santu svaitavo ye vasavo na vīrāḥ /
ṚV, 5, 41, 10.2 gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā //
ṚV, 5, 41, 12.2 śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ //
ṚV, 5, 42, 2.1 prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam /
ṚV, 5, 42, 6.2 na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa //
ṚV, 5, 42, 6.2 na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa //
ṚV, 5, 42, 6.2 na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa //
ṚV, 5, 43, 7.1 añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ /
ṚV, 5, 43, 7.1 añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ /
ṚV, 5, 43, 7.2 pitur na putra upasi preṣṭha ā gharmo agnim ṛtayann asādi //
ṚV, 5, 43, 8.1 acchā mahī bṛhatī śantamā gīr dūto na gantv aśvinā huvadhyai /
ṚV, 5, 43, 8.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim //
ṚV, 5, 43, 14.2 suśevyaṃ namasā rātahavyāḥ śiśum mṛjanty āyavo na vāse //
ṚV, 5, 44, 2.2 sugopā asi na dabhāya sukrato paro māyābhir ṛta āsa nāma te //
ṚV, 5, 44, 9.1 samudram āsām ava tasthe agrimā na riṣyati savanaṃ yasminn āyatā /
ṚV, 5, 44, 9.2 atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī //
ṚV, 5, 44, 13.2 bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan //
ṚV, 5, 45, 2.1 vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt /
ṚV, 5, 45, 10.2 udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan //
ṚV, 5, 46, 1.1 hayo na vidvāṁ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīm avasyuvam /
ṚV, 5, 46, 1.2 nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati //
ṚV, 5, 46, 1.2 nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati //
ṚV, 5, 48, 5.2 na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam //
ṚV, 5, 51, 7.2 nimnaṃ na yanti sindhavo 'bhi prayaḥ //
ṚV, 5, 52, 3.1 te syandrāso nokṣaṇo 'ti ṣkandanti śarvarīḥ /
ṚV, 5, 52, 12.2 te me kecin na tāyava ūmā āsan dṛśi tviṣe //
ṚV, 5, 52, 14.1 accha ṛṣe mārutaṃ gaṇaṃ dānā mitraṃ na yoṣaṇā /
ṚV, 5, 52, 15.1 nū manvāna eṣāṃ devāṁ acchā na vakṣaṇā /
ṚV, 5, 53, 16.1 stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase /
ṚV, 5, 54, 4.2 vi yad ajrāṁ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha //
ṚV, 5, 54, 5.1 tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam /
ṚV, 5, 54, 5.2 etā na yāme agṛbhītaśociṣo 'naśvadāṃ yan ny ayātanā girim //
ṚV, 5, 54, 7.1 na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati /
ṚV, 5, 54, 7.1 na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati /
ṚV, 5, 54, 7.1 na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati /
ṚV, 5, 54, 7.1 na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati /
ṚV, 5, 54, 7.1 na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati /
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 54, 8.1 niyutvanto grāmajito yathā naro 'ryamaṇo na marutaḥ kabandhinaḥ /
ṚV, 5, 54, 10.2 na vo 'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāram aśnutha //
ṚV, 5, 54, 13.2 na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam //
ṚV, 5, 54, 15.1 tad vo yāmi draviṇaṃ sadyaūtayo yenā svar ṇa tatanāma nṝṃr abhi /
ṚV, 5, 55, 5.2 na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 7.1 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat /
ṚV, 5, 55, 7.1 na parvatā na nadyo varanta vo yatrācidhvam maruto gacchathed u tat /
ṚV, 5, 56, 3.2 ṛkṣo na vo marutaḥ śimīvāṁ amo dudhro gaur iva bhīmayuḥ //
ṚV, 5, 56, 4.1 ni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ /
ṚV, 5, 57, 1.2 iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave //
ṚV, 5, 59, 2.1 amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī /
ṚV, 5, 59, 3.1 gavām iva śriyase śṛṅgam uttamaṃ sūryo na cakṣū rajaso visarjane /
ṚV, 5, 59, 4.2 yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane //
ṚV, 5, 59, 7.1 vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari /
ṚV, 5, 61, 3.2 putrakṛthe na janayaḥ //
ṚV, 5, 61, 18.2 na kāmo apa veti me //
ṚV, 5, 62, 9.1 yad baṃhiṣṭhaṃ nātividhe sudānū acchidraṃ śarma bhuvanasya gopā /
ṚV, 5, 63, 5.1 rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu /
ṚV, 5, 64, 7.2 sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam //
ṚV, 5, 66, 2.2 adha vrateva mānuṣaṃ svar ṇa dhāyi darśatam //
ṚV, 5, 69, 4.2 na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi //
ṚV, 5, 74, 5.1 pra cyavānāj jujuruṣo vavrim atkaṃ na muñcathaḥ /
ṚV, 5, 76, 2.1 na saṃskṛtam pra mimīto gamiṣṭhānti nūnam aśvinopastuteha /
ṚV, 5, 76, 3.2 divā naktam avasā śantamena nedānīm pītir aśvinā tatāna //
ṚV, 5, 77, 2.1 prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam /
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 5, 79, 10.2 yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte //
ṚV, 5, 80, 4.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 5, 80, 5.1 eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt /
ṚV, 5, 82, 2.2 na minanti svarājyam //
ṚV, 5, 84, 2.2 pra yā vājaṃ na heṣantam perum asyasy arjuni //
ṚV, 5, 85, 3.2 tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭir vy unatti bhūma //
ṚV, 5, 85, 6.2 ekaṃ yad udnā na pṛṇanty enīr āsiñcantīr avanayaḥ samudram //
ṚV, 5, 85, 8.1 kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma /
ṚV, 5, 85, 8.1 kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma /
ṚV, 5, 86, 6.1 evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ /
ṚV, 5, 87, 2.2 kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ //
ṚV, 5, 87, 2.2 kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ //
ṚV, 5, 87, 3.2 na yeṣām irī sadhastha īṣṭa āṃ agnayo na svavidyutaḥ pra syandrāso dhunīnām //
ṚV, 5, 87, 3.2 na yeṣām irī sadhastha īṣṭa āṃ agnayo na svavidyutaḥ pra syandrāso dhunīnām //
ṚV, 5, 87, 5.1 svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut /
ṚV, 5, 87, 6.2 sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ //
ṚV, 5, 87, 8.2 viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ //
ṚV, 5, 87, 9.2 jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ //
ṚV, 6, 2, 1.1 tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase /
ṚV, 6, 2, 1.2 tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi //
ṚV, 6, 2, 4.2 ūtī ṣa bṛhato divo dviṣo aṃho na tarati //
ṚV, 6, 2, 6.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
ṚV, 6, 2, 7.2 raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ //
ṚV, 6, 2, 8.1 kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ /
ṚV, 6, 2, 8.2 parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ //
ṚV, 6, 2, 9.1 tvaṃ tyā cid acyutāgne paśur na yavase /
ṚV, 6, 3, 2.2 evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ //
ṚV, 6, 3, 2.2 evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ //
ṚV, 6, 3, 3.1 sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ /
ṚV, 6, 3, 3.2 heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ //
ṚV, 6, 3, 4.1 tigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā /
ṚV, 6, 3, 4.2 vijehamānaḥ paraśur na jihvāṃ dravir na drāvayati dāru dhakṣat //
ṚV, 6, 3, 4.2 vijehamānaḥ paraśur na jihvāṃ dravir na drāvayati dāru dhakṣat //
ṚV, 6, 3, 5.1 sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām /
ṚV, 6, 3, 5.2 citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṃhāḥ //
ṚV, 6, 3, 6.1 sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ /
ṚV, 6, 3, 7.1 divo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot /
ṚV, 6, 3, 7.2 ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṃ supatnī //
ṚV, 6, 3, 8.1 dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ /
ṚV, 6, 3, 8.2 śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut //
ṚV, 6, 4, 2.1 sa no vibhāvā cakṣaṇir na vastor agnir vandāru vedyaś cano dhāt /
ṚV, 6, 4, 3.1 dyāvo na yasya panayanty abhvam bhāsāṃsi vaste sūryo na śukraḥ /
ṚV, 6, 4, 3.1 dyāvo na yasya panayanty abhvam bhāsāṃsi vaste sūryo na śukraḥ /
ṚV, 6, 4, 5.1 nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn /
ṚV, 6, 4, 5.2 turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut //
ṚV, 6, 4, 6.1 ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā /
ṚV, 6, 4, 6.2 citro nayat pari tamāṃsy aktaḥ śociṣā patmann auśijo na dīyan //
ṚV, 6, 4, 7.2 indraṃ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ //
ṚV, 6, 6, 5.1 adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā /
ṚV, 6, 7, 4.1 tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante /
ṚV, 6, 8, 5.2 pavyeva rājann aghaśaṃsam ajara nīcā ni vṛśca vaninaṃ na tejasā //
ṚV, 6, 9, 1.2 vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi //
ṚV, 6, 9, 2.1 nāhaṃ tantuṃ na vi jānāmy otuṃ na yaṃ vayanti samare 'tamānāḥ /
ṚV, 6, 9, 2.1 nāhaṃ tantuṃ na vi jānāmy otuṃ na yaṃ vayanti samare 'tamānāḥ /
ṚV, 6, 9, 2.1 nāhaṃ tantuṃ na vi jānāmy otuṃ na yaṃ vayanti samare 'tamānāḥ /
ṚV, 6, 10, 2.2 stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante //
ṚV, 6, 11, 1.1 yajasva hotar iṣito yajīyān agne bādho marutāṃ na prayukti /
ṚV, 6, 11, 4.2 āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ //
ṚV, 6, 11, 5.2 amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ //
ṚV, 6, 11, 6.2 rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ //
ṚV, 6, 12, 1.2 ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna //
ṚV, 6, 12, 2.2 triṣadhasthas tataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai //
ṚV, 6, 12, 3.1 tejiṣṭhā yasyāratir vanerāṭ todo adhvan na vṛdhasāno adyaut /
ṚV, 6, 12, 3.2 adrogho na dravitā cetati tmann amartyo 'vartra oṣadhīṣu //
ṚV, 6, 12, 4.1 sāsmākebhir etarī na śūṣair agni ṣṭave dama ā jātavedāḥ /
ṚV, 6, 12, 4.2 drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ //
ṚV, 6, 12, 5.2 sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyur ati dhanvā rāṭ //
ṚV, 6, 13, 1.1 tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ /
ṚV, 6, 13, 2.2 agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ //
ṚV, 6, 15, 2.1 mitraṃ na yaṃ sudhitam bhṛgavo dadhur vanaspatāv īḍyam ūrdhvaśociṣam /
ṚV, 6, 15, 4.2 vipraṃ na dyukṣavacasaṃ suvṛktibhir havyavāham aratiṃ devam ṛñjase //
ṚV, 6, 15, 5.1 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā /
ṚV, 6, 15, 5.2 tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ //
ṚV, 6, 15, 5.2 tūrvan na yāmann etaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ //
ṚV, 6, 16, 39.1 ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ /
ṚV, 6, 16, 40.1 ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati /
ṚV, 6, 16, 40.1 ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati /
ṚV, 6, 18, 3.2 asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ //
ṚV, 6, 18, 8.1 sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca /
ṚV, 6, 18, 8.1 sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca /
ṚV, 6, 18, 10.1 agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā /
ṚV, 6, 18, 10.1 agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā /
ṚV, 6, 18, 12.2 nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ //
ṚV, 6, 18, 12.2 nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ //
ṚV, 6, 18, 12.2 nāsya śatrur na pratimānam asti na pratiṣṭhiḥ purumāyasya sahyoḥ //
ṚV, 6, 19, 5.2 saṃ jagmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ //
ṚV, 6, 20, 1.1 dyaur na ya indrābhi bhūmāryas tasthau rayiḥ śavasā pṛtsu janān /
ṚV, 6, 20, 2.1 divo na tubhyam anv indra satrāsuryaṃ devebhir dhāyi viśvam /
ṚV, 6, 20, 4.2 vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra //
ṚV, 6, 20, 6.1 pra śyeno na madiram aṃśum asmai śiro dāsasya namucer mathāyan /
ṚV, 6, 20, 7.1 vi pipror ahimāyasya dṛᄆhāḥ puro vajriñchavasā na dardaḥ /
ṚV, 6, 20, 8.2 ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai //
ṚV, 6, 20, 12.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 6, 21, 3.2 kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ //
ṚV, 6, 21, 10.2 śrudhī havam ā huvato huvāno na tvāvāṁ anyo amṛta tvad asti //
ṚV, 6, 21, 12.2 ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam //
ṚV, 6, 22, 11.2 na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik //
ṚV, 6, 22, 11.2 na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik //
ṚV, 6, 23, 9.2 kuvit tasmā asati no bharāya na suṣvim indro 'vase mṛdhāti //
ṚV, 6, 24, 3.1 akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ /
ṚV, 6, 24, 4.2 vatsānāṃ na tantayas ta indra dāmanvanto adāmānaḥ sudāman //
ṚV, 6, 24, 6.1 vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ /
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 24, 7.1 na yaṃ jaranti śarado na māsā na dyāva indram avakarśayanti /
ṚV, 6, 24, 7.1 na yaṃ jaranti śarado na māsā na dyāva indram avakarśayanti /
ṚV, 6, 24, 7.1 na yaṃ jaranti śarado na māsā na dyāva indram avakarśayanti /
ṚV, 6, 24, 8.1 na vīᄆave namate na sthirāya na śardhate dasyujūtāya stavān /
ṚV, 6, 24, 8.1 na vīᄆave namate na sthirāya na śardhate dasyujūtāya stavān /
ṚV, 6, 24, 8.1 na vīᄆave namate na sthirāya na śardhate dasyujūtāya stavān /
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 27, 3.1 nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma /
ṚV, 6, 27, 3.2 na rādhaso rādhaso nūtanasyendra nakir dadṛśa indriyaṃ te //
ṚV, 6, 28, 2.1 indro yajvane pṛṇate ca śikṣaty uped dadāti na svam muṣāyati /
ṚV, 6, 28, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
ṚV, 6, 28, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
ṚV, 6, 28, 3.1 na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati /
ṚV, 6, 28, 4.1 na tā arvā reṇukakāṭo aśnute na saṃskṛtatram upa yanti tā abhi /
ṚV, 6, 28, 4.1 na tā arvā reṇukakāṭo aśnute na saṃskṛtatram upa yanti tā abhi /
ṚV, 6, 29, 3.2 vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nṛtav iṣiro babhūtha //
ṚV, 6, 29, 5.1 na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā /
ṚV, 6, 30, 3.2 ni parvatā admasado na sedus tvayā dṛᄆhāni sukrato rajāṃsi //
ṚV, 6, 30, 4.1 satyam it tan na tvāvāṁ anyo astīndra devo na martyo jyāyān /
ṚV, 6, 30, 4.1 satyam it tan na tvāvāṁ anyo astīndra devo na martyo jyāyān /
ṚV, 6, 34, 2.2 ratho na mahe śavase yujāno 'smābhir indro anumādyo bhūt //
ṚV, 6, 34, 3.1 na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ /
ṚV, 6, 34, 3.1 na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ /
ṚV, 6, 34, 4.2 janaṃ na dhanvann abhi saṃ yad āpaḥ satrā vāvṛdhur havanāni yajñaiḥ //
ṚV, 6, 35, 3.2 kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ //
ṚV, 6, 36, 3.2 samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti //
ṚV, 6, 36, 5.1 sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ /
ṚV, 6, 41, 1.2 gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām //
ṚV, 6, 44, 3.1 yena vṛddho na śavasā turo na svābhir ūtibhiḥ /
ṚV, 6, 44, 3.1 yena vṛddho na śavasā turo na svābhir ūtibhiḥ /
ṚV, 6, 44, 6.2 vipo na yasyotayo vi yad rohanti sakṣitaḥ //
ṚV, 6, 44, 20.1 ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ /
ṚV, 6, 45, 3.2 nāsya kṣīyanta ūtayaḥ //
ṚV, 6, 45, 7.2 gāṃ na dohase huve //
ṚV, 6, 45, 22.2 śaṃ yad gave na śākine //
ṚV, 6, 45, 23.1 na ghā vasur ni yamate dānaṃ vājasya gomataḥ /
ṚV, 6, 45, 25.2 indra vatsaṃ na mātaraḥ //
ṚV, 6, 45, 27.2 na stotāraṃ nide karaḥ //
ṚV, 6, 45, 28.2 vatsaṃ gāvo na dhenavaḥ //
ṚV, 6, 45, 31.2 uruḥ kakṣo na gāṅgyaḥ //
ṚV, 6, 46, 2.2 gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe //
ṚV, 6, 46, 14.2 ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi //
ṚV, 6, 47, 1.2 uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu //
ṚV, 6, 47, 3.2 ayaṃ ṣaᄆ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre //
ṚV, 6, 47, 10.1 indra mṛᄆa mahyaṃ jīvātum iccha codaya dhiyam ayaso na dhārām /
ṚV, 6, 47, 14.1 ava tve indra pravato normir giro brahmāṇi niyuto dhavante /
ṚV, 6, 47, 14.2 urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn //
ṚV, 6, 48, 1.2 pra pra vayam amṛtaṃ jātavedasam priyam mitraṃ na śaṃsiṣam //
ṚV, 6, 48, 14.1 taṃ va indraṃ na sukratuṃ varuṇam iva māyinam /
ṚV, 6, 48, 14.2 aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe //
ṚV, 6, 48, 14.2 aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe //
ṚV, 6, 48, 15.1 tveṣaṃ śardho na mārutaṃ tuviṣvaṇy anarvāṇam pūṣaṇaṃ saṃ yathā śatā /
ṚV, 6, 48, 21.1 sadyaś cid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ /
ṚV, 6, 48, 22.2 pṛśnyā dugdhaṃ sakṛt payas tad anyo nānu jāyate //
ṚV, 6, 49, 12.2 sa pispṛśati tanvi śrutasya stṛbhir na nākaṃ vacanasya vipaḥ //
ṚV, 6, 50, 8.2 yo datravāṁ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi //
ṚV, 6, 50, 10.2 atriṃ na mahas tamaso 'mumuktaṃ tūrvataṃ narā duritād abhīke //
ṚV, 6, 51, 1.2 ṛtasya śuci darśatam anīkaṃ rukmo na diva uditā vy adyaut //
ṚV, 6, 52, 1.1 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ /
ṚV, 6, 52, 1.1 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ /
ṚV, 6, 52, 1.1 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ /
ṚV, 6, 52, 1.1 na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ /
ṚV, 6, 53, 1.1 vayam u tvā pathas pate rathaṃ na vājasātaye /
ṚV, 6, 54, 3.1 pūṣṇaś cakraṃ na riṣyati na kośo 'va padyate /
ṚV, 6, 54, 3.1 pūṣṇaś cakraṃ na riṣyati na kośo 'va padyate /
ṚV, 6, 54, 3.2 no asya vyathate paviḥ //
ṚV, 6, 54, 4.1 yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate /
ṚV, 6, 54, 9.1 pūṣan tava vrate vayaṃ na riṣyema kadācana /
ṚV, 6, 56, 1.2 na tena deva ādiśe //
ṚV, 6, 59, 4.2 joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaś cana //
ṚV, 6, 60, 4.2 indrāgnī na mardhataḥ //
ṚV, 6, 61, 5.2 indraṃ na vṛtratūrye //
ṚV, 6, 63, 1.1 kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān /
ṚV, 6, 63, 2.2 pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt //
ṚV, 6, 63, 2.2 pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt //
ṚV, 6, 64, 1.1 ud u śriya uṣaso rocamānā asthur apāṃ normayo ruśantaḥ /
ṚV, 6, 64, 3.2 apejate śūro asteva śatrūn bādhate tamo ajiro na voᄆhā //
ṚV, 6, 66, 2.1 ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta /
ṚV, 6, 66, 4.1 na ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ /
ṚV, 6, 66, 5.1 makṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṃ dadhānāḥ /
ṚV, 6, 66, 5.2 na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān //
ṚV, 6, 66, 6.2 adha smaiṣu rodasī svaśocir āmavatsu tasthau na rokaḥ //
ṚV, 6, 66, 8.1 nāsya vartā na tarutā nv asti maruto yam avatha vājasātau /
ṚV, 6, 66, 8.1 nāsya vartā na tarutā nv asti maruto yam avatha vājasātau /
ṚV, 6, 66, 10.1 tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāgneḥ /
ṚV, 6, 66, 10.2 arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ //
ṚV, 6, 66, 11.2 divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran //
ṚV, 6, 67, 4.1 aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai /
ṚV, 6, 67, 7.2 na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante //
ṚV, 6, 67, 9.2 na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ //
ṚV, 6, 67, 9.2 na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ //
ṚV, 6, 67, 9.2 na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ //
ṚV, 6, 68, 8.2 itthā gṛṇanto mahinasya śardho 'po na nāvā duritā tarema //
ṚV, 6, 68, 9.2 ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā //
ṚV, 6, 69, 8.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ /
ṚV, 6, 69, 8.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ /
ṚV, 7, 1, 5.2 na yaṃ yāvā tarati yātumāvān //
ṚV, 7, 2, 5.2 pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan //
ṚV, 7, 2, 5.2 pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan //
ṚV, 7, 2, 6.1 uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ /
ṚV, 7, 3, 2.1 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vy asthāt /
ṚV, 7, 3, 4.2 seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi //
ṚV, 7, 3, 5.1 tam id doṣā tam uṣasi yaviṣṭham agnim atyaṃ na marjayanta naraḥ /
ṚV, 7, 3, 6.1 susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke /
ṚV, 7, 3, 6.2 divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum //
ṚV, 7, 3, 6.2 divo na te tanyatur eti śuṣmaś citro na sūraḥ prati cakṣi bhānum //
ṚV, 7, 4, 7.2 na śeṣo agne anyajātam asty acetānasya mā patho vi dukṣaḥ //
ṚV, 7, 5, 7.1 sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ /
ṚV, 7, 7, 1.1 pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ /
ṚV, 7, 7, 3.1 prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnir īᄆito na hotā /
ṚV, 7, 8, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
ṚV, 7, 10, 1.1 uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyacchośucānaḥ /
ṚV, 7, 10, 2.1 svar ṇa vastor uṣasām aroci yajñaṃ tanvānā uśijo na manma /
ṚV, 7, 10, 2.1 svar ṇa vastor uṣasām aroci yajñaṃ tanvānā uśijo na manma /
ṚV, 7, 11, 1.1 mahāṁ asy adhvarasya praketo na ṛte tvad amṛtā mādayante /
ṚV, 7, 13, 1.2 bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām //
ṚV, 7, 13, 3.1 jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā /
ṚV, 7, 18, 4.1 dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ /
ṚV, 7, 18, 9.1 īyur arthaṃ na nyartham paruṣṇīm āśuś caned abhipitvaṃ jagāma /
ṚV, 7, 18, 10.1 īyur gāvo na yavasād agopā yathākṛtam abhi mitraṃ citāsaḥ /
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 18, 15.1 indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ /
ṚV, 7, 18, 20.1 na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ /
ṚV, 7, 18, 20.1 na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ /
ṚV, 7, 18, 20.1 na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ /
ṚV, 7, 18, 21.2 na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān //
ṚV, 7, 18, 24.2 sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke //
ṚV, 7, 18, 25.1 imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ /
ṚV, 7, 19, 1.1 yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ /
ṚV, 7, 20, 6.1 nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt /
ṚV, 7, 21, 3.2 tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā //
ṚV, 7, 21, 5.1 na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ /
ṚV, 7, 21, 5.1 na yātava indra jūjuvur no na vandanā śaviṣṭha vedyābhiḥ /
ṚV, 7, 21, 6.1 abhi kratvendra bhūr adha jman na te vivyaṅ mahimānaṃ rajāṃsi /
ṚV, 7, 21, 6.2 svenā hi vṛtraṃ śavasā jaghantha na śatrur antaṃ vividad yudhā te //
ṚV, 7, 22, 1.2 sotur bāhubhyāṃ suyato nārvā //
ṚV, 7, 22, 5.1 na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān /
ṚV, 7, 22, 5.1 na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān /
ṚV, 7, 22, 8.2 na vīryam indra te na rādhaḥ //
ṚV, 7, 22, 8.2 na vīryam indra te na rādhaḥ //
ṚV, 7, 23, 2.2 nahi svam āyuś cikite janeṣu tānīd aṃhāṃsy ati parṣy asmān //
ṚV, 7, 23, 4.1 āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra /
ṚV, 7, 23, 4.2 yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān //
ṚV, 7, 24, 5.1 eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi /
ṚV, 7, 25, 4.2 viśved ahāni taviṣīva ugraṃ okaḥ kṛṇuṣva harivo na mardhīḥ //
ṚV, 7, 26, 1.1 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ /
ṚV, 7, 26, 1.1 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsaḥ /
ṚV, 7, 26, 2.2 yad īṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante //
ṚV, 7, 27, 2.2 tvaṃ hi dṛᄆhā maghavan vicetā apā vṛdhi parivṛtaṃ na rādhaḥ //
ṚV, 7, 28, 3.1 tava praṇītīndra johuvānān saṃ yan nṝn na rodasī ninetha /
ṚV, 7, 30, 3.2 ny agniḥ sīdad asuro na hotā huvāno atra subhagāya devān //
ṚV, 7, 31, 11.2 tasya vratāni na minanti dhīrāḥ //
ṚV, 7, 32, 2.1 ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate /
ṚV, 7, 32, 2.2 indre kāmaṃ jaritāro vasūyavo rathe na pādam ā dadhuḥ //
ṚV, 7, 32, 3.1 rāyaskāmo vajrahastaṃ sudakṣiṇam putro na pitaraṃ huve //
ṚV, 7, 32, 9.2 taraṇir ij jayati kṣeti puṣyati na devāsaḥ kavatnave //
ṚV, 7, 32, 10.1 nakiḥ sudāso ratham pary āsa na rīramat /
ṚV, 7, 32, 12.1 ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ /
ṚV, 7, 32, 12.2 ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini //
ṚV, 7, 32, 18.2 stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya //
ṚV, 7, 32, 21.1 na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat /
ṚV, 7, 32, 21.1 na duṣṭutī martyo vindate vasu na sredhantaṃ rayir naśat /
ṚV, 7, 32, 23.1 na tvāvāṁ anyo divyo na pārthivo na jāto na janiṣyate /
ṚV, 7, 32, 23.1 na tvāvāṁ anyo divyo na pārthivo na jāto na janiṣyate /
ṚV, 7, 32, 23.1 na tvāvāṁ anyo divyo na pārthivo na jāto na janiṣyate /
ṚV, 7, 32, 23.1 na tvāvāṁ anyo divyo na pārthivo na jāto na janiṣyate /
ṚV, 7, 33, 1.2 uttiṣṭhan voce pari barhiṣo nṝn na me dūrād avitave vasiṣṭhāḥ //
ṚV, 7, 33, 4.1 juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṃ na kilā riṣātha /
ṚV, 7, 33, 8.2 vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ //
ṚV, 7, 34, 1.1 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī //
ṚV, 7, 34, 4.1 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ //
ṚV, 7, 34, 7.1 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma //
ṚV, 7, 34, 7.1 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma //
ṚV, 7, 34, 19.1 tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām //
ṚV, 7, 36, 2.1 imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ /
ṚV, 7, 36, 3.1 ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ /
ṚV, 7, 36, 8.1 pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram /
ṚV, 7, 37, 3.2 ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā //
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 7, 40, 3.2 utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti //
ṚV, 7, 43, 1.2 yeṣām brahmāṇy asamāni viprā viṣvag viyanti vanino na śākhāḥ //
ṚV, 7, 43, 2.1 pra yajña etu hetvo na saptir ud yacchadhvaṃ samanaso ghṛtācīḥ /
ṚV, 7, 43, 3.1 ā putrāso na mātaraṃ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu /
ṚV, 7, 47, 3.2 tā indrasya na minanti vratāni sindhubhyo havyaṃ ghṛtavaj juhota //
ṚV, 7, 48, 1.2 ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu //
ṚV, 7, 56, 13.2 vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ //
ṚV, 7, 56, 16.1 atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ /
ṚV, 7, 56, 16.1 atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ /
ṚV, 7, 56, 16.2 te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīᄆinaḥ payodhāḥ //
ṚV, 7, 56, 16.2 te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīᄆinaḥ payodhāḥ //
ṚV, 7, 57, 3.1 naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ /
ṚV, 7, 58, 3.2 gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta //
ṚV, 7, 59, 6.1 ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu /
ṚV, 7, 59, 7.2 viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ //
ṚV, 7, 61, 2.2 yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe //
ṚV, 7, 61, 5.1 amūrā viśvā vṛṣaṇāv imā vāṃ na yāsu citraṃ dadṛśe na yakṣam /
ṚV, 7, 61, 5.1 amūrā viśvā vṛṣaṇāv imā vāṃ na yāsu citraṃ dadṛśe na yakṣam /
ṚV, 7, 61, 5.2 druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyāny acite abhūvan //
ṚV, 7, 63, 3.2 eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma //
ṚV, 7, 63, 5.1 yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ /
ṚV, 7, 64, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 65, 3.2 ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema //
ṚV, 7, 65, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 67, 1.2 yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi //
ṚV, 7, 67, 1.2 yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi //
ṚV, 7, 67, 8.2 na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti //
ṚV, 7, 68, 8.2 yāv aghnyām apinvatam apo na staryaṃ cicchakty aśvinā śacībhiḥ //
ṚV, 7, 70, 1.2 aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim //
ṚV, 7, 70, 1.2 aśvo na vājī śunapṛṣṭho asthād ā yat sedathur dhruvase na yonim //
ṚV, 7, 70, 2.2 yo vāṃ samudrān saritaḥ piparty etagvā cin na suyujā yujānaḥ //
ṚV, 7, 76, 3.2 yataḥ pari jāra ivācaranty uṣo dadṛkṣe na punar yatīva //
ṚV, 7, 76, 5.1 samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithas te /
ṚV, 7, 76, 5.2 te devānāṃ na minanti vratāny amardhanto vasubhir yādamānāḥ //
ṚV, 7, 77, 1.1 upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai /
ṚV, 7, 79, 2.1 vy añjate divo anteṣv aktūn viśo na yuktā uṣaso yatante /
ṚV, 7, 81, 3.2 yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ //
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
ṚV, 7, 82, 7.1 na tam aṃho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana /
ṚV, 7, 82, 7.1 na tam aṃho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana /
ṚV, 7, 82, 7.1 na tam aṃho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana /
ṚV, 7, 82, 7.2 yasya devā gacchatho vītho adhvaraṃ na tam martasya naśate parihvṛtiḥ //
ṚV, 7, 83, 7.1 daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ /
ṚV, 7, 85, 1.2 ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke //
ṚV, 7, 86, 5.2 ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham //
ṚV, 7, 86, 5.2 ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham //
ṚV, 7, 86, 6.1 na sa svo dakṣo varuṇa dhrutiḥ sā surā manyur vibhīdako acittiḥ /
ṚV, 7, 86, 7.1 araṃ dāso na mīᄆhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ /
ṚV, 7, 87, 1.2 sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ //
ṚV, 7, 87, 2.1 ātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān /
ṚV, 7, 87, 4.2 vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan //
ṚV, 7, 87, 6.1 ava sindhuṃ varuṇo dyaur iva sthād drapso na śveto mṛgas tuviṣmān /
ṚV, 7, 89, 2.1 yad emi prasphurann iva dṛtir na dhmāto adrivaḥ /
ṚV, 7, 90, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 91, 2.1 uśantā dūtā na dabhāya gopā māsaś ca pāthaḥ śaradaś ca pūrvīḥ /
ṚV, 7, 91, 7.1 arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhir vasiṣṭhāḥ /
ṚV, 7, 93, 3.2 arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te //
ṚV, 7, 95, 5.2 tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam //
ṚV, 7, 97, 6.2 sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ //
ṚV, 7, 99, 1.1 paro mātrayā tanvā vṛdhāna na te mahitvam anv aśnuvanti /
ṚV, 7, 99, 2.1 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa /
ṚV, 7, 99, 2.1 na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa /
ṚV, 7, 103, 2.1 divyā āpo abhi yad enam āyan dṛtiṃ na śuṣkaṃ sarasī śayānam /
ṚV, 7, 103, 2.2 gavām aha na māyur vatsinīnām maṇḍūkānāṃ vagnur atrā sam eti //
ṚV, 7, 103, 3.2 akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti //
ṚV, 7, 103, 7.1 brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ /
ṚV, 7, 103, 7.1 brāhmaṇāso atirātre na some saro na pūrṇam abhito vadantaḥ /
ṚV, 7, 103, 8.2 adhvaryavo gharmiṇaḥ siṣvidānā āvir bhavanti guhyā na ke cit //
ṚV, 7, 103, 9.1 devahitiṃ jugupur dvādaśasya ṛtuṃ naro na pra minanty ete /
ṚV, 7, 104, 3.2 yathā nātaḥ punar ekaś canodayat tad vām astu sahase manyumacchavaḥ //
ṚV, 7, 104, 13.1 na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
ṚV, 7, 104, 13.1 na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
ṚV, 8, 1, 2.1 avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ gāṃ na carṣaṇīsaham /
ṚV, 8, 1, 5.2 na sahasrāya nāyutāya vajrivo na śatāya śatāmagha //
ṚV, 8, 1, 5.2 na sahasrāya nāyutāya vajrivo na śatāya śatāmagha //
ṚV, 8, 1, 5.2 na sahasrāya nāyutāya vajrivo na śatāya śatāmagha //
ṚV, 8, 1, 13.2 vanāni na prajahitāny adrivo duroṣāso amanmahi //
ṚV, 8, 1, 19.2 śakra eṇam pīpayad viśvayā dhiyā hinvānaṃ na vājayum //
ṚV, 8, 1, 20.2 bhūrṇim mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat //
ṚV, 8, 1, 20.2 bhūrṇim mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat //
ṚV, 8, 1, 23.2 saro na prāsy udaraṃ sapītibhir ā somebhir uru sphiram //
ṚV, 8, 1, 27.2 gamat sa śiprī na sa yoṣad ā gamad dhavaṃ na pari varjati //
ṚV, 8, 1, 27.2 gamat sa śiprī na sa yoṣad ā gamad dhavaṃ na pari varjati //
ṚV, 8, 2, 2.2 aśvo na nikto nadīṣu //
ṚV, 8, 2, 5.1 na yaṃ śukro na durāśīr na tṛprā uruvyacasam /
ṚV, 8, 2, 5.1 na yaṃ śukro na durāśīr na tṛprā uruvyacasam /
ṚV, 8, 2, 5.1 na yaṃ śukro na durāśīr na tṛprā uruvyacasam /
ṚV, 8, 2, 6.1 gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante /
ṚV, 8, 2, 12.1 hṛtsu pītāso yudhyante durmadāso na surāyām /
ṚV, 8, 2, 12.2 ūdhar na nagnā jarante //
ṚV, 8, 2, 14.2 na gāyatraṃ gīyamānam //
ṚV, 8, 2, 17.1 na ghem anyad ā papana vajrinn apaso naviṣṭau /
ṚV, 8, 2, 18.1 icchanti devāḥ sunvantaṃ na svapnāya spṛhayanti /
ṚV, 8, 2, 22.1 ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt /
ṚV, 8, 2, 26.1 pātā vṛtrahā sutam ā ghā gaman nāre asmat /
ṚV, 8, 2, 28.2 śiprinn ṛṣīvaḥ śacīvo nāyam acchā sadhamādam //
ṚV, 8, 3, 10.2 sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīr anucakrade //
ṚV, 8, 3, 18.2 sa tvaṃ no maghavann indra girvaṇo veno na śṛṇudhī havam //
ṚV, 8, 3, 23.2 astaṃ vayo na tugryam //
ṚV, 8, 4, 8.1 savyām anu sphigyaṃ vāvase vṛṣā na dāno asya roṣati /
ṚV, 8, 4, 10.1 ṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṁ anu /
ṚV, 8, 4, 17.2 na tasya vemy araṇaṃ hi tad vaso stuṣe pajrāya sāmne //
ṚV, 8, 5, 34.2 na cakram abhi bādhate //
ṚV, 8, 5, 39.2 anyo net sūrir ohate bhūridāvattaro janaḥ //
ṚV, 8, 6, 7.2 agneḥ śocir na didyutaḥ //
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 15.1 na dyāva indram ojasā nāntarikṣāṇi vajriṇam /
ṚV, 8, 6, 15.1 na dyāva indram ojasā nāntarikṣāṇi vajriṇam /
ṚV, 8, 6, 15.2 na vivyacanta bhūmayaḥ //
ṚV, 8, 6, 23.1 ā na indra mahīm iṣam puraṃ na darṣi gomatīm /
ṚV, 8, 6, 25.1 abhi vrajaṃ na tatniṣe sūra upākacakṣasam /
ṚV, 8, 6, 34.1 abhi kaṇvā anūṣatāpo na pravatā yatīḥ /
ṚV, 8, 6, 38.1 anu tvā rodasī ubhe cakraṃ na varty etaśam /
ṚV, 8, 7, 19.1 imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ /
ṚV, 8, 7, 21.1 nahi ṣma yaddha vaḥ purā stomebhir vṛktabarhiṣaḥ /
ṚV, 8, 7, 26.2 dyaur na cakradad bhiyā //
ṚV, 8, 7, 36.1 agnir hi jāni pūrvyaś chando na sūro arciṣā /
ṚV, 8, 9, 6.2 ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gacchathaḥ //
ṚV, 8, 9, 8.2 ā vāṃ stomā ime mama nabho na cucyavīrata //
ṚV, 8, 9, 19.1 yad āpītāso aṃśavo gāvo na duhra ūdhabhiḥ /
ṚV, 8, 11, 4.2 nopa veṣi jātavedaḥ //
ṚV, 8, 12, 4.1 imaṃ stomam abhiṣṭaye ghṛtaṃ na pūtam adrivaḥ /
ṚV, 8, 12, 6.2 divo na vṛṣṭim prathayan vavakṣitha //
ṚV, 8, 12, 7.2 yat sūryo na rodasī avardhayat //
ṚV, 8, 12, 13.2 ghṛtaṃ na pipya āsany ṛtasya yat //
ṚV, 8, 12, 15.2 na deva vivratā harī ṛtasya yat //
ṚV, 8, 12, 24.1 na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam /
ṚV, 8, 12, 24.1 na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam /
ṚV, 8, 13, 8.1 krīᄆanty asya sūnṛtā āpo na pravatā yatīḥ /
ṚV, 8, 14, 4.1 na te vartāsti rādhasa indra devo na martyaḥ /
ṚV, 8, 14, 4.1 na te vartāsti rādhasa indra devo na martyaḥ /
ṚV, 8, 14, 9.2 sthirāṇi na parāṇude //
ṚV, 8, 15, 11.2 nānya indrāt karaṇam bhūya invati //
ṚV, 8, 16, 2.2 apām avo na samudre //
ṚV, 8, 19, 6.2 na tam aṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat //
ṚV, 8, 19, 6.2 na tam aṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat //
ṚV, 8, 19, 8.1 praśaṃsamāno atithir na mitriyo 'gnī ratho na vedyaḥ /
ṚV, 8, 19, 8.1 praśaṃsamāno atithir na mitriyo 'gnī ratho na vedyaḥ /
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 19, 26.2 na me stotāmatīvā na durhitaḥ syād agne na pāpayā //
ṚV, 8, 19, 26.2 na me stotāmatīvā na durhitaḥ syād agne na pāpayā //
ṚV, 8, 19, 26.2 na me stotāmatīvā na durhitaḥ syād agne na pāpayā //
ṚV, 8, 19, 27.1 pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ //
ṚV, 8, 19, 33.2 vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan //
ṚV, 8, 20, 10.2 ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata //
ṚV, 8, 20, 13.1 yeṣām arṇo na sapratho nāma tveṣaṃ śaśvatām ekam id bhuje /
ṚV, 8, 20, 13.2 vayo na pitryaṃ sahaḥ //
ṚV, 8, 20, 14.2 arāṇāṃ na caramas tad eṣāṃ dānā mahnā tad eṣām //
ṚV, 8, 20, 20.2 vṛṣṇaś candrān na suśravastamān girā vandasva maruto aha //
ṚV, 8, 21, 1.1 vayam u tvām apūrvya sthūraṃ na kaccid bharanto 'vasyavaḥ /
ṚV, 8, 21, 16.2 dṛᄆhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe //
ṚV, 8, 23, 8.2 mitraṃ na jane sudhitam ṛtāvani //
ṚV, 8, 23, 15.1 na tasya māyayā cana ripur īśīta martyaḥ /
ṚV, 8, 24, 5.1 na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ /
ṚV, 8, 24, 5.1 na te savyaṃ na dakṣiṇaṃ hastaṃ varanta āmuraḥ /
ṚV, 8, 24, 5.2 na paribādho harivo gaviṣṭiṣu //
ṚV, 8, 24, 15.2 nakī rāyā naivathā na bhandanā //
ṚV, 8, 24, 15.2 nakī rāyā naivathā na bhandanā //
ṚV, 8, 24, 17.2 ud ānaṃśa śavasā na bhandanā //
ṚV, 8, 24, 21.1 yasyāmitāni vīryā na rādhaḥ paryetave /
ṚV, 8, 24, 21.2 jyotir na viśvam abhy asti dakṣiṇā //
ṚV, 8, 25, 2.1 mitrā tanā na rathyā varuṇo yaś ca sukratuḥ /
ṚV, 8, 25, 15.2 tigmaṃ na kṣodaḥ pratighnanti bhūrṇayaḥ //
ṚV, 8, 25, 19.2 agnir na śukraḥ samidhāna āhutaḥ //
ṚV, 8, 26, 24.2 grāvāṇaṃ nāśvapṛṣṭham maṃhanā //
ṚV, 8, 27, 9.2 na yad dūrād vasavo nū cid antito varūtham ādadharṣati //
ṚV, 8, 27, 15.2 na taṃ dhūrtir varuṇa mitra martyaṃ yo vo dhāmabhyo 'vidhat //
ṚV, 8, 27, 22.1 vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam /
ṚV, 8, 30, 1.1 nahi vo asty arbhako devāso na kumārakaḥ /
ṚV, 8, 31, 6.2 na tā vājeṣu vāyataḥ //
ṚV, 8, 31, 7.1 na devānām api hnutaḥ sumatiṃ na jugukṣataḥ /
ṚV, 8, 31, 7.1 na devānām api hnutaḥ sumatiṃ na jugukṣataḥ /
ṚV, 8, 31, 14.2 saparyantaḥ purupriyam mitraṃ na kṣetrasādhasam //
ṚV, 8, 31, 16.1 na yajamāna riṣyasi na sunvāna na devayo /
ṚV, 8, 31, 16.1 na yajamāna riṣyasi na sunvāna na devayo /
ṚV, 8, 31, 16.1 na yajamāna riṣyasi na sunvāna na devayo /
ṚV, 8, 31, 17.1 nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati /
ṚV, 8, 31, 17.1 nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati /
ṚV, 8, 32, 4.1 prati śrutāya vo dhṛṣat tūrṇāśaṃ na girer adhi /
ṚV, 8, 32, 5.2 puraṃ na śūra darṣasi //
ṚV, 8, 32, 15.2 nakir vaktā na dād iti //
ṚV, 8, 32, 16.1 na nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām /
ṚV, 8, 32, 16.2 na somo apratā pape //
ṚV, 8, 32, 23.2 nimnam āpo na sadhryak //
ṚV, 8, 33, 1.1 vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ /
ṚV, 8, 33, 8.1 dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe /
ṚV, 8, 33, 9.2 yadi stotur maghavā śṛṇavaddhavaṃ nendro yoṣaty ā gamat //
ṚV, 8, 33, 13.2 nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ //
ṚV, 8, 33, 16.1 nahi ṣas tava no mama śāstre anyasya raṇyati /
ṚV, 8, 34, 3.1 atrā vi nemir eṣām urāṃ na dhūnute vṛkaḥ /
ṚV, 8, 34, 5.1 dadhāmi te sutānāṃ vṛṣṇe na pūrvapāyyam /
ṚV, 8, 37, 6.1 kṣatrāya tvam avasi na tvam āvitha śacīpata indra viśvābhir ūtibhiḥ /
ṚV, 8, 39, 3.1 agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani /
ṚV, 8, 41, 6.2 tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṁ ayukṣata nabhantām anyake same //
ṚV, 8, 41, 10.2 sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same //
ṚV, 8, 43, 7.1 dhāsiṃ kṛṇvāna oṣadhīr bapsad agnir na vāyati /
ṚV, 8, 43, 25.1 agniṃ viśvāyuvepasam maryaṃ na vājinaṃ hitam /
ṚV, 8, 43, 25.2 saptiṃ na vājayāmasi //
ṚV, 8, 43, 32.1 sa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ /
ṚV, 8, 43, 33.1 tat te sahasva īmahe dātraṃ yan nopadasyati /
ṚV, 8, 44, 29.1 dhīro hy asy admasad vipro na jāgṛviḥ sadā /
ṚV, 8, 45, 5.1 prati tvā śavasī vadad girāv apso na yodhiṣat /
ṚV, 8, 45, 9.2 na yaṃ dhūrvanti dhūrtayaḥ //
ṚV, 8, 45, 20.1 ā tvā rambhaṃ na jivrayo rarabhmā śavasas pate /
ṚV, 8, 45, 29.1 ṛbhukṣaṇaṃ na vartava uktheṣu tugryāvṛdham /
ṚV, 8, 46, 29.2 aśvānām in na vṛṣṇām //
ṚV, 8, 46, 30.1 gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ //
ṚV, 8, 47, 1.2 yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.1 vy asme adhi śarma tat pakṣā vayo na yantana /
ṚV, 8, 47, 7.1 na taṃ tigmaṃ cana tyajo na drāsad abhi taṃ guru /
ṚV, 8, 47, 7.1 na taṃ tigmaṃ cana tyajo na drāsad abhi taṃ guru /
ṚV, 8, 47, 12.1 neha bhadraṃ rakṣasvine nāvayai nopayā uta /
ṚV, 8, 47, 12.1 neha bhadraṃ rakṣasvine nāvayai nopayā uta /
ṚV, 8, 47, 12.1 neha bhadraṃ rakṣasvine nāvayai nopayā uta /
ṚV, 8, 48, 5.1 ime mā pītā yaśasa uruṣyavo rathaṃ na gāvaḥ sam anāha parvasu /
ṚV, 8, 48, 6.1 agniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ /
ṚV, 8, 48, 10.1 ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ /
ṚV, 8, 49, 3.2 āpo na vajrinn anv okyaṃ saraḥ pṛṇanti śūra rādhase //
ṚV, 8, 49, 5.1 ā na stomam upa dravaddhiyāno aśvo na sotṛbhiḥ /
ṚV, 8, 49, 6.1 ugraṃ na vīraṃ namasopa sedima vibhūtim akṣitāvasum /
ṚV, 8, 49, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚV, 8, 50, 2.2 girir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚV, 8, 50, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚV, 8, 50, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚV, 8, 51, 3.1 ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ /
ṚV, 8, 51, 3.2 indraṃ tam acchā vada navyasyā maty ariṣyantaṃ na bhojase //
ṚV, 8, 51, 7.1 kadācana starīr asi nendra saścasi dāśuṣe /
ṚV, 8, 55, 2.1 śataṃ śvetāsa ukṣaṇo divi tāro na rocante /
ṚV, 8, 55, 2.2 mahnā divaṃ na tastabhuḥ //
ṚV, 8, 55, 4.2 aśvāso na caṅkramata //
ṚV, 8, 56, 1.2 dyaur na prathinā śavaḥ //
ṚV, 8, 56, 4.2 aśvānām in na yūthyām //
ṚV, 8, 60, 13.2 tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ //
ṚV, 8, 61, 5.2 bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi //
ṚV, 8, 61, 11.1 na pāpāso manāmahe nārāyāso na jaᄆhavaḥ /
ṚV, 8, 61, 11.1 na pāpāso manāmahe nārāyāso na jaᄆhavaḥ /
ṚV, 8, 61, 11.1 na pāpāso manāmahe nārāyāso na jaᄆhavaḥ /
ṚV, 8, 62, 12.1 satyam id vā u taṃ vayam indraṃ stavāma nānṛtam /
ṚV, 8, 63, 2.1 divo mānaṃ not sadan somapṛṣṭhāso adrayaḥ /
ṚV, 8, 63, 9.2 yavaṃ na paśva ā dade //
ṚV, 8, 66, 1.2 bṛhad gāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam //
ṚV, 8, 66, 2.1 na yaṃ dudhrā varante na sthirā muro made suśipram andhasaḥ /
ṚV, 8, 66, 2.1 na yaṃ dudhrā varante na sthirā muro made suśipram andhasaḥ /
ṚV, 8, 66, 9.2 keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā //
ṚV, 8, 66, 11.2 purūtamāsaḥ puruhūta vajrivo bhṛtiṃ na pra bharāmasi //
ṚV, 8, 67, 19.1 nāsmākam asti tat tara ādityāso atiṣkade /
ṚV, 8, 68, 8.1 na yasya te śavasāna sakhyam ānaṃśa martyaḥ /
ṚV, 8, 68, 19.1 na yuṣme vājabandhavo ninitsuś cana martyaḥ /
ṚV, 8, 69, 8.2 arcantu putrakā uta puraṃ na dhṛṣṇv arcata //
ṚV, 8, 69, 15.1 arbhako na kumārako 'dhi tiṣṭhan navaṃ ratham /
ṚV, 8, 70, 2.2 hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ //
ṚV, 8, 70, 3.2 indraṃ na yajñair viśvagūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvojasam //
ṚV, 8, 70, 5.2 na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī //
ṚV, 8, 70, 5.2 na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī //
ṚV, 8, 70, 7.1 na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ /
ṚV, 8, 70, 12.2 dhānānāṃ na saṃ gṛbhāyāsmayur dviḥ saṃ gṛbhāyāsmayuḥ //
ṚV, 8, 70, 15.2 ajāṃ sūrir na dhātave //
ṚV, 8, 71, 4.1 na tam agne arātayo martaṃ yuvanta rāyaḥ /
ṚV, 8, 72, 5.1 caran vatso ruśann iha nidātāraṃ na vindate /
ṚV, 8, 72, 14.1 te jānata svam okyaṃ saṃ vatsāso na mātṛbhiḥ /
ṚV, 8, 73, 18.1 puraṃ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā /
ṚV, 8, 74, 2.1 yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim /
ṚV, 8, 74, 10.1 aśvam id gāṃ rathaprāṃ tveṣam indraṃ na satpatim /
ṚV, 8, 74, 14.2 surathāso abhi prayo vakṣan vayo na tugryam //
ṚV, 8, 74, 15.2 nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ //
ṚV, 8, 75, 8.2 kṛśaṃ na hāsur aghnyāḥ //
ṚV, 8, 75, 9.2 ūrmir na nāvam ā vadhīt //
ṚV, 8, 76, 1.2 marutvantaṃ na vṛñjase //
ṚV, 8, 78, 4.1 nakīṃ vṛdhīka indra te na suṣā na sudā uta /
ṚV, 8, 78, 4.1 nakīṃ vṛdhīka indra te na suṣā na sudā uta /
ṚV, 8, 78, 4.2 nānyas tvacchūra vāghataḥ //
ṚV, 8, 78, 5.1 nakīm indro nikartave na śakraḥ pariśaktave /
ṚV, 8, 81, 3.1 nahi tvā śūra devā na martāso ditsantam /
ṚV, 8, 81, 3.2 bhīmaṃ na gāṃ vārayante //
ṚV, 8, 81, 4.2 na rādhasā mardhiṣan naḥ //
ṚV, 8, 83, 3.1 ati no viṣpitā puru naubhir apo na parṣatha /
ṚV, 8, 83, 5.2 nem ādityā aghasya yat //
ṚV, 8, 84, 1.2 agniṃ rathaṃ na vedyam //
ṚV, 8, 87, 1.1 dyumnī vāṃ stomo aśvinā krivir na seka ā gatam /
ṚV, 8, 88, 1.2 abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhir navāmahe //
ṚV, 8, 88, 2.1 dyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam /
ṚV, 8, 88, 3.1 na tvā bṛhanto adrayo varanta indra vīᄆavaḥ /
ṚV, 8, 88, 5.2 na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha //
ṚV, 8, 89, 7.2 gharmaṃ na sāman tapatā suvṛktibhir juṣṭaṃ girvaṇase bṛhat //
ṚV, 8, 91, 3.1 ā cana tvā cikitsāmo 'dhi cana tvā nemasi /
ṚV, 8, 92, 12.1 vayam u tvā śatakrato gāvo na yavaseṣv ā /
ṚV, 8, 92, 14.2 na tvām indrāti ricyate //
ṚV, 8, 92, 22.2 na tvām indrāti ricyate //
ṚV, 8, 93, 5.1 yad vā pravṛddha satpate na marā iti manyase /
ṚV, 8, 93, 9.1 girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
ṚV, 8, 93, 11.1 yasya te nū cid ādiśaṃ na minanti svarājyam /
ṚV, 8, 93, 11.2 na devo nādhrigur janaḥ //
ṚV, 8, 93, 11.2 na devo nādhrigur janaḥ //
ṚV, 8, 95, 1.2 abhi tvā sam anūṣatendra vatsaṃ na mātaraḥ //
ṚV, 8, 96, 2.2 na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra //
ṚV, 8, 96, 2.2 na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra //
ṚV, 8, 96, 11.1 ukthavāhase vibhve manīṣāṃ druṇā na pāram īrayā nadīnām /
ṚV, 8, 96, 14.2 nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau //
ṚV, 8, 96, 21.2 kṛṇvann apāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ //
ṚV, 8, 97, 9.1 na tvā devāsa āśata na martyāso adrivaḥ /
ṚV, 8, 97, 9.1 na tvā devāsa āśata na martyāso adrivaḥ /
ṚV, 8, 97, 9.2 viśvā jātāni śavasābhibhūr asi na tvā devāsa āśata //
ṚV, 8, 97, 15.1 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri /
ṚV, 8, 98, 4.2 girir na viśvatas pṛthuḥ patir divaḥ //
ṚV, 8, 98, 8.1 vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi /
ṚV, 8, 99, 3.2 vasūni jāte janamāna ojasā prati bhāgaṃ na dīdhima //
ṚV, 8, 99, 4.2 so asya kāmaṃ vidhato na roṣati mano dānāya codayan //
ṚV, 8, 99, 6.1 anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā /
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 8, 100, 7.1 pra nūnaṃ dhāvatā pṛthaṅ neha yo vo avāvarīt /
ṚV, 8, 101, 2.2 tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ //
ṚV, 8, 101, 4.1 na yaḥ saṃpṛcche na punar havītave na saṃvādāya ramate /
ṚV, 8, 101, 4.1 na yaḥ saṃpṛcche na punar havītave na saṃvādāya ramate /
ṚV, 8, 101, 4.1 na yaḥ saṃpṛcche na punar havītave na saṃvādāya ramate /
ṚV, 8, 102, 12.1 tam arvantaṃ na sānasiṃ gṛṇīhi vipra śuṣmiṇam /
ṚV, 8, 102, 12.2 mitraṃ na yātayajjanam //
ṚV, 8, 102, 19.1 nahi me asty aghnyā na svadhitir vananvati /
ṚV, 8, 103, 2.1 pra daivodāso agnir devāṁ acchā na majmanā /
ṚV, 8, 103, 6.2 madhor na pātrā prathamāny asmai pra stomā yanty agnaye //
ṚV, 8, 103, 7.1 aśvaṃ na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ /
ṚV, 8, 103, 11.2 duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsataḥ //
ṚV, 9, 2, 6.1 acikradad vṛṣā harir mahān mitro na darśataḥ /
ṚV, 9, 5, 6.2 naktoṣāsā na darśate //
ṚV, 9, 6, 4.1 anu drapsāsa indava āpo na pravatāsaran /
ṚV, 9, 10, 1.1 pra svānāso rathā ivārvanto na śravasyavaḥ /
ṚV, 9, 10, 3.1 rājāno na praśastibhiḥ somāso gobhir añjate /
ṚV, 9, 10, 3.2 yajño na sapta dhātṛbhiḥ //
ṚV, 9, 12, 2.1 abhi viprā anūṣata gāvo vatsaṃ na mātaraḥ /
ṚV, 9, 13, 6.1 atyā hiyānā na hetṛbhir asṛgraṃ vājasātaye /
ṚV, 9, 13, 7.1 vāśrā arṣantīndavo 'bhi vatsaṃ na dhenavaḥ /
ṚV, 9, 14, 5.1 naptībhir yo vivasvataḥ śubhro na māmṛje yuvā /
ṚV, 9, 14, 5.2 gāḥ kṛṇvāno na nirṇijam //
ṚV, 9, 16, 1.2 sargo na takty etaśaḥ //
ṚV, 9, 16, 6.2 śūro na goṣu tiṣṭhati //
ṚV, 9, 16, 7.1 divo na sānu pipyuṣī dhārā sutasya vedhasaḥ /
ṚV, 9, 17, 5.1 ati trī soma rocanā rohan na bhrājase divam /
ṚV, 9, 17, 5.2 iṣṇan sūryaṃ na codayaḥ //
ṚV, 9, 20, 7.1 krīᄆur makho na maṃhayuḥ pavitraṃ soma gacchasi /
ṚV, 9, 21, 4.2 hitā na saptayo rathe //
ṚV, 9, 21, 6.1 ṛbhur na rathyaṃ navaṃ dadhātā ketam ādiśe /
ṚV, 9, 22, 4.1 ete mṛṣṭā amartyāḥ sasṛvāṃso na śaśramuḥ /
ṚV, 9, 24, 2.1 abhi gāvo adhanviṣur āpo na pravatā yatīḥ /
ṚV, 9, 32, 3.2 atyo na gobhir ajyate //
ṚV, 9, 32, 4.1 ubhe somāvacākaśan mṛgo na takto arṣasi /
ṚV, 9, 33, 1.1 pra somāso vipaścito 'pāṃ na yanty ūrmayaḥ /
ṚV, 9, 38, 4.1 eṣa sya mānuṣīṣv ā śyeno na vikṣu sīdati /
ṚV, 9, 38, 4.2 gacchañ jāro na yoṣitam //
ṚV, 9, 41, 1.1 pra ye gāvo na bhūrṇayas tveṣā ayāso akramuḥ /
ṚV, 9, 41, 5.2 uṣāḥ sūryo na raśmibhiḥ //
ṚV, 9, 43, 5.1 indur atyo na vājasṛt kanikranti pavitra ā /
ṚV, 9, 44, 1.1 pra ṇa indo mahe tana ūrmiṃ na bibhrad arṣasi /
ṚV, 9, 45, 4.1 aty ū pavitram akramīd vājī dhuraṃ na yāmani /
ṚV, 9, 52, 3.1 carur na yas tam īṅkhayendo na dānam īṅkhaya /
ṚV, 9, 52, 3.1 carur na yas tam īṅkhayendo na dānam īṅkhaya /
ṚV, 9, 53, 3.1 asya vratāni nādhṛṣe pavamānasya dūḍhyā /
ṚV, 9, 54, 3.2 somo devo na sūryaḥ //
ṚV, 9, 55, 4.1 yo jināti na jīyate hanti śatrum abhītya /
ṚV, 9, 56, 3.1 abhi tvā yoṣaṇo daśa jāraṃ na kanyānūṣata /
ṚV, 9, 57, 1.1 pra te dhārā asaścato divo na yanti vṛṣṭayaḥ /
ṚV, 9, 57, 3.2 śyeno na vaṃsu ṣīdati //
ṚV, 9, 61, 16.1 pavamāno ajījanad divaś citraṃ na tanyatum /
ṚV, 9, 61, 21.1 sammiślo aruṣo bhava sūpasthābhir na dhenubhiḥ /
ṚV, 9, 61, 21.2 sīdañchyeno na yonim ā //
ṚV, 9, 61, 27.1 na tvā śataṃ cana hruto rādho ditsantam ā minan /
ṚV, 9, 62, 4.2 śyeno na yonim āsadat //
ṚV, 9, 62, 6.1 ād īm aśvaṃ na hetāro 'śūśubhann amṛtāya /
ṚV, 9, 62, 19.2 śūro na goṣu tiṣṭhati //
ṚV, 9, 62, 28.1 pra te divo na vṛṣṭayo dhārā yanty asaścataḥ /
ṚV, 9, 63, 13.1 somo devo na sūryo 'dribhiḥ pavate sutaḥ /
ṚV, 9, 63, 19.1 pari vāje na vājayum avyo vāreṣu siñcata /
ṚV, 9, 64, 3.1 aśvo na cakrado vṛṣā saṃ gā indo sam arvataḥ /
ṚV, 9, 64, 7.2 sūryasyeva na raśmayaḥ //
ṚV, 9, 64, 9.2 akrān devo na sūryaḥ //
ṚV, 9, 65, 18.1 ā naḥ soma saho juvo rūpaṃ na varcase bhara /
ṚV, 9, 65, 19.2 sīdañchyeno na yonim ā //
ṚV, 9, 65, 26.1 pra śukrāso vayojuvo hinvānāso na saptayaḥ /
ṚV, 9, 66, 10.2 arvanto na śravasyavaḥ //
ṚV, 9, 66, 12.1 acchā samudram indavo 'staṃ gāvo na dhenavaḥ /
ṚV, 9, 66, 22.2 sūro na viśvadarśataḥ //
ṚV, 9, 67, 11.1 ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu /
ṚV, 9, 67, 12.1 ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci /
ṚV, 9, 67, 15.2 śyeno na takto arṣati //
ṚV, 9, 68, 1.1 pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ /
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 69, 3.2 harir akrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate //
ṚV, 9, 69, 4.2 aty akramīd arjunaṃ vāram avyayam atkaṃ na niktam pari somo avyata //
ṚV, 9, 69, 6.2 tantuṃ tatam pari sargāsa āśavo nendrād ṛte pavate dhāma kiṃcana //
ṚV, 9, 70, 6.1 sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ /
ṚV, 9, 70, 10.1 hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva /
ṚV, 9, 70, 10.2 nāvā na sindhum ati parṣi vidvāñchūro na yudhyann ava no nida spaḥ //
ṚV, 9, 70, 10.2 nāvā na sindhum ati parṣi vidvāñchūro na yudhyann ava no nida spaḥ //
ṚV, 9, 71, 5.1 sam ī rathaṃ na bhurijor aheṣata daśa svasāro aditer upastha ā /
ṚV, 9, 71, 6.1 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ hiraṇyayam āsadaṃ deva eṣati /
ṚV, 9, 71, 6.2 e riṇanti barhiṣi priyaṃ girāśvo na devāṁ apy eti yajñiyaḥ //
ṚV, 9, 71, 7.2 sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati //
ṚV, 9, 72, 1.1 harim mṛjanty aruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate /
ṚV, 9, 72, 5.2 āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadaddhariḥ //
ṚV, 9, 73, 4.2 asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ //
ṚV, 9, 73, 6.2 apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ //
ṚV, 9, 73, 8.1 ṛtasya gopā na dabhāya sukratus trī ṣa pavitrā hṛdy antar ā dadhe /
ṚV, 9, 74, 1.1 śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati /
ṚV, 9, 76, 1.2 hariḥ sṛjāno atyo na satvabhir vṛthā pājāṃsi kṛṇute nadīṣv ā //
ṚV, 9, 76, 2.1 śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu /
ṚV, 9, 76, 3.2 pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṁ upa māsi śaśvataḥ //
ṚV, 9, 77, 3.2 īkṣeṇyāso ahyo na cāravo brahma brahma ye jujuṣur havir haviḥ //
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 9, 79, 3.2 dhanvan na tṛṣṇā sam arīta tāṁ abhi soma jahi pavamāna durādhyaḥ //
ṚV, 9, 80, 1.2 bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ //
ṚV, 9, 81, 2.1 acchā hi somaḥ kalaśāṁ asiṣyadad atyo na voᄆhā raghuvartanir vṛṣā /
ṚV, 9, 81, 3.2 śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ //
ṚV, 9, 82, 1.2 punāno vāram pary ety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam //
ṚV, 9, 82, 2.1 kavir vedhasyā pary eṣi māhinam atyo na mṛṣṭo abhi vājam arṣasi /
ṚV, 9, 83, 1.2 ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata //
ṚV, 9, 84, 2.2 kṛṇvan saṃcṛtaṃ vicṛtam abhiṣṭaya induḥ siṣakty uṣasaṃ na sūryaḥ //
ṚV, 9, 85, 5.2 marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ //
ṚV, 9, 86, 2.2 dhenur na vatsam payasābhi vajriṇam indram indavo madhumanta ūrmayaḥ //
ṚV, 9, 86, 3.1 atyo na hiyāno abhi vājam arṣa svarvit kośaṃ divo adrimātaram /
ṚV, 9, 86, 9.1 divo na sānu stanayann acikradad dyauś ca yasya pṛthivī ca dharmabhiḥ /
ṚV, 9, 86, 16.1 pro ayāsīd indur indrasya niṣkṛtaṃ sakhā sakhyur na pra mināti saṃgiram /
ṚV, 9, 86, 26.2 gāḥ kṛṇvāno nirṇijaṃ haryataḥ kavir atyo na krīᄆan pari vāram arṣati //
ṚV, 9, 86, 34.1 pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā /
ṚV, 9, 86, 35.1 iṣam ūrjam pavamānābhy arṣasi śyeno na vaṃsu kalaśeṣu sīdasi /
ṚV, 9, 86, 44.1 vipaścite pavamānāya gāyata mahī na dhārāty andho arṣati /
ṚV, 9, 86, 44.2 ahir na jūrṇām ati sarpati tvacam atyo na krīᄆann asarad vṛṣā hariḥ //
ṚV, 9, 86, 44.2 ahir na jūrṇām ati sarpati tvacam atyo na krīᄆann asarad vṛṣā hariḥ //
ṚV, 9, 86, 48.1 pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam /
ṚV, 9, 87, 1.2 aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti //
ṚV, 9, 87, 5.2 pavitrebhiḥ pavamānā asṛgrañchravasyavo na pṛtanājo atyāḥ //
ṚV, 9, 87, 7.1 eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā /
ṚV, 9, 87, 7.2 tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā //
ṚV, 9, 87, 7.2 tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā //
ṚV, 9, 87, 8.2 divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā //
ṚV, 9, 88, 2.1 sa īṃ ratho na bhūriṣāᄆ ayoji mahaḥ purūṇi sātaye vasūni /
ṚV, 9, 88, 3.1 vāyur na yo niyutvāṁ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ /
ṚV, 9, 88, 4.1 indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit /
ṚV, 9, 88, 4.2 paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ //
ṚV, 9, 88, 5.1 agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu /
ṚV, 9, 88, 5.2 jano na yudhvā mahata upabdir iyarti somaḥ pavamāna ūrmim //
ṚV, 9, 88, 6.1 ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ /
ṚV, 9, 88, 6.2 vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśāṁ asṛgran //
ṚV, 9, 88, 7.1 śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ /
ṚV, 9, 88, 7.2 āpo na makṣū sumatir bhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ //
ṚV, 9, 88, 7.2 āpo na makṣū sumatir bhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ //
ṚV, 9, 88, 8.2 śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma //
ṚV, 9, 89, 1.1 pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ /
ṚV, 9, 90, 1.1 pra hinvāno janitā rodasyo ratho na vājaṃ saniṣyann ayāsīt /
ṚV, 9, 90, 2.2 vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi //
ṚV, 9, 92, 1.1 pari suvāno harir aṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ /
ṚV, 9, 92, 6.1 pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ /
ṚV, 9, 92, 6.2 somaḥ punānaḥ kalaśāṁ ayāsīt sīdan mṛgo na mahiṣo vaneṣu //
ṚV, 9, 93, 1.2 hariḥ pary adravaj jāḥ sūryasya droṇaṃ nanakṣe atyo na vājī //
ṚV, 9, 93, 2.1 sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ /
ṚV, 9, 93, 2.2 maryo na yoṣām abhi niṣkṛtaṃ yan saṃ gacchate kalaśa usriyābhiḥ //
ṚV, 9, 93, 3.2 mūrdhānaṃ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ //
ṚV, 9, 94, 1.1 adhi yad asmin vājinīva śubha spardhante dhiyaḥ sūrye na viśaḥ /
ṚV, 9, 94, 1.2 apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma //
ṚV, 9, 94, 2.2 dhiyaḥ pinvānāḥ svasare na gāva ṛtāyantīr abhi vāvaśra indum //
ṚV, 9, 94, 3.1 pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā /
ṚV, 9, 95, 4.1 tam marmṛjānam mahiṣaṃ na sānāv aṃśuṃ duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 9, 96, 7.1 prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ /
ṚV, 9, 96, 9.2 sahasradhāraḥ śatavāja indur vājī na saptiḥ samanā jigāti //
ṚV, 9, 96, 15.1 eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ /
ṚV, 9, 96, 15.2 payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā //
ṚV, 9, 96, 15.2 payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā //
ṚV, 9, 96, 20.1 maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām /
ṚV, 9, 96, 20.1 maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām /
ṚV, 9, 96, 22.2 sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim //
ṚV, 9, 96, 23.1 apaghnann eṣi pavamāna śatrūn priyāṃ na jāro abhigīta induḥ /
ṚV, 9, 96, 23.2 sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā //
ṚV, 9, 97, 9.1 sa raṃhata urugāyasya jūtiṃ vṛthā krīᄆantam mimate na gāvaḥ /
ṚV, 9, 97, 18.1 granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma /
ṚV, 9, 97, 18.2 atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān //
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 9, 97, 26.2 āyajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ //
ṚV, 9, 97, 28.1 aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān /
ṚV, 9, 97, 28.1 aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān /
ṚV, 9, 97, 30.1 divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ /
ṚV, 9, 97, 30.1 divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ /
ṚV, 9, 97, 30.2 pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim //
ṚV, 9, 97, 38.1 sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ /
ṚV, 9, 97, 38.2 priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇe na pra yaṃsat //
ṚV, 9, 97, 45.1 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ /
ṚV, 9, 97, 45.1 somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ /
ṚV, 9, 97, 46.2 svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji //
ṚV, 9, 97, 48.2 apsu svādiṣṭho madhumāṁ ṛtāvā devo na yaḥ savitā satyamanmā //
ṚV, 9, 97, 52.2 bradhnaś cid atra vāto na jūtaḥ purumedhaś cit takave naraṃ dāt //
ṚV, 9, 97, 53.2 ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya //
ṚV, 9, 97, 57.1 induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ /
ṚV, 9, 98, 2.1 pari ṣya suvāno avyayaṃ rathe na varmāvyata /
ṚV, 9, 98, 3.2 dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ //
ṚV, 9, 98, 8.2 yaḥ sūriṣu śravo bṛhad dadhe svar ṇa haryataḥ //
ṚV, 9, 99, 5.2 dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ //
ṚV, 9, 99, 6.2 paśau na reta ādadhat patir vacasyate dhiyaḥ //
ṚV, 9, 100, 1.2 vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ //
ṚV, 9, 100, 3.1 tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ /
ṚV, 9, 100, 7.2 vatsaṃ jātaṃ na dhenavaḥ pavamāna vidharmaṇi //
ṚV, 9, 101, 2.2 indur aśvo na kṛtvyaḥ //
ṚV, 9, 101, 12.2 sūryāso na darśatāso jigatnavo dhruvā ghṛte //
ṚV, 9, 101, 13.1 pra sunvānasyāndhaso marto na vṛta tad vacaḥ /
ṚV, 9, 101, 13.2 apa śvānam arādhasaṃ hatā makhaṃ na bhṛgavaḥ //
ṚV, 9, 101, 14.1 ā jāmir atke avyata bhuje na putra oṇyoḥ /
ṚV, 9, 101, 14.2 saraj jāro na yoṣaṇāṃ varo na yonim āsadam //
ṚV, 9, 101, 14.2 saraj jāro na yoṣaṇāṃ varo na yonim āsadam //
ṚV, 9, 101, 15.2 hariḥ pavitre avyata vedhā na yonim āsadam //
ṚV, 9, 103, 1.2 bhṛtiṃ na bharā matibhir jujoṣate //
ṚV, 9, 103, 6.1 pari saptir na vājayur devo devebhyaḥ sutaḥ /
ṚV, 9, 104, 1.2 śiśuṃ na yajñaiḥ pari bhūṣata śriye //
ṚV, 9, 104, 2.1 sam ī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam /
ṚV, 9, 105, 1.2 śiśuṃ na yajñaiḥ svadayanta gūrtibhiḥ //
ṚV, 9, 106, 12.1 asarji kalaśāṁ abhi mīᄆhe saptir na vājayuḥ /
ṚV, 9, 107, 9.2 samudraṃ na saṃvaraṇāny agman mandī madāya tośate //
ṚV, 9, 107, 10.2 jano na puri camvor viśaddhariḥ sado vaneṣu dadhiṣe //
ṚV, 9, 107, 11.1 sa māmṛje tiro aṇvāni meṣyo mīᄆhe saptir na vājayuḥ /
ṚV, 9, 107, 12.1 pra soma devavītaye sindhur na pipye arṇasā /
ṚV, 9, 107, 12.2 aṃśoḥ payasā madiro na jāgṛvir acchā kośam madhuścutam //
ṚV, 9, 107, 13.1 ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ /
ṚV, 9, 107, 26.2 janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam //
ṚV, 9, 108, 2.2 sa supraketo abhy akramīd iṣo 'cchā vājaṃ naitaśaḥ //
ṚV, 9, 108, 7.1 ā sotā pari ṣiñcatāśvaṃ na stomam apturaṃ rajasturam /
ṚV, 9, 108, 10.1 ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ /
ṚV, 9, 109, 10.1 pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya //
ṚV, 9, 110, 5.1 abhyabhi hi śravasā tatardithotsaṃ na kaṃcij janapānam akṣitam /
ṚV, 9, 110, 5.2 śaryābhir na bharamāṇo gabhastyoḥ //
ṚV, 9, 110, 6.2 vāraṃ na devaḥ savitā vy ūrṇute //
ṚV, 9, 110, 9.2 yūthe na niṣṭhā vṛṣabho vi tiṣṭhase //
ṚV, 9, 110, 10.1 somaḥ punāno avyaye vāre śiśur na krīᄆan pavamāno akṣāḥ /
ṚV, 9, 111, 1.1 ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayugvabhiḥ sūro na svayugvabhiḥ /
ṚV, 9, 111, 2.2 parāvato na sāma tad yatrā raṇanti dhītayaḥ /
ṚV, 9, 112, 1.1 nānānaṃ vā u no dhiyo vi vratāni janānām /
ṚV, 10, 1, 7.1 ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha /
ṚV, 10, 2, 5.1 yat pākatrā manasā dīnadakṣā na yajñasya manvate martyāsaḥ /
ṚV, 10, 3, 4.1 asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya /
ṚV, 10, 3, 5.1 svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ /
ṚV, 10, 4, 3.1 śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā /
ṚV, 10, 4, 4.1 mūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse /
ṚV, 10, 4, 5.2 asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ //
ṚV, 10, 4, 6.2 iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ //
ṚV, 10, 6, 2.2 ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ //
ṚV, 10, 6, 5.1 tam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam /
ṚV, 10, 6, 6.1 saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ /
ṚV, 10, 10, 2.1 na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavāti /
ṚV, 10, 10, 4.1 na yat purā cakṛmā kaddha nūnam ṛtā vadanto anṛtaṃ rapema /
ṚV, 10, 10, 8.1 na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti /
ṚV, 10, 10, 8.1 na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti /
ṚV, 10, 10, 12.1 na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 10, 12.2 anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat //
ṚV, 10, 10, 13.1 bato batāsi yama naiva te mano hṛdayaṃ cāvidāma /
ṚV, 10, 12, 5.2 mitraś ciddhi ṣmā juhurāṇo devāñchloko na yātām api vājo asti //
ṚV, 10, 12, 8.1 yasmin devā manmani saṃcaranty apīcye na vayam asya vidma /
ṚV, 10, 13, 4.1 devebhyaḥ kam avṛṇīta mṛtyum prajāyai kam amṛtaṃ nāvṛṇīta /
ṚV, 10, 14, 2.1 yamo no gātum prathamo viveda naiṣā gavyūtir apabhartavā u /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 16, 7.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte //
ṚV, 10, 18, 5.2 yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām //
ṚV, 10, 21, 1.1 āgniṃ na svavṛktibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 10, 22, 1.1 kuha śruta indraḥ kasminn adya jane mitro na śrūyate /
ṚV, 10, 22, 2.2 mitro na yo janeṣv ā yaśaś cakre asāmy ā //
ṚV, 10, 22, 5.2 yayor devo na martyo yantā nakir vidāyyaḥ //
ṚV, 10, 22, 10.2 guhā yadī kavīnāṃ viśāṃ na kṣatraśavasām //
ṚV, 10, 22, 13.2 vidyāma yāsām bhujo dhenūnāṃ na vajrivaḥ //
ṚV, 10, 23, 6.2 vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe //
ṚV, 10, 25, 1.2 adhā te sakhye andhaso vi vo made raṇan gāvo na yavase vivakṣase //
ṚV, 10, 26, 3.1 sa veda suṣṭutīnām indur na pūṣā vṛṣā /
ṚV, 10, 27, 3.1 nāhaṃ taṃ veda ya iti bravīty adevayūn samaraṇe jaghanvān /
ṚV, 10, 27, 5.1 na vā u māṃ vṛjane vārayante na parvatāso yad aham manasye /
ṚV, 10, 27, 5.1 na vā u māṃ vṛjane vārayante na parvatāso yad aham manasye /
ṚV, 10, 27, 7.2 dve pavaste pari taṃ na bhūto yo asya pāre rajaso viveṣa //
ṚV, 10, 27, 18.1 vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ /
ṚV, 10, 27, 24.2 āviḥ svaḥ kṛṇute gūhate busaṃ sa pādur asya nirṇijo na mucyate //
ṚV, 10, 28, 1.1 viśvo hy anyo arir ājagāma mamed aha śvaśuro jagāma /
ṚV, 10, 28, 10.1 suparṇa itthā nakham ā siṣāyāvaruddhaḥ paripadaṃ na siṃhaḥ /
ṚV, 10, 29, 1.1 vane na vā yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ /
ṚV, 10, 29, 4.2 mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ //
ṚV, 10, 29, 5.1 preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman /
ṚV, 10, 29, 8.2 ā smā rathaṃ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse //
ṚV, 10, 30, 1.1 pra devatrā brahmaṇe gātur etv apo acchā manaso na prayukti /
ṚV, 10, 30, 5.1 yābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ /
ṚV, 10, 30, 10.1 āvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṃ carantīḥ /
ṚV, 10, 31, 3.1 adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ /
ṚV, 10, 31, 8.1 naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti /
ṚV, 10, 31, 8.2 tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti //
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 31, 9.2 mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam //
ṚV, 10, 32, 4.1 tad it sadhastham abhi cāru dīdhaya gāvo yacchāsan vahatuṃ na dhenavaḥ /
ṚV, 10, 33, 2.2 ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ //
ṚV, 10, 33, 3.1 mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato /
ṚV, 10, 33, 6.2 kṣetraṃ na raṇvam ūcuṣe //
ṚV, 10, 33, 9.1 na devānām ati vrataṃ śatātmā cana jīvati /
ṚV, 10, 34, 2.1 na mā mimetha na jihīḍa eṣā śivā sakhibhya uta mahyam āsīt /
ṚV, 10, 34, 2.1 na mā mimetha na jihīḍa eṣā śivā sakhibhya uta mahyam āsīt /
ṚV, 10, 34, 3.1 dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram /
ṚV, 10, 34, 3.2 aśvasyeva jarato vasnyasya nāhaṃ vindāmi kitavasya bhogam //
ṚV, 10, 34, 4.2 pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam //
ṚV, 10, 34, 5.1 yad ā dīdhye na daviṣāṇy ebhiḥ parāyadbhyo 'va hīye sakhibhyaḥ /
ṚV, 10, 34, 8.2 ugrasya cin manyave namante rājā cid ebhyo nama it kṛṇoti //
ṚV, 10, 34, 12.2 tasmai kṛṇomi na dhanā ruṇadhmi daśāham prācīs tad ṛtaṃ vadāmi //
ṚV, 10, 35, 14.2 yo vo gopīthe na bhayasya veda te syāma devavītaye turāsaḥ //
ṚV, 10, 37, 3.1 na te adevaḥ pradivo ni vāsate yad etaśebhiḥ patarai ratharyasi /
ṚV, 10, 39, 1.2 śaśvattamāsas tam u vām idaṃ vayam pitur na nāma suhavaṃ havāmahe //
ṚV, 10, 39, 2.2 yaśasam bhāgaṃ kṛṇutaṃ no aśvinā somaṃ na cārum maghavatsu nas kṛtam //
ṚV, 10, 39, 10.2 carkṛtyaṃ dadathur drāvayatsakham bhagaṃ na nṛbhyo havyam mayobhuvam //
ṚV, 10, 39, 11.1 na taṃ rājānāv adite kutaś cana nāṃho aśnoti duritaṃ nakir bhayam /
ṚV, 10, 39, 11.1 na taṃ rājānāv adite kutaś cana nāṃho aśnoti duritaṃ nakir bhayam /
ṚV, 10, 39, 14.1 etaṃ vāṃ stomam aśvināv akarmātakṣāma bhṛgavo na ratham /
ṚV, 10, 39, 14.2 ny amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ //
ṚV, 10, 39, 14.2 ny amṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuṃ tanayaṃ dadhānāḥ //
ṚV, 10, 40, 2.2 ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā //
ṚV, 10, 40, 6.1 yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ /
ṚV, 10, 40, 6.2 yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṃ na yoṣaṇā //
ṚV, 10, 40, 11.1 na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu /
ṚV, 10, 42, 2.2 kośaṃ na pūrṇaṃ vasunā nyṛṣṭam ā cyāvaya maghadeyāya śūram //
ṚV, 10, 42, 4.2 atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ //
ṚV, 10, 42, 5.1 dhanaṃ na syandram bahulaṃ yo asmai tīvrān somāṁ ā sunoti prayasvān /
ṚV, 10, 42, 8.2 nāha dāmānam maghavā ni yaṃsan ni sunvate vahati bhūri vāmam //
ṚV, 10, 42, 9.2 yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān //
ṚV, 10, 43, 1.2 pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye //
ṚV, 10, 43, 2.1 na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya /
ṚV, 10, 43, 4.1 vayo na vṛkṣaṃ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ /
ṚV, 10, 43, 5.1 kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat /
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
ṚV, 10, 43, 5.2 na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ //
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
ṚV, 10, 43, 7.2 vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā //
ṚV, 10, 43, 8.1 vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ /
ṚV, 10, 43, 9.2 vi rocatām aruṣo bhānunā śuciḥ svar ṇa śukraṃ śuśucīta satpatiḥ //
ṚV, 10, 44, 6.2 na ye śekur yajñiyāṃ nāvam āruham īrmaiva te ny aviśanta kepayaḥ //
ṚV, 10, 46, 2.1 imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman /
ṚV, 10, 46, 5.2 nayanto garbhaṃ vanāṃ dhiyaṃ dhur hiriśmaśruṃ nārvāṇaṃ dhanarcam //
ṚV, 10, 46, 7.2 śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ //
ṚV, 10, 48, 1.2 māṃ havante pitaraṃ na jantavo 'haṃ dāśuṣe vi bhajāmi bhojanam //
ṚV, 10, 48, 5.1 aham indro na parā jigya id dhanaṃ na mṛtyave 'va tasthe kadā cana /
ṚV, 10, 48, 5.1 aham indro na parā jigya id dhanaṃ na mṛtyave 'va tasthe kadā cana /
ṚV, 10, 48, 5.2 somam in mā sunvanto yācatā vasu na me pūravaḥ sakhye riṣāthana //
ṚV, 10, 48, 7.2 khale na parṣān prati hanmi bhūri kim mā nindanti śatravo 'nindrāḥ //
ṚV, 10, 48, 8.1 ahaṃ guṅgubhyo atithigvam iṣkaram iṣaṃ na vṛtraturaṃ vikṣu dhārayam /
ṚV, 10, 48, 11.1 ādityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ na mināmi dhāma /
ṚV, 10, 49, 3.2 ahaṃ śuṣṇasya śnathitā vadhar yamaṃ na yo rara āryaṃ nāma dasyave //
ṚV, 10, 49, 4.2 aham bhuvaṃ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe //
ṚV, 10, 49, 10.1 ahaṃ tad āsu dhārayaṃ yad āsu na devaś cana tvaṣṭādhārayad ruśat /
ṚV, 10, 51, 4.1 hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ /
ṚV, 10, 51, 4.2 tasya me tanvo bahudhā niviṣṭā etam arthaṃ na ciketāham agniḥ //
ṚV, 10, 51, 6.2 tasmād bhiyā varuṇa dūram āyaṃ gauro na kṣepnor avije jyāyāḥ //
ṚV, 10, 51, 7.1 kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
ṚV, 10, 54, 2.2 māyet sā te yāni yuddhāny āhur nādya śatruṃ nanu purā vivitse //
ṚV, 10, 55, 6.2 yac ciketa satyam it tan na moghaṃ vasu spārham uta jetota dātā //
ṚV, 10, 56, 7.1 nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā /
ṚV, 10, 59, 3.1 abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān /
ṚV, 10, 59, 3.1 abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān /
ṚV, 10, 60, 8.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 9.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 10.2 jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 61, 2.2 tūrvayāṇo gūrtavacastamaḥ kṣodo na reta itaūti siñcat //
ṚV, 10, 61, 3.1 mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā /
ṚV, 10, 61, 4.2 vītam me yajñam ā gatam me annaṃ vavanvāṃsā neṣam asmṛtadhrū //
ṚV, 10, 61, 8.1 sa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ /
ṚV, 10, 61, 8.2 sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre //
ṚV, 10, 61, 8.2 sarat padā na dakṣiṇā parāvṛṅ na tā nu me pṛśanyo jagṛbhre //
ṚV, 10, 61, 9.1 makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ /
ṚV, 10, 61, 9.1 makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ /
ṚV, 10, 61, 11.1 makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtam it turaṇyan /
ṚV, 10, 61, 14.1 bhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ /
ṚV, 10, 61, 16.2 sa kakṣīvantaṃ rejayat so agniṃ nemiṃ na cakram arvato raghudru //
ṚV, 10, 61, 20.2 ūrdhvā yacchreṇir na śiśur dan makṣū sthiraṃ śevṛdhaṃ sūta mātā //
ṚV, 10, 62, 9.1 na tam aśnoti kaścana diva iva sānv ārabham /
ṚV, 10, 64, 2.2 na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata //
ṚV, 10, 65, 5.1 mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā na pra yucchataḥ /
ṚV, 10, 68, 1.1 udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ /
ṚV, 10, 68, 1.2 giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan //
ṚV, 10, 68, 2.2 jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau //
ṚV, 10, 68, 6.2 dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām //
ṚV, 10, 68, 8.1 aśnāpinaddham madhu pary apaśyan matsyaṃ na dīna udani kṣiyantam /
ṚV, 10, 68, 8.2 niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya //
ṚV, 10, 68, 9.2 bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra //
ṚV, 10, 68, 11.1 abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan /
ṚV, 10, 69, 4.2 sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme //
ṚV, 10, 71, 4.1 uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām /
ṚV, 10, 71, 4.1 uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām /
ṚV, 10, 71, 5.1 uta tvaṃ sakhye sthirapītam āhur nainaṃ hinvanty api vājineṣu /
ṚV, 10, 71, 6.1 yas tityāja sacividaṃ sakhāyaṃ na tasya vācy api bhāgo asti /
ṚV, 10, 71, 9.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
ṚV, 10, 71, 9.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
ṚV, 10, 71, 9.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
ṚV, 10, 71, 9.1 ime ye nārvāṅ na paraś caranti na brāhmaṇāso na sutekarāsaḥ /
ṚV, 10, 74, 2.2 cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ //
ṚV, 10, 75, 3.2 abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat //
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 75, 7.2 adabdhā sindhur apasām apastamāśvā na citrā vapuṣīva darśatā //
ṚV, 10, 76, 2.1 tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari /
ṚV, 10, 76, 7.2 duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ //
ṚV, 10, 77, 1.1 abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vi jānuṣaḥ /
ṚV, 10, 77, 1.1 abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vi jānuṣaḥ /
ṚV, 10, 77, 1.2 sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase //
ṚV, 10, 77, 1.2 sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase //
ṚV, 10, 77, 2.1 śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ /
ṚV, 10, 77, 2.2 divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ //
ṚV, 10, 77, 2.2 divas putrāsa etā na yetira ādityāsas te akrā na vāvṛdhuḥ //
ṚV, 10, 77, 3.1 pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ /
ṚV, 10, 77, 3.1 pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ /
ṚV, 10, 77, 3.2 pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ //
ṚV, 10, 77, 3.2 pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ //
ṚV, 10, 77, 4.1 yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati /
ṚV, 10, 77, 4.1 yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati /
ṚV, 10, 77, 4.2 viśvapsur yajño arvāg ayaṃ su vaḥ prayasvanto na satrāca ā gata //
ṚV, 10, 77, 5.1 yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu /
ṚV, 10, 77, 5.1 yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu /
ṚV, 10, 77, 5.2 śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ //
ṚV, 10, 77, 5.2 śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ //
ṚV, 10, 77, 7.1 ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat /
ṚV, 10, 78, 1.1 viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥ svapnasaḥ /
ṚV, 10, 78, 1.1 viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥ svapnasaḥ /
ṚV, 10, 78, 1.2 rājāno na citrāḥ susaṃdṛśaḥ kṣitīnāṃ na maryā arepasaḥ //
ṚV, 10, 78, 1.2 rājāno na citrāḥ susaṃdṛśaḥ kṣitīnāṃ na maryā arepasaḥ //
ṚV, 10, 78, 2.1 agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ /
ṚV, 10, 78, 2.1 agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ /
ṚV, 10, 78, 2.2 prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate //
ṚV, 10, 78, 2.2 prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṃ yate //
ṚV, 10, 78, 3.1 vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvā virokiṇaḥ /
ṚV, 10, 78, 3.1 vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvā virokiṇaḥ /
ṚV, 10, 78, 3.2 varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṃ na śaṃsāḥ surātayaḥ //
ṚV, 10, 78, 3.2 varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṃ na śaṃsāḥ surātayaḥ //
ṚV, 10, 78, 4.1 rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ /
ṚV, 10, 78, 4.1 rathānāṃ na ye 'rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ /
ṚV, 10, 78, 4.2 vareyavo na maryā ghṛtapruṣo 'bhisvartāro arkaṃ na suṣṭubhaḥ //
ṚV, 10, 78, 4.2 vareyavo na maryā ghṛtapruṣo 'bhisvartāro arkaṃ na suṣṭubhaḥ //
ṚV, 10, 78, 5.1 aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ /
ṚV, 10, 78, 5.1 aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ /
ṚV, 10, 78, 5.2 āpo na nimnair udabhir jigatnavo viśvarūpā aṅgiraso na sāmabhiḥ //
ṚV, 10, 78, 5.2 āpo na nimnair udabhir jigatnavo viśvarūpā aṅgiraso na sāmabhiḥ //
ṚV, 10, 78, 6.1 grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā /
ṚV, 10, 78, 6.1 grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā /
ṚV, 10, 78, 6.2 śiśūlā na krīḍayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā //
ṚV, 10, 78, 6.2 śiśūlā na krīḍayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā //
ṚV, 10, 78, 7.1 uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhir vy aśvitan /
ṚV, 10, 78, 7.1 uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhir vy aśvitan /
ṚV, 10, 78, 7.2 sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire //
ṚV, 10, 78, 7.2 sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire //
ṚV, 10, 79, 3.1 pra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ /
ṚV, 10, 79, 3.2 sasaṃ na pakvam avidacchucantaṃ ririhvāṃsaṃ ripa upasthe antaḥ //
ṚV, 10, 79, 4.2 nāhaṃ devasya martyaś ciketāgnir aṅga vicetāḥ sa pracetāḥ //
ṚV, 10, 82, 4.1 ta āyajanta draviṇaṃ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā /
ṚV, 10, 82, 7.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva /
ṚV, 10, 85, 3.2 somaṃ yam brahmāṇo vidur na tasyāśnāti kaścana //
ṚV, 10, 85, 4.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
ṚV, 10, 85, 25.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
ṚV, 10, 85, 34.1 tṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave /
ṚV, 10, 86, 1.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
ṚV, 10, 86, 5.2 śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ //
ṚV, 10, 86, 6.1 na mat strī subhasattarā na suyāśutarā bhuvat /
ṚV, 10, 86, 6.1 na mat strī subhasattarā na suyāśutarā bhuvat /
ṚV, 10, 86, 6.2 na mat praticyavīyasī na sakthy udyamīyasī viśvasmād indra uttaraḥ //
ṚV, 10, 86, 6.2 na mat praticyavīyasī na sakthy udyamīyasī viśvasmād indra uttaraḥ //
ṚV, 10, 86, 12.1 nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte /
ṚV, 10, 86, 15.1 vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat /
ṚV, 10, 86, 16.1 na seśe yasya rambate 'ntarā sakthyā kapṛt /
ṚV, 10, 86, 17.1 na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate /
ṚV, 10, 87, 19.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
ṚV, 10, 88, 18.2 nopaspijaṃ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam //
ṚV, 10, 88, 19.1 yāvanmātram uṣaso na pratīkaṃ suparṇyo vasate mātariśvaḥ /
ṚV, 10, 89, 2.2 atiṣṭhantam apasyaṃ na sargaṃ kṛṣṇā tamāṃsi tviṣyā jaghāna //
ṚV, 10, 89, 3.2 vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe //
ṚV, 10, 89, 5.2 somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ //
ṚV, 10, 89, 6.1 na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ /
ṚV, 10, 89, 6.1 na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ /
ṚV, 10, 89, 6.1 na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ /
ṚV, 10, 89, 6.1 na yasya dyāvāpṛthivī na dhanva nāntarikṣaṃ nādrayaḥ somo akṣāḥ /
ṚV, 10, 89, 7.1 jaghāna vṛtraṃ svadhitir vaneva ruroja puro aradan na sindhūn /
ṚV, 10, 89, 7.2 bibheda giriṃ navam in na kumbham ā gā indro akṛṇuta svayugbhiḥ //
ṚV, 10, 89, 8.1 tvaṃ ha tyad ṛṇayā indra dhīro 'sir na parva vṛjinā śṛṇāsi /
ṚV, 10, 89, 8.2 pra ye mitrasya varuṇasya dhāma yujaṃ na janā minanti mitram //
ṚV, 10, 89, 12.1 pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ /
ṚV, 10, 89, 14.2 mitrakruvo yacchasane na gāvaḥ pṛthivyā āpṛg amuyā śayante //
ṚV, 10, 91, 2.2 janaṃ janaṃ janyo nāti manyate viśa ā kṣeti viśyo viśaṃ viśam //
ṚV, 10, 91, 5.1 tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ /
ṚV, 10, 91, 8.2 tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat //
ṚV, 10, 92, 2.2 aktuṃ na yahvam uṣasaḥ purohitaṃ tanūnapātam aruṣasya niṃsate //
ṚV, 10, 93, 1.1 mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṃ naḥ /
ṚV, 10, 93, 8.2 duṣṭaraṃ yasya sāma cid ṛdhag yajño na mānuṣaḥ //
ṚV, 10, 93, 9.2 saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve //
ṚV, 10, 93, 12.1 etam me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhanta nṛṇām /
ṚV, 10, 93, 12.2 saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam //
ṚV, 10, 93, 13.2 nemadhitā na pauṃsyā vṛtheva viṣṭāntā //
ṚV, 10, 94, 10.1 vṛṣā vo aṃśur na kilā riṣāthaneḍāvantaḥ sadam it sthanāśitāḥ /
ṚV, 10, 94, 12.1 dhruvā eva vaḥ pitaro yuge yuge kṣemakāmāsaḥ sadaso na yuñjate /
ṚV, 10, 94, 13.2 vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ //
ṚV, 10, 94, 14.1 sute adhvare adhi vācam akratā krīḍayo na mātaraṃ tudantaḥ /
ṚV, 10, 95, 1.2 na nau mantrā anuditāsa ete mayas karan paratare canāhan //
ṚV, 10, 95, 1.2 na nau mantrā anuditāsa ete mayas karan paratare canāhan //
ṚV, 10, 95, 3.1 iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṃhiḥ /
ṚV, 10, 95, 3.1 iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṃhiḥ /
ṚV, 10, 95, 3.2 avīre kratau vi davidyutan norā na māyuṃ citayanta dhunayaḥ //
ṚV, 10, 95, 3.2 avīre kratau vi davidyutan norā na māyuṃ citayanta dhunayaḥ //
ṚV, 10, 95, 6.1 yā sujūrṇiḥ śreṇiḥ sumnaāpir hradecakṣur na granthinī caraṇyuḥ /
ṚV, 10, 95, 6.2 tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta //
ṚV, 10, 95, 6.2 tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta //
ṚV, 10, 95, 8.2 apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ //
ṚV, 10, 95, 8.2 apa sma mat tarasantī na bhujyus tā atrasan rathaspṛśo nāśvāḥ //
ṚV, 10, 95, 9.1 yad āsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhir na pṛṅkte /
ṚV, 10, 95, 9.2 tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḍayo dandaśānāḥ //
ṚV, 10, 95, 9.2 tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḍayo dandaśānāḥ //
ṚV, 10, 95, 10.1 vidyun na yā patantī davidyod bharantī me apyā kāmyāni /
ṚV, 10, 95, 11.2 aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi //
ṚV, 10, 95, 12.1 kadā sūnuḥ pitaraṃ jāta icchāc cakran nāśru vartayad vijānan /
ṚV, 10, 95, 13.1 prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai /
ṚV, 10, 95, 15.2 na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā //
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 96, 2.2 ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata //
ṚV, 10, 96, 4.1 divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā /
ṚV, 10, 96, 4.1 divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā /
ṚV, 10, 96, 10.1 uta sma sadma haryatasya pastyor atyo na vājaṃ harivāṁ acikradat /
ṚV, 10, 97, 17.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
ṚV, 10, 99, 2.2 sa sanīḍebhiḥ prasahāno asya bhrātur na ṛte saptathasya māyāḥ //
ṚV, 10, 99, 8.1 so abhriyo na yavasa udanyan kṣayāya gātuṃ vidan no asme /
ṚV, 10, 99, 10.1 ayaṃ daśasyan naryebhir asya dasmo devebhir varuṇo na māyī /
ṚV, 10, 100, 7.1 na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḍanam /
ṚV, 10, 100, 7.1 na vo guhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavo devaheḍanam /
ṚV, 10, 102, 10.2 nāsmai tṛṇaṃ nodakam ā bharanty uttaro dhuro vahati pradediśat //
ṚV, 10, 102, 10.2 nāsmai tṛṇaṃ nodakam ā bharanty uttaro dhuro vahati pradediśat //
ṚV, 10, 103, 1.1 āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaś carṣaṇīnām /
ṚV, 10, 105, 2.2 ubhā rajī na keśinā patir dan //
ṚV, 10, 105, 3.1 apa yor indraḥ pāpaja ā marto na śaśramāṇo bibhīvān /
ṚV, 10, 105, 5.1 adhi yas tasthau keśavantā vyacasvantā na puṣṭyai /
ṚV, 10, 105, 6.2 ṛbhur na kratubhir mātariśvā //
ṚV, 10, 105, 7.2 arutahanur adbhutaṃ na rajaḥ //
ṚV, 10, 105, 8.2 nābrahmā yajña ṛdhag joṣati tve //
ṚV, 10, 106, 7.2 ṛbhū nāpat kharamajrā kharajrur vāyur na parpharat kṣayad rayīṇām //
ṚV, 10, 106, 8.2 patareva cacarā candranirṇiṅ manaṛṅgā mananyā na jagmī //
ṚV, 10, 106, 11.2 yaśo na pakvam madhu goṣv antar ā bhūtāṃśo aśvinoḥ kāmam aprāḥ //
ṚV, 10, 107, 3.1 daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti /
ṚV, 10, 107, 8.1 na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ /
ṚV, 10, 107, 8.1 na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ /
ṚV, 10, 107, 8.1 na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ /
ṚV, 10, 107, 8.1 na bhojā mamrur na nyartham īyur na riṣyanti na vyathante ha bhojāḥ /
ṚV, 10, 108, 4.1 nāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīr asaram parākāt /
ṚV, 10, 108, 4.2 na taṃ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve //
ṚV, 10, 108, 6.2 adhṛṣṭo va etavā astu panthā bṛhaspatir va ubhayā na mṛḍāt //
ṚV, 10, 108, 10.1 nāhaṃ veda bhrātṛtvaṃ no svasṛtvam indro vidur aṅgirasaś ca ghorāḥ /
ṚV, 10, 109, 3.2 na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
ṚV, 10, 109, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
ṚV, 10, 110, 5.1 vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ /
ṚV, 10, 111, 7.2 ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda //
ṚV, 10, 111, 9.2 mumukṣamāṇā uta yā mumucre 'dhed etā na ramante nitiktāḥ //
ṚV, 10, 112, 4.1 yasya tyat te mahimānam madeṣv ime mahī rodasī nāviviktām /
ṚV, 10, 112, 9.2 na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca //
ṚV, 10, 113, 8.2 raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat //
ṚV, 10, 115, 1.1 citra icchiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave /
ṚV, 10, 115, 2.2 abhipramurā juhvā svadhvara ino na prothamāno yavase vṛṣā //
ṚV, 10, 115, 3.1 taṃ vo viṃ na druṣadaṃ devam andhasa indum prothantam pravapantam arṇavam /
ṚV, 10, 115, 3.2 āsā vahniṃ na śociṣā virapśinam mahivrataṃ na sarajantam adhvanaḥ //
ṚV, 10, 115, 3.2 āsā vahniṃ na śociṣā virapśinam mahivrataṃ na sarajantam adhvanaḥ //
ṚV, 10, 115, 4.1 vi yasya te jrayasānasyājara dhakṣor na vātāḥ pari santy acyutāḥ /
ṚV, 10, 115, 4.2 ā raṇvāso yuyudhayo na satvanaṃ tritaṃ naśanta pra śiṣanta iṣṭaye //
ṚV, 10, 115, 7.2 mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān //
ṚV, 10, 115, 7.2 mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān //
ṚV, 10, 117, 1.1 na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 117, 1.2 uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate //
ṚV, 10, 117, 1.2 uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate //
ṚV, 10, 117, 2.2 sthiram manaḥ kṛṇute sevate puroto cit sa marḍitāraṃ na vindate //
ṚV, 10, 117, 4.1 na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ /
ṚV, 10, 117, 4.1 na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ /
ṚV, 10, 117, 4.2 apāsmāt preyān na tad oko asti pṛṇantam anyam araṇaṃ cid icchet //
ṚV, 10, 117, 6.2 nāryamaṇam puṣyati no sakhāyaṃ kevalāgho bhavati kevalādī //
ṚV, 10, 117, 9.1 samau ciddhastau na samaṃ viviṣṭaḥ sammātarā cin na samaṃ duhāte /
ṚV, 10, 117, 9.1 samau ciddhastau na samaṃ viviṣṭaḥ sammātarā cin na samaṃ duhāte /
ṚV, 10, 117, 9.2 yamayoś cin na samā vīryāṇi jñātī cit santau na samam pṛṇītaḥ //
ṚV, 10, 117, 9.2 yamayoś cin na samā vīryāṇi jñātī cit santau na samam pṛṇītaḥ //
ṚV, 10, 121, 10.1 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṚV, 10, 122, 1.1 vasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevam atithim adviṣeṇyam /
ṚV, 10, 123, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
ṚV, 10, 123, 7.2 vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nāma janata priyāṇi //
ṚV, 10, 124, 7.2 kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati //
ṚV, 10, 124, 8.2 tā īṃ viśo na rājānaṃ vṛṇānā bībhatsuvo apa vṛtrād atiṣṭhan //
ṚV, 10, 126, 1.1 na tam aṃho na duritaṃ devāso aṣṭa martyam /
ṚV, 10, 126, 1.1 na tam aṃho na duritaṃ devāso aṣṭa martyam /
ṚV, 10, 127, 4.2 vṛkṣe na vasatiṃ vayaḥ //
ṚV, 10, 127, 8.2 rātri stomaṃ na jigyuṣe //
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 2.1 na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ /
ṚV, 10, 129, 2.1 na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ /
ṚV, 10, 129, 2.1 na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ /
ṚV, 10, 129, 2.2 ānīd avātaṃ svadhayā tad ekaṃ tasmāddhānyan na paraḥ kiṃ canāsa //
ṚV, 10, 129, 7.1 iyaṃ visṛṣṭir yata ābabhūva yadi vā dadhe yadi vā na /
ṚV, 10, 129, 7.2 yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda //
ṚV, 10, 130, 7.2 pūrveṣām panthām anudṛśya dhīrā anvālebhire rathyo na raśmīn //
ṚV, 10, 131, 2.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
ṚV, 10, 131, 3.1 nahi sthūry ṛtuthā yātam asti nota śravo vivide saṃgameṣu /
ṚV, 10, 132, 4.2 mūrdhā rathasya cākan naitāvatainasāntakadhruk //
ṚV, 10, 132, 6.1 yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani /
ṚV, 10, 132, 7.1 yuvaṃ hy apnarājāv asīdataṃ tiṣṭhad rathaṃ na dhūrṣadaṃ vanarṣadam /
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 139, 3.2 deva iva savitā satyadharmendro na tasthau samare dhanānām //
ṚV, 10, 139, 5.2 yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ //
ṚV, 10, 143, 1.1 tyaṃ cid atrim ṛtajuram artham aśvaṃ na yātave /
ṚV, 10, 143, 1.2 kakṣīvantaṃ yadī punā rathaṃ na kṛṇutho navam //
ṚV, 10, 143, 2.1 tyaṃ cid aśvaṃ na vājinam areṇavo yam atnata /
ṚV, 10, 143, 2.2 dṛḍhaṃ granthiṃ na vi ṣyatam atriṃ yaviṣṭham ā rajaḥ //
ṚV, 10, 143, 3.2 athā hi vāṃ divo narā puna stomo na viśase //
ṚV, 10, 143, 6.2 sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ //
ṚV, 10, 144, 1.1 ayaṃ hi te amartya indur atyo na patyate /
ṚV, 10, 144, 2.2 ayam bibharty ūrdhvakṛśanam madam ṛbhur na kṛtvyam madam //
ṚV, 10, 145, 4.1 nahy asyā nāma gṛbhṇāmi no asmin ramate jane /
ṚV, 10, 146, 1.2 kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatīm //
ṚV, 10, 146, 1.2 kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatīm //
ṚV, 10, 146, 5.1 na vā araṇyānir hanty anyaś cen nābhigacchati /
ṚV, 10, 146, 5.1 na vā araṇyānir hanty anyaś cen nābhigacchati /
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //
ṚV, 10, 147, 5.2 tvaṃ no mitro varuṇo na māyī pitvo na dasma dayase vibhaktā //
ṚV, 10, 148, 2.2 guhā hitaṃ guhyaṃ gūḍham apsu bibhṛmasi prasravaṇe na somam //
ṚV, 10, 148, 5.2 ā yas te yoniṃ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ //
ṚV, 10, 152, 1.2 na yasya hanyate sakhā na jīyate kadācana //
ṚV, 10, 152, 1.2 na yasya hanyate sakhā na jīyate kadācana //
ṚV, 10, 160, 3.2 na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti //
ṚV, 10, 160, 4.1 anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam /
ṚV, 10, 165, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṃ kṛṇute agnidhāne /
ṚV, 10, 168, 2.1 sam prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ /
ṚV, 10, 168, 3.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /
ṚV, 10, 168, 4.2 ghoṣā id asya śṛṇvire na rūpaṃ tasmai vātāya haviṣā vidhema //
ṚV, 10, 172, 3.1 pitubhṛto na tantum it sudānavaḥ prati dadhmo yajāmasi //
ṚV, 10, 176, 1.2 kṣāmā ye viśvadhāyaso 'śnan dhenuṃ na mātaram //
ṚV, 10, 176, 3.2 ratho na yor abhīvṛto ghṛṇīvāñ cetati tmanā //
ṚV, 10, 178, 2.2 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāma //
ṚV, 10, 178, 3.2 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām //
ṚV, 10, 178, 3.2 sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām //
ṚV, 10, 179, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam //
ṚV, 10, 180, 2.1 mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ /
ṚV, 10, 185, 2.1 nahi teṣām amā cana nādhvasu vāraṇeṣu /
Ṛgvedakhilāni
ṚVKh, 1, 2, 3.2 yuvāṃ stomāso janayo na maryā uśanto dasrā vṛṣaṇā sacante //
ṚVKh, 1, 5, 10.2 arūrujataṃ yuvam asya vṛkṣam adriṃ na vajrī suvṛṣāyamāṇaḥ //
ṚVKh, 1, 8, 2.1 bhandiṣṭhā ime kavayaś caranti bhareṣu na grathitā turvaśāsaḥ /
ṚVKh, 1, 11, 4.1 purā viśīrṣṇā vidathena devā nāvāśiṣorundhata nāpi nākam /
ṚVKh, 1, 12, 1.2 yuvor dānāso divi nāditeyo yuvoḥ payāṃsi rurucire suśukrā //
ṚVKh, 2, 1, 1.1 mā bibher na mariṣyasi pari tvā pāmi sarvataḥ /
ṚVKh, 2, 1, 4.1 gaganaṃ naṣṭacandrārkaṃ jyotiṣaṃ na prakāśate /
ṚVKh, 2, 1, 4.2 devatā bhayabhītāś ca māruto na plavāyati māruto na plavāyaty oṃ namaḥ //
ṚVKh, 2, 1, 4.2 devatā bhayabhītāś ca māruto na plavāyati māruto na plavāyaty oṃ namaḥ //
ṚVKh, 2, 1, 6.1 āstīkavacanaṃ śrutvā yaḥ sarpo na nivartate /
ṚVKh, 2, 8, 2.1 marto yo no didāsaty adhirasthā na nīnaśat /
ṚVKh, 2, 11, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt //
ṚVKh, 3, 1, 3.2 āpo na vajrinn anv okyaṃ3 saraḥ pṛṇanti śūra rādhase //
ṚVKh, 3, 1, 5.1 ā naḥ stomam upadravaddhiyāno aśvo na sotṛbhiḥ /
ṚVKh, 3, 1, 6.1 ugraṃ na vīraṃ namasopasedima vibhūtim akṣitāvasum /
ṚVKh, 3, 1, 6.2 udrīva vajrinn avato na siñcate kṣarantīndra dhītayaḥ //
ṚVKh, 3, 2, 2.2 śinir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚVKh, 3, 2, 3.2 āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe //
ṚVKh, 3, 2, 5.1 ā naḥ some svadhvara iyāno atyo na tośate /
ṚVKh, 3, 3, 3.1 ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ /
ṚVKh, 3, 3, 3.2 indraṃ tam acchāvada navyasyā maty aviṣyantaṃ na bhojase //
ṚVKh, 3, 3, 7.1 kadā cana starīr asi nendra saścasi dāśuṣe /
ṚVKh, 3, 7, 2.1 śataṃ śvetāsa ukṣaṇo divi tāro na rocante /
ṚVKh, 3, 7, 2.2 mahnā divaṃ na tastabhuḥ //
ṚVKh, 3, 7, 4.2 aśvāso na caṅkṣamata //
ṚVKh, 3, 8, 1.2 dyaur na prathinā śavaḥ //
ṚVKh, 3, 8, 4.2 aśvānām in na yūthyam //
ṚVKh, 3, 10, 8.1 mātāpitror yan na kṛtaṃ vaco me yat sthāvaraṃ jaṃgamam ābabhūva /
ṚVKh, 3, 15, 20.2 mayā te dahyamānasyāgnir dāṃsena na tṛpyatu bhūmir dāṃsena tṛpyatu //
ṚVKh, 3, 16, 1.2 grīvā gṛhītvottiṣṭha pādato na viveśaya //
ṚVKh, 3, 16, 8.2 khādiraṃ hṛdi śaṅkuṃ no dviṣato na viveśaya /
ṚVKh, 3, 18, 2.3 yāvanmātram uṣaso na pratīkam //
ṚVKh, 3, 21, 1.2 tāṃ gūhata tamasāpavratena yathāmīṣām anyo anyaṃ na janāt //
ṚVKh, 3, 22, 5.2 sāmātmanā carataḥ sāmācāriṇā yayor vrataṃ na vase jātu devayoḥ //
ṚVKh, 3, 22, 6.1 ubhāv antau pariyāta armyā divo na raśmīṃs tanuto vy arṇave /
ṚVKh, 3, 22, 6.2 ubhā bhuvantī bhuvanā kavikratū sūryā na candrā carato hatāmatī //
ṚVKh, 4, 4, 3.2 vidmā te nāma paramaṃ guhā yat samudre antar nihitāpi nāsi //
ṚVKh, 4, 5, 12.2 harasvatīs tvaṃ ca kṛtye nocchiṣas tasya kiṃcana //
ṚVKh, 4, 6, 7.1 na tad rakṣāṃsi na piśācās taranti devānām ojaḥ prathamajaṃ hyetat /
ṚVKh, 4, 6, 7.1 na tad rakṣāṃsi na piśācās taranti devānām ojaḥ prathamajaṃ hyetat /
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 11, 3.2 yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu //
Ṛgvidhāna
ṚgVidh, 1, 4, 3.2 anāryair na ca bhāṣeta na śūdrair nāpi garhitaiḥ //
ṚgVidh, 1, 4, 3.2 anāryair na ca bhāṣeta na śūdrair nāpi garhitaiḥ //
ṚgVidh, 1, 4, 3.2 anāryair na ca bhāṣeta na śūdrair nāpi garhitaiḥ //
ṚgVidh, 1, 4, 4.1 na rajasvalayā nāryā patitair nāntyajairnṛbhiḥ /
ṚgVidh, 1, 4, 4.1 na rajasvalayā nāryā patitair nāntyajairnṛbhiḥ /
ṚgVidh, 1, 4, 4.2 na devabrāhmaṇadviṣṭair nācāryagurunindakaiḥ //
ṚgVidh, 1, 4, 4.2 na devabrāhmaṇadviṣṭair nācāryagurunindakaiḥ //
ṚgVidh, 1, 4, 5.1 na mātṛpitṛvidviṣṭair nāvamanyeta kaṃcana /
ṚgVidh, 1, 4, 5.1 na mātṛpitṛvidviṣṭair nāvamanyeta kaṃcana /
ṚgVidh, 1, 10, 3.1 iṣṭān kāmān tataḥ sarvān avāpnoti na saṃśayaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 25.4 nāham utsaha iti /
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 3, 12.10 tasmād dve akṣiṇī satī samānaṃ paśyato na hi paścād āyantaṃ paśyati //
ṢB, 1, 3, 22.1 yo hi pūrṇam upadhamed yadi pratīyād vipaded yadi na pratīyād viṣyandeta //
ṢB, 1, 4, 8.1 taṃ ced brūyus tamo vai tvam agāsīr na jyotir iti //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 5, 5.3 tad yathaikavartaninā rathena na kāṃcana diśaṃ vyaśnute tādṛg etat //
ṢB, 1, 5, 7.2 ta enaṃ sṛṣṭā nādhinvan tān abhyapīḍayat /
ṢB, 1, 6, 1.4 na hi tad amuṣmin loke śaknuvanti yad asmāl lokād akṛtvā prayanti //
ṢB, 1, 6, 2.1 etaddha smāhoddālaka āruṇiḥ kathaṃ te yajeran kathaṃ vā yājayeyur ye yajñasya vyṛddhena na nandanti /
ṢB, 1, 6, 3.3 yo 'haṃ yajñasya vyṛddhena na nandāmi /
ṢB, 1, 6, 20.3 api vā prājāpatyāṃ prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
ṢB, 1, 7, 3.1 yo 'lam annādyāya sann athānnaṃ nādyād dakṣiṇārdhaṃ sadaso gatvaitaṃ saumyātiśeṣaṃ prāśnīyāt /
ṢB, 1, 7, 3.3 yo 'lam annādyāya sann athānnaṃ nātti jano 'smāt pitaro janyenaivānnenānnam atti /
ṢB, 2, 1, 4.1 na hiṃkuryāt //
ṢB, 2, 2, 6.1 na hiṃkuryāt //
Arthaśāstra
ArthaŚ, 1, 3, 16.1 tasmāt svadharmaṃ bhūtānāṃ rājā na vyabhicārayet /
ArthaŚ, 1, 3, 17.2 trayyābhirakṣito lokaḥ prasīdati na sīdati //
ArthaŚ, 1, 4, 6.1 na hyevaṃvidhaṃ vaśopanayanam asti bhūtānāṃ yathā daṇḍaḥ /
ArthaŚ, 1, 4, 7.1 neti kauṭilyaḥ //
ArthaŚ, 1, 5, 4.1 kriyā hi dravyaṃ vinayati nādravyam //
ArthaŚ, 1, 5, 5.1 śuśrūṣāśravaṇagrahaṇadhāraṇavijñānohāpohatattvābhiniviṣṭabuddhiṃ vidyā vinayati netaram //
ArthaŚ, 1, 7, 3.1 dharmārthāvirodhena kāmaṃ seveta na niḥsukhaḥ syāt //
ArthaŚ, 1, 7, 9.1 sahāyasādhyaṃ rājatvaṃ cakram ekaṃ na vartate /
ArthaŚ, 1, 8, 3.1 neti viśālākṣaḥ //
ArthaŚ, 1, 8, 6.1 te hyasya marmajñabhayān nāparādhyanti iti //
ArthaŚ, 1, 8, 11.1 neti piśunaḥ //
ArthaŚ, 1, 8, 12.1 bhaktir eṣā na buddhiguṇaḥ //
ArthaŚ, 1, 8, 14.1 neti kauṇapadantaḥ //
ArthaŚ, 1, 8, 17.1 te hyenam apacarantam api na tyajanti sagandhatvāt //
ArthaŚ, 1, 8, 20.1 neti vātavyādhiḥ //
ArthaŚ, 1, 8, 23.1 navāstu yamasthāne daṇḍadharaṃ manyamānā nāparādhyanti iti //
ArthaŚ, 1, 8, 24.1 neti bāhudantīputraḥ //
ArthaŚ, 1, 8, 29.2 amātyāḥ sarva evaite kāryāḥ syur na tu mantriṇaḥ //
ArthaŚ, 1, 10, 17.1 na tveva kuryād ātmānaṃ devīṃ vā lakṣyam īśvaraḥ /
ArthaŚ, 1, 10, 18.1 na dūṣaṇam aduṣṭasya viṣeṇevāmbhasaścaret /
ArthaŚ, 1, 12, 12.1 na cānyonyaṃ saṃsthāste vā vidyuḥ //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 13, 12.1 tasmād rājāno nāvamantavyāḥ //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 15, 4.1 tasmān mantroddeśam anāyukto nopagacchet //
ArthaŚ, 1, 15, 16.1 tasmān nāsya pare vidyuḥ karma kiṃciccikīrṣitam /
ArthaŚ, 1, 15, 17.1 naikasya mantrasiddhir asti iti viśālākṣaḥ //
ArthaŚ, 1, 15, 21.1 na kaṃcid avamanyeta sarvasya śṛṇuyān matam /
ArthaŚ, 1, 15, 22.1 etan mantrajñānam naitan mantrarakṣaṇam iti pārāśarāḥ //
ArthaŚ, 1, 15, 26.1 neti piśunaḥ //
ArthaŚ, 1, 15, 31.1 neti kauṭilyaḥ //
ArthaŚ, 1, 15, 34.1 mantrayamāṇo hyekenārthakṛcchreṣu niścayaṃ nādhigacchet //
ArthaŚ, 1, 15, 44.1 avāptārthaḥ kālaṃ nātikrāmayet //
ArthaŚ, 1, 15, 45.1 na dīrghakālaṃ mantrayeta na teṣāṃ pakṣīyair yeṣām apakuryāt //
ArthaŚ, 1, 15, 45.1 na dīrghakālaṃ mantrayeta na teṣāṃ pakṣīyair yeṣām apakuryāt //
ArthaŚ, 1, 15, 59.2 nāsya guhyaṃ pare vidyuśchidraṃ vidyāt parasya ca /
ArthaŚ, 1, 15, 60.1 yathā hyaśrotriyaḥ śrāddhaṃ na satāṃ bhoktum arhati /
ArthaŚ, 1, 15, 60.2 evam aśrutaśāstrārtho na mantraṃ śrotum arhati //
ArthaŚ, 1, 16, 18.1 vased avisṛṣṭaḥ pūjayā notsiktaḥ //
ArthaŚ, 1, 16, 19.1 pareṣu balitvaṃ na manyeta //
ArthaŚ, 1, 16, 27.1 pareṇa coktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ nācakṣīta //
ArthaŚ, 1, 17, 21.1 sukhoparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti //
ArthaŚ, 1, 17, 33.1 tasmād dharmyam arthyaṃ cāsyopadiśen nādharmyam anarthyaṃ ca //
ArthaŚ, 1, 17, 42.1 bahuputraḥ pratyantam anyaviṣayaṃ vā preṣayed yatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet //
ArthaŚ, 1, 17, 46.1 upalabhamāno nānutiṣṭhatyāhāryabuddhiḥ //
ArthaŚ, 1, 17, 51.1 na caikaputram avinītaṃ rājye sthāpayet //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 19, 29.1 sarvam ātyayikaṃ kāryaṃ śṛṇuyān nātipātayet /
ArthaŚ, 1, 19, 31.2 māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt //
ArthaŚ, 1, 19, 33.2 nātmapriyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam //
ArthaŚ, 1, 20, 4.1 mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati na cātrānyo 'gnir jvalati vaidyutena bhasmanā mṛtsaṃyuktena karakavāriṇāvaliptaṃ ca //
ArthaŚ, 1, 20, 4.1 mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati na cātrānyo 'gnir jvalati vaidyutena bhasmanā mṛtsaṃyuktena karakavāriṇāvaliptaṃ ca //
ArthaŚ, 1, 20, 5.1 jīvantīśvetāmuṣkakapuṣpavandākābhir akṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti //
ArthaŚ, 1, 20, 19.1 na caināḥ kulyāḥ paśyeyuḥ anyatra garbhavyādhisaṃsthābhyaḥ //
ArthaŚ, 1, 20, 22.1 svabhūmau ca vaset sarvaḥ parabhūmau na saṃcaret /
ArthaŚ, 1, 20, 22.2 na ca bāhyena saṃsargaṃ kaścid ābhyantaro vrajet //
ArthaŚ, 1, 21, 2.1 pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitam anuraktaṃ kṛtakarmāṇaṃ ca janam āsannaṃ kurvīta nānyatodeśīyam akṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam //
ArthaŚ, 1, 21, 19.1 anyanaupratibaddhāṃ vātavegavaśāṃ ca nopeyāt //
ArthaŚ, 1, 21, 27.1 na puruṣasambādham avagāheta //
ArthaŚ, 2, 1, 9.1 akṛtāni kartṛbhyo nādeyāni //
ArthaŚ, 2, 1, 23.1 vyayakarmaṇi ca bhāgī syāt na cāṃśaṃ labheta //
ArthaŚ, 2, 1, 32.1 vānaprasthād anyaḥ pravrajitabhāvaḥ sajātād anyaḥ saṃghaḥ sāmutthāyikād anyaḥ samayānubandho vā nāsya janapadam upaniviśeta //
ArthaŚ, 2, 1, 33.1 na ca tatrārāmā vihārārthā vā śālāḥ syuḥ //
ArthaŚ, 2, 1, 34.1 naṭanartakagāyanavādakavāgjīvanakuśīlavā na karmavighnaṃ kuryuḥ //
ArthaŚ, 2, 3, 8.1 pṛthuśilāsaṃhataṃ vā śailaṃ kārayet na tveva kāṣṭhamayam //
ArthaŚ, 2, 4, 30.1 anekamukhyaṃ hi parasparabhayāt paropajāpaṃ nopaiti //
ArthaŚ, 2, 4, 32.1 na ca bāhirikān kuryāt pure rāṣṭropaghātakān /
ArthaŚ, 2, 5, 22.2 yathā pṛṣṭo na sajjeta vyaye śeṣe ca saṃcaye //
ArthaŚ, 2, 7, 4.1 uttamamadhyamāvareṣu ca karmasu tajjātikam adhyakṣaṃ kuryāt sāmudayikeṣvavakᄆptikam vyayam upahatya rājā nānutapyeta //
ArthaŚ, 2, 8, 18.1 siddham āyaṃ na praveśayati nibaddhaṃ vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ //
ArthaŚ, 2, 8, 18.1 siddham āyaṃ na praveśayati nibaddhaṃ vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 31.1 aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta na cānugrāhyaḥ //
ArthaŚ, 2, 9, 7.1 na cānivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ //
ArthaŚ, 2, 9, 11.1 viparyaye yathāyativyayaśca na bhakṣayati ityācāryāḥ //
ArthaŚ, 2, 9, 32.1 yathā hy anāsvādayituṃ na śakyaṃ jihvātalasthaṃ madhu vā viṣaṃ vā /
ArthaŚ, 2, 9, 32.2 arthastathā hyarthacareṇa rājñaḥ svalpo 'py anāsvādayituṃ na śakyaḥ //
ArthaŚ, 2, 9, 33.1 matsyā yathāntaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ /
ArthaŚ, 2, 9, 33.2 yuktāstathā kāryavidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ //
ArthaŚ, 2, 9, 34.2 na tu pracchannabhāvānāṃ yuktānāṃ caratāṃ gatiḥ //
ArthaŚ, 2, 9, 35.2 yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti vā //
ArthaŚ, 2, 9, 36.1 na bhakṣayanti ye tvarthān nyāyato vardhayanti ca /
ArthaŚ, 2, 10, 30.1 na prayacchāmi iti pratyākhyānam //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 13, 30.1 akṣaśālām anāyukto nopagacchet //
ArthaŚ, 2, 14, 49.1 tena sauvarṇarājatāni bhāṇḍāni kṣīyante na caiṣāṃ kiṃcid avarugṇaṃ bhavati //
ArthaŚ, 2, 16, 7.1 ajasrapaṇyānāṃ kāloparodhaṃ saṃkuladoṣaṃ vā notpādayet //
ArthaŚ, 2, 19, 10.1 pratimānānyayomayāni māgadhamekalaśailamayāni yāni vā nodakapradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam //
ArthaŚ, 2, 25, 7.1 na cānargheṇa kālikāṃ vā surāṃ dadyād anyatra duṣṭasurāyāḥ //
ArthaŚ, 4, 2, 31.1 sambhūyakraye caiṣām avikrīte nānyaṃ sambhūyakrayaṃ dadyāt //
ArthaŚ, 4, 2, 34.1 teṣvavikrīteṣu nānye vikrīṇīran //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 7, 25.2 na śmaśānavidhisteṣāṃ na sambandhikriyāstathā //
ArthaŚ, 4, 7, 25.2 na śmaśānavidhisteṣāṃ na sambandhikriyāstathā //
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet //
ArthaŚ, 4, 8, 17.1 āptadoṣaṃ karma kārayenna tveva striyaṃ garbhiṇīṃ sūtikāṃ vā māsāvaraprajātām //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 12, 5.1 na ca prākāmyam akāmāyāṃ labheta //
ArthaŚ, 4, 12, 8.1 saptārtavaprajātāṃ varaṇād ūrdhvam alabhamānaḥ prakṛtya prākāmī syānna ca pitur avahīnaṃ dadyāt //
ArthaŚ, 4, 12, 13.1 na ca prākāmyam akāmāyāṃ labheta //
ArthaŚ, 4, 12, 19.1 na ca prākāmyam akāmāyāṃ labheta //
ArthaŚ, 4, 12, 39.2 na tu rājapratāpena pramuktāṃ svajanena vā //
ArthaŚ, 4, 12, 40.1 na cottamāṃ na cākāmāṃ pūrvāpatyavatīṃ na ca /
ArthaŚ, 4, 12, 40.1 na cottamāṃ na cākāmāṃ pūrvāpatyavatīṃ na ca /
ArthaŚ, 4, 12, 40.1 na cottamāṃ na cākāmāṃ pūrvāpatyavatīṃ na ca /
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 14, 2, 37.1 plavamānānām asthiṣu kalmāṣaveṇunā nirmathito 'gnir nodakena śāmyati udakena jvalati //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 3, 74.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 3, 76.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 3, 78.3 bhavatyapuruṣaḥ sadyo yāvat tan nāpanīyate //
ArthaŚ, 14, 3, 81.1 teṣvannapānabhājanāni nyastāni na kṣīyante //
Avadānaśataka
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 1, 5.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 1, 9.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 1, 11.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 1, 12.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ api tv ayam apūrvadarśanaḥ sattvaḥ asyānubhāvenāsmākaṃ kāraṇāviśeṣāḥ pratiprasrabdhā iti /
AvŚat, 2, 10.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 2, 12.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 2, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 3, 2.4 tasya krīḍato ramamāṇasya paricārayato na putro na duhitā /
AvŚat, 3, 2.4 tasya krīḍato ramamāṇasya paricārayato na putro na duhitā /
AvŚat, 3, 2.6 na me putro na duhitā /
AvŚat, 3, 2.6 na me putro na duhitā /
AvŚat, 3, 3.2 tacca naivam /
AvŚat, 3, 3.29 jāto me syān nāvajātaḥ /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 3.37 na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya /
AvŚat, 3, 4.4 necchati śayanāsanād apy utthātum /
AvŚat, 3, 5.2 śayanāsanād api nottiṣṭhate /
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati /
AvŚat, 3, 6.5 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 3, 6.15 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 3, 9.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ /
AvŚat, 3, 9.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpyanyatropapannāḥ /
AvŚat, 3, 13.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 3, 15.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 3, 16.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 4, 4.3 sa svacittaṃ paribhāṣitavān naitan mama pratirūpaṃ syād yad ahaṃ bhagavantaṃ ratnair nābhyarcayeyam iti //
AvŚat, 4, 4.3 sa svacittaṃ paribhāṣitavān naitan mama pratirūpaṃ syād yad ahaṃ bhagavantaṃ ratnair nābhyarcayeyam iti //
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 4, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 4, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 4, 11.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 4, 13.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 4, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 6, 4.3 tathāpi tasya rogaśāntir na bhavati punar vṛddhir bhavati /
AvŚat, 6, 4.4 pitā putrasya rogaṃ vṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati yad vaidyenāpi cāsya rogasya cikitsituṃ na śakyate iti mūrcchayā bhūmau patitaḥ /
AvŚat, 6, 4.14 tathāpi tasya rogaśāntir na bhavati /
AvŚat, 6, 4.16 sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati /
AvŚat, 6, 4.18 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 6, 4.28 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 6, 7.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 6, 7.6 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavantaḥ itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 6, 11.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 6, 13.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 6, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 7, 8.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 7, 8.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 7, 12.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 7, 14.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 7, 15.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 8, 5.7 teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 8, 5.7 teṣāṃ nirmitaṃ dṛṣṭvā ca evaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 8, 9.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 8, 11.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 8, 12.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 9, 7.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 9, 11.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 9, 13.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 9, 14.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 10, 3.6 tena tasya mahān suvarṇarāśiḥ kṛtaḥ yatropaviṣṭaḥ puruṣa utthitaṃ puruṣaṃ na paśyati utthito vā upaviṣṭam //
AvŚat, 10, 4.10 na cecchāmy enaṃ jīvitād vyaparopayitum yasmād vayasyaputro 'yaṃ bhavati /
AvŚat, 10, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 10, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 10, 10.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 10, 12.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 10, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 13, 1.6 na cainān kaścit paritrātuṃ samarthaḥ //
AvŚat, 13, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 13, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 13, 6.7 na praṇaśyanti karmāṇy api kalpaśatair api /
AvŚat, 14, 1.4 na cāsya sā ītir upaśamaṃ gacchati /
AvŚat, 14, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 14, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 15, 1.5 taiḥ kriyākāraḥ kṛtaḥ na kenacicchramaṇagautamaṃ darśanāyopasaṃkramitavyam /
AvŚat, 15, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 15, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
AvŚat, 16, 1.9 api tu yāvacchāsanaṃ me tāvacchrāvakāṇām upakaraṇavaikalyaṃ na bhaviṣyati prāg evedānīm iti //
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 5.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 17, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 17, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 17, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 17, 6.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 17, 10.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 17, 12.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 17, 13.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 17, 15.1 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 18, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 18, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 18, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 19, 5.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 20, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 20, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutā nāpy anyatropapannāḥ /
AvŚat, 20, 6.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 20, 8.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 20, 9.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 20, 11.4 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 21, 1.2 tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti /
AvŚat, 21, 2.6 tac ca naivam /
AvŚat, 21, 2.14 tad divase divase vardhate na tu phullati /
AvŚat, 22, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 22, 2.7 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 22, 6.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 22, 8.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 22, 9.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 22, 9.5 eṣa ānanda dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati /
AvŚat, 23, 1.4 sā svāmino 'rthe utkaṇṭhati paritapyati na cāsyā bhartā āgacchati /
AvŚat, 23, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 23, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
AvŚat, 23, 4.7 teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 23, 4.7 teṣāṃ taṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hy eva vayaṃ bhavanta itaś cyutāḥ nāpy anyatropapannāḥ /
AvŚat, 23, 8.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 23, 10.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 23, 11.2 nāhetvapratyayam ānanda tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāviṣkurvanti /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
Aṣṭasāhasrikā
ASāh, 1, 3.4 tathāgatadharmadeśanāyā eva āyuṣman śāriputra eṣa niṣyandaḥ yatte kulaputrā upadiśantastāṃ dharmatāṃ dharmatayā na virodhayanti //
ASāh, 1, 4.2 bodhisattvo bodhisattva iti yadidaṃ bhagavannucyate katamasyaitadbhagavan dharmasyādhivacanaṃ yaduta bodhisattva iti nāhaṃ bhagavaṃstaṃ dharmaṃ samanupaśyāmi yaduta bodhisattva iti /
ASāh, 1, 4.3 tamapyahaṃ bhagavan dharmaṃ na samanupaśyāmi yaduta prajñāpāramitā nāma /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 5.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāyāṃ bhāvayatā evaṃ śikṣitavyaṃ yathā asau śikṣyamāṇastenāpi bodhicittena na manyeta /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.3 api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.3 api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.3 api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.3 api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.5 evaṃ tannāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.5 evaṃ tannāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.5 evaṃ tannāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.5 evaṃ tannāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.8 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyam /
ASāh, 1, 8.8 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyam /
ASāh, 1, 8.8 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyam /
ASāh, 1, 8.8 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyam /
ASāh, 1, 8.8 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyam /
ASāh, 1, 8.9 tatkasya hetoḥ sacedrūpe tiṣṭhati rūpābhisaṃskāre carati na carati prajñāpāramitāyām /
ASāh, 1, 8.11 sacedvijñāne tiṣṭhati vijñānābhisaṃskāre carati na carati prajñāpāramitāyām /
ASāh, 1, 8.12 tatkasya hetoḥ na hi abhisaṃskāre caran prajñāpāramitāṃ parigṛhṇāti nāpi prajñāpāramitāyāṃ yogamāpadyate nāpi prajñāpāramitāṃ paripūrayate /
ASāh, 1, 8.12 tatkasya hetoḥ na hi abhisaṃskāre caran prajñāpāramitāṃ parigṛhṇāti nāpi prajñāpāramitāyāṃ yogamāpadyate nāpi prajñāpāramitāṃ paripūrayate /
ASāh, 1, 8.12 tatkasya hetoḥ na hi abhisaṃskāre caran prajñāpāramitāṃ parigṛhṇāti nāpi prajñāpāramitāyāṃ yogamāpadyate nāpi prajñāpāramitāṃ paripūrayate /
ASāh, 1, 8.13 aparipūryamāṇaḥ prajñāpāramitāṃ na niryāsyati sarvajñatāyām aparigṛhītaṃ parigṛhṇan /
ASāh, 1, 8.17 yaś ca rūpasyāparigrahaḥ na tadrūpam /
ASāh, 1, 8.19 yo vijñānasyāparigrahaḥ na tadvijñānam /
ASāh, 1, 8.23 sarvaśrāvakapratyekabuddhaiḥ sāpi sarvajñatā aparigṛhītā na hi nimittato grahītavyā /
ASāh, 1, 8.24 sacennimittato grahītavyā abhaviṣyat na ceha śreṇikaḥ parivrājakaḥ śraddhām alapsyata /
ASāh, 1, 8.26 so 'vatīrya na rūpaṃ parigṛhṇīte /
ASāh, 1, 8.27 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 8.27 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 8.27 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 8.28 na vijñānaṃ parigṛhṇīte /
ASāh, 1, 8.29 nāpi tatra prītisukhena tajjñānaṃ samanupaśyati /
ASāh, 1, 8.30 nādhyātmaṃ rūpasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.31 na bahirdhā rūpasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.32 nādhyātmabahirdhā rūpasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.33 nāpyanyatra rūpāttajjñānaṃ samanupaśyati /
ASāh, 1, 8.34 evaṃ nādhyātmaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām /
ASāh, 1, 8.35 nādhyātmaṃ vijñānasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.36 na bahirdhā vijñānasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.37 nādhyātmabahirdhā vijñānasya tajjñānaṃ samanupaśyati /
ASāh, 1, 8.38 nāpyanyatra vijñānāttajjñānaṃ samanupaśyati /
ASāh, 1, 8.41 tena na kaściddharmaḥ parigṛhītaḥ /
ASāh, 1, 8.42 nāpi sa kaściddharmo ya upalabdhaḥ yaṃ gṛhṇīyānmuñcedvā /
ASāh, 1, 8.43 sa nirvāṇam api na manyate /
ASāh, 1, 8.44 iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā yadrūpaṃ na parigṛhṇīte /
ASāh, 1, 8.46 yadvijñānaṃ na parigṛhṇīte /
ASāh, 1, 8.47 na cāntarā parinirvāti aparipūrṇair daśabhistathāgatabalaiś caturbhis tathāgatavaiśāradyair aṣṭādaśabhiś ca āveṇikairbuddhadharmaiḥ /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.2 evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 1, 14.2 evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 1, 14.2 evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.4 sacetpunarnāsyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.7 tatkasya hetor nopaiti sarvadharmā hyanupagatā anupāttāḥ /
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 16.2 tatkasya hetoḥ tam api hi sa kulaputraḥ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.2 tatkasya hetoḥ tam api hi sa kulaputraḥ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 18.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃściddharme śikṣate /
ASāh, 1, 18.2 tatkasya hetoḥ na hi te śāriputra dharmāstathā saṃvidyante yathā bālapṛthagjanā aśrutavanto 'bhiniviṣṭāḥ /
ASāh, 1, 18.3 āyuṣmān śāriputra āha kathaṃ tarhi te bhagavan saṃvidyante bhagavānāha yathā śāriputra na saṃvidyante tathā saṃvidyante evamavidyamānāḥ /
ASāh, 1, 18.7 te tān kalpayitvā dvayorantayoḥ saktāḥ tān dharmānna jānanti na paśyanti /
ASāh, 1, 18.7 te tān kalpayitvā dvayorantayoḥ saktāḥ tān dharmānna jānanti na paśyanti /
ASāh, 1, 18.11 te tān asaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti /
ASāh, 1, 18.11 te tān asaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti /
ASāh, 1, 18.12 yathābhūtaṃ mārgam ajānanto 'paśyanto na niryānti traidhātukāt na budhyante bhūtakoṭim /
ASāh, 1, 18.12 yathābhūtaṃ mārgam ajānanto 'paśyanto na niryānti traidhātukāt na budhyante bhūtakoṭim /
ASāh, 1, 18.14 te satyaṃ dharmaṃ na śraddadhati /
ASāh, 1, 18.15 na khalu punaḥ śāriputra bodhisattvā mahāsattvāḥ kaṃciddharmamabhiniviśante //
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 20.6 anyā sā māyā anyattadvijñānam subhūtirāha na hyetadbhagavan /
ASāh, 1, 20.7 na hi bhagavan anyā sā māyā anyattadrūpam /
ASāh, 1, 20.9 na hi bhagavan anyā sā māyā anyā sā vedanā anyā sā saṃjñā anye te saṃskārāḥ /
ASāh, 1, 20.11 na bhagavan anyā sā māyā anyattadvijñānam /
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 27.3 na ca te santi yairye parinirvāpayitavyā iti /
ASāh, 1, 27.5 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
ASāh, 1, 27.11 na ca sa kaścitsattvo yaḥ parinirvṛto yena ca parinirvāpito bhavati /
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 31.8 bodhisattvo mahāsattvo niryāsyati api tu khalu punarna kutaścinniryāsyati /
ASāh, 1, 31.9 na kenāpi samprasthitam /
ASāh, 1, 31.10 na kvacitsthāsyati /
ASāh, 1, 31.12 nāpi kaścittena mahāyānena niryāto nāpi niryāsyati nāpi niryāti /
ASāh, 1, 31.12 nāpi kaścittena mahāyānena niryāto nāpi niryāsyati nāpi niryāti /
ASāh, 1, 31.12 nāpi kaścittena mahāyānena niryāto nāpi niryāsyati nāpi niryāti /
ASāh, 1, 31.13 tatkasya hetoḥ yaś ca niryāyāt yena ca niryāyāt ubhāvetau dharmau na vidyete nopalabhyete /
ASāh, 1, 31.13 tatkasya hetoḥ yaś ca niryāyāt yena ca niryāyāt ubhāvetau dharmau na vidyete nopalabhyete /
ASāh, 1, 32.5 naivāsyāgamo dṛśyate naivāsya nirgamo dṛśyate nāpyasya sthānaṃ saṃvidyate /
ASāh, 1, 32.5 naivāsyāgamo dṛśyate naivāsya nirgamo dṛśyate nāpyasya sthānaṃ saṃvidyate /
ASāh, 1, 32.5 naivāsyāgamo dṛśyate naivāsya nirgamo dṛśyate nāpyasya sthānaṃ saṃvidyate /
ASāh, 1, 32.6 evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate nāpyaparānta upalabhyate nāpi madhya upalabhyate /
ASāh, 1, 32.6 evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate nāpyaparānta upalabhyate nāpi madhya upalabhyate /
ASāh, 1, 32.6 evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate nāpyaparānta upalabhyate nāpi madhya upalabhyate /
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
ASāh, 1, 33.6 api nu khalu punarbhagavan pūrvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti /
ASāh, 1, 33.6 api nu khalu punarbhagavan pūrvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti /
ASāh, 1, 33.6 api nu khalu punarbhagavan pūrvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti /
ASāh, 1, 33.7 tatkasya hetornopaiti rūpāparyantatayā hi bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 33.9 rūpaṃ bodhisattva iti nopaiti /
ASāh, 1, 33.10 idam api na vidyate nopalabhyate /
ASāh, 1, 33.10 idam api na vidyate nopalabhyate /
ASāh, 1, 33.12 vijñānaṃ bodhisattva iti nopaiti idam api na vidyate nopalabhyate /
ASāh, 1, 33.12 vijñānaṃ bodhisattva iti nopaiti idam api na vidyate nopalabhyate /
ASāh, 1, 33.12 vijñānaṃ bodhisattva iti nopaiti idam api na vidyate nopalabhyate /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.14 prajñāpāramitām api na samanupaśyāmi nopalabhe /
ASāh, 1, 33.14 prajñāpāramitām api na samanupaśyāmi nopalabhe /
ASāh, 1, 33.15 sarvajñatām api na samanupaśyāmi nopalabhe /
ASāh, 1, 33.15 sarvajñatām api na samanupaśyāmi nopalabhe /
ASāh, 1, 33.22 yā ca sarvadharmāṇām anabhinirvṛttirna te dharmāḥ /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.29 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 33.29 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 33.29 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 33.30 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.30 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.30 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.30 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.31 tatkasya hetoḥ tathā hi yo rūpasyānutpādo na tadrūpam /
ASāh, 1, 33.32 yo rūpasyāvyayo na tadrūpam /
ASāh, 1, 33.37 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 33.37 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 33.41 evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.41 evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.41 evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.41 evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.42 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 33.42 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 33.42 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 1, 33.43 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.43 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.43 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.43 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.44 tatkasya hetoḥ tathā hi yo rūpasyānutpādo na tadrūpam /
ASāh, 1, 33.45 yo rūpasyāvyayo na tadrūpam /
ASāh, 1, 33.50 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 33.50 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 34.3 tatkasya hetoḥ na hi āyuṣman śāriputra duṣkarasaṃjñāṃ janayitvā śakyo 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kartum /
ASāh, 1, 34.9 evaṃ ca sarvasattveṣu saṃjñā utpādayitavyā mayaite sarvasattvā na parityaktavyāḥ /
ASāh, 1, 34.11 na ca mayaiteṣu cittapradoṣa utpādayitavya antaśaḥ śataśo 'pi chidyamāneneti /
ASāh, 1, 34.12 evaṃ hi bodhisattvena mahāsattvena cittamutpādayitavyam sa ced evaṃcitto vihariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 1, 34.12 evaṃ hi bodhisattvena mahāsattvena cittamutpādayitavyam sa ced evaṃcitto vihariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.15 saced evaṃcittaścariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 1, 34.15 saced evaṃcittaścariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 35.6 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra anutpannasya dharmasya prāptimicchāmi nāpyabhisamayam /
ASāh, 1, 35.7 nāpyanutpannena dharmeṇa anutpannā prāptiḥ prāpyate /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 1, 36.2 tatkasya hetoḥ tathā hyāyuṣmān subhūtiḥ sthaviro yato yata eva paripraśnīkriyate tatastata eva niḥsarati dharmatāyāś ca na calati tāṃ ca dharmatāṃ na virodhayati /
ASāh, 1, 36.4 te yato yata eva paripraśnīkriyante tatastata eva niḥsaranti dharmatāṃ ca na virodhayanti dharmatāyāś ca na vyativartante /
ASāh, 1, 36.4 te yato yata eva paripraśnīkriyante tatastata eva niḥsaranti dharmatāṃ ca na virodhayanti dharmatāyāś ca na vyativartante /
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 1, 36.8 iti hi yasya bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāmevaṃ deśyamānāyām evam upadiśyamānāyāṃ na bhavati cittasya avalīnatvam na bhavati kāṅkṣāyitatvam na bhavati dhandhāyitatvam na bhavati cittasyānyathātvam veditavyam ayaṃ bodhisattvo mahāsattvo viharatyanena prajñāpāramitāvihāreṇa avirahitaścānena manasikāreṇeti //
ASāh, 2, 2.3 yairdevaputrairanuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditam tairutpādayitavyam /
ASāh, 2, 2.4 ye tvavakrāntāḥ samyaktvaniyāmam na te bhavyā anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum /
ASāh, 2, 2.8 sacette 'pyanuttarāyāṃ samyaksaṃbodhau cittānyutpādayeran nāhaṃ kuśalamūlasyāntarāyaṃ karomi /
ASāh, 2, 3.2 evamukte āyuṣmān subhūtirbhagavantametadavocat kṛtajñairasmābhirbhagavan bhagavato bhavitavyaṃ nākṛtajñaiḥ /
ASāh, 2, 4.4 na rūpe sthātavyam /
ASāh, 2, 4.5 na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 2, 4.5 na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 2, 4.5 na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 2, 4.6 na vijñāne sthātavyam /
ASāh, 2, 4.7 na cakṣuṣi sthātavyam /
ASāh, 2, 4.8 na rūpe sthātavyam /
ASāh, 2, 4.9 na cakṣurvijñāne sthātavyam /
ASāh, 2, 4.10 na cakṣuḥsaṃsparśe sthātavyam /
ASāh, 2, 4.11 na cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam /
ASāh, 2, 4.12 evaṃ na śrotraghrāṇajihvākāyamanaḥsu sthātavyam /
ASāh, 2, 4.13 na śabdagandharasaspraṣṭavyadharmeṣu na śrotravijñāne yāvanna manovijñāne /
ASāh, 2, 4.13 na śabdagandharasaspraṣṭavyadharmeṣu na śrotravijñāne yāvanna manovijñāne /
ASāh, 2, 4.13 na śabdagandharasaspraṣṭavyadharmeṣu na śrotravijñāne yāvanna manovijñāne /
ASāh, 2, 4.14 na manaḥsaṃsparśe na manaḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam /
ASāh, 2, 4.14 na manaḥsaṃsparśe na manaḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam /
ASāh, 2, 4.15 na pṛthivīdhātau sthātavyam /
ASāh, 2, 4.16 nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyam /
ASāh, 2, 4.16 nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyam /
ASāh, 2, 4.16 nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyam /
ASāh, 2, 4.16 nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyam /
ASāh, 2, 4.16 nābdhātau na tejodhātau na vāyudhātau nākāśadhātau na vijñānadhātau sthātavyam /
ASāh, 2, 4.17 na smṛtyupasthāneṣu sthātavyam /
ASāh, 2, 4.18 na samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu na mārgāṅgeṣu sthātavyam /
ASāh, 2, 4.18 na samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu na mārgāṅgeṣu sthātavyam /
ASāh, 2, 4.19 na srotaāpattiphale sthātavyam /
ASāh, 2, 4.20 na sakṛdāgāmiphale na anāgāmiphale nārhattve sthātavyam /
ASāh, 2, 4.20 na sakṛdāgāmiphale na anāgāmiphale nārhattve sthātavyam /
ASāh, 2, 4.20 na sakṛdāgāmiphale na anāgāmiphale nārhattve sthātavyam /
ASāh, 2, 4.20 na sakṛdāgāmiphale na anāgāmiphale nārhattve sthātavyam /
ASāh, 2, 4.21 na pratyekabuddhatve sthātavyam /
ASāh, 2, 4.22 na buddhatve sthātavyam /
ASāh, 2, 4.23 iti hi rūpamiti na sthātavyam /
ASāh, 2, 4.25 iti hi vijñānamiti na sthātavyam /
ASāh, 2, 4.26 iti hi cakṣuriti yāvanmanaḥsaṃsparśajā vedaneti na sthātavyam /
ASāh, 2, 4.27 iti hi pṛthivīdhāturiti yāvadvijñānadhāturiti na sthātavyam /
ASāh, 2, 4.28 iti hi smṛtyupasthānānīti na sthātavyam /
ASāh, 2, 4.29 iti hi samyakprahāṇarddhipādendriyabalabodhyaṅgānīti iti hi mārgāṅgānīti na sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.31 iti hi pratyekabuddhatvamiti na sthātavyam /
ASāh, 2, 4.32 iti hi buddhatvamiti na sthātavyam /
ASāh, 2, 4.33 rūpaṃ nityamanityamiti na sthātavyam /
ASāh, 2, 4.35 vijñānaṃ nityamanityamiti na sthātavyam /
ASāh, 2, 4.36 rūpaṃ sukhaṃ duḥkhamiti na sthātavyam /
ASāh, 2, 4.38 vijñānaṃ sukhaṃ duḥkhamiti na sthātavyam /
ASāh, 2, 4.39 rūpaṃ śūnyam aśūnyam iti na sthātavyam /
ASāh, 2, 4.41 vijñānaṃ śūnyam aśūnyam iti na sthātavyam /
ASāh, 2, 4.42 rūpamātmānātmeti na sthātavyam /
ASāh, 2, 4.44 vijñānamātmānātmeti na sthātavyam /
ASāh, 2, 4.45 rūpaṃ śubhamaśubhamiti na sthātavyam /
ASāh, 2, 4.47 vijñānaṃ śubhamaśubhamiti na sthātavyam /
ASāh, 2, 4.48 rūpaṃ śūnyamupalabhyate veti na sthātavyam /
ASāh, 2, 4.50 vijñānaṃ śūnyamupalabhyate veti na sthātavyam /
ASāh, 2, 4.51 srotaāpattiphalamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.52 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.53 pratyekabuddhatvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.54 srotaāpanno dakṣiṇīya iti na sthātavyam /
ASāh, 2, 4.55 srotaāpannāḥ saptakṛto bhavaparamā iti na sthātavyam /
ASāh, 2, 4.56 sakṛdāgāmī dakṣiṇīya iti na sthātavyam /
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 2, 4.58 anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.58 anāgāmī dakṣiṇīya iti na sthātavyam anāgāmī anāgamya imaṃ lokaṃ tatraiva parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.59 arhan dakṣiṇīya iti na sthātavyam /
ASāh, 2, 4.60 arhannihaiva anupadhiśeṣe nirvāṇadhātau parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.61 pratyekabuddho dakṣiṇīya iti na sthātavyam /
ASāh, 2, 4.62 pratyekabuddho 'tikramya śrāvakabhūmim aprāpya buddhabhūmiṃ parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.63 buddho dakṣiṇīya iti na sthātavyam /
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.3 sa naiva saṃskṛte dhātau sthito nāpyasaṃskṛte dhātau sthito na ca tato vyutthitaḥ //
ASāh, 2, 5.3 sa naiva saṃskṛte dhātau sthito nāpyasaṃskṛte dhātau sthito na ca tato vyutthitaḥ //
ASāh, 2, 5.3 sa naiva saṃskṛte dhātau sthito nāpyasaṃskṛte dhātau sthito na ca tato vyutthitaḥ //
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 7.2 na punaridaṃ vijñāyate yatsubhūtiḥ sthaviro bhāṣate pravyāharati deśayatyupadiśati /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 7.4 tathā hi nātra kiṃcitsūcyate nātra kiṃcit śrūyate //
ASāh, 2, 7.4 tathā hi nātra kiṃcitsūcyate nātra kiṃcit śrūyate //
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.7 yo 'nuttarāṃ samyaksaṃbodhiṃ prāptukāmo 'nuttarāyāṃ samyaksaṃbodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya //
ASāh, 2, 9.2 tatkasya hetoḥ tathā hi te naiva śroṣyanti na ca sākṣātkariṣyanti //
ASāh, 2, 9.2 tatkasya hetoḥ tathā hi te naiva śroṣyanti na ca sākṣātkariṣyanti //
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 12.1 atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti /
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.7 tatkasya hetoḥ na hi manonirjātāni kānicitpuṣpāṇi nāpi vṛkṣagulmalatānirjātāni /
ASāh, 2, 13.7 tatkasya hetoḥ na hi manonirjātāni kānicitpuṣpāṇi nāpi vṛkṣagulmalatānirjātāni /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.9 yatkauśika anirjātaṃ na tatpuṣpam /
ASāh, 2, 13.11 tāṃ ca nāma padaprajñaptiṃ nirdiśati tāṃ ca na virodhayati tāṃ cottānīkaroti tāmeva copadiśati /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 2, 13.17 yo nāsu bhūmiṣu śikṣate sa buddhatve sarvajñatve vā śikṣate /
ASāh, 2, 13.19 yo 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate sa na rūpasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.19 yo 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate sa na rūpasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.20 evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.20 evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.20 evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.21 sa na vijñānasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.21 sa na vijñānasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.22 yo na rūpasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.22 yo na rūpasya vivṛddhaye śikṣate na parihāṇāya /
ASāh, 2, 13.23 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.23 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.23 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.24 yo na vijñānasya vivṛddhaye śikṣate na parihāṇāya sa na rūpasya parigrahāya śikṣate notsargāya /
ASāh, 2, 13.24 yo na vijñānasya vivṛddhaye śikṣate na parihāṇāya sa na rūpasya parigrahāya śikṣate notsargāya /
ASāh, 2, 13.24 yo na vijñānasya vivṛddhaye śikṣate na parihāṇāya sa na rūpasya parigrahāya śikṣate notsargāya /
ASāh, 2, 13.24 yo na vijñānasya vivṛddhaye śikṣate na parihāṇāya sa na rūpasya parigrahāya śikṣate notsargāya /
ASāh, 2, 13.25 evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.25 evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.25 evaṃ sa na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 2, 13.26 sa na vijñānasya parigrahāya śikṣate notsargāya nāpi kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.26 sa na vijñānasya parigrahāya śikṣate notsargāya nāpi kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.26 sa na vijñānasya parigrahāya śikṣate notsargāya nāpi kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.26 sa na vijñānasya parigrahāya śikṣate notsargāya nāpi kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.26 sa na vijñānasya parigrahāya śikṣate notsargāya nāpi kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.3 sarvabuddhadharmāṇām api na parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.3 sarvabuddhadharmāṇām api na parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.3 sarvabuddhadharmāṇām api na parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 16.6 yad api kauśika evaṃ vadasi prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpād gaveṣitavyā /
ASāh, 2, 16.6 yad api kauśika evaṃ vadasi prajñāpāramitā bodhisattvena mahāsattvena kuto gaveṣitavyeti prajñāpāramitā kauśika bodhisattvena mahāsattvena na rūpādgaveṣitavyā nāpyanyatra rūpād gaveṣitavyā /
ASāh, 2, 16.7 evaṃ na vedanāyā na saṃjñāyā na saṃskārebhyaḥ na vijñānād gaveṣitavyāḥ nāpyanyatra vijñānād gaveṣitavyā /
ASāh, 2, 16.7 evaṃ na vedanāyā na saṃjñāyā na saṃskārebhyaḥ na vijñānād gaveṣitavyāḥ nāpyanyatra vijñānād gaveṣitavyā /
ASāh, 2, 16.7 evaṃ na vedanāyā na saṃjñāyā na saṃskārebhyaḥ na vijñānād gaveṣitavyāḥ nāpyanyatra vijñānād gaveṣitavyā /
ASāh, 2, 16.7 evaṃ na vedanāyā na saṃjñāyā na saṃskārebhyaḥ na vijñānād gaveṣitavyāḥ nāpyanyatra vijñānād gaveṣitavyā /
ASāh, 2, 16.7 evaṃ na vedanāyā na saṃjñāyā na saṃskārebhyaḥ na vijñānād gaveṣitavyāḥ nāpyanyatra vijñānād gaveṣitavyā /
ASāh, 2, 16.8 tatkasya hetoḥ tathā hi na rūpaṃ prajñāpāramitā nāpyanyatra rūpātprajñāpāramitā /
ASāh, 2, 16.8 tatkasya hetoḥ tathā hi na rūpaṃ prajñāpāramitā nāpyanyatra rūpātprajñāpāramitā /
ASāh, 2, 16.9 evaṃ na vedanā na saṃjñā na saṃskārāḥ /
ASāh, 2, 16.9 evaṃ na vedanā na saṃjñā na saṃskārāḥ /
ASāh, 2, 16.9 evaṃ na vedanā na saṃjñā na saṃskārāḥ /
ASāh, 2, 16.10 na vijñānaṃ prajñāpāramitā nāpyanyatra vijñānātprajñāpāramitā //
ASāh, 2, 16.10 na vijñānaṃ prajñāpāramitā nāpyanyatra vijñānātprajñāpāramitā //
ASāh, 2, 17.22 evaṃ mahāpāramiteti kauśika nābhiniviśate /
ASāh, 2, 17.23 evamapramāṇapāramiteti evamaparimāṇapāramiteti evamanantapāramiteti nābhiniviśate /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto vā madhyaṃ vā paryavasānaṃ vā upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.6 tatkasya hetoḥ rūpasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate /
ASāh, 2, 18.6 tatkasya hetoḥ rūpasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate /
ASāh, 2, 18.6 tatkasya hetoḥ rūpasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate /
ASāh, 2, 18.8 vijñānasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate /
ASāh, 2, 18.8 vijñānasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate /
ASāh, 2, 18.8 vijñānasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate /
ASāh, 2, 19.2 tatkasya hetoḥ na hi sattvasyānto vā madhyaṃ vā paryavasānaṃ vopalabhyate /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.2 nāpi tasya kulaputrasya vā kuladuhiturvā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ lapsyante /
ASāh, 3, 1.3 nāpi sa kulaputro vā kuladuhitā vā viṣamāparihāreṇa kālaṃ kariṣyati //
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 6.6 bhagavānetadavocat tatra kauśika ye mama dharmaṃ vigrahītavyaṃ maṃsyante vivaditavyaṃ maṃsyante virodhayitavyaṃ maṃsyante teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahā vivādā virodhāḥ punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.7 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.9 teṣāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ na te 'bhiprāyāḥ paripūriṃ gamiṣyanti /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.19 yato yata evotpatsyante tatra tatraiva nirotsyante antardhāsyanti na vivardhiṣyante na sthāsyanti /
ASāh, 3, 6.19 yato yata evotpatsyante tatra tatraiva nirotsyante antardhāsyanti na vivardhiṣyante na sthāsyanti /
ASāh, 3, 6.20 tatkasya hetoḥ prajñāpāramitā hi rāgādīnāṃ yāvannirvāṇagrāhasyopaśamayitrī na vivardhiketi /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.2 tatkasya hetoḥ tathā hi taṃ prajñāpāramitā paridamayati prajñāpāramitā pariṇamayati na krodhaṃ vardhayati na mānaṃ vardhayati /
ASāh, 3, 7.2 tatkasya hetoḥ tathā hi taṃ prajñāpāramitā paridamayati prajñāpāramitā pariṇamayati na krodhaṃ vardhayati na mānaṃ vardhayati /
ASāh, 3, 7.3 sa nopanāhaṃ parigṛhṇāti na vyāpādaṃ parigṛhṇāti nānuśayaṃ dhārayati /
ASāh, 3, 7.3 sa nopanāhaṃ parigṛhṇāti na vyāpādaṃ parigṛhṇāti nānuśayaṃ dhārayati /
ASāh, 3, 7.3 sa nopanāhaṃ parigṛhṇāti na vyāpādaṃ parigṛhṇāti nānuśayaṃ dhārayati /
ASāh, 3, 8.3 paropakrameṇa jīvitāntarāyaṃ so 'nuprāpnuyāt naitatsthānaṃ vidyate /
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 11.4 bhagavānāha tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 14.13 saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 18.3 yannvahaṃ yāvanmātro mayā bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyam yathaite 'nyatīrthāḥ parivrājakā bhagavantaṃ nopasaṃkrāmeyuḥ /
ASāh, 3, 18.4 evamasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā nāntarāyaḥ syāditi /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.9 tatkasya hetoḥ nāhaṃ śāriputra teṣāmanyatīrthyānāṃ parivrājakānāmekasyāpi śuklaṃ dharmaṃ samanupaśyāmi /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 3, 20.4 na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ye imāṃ prajñāpāramitāṃ śroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.2 na śīlapāramitāyāḥ na kṣāntipāramitāyāḥ na vīryapāramitāyāḥ /
ASāh, 3, 21.2 na śīlapāramitāyāḥ na kṣāntipāramitāyāḥ na vīryapāramitāyāḥ /
ASāh, 3, 21.2 na śīlapāramitāyāḥ na kṣāntipāramitāyāḥ na vīryapāramitāyāḥ /
ASāh, 3, 21.3 na bhagavan dhyānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.3 na bhagavan dhyānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.6 prajñāpāramitāyā evāhamānanda varṇaṃ bhāṣe nāmadheyaṃ ca parikīrtayāmi nānyāsāṃ pāramitānām /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.4 na khalu punaḥ kauśika kevalaṃ yaḥ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati tasyaiva kevalamamī guṇā bhaviṣyanti /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 3, 25.4 evaṃ prajñāpāramitāparigṛhītasya kulaputrasya vā kuladuhiturvā anena paryāyeṇa na kaścitparyanuyogo bhaviṣyati /
ASāh, 3, 25.5 sa ca nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 3, 25.5 sa ca nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 3, 25.5 sa ca nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 3, 27.31 na te kauśika evaṃ draṣṭavyam /
ASāh, 3, 27.36 na ca tasya kaścidviheṭhako bhaviṣyati sthāpayitvā pūrvakarmavipākena /
ASāh, 3, 29.8 tena khalu punaḥ kauśika kulaputreṇa vā kuladuhitrā vā tasya dharmanetrīsthānasya parisāmantake 'śuciracaukṣasamudācāro na pracārayitavyaḥ tasyāṃ gurugauravatāparipūrimupādāya //
ASāh, 3, 30.1 punaraparaṃ kauśika tasya kulaputrasya vā kuladuhiturvā na kāyaklamatho na cittaklamatha utpatsyate /
ASāh, 3, 30.1 punaraparaṃ kauśika tasya kulaputrasya vā kuladuhiturvā na kāyaklamatho na cittaklamatha utpatsyate /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 3, 30.7 na cāsya adhimātrayā āhāragṛddhyā cittasaṃtatirutpatsyate /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 4, 1.8 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 4, 1.19 na tu tāni pratyayabhūtāni na kāraṇabhūtāni jñānasyotpādāya /
ASāh, 4, 1.19 na tu tāni pratyayabhūtāni na kāraṇabhūtāni jñānasyotpādāya /
ASāh, 4, 1.22 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.31 na khalu punarbhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.37 na khalu punar me bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.41 tadyathā tadyatra yatra sthāpyeta tatra tatra manuṣyā vā amanuṣyā vā avatāraṃ na labheran /
ASāh, 4, 1.44 tasya taṃ vātaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.46 tasya tad api pittaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.47 śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta tasya tam api śleṣmāṇaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.48 sāṃnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta tasya tam api sāṃnipātikaṃ vyādhiṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 2.3 tāni tu gurukāṇi alpāni parīttāni guṇavikalāni na taistathārūpairguṇaiḥ samanvāgatāni /
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 4, 2.15 na khalu punarbhagavan mama teṣu tathāgataśarīreṣvagauravam /
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 4, 6.3 na ca kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.3 na ca kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 12.8 na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā /
ASāh, 5, 12.10 na khalu punaḥ kauśika vijñānavināśo vijñānānityatā draṣṭavyā /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 6.1 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati //
ASāh, 6, 6.1 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati //
ASāh, 6, 6.1 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati //
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 7.2 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 7.3 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 7.3 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 7.3 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 7.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 7.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.4 sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 8.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 8.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 9.4 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 9.4 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 9.4 evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 9.8 yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum /
ASāh, 6, 9.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.4 sacetpunarevamupaparīkṣate na dharmo dharmaṃ pariṇāmayati ity api pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.5 evaṃ bhadantaṃ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 10.5 evaṃ bhadantaṃ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 10.5 evaṃ bhadantaṃ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati /
ASāh, 6, 10.6 tatkasya hetoḥ tathā hi sa tāṃ pariṇāmanāṃ nābhiniviśate /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.9 sacetpunarbodhisattvastaṃ puṇyābhisaṃskāraṃ saṃjānīte na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.12 sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam /
ASāh, 6, 10.14 sacedevaṃ saṃjānīte na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.15 tatkasya hetoḥ na hi buddhā bhagavanto nimittayogena pariṇāmanāmabhyanujānanti /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
ASāh, 6, 10.17 sacedevaṃ nimittīkaroti na samanvāharati na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.17 sacedevaṃ nimittīkaroti na samanvāharati na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.18 atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā evam api na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.18 atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā evam api na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.18 atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā evam api na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.18 atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā evam api na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.19 atha tannimittaṃ samanvāharati na ca nimittīkaroti evaṃ pariṇāmitaṃ bhavati tatkuśalamūlaṃ bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.23 tatkasya hetoḥ na hi prajñāpāramitām anāgamya śakyeyam aśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum /
ASāh, 6, 10.26 api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtam ayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet tasya kuśalamūlaṃ buddhā bhagavanta evaṃ pariṇāmitamanuttarāyāṃ samyaksaṃbodhau nābhyanujānanti /
ASāh, 6, 10.29 na copalambhasaṃjñinastathāgatā arhantaḥ samyaksaṃbuddhāḥ pariṇāmanāṃ mahārthakarīṃ vadanti /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 10.38 nāstyupalambhasaṃjñinaḥ pariṇāmanā /
ASāh, 6, 10.40 tasmādbodhisattvayānikena pudgalena naivaṃ śikṣitavyam /
ASāh, 6, 10.44 buddhānāṃ bhagavatāṃ samyaktvānumoditaṃ pariṇāmitaṃ ca bhavati tatkuśalamūlamanuttarāyai samyaksaṃbodhaye na ca tāṃstathāgatānarhataḥ samyaksaṃbuddhānabhyākhyāti /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 12.23 saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum /
ASāh, 6, 12.23 saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum /
ASāh, 6, 12.24 sacedbhagavan rūpī bhavet sa puṇyaskandho gaṅgānadīvālukopameṣv api trisāhasramahāsāhasreṣu lokadhātuṣu na māyet //
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.3 tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.4 nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 7, 4.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evamabhinirhāreṇa abhinirhṛtā bhagavan prajñāpāramitā katamaṃ dharmamarpayati bhagavānāha evamabhinirhṛtā śāriputra prajñāpāramitā na kaṃciddharmamarpayati /
ASāh, 7, 4.2 yadā sā śāriputra na kaṃciddharmamarpayati tadā prajñāpāramiteti saṃkhyāṃ gacchati //
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.2 śakra āha kathaṃ tarhi bhagavannarpayati bhagavānāha yathā kauśika nārpayati tathārpayati /
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 6.3 astyeṣa subhūte paryāyo yena paryāyeṇa dūrīkariṣyatīmāṃ prajñāpāramitām riktīkariṣyatīmāṃ prajñāpāramitām tucchīkariṣyatīmāṃ prajñāpāramitām na kariṣyatīmāṃ prajñāpāramitām /
ASāh, 7, 6.4 tatkasya hetoḥ prajñāpāramitāyāṃ hi subhūte paridīpitāyāṃ na rūpaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.5 na vedanā na saṃjñā na saṃskārāḥ /
ASāh, 7, 6.5 na vedanā na saṃjñā na saṃskārāḥ /
ASāh, 7, 6.5 na vedanā na saṃjñā na saṃskārāḥ /
ASāh, 7, 6.6 na vijñānaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.7 na srotaāpattiphalaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.8 na sakṛdāgāmiphalaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.9 na anāgāmiphalaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.10 nārhattvaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.11 na pratyekabuddhatvaṃ paridīpitaṃ bhavati /
ASāh, 7, 6.12 na buddhatvaṃ paridīpitaṃ bhavati //
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.3 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 7, 7.3 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 7, 7.3 evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 7, 7.4 na bhagavan vijñānaṃ mahatkaroti nālpīkaroti na vijñānaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.4 na bhagavan vijñānaṃ mahatkaroti nālpīkaroti na vijñānaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.4 na bhagavan vijñānaṃ mahatkaroti nālpīkaroti na vijñānaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.4 na bhagavan vijñānaṃ mahatkaroti nālpīkaroti na vijñānaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.5 yāny api tāni tathāgatasya tathāgatabalāni tāny api na balīkaroti na durbalīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.5 yāny api tāni tathāgatasya tathāgatabalāni tāny api na balīkaroti na durbalīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.5 yāny api tāni tathāgatasya tathāgatabalāni tāny api na balīkaroti na durbalīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.5 yāny api tāni tathāgatasya tathāgatabalāni tāny api na balīkaroti na durbalīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.6 yāpi sā sarvajñatā tām api na mahatkaroti nālpīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.6 yāpi sā sarvajñatā tām api na mahatkaroti nālpīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.6 yāpi sā sarvajñatā tām api na mahatkaroti nālpīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.6 yāpi sā sarvajñatā tām api na mahatkaroti nālpīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.10 tatkasya hetoḥ na hyeṣa prajñāpāramitāniṣyando ya imān sattvān parinirvāpayiṣyāmīti sattvopalambhaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.3 prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ śrotramavadadhāti satkṛtya śṛṇoti kathāṃ nopacchinatti /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.4 na cānyatra skandhadhātvāyatanebhyaḥ prajñāpāramitā avaboddhavyā /
ASāh, 7, 9.7 evaṃ śāntatvānnopalabhyate /
ASāh, 7, 9.9 yadā na bhavati saṃjñā samajñā prajñaptirvyavahāraḥ tadā prajñāpāramitetyucyate //
ASāh, 7, 10.2 syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ /
ASāh, 7, 10.2 syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ /
ASāh, 7, 10.5 agauravatayā aśraddadhānā anadhimuñcanto na kāyena na cittena sāmagrīṃ dadati /
ASāh, 7, 10.5 agauravatayā aśraddadhānā anadhimuñcanto na kāyena na cittena sāmagrīṃ dadati /
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
ASāh, 7, 10.7 evaṃ te prajñāpāramitāṃ na śraddadhati /
ASāh, 7, 10.8 aśraddadhānā na śṛṇvanti /
ASāh, 7, 10.9 aśṛṇvanto na jānanti /
ASāh, 7, 10.10 ajānanto na paśyanti /
ASāh, 7, 10.11 apaśyanto na budhyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 10.16 te svasaṃtānānupahatya dagdhāḥ pareṣām apyalpabuddhikānām alpaprajñānām alpapuṇyānām alpakuśalamūlānāṃ pudgalānāṃ śraddhāmātrakasamanvāgatānāṃ premamātrakasamanvāgatānāṃ prasādamātrakasamanvāgatānāṃ chandamātrakasamanvāgatānām ādikarmikāṇām abhavyarūpāṇāṃ tad api śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ chandamātrakaṃ vicchandayiṣyanti vivecayiṣyanti vivartayiṣyanti nātra śikṣitavyamiti vakṣyanti naitadbuddhavacanamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 11.3 pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya /
ASāh, 7, 11.3 pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya /
ASāh, 7, 11.3 pañcānantaryāṇi śāriputra karmāṇi kṛtānyupacitānyasya manoduścaritasya ca vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇy api na pratirūpāṇy api asya karmaṇaḥ kṛtasya saṃcitasya ācitasya upacitasya /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 11.4 ye kecidimāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānāmuddiśyamānāṃ pratibādhitavyāṃ maṃsyante pratikṣepsyanti pratikrokṣyanti nātra śikṣitavyamiti vakṣyanti neyaṃ tathāgatabhāṣiteti vācaṃ bhāṣiṣyante tato 'nyān api sattvān vivecayiṣyanti /
ASāh, 7, 11.8 svayaṃ gambhīrāṃ prajñāpāramitām ajānānā anavabudhyamānāḥ parān api grāhayiṣyanti nātra śikṣitavyamiti vācaṃ bhāṣiṣyante /
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
ASāh, 7, 11.14 śāriputra āha na bhagavatā tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇamākhyātam /
ASāh, 7, 12.1 na bhagavānāyuṣmataḥ śāriputrasyāvakāśaṃ karoti iyattasyātmabhāvasya pramāṇaṃ bhaviṣyatīti /
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 7, 14.2 duṣprajñasaṃvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā nāsya prasādaḥ /
ASāh, 7, 14.2 duṣprajñasaṃvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā nāsya prasādaḥ /
ASāh, 8, 4.17 āha na jānāti na saṃjānīte bhagavan prajñāpāramitā /
ASāh, 8, 4.17 āha na jānāti na saṃjānīte bhagavan prajñāpāramitā /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.22 vijñānaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.22 vijñānaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.25 āha prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti na parityajati bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.25 āha prajñāpāramitā bhagavan na kaṃciddharmaṃ parigṛhṇāti na parityajati bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.31 āha ātmaviśuddhito bhagavan na prāptirnābhisamayo bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.31 āha ātmaviśuddhito bhagavan na prāptirnābhisamayo bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.35 āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā /
ASāh, 8, 4.35 āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā /
ASāh, 8, 4.35 āyuṣmān subhūtirāha sā khalu punariyaṃ bhagavan prajñāpāramitā nāpare tīre na pare tīre nāpyubhayamantareṇa viprakṛtā sthitā /
ASāh, 8, 6.2 na ca cittaprakṛtiḥ śakyā pariṇāmayituṃ tena kulaputreṇa vā kuladuhitrā vā mahāyānasamprasthitena /
ASāh, 8, 6.4 evamātmānaṃ ca na kṣiṇoti buddhānujñātayā ca samādāpanayā paraṃ samādāpayati sa kulaputro vā kuladuhitā vā /
ASāh, 8, 8.5 yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā vā pratyutpannā vā /
ASāh, 8, 8.6 yā nātītā nānāgatā na pratyutpannā sā tryadhvanirmuktā /
ASāh, 8, 8.6 yā nātītā nānāgatā na pratyutpannā sā tryadhvanirmuktā /
ASāh, 8, 8.6 yā nātītā nānāgatā na pratyutpannā sā tryadhvanirmuktā /
ASāh, 8, 8.7 yā tryadhvanirmuktā na sā śakyā pariṇāmayituṃ na nimittīkartuṃ nārambaṇīkartum /
ASāh, 8, 8.7 yā tryadhvanirmuktā na sā śakyā pariṇāmayituṃ na nimittīkartuṃ nārambaṇīkartum /
ASāh, 8, 8.7 yā tryadhvanirmuktā na sā śakyā pariṇāmayituṃ na nimittīkartuṃ nārambaṇīkartum /
ASāh, 8, 8.8 nāpi sā dṛṣṭaśrutamatavijñātā //
ASāh, 8, 10.4 subhūtirāha tasmāttarhi bhagavan sarvadharmā anabhisaṃbuddhās tathāgatenārhatā samyaksaṃbuddhena bhagavānāha tathāhi subhūte prakṛtyaiva na te dharmāḥ kiṃcit /
ASāh, 8, 10.7 tatkasya hetoḥ na hi subhūte dve dharmaprakṛtī /
ASāh, 8, 11.4 bhagavānāha tathā hi subhūte na kaścidabhisaṃbudhyate /
ASāh, 8, 11.6 bhagavānāha tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā /
ASāh, 8, 11.6 bhagavānāha tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā /
ASāh, 8, 12.1 āha tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ kathaṃ caritavyam bhagavānāha sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caranna rūpe carati carati prajñāpāramitāyām /
ASāh, 8, 12.2 evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 8, 12.2 evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 8, 12.2 evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 8, 12.3 sacenna vijñāne carati carati prajñāpāramitāyām /
ASāh, 8, 12.4 sacedrūpamanityamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.6 sacedvijñānamanityamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.7 sacedrūpaṃ śūnyamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.9 sacedvijñānaṃ śūnyamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.10 sacedrūpam apratipūrṇaṃ pratipūrṇamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.11 yā ca rūpasyāpratipūrṇatā pratipūrṇatā vā na tadrūpam /
ASāh, 8, 12.13 sacedvijñānam apratipūrṇaṃ pratipūrṇamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.14 yā ca vijñānasyāpratipūrṇatā pratipūrṇatā vā na tadvijñānam /
ASāh, 8, 12.15 sacedevam api na carati carati prajñāpāramitāyām //
ASāh, 8, 13.2 bhagavānāha rūpaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām /
ASāh, 8, 13.4 vijñānaṃ sasaṅgamasaṅgamiti subhūte na carati carati prajñāpāramitāyām /
ASāh, 8, 13.5 cakṣuḥ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.6 evaṃ yāvanmanaḥsaṃsparśajā vedanā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.7 pṛthivīdhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.8 yāvadvijñānadhātuḥ sasaṅgo 'saṅga iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.9 dānapāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.11 prajñāpāramitā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.12 evaṃ saptatriṃśadbodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ sasaṅgāsaṅgā iti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.13 srotaāpattiphalaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.14 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.15 pratyekabuddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.16 buddhatvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.17 sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.18 evaṃ caran subhūte bodhisattvo mahāsattvo na rūpe saṅgaṃ janayati na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 8, 13.18 evaṃ caran subhūte bodhisattvo mahāsattvo na rūpe saṅgaṃ janayati na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 8, 13.18 evaṃ caran subhūte bodhisattvo mahāsattvo na rūpe saṅgaṃ janayati na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 8, 13.18 evaṃ caran subhūte bodhisattvo mahāsattvo na rūpe saṅgaṃ janayati na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 8, 13.19 na vijñāne saṅgaṃ janayati /
ASāh, 8, 13.20 na cakṣuṣi saṅgaṃ janayati /
ASāh, 8, 13.21 yāvanna manaḥsaṃsparśajāyāṃ vedanāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 14.2 yā deśyamānāpi na parihīyate adeśyamānāpi na parihīyate /
ASāh, 8, 14.2 yā deśyamānāpi na parihīyate adeśyamānāpi na parihīyate /
ASāh, 8, 14.3 deśyamānāpi na vardhate /
ASāh, 8, 14.4 adeśyamānāpi na vardhate /
ASāh, 8, 14.7 tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhannākāśasya varṇaṃ bhāṣeta nākāśasya vṛddhirbhavet /
ASāh, 8, 14.8 abhāṣyamāṇe 'pi varṇe naivākāśasya parihānirbhavet /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 8, 15.1 sthaviraḥ subhūtirāha duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate /
ASāh, 8, 15.1 sthaviraḥ subhūtirāha duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate /
ASāh, 8, 15.2 atra ca nāma yogamāpadyate na ca pratyudāvartate /
ASāh, 8, 16.2 tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati //
ASāh, 8, 16.2 tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati //
ASāh, 8, 18.7 tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte /
ASāh, 8, 18.9 sa ca tānna manyate na samanupaśyati na jānāti na saṃjānīte /
ASāh, 8, 18.9 sa ca tānna manyate na samanupaśyati na jānāti na saṃjānīte /
ASāh, 8, 18.9 sa ca tānna manyate na samanupaśyati na jānāti na saṃjānīte /
ASāh, 8, 18.9 sa ca tānna manyate na samanupaśyati na jānāti na saṃjānīte /
ASāh, 8, 18.10 te ca dharmā na vidyante na saṃdṛśyante na saṃvidyante nopalabhyante iti viharati /
ASāh, 8, 18.10 te ca dharmā na vidyante na saṃdṛśyante na saṃvidyante nopalabhyante iti viharati /
ASāh, 8, 18.10 te ca dharmā na vidyante na saṃdṛśyante na saṃvidyante nopalabhyante iti viharati /
ASāh, 8, 18.10 te ca dharmā na vidyante na saṃdṛśyante na saṃvidyante nopalabhyante iti viharati /
ASāh, 9, 1.2 tacca nāma idamiti nopalabhyate /
ASāh, 9, 1.4 sāpi prajñāpāramitā na vidyate nopalabhyate /
ASāh, 9, 1.4 sāpi prajñāpāramitā na vidyate nopalabhyate /
ASāh, 9, 1.7 dharmadvayametanna vidyate nopalabhyate /
ASāh, 9, 1.7 dharmadvayametanna vidyate nopalabhyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.9 evaṃ nā vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 9, 1.9 evaṃ nā vedanāṃ na saṃjñāṃ na saṃskārān /
ASāh, 9, 1.10 na vijñānaṃ nityaṃ nānityam na vijñānaṃ baddhaṃ na muktam atyantaviśuddham ityabhisaṃbhotsyate /
ASāh, 9, 1.10 na vijñānaṃ nityaṃ nānityam na vijñānaṃ baddhaṃ na muktam atyantaviśuddham ityabhisaṃbhotsyate /
ASāh, 9, 1.10 na vijñānaṃ nityaṃ nānityam na vijñānaṃ baddhaṃ na muktam atyantaviśuddham ityabhisaṃbhotsyate /
ASāh, 9, 1.10 na vijñānaṃ nityaṃ nānityam na vijñānaṃ baddhaṃ na muktam atyantaviśuddham ityabhisaṃbhotsyate /
ASāh, 9, 3.2 na teṣāṃ cakṣūrogo bhaviṣyati na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati /
ASāh, 9, 3.2 na teṣāṃ cakṣūrogo bhaviṣyati na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati /
ASāh, 9, 3.2 na teṣāṃ cakṣūrogo bhaviṣyati na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati /
ASāh, 9, 3.2 na teṣāṃ cakṣūrogo bhaviṣyati na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati /
ASāh, 9, 3.2 na teṣāṃ cakṣūrogo bhaviṣyati na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati /
ASāh, 9, 3.3 na dhandhāyitatā bhaviṣyati na te viṣamāparihāreṇa kālaṃ kariṣyanti /
ASāh, 9, 3.3 na dhandhāyitatā bhaviṣyati na te viṣamāparihāreṇa kālaṃ kariṣyanti /
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 9, 3.18 na ca subhūte prajñāpāramitā kaṃciddharmamālīyate na kaṃciddharmaṃ saṃkliśyate na kaṃciddharmaṃ parigṛhṇāti /
ASāh, 9, 3.19 tatkasya hetoḥ tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante /
ASāh, 9, 3.19 tatkasya hetoḥ tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante /
ASāh, 9, 3.25 sacedevam api subhūte bodhisattvo mahāsattvo na saṃjānīte carati prajñāpāramitāyām /
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā //
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 5.2 tatkasya hetoḥ na hi kaściddharmo ya upalabhyate yo vā dharmaḥ sūcyate /
ASāh, 9, 5.3 nāpi kaściddharmaṃ pravartayiṣyati /
ASāh, 9, 5.5 nāpi kaṃciddharmaṃ nivartayiṣyati /
ASāh, 9, 6.2 na hi subhūte śūnyatā pravartate vā nivartate vā /
ASāh, 9, 6.3 nāpi subhūte animittaṃ pravartate vā nivartate vā /
ASāh, 9, 6.4 nāpi subhūte apraṇihitaṃ pravartate vā nivartate vā /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.6 naiva ca kenaciddeśitā nāpi kenacicchrutā nāpi kenacitpratīcchitā nāpi kenacitsākṣātkṛtā nāpi kenacitsākṣātkriyate nāpi kenacit sākṣātkariṣyate /
ASāh, 9, 6.7 nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti /
ASāh, 9, 6.7 nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti /
ASāh, 9, 6.7 nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti /
ASāh, 9, 6.8 nāpyanayā dharmadeśanayā kaściddakṣiṇīyaḥ kṛtaḥ //
ASāh, 10, 1.4 na te avaramātrakeṇa kuśalamūlena samanvāgatā bhaviṣyanti /
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 2.3 na hi bhagavan parīttakuśalamūlenāparipṛcchakajātīyena aśrutvā buddhānāṃ bhagavatāṃ saṃmukhībhāvataḥ pūrvam acaritavatā ihaiveyamevaṃ gambhīrā prajñāpāramitā adhimoktuṃ śakyā /
ASāh, 10, 2.6 na hi bhagavan acaritavadbhiḥ pūrvāntata iyaṃ gambhīrā prajñāpāramitā śakyā adhimoktum /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā vā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 4.4 iha kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpe na tiṣṭhati rūpamiti na tiṣṭhati /
ASāh, 10, 4.4 iha kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpe na tiṣṭhati rūpamiti na tiṣṭhati /
ASāh, 10, 4.5 yataḥ kauśika bodhisattvo mahāsattvo rūpe na tiṣṭhati rūpamiti na tiṣṭhati evaṃ rūpe yogamāpadyate /
ASāh, 10, 4.5 yataḥ kauśika bodhisattvo mahāsattvo rūpe na tiṣṭhati rūpamiti na tiṣṭhati evaṃ rūpe yogamāpadyate /
ASāh, 10, 4.7 vijñāne na tiṣṭhati vijñānamiti na tiṣṭhati /
ASāh, 10, 4.7 vijñāne na tiṣṭhati vijñānamiti na tiṣṭhati /
ASāh, 10, 4.8 yataḥ kauśika bodhisattvo mahāsattvo vijñāne na tiṣṭhati vijñānamiti na tiṣṭhati evaṃ vijñāne yogamāpadyate /
ASāh, 10, 4.8 yataḥ kauśika bodhisattvo mahāsattvo vijñāne na tiṣṭhati vijñānamiti na tiṣṭhati evaṃ vijñāne yogamāpadyate /
ASāh, 10, 4.9 rūpamiti kauśika na yojayati yataḥ kauśika rūpamiti na yojayati evaṃ rūpamiti na tiṣṭhati /
ASāh, 10, 4.9 rūpamiti kauśika na yojayati yataḥ kauśika rūpamiti na yojayati evaṃ rūpamiti na tiṣṭhati /
ASāh, 10, 4.9 rūpamiti kauśika na yojayati yataḥ kauśika rūpamiti na yojayati evaṃ rūpamiti na tiṣṭhati /
ASāh, 10, 4.11 vijñānamiti kauśika na yojayati yataḥ kauśika vijñānamiti na yojayati evaṃ vijñānamiti na tiṣṭhati /
ASāh, 10, 4.11 vijñānamiti kauśika na yojayati yataḥ kauśika vijñānamiti na yojayati evaṃ vijñānamiti na tiṣṭhati /
ASāh, 10, 4.11 vijñānamiti kauśika na yojayati yataḥ kauśika vijñānamiti na yojayati evaṃ vijñānamiti na tiṣṭhati /
ASāh, 10, 5.6 rūpaṃ gambhīramiti śāriputra na tiṣṭhati /
ASāh, 10, 5.7 yataḥ śāriputra rūpaṃ gambhīramiti na tiṣṭhati evaṃ rūpe yogamāpadyate /
ASāh, 10, 5.9 vijñānaṃ śāriputra gambhīramiti na tiṣṭhati /
ASāh, 10, 5.10 yataḥ śāriputra vijñānaṃ gambhīramiti na tiṣṭhati evaṃ vijñāne yogamāpadyate /
ASāh, 10, 5.11 rūpaṃ śāriputra gambhīramiti na yogamāpadyate /
ASāh, 10, 5.12 yataḥ śāriputra rūpaṃ gambhīramiti na yogamāpadyate evaṃ rūpaṃ gambhīramiti na tiṣṭhati /
ASāh, 10, 5.12 yataḥ śāriputra rūpaṃ gambhīramiti na yogamāpadyate evaṃ rūpaṃ gambhīramiti na tiṣṭhati /
ASāh, 10, 5.14 vijñānaṃ śāriputra gambhīramiti na yogamāpadyate /
ASāh, 10, 5.15 yataḥ śāriputra vijñānaṃ gambhīramiti na yogamāpadyate evaṃ vijñānaṃ gambhīramiti na tiṣṭhati //
ASāh, 10, 5.15 yataḥ śāriputra vijñānaṃ gambhīramiti na yogamāpadyate evaṃ vijñānaṃ gambhīramiti na tiṣṭhati //
ASāh, 10, 6.2 tatkasya hetoḥ sa hi bhagavan na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati na vivadiṣyati //
ASāh, 10, 6.2 tatkasya hetoḥ sa hi bhagavan na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati na vivadiṣyati //
ASāh, 10, 6.2 tatkasya hetoḥ sa hi bhagavan na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati na vivadiṣyati //
ASāh, 10, 6.2 tatkasya hetoḥ sa hi bhagavan na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati na vivadiṣyati //
ASāh, 10, 7.3 śrutvā ca nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 10, 7.3 śrutvā ca nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 10, 7.3 śrutvā ca nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 10, 7.4 na cedānīmasau cireṇa vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheḥ /
ASāh, 10, 7.6 sa bodhisattvo mahāsattvo naikaṃ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.7 api tu tān ārāgayiṣyati ārāgayitvā tāṃstathāgatānarhataḥ samyaksaṃbuddhānna virāgayiṣyati /
ASāh, 10, 7.9 yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti //
ASāh, 10, 10.10 na hyanupacitakuśalamūlāḥ sattvā asyāṃ bhūyastvena bhūtakoṭyāṃ praskandanti prasīdanti /
ASāh, 10, 10.16 nāsya bhūyaścoramanasikāro bhavati /
ASāh, 10, 10.18 nāpi tenottrasitavyaṃ na saṃtrasitavyaṃ na bhetavyaṃ śrāvakabhūmervā pratyekabuddhabhūmervā /
ASāh, 10, 10.18 nāpi tenottrasitavyaṃ na saṃtrasitavyaṃ na bhetavyaṃ śrāvakabhūmervā pratyekabuddhabhūmervā /
ASāh, 10, 10.18 nāpi tenottrasitavyaṃ na saṃtrasitavyaṃ na bhetavyaṃ śrāvakabhūmervā pratyekabuddhabhūmervā /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 10, 11.17 tasyā yadā kāyo veṣṭate adhimātraṃ vā kāyaklamatho jāyate na ca sā caṃkramaṇaśīlā bhavati /
ASāh, 10, 11.24 na ca saṃvāsaśīlā bhavati /
ASāh, 10, 13.1 subhūtirāha iha bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ kathaṃ prajñāpāramitābhāvanā paripūriṃ gacchati bhagavānāha yadi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.2 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 10, 13.2 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 10, 13.2 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 10, 13.3 na vijñānasya vṛddhiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.4 na rūpasya parihāṇiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.5 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 10, 13.5 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 10, 13.5 evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām /
ASāh, 10, 13.6 na vijñānasya parihāṇiṃ samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.7 dharmaṃ na samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 13.8 adharmamapi na samanupaśyati carati prajñāpāramitāyām /
ASāh, 10, 14.5 rūpamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām /
ASāh, 10, 14.7 vijñānamacintyamityapi subhūte na saṃjānīte carati prajñāpāramitāyām //
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.4 evaṃ caritāvī śāriputra bodhisattvo mahāsattvo na kvaciccarati carati prajñāpāramitāyām /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 18.4 na hi śāriputra buddhasamanvāhṛtānāṃ buddhaparigṛhītānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca śakyamantarāyaṃ kartum //
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 10, 22.10 māreṇāpi te na śakyā bhedayitum kutaḥ punaranyaiḥ sattvaiḥ yaduta chandato vā mantrato vā /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 11, 1.13 smṛtiṃ na pratilapsyante /
ASāh, 11, 1.23 na vayamatra gādhaṃ nāsvādaṃ labhāmahe ityutthāyāsanāt prakramiṣyanti /
ASāh, 11, 1.23 na vayamatra gādhaṃ nāsvādaṃ labhāmahe ityutthāyāsanāt prakramiṣyanti /
ASāh, 11, 1.25 na vayamatra vyākṛtāḥ prajñāpāramitāyām ityaprasannacittā utthāyāsanāt prakramiṣyanti /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.29 tatkasmāt imāṃ hi subhūte prajñāpāramitāmaśṛṇvanto bodhisattvā mahāsattvā laukikalokottareṣu dharmeṣu na nirjāyante /
ASāh, 11, 1.31 punaraparaṃ subhūte bodhisattvayānikāḥ pudgalā imāṃ prajñāpāramitāṃ sarvajñajñānasyāhārikāṃ vivarjya utsṛjya ye te sūtrāntā naiva sarvajñajñānasyāhārikāstān paryeṣitavyān maṃsyante /
ASāh, 11, 1.33 yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante /
ASāh, 11, 1.33 yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante /
ASāh, 11, 1.33 yathā khalu punaḥ subhūte na laukikalokottareṣu śikṣitukāmā na laukikalokottareṣu dharmeṣu niryātukāmā iha prajñāpāramitāyāṃ na śikṣante /
ASāh, 11, 1.34 prajñāpāramitāyām aśikṣamāṇā na laukikalokottareṣu dharmeṣu niryānti /
ASāh, 11, 1.38 tatkasya hetoḥ na hi te 'lpabuddhayo jñāsyanti prajñāpāramitā āhārikā sarvajñajñānasyeti /
ASāh, 11, 1.41 tatkasya hetoḥ na hi subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyaṃ yathā śrāvakayānikāḥ pratyekabuddhayānikā vā pudgalāḥ śikṣante /
ASāh, 11, 1.43 na khalu punaḥ subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyam /
ASāh, 11, 1.45 sarvakuśalamūlābhisaṃskāraprayogā bodhisattvena mahāsattvenaivamārabdhavyāḥ na ca tairmantavyam /
ASāh, 11, 1.53 tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṃ dṛṣṭvā nāvagāheta ratnāni na nidhyāyet nādhyālambeta /
ASāh, 11, 1.53 tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṃ dṛṣṭvā nāvagāheta ratnāni na nidhyāyet nādhyālambeta /
ASāh, 11, 1.53 tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṃ dṛṣṭvā nāvagāheta ratnāni na nidhyāyet nādhyālambeta /
ASāh, 11, 1.59 yatra bodhisattvayānaṃ na saṃvarṇyate kevalamātmadamaśamathaparinirvāṇameva ity api pratisaṃlayanamiti /
ASāh, 11, 1.62 nātra bodhisattvairmahāsattvairevaṃ cittamutpādayitavyam /
ASāh, 11, 1.64 na taiḥ kadācidalpotsukatāyāṃ cittamutpādayitavyam /
ASāh, 11, 1.83 na khalu punarahaṃ subhūte ebhirevaṃrūpaiḥ śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntairbodhisattvasya mahāsattvasya sarvajñatāṃ paryeṣitavyāṃ vadāmi /
ASāh, 11, 1.84 api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānām upāyakauśalyamākhyātam tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 11, 5.2 na khalu punaḥ subhūte bodhisattvena mahāsattvena upāyakuśalena tebhyaḥ spṛhotpādayitavyā /
ASāh, 11, 5.3 tatkasya hetoḥ kiṃcāpi subhūte teṣu sūtrānteṣu śūnyatānimittāpraṇihitāni bhāṣitāni na khalu punarupāyakauśalyaṃ tatra bodhisattvānāṃ mahāsattvānāmākhyātam /
ASāh, 11, 6.1 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitām udgrahītukāmaḥ dharmabhāṇakaś ca kilāsī bhaviṣyati na dharmaṃ deśayitukāmaḥ /
ASāh, 11, 6.6 dharmabhāṇakaścānyaddeśāntaraṃ kṣepsyate nodghaṭṭitajño vā na vā vipañcitajñaḥ anabhijño vā bhaviṣyati /
ASāh, 11, 6.6 dharmabhāṇakaścānyaddeśāntaraṃ kṣepsyate nodghaṭṭitajño vā na vā vipañcitajñaḥ anabhijño vā bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.12 dhārmaśravaṇikāś ca alpecchaḥ saṃtuṣṭaḥ pravivikto 'rthaṃ vā na dātukāmo bhaviṣyati /
ASāh, 11, 6.16 dharmabhāṇakaś ca aśrāddho bhaviṣyati alpeccho vā na vā bhāṣitukāmaḥ /
ASāh, 11, 6.19 dharmabhāṇakasya ca tāni sūtrāṇi dharmāntarāyikatayā na sambhaviṣyanti nāvatariṣyanti /
ASāh, 11, 6.19 dharmabhāṇakasya ca tāni sūtrāṇi dharmāntarāyikatayā na sambhaviṣyanti nāvatariṣyanti /
ASāh, 11, 6.28 sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na śrotukāmo bhaviṣyati /
ASāh, 11, 6.32 sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na bhāṣitukāmo bhaviṣyati /
ASāh, 11, 8.3 uktaṃ hīdaṃ bhagavatā acchaṭāsaṃghātamātrakam apyahaṃ bhikṣavo bhavābhinirvṛttiṃ na varṇayāmi /
ASāh, 11, 9.4 ye māṃ nānuvartsyanti tebhyo na dāsyāmīti /
ASāh, 11, 9.4 ye māṃ nānuvartsyanti tebhyo na dāsyāmīti /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.11 te ca nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittānyetāni naitāni dātukāmatānimittānīti /
ASāh, 11, 9.12 nāyaṃ dātukāma iti viditvā nānuvartsyanti /
ASāh, 11, 9.12 nāyaṃ dātukāma iti viditvā nānuvartsyanti /
ASāh, 11, 10.6 nirviṇṇāḥ santo nānuvartsyanti /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 12.1 iti hi subhūte māraḥ pāpīyāṃstaistaiḥ prakāraistathā tathā ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.4 prahīṇakleśānāṃ ca māraḥ pāpīyānavatāraṃ na labhate /
ASāh, 11, 13.7 sa mahatodyogena tathā tathopāyena ceṣṭate yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti //
ASāh, 11, 14.2 evaṃ ca navayānasamprasthitāḥ kulaputrā vivecayiṣyanti naiṣā prajñāpāramitā yāmāyuṣmantaḥ śṛṇvanti /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 14.6 te saṃśayaprāptā imāṃ prajñāpāramitāṃ nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti na lekhayiṣyanti na likhiṣyanti /
ASāh, 11, 15.2 sa śrāvako bhavati na bodhisattvo yathāyaṃ bodhisattva iti /
ASāh, 11, 16.4 na bhaktavyāni /
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ vā bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.2 tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ śūnyatāsvabhāvā hi subhūte pañca skandhāḥ asvabhāvatvāt /
ASāh, 12, 3.2 tatkasya hetoḥ na lujyante na pralujyante iti darśitāḥ śūnyatāsvabhāvā hi subhūte pañca skandhāḥ asvabhāvatvāt /
ASāh, 12, 3.3 na ca subhūte śūnyatā lujyate vā pralujyate vā /
ASāh, 12, 3.5 na ca subhūte ānimittaṃ vā apraṇihitaṃ vā anabhisaṃskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate vā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 4.1 na dhātulopa ārdhadhātuke //
Aṣṭādhyāyī, 1, 1, 29.1 na bahuvrīhau //
Aṣṭādhyāyī, 1, 1, 44.1 na veti vibhāṣā //
Aṣṭādhyāyī, 1, 1, 58.0 na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu //
Aṣṭādhyāyī, 1, 1, 63.0 na lumatāṅgasya //
Aṣṭādhyāyī, 1, 2, 18.0 na ktvā seṭ //
Aṣṭādhyāyī, 1, 2, 37.0 na subrahmaṇyāyāṃ svaritasya tu udāttaḥ //
Aṣṭādhyāyī, 1, 3, 4.0 na vibhaktau tusmāḥ //
Aṣṭādhyāyī, 1, 3, 15.0 na gatihiṃsārthebhyaḥ //
Aṣṭādhyāyī, 1, 3, 58.0 na anor jñaḥ //
Aṣṭādhyāyī, 1, 3, 89.0 na pādamyāṅyamāṅyasaparimuharucinṛtivadavasaḥ //
Aṣṭādhyāyī, 1, 4, 4.0 neyaṅuvaṅsthānāv astrī //
Aṣṭādhyāyī, 2, 2, 10.0 na nirdhāraṇe //
Aṣṭādhyāyī, 2, 3, 69.0 na lokāvyayaniṣṭhākhalarthatṛnām //
Aṣṭādhyāyī, 2, 4, 14.0 na dadhipayādīni //
Aṣṭādhyāyī, 2, 4, 61.0 na taulvalibhyaḥ //
Aṣṭādhyāyī, 2, 4, 67.0 na gopavanādibhyaḥ //
Aṣṭādhyāyī, 2, 4, 83.0 na avyayībhāvād ato 'm tv apañcamyāḥ //
Aṣṭādhyāyī, 3, 1, 47.0 na dṛśaḥ //
Aṣṭādhyāyī, 3, 1, 51.0 nonayatidhvanayatyelayatyardayatibhyaḥ //
Aṣṭādhyāyī, 3, 1, 89.0 na duhasnunamāṃ yakciṇau //
Aṣṭādhyāyī, 3, 2, 23.0 na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu //
Aṣṭādhyāyī, 3, 2, 121.0 nanvor vibhāṣā //
Aṣṭādhyāyī, 3, 3, 135.0 na anadyatanavat kriyāprabandhasāmīpyayoḥ //
Aṣṭādhyāyī, 3, 4, 23.0 na yady anākāṅkṣe //
Aṣṭādhyāyī, 4, 1, 10.0 na ṣaṭsvasrādibhyaḥ //
Aṣṭādhyāyī, 4, 1, 22.0 aparimāṇabistācitakambalyebhyo na taddhitaluki //
Aṣṭādhyāyī, 4, 1, 56.0 na kroḍādibahvacaḥ //
Aṣṭādhyāyī, 4, 1, 178.0 na prācyabhargādiyaudheyādibhyaḥ //
Aṣṭādhyāyī, 4, 2, 113.0 na dvyacaḥ prācyabharateṣu //
Aṣṭādhyāyī, 4, 3, 130.0 na daṇḍamāṇavāntevāsiṣu //
Aṣṭādhyāyī, 4, 3, 151.0 notvad vardhrabilvāt //
Aṣṭādhyāyī, 4, 4, 60.0 astināstidiṣṭaṃ matiḥ //
Aṣṭādhyāyī, 5, 1, 121.0 na nañpūrvāt tatpuruṣād acaturasaṃgatalavaṇavaṭayudhakatarasalasebhyaḥ //
Aṣṭādhyāyī, 5, 2, 27.0 vinañbhyāṃ nānāñau nasaha //
Aṣṭādhyāyī, 5, 4, 5.0 na sāmivacane //
Aṣṭādhyāyī, 5, 4, 89.0 na saṅkhyādeḥ samāhāre //
Aṣṭādhyāyī, 5, 4, 155.0 na sañjñāyām //
Aṣṭādhyāyī, 6, 1, 3.0 na ndrāḥ saṃyogādayaḥ //
Aṣṭādhyāyī, 6, 1, 37.0 na samprasāraṇe samprasāraṇam //
Aṣṭādhyāyī, 6, 1, 46.0 na vyo liṭi //
Aṣṭādhyāyī, 6, 1, 99.0 na āmreḍitasya antyasya tu vā //
Aṣṭādhyāyī, 6, 1, 175.0 noṅdhātvoḥ //
Aṣṭādhyāyī, 6, 1, 182.0 na gośvansāvavarṇarāḍaṅkruṅkṛdbhyaḥ //
Aṣṭādhyāyī, 6, 2, 19.0 na bhūvākciddidhiṣu //
Aṣṭādhyāyī, 6, 2, 91.0 na bhūtādhikasaṃjīvamadrāśmakajjalam //
Aṣṭādhyāyī, 6, 2, 101.0 na hāstinaphalakamārdeyāḥ //
Aṣṭādhyāyī, 6, 2, 133.0 na ācāryarājartviksaṃyuktajñātyākhyebhyaḥ //
Aṣṭādhyāyī, 6, 2, 142.0 nottarapade 'nudāttādāv apṛthivīrudrapūṣamanthiṣu //
Aṣṭādhyāyī, 6, 2, 168.0 na avyayadikśabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ //
Aṣṭādhyāyī, 6, 2, 176.0 na guṇādayo 'vayavāḥ //
Aṣṭādhyāyī, 6, 2, 181.0 na nivibhyām //
Aṣṭādhyāyī, 6, 3, 19.0 nensiddhabadhnātiṣu ca //
Aṣṭādhyāyī, 6, 3, 37.0 na kopadhāyāḥ //
Aṣṭādhyāyī, 6, 4, 4.0 na tisṛcatasṛ //
Aṣṭādhyāyī, 6, 4, 30.0 na añceḥ pūjāyām //
Aṣṭādhyāyī, 6, 4, 39.0 na ktici dīrghaś ca //
Aṣṭādhyāyī, 6, 4, 74.0 na māṅyoge //
Aṣṭādhyāyī, 6, 4, 85.0 na bhūsudhiyoḥ //
Aṣṭādhyāyī, 6, 4, 126.0 na śasadadavādiguṇānām //
Aṣṭādhyāyī, 6, 4, 137.0 na saṃyogād vamantāt //
Aṣṭādhyāyī, 6, 4, 170.0 na mapūrvo 'patye 'varmaṇaḥ //
Aṣṭādhyāyī, 7, 1, 11.0 nedamadasor akoḥ //
Aṣṭādhyāyī, 7, 1, 26.0 netarāc chandasi //
Aṣṭādhyāyī, 7, 1, 62.0 neṭyaliṭi radheḥ //
Aṣṭādhyāyī, 7, 1, 68.0 na sudurbhyāṃ kevalābhyām //
Aṣṭādhyāyī, 7, 1, 78.0 na abhyastācchatuḥ //
Aṣṭādhyāyī, 7, 2, 8.0 neḍ vaśi kṛti //
Aṣṭādhyāyī, 7, 2, 59.0 na vṛdbhyaś caturbhyaḥ //
Aṣṭādhyāyī, 7, 3, 3.0 na yvābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic //
Aṣṭādhyāyī, 7, 3, 6.0 na karmavyatihāre //
Aṣṭādhyāyī, 7, 3, 22.0 nendrasya parasya //
Aṣṭādhyāyī, 7, 3, 27.0 nātaḥ parasya //
Aṣṭādhyāyī, 7, 3, 34.0 nodāttopadeśasya māntasya anācameḥ //
Aṣṭādhyāyī, 7, 3, 45.0 na yāsayoḥ //
Aṣṭādhyāyī, 7, 3, 87.0 na abhyastasya aci piti sārvadhātuke //
Aṣṭādhyāyī, 7, 4, 2.0 na aglopiśāsvṛditām //
Aṣṭādhyāyī, 7, 4, 35.0 na chandasy aputrasya //
Aṣṭādhyāyī, 7, 4, 63.0 na kavater yaṅi //
Aṣṭādhyāyī, 8, 1, 24.0 na cavāhāhaevayukte //
Aṣṭādhyāyī, 8, 1, 37.0 pūjāyāṃ na anantaram //
Aṣṭādhyāyī, 8, 1, 51.0 gatyarthaloṭā lṛṇ na cet kārakaṃ sarvānyat //
Aṣṭādhyāyī, 8, 1, 73.0 na āmantrite samānādhikaraṇe sāmānyavacanam //
Aṣṭādhyāyī, 8, 2, 8.0 na ṅisambuddhyoḥ //
Aṣṭādhyāyī, 8, 2, 57.0 na dhyākhyāpṝmūrcchimadām //
Aṣṭādhyāyī, 8, 2, 79.0 na bhakurchurām //
Aṣṭādhyāyī, 8, 3, 110.0 na raparasṛpisṛjispṛśispṛhisavanādīnām //
Aṣṭādhyāyī, 8, 4, 34.0 na bhābhūpūkamigamipyāyivepām //
Aṣṭādhyāyī, 8, 4, 42.0 na padāntāṭ ṭor anām //
Aṣṭādhyāyī, 8, 4, 48.0 na ādinyākrośe putrasya //
Aṣṭādhyāyī, 8, 4, 67.0 nodāttasvaritodayam agārgyakāśyapagālavānām //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 6.1 naiva cintyaṃ na cācintyam acintyaṃ cintyam eva ca /
Brahmabindūpaniṣat, 1, 6.1 naiva cintyaṃ na cācintyam acintyaṃ cintyam eva ca /
Brahmabindūpaniṣat, 1, 7.2 asvareṇa hi bhāvena bhāvo nābhāva iṣyate //
Brahmabindūpaniṣat, 1, 10.1 na nirodho na cotpattir na vandyo na ca śāsanam /
Brahmabindūpaniṣat, 1, 10.1 na nirodho na cotpattir na vandyo na ca śāsanam /
Brahmabindūpaniṣat, 1, 10.1 na nirodho na cotpattir na vandyo na ca śāsanam /
Brahmabindūpaniṣat, 1, 10.1 na nirodho na cotpattir na vandyo na ca śāsanam /
Brahmabindūpaniṣat, 1, 10.2 na mumukṣā na muktiś ca ity eṣā paramārthatā //
Brahmabindūpaniṣat, 1, 10.2 na mumukṣā na muktiś ca ity eṣā paramārthatā //
Brahmabindūpaniṣat, 1, 11.2 sthānatrayād vyatītasya punarjanma na vidyate //
Brahmabindūpaniṣat, 1, 13.2 ghaṭo līyeta nākāśaṃ tadvaj jīvo ghaṭopamaḥ //
Brahmabindūpaniṣat, 1, 14.2 tadbhagnaṃ na ca jānāti sa jānāti ca nityaśaḥ //
Buddhacarita
BCar, 1, 3.1 sārdhaṃ tayāsau vijahāra rājā nācintayadvaiśravaṇasya lakṣmīm /
BCar, 1, 4.2 svapne viśantaṃ vapurātmanaḥ sā na tannimittaṃ samavāpa tāpam //
BCar, 1, 5.2 śramaṃ na lebhe na śucaṃ na māyāṃ gantuṃ vanaṃ sā nibhṛtaṃ cakāṅkṣa //
BCar, 1, 5.2 śramaṃ na lebhe na śucaṃ na māyāṃ gantuṃ vanaṃ sā nibhṛtaṃ cakāṅkṣa //
BCar, 1, 5.2 śramaṃ na lebhe na śucaṃ na māyāṃ gantuṃ vanaṃ sā nibhṛtaṃ cakāṅkṣa //
BCar, 1, 7.2 śivāt purād bhūmipatirjagāma tatprītaye nāpi vihārahetoḥ //
BCar, 1, 11.2 kalpeṣvanekeṣu ca bhāvitātmā yaḥ samprajānan suṣuve na mūḍhaḥ //
BCar, 1, 25.1 bhūtairasaumyaiḥ parityaktahiṃsairnākāri pīḍā svagaṇe pare vā /
BCar, 1, 27.2 prāpyeva nāthaṃ khalu nītimantam eko na māro mudamāpa loke //
BCar, 1, 30.1 nirīkṣamāṇā bhayahetumeva dhyātuṃ na śekuḥ vanitāḥ pravṛddhāḥ /
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 1, 39.2 prāpurna pūrve munayo nṛpāśca rājñeti pṛṣṭā jagadur dvijāstam //
BCar, 1, 40.1 khyātāni karmāṇi yaśo matiśca pūrva na bhūtāni bhavanti paścāt /
BCar, 1, 41.1 yadrājaśāstraṃ bhṛguraṅgirā vā na cakratur vaṃśakarāvṛṣī tau /
BCar, 1, 42.1 sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrve /
BCar, 1, 42.2 vyāsastathainaṃ bahudhā cakāra na yaṃ vasiṣṭhaḥ kṛtavānaśaktiḥ //
BCar, 1, 43.1 vālmīkirādau ca sasarja padyaṃ jagrantha yanna cyavano maharṣiḥ /
BCar, 1, 43.2 cikitsitaṃ yacca cakāra nātriḥ paścāttadātreya ṛṣirjagāda //
BCar, 1, 44.1 yacca dvijatvaṃ kuśiko na lebhe tadgādhinaḥ sūnur avāpa rājan /
BCar, 1, 44.2 velāṃ samudre sagaraśca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ //
BCar, 1, 46.1 tasmātpramāṇaṃ na vayo na vaṃśaḥ kaścitkvacicchraiṣṭhyamupaiti loke /
BCar, 1, 46.1 tasmātpramāṇaṃ na vayo na vaṃśaḥ kaścitkvacicchraiṣṭhyamupaiti loke /
BCar, 1, 64.1 api sthirāyurbhagavan kumāraḥ kaccinna śokāya mama prasūtaḥ /
BCar, 1, 64.2 labdhaḥ kathaṃcitsalilāñjalirme na khalvimaṃ pātumupaiti kālaḥ //
BCar, 1, 66.1 kaccinna me jātamaphullameva kulapravālaṃ pariśoṣabhāgi /
BCar, 1, 66.2 kṣipraṃ vibho brūhi na me 'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām //
BCar, 1, 68.1 nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo 'smi /
BCar, 1, 76.2 mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam //
BCar, 1, 79.2 na khalvasau na priyadharmapakṣaḥ saṃtānanāśāttu bhayaṃ dadarśa //
BCar, 1, 79.2 na khalvasau na priyadharmapakṣaḥ saṃtānanāśāttu bhayaṃ dadarśa //
BCar, 2, 2.2 tadā hi naikānsa nidhīnavāpa manorathasyāpy atibhārabhūtān //
BCar, 2, 3.1 ye padmakalpairapi ca dvipendrairna maṇḍalaṃ śakyam ihābhinetum /
BCar, 2, 6.2 viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa //
BCar, 2, 10.1 pṛthagvratibhyo vibhave 'pi garhye na prārthayanti sma narāḥ parebhyaḥ /
BCar, 2, 10.2 abhyarthitaḥ sūkṣmadhano 'pi cāryastadā na kaścidvimukho babhūva //
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
BCar, 2, 13.2 patnīṃ patirvā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuśca //
BCar, 2, 14.1 kaścitsiṣeve rataye na kāmaṃ kāmārthamarthaṃ na jugopa kaścit /
BCar, 2, 14.1 kaścitsiṣeve rataye na kāmaṃ kāmārthamarthaṃ na jugopa kaścit /
BCar, 2, 14.2 kaściddhanārthaṃ na cacāra dharmaṃ dharmāya kaścinna cakāra hiṃsām //
BCar, 2, 14.2 kaściddhanārthaṃ na cacāra dharmaṃ dharmāya kaścinna cakāra hiṃsām //
BCar, 2, 18.2 jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato nivāsāya divaṃ jagāma //
BCar, 2, 28.1 kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ kathaṃ na paśyediti so 'nucintya /
BCar, 2, 28.2 vāsaṃ nṛpo vyādiśati sma tasmai harmyodareṣveva na bhūpracāram //
BCar, 2, 32.2 vimānapṛṣṭhānna mahīṃ jagāma vimānapṛṣṭhādiva puṇyakarmā //
BCar, 2, 34.1 nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām /
BCar, 2, 34.1 nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām /
BCar, 2, 35.1 nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yattu tadadhyagīṣṭa /
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
BCar, 2, 38.1 sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat /
BCar, 2, 38.2 sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum //
BCar, 2, 39.1 iṣṭeṣvaniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṃ prapede /
BCar, 2, 39.2 śivaṃ siṣeve vyavahāraśuddhaṃ yajñaṃ hi mene na tathā yathā tat //
BCar, 2, 42.1 kṛtāgaso 'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa /
BCar, 2, 42.1 kṛtāgaso 'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa /
BCar, 2, 44.1 na cājihīrṣīd balim apravṛttaṃ na cācikīrṣīt paravastvabhidhyām /
BCar, 2, 44.1 na cājihīrṣīd balim apravṛttaṃ na cācikīrṣīt paravastvabhidhyām /
BCar, 2, 44.2 na cāvivakṣīd dviṣatāmadharmaṃ na cāvivakṣīddhṛdayena manyum //
BCar, 2, 44.2 na cāvivakṣīd dviṣatāmadharmaṃ na cāvivakṣīddhṛdayena manyum //
BCar, 2, 52.2 vaśīva kaṃcidviṣayaṃ na bheje piteva sarvānviṣayāndadarśa //
BCar, 2, 54.2 dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyāditi nāthamānaḥ //
BCar, 3, 7.2 gaccheti cājñāpayati sma vācā snehānna cainaṃ manasā mumoca //
BCar, 3, 17.1 śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam /
BCar, 3, 23.2 dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt //
BCar, 3, 36.2 na caiva saṃvegamupaiti lokaḥ pratyakṣato 'pīdṛśamīkṣamāṇaḥ //
BCar, 3, 39.1 yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ /
BCar, 3, 49.2 mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ //
BCar, 3, 50.2 calendriyatvādapi nāma sakto nāsmānvijahyāditi nāthamānaḥ //
BCar, 3, 51.1 yadā ca śabdādibhirindriyārthairantaḥpure naiva suto 'sya reme /
BCar, 3, 54.2 taṃ caiva mārge mṛtamuhyamānaṃ sūtaḥ kumāraśca dadarśa nānyaḥ //
BCar, 3, 62.1 tasmādrathaḥ sūta nivartyatāṃ no vihārabhūmerna hi deśakālaḥ /
BCar, 3, 63.1 iti bruvāṇe 'pi narādhipātmaje nivartayāmāsa sa naiva taṃ ratham /
BCar, 4, 7.2 na vyājahrurna jahasuḥ prabhāveṇāsya yantritāḥ //
BCar, 4, 7.2 na vyājahrurna jahasuḥ prabhāveṇāsya yantritāḥ //
BCar, 4, 13.2 iyamevaṃvidhā ceṣṭā na tuṣṭo 'smyārjavena vaḥ //
BCar, 4, 22.2 iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī //
BCar, 4, 52.2 na tu cintayato 'cintyaṃ janasya prājñamāninaḥ //
BCar, 4, 54.2 martavyamiti sodvego na jaharṣa na vivyathe //
BCar, 4, 54.2 martavyamiti sodvego na jaharṣa na vivyathe //
BCar, 4, 56.1 kiṃ tvimā nāvagacchanti capalaṃ yauvanaṃ striyaḥ /
BCar, 4, 57.1 nūnametā na paśyanti kasyacidrogasaṃplavam /
BCar, 4, 60.2 svastho bhavati nodvigno yathācetāstathaiva saḥ //
BCar, 4, 61.2 patati chidyamāne vā taruranyo na śocate //
BCar, 4, 65.2 yadi tvā samupekṣeya na bhavenmitratā mayi //
BCar, 4, 66.2 idaṃ na pratirūpaṃ te strīṣvadākṣiṇyamīdṛśam //
BCar, 4, 71.2 viṣayāndurlabhāṃllabdhvā na hyavajñātumarhasi //
BCar, 4, 80.2 avāpa bhraṃśamapyevaṃ na tu seje na manmatham //
BCar, 4, 80.2 avāpa bhraṃśamapyevaṃ na tu seje na manmatham //
BCar, 4, 85.1 nāvajānāmi viṣayān jāne lokaṃ tadātmakam /
BCar, 4, 85.2 anityaṃ tu jaganmatvā nātra me ramate manaḥ //
BCar, 4, 86.1 jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam /
BCar, 4, 91.1 māhātmyaṃ na ca tanmanye yatra sāmānyataḥ kṣayaḥ /
BCar, 4, 91.2 viṣayeṣu prasaktirvā yuktirvā nātmavattayā //
BCar, 4, 92.2 anṛtaṃ nāvagacchāmi dākṣiṇyenāpi kiṃcana //
BCar, 4, 93.1 na cānuvartanaṃ tanme rucitaṃ yatra nārjavam /
BCar, 4, 93.1 na cānuvartanaṃ tanme rucitaṃ yatra nārjavam /
BCar, 4, 93.2 sarvabhāvena saṃparko yadi nāsti dhigastu tat //
BCar, 4, 95.2 nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇāṃ striyaḥ //
BCar, 4, 96.2 na māṃ kāmeṣvanāryeṣu pratārayitum arhasi //
BCar, 4, 98.2 labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat //
BCar, 4, 98.2 labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat //
BCar, 4, 99.2 ayomayīṃ tasya paraimi cetanāṃ mahābhaye rajyati yo na roditi //
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
BCar, 5, 1.2 na jagāma dhṛtiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ //
BCar, 5, 1.2 na jagāma dhṛtiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ //
BCar, 5, 13.2 na bhavetsadṛśaṃ hi tatkṣamaṃ vā paramaṃ dharmamimaṃ vijānato me //
BCar, 5, 15.1 na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre /
BCar, 5, 15.1 na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre /
BCar, 5, 15.1 na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre /
BCar, 5, 15.1 na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre /
BCar, 5, 15.2 na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene //
BCar, 5, 15.2 na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene //
BCar, 5, 15.2 na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene //
BCar, 5, 22.2 parivārajanaṃ tvavekṣamāṇastata evābhimataṃ vanaṃ na bheje //
BCar, 5, 23.2 praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ //
BCar, 5, 30.1 pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya /
BCar, 5, 34.2 yadi me pratibhūścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye //
BCar, 5, 35.1 na bhavenmaraṇāya jīvitaṃ me viharetsvāsthyamidaṃ ca me na rogaḥ /
BCar, 5, 35.1 na bhavenmaraṇāya jīvitaṃ me viharetsvāsthyamidaṃ ca me na rogaḥ /
BCar, 5, 35.2 na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ //
BCar, 5, 35.2 na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ //
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 5, 37.2 śaraṇājjvalanena dahyamānānna hi niścikramiṣuḥ kṣamaṃ grahītum //
BCar, 5, 39.2 abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇamuttamāṃśca kāmān //
BCar, 5, 46.1 paramairapi divyatūryakalpaiḥ sa tu tairnaiva ratiṃ yayau na harṣam /
BCar, 5, 46.1 paramairapi divyatūryakalpaiḥ sa tu tairnaiva ratiṃ yayau na harṣam /
BCar, 5, 46.2 paramārthasukhāya tasya sādhor abhiniścikramiṣā yato na reme //
BCar, 5, 60.2 animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ //
BCar, 5, 61.2 aparā madaghūrṇiteva śiśye na babhāse vikṛtaṃ vapuḥ pupoṣa //
BCar, 5, 65.2 dhruvamatra na vardhayetpramādaṃ guṇasaṃkalpahatastu rāgameti //
BCar, 5, 82.1 guruparighakapāṭasaṃvṛtā yā na sukhamapi dviradair apāvriyante /
BCar, 5, 84.2 jananamaraṇayoradṛṣṭapāro na puramahaṃ kapilāhvayaṃ praveṣṭā //
BCar, 6, 9.1 ko janasya phalasthasya na syādabhimukho janaḥ /
BCar, 6, 10.2 āśayācchliṣyati jagannāsti niṣkāraṇā svatā //
BCar, 6, 15.2 na khalu svargatarṣeṇa nāsnehena na manyunā //
BCar, 6, 15.2 na khalu svargatarṣeṇa nāsnehena na manyunā //
BCar, 6, 15.2 na khalu svargatarṣeṇa nāsnehena na manyunā //
BCar, 6, 16.1 tad evam abhiniṣkrāntaṃ na māṃ śocitumarhasi /
BCar, 6, 16.2 bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati //
BCar, 6, 17.2 viprayogaḥ kathaṃ na syād bhūyo 'pi svajanāditi //
BCar, 6, 18.1 śokatyāgāya niṣkrāntaṃ na māṃ śocitumarhasi /
BCar, 6, 19.2 iti dāyādyabhūtena na śocyo 'smi pathā vrajan //
BCar, 6, 20.2 pṛthivyāṃ dharmadāyādāḥ durlabhāstu na santi vā //
BCar, 6, 21.2 akālo nāsti dharmasya jīvite cañcale sati //
BCar, 6, 23.2 prayatethāstathā caiva yathā māṃ na smared api //
BCar, 6, 24.2 nairguṇyāttyajyate snehaḥ snehatyāgānna śocyate //
BCar, 6, 27.1 kasya notpādayedbāṣpaṃ niścayaste 'yamīdṛśaḥ /
BCar, 6, 31.1 tannārhasi mahābāho vihātuṃ putralālasam /
BCar, 6, 32.2 devīṃ nārhasi vismartuṃ kṛtaghna iva satkriyām //
BCar, 6, 33.2 devīmarhasi na tyaktuṃ klībaḥ prāptāmiva śriyam //
BCar, 6, 34.2 bālamarhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ //
BCar, 6, 35.2 māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatirmama //
BCar, 6, 36.1 nāsmi yātuṃ puraṃ śakto dahyamānena cetasā /
BCar, 6, 41.2 snigdhatyāgo na sadṛśo nivartasva prasīda me //
BCar, 6, 44.1 svajanaṃ yadyapi snehānna tyajeyamahaṃ svayam /
BCar, 6, 48.2 mamatvaṃ na kṣamaṃ tasmātsvapnabhūte samāgame //
BCar, 6, 49.2 anyenānyasya viśleṣaḥ kiṃ punarna bhaviṣyati //
BCar, 6, 61.1 śivaṃ ca kāṣāyamṛṣidhvajaste na yujyate hiṃsramidaṃ dhanuśca /
BCar, 6, 61.2 tatsaumya yadyasti na saktiratra mahyaṃ prayacchedamidaṃ gṛhāṇa //
BCar, 6, 67.2 tato nirāśo vilapan muhurmuhur yayau śarīreṇa puraṃ na cetasā //
BCar, 7, 3.2 tamindrakalpaṃ dadṛśurna jagmurdhuryā ivārdhāvanataiḥ śirobhiḥ //
BCar, 7, 4.2 tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ //
BCar, 7, 12.1 tatpūrvamadyāśramadarśanaṃ me yasmādimaṃ dharmavidhiṃ na jāne /
BCar, 7, 19.2 adṛṣṭatattvo 'pi na saṃtutoṣa śanairidaṃ cātmagataṃ babhāṣe //
BCar, 7, 20.1 duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca /
BCar, 7, 25.1 na khalvayaṃ garhita eva yatno yo hīnam utsṛjya viśeṣagāmī /
BCar, 7, 25.2 prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam //
BCar, 7, 29.2 atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ //
BCar, 7, 29.2 atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ //
BCar, 7, 30.2 tatrāpi toṣo hṛdi kevalo 'yaṃ na pāvayiṣyanti hi pāpamāpaḥ //
BCar, 7, 38.2 tasmādimaṃ nārhasi tāta hātuṃ jijīviṣordehamiveṣṭamāyuḥ //
BCar, 7, 41.2 na tu kṣamaṃ dakṣiṇato budhena padaṃ bhavedekamapi prayātum //
BCar, 7, 42.2 dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito 'stu vāsaḥ //
BCar, 7, 48.2 asminvane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ //
BCar, 7, 49.1 tannāratirme na parāpacāro vanādito yena parivrajāmi /
BCar, 7, 49.1 tannāratirme na parāpacāro vanādito yena parivrajāmi /
BCar, 7, 57.2 ācāryakaṃ prāpsyasi tatpṛthivyāṃ yannarṣibhiḥ pūrvayuge 'pyavāptam //
BCar, 8, 1.2 cakāra yatnaṃ pathi śokanigrahe tathāpi caivāśru na tasya cikṣiye //
BCar, 8, 4.2 kṣudhānvito 'pyadhvani śaṣpamambu vā yathā purā nābhinananda nādade //
BCar, 8, 4.2 kṣudhānvito 'pyadhvani śaṣpamambu vā yathā purā nābhinananda nādade //
BCar, 8, 6.2 tadeva tasyopavanaṃ vanopamaṃ gatapraharṣairna rarāja nāgaraiḥ //
BCar, 8, 10.1 tataḥ sa tān bhaktimato 'bravījjanānnarendraputraṃ na parityajāmyaham /
BCar, 8, 11.2 pataddhi jahruḥ salilaṃ na netrajaṃ mano nininduśca phalotthamātmanaḥ //
BCar, 8, 12.2 jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām //
BCar, 8, 13.2 na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam //
BCar, 8, 21.2 striyo na rejurmṛjayā vinākṛtā divīva tārā rajanīkṣayāruṇāḥ //
BCar, 8, 25.2 na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ //
BCar, 8, 25.2 na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ //
BCar, 8, 25.2 na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ //
BCar, 8, 25.2 na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ //
BCar, 8, 33.2 niyaccha bāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca tacca karma te //
BCar, 8, 35.1 varaṃ manuṣyasya vicakṣaṇo ripurna mitramaprājñamayogapeśalam /
BCar, 8, 41.2 hanusvanaṃ vājanayiṣyaduttamaṃ na cābhaviṣyanmama duḥkhamīdṛśam //
BCar, 8, 43.1 vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartumarhasi /
BCar, 8, 43.1 vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartumarhasi /
BCar, 8, 45.1 vrajannayaṃ vājivaro 'pi nāspṛśanmahīṃ khurāgrairvidhṛtairivāntarā /
BCar, 8, 45.2 tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata //
BCar, 8, 45.2 tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata //
BCar, 8, 47.2 tadā sa nābudhyata nidrayā hṛtastato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 49.1 tadevamāvāṃ naradevi doṣato na tatprayātaṃ prati gantumarhasi /
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ //
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ //
BCar, 8, 57.2 pradātumevābhyucito na yācituṃ kathaṃ sa bhikṣāṃ parataścariṣyati //
BCar, 8, 62.1 śṛṇoti nūnaṃ sa na pūrvapārthivān mahāsudarśaprabhṛtīn pitāmahān /
BCar, 8, 63.1 makheṣu vā vedavidhānasaṃskṛtau na daṃpatī paśyati dīkṣitāvubhau /
BCar, 8, 66.1 na khalviyaṃ svargasukhāya me spṛhā na tajjanasyātmavato 'pi durlabham /
BCar, 8, 66.1 na khalviyaṃ svargasukhāya me spṛhā na tajjanasyātmavato 'pi durlabham /
BCar, 8, 66.2 sa tu priyo māmiha vā paratra vā kathaṃ na jahyāditi me manorathaḥ //
BCar, 8, 67.2 na mandabhāgyo 'rhati rāhulo 'pyayaṃ kadācidaṅke parivartituṃ pituḥ //
BCar, 8, 69.2 anāthavacchrīrahite sukhocite vanaṃ gate bhartari yanna dīryate //
BCar, 8, 70.2 svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam //
BCar, 8, 76.2 ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva //
BCar, 8, 77.1 suvarṇaniṣṭhīvini mṛtyunā hṛte suduṣkaraṃ yanna mamāra saṃjayaḥ /
BCar, 8, 78.2 priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi //
BCar, 8, 79.2 gate vanaṃ yastanaye divaṃ gato na moghabāṣpaḥ kṛpaṇaṃ jijīva ha //
BCar, 8, 82.2 samadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau //
BCar, 8, 82.2 samadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau //
BCar, 8, 83.1 tyaja naravara śokamehi dhairyaṃ kudhṛtirivārhasi dhīra nāśru moktum /
BCar, 8, 84.2 na hi sa divi na cakravartirājye kṣaṇamapi vāsayituṃ sukhena śakyaḥ //
BCar, 8, 84.2 na hi sa divi na cakravartirājye kṣaṇamapi vāsayituṃ sukhena śakyaḥ //
BCar, 8, 86.2 na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuneriva putralālasasya //
BCar, 9, 6.1 tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ /
BCar, 9, 6.1 tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ /
BCar, 9, 18.1 na caiṣa dharmo vana eva siddhaḥ pure 'pi siddhirniyatā yatīnām /
BCar, 9, 32.1 draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ /
BCar, 9, 32.1 draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennānte yadi syātpriyaviprayogaḥ /
BCar, 9, 33.1 maddhetukaṃ yattu narādhipasya śokaṃ bhavānāha na tatpriyaṃ me /
BCar, 9, 34.2 saṃtāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ //
BCar, 9, 34.2 saṃtāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ //
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
BCar, 9, 39.2 pratigrahītuṃ mama na kṣamaṃ tu lobhādapathyānnamivāturasya //
BCar, 9, 42.1 itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ pūrve yathā jātaghṛṇā narendrāḥ /
BCar, 9, 42.1 itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ pūrve yathā jātaghṛṇā narendrāḥ /
BCar, 9, 43.2 sahoṣitaṃ śrīsulabhairna caiva doṣairadṛśyairiva kṛṣṇasarpaiḥ //
BCar, 9, 44.2 bhagnapratijñasya na tūpapannaṃ vanaṃ parityajya gṛhaṃ praveṣṭum //
BCar, 9, 48.1 yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti /
BCar, 9, 49.2 śamaśca taikṣṇyaṃ ca hi nopapannaṃ śītoṣṇayor aikyam ivodakāgnyoḥ //
BCar, 9, 51.1 teṣāṃ ca rājye 'stu śamo yathāvatprāpto vanaṃ nāhamaniścayena /
BCar, 9, 51.2 chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ muktaḥ punarna pravivikṣurasmi //
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 53.1 yo niścayo dharmavidhau tavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ /
BCar, 9, 53.2 śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ //
BCar, 9, 54.1 nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā /
BCar, 9, 55.1 punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ /
BCar, 9, 56.2 atha pravṛttiḥ parato na kācitsiddhau 'prayatnājjagato 'sya mokṣaḥ //
BCar, 9, 57.1 astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti /
BCar, 9, 62.2 svabhāvataḥ sarvamidaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ //
BCar, 9, 71.2 tasmānna doṣo 'sti gṛhaṃ prayātuṃ tapovanāddharmanimittameva //
BCar, 9, 73.1 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
BCar, 9, 73.1 ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ /
BCar, 9, 74.1 na me kṣamaṃ saṃśayajaṃ hi darśanaṃ grahītumavyaktaparasparāhatam /
BCar, 9, 75.2 vṛthāpi khedo hi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ //
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
BCar, 9, 77.2 na te pramāṇaṃ na hi dharmaniścayeṣvalaṃ pramāṇāya parikṣatavratāḥ //
BCar, 9, 77.2 na te pramāṇaṃ na hi dharmaniścayeṣvalaṃ pramāṇāya parikṣatavratāḥ //
BCar, 9, 78.2 adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ //
BCar, 9, 79.1 ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ na cākṛtārthaḥ praviśeyamālayam /
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
BCar, 10, 5.2 snigdhena kaścidvacasābhyanandannainaṃ jagāmāpratipūjya kaścit //
BCar, 10, 6.2 dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva //
BCar, 10, 7.2 taṃ devakalpaṃ naradevasūnuṃ nirīkṣamāṇā na tatarpa dṛṣṭiḥ //
BCar, 10, 23.2 kasmādiyaṃ te matirakrameṇa bhaikṣāka evābhiratā na rājye //
BCar, 10, 24.2 hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam //
BCar, 10, 25.1 tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ snehātpiturnecchasi vikrameṇa /
BCar, 10, 25.2 na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdham asmadviṣayasya śīghram //
BCar, 10, 26.1 evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ /
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
BCar, 10, 31.1 tanniṣphalau nārhasi kartumetau pīnau bhujau cāpavikarṣaṇārhau /
BCar, 10, 32.1 snehena khalvetadahaṃ bravīmi naiśvaryarāgeṇa na vismayena /
BCar, 10, 32.1 snehena khalvetadahaṃ bravīmi naiśvaryarāgeṇa na vismayena /
BCar, 10, 33.1 yāvat svavaṃśapratirūpaṃ rūpaṃ na te jarābhyetyabhibhūya bhūyaḥ /
BCar, 10, 38.2 kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitumindriyebhyaḥ //
BCar, 10, 41.2 tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ //
BCar, 10, 41.2 tacchrutvā na sa vicacāla rājasūnuḥ kailāso giririva naikacitrasānuḥ //
BCar, 11, 2.1 nāścaryametadbhavato vidhānaṃ jātasya haryaṅkakule viśāle /
BCar, 11, 3.1 asatsu maitrī svakulānuvṛttā na tiṣṭhati śrīriva viklaveṣu /
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
BCar, 11, 5.2 avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam //
BCar, 11, 6.2 atrānuneṣyāmi suhṛttayaiva brūyāmahaṃ nottaramanyadatra //
BCar, 11, 8.1 nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ /
BCar, 11, 8.1 nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ /
BCar, 11, 8.2 na pāvakebhyo 'nilasaṃhitebhyo yathā bhayaṃ me viṣayebhya eva //
BCar, 11, 10.1 kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ bata martyaloke /
BCar, 11, 10.2 kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ //
BCar, 11, 11.1 jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
BCar, 11, 12.2 lokasya kāmairna vitṛptirasti patadbhir ambhobhir ivārṇavasya //
BCar, 11, 17.2 yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn //
BCar, 11, 21.2 madādakāryaṃ kurute na kāryaṃ yena kṣato durgatimabhyupaiti //
BCar, 11, 24.1 anātmavanto hṛdi yairvidaṣṭā vināśam archanti na yānti śarma /
BCar, 11, 25.1 asthi kṣudhārtā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ /
BCar, 11, 30.1 yānarjayitvāpi na yānti śarma vivardhayitvā paripālayitvā /
BCar, 11, 36.1 kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ /
BCar, 11, 39.1 duḥkhapratīkāranimittabhūtāstasmātprajānāṃ viṣayā na bhogāḥ /
BCar, 11, 41.1 kāmeṣvanaikāntikatā ca yasmādato 'pi me teṣu na bhogasaṃjñā /
BCar, 11, 43.2 ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām //
BCar, 11, 43.2 ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām //
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
BCar, 11, 44.2 nityaṃ hasatyeva hi naiva rājā na cāpi saṃtapyata eva dāsaḥ //
BCar, 11, 46.2 athāpi viśrambhamupaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ //
BCar, 11, 50.1 tannāsmi kāmān prati saṃpratāryaḥ kṣemaṃ śivaṃ mārgamanuprapannaḥ /
BCar, 11, 51.1 na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ /
BCar, 11, 51.1 na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ /
BCar, 11, 51.2 kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste //
BCar, 11, 51.2 kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste //
BCar, 11, 54.1 bhaikṣopabhogīti ca nānukampyaḥ kṛtī jarāmṛtyubhayaṃ titīrṣuḥ /
BCar, 11, 55.2 prāpnoti yaḥ śāntisukhaṃ na ceha paratra duḥkhaiḥ pratigṛhyate ca //
BCar, 11, 57.2 neccheyamāptuṃ tridive 'pi rājyaṃ nirāmayaṃ kiṃ bata mānuṣeṣu //
BCar, 11, 58.2 anartha ityeva mamātra darśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ //
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
BCar, 11, 59.2 tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā //
BCar, 11, 64.2 namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayā yadiṣyate //
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
BCar, 11, 66.1 bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena vā /
BCar, 11, 66.2 tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam //
BCar, 11, 67.2 tadapyaniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ bata yanna dṛśyate //
BCar, 11, 68.1 na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ /
BCar, 11, 68.1 na ca pratāryo 'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ /
BCar, 12, 7.1 nāścaryaṃ jīrṇavayaso yajjagmuḥ pārthivā vanam /
BCar, 12, 10.2 gāmbhīryādvyavasāyācca na parīkṣyo bhavānmama //
BCar, 12, 23.2 sthito 'smiṃstritaye jantustatsattvaṃ nātivartate //
BCar, 12, 53.1 hriyamāṇastayā prītyā yo viśeṣaṃ na paśyati /
BCar, 12, 55.1 yastu tasminsukhe magno na viśeṣāya yatnavān /
BCar, 12, 56.1 tādṛśaṃ sukham āsādya yo na rajyatyupekṣakaḥ /
BCar, 12, 63.2 kiṃcinnāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ //
BCar, 12, 72.1 ṛtubhūmyambuvirahādyathā bījaṃ na rohati /
BCar, 12, 73.2 atyantastatparityāgaḥ satyātmani na vidyate //
BCar, 12, 76.2 satyātmani parityāgo nāhaṃkārasya vidyate //
BCar, 12, 77.1 saṃkhyādibhiramuktaśca nirguṇo na bhavatyayam /
BCar, 12, 77.2 tasmādasati nairguṇye nāsya mokṣo 'bhidhīyate //
BCar, 12, 78.1 guṇino hi guṇānāṃ ca vyatireko na vidyate /
BCar, 12, 78.2 rūpoṣṇābhyāṃ virahito na hyagnirupalabhyate //
BCar, 12, 79.1 prāgdehānna bhaveddehī prāgguṇebhyastathā guṇī /
BCar, 12, 80.2 yadi jño jñeyamasyāsti jñeye sati na mucyate //
BCar, 12, 83.1 iti dharmamarāḍasya viditvā na tutoṣa saḥ /
BCar, 12, 84.2 ātmagrāhācca tasyāpi jagṛhe na sa darśanam //
BCar, 12, 86.2 nāsaṃjñī naiva saṃjñīti tasmāttatragataspṛhaḥ //
BCar, 12, 86.2 nāsaṃjñī naiva saṃjñīti tasmāttatragataspṛhaḥ //
BCar, 12, 87.2 sūkṣmāpaṭvī tatastatra nāsaṃjñitvaṃ na saṃjñitā //
BCar, 12, 87.2 sūkṣmāpaṭvī tatastatra nāsaṃjñitvaṃ na saṃjñitā //
BCar, 12, 95.1 upavāsavidhīnnaikān kurvannaradurācarān /
BCar, 12, 101.1 nāyaṃ dharmo virāgāya na bodhāya na muktaye /
BCar, 12, 101.1 nāyaṃ dharmo virāgāya na bodhāya na muktaye /
BCar, 12, 101.1 nāyaṃ dharmo virāgāya na bodhāya na muktaye /
BCar, 12, 102.1 na cāsau durbalenāptuṃ śakyamityāgatādaraḥ /
BCar, 12, 120.2 bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti //
BCar, 12, 120.2 bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi yāvat kṛtakṛtyatām iti //
BCar, 12, 121.1 tato yayur mudamatulāṃ divaukaso vavāśire na mṛgagaṇā na pakṣiṇaḥ /
BCar, 12, 121.1 tato yayur mudamatulāṃ divaukaso vavāśire na mṛgagaṇā na pakṣiṇaḥ /
BCar, 12, 121.2 na sasvanurvanataravo 'nilāhatāḥ kṛtāsane bhagavati niścitātmani //
BCar, 13, 6.1 tadyāvadevaiṣa na labdhacakṣur madgocare tiṣṭhati yāvadeva /
BCar, 13, 11.1 athādya nottiṣṭhasi niścitātman bhava sthiro mā vimucaḥ pratijñām /
BCar, 13, 13.2 priyāvidheyeṣu ratipriyeṣu yaṃ cakravākeṣviva notsṛjāmi //
BCar, 13, 14.1 ityevamukto 'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda /
BCar, 13, 15.1 tasmiṃstu bāṇe 'pi sa vipramukte cakāra nāsthāṃ na dhṛteścacāla /
BCar, 13, 15.1 tasmiṃstu bāṇe 'pi sa vipramukte cakāra nāsthāṃ na dhṛteścacāla /
BCar, 13, 16.2 na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ //
BCar, 13, 16.2 na cintayatyeṣa tameva bāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ //
BCar, 13, 17.1 tasmādayaṃ nārhati puṣpabāṇaṃ na harṣaṇaṃ nāpi raterniyogam /
BCar, 13, 17.1 tasmādayaṃ nārhati puṣpabāṇaṃ na harṣaṇaṃ nāpi raterniyogam /
BCar, 13, 17.1 tasmādayaṃ nārhati puṣpabāṇaṃ na harṣaṇaṃ nāpi raterniyogam /
BCar, 13, 19.2 ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca //
BCar, 13, 28.2 na dyauścakāśe pṛthivī cakampe prajajvaluścaiva diśaḥ saśabdāḥ //
BCar, 13, 29.1 viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
BCar, 13, 29.1 viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
BCar, 13, 31.2 māre 'nukampāṃ manasā pracakrurvirāgabhāvāttu na roṣamīyuḥ //
BCar, 13, 33.2 na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ //
BCar, 13, 33.2 na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ //
BCar, 13, 35.1 keciccalannaikavilambijihvās tīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ /
BCar, 13, 36.2 na vivyathe nodvivije maharṣiḥ krīḍatsubālebhya ivoddhatebhyaḥ //
BCar, 13, 36.2 na vivyathe nodvivije maharṣiḥ krīḍatsubālebhya ivoddhatebhyaḥ //
BCar, 13, 38.1 kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum /
BCar, 13, 39.2 tasthurnabhasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ //
BCar, 13, 39.2 tasthurnabhasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ //
BCar, 13, 43.2 naivāsanācchākyamuniścacāla svaniścayaṃ bandhumivopaguhya //
BCar, 13, 44.2 te mantrabaddhā iva tatsamīpe na śaśvasurnotsasṛpurna celuḥ //
BCar, 13, 44.2 te mantrabaddhā iva tatsamīpe na śaśvasurnotsasṛpurna celuḥ //
BCar, 13, 44.2 te mantrabaddhā iva tatsamīpe na śaśvasurnotsasṛpurna celuḥ //
BCar, 13, 46.1 cāpe 'tha bāṇo nihito 'pareṇa jajvāla tatraiva na niṣpapāta /
BCar, 13, 47.1 pañceṣavo 'nyena tu vipramuktāstasthurnabhasyeva munau na petuḥ /
BCar, 13, 49.2 babhrāma tatrāniyataṃ na tasthau calātmano buddhirivāgameṣu //
BCar, 13, 50.2 tatraiva nāsīnamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam //
BCar, 13, 54.2 munirna tatrāsa na saṃcukoca ravairgarutmāniva vāyasānām //
BCar, 13, 54.2 munirna tatrāsa na saṃcukoca ravairgarutmāniva vāyasānām //
BCar, 13, 55.1 bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munirbibhāya /
BCar, 13, 57.1 moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gaccha śarma /
BCar, 13, 57.2 naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena //
BCar, 13, 58.2 anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ //
BCar, 13, 59.2 aprāpya notthāsyati tattvameṣa tamāṃsy ahatveva sahasraraśmiḥ //
BCar, 13, 60.2 nirbandhinaḥ kiṃcana nāstyasādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam //
BCar, 13, 61.2 mahābhiṣaṅ nārhati vighnameṣa jñānauṣadhārthaṃ parikhidyamānaḥ //
BCar, 13, 62.2 sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārtha iva pranaṣṭe //
BCar, 13, 63.2 āryasya nirvāpayituṃ na sādhu prajvālyamānastamasīva dīpaḥ //
BCar, 13, 65.2 jñānadrumo dharmaphalapradātā notpāṭanaṃ hyarhati vardhamānaḥ //
BCar, 13, 66.2 tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ //
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
BCar, 13, 69.2 viśrambhituṃ na kṣamam adhruvā śrīścale pade vismayamabhyupaiṣi //
BCar, 14, 16.2 duḥkhe 'pi na vipacyante karmabhirdhāritāsavaḥ //
BCar, 14, 29.2 labhante na hyamī bhoktuṃ praviddhānyaśucīnyapi //
Carakasaṃhitā
Ca, Sū., 1, 32.1 buddher viśeṣas tatrāsīnnopadeśāntaraṃ muneḥ /
Ca, Sū., 1, 50.2 sa nityo yatra hi dravyaṃ na tatrāniyato guṇaḥ //
Ca, Sū., 1, 52.2 kartavyasya kriyā karma karma nānyadapekṣate //
Ca, Sū., 1, 54.1 kālabuddhīndriyārthānāṃ yogo mithyā na cāti ca /
Ca, Sū., 1, 63.1 sādhanaṃ na tvasādhyānāṃ vyādhīnāmupadiśyate /
Ca, Sū., 1, 121.1 na nāmajñānamātreṇa rūpajñānena vā punaḥ /
Ca, Sū., 1, 127.1 tasmānna bhiṣajā yuktaṃ yuktibāhyena bheṣajam /
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 4, 20.1 nahi vistarasya pramāṇamasti na cāpyatisaṃkṣepo 'lpabuddhīnāṃ sāmarthyāyopakalpate tasmādanatisaṃkṣepeṇānativistareṇa copadiṣṭāḥ /
Ca, Sū., 4, 20.1 nahi vistarasya pramāṇamasti na cāpyatisaṃkṣepo 'lpabuddhīnāṃ sāmarthyāyopakalpate tasmādanatisaṃkṣepeṇānativistareṇa copadiṣṭāḥ /
Ca, Sū., 4, 21.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāni bhagavan pañca kaṣāyaśatāni pūryante tāni tāni hyevāṅgānyupaplavante teṣu teṣu mahākaṣāyeṣviti //
Ca, Sū., 4, 22.1 tamuvāca bhagavānātreyaḥ naitadevaṃ buddhimatā draṣṭavyamagniveśa /
Ca, Sū., 4, 26.2 lakṣaṇārthaṃ pramāṇaṃ hi vistarasya na vidyate //
Ca, Sū., 4, 27.1 na cālamatisaṃkṣepaḥ sāmarthyāyopakalpate /
Ca, Sū., 4, 27.2 alpabuddherayaṃ tasmānnātisaṃkṣepavistaraḥ //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 7.1 na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham //
Ca, Sū., 5, 7.1 na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham //
Ca, Sū., 5, 7.1 na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham //
Ca, Sū., 5, 9.3 na jātu bhuktavān khādenmātrāṃ khādedbubhukṣitaḥ //
Ca, Sū., 5, 10.2 nābhyasedgauravānmāṃsaṃ kṛśaṃ naivopayojayet //
Ca, Sū., 5, 10.2 nābhyasedgauravānmāṃsaṃ kṛśaṃ naivopayojayet //
Ca, Sū., 5, 11.1 matsyān dadhi ca māṣāṃśca yavakāṃśca na śīlayet //
Ca, Sū., 5, 17.1 divā tanna prayoktavyaṃ netrayostīkṣṇamañjanam /
Ca, Sū., 5, 32.2 na ca vātakaphātmāno balino 'pyūrdhvajatrujāḥ //
Ca, Sū., 5, 35.2 tathā vātakaphātmāno na bhavantyūrdhvajatrujāḥ //
Ca, Sū., 5, 41.2 na viriktaḥ pibeddhūmaṃ na kṛte bastikarmaṇi //
Ca, Sū., 5, 41.2 na viriktaḥ pibeddhūmaṃ na kṛte bastikarmaṇi //
Ca, Sū., 5, 42.1 na raktī na viṣeṇārto na śocanna ca garbhiṇī /
Ca, Sū., 5, 42.1 na raktī na viṣeṇārto na śocanna ca garbhiṇī /
Ca, Sū., 5, 42.1 na raktī na viṣeṇārto na śocanna ca garbhiṇī /
Ca, Sū., 5, 42.1 na raktī na viṣeṇārto na śocanna ca garbhiṇī /
Ca, Sū., 5, 42.2 na śrame na made nāme na pitte na prajāgare //
Ca, Sū., 5, 42.2 na śrame na made nāme na pitte na prajāgare //
Ca, Sū., 5, 42.2 na śrame na made nāme na pitte na prajāgare //
Ca, Sū., 5, 42.2 na śrame na made nāme na pitte na prajāgare //
Ca, Sū., 5, 42.2 na śrame na made nāme na pitte na prajāgare //
Ca, Sū., 5, 43.1 na mūrcchābhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate /
Ca, Sū., 5, 43.1 na mūrcchābhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate /
Ca, Sū., 5, 43.1 na mūrcchābhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate /
Ca, Sū., 5, 43.2 na madyadugdhe pītvā ca na snehaṃ na ca mākṣikam //
Ca, Sū., 5, 43.2 na madyadugdhe pītvā ca na snehaṃ na ca mākṣikam //
Ca, Sū., 5, 43.2 na madyadugdhe pītvā ca na snehaṃ na ca mākṣikam //
Ca, Sū., 5, 44.1 dhūmaṃ na bhuktvā dadhnā ca na rūkṣaḥ kruddha eva ca /
Ca, Sū., 5, 44.1 dhūmaṃ na bhuktvā dadhnā ca na rūkṣaḥ kruddha eva ca /
Ca, Sū., 5, 44.2 na tāluśoṣe timire śirasyabhihite na ca //
Ca, Sū., 5, 44.2 na tāluśoṣe timire śirasyabhihite na ca //
Ca, Sū., 5, 45.1 na śaṅkhake na rohiṇyāṃ na mehe na madātyaye /
Ca, Sū., 5, 45.1 na śaṅkhake na rohiṇyāṃ na mehe na madātyaye /
Ca, Sū., 5, 45.1 na śaṅkhake na rohiṇyāṃ na mehe na madātyaye /
Ca, Sū., 5, 45.1 na śaṅkhake na rohiṇyāṃ na mehe na madātyaye /
Ca, Sū., 5, 47.2 āsyena dhūmakavalān piban ghrāṇena nodvamet //
Ca, Sū., 5, 52.1 nendriyaṃ bādhate dhūmo mātrākālaniṣevitaḥ /
Ca, Sū., 5, 58.1 na tasya cakṣurna ghrāṇaṃ na śrotramupahanyate /
Ca, Sū., 5, 58.1 na tasya cakṣurna ghrāṇaṃ na śrotramupahanyate /
Ca, Sū., 5, 58.1 na tasya cakṣurna ghrāṇaṃ na śrotramupahanyate /
Ca, Sū., 5, 58.2 na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ //
Ca, Sū., 5, 58.2 na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ //
Ca, Sū., 5, 59.1 na ca keśāḥ pramucyante vardhante ca viśeṣataḥ /
Ca, Sū., 5, 62.2 na cāsya rogāḥ sahasā prabhavantyūrdhvajatrujāḥ //
Ca, Sū., 5, 63.1 jīryataścottamāṅgeṣu jarā na labhate balam /
Ca, Sū., 5, 79.1 na cāsya kaṇṭhaśoṣaḥ syānnauṣṭhayoḥ sphuṭanādbhayam /
Ca, Sū., 5, 79.1 na cāsya kaṇṭhaśoṣaḥ syānnauṣṭhayoḥ sphuṭanādbhayam /
Ca, Sū., 5, 79.2 na ca dantāḥ kṣayaṃ yānti dṛḍhamūlā bhavanti ca //
Ca, Sū., 5, 80.1 na śūlyante na cāmlena hṛṣyante bhakṣayanti ca /
Ca, Sū., 5, 80.1 na śūlyante na cāmlena hṛṣyante bhakṣayanti ca /
Ca, Sū., 5, 81.1 nityaṃ snehārdraśirasaḥ śiraḥśūlaṃ na jāyate /
Ca, Sū., 5, 81.2 na khālityaṃ na pālityaṃ na keśāḥ prapatanti ca //
Ca, Sū., 5, 81.2 na khālityaṃ na pālityaṃ na keśāḥ prapatanti ca //
Ca, Sū., 5, 81.2 na khālityaṃ na pālityaṃ na keśāḥ prapatanti ca //
Ca, Sū., 5, 84.1 na karṇarogā vātotthā na manyāhanusaṃgrahaḥ /
Ca, Sū., 5, 84.1 na karṇarogā vātotthā na manyāhanusaṃgrahaḥ /
Ca, Sū., 5, 84.2 noccaiḥ śrutirna bādhiryaṃ syānnityaṃ karṇatarpaṇāt //
Ca, Sū., 5, 84.2 noccaiḥ śrutirna bādhiryaṃ syānnityaṃ karṇatarpaṇāt //
Ca, Sū., 5, 88.1 na cābhighātābhihataṃ gātramabhyaṅgasevinaḥ /
Ca, Sū., 5, 92.1 na ca syādgṛdhrasīvātaḥ pādayoḥ sphuṭanaṃ na ca /
Ca, Sū., 5, 92.1 na ca syādgṛdhrasīvātaḥ pādayoḥ sphuṭanaṃ na ca /
Ca, Sū., 5, 92.2 na sirāsnāyusaṃkocaḥ pādābhyaṅgena pādayoḥ //
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 10.1 sa yadā nendhanaṃ yuktaṃ labhate dehajaṃ tadā /
Ca, Sū., 6, 13.2 hemante'bhyasyatas toyamuṣṇaṃ cāyurna hīyate //
Ca, Sū., 6, 28.2 ghṛtaṃ payaḥ saśālyannaṃ bhajan grīṣme na sīdati //
Ca, Sū., 6, 29.1 madyamalpaṃ na vā peyamathavā subahūdakam /
Ca, Sū., 7, 3.1 na vegān dhārayeddhīmāñjātān mūtrapurīṣayoḥ /
Ca, Sū., 7, 3.2 na retaso na vātasya na chardyāḥ kṣavathorna ca //
Ca, Sū., 7, 3.2 na retaso na vātasya na chardyāḥ kṣavathorna ca //
Ca, Sū., 7, 3.2 na retaso na vātasya na chardyāḥ kṣavathorna ca //
Ca, Sū., 7, 3.2 na retaso na vātasya na chardyāḥ kṣavathorna ca //
Ca, Sū., 7, 4.1 nodgārasya na jṛmbhāyā na vegān kṣutpipāsayoḥ /
Ca, Sū., 7, 4.1 nodgārasya na jṛmbhāyā na vegān kṣutpipāsayoḥ /
Ca, Sū., 7, 4.1 nodgārasya na jṛmbhāyā na vegān kṣutpipāsayoḥ /
Ca, Sū., 7, 4.2 na bāṣpasya na nidrāyā niḥśvāsasya śrameṇa ca //
Ca, Sū., 7, 4.2 na bāṣpasya na nidrāyā niḥśvāsasya śrameṇa ca //
Ca, Sū., 7, 25.2 icchaṃsteṣāmanutpattiṃ vegānetānna dhārayet //
Ca, Sū., 7, 34.2 nocitānapi seveta buddhimānatimātrayā //
Ca, Sū., 7, 49.1 rogāstathā na jāyante prakṛtistheṣu dhātuṣu /
Ca, Sū., 7, 61.1 na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram /
Ca, Sū., 7, 61.1 na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram /
Ca, Sū., 7, 61.2 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakairvinā //
Ca, Sū., 7, 61.2 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakairvinā //
Ca, Sū., 7, 61.2 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakairvinā //
Ca, Sū., 7, 61.2 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakairvinā //
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 22.1 na striyamavajānīta nātiviśrambhayet na guhyamanuśrāvayet nādhikuryāt /
Ca, Sū., 8, 22.1 na striyamavajānīta nātiviśrambhayet na guhyamanuśrāvayet nādhikuryāt /
Ca, Sū., 8, 22.1 na striyamavajānīta nātiviśrambhayet na guhyamanuśrāvayet nādhikuryāt /
Ca, Sū., 8, 22.1 na striyamavajānīta nātiviśrambhayet na guhyamanuśrāvayet nādhikuryāt /
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 8, 23.1 na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet //
Ca, Sū., 8, 23.1 na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet //
Ca, Sū., 8, 23.1 na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 8, 31.2 sa samāḥ śatamavyādhirāyuṣā na viyujyate //
Ca, Sū., 9, 13.2 nāvahanti guṇaṃ vaidyādṛte pādatrayaṃ tathā //
Ca, Sū., 9, 15.2 varamātmā huto 'jñena na cikitsā pravartitā //
Ca, Sū., 9, 21.2 yasyaite ṣaḍguṇāstasya na sādhyamativartate //
Ca, Sū., 9, 24.2 tābhyāṃ bhiṣak suyuktābhyāṃ cikitsannāparādhyati //
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 10.2 vikalpo na tvasādhyānāṃ niyatānāṃ vikalpanā //
Ca, Sū., 10, 11.2 na ca tulyaguṇo dūṣyo na doṣaḥ prakṛtirbhavet //
Ca, Sū., 10, 11.2 na ca tulyaguṇo dūṣyo na doṣaḥ prakṛtirbhavet //
Ca, Sū., 10, 12.1 na ca kālaguṇastulyo na deśo durupakramaḥ /
Ca, Sū., 10, 12.1 na ca kālaguṇastulyo na deśo durupakramaḥ /
Ca, Sū., 10, 12.2 gatirekā navatvaṃ ca rogasyopadravo na ca //
Ca, Sū., 10, 15.1 garbhiṇīvṛddhabālānāṃ nātyupadravapīḍitam /
Ca, Sū., 10, 16.1 vidyādekapathaṃ rogaṃ nātipūrṇacatuṣpadam /
Ca, Sū., 10, 16.2 dvipathaṃ nātikālaṃ vā kṛcchrasādhyaṃ dvidoṣajam //
Ca, Sū., 10, 22.2 na sa maitreyatulyānāṃ mithyābuddhiṃ prakalpayet //
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 6.6 ataḥ saṃśayaḥ kiṃnu khalvasti punarbhavo na veti //
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 11, 9.1 śrutayaścaitā na kāraṇaṃ yuktivirodhāt /
Ca, Sū., 11, 10.2 nirantaraṃ nāvayavaḥ kaścit sūkṣmasya cātmanaḥ //
Ca, Sū., 11, 11.2 yeṣāṃ caiṣā matisteṣāṃ yonirnāsti caturvidhā //
Ca, Sū., 11, 13.1 anādeścetanādhātorneṣyate paranirmitiḥ /
Ca, Sū., 11, 14.1 na parīkṣā na parīkṣyaṃ na kartā kāraṇaṃ na ca /
Ca, Sū., 11, 14.1 na parīkṣā na parīkṣyaṃ na kartā kāraṇaṃ na ca /
Ca, Sū., 11, 14.1 na parīkṣā na parīkṣyaṃ na kartā kāraṇaṃ na ca /
Ca, Sū., 11, 14.1 na parīkṣā na parīkṣyaṃ na kartā kāraṇaṃ na ca /
Ca, Sū., 11, 14.2 na devā narṣayaḥ siddhāḥ karma karmaphalaṃ na ca //
Ca, Sū., 11, 14.2 na devā narṣayaḥ siddhāḥ karma karmaphalaṃ na ca //
Ca, Sū., 11, 14.2 na devā narṣayaḥ siddhāḥ karma karmaphalaṃ na ca //
Ca, Sū., 11, 15.1 nāstikasyāsti naivātmā yadṛcchopahatātmanaḥ /
Ca, Sū., 11, 26.1 eṣā parīkṣā nāstyanyā yayā sarvaṃ parīkṣyate /
Ca, Sū., 11, 28.0 na cānativṛttasattvadoṣāṇām adoṣair apunarbhavo dharmadvāreṣūpadiśyate //
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 11, 44.0 sarveṣāmeva bhāvānāṃ bhāvābhāvau nāntareṇa yogāyogātiyogamithyāyogān samupalabhyete yathāsvayuktyapekṣiṇau hi bhāvābhāvau //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 57.1 bālastu khalu mohādvā pramādādvā na budhyate /
Ca, Sū., 11, 59.1 na mūḍho labhate saṃjñāṃ tāvadyāvanna pīḍyate /
Ca, Sū., 11, 59.1 na mūḍho labhate saṃjñāṃ tāvadyāvanna pīḍyate /
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 13, 6.1 snehyāḥ ke ke na ca snigdhāsnigdhātisnigdhalakṣaṇam /
Ca, Sū., 13, 15.1 mārutaghnaṃ na ca śleṣmavardhanaṃ balavardhanam /
Ca, Sū., 13, 18.2 tailaṃ prāvṛṣi nātyuṣṇaśīte snehaṃ pibennaraḥ //
Ca, Sū., 13, 26.1 acchapeyastu yaḥ sneho na tāmāhurvicāraṇām /
Ca, Sū., 13, 36.1 nātibahvāśinaścaiva mṛdukoṣṭhāstathaiva ca /
Ca, Sū., 13, 37.1 mātraiṣā mandavibhraṃśā na cātibalahāriṇī /
Ca, Sū., 13, 53.2 na teṣāṃ snehanaṃ śastamutsannakaphamedasām //
Ca, Sū., 13, 56.1 na snehyā vartamāneṣu na nastobastikarmasu /
Ca, Sū., 13, 56.1 na snehyā vartamāneṣu na nastobastikarmasu /
Ca, Sū., 13, 60.2 nātisnigdhamasaṃkīrṇaṃ śvaḥ snehaṃ pātumicchatā //
Ca, Sū., 13, 62.2 śakṛnmūtrānilodgārānudīrṇāṃśca na dhārayet //
Ca, Sū., 13, 68.1 virecayanti naitāni krūrakoṣṭhaṃ kadācana /
Ca, Sū., 13, 72.1 nālaṃ snehasamṛddhasya śamāyānnaṃ sugurvapi /
Ca, Sū., 13, 72.2 sa cet suśītaṃ salilaṃ nāsādayati dahyate /
Ca, Sū., 13, 74.1 na sarpiḥ kevalaṃ pitte sāme viśeṣataḥ /
Ca, Sū., 13, 79.1 akāle cāhitaścaiva mātrayā na ca yojitaḥ /
Ca, Sū., 13, 91.2 kuṣṭhī śothī pramehī ca snehane na prayojayet //
Ca, Sū., 14, 4.2 purīṣamūtraretāṃsi na sajanti kathaṃcana //
Ca, Sū., 14, 6.1 rogartuvyādhitāpekṣo nātyuṣṇo 'timṛdurna ca /
Ca, Sū., 14, 6.1 rogartuvyādhitāpekṣo nātyuṣṇo 'timṛdurna ca /
Ca, Sū., 14, 10.1 vṛṣaṇau hṛdayaṃ dṛṣṭī svedayenmṛdu naiva vā /
Ca, Sū., 14, 19.2 bhiṣak taimirikāṇāṃ ca na svedamavatārayet //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 57.1 sthāpayedāsanaṃ vāpi nātisāndraparicchadam /
Ca, Sū., 14, 65.2 ityukto dvividhaḥ svedaḥ saṃyukto 'gniguṇairna ca //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 20.1 na hi sarvamanuṣyāṇāṃ santi sarve paricchadāḥ /
Ca, Sū., 15, 20.2 na ca rogā na bādhante daridrānapi dāruṇāḥ //
Ca, Sū., 15, 20.2 na ca rogā na bādhante daridrānapi dāruṇāḥ //
Ca, Sū., 16, 20.2 jitāḥ saṃśodhanairye tu na teṣāṃ punarudbhavaḥ //
Ca, Sū., 16, 28.1 pravṛttihetur bhāvānāṃ na nirodhe'sti kāraṇam /
Ca, Sū., 16, 32.1 na nāśakāraṇābhāvād bhāvānāṃ nāśakāraṇam /
Ca, Sū., 16, 33.2 nirodhe kāraṇaṃ tasya nāsti naivānyathākriyā //
Ca, Sū., 16, 33.2 nirodhe kāraṇaṃ tasya nāsti naivānyathākriyā //
Ca, Sū., 16, 35.1 kathaṃ śarīre dhātūnāṃ vaiṣamyaṃ na bhavediti /
Ca, Sū., 16, 36.2 viṣamā nānubadhnanti jāyante dhātavaḥ samāḥ //
Ca, Sū., 17, 64.1 ghaṭṭate sahate śabdaṃ noccairdravati śūlyate /
Ca, Sū., 17, 87.1 piḍakā nātimahatīkṣiprapākā mahārujā /
Ca, Sū., 17, 104.3 tāvaccaitā na lakṣyante yāvadvāstuparigrahaḥ //
Ca, Sū., 17, 107.2 jāyante yasya piḍakāḥ sa pramehī na jīvati //
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 13.2 nipīḍito nonnamati śvayathuḥ sa kaphātmakaḥ //
Ca, Sū., 18, 14.1 yasya śastrakuśacchinnācchoṇitaṃ na pravartate /
Ca, Sū., 18, 32.2 nādho vrajati nāpyūrdhvamānāhastasya jāyate //
Ca, Sū., 18, 32.2 nādho vrajati nāpyūrdhvamānāhastasya jāyate //
Ca, Sū., 18, 40.1 santi cāpyapare rogā yeṣu karma na sidhyati /
Ca, Sū., 18, 40.2 api yatnakṛtaṃ bālairna tān vidvānupācaret //
Ca, Sū., 18, 44.1 vikāranāmākuśalo na jihrīyāt kadācana /
Ca, Sū., 18, 44.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
Ca, Sū., 18, 47.2 jñānapūrvaṃ yathānyāyaṃ sa karmasu na muhyati //
Ca, Sū., 18, 54.2 saṃkhyāṃ nimittaṃ rūpāṇi śothānāṃ sādhyatāṃ na ca /
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 19, 6.3 na te pṛthak pittakaphānilebhya āgantavastveva tato viśiṣṭāḥ //
Ca, Sū., 20, 6.0 sarve'pi tu khalvete 'bhipravṛddhāś catvāro rogāḥ parasparamanubadhnanti na cānyonyena saha saṃdehamāpadyante //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 13.2 kṛśo na sahate tadvad atiśītoṣṇamaithunam //
Ca, Sū., 21, 18.2 dṛḍhendriyo vikārāṇāṃ na balenābhibhūyate //
Ca, Sū., 21, 36.2 vṛṣatā klībatā jñānamajñānaṃ jīvitaṃ na ca //
Ca, Sū., 21, 37.1 akāle 'tiprasaṅgācca na ca nidrā niṣevitā /
Ca, Sū., 21, 44.2 śleṣmapitte divāsvapnastasmātteṣu na śasyate //
Ca, Sū., 21, 45.2 dūṣīviṣārtāścadivā na śayīran kadācana //
Ca, Sū., 22, 43.3 ṣaṭtvaṃ tu nātivartante tritvaṃ vātādayo yathā //
Ca, Sū., 23, 31.2 narte saṃtarpaṇābhyāsāccirakṣīṇastu puṣyati //
Ca, Sū., 24, 17.2 samyak sādhyā na sidhyanti raktajāṃstān vibhāvayet //
Ca, Sū., 24, 23.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitamannapānam /
Ca, Sū., 24, 34.2 sarva ete madā narte vātapittakaphatrayāt //
Ca, Sū., 24, 42.2 svayamevopaśāmyanti saṃnyāso nauṣadhairvinā //
Ca, Sū., 25, 6.2 na vetyukte narendreṇa provācarṣīn punarvasuḥ //
Ca, Sū., 25, 9.2 nahyṛte cetanādhātoḥ pravṛttiḥ sukhaduḥkhayoḥ //
Ca, Sū., 25, 10.1 śaralomā tu netyāha na hyātmātmānamātmanā /
Ca, Sū., 25, 10.1 śaralomā tu netyāha na hyātmātmānamātmanā /
Ca, Sū., 25, 12.1 vāryovidastu netyāha na hyekaṃ kāraṇaṃ manaḥ /
Ca, Sū., 25, 12.1 vāryovidastu netyāha na hyekaṃ kāraṇaṃ manaḥ /
Ca, Sū., 25, 12.2 narte śarīrācchārīrarogā na manasaḥ sthitiḥ //
Ca, Sū., 25, 12.2 narte śarīrācchārīrarogā na manasaḥ sthitiḥ //
Ca, Sū., 25, 14.1 hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ /
Ca, Sū., 25, 14.1 hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ /
Ca, Sū., 25, 14.2 nātīndriyaṃ manaḥ santi rogāḥ śabdādijāstathā //
Ca, Sū., 25, 16.1 tathā bruvāṇaṃ kuśikamāha tanneti kauśikaḥ /
Ca, Sū., 25, 18.1 bhadrakāpyastu netyāha nahyandho 'ndhāt prajāyate /
Ca, Sū., 25, 18.1 bhadrakāpyastu netyāha nahyandho 'ndhāt prajāyate /
Ca, Sū., 25, 18.2 mātāpitrorapi ca te prāgutpattirna yujyate //
Ca, Sū., 25, 19.2 nahyṛte karmaṇo janma rogāṇāṃ puruṣasya vā //
Ca, Sū., 25, 20.1 bharadvājastu netyāha kartā pūrvaṃ hi karmaṇaḥ /
Ca, Sū., 25, 20.2 dṛṣṭaṃ na cākṛtaṃ karma yasya syāt puruṣaḥ phalam //
Ca, Sū., 25, 22.1 kāṅkāyanastu netyāha na hyārambhaphalaṃ bhavet /
Ca, Sū., 25, 22.1 kāṅkāyanastu netyāha na hyārambhaphalaṃ bhavet /
Ca, Sū., 25, 24.1 tanneti bhikṣurātreyo na hyapatyaṃ prajāpatiḥ /
Ca, Sū., 25, 24.1 tanneti bhikṣurātreyo na hyapatyaṃ prajāpatiḥ /
Ca, Sū., 25, 27.2 pakṣāntaṃ naiva gacchanti tilapīḍakavadgatau //
Ca, Sū., 25, 28.2 nāvidhūte tamaḥskandhe jñeye jñānaṃ pravartate //
Ca, Sū., 25, 34.1 evaṃvādinaṃ ca bhagavantamātreyamagniveśa uvāca bhagavan na tvetadevamupadiṣṭaṃ bhūyiṣṭhakalpāḥ sarvabhiṣajo vijñāsyanti //
Ca, Sū., 25, 45.2 yaccāpriyamapathyaṃ ca niyataṃ tanna lakṣayet //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 27.2 na sa muhyed vikārāṇāṃ hetuliṅgopaśāntiṣu //
Ca, Sū., 26, 28.2 viparyayeṇānuraso raso nāsti hi saptamaḥ //
Ca, Sū., 26, 35.2 cikitsā yair aviditair na yathāvat pravartate //
Ca, Sū., 26, 36.1 guṇā guṇāśrayā noktāstasmād rasaguṇān bhiṣak /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 49.1 lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ tathā /
Ca, Sū., 26, 52.1 tasmādrasopadeśena na sarvaṃ dravyam ādiśet /
Ca, Sū., 26, 65.2 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā kriyā //
Ca, Sū., 26, 78.1 pratihanti nipāte yo rasanaṃ svadate na ca /
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 26, 84.4 na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Sū., 26, 84.6 tadeva nikucaṃ pakvaṃ na māṣasūpaguḍasarpirbhiḥ sahopayojyaṃ vairodhikatvāt /
Ca, Sū., 26, 85.1 yat kiṃcid doṣamāsrāvya na nirharati kāyataḥ /
Ca, Sū., 26, 87.2 viruddhaṃ tacca na hitaṃ hṛtsampadvidhibhiśca yat //
Ca, Sū., 26, 101.2 jñeyaṃ vidhiviruddhaṃ tu bhujyate nibhṛte na yat /
Ca, Sū., 27, 4.1 tasmāddhitāhitāvabodhanārtham annapānavidhim akhile nopadekṣyāmo 'gniveśa /
Ca, Sū., 27, 32.2 na ca vṛṣyā na cakṣuṣyā viṣṭabhya ca vipacyate //
Ca, Sū., 27, 32.2 na ca vṛṣyā na cakṣuṣyā viṣṭabhya ca vipacyate //
Ca, Sū., 27, 61.2 nātiśītagurusnigdhaṃ māṃsam ājam adoṣalam //
Ca, Sū., 27, 67.2 gurūṣṇo madhuro nātidhanvānūpaniṣevaṇāt //
Ca, Sū., 27, 87.2 śarīrabṛṃhaṇe nānyatkhādyaṃ māṃsādviśiṣyate //
Ca, Sū., 27, 90.1 nātyuṣṇaśītavīryā ca bhedinī kuṣṭhanāśinī /
Ca, Sū., 27, 122.1 nātyuṣṇaḥ kaphavātaghno grāhī śasto madātyaye /
Ca, Sū., 27, 133.1 nātyuṣṇaṃ guru sampakvaṃ svāduprāyaṃ mukhapriyam /
Ca, Sū., 27, 133.2 bṛṃhaṇaṃ jīryati kṣipraṃ nātidoṣalamārukam //
Ca, Sū., 27, 141.2 tacchuṣkaṃ kaphavātaghnaṃ pitte na ca virudhyate //
Ca, Sū., 27, 173.2 sugandhā nātikaṭukā doṣānutkleśayanti ca //
Ca, Sū., 27, 175.1 śleṣmalo mārutaghnaśca palāṇḍurna ca pittanut /
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Sū., 28, 7.3 ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 28, 19.1 na cāsya jāyate garbhaḥ patati prasravatyapi /
Ca, Sū., 28, 24.2 hitānyevāśitādīni na syus tajjās tathāmayāḥ //
Ca, Sū., 28, 32.1 tatrasthāśca vilambante kadācin na samīritāḥ /
Ca, Sū., 28, 32.2 nādeśakāle kupyanti bhūyo hetupratīkṣiṇaḥ //
Ca, Sū., 28, 38.1 laukikaṃ nāśrayantyete guṇā moharajaḥśritam /
Ca, Sū., 28, 40.2 rajyate na tu vijñātā vijñāne hy amalīkṛte //
Ca, Sū., 28, 41.1 na rāgānnāpyavijñānād āhārān upayojayet /
Ca, Sū., 28, 41.1 na rāgānnāpyavijñānād āhārān upayojayet /
Ca, Sū., 28, 44.2 parihartuṃ na tatprāpya śocitavyaṃ manīṣibhiḥ //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 9.2 yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate //
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Sū., 30, 78.1 sadvṛttairna vigṛhṇīyād bhiṣagalpaśruterapi /
Ca, Sū., 30, 80.2 svalpādhārājñamukharān marṣayenna vivādinaḥ //
Ca, Sū., 30, 85.1 idam evam udārārtham ajñānāṃ na prakāśakam /
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 1, 40.1 nānyaḥ snehastathā kaścit saṃskāramanuvartate /
Ca, Nid., 1, 41.2 tadvyaktivyavasāyārthaṃ dviruktaṃ tanna garhyate //
Ca, Nid., 2, 16.1 vamanaṃ hi na pittasya haraṇe śreṣṭhamucyate /
Ca, Nid., 2, 19.1 nahi saṃśodhanaṃ kiṃcidastyasya pratimārgagam /
Ca, Nid., 2, 20.1 evamevopaśamanaṃ sarvaśo nāsya vidyate /
Ca, Nid., 2, 21.2 ebhyastu khalu hetubhyaḥ kiṃcitsādhyaṃ na sidhyati //
Ca, Nid., 2, 26.2 paśyeddṛśyaṃ viyaccāpi taccāsādhyaṃ na saṃśayaḥ //
Ca, Nid., 2, 28.3 mārgau doṣānubandhaṃ ca sādhyatvaṃ na ca hetumat //
Ca, Nid., 3, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 13.1 śoṇitagulmastu khalu striyā eva bhavati na puruṣasya garbhakoṣṭhārtavāgamanavaiśeṣyāt /
Ca, Nid., 3, 16.1 sarveṣvapi khalveteṣu gulmeṣu na kaścidvātādṛte sambhavati gulmaḥ /
Ca, Nid., 3, 16.2 teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṃ praṇayet saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret /
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 5, 9.1 tatra yadasādhyaṃ tadasādhyatāṃ nātivartate sādhyaṃ punaḥ kiṃcit sādhyatām ativartate kadācidapacārāt /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 7, 19.2 naiva devā na gandharvā na piśācā na rākṣasāḥ /
Ca, Nid., 7, 19.2 naiva devā na gandharvā na piśācā na rākṣasāḥ /
Ca, Nid., 7, 19.2 naiva devā na gandharvā na piśācā na rākṣasāḥ /
Ca, Nid., 7, 19.2 naiva devā na gandharvā na piśācā na rākṣasāḥ /
Ca, Nid., 7, 19.3 na cānye svayam akliṣṭam upakliśnanti mānavam //
Ca, Nid., 7, 20.2 na sa taddhetukaḥ kleśo na hyasti kṛtakṛtyatā //
Ca, Nid., 7, 20.2 na sa taddhetukaḥ kleśo na hyasti kṛtakṛtyatā //
Ca, Nid., 7, 21.2 nābhiśaṃsed budho devānna pitṝnnāpi rākṣasān //
Ca, Nid., 7, 21.2 nābhiśaṃsed budho devānna pitṝnnāpi rākṣasān //
Ca, Nid., 7, 21.2 nābhiśaṃsed budho devānna pitṝnnāpi rākṣasān //
Ca, Nid., 7, 22.2 tasmācchreyaskaraṃ mārgaṃ pratipadyeta no traset //
Ca, Nid., 7, 24.2 saṃkhyā nimittaṃ prāgrūpaṃ lakṣaṇaṃ sādhyatā na ca /
Ca, Nid., 8, 15.2 bhiṣak sarvāmayān hanti na ca mohaṃ nigacchati //
Ca, Nid., 8, 21.2 na praśāmyati cāpyanyo hetvarthaṃ kurute 'pi ca //
Ca, Nid., 8, 23.2 nāsau viśuddhaḥ śuddhastu śamayedyo na kopayet //
Ca, Nid., 8, 23.2 nāsau viśuddhaḥ śuddhastu śamayedyo na kopayet //
Ca, Nid., 8, 34.1 yāti nāśeṣatāṃ vyādhirasādhyo yāpyasaṃjñitaḥ /
Ca, Nid., 8, 35.1 nāsādhyaḥ sādhyatāṃ yāti sādhyo yāti tvasādhyatām /
Ca, Nid., 8, 38.2 teṣu na tvarayā kuryāddehāgnibalavit kriyām //
Ca, Nid., 8, 40.2 vyādhayaste tadātve tu liṅgānīṣṭāni nāmayāḥ //
Ca, Nid., 8, 41.2 taddhetuvaśagaṃ hetorabhāvānnānuvartate //
Ca, Nid., 8, 43.1 jvarādīnāṃ vikārāṇāmaṣṭānāṃ sādhyatā na ca /
Ca, Vim., 1, 3.2 na hy amānajño doṣādīnāṃ bhiṣag vyādhinigrahasamartho bhavati /
Ca, Vim., 1, 10.1 na tv evaṃ khalu sarvatra /
Ca, Vim., 1, 10.2 na hi vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇa copahatānāmanyaiśca vikalpanair vikalpitānām avayavaprabhāvānumānenaiva samudāyaprabhāvatattvam adhyavasātuṃ śakyam //
Ca, Vim., 1, 15.0 atha khalu trīṇi dravyāṇi nātyupayuñjītādhikam anyebhyo dravyebhyaḥ tadyathāpippalī kṣāraḥ lavaṇamiti //
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Ca, Vim., 1, 17.2 ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta //
Ca, Vim., 1, 18.5 ye 'pīha bhūmer atyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante'lpatejaso vā bhavanti lavaṇopahatatvāt /
Ca, Vim., 1, 18.6 tasmāllavaṇaṃ nātyupayuñjīta /
Ca, Vim., 1, 22.5 saṃyogaḥ punar dvayor bahūnāṃ vā dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ /
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.3 mātrāvadaśnīyāt mātrāvaddhi bhuktaṃ vātapittakaphān apīḍayad āyur eva vivardhayati kevalaṃ sukhaṃ gudam anuparyeti na coṣmāṇamupahanti avyathaṃ ca paripākameti tasmānmātrāvad aśnīyāt /
Ca, Vim., 1, 25.5 vīryāviruddham aśnīyāt aviruddhavīryam aśnan hi viruddhavīryāhārajairvikārair nopasṛjyate tasmād vīryāviruddham aśnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 1, 25.7 nātidrutamaśnīyāt atidrutaṃ hi bhuñjānasyotsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ ca bhojyadoṣasādguṇyopalabdhiś ca na niyatā tasmānnātidrutam aśnīyāt /
Ca, Vim., 1, 25.7 nātidrutamaśnīyāt atidrutaṃ hi bhuñjānasyotsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ ca bhojyadoṣasādguṇyopalabdhiś ca na niyatā tasmānnātidrutam aśnīyāt /
Ca, Vim., 1, 25.7 nātidrutamaśnīyāt atidrutaṃ hi bhuñjānasyotsnehanamavasādanaṃ bhojanasyāpratiṣṭhānaṃ ca bhojyadoṣasādguṇyopalabdhiś ca na niyatā tasmānnātidrutam aśnīyāt /
Ca, Vim., 1, 25.8 nātivilambitam aśnīyāt ativilambitaṃ hi bhuñjāno na tṛptim adhigacchati bahu bhuṅkte śītībhavaty āhārajātaṃ viṣamaṃ ca pacyate tasmānnātivilambitam aśnīyāt /
Ca, Vim., 1, 25.8 nātivilambitam aśnīyāt ativilambitaṃ hi bhuñjāno na tṛptim adhigacchati bahu bhuṅkte śītībhavaty āhārajātaṃ viṣamaṃ ca pacyate tasmānnātivilambitam aśnīyāt /
Ca, Vim., 1, 25.8 nātivilambitam aśnīyāt ativilambitaṃ hi bhuñjāno na tṛptim adhigacchati bahu bhuṅkte śītībhavaty āhārajātaṃ viṣamaṃ ca pacyate tasmānnātivilambitam aśnīyāt /
Ca, Vim., 1, 25.10 ātmānam abhisamīkṣya bhuñjīta samyag idaṃ mamopaśete idaṃ nopaśeta ityevaṃ viditaṃ hy asyātmana ātmasātmyaṃ bhavati tasmādātmānamabhisamīkṣya bhuñjīta samyagiti //
Ca, Vim., 1, 27.2 dravyāṇi nātisevyāni trividhaṃ sātmyameva ca //
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 9.2 mātrayāpyabhyavahṛtaṃ pathyaṃ cānnaṃ na jīryati /
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 3, 4.1 dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā /
Ca, Vim., 3, 4.2 tasmāt prāguddhvaṃsāt prāk ca bhūmer virasībhāvād uddharadhvaṃ saumya bhaiṣajyāni yāvan nopahatarasavīryavipākaprabhāvāṇi bhavanti /
Ca, Vim., 3, 4.4 na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati //
Ca, Vim., 3, 12.2 bheṣajenopapādyante na bhavantyāturāstadā //
Ca, Vim., 3, 13.1 yeṣāṃ na mṛtyusāmānyaṃ sāmānyaṃ na ca karmaṇām /
Ca, Vim., 3, 13.1 yeṣāṃ na mṛtyusāmānyaṃ sāmānyaṃ na ca karmaṇām /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 24.1 prāgapi cādharmādṛte nāśubhotpattiranyato'bhūt /
Ca, Vim., 3, 28.0 evaṃvādinaṃ bhagavantamagniveśa uvāca kiṃnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṃ na veti //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 45.1 doṣāvasecanamanyadvā bheṣajaṃ prāptakālamapyāturasya naivaṃvidhasya kuryāt /
Ca, Vim., 3, 46.3 karmaṇastanna kartavyam etadbuddhimatāṃ matam //
Ca, Vim., 3, 51.2 siddhiṃ yātyauṣadhaṃ yeṣāṃ na kuryādyena hetunā //
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 11.1 kāryatattvaviśeṣajñaḥ pratipattau na muhyati /
Ca, Vim., 4, 12.1 jñānabuddhipradīpena yo nāviśati tattvavit /
Ca, Vim., 4, 12.2 āturasyāntarātmānaṃ na sa rogāṃścikitsati //
Ca, Vim., 5, 3.2 sarve hi bhāvāḥ puruṣe nāntareṇa srotāṃsyabhinirvartante kṣayaṃ vāpyabhigacchanti /
Ca, Vim., 5, 4.2 na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ /
Ca, Vim., 5, 5.3 tadetat srotasāṃ prakṛtibhūtatvānna vikārairupasṛjyate śarīram //
Ca, Vim., 5, 29.2 śārīrāḥ sarvarogāśca sa karmasu na muhyati //
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 6, 9.0 niyatastvanubandho rajastamasoḥ parasparaṃ na hyarajaskaṃ tamaḥ pravartate //
Ca, Vim., 7, 4.1 nahi jñānāvayavena kṛtsne jñeye vijñānamutpadyate /
Ca, Vim., 7, 4.6 viditaveditavyāstu bhiṣajaḥ sarvaṃ sarvathā yathāsaṃbhavaṃ parīkṣyaṃ parīkṣyādhyavasyanto na kvacidapi vipratipadyante yatheṣṭamarthamabhinirvartayanti ceti //
Ca, Vim., 7, 7.2 na skhalanti prayogeṣu bheṣajānāṃ kadācana //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 19.1 tatra trividhaḥ paraḥ sampadyate pravaraḥ pratyavaraḥ samo vā guṇavinikṣepataḥ natveva kārtsnyena //
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 20.6 apyevaṃ śreyasā saha vigṛhya vaktavyamityāhureke natvevaṃ jyāyasā saha vigrahaṃ praśaṃsanti kuśalāḥ //
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 22.2 vigṛhya kathayed yuktyā yuktaṃ ca na nivārayet /
Ca, Vim., 8, 23.1 nākāryamasti kruddhasya nāvācyamapi vidyate /
Ca, Vim., 8, 23.1 nākāryamasti kruddhasya nāvācyamapi vidyate /
Ca, Vim., 8, 23.2 kuśalā nābhinandanti kalahaṃ samitau satām //
Ca, Vim., 8, 28.3 yathaikasya pakṣaḥ punarbhavo 'stīti nāstītyaparasya tau ca svasvapakṣahetubhiḥ svasvapakṣaṃ sthāpayataḥ parapakṣamudbhāvayataḥ eṣa jalpaḥ /
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 45.1 atha savyabhicāraṃ savyabhicāraṃ nāma yadvyabhicaraṇaṃ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 54.1 atha vākyadoṣaḥ vākyadoṣo nāma yathā khalvasminnarthe nyūnam anarthakam apārthakaṃ viruddhaṃ ceti etāni hyantareṇa na prakṛto 'rthaḥ praṇaśyet /
Ca, Vim., 8, 54.4 athānarthakam anarthakaṃ nāma yadvacanamakṣaragrāmamātrameva syāt pañcavargavanna cārthato gṛhyate /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Ca, Vim., 8, 67.1 vādastu khalu bhiṣajāṃ pravartamānaḥ pravartetāyurveda eva nānyatra /
Ca, Vim., 8, 67.3 tāḥ sarvāḥ samavekṣya sarvaṃ vākyaṃ brūyāt nāprakṛtakam aśāstram aparīkṣitam asādhakam ākulam avyāpakaṃ vā /
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 101.2 tatra vikāraṃ hetudoṣadūṣyaprakṛtideśakālabalaviśeṣair liṅgataśca parīkṣeta na hyantareṇa hetvādīnāṃ balaviśeṣaṃ vyādhibalaviśeṣopalabdhiḥ /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 127.4 tasmādvamanādīnāṃ nivṛttirvidhīyate varṣānteṣvṛtuṣu na cedātyayikaṃ karma /
Ca, Vim., 8, 128.3 na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati //
Ca, Vim., 8, 147.1 yeṣāṃ yeṣāṃ praśāntyarthaṃ ye ye na parikīrtitāḥ /
Ca, Vim., 8, 156.2 na sajjate paravacanāvamardanairna śakyate paravacanaiśca marditum //
Ca, Vim., 8, 156.2 na sajjate paravacanāvamardanairna śakyate paravacanaiśca marditum //
Ca, Śār., 1, 7.2 sarvāḥ sarvagatatvāc ca vedanāḥ kiṃ na vetti saḥ //
Ca, Śār., 1, 8.1 na paśyati vibhuḥ kasmāc chailakuḍyatiraskṛtam /
Ca, Śār., 1, 9.1 jñeyaṃ kṣetraṃ vinā pūrvaṃ kṣetrajño hi na yujyate /
Ca, Śār., 1, 10.1 sākṣibhūtaś ca kasyāyaṃ kartā hy anyo na vidyate /
Ca, Śār., 1, 12.2 sāṃpratikyā api sthānaṃ nāsty arteḥ saṃśayo hy ataḥ //
Ca, Śār., 1, 18.2 sati hy ātmendriyārthānāṃ sannikarṣe na vartate //
Ca, Śār., 1, 39.2 na syuḥ kartā ca boddhā ca puruṣo na bhavedyadi //
Ca, Śār., 1, 39.2 na syuḥ kartā ca boddhā ca puruṣo na bhavedyadi //
Ca, Śār., 1, 40.1 nāśrayo na sukhaṃ nārtirna gatirnāgatirna vāk /
Ca, Śār., 1, 40.1 nāśrayo na sukhaṃ nārtirna gatirnāgatirna vāk /
Ca, Śār., 1, 40.1 nāśrayo na sukhaṃ nārtirna gatirnāgatirna vāk /
Ca, Śār., 1, 40.1 nāśrayo na sukhaṃ nārtirna gatirnāgatirna vāk /
Ca, Śār., 1, 40.1 nāśrayo na sukhaṃ nārtirna gatirnāgatirna vāk /
Ca, Śār., 1, 40.1 nāśrayo na sukhaṃ nārtirna gatirnāgatirna vāk /
Ca, Śār., 1, 40.2 na vijñānaṃ na śāstrāṇi na janma maraṇaṃ na ca //
Ca, Śār., 1, 40.2 na vijñānaṃ na śāstrāṇi na janma maraṇaṃ na ca //
Ca, Śār., 1, 40.2 na vijñānaṃ na śāstrāṇi na janma maraṇaṃ na ca //
Ca, Śār., 1, 40.2 na vijñānaṃ na śāstrāṇi na janma maraṇaṃ na ca //
Ca, Śār., 1, 41.1 na bandho na ca mokṣaḥ syāt puruṣo na bhavedyadi /
Ca, Śār., 1, 41.1 na bandho na ca mokṣaḥ syāt puruṣo na bhavedyadi /
Ca, Śār., 1, 41.1 na bandho na ca mokṣaḥ syāt puruṣo na bhavedyadi /
Ca, Śār., 1, 42.1 na cetkāraṇamātmā syādbhādayaḥ syurahetukāḥ /
Ca, Śār., 1, 42.2 na caiṣu sambhavejjñānaṃ na ca taiḥ syātprayojanam //
Ca, Śār., 1, 42.2 na caiṣu sambhavejjñānaṃ na ca taiḥ syātprayojanam //
Ca, Śār., 1, 46.1 na te tatsadṛśāstvanye pāraṃparyasamutthitāḥ /
Ca, Śār., 1, 47.2 kartā bhoktā na sa pumāniti kecidvyavasthitāḥ //
Ca, Śār., 1, 48.2 bhuñjate sadṛśāḥ prāptaṃ yairātmā nopadiśyate //
Ca, Śār., 1, 50.2 bhagnānāṃ na punarbhāvaḥ kṛtaṃ nānyamupaiti ca //
Ca, Śār., 1, 50.2 bhagnānāṃ na punarbhāvaḥ kṛtaṃ nānyamupaiti ca //
Ca, Śār., 1, 53.1 prabhavo na hyanāditvādvidyate paramātmanaḥ /
Ca, Śār., 1, 54.2 karaṇānām avaimalyād ayogādvā na vartate //
Ca, Śār., 1, 55.1 paśyato'pi yathādarśe saṃkliṣṭe nāsti darśanam /
Ca, Śār., 1, 57.1 naikaḥ pravartate kartuṃ bhūtātmā nāśnute phalam /
Ca, Śār., 1, 57.1 naikaḥ pravartate kartuṃ bhūtātmā nāśnute phalam /
Ca, Śār., 1, 57.2 saṃyogādvartate sarvaṃ tamṛte nāsti kiṃcana //
Ca, Śār., 1, 58.1 na hyeko vartate bhāvo vartate nāpyahetukaḥ /
Ca, Śār., 1, 58.1 na hyeko vartate bhāvo vartate nāpyahetukaḥ /
Ca, Śār., 1, 58.2 śīghragatvātsvabhāvāt tvabhāvo na vyativartate //
Ca, Śār., 1, 60.1 tadeva bhāvādagrāhyaṃ nityatvaṃ na kutaścana /
Ca, Śār., 1, 69.2 udayapralayau teṣāṃ na teṣāṃ ye tvato'nyathā //
Ca, Śār., 1, 73.2 na mṛtasyātmaliṅgāni tasmād āhur maharṣayaḥ //
Ca, Śār., 1, 76.2 acetanatvācca manaḥ kriyāvadapi nocyate //
Ca, Śār., 1, 79.2 sarvāḥ sarvāśrayasthāstu nātmāto vetti vedanāḥ //
Ca, Śār., 1, 82.1 ādirnāstyātmanaḥ kṣetrapāraṃparyamanādikam /
Ca, Śār., 1, 82.2 atastayoranāditvāt kiṃ pūrvamiti nocyate //
Ca, Śār., 1, 83.1 jñaḥ sākṣītyucyate nājñaḥ sākṣī tvātmā yataḥ smṛtaḥ /
Ca, Śār., 1, 84.1 naikaḥ kadācidbhūtātmā lakṣaṇairupalakṣyate /
Ca, Śār., 1, 84.2 viśeṣo'nupalabhyasya tasya naikasya vidyate //
Ca, Śār., 1, 93.1 na samā yānti vaiṣamyaṃ viṣamāḥ samatāṃ na ca /
Ca, Śār., 1, 93.1 na samā yānti vaiṣamyaṃ viṣamāḥ samatāṃ na ca /
Ca, Śār., 1, 97.2 anārambhādasaṃyogāttaṃ duḥkhaṃ nopatiṣṭhate //
Ca, Śār., 1, 100.1 viṣayapravaṇaṃ sattvaṃ dhṛtibhraṃśānna śakyate /
Ca, Śār., 1, 117.1 na hi karma mahatkiṃcit phalaṃ yasya na bhujyate /
Ca, Śār., 1, 117.1 na hi karma mahatkiṃcit phalaṃ yasya na bhujyate /
Ca, Śār., 1, 118.1 atyugraśabdaśravaṇācchravaṇāt sarvaśo na ca /
Ca, Śār., 1, 127.2 asātmyam iti tadvidyādyanna yāti sahātmatām //
Ca, Śār., 1, 130.1 nendriyāṇi na caivārthāḥ sukhaduḥkhasya hetavaḥ /
Ca, Śār., 1, 130.1 nendriyāṇi na caivārthāḥ sukhaduḥkhasya hetavaḥ /
Ca, Śār., 1, 131.1 santīndriyāṇi santyarthā yogo na ca na cāsti ruk /
Ca, Śār., 1, 131.1 santīndriyāṇi santyarthā yogo na ca na cāsti ruk /
Ca, Śār., 1, 131.2 na sukhaṃ kāraṇaṃ tasmād yoga eva caturvidhaḥ //
Ca, Śār., 1, 132.1 nātmendriyaṃ mano buddhiṃ gocaraṃ karma vā vinā /
Ca, Śār., 1, 135.2 spṛśyate nānupādāne nāspṛṣṭo vetti vedanāḥ //
Ca, Śār., 1, 135.2 spṛśyate nānupādāne nāspṛṣṭo vetti vedanāḥ //
Ca, Śār., 1, 150.2 tattvasmṛtibalaṃ yena gatā na punarāgatāḥ //
Ca, Śār., 1, 152.2 na cātmakṛtakaṃ taddhi tatra cotpadyate svatā //
Ca, Śār., 1, 153.1 yāvannotpadyate satyā buddhirnaitadahaṃ yayā /
Ca, Śār., 1, 153.1 yāvannotpadyate satyā buddhirnaitadahaṃ yayā /
Ca, Śār., 1, 153.2 naitanmameti vijñāya jñaḥ sarvam ativartate //
Ca, Śār., 1, 155.1 ataḥ paraṃ brahmabhūto bhūtātmā nopalabhyate /
Ca, Śār., 1, 155.2 niḥsṛtaḥ sarvabhāvebhyaścihnaṃ yasya na vidyate /
Ca, Śār., 1, 155.3 jñānaṃ brahmavidāṃ cātra nājñastajjñātum arhati //
Ca, Śār., 2, 9.2 dṛṣṭvāsṛgekaṃ na ca garbhasaṃjñaṃ kecin narā bhūtahṛtaṃ vadanti //
Ca, Śār., 2, 10.1 ojo'śanānāṃ rajanīcarāṇām āhārahetorna śarīramiṣṭam /
Ca, Śār., 2, 10.2 garbhaṃ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ //
Ca, Śār., 2, 10.2 garbhaṃ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ //
Ca, Śār., 2, 15.1 āhāramāpnoti yadā na garbhaḥ śoṣaṃ samāpnoti parisrutiṃ vā /
Ca, Śār., 2, 24.2 savyāttagarbhā na ca vṛttagarbhā savyapradugdhā striyameva sūte //
Ca, Śār., 2, 31.2 karmātmakatvānna tu tasya dṛśyaṃ divyaṃ vinā darśanamasti rūpam //
Ca, Śār., 2, 37.1 atīndriyais tair atisūkṣmarūpair ātmā kadācin na viyuktarūpaḥ /
Ca, Śār., 2, 37.2 na karmaṇā naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ //
Ca, Śār., 2, 37.2 na karmaṇā naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ //
Ca, Śār., 2, 37.2 na karmaṇā naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ //
Ca, Śār., 2, 39.2 śarīrasattvaprabhavā vikārāḥ kathaṃ na śāntāḥ punarāpateyuḥ //
Ca, Śār., 2, 41.2 śarīrasattvaprabhavāstu rogāstayoravṛttyā na bhavanti bhūyaḥ //
Ca, Śār., 2, 42.1 rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit /
Ca, Śār., 2, 42.1 rūpasya sattvasya ca santatiryā noktastadādirnahi so'sti kaścit /
Ca, Śār., 2, 43.2 jitendriyaṃ nānupatanti rogās tatkālayuktaṃ yadi nāsti daivam //
Ca, Śār., 2, 43.2 jitendriyaṃ nānupatanti rogās tatkālayuktaṃ yadi nāsti daivam //
Ca, Śār., 2, 45.2 ghanātyaye vārṣikamāśu samyak prāpnoti rogānṛtujānna jātu //
Ca, Śār., 2, 47.2 jñānaṃ tapastatparatā ca yoge yasyāsti taṃ nānupatanti rogāḥ //
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.3 na cātmātmānaṃ janayati /
Ca, Śār., 3, 4.5 na hi jāto janayati sattvāt na cājāto janayatyasattvāt tasmādubhayathāpyanupapattiḥ /
Ca, Śār., 3, 4.5 na hi jāto janayati sattvāt na cājāto janayatyasattvāt tasmādubhayathāpyanupapattiḥ /
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Ca, Śār., 3, 5.1 neti bhagavānātreyaḥ sarvebhya ebhyo bhāvebhyaḥ samuditebhyo garbho 'bhinirvartate //
Ca, Śār., 3, 6.2 na hi māturvinā garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 6.2 na hi māturvinā garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 7.2 nahi piturṛte garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 7.2 nahi piturṛte garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 9.3 na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṃ ceṣṭā yoniraiśvaryaṃ mokṣaścātmavidbhirātmāyattam /
Ca, Śār., 3, 9.4 nahyanyaḥ sukhaduḥkhayoḥ kartā /
Ca, Śār., 3, 9.5 na cānyato garbho jāyate jāyamānaḥ nāṅkurotpattirabījāt //
Ca, Śār., 3, 9.5 na cānyato garbho jāyate jāyamānaḥ nāṅkurotpattirabījāt //
Ca, Śār., 3, 11.2 na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ /
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 3, 11.4 sātmyasevināṃ punaḥ strīpuruṣāṇāmanupahataśukraśoṇitagarbhāśayānāmṛtukāle saṃnipatitānāṃ jīvasyānavakramaṇād garbhā na prādurbhavanti /
Ca, Śār., 3, 11.5 na hi kevalaṃ sātmyaja evāyaṃ garbhaḥ samudayo 'tra kāraṇamucyate /
Ca, Śār., 3, 12.2 na hi rasādṛte mātuḥ prāṇayātrāpi syāt kiṃ punargarbhajanma /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 3, 13.5 nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṃ tu prāyovṛttyāha //
Ca, Śār., 3, 15.2 yadi ca manuṣyo manuṣyaprabhavaḥ kasmāj jaḍāndhakubjamūkavāmanaminminavyaṅgonmattakuṣṭhikilāsibhyo jātāḥ pitṛsadṛśarūpā na bhavanti /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.2 sarvasya cātmajānīndriyāṇi teṣāṃ bhāvābhāvaheturdaivaṃ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti //
Ca, Śār., 3, 18.1 na cātmā satsvindriyeṣu jñaḥ asatsu vā bhavatyajñaḥ na hyasattvaḥ kadācidātmā sattvaviśeṣāccopalabhyate jñānaviśeṣa iti //
Ca, Śār., 3, 18.1 na cātmā satsvindriyeṣu jñaḥ asatsu vā bhavatyajñaḥ na hyasattvaḥ kadācidātmā sattvaviśeṣāccopalabhyate jñānaviśeṣa iti //
Ca, Śār., 3, 19.2 na karturindriyābhāvāt kāryajñānaṃ pravartate /
Ca, Śār., 3, 19.3 yā kriyā vartate bhāvaiḥ sā vinā tairna vartate //
Ca, Śār., 3, 20.1 jānannapi mṛdo 'bhāvāt kumbhakṛnna pravartate /
Ca, Śār., 3, 23.2 viṣayān sukhaduḥkhe ca vetti nājño 'pyataḥ smṛtaḥ //
Ca, Śār., 3, 24.1 nātmajñānādṛte caikaṃ jñānaṃ kiṃcit pravartate /
Ca, Śār., 3, 24.2 na hyeko vartate bhāvo vartate nāpyahetukaḥ //
Ca, Śār., 3, 24.2 na hyeko vartate bhāvo vartate nāpyahetukaḥ //
Ca, Śār., 4, 15.3 taccaiva kāraṇamavekṣamāṇā na dvaihṛdayyasya vimānitaṃ garbhamicchanti kartum /
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 34.2 tābhyāṃ ca sattvaśarīrābhyāṃ duṣṭābhyāṃ vikṛtirupajāyate nopajāyate cāpraduṣṭābhyām //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 7.2 sarvalokaṃ hyātmani paśyato bhavatyātmaiva sukhaduḥkhayoḥ kartā nānya iti /
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.5 evamahaṅkārādibhirdoṣairbhrāmyamāṇo nātivartate pravṛttiṃ sā ca mūlamaghasya //
Ca, Śār., 5, 18.1 yayā nopaityahaṅkāraṃ nopāste kāraṇaṃ yayā /
Ca, Śār., 5, 18.1 yayā nopaityahaṅkāraṃ nopāste kāraṇaṃ yayā /
Ca, Śār., 5, 18.2 yayā nālambate kiṃcit sarvaṃ saṃnyasyate yayā //
Ca, Śār., 5, 20.2 parāvaradṛśaḥ śāntir jñānamūlā na naśyati //
Ca, Śār., 5, 21.2 brahmabhūtasya saṃyogo na śuddhasyopapadyate //
Ca, Śār., 5, 22.1 nātmanaḥ karaṇābhāvālliṅgamapyupalabhyate /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 6, 28.1 kālākālamṛtyvostu khalu bhāvābhāvayor idam adhyavasitaṃ naḥ yaḥ kaścin mriyate sa kāla eva mriyate na hi kālacchidramastītyeke bhāṣante /
Ca, Śār., 6, 28.3 na hyachidratā sachidratā vā kālasyopapadyate kālasvalakṣaṇasvabhāvāt /
Ca, Śār., 6, 28.6 na hi kaścin na mriyata iti samakriyaḥ /
Ca, Śār., 6, 28.6 na hi kaścin na mriyata iti samakriyaḥ /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 6, 28.10 tasmādubhayamasti kāle mṛtyurakāle ca naikāntikamatra /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 6, 28.12 vāgvastumātram etadvādam ṛṣayo manyante nākāle mṛtyurastīti //
Ca, Śār., 7, 14.4 etadubhayamapi na vikalpate prakṛtibhāvāccharīrasya //
Ca, Śār., 7, 19.3 tadajñānanimittena sa mohena na yujyate //
Ca, Śār., 7, 20.1 amūḍho mohamūlaiśca na doṣairabhibhūyate /
Ca, Śār., 8, 5.1 tataḥ puṣpāt prabhṛti trirātramāsīta brahmacāriṇyadhaḥśāyinī pāṇibhyāmannam ajarjarapātrād bhuñjānā na ca kāṃcin mṛjāmāpadyeta /
Ca, Śār., 8, 6.1 na ca nyubjāṃ pārśvagatāṃ vā saṃseveta /
Ca, Śār., 8, 6.4 tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhānyaṃ ca pumāṃsam icchantī maithune cātikāmā vā na garbhaṃ dhatte viguṇāṃ vā prajāṃ janayati /
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Śār., 8, 9.7 na ca miśrībhāvamāpadyeyātāmiti /
Ca, Śār., 8, 11.6 tato brāhmaṇān svasti vācayitvājyaśeṣaṃ prāśnīyāt pūrvaṃ pumān paścāt strī na cocchiṣṭamavaśeṣayet /
Ca, Śār., 8, 15.1 na khalu kevalametadeva karma varṇavaiśeṣyakaraṃ bhavati /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Śār., 8, 29.1 yasyāḥ punarudāvartavibandhaḥ syādaṣṭame māse na cānuvāsanasādhyaṃ manyeta tatastasyās tadvikārapraśamanam upakalpayennirūham /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Śār., 8, 38.2 tannetyāha bhagavānātreyaḥ /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 41.1 yadā ca prajātā syāttadaivainām avekṣeta kācidasyā aparā prapannā na veti /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 53.0 tatreyaṃ stanasaṃpat nātyūrdhvau nātilambāvanatikṛśāvanatipīnau yuktapippalakau sukhaprapānau ceti stanasaṃpat //
Ca, Śār., 8, 53.0 tatreyaṃ stanasaṃpat nātyūrdhvau nātilambāvanatikṛśāvanatipīnau yuktapippalakau sukhaprapānau ceti stanasaṃpat //
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Śār., 8, 64.1 na hyasya vitrāsanaṃ sādhu /
Ca, Śār., 8, 64.2 tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt //
Ca, Indr., 1, 18.3 ardhe vā yadi vā kṛtsne nimittaṃ na ca nāsti saḥ //
Ca, Indr., 1, 18.3 ardhe vā yadi vā kṛtsne nimittaṃ na ca nāsti saḥ //
Ca, Indr., 1, 25.2 sahasotpadyate jantorhīyamānasya nāsti saḥ //
Ca, Indr., 1, 27.3 yastau samyagvijānāti nāyurjñāne sa muhyati //
Ca, Indr., 2, 4.2 phalaṃ cāpi bhavet kiṃcid yasya puṣpaṃ na pūrvajam //
Ca, Indr., 2, 5.1 na tvariṣṭasya jātasya nāśo'sti maraṇādṛte /
Ca, Indr., 2, 5.2 maraṇaṃ cāpi tannāsti yannāriṣṭapuraḥsaram //
Ca, Indr., 2, 5.2 maraṇaṃ cāpi tannāsti yannāriṣṭapuraḥsaram //
Ca, Indr., 2, 16.2 iṣṭo vā yadi vāniṣṭo na sa jīvati tāṃ samām //
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 6.3 tasya cenmanye parimṛśyamāne na spandeyātāṃ parāsuriti vidyāt /
Ca, Indr., 3, 6.7 athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt /
Ca, Indr., 3, 6.10 athāsyāṅgulīrāyacchet tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ parāsuriti vidyāt //
Ca, Indr., 3, 7.3 āture na sa saṃmohamāyurjñānasya gacchati //
Ca, Indr., 4, 8.2 agnirnāyāti cādīptas tasyāyuḥkṣayam ādiśet //
Ca, Indr., 4, 10.2 anyadvāpyadbhutaṃ kiṃcinna sa jīvitumarhati //
Ca, Indr., 4, 13.2 ādityamīkṣate śuddhaṃ candraṃ vā na sa jīvati //
Ca, Indr., 4, 18.1 yaśca paśyatyadṛśyān vai dṛśyān yaśca na paśyati /
Ca, Indr., 4, 19.1 aśabdasya ca yaḥ śrotā śabdān yaśca na budhyate /
Ca, Indr., 4, 20.2 na śṛṇoti gatāsuṃ taṃ buddhimān parivarjayet //
Ca, Indr., 4, 21.2 na vā tān sarvaśo vidyāttaṃ vidyādvigatāyuṣam //
Ca, Indr., 4, 22.1 yo rasānna vijānāti na vā jānāti tattvataḥ /
Ca, Indr., 4, 22.1 yo rasānna vijānāti na vā jānāti tattvataḥ /
Ca, Indr., 4, 25.2 naraḥ paśyati yaḥ kaścidindriyairna sa jīvati //
Ca, Indr., 5, 14.2 kṣatāni ca na rohanti kuṣṭhairmṛtyurhinasti tam //
Ca, Indr., 5, 25.2 sa cettādṛk chardayati pratibuddho na jīvati //
Ca, Indr., 5, 38.2 kṛṣṇānāṃ raktanetrāṇāṃ svapne necchanti darśanam //
Ca, Indr., 5, 42.1 nātiprasuptaḥ puruṣaḥ saphalānaphalāṃstathā /
Ca, Indr., 5, 45.2 na svapedyaṃ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ //
Ca, Indr., 5, 47.3 na sa mohādasādhyeṣu karmāṇyārabhate bhiṣak //
Ca, Indr., 6, 3.2 yāni vaidyaḥ pariharedyeṣu karma na sidhyati //
Ca, Indr., 6, 5.2 annaṃ ca cyavate bhuktaṃ sthitaṃ cāpi na jīryati //
Ca, Indr., 6, 7.2 na tasmai bheṣajaṃ dadyāt smarannātreyaśāsanam //
Ca, Indr., 6, 9.2 viśato vijahatyenaṃ prāṇā nāticirānnaram //
Ca, Indr., 6, 11.2 nirūṣmaṇo jaṭhariṇaḥ śvasano na sa jīvati //
Ca, Indr., 6, 14.2 hīnavarṇabalāhāramauṣadhairnopapādayet //
Ca, Indr., 6, 17.2 kṛśasya balahīnasya nāsti tasya cikitsitam //
Ca, Indr., 6, 21.1 tāmyatyāyacchate śarma na kiṃcidapi vindati /
Ca, Indr., 6, 25.3 na hyeṣu dhīrāḥ paśyanti siddhiṃ kāṃcidupakramāt //
Ca, Indr., 7, 3.2 praticchāyāmayīm akṣṇor nainamiccheccikitsitum //
Ca, Indr., 7, 6.2 sarvā mumūrṣatāṃ jñeyā na cellakṣyanimittajāḥ //
Ca, Indr., 7, 17.1 nācchāyo nāprabhaḥ kaścidviśeṣāścihnayanti tu /
Ca, Indr., 7, 17.1 nācchāyo nāprabhaḥ kaścidviśeṣāścihnayanti tu /
Ca, Indr., 7, 19.2 muhurmuhurna saptāhaṃ sa jīvati vikatthanaḥ //
Ca, Indr., 7, 20.2 vyāpannā grahaṇī prāyaḥ so 'rdhamāsaṃ na jīvati //
Ca, Indr., 7, 23.2 śaśvacca balavarṇābhyāṃ hīyate na sa jīvati //
Ca, Indr., 7, 24.2 balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati //
Ca, Indr., 7, 26.2 hīnavarṇabalāhāro yo naro na sa jīvati //
Ca, Indr., 7, 27.2 balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati //
Ca, Indr., 7, 28.2 śūlī pradveṣṭi cāpyannaṃ tasmin karma na sidhyati //
Ca, Indr., 8, 3.2 janto rūpapraticchāyā nainamiccheccikitsitum //
Ca, Indr., 8, 4.2 yasya jantorna taṃ dhīro bheṣajenopapādayet //
Ca, Indr., 8, 5.1 yasya śūnāni vartmāni na samāyānti śuṣyataḥ /
Ca, Indr., 8, 8.1 āyamyotpāṭitān keśān yo naro nāvabudhyate /
Ca, Indr., 8, 8.2 anāturo vā rogī vā ṣaḍrātraṃ nātivartate //
Ca, Indr., 8, 11.2 jihmā vā pariśuṣkā vā nāsikā na sa jīvati //
Ca, Indr., 8, 12.2 vikṛtyā yasya vā nīlau na sa rogādvimucyate //
Ca, Indr., 8, 13.2 vikṛtyā na sa rogaṃ taṃ vihāyārogyamaśnute //
Ca, Indr., 8, 17.2 yo 'pāsyati muhurvaktramāturo na sa jīvati //
Ca, Indr., 8, 18.2 kāṣṭhena bhūmiṃ vilikhanna rogāt parimucyate //
Ca, Indr., 8, 19.2 vijānāti na cedduḥkhaṃ na sa rogādvimucyate //
Ca, Indr., 8, 19.2 vijānāti na cedduḥkhaṃ na sa rogādvimucyate //
Ca, Indr., 8, 20.2 uccaiśchidrāṇi vimṛśannāturo na sa jīvati //
Ca, Indr., 8, 22.1 na bibharti śiro grīvā na pṛṣṭhaṃ bhāramātmanaḥ /
Ca, Indr., 8, 22.1 na bibharti śiro grīvā na pṛṣṭhaṃ bhāramātmanaḥ /
Ca, Indr., 8, 22.2 na hanū piṇḍamāsyasthamāturasya mumūrṣataḥ //
Ca, Indr., 8, 25.1 nopaiti kaṇṭhamāhāro jihvā kaṇṭhamupaiti ca /
Ca, Indr., 8, 27.3 kṣaṇena bhūtvā hyupayānti kānicinnacāphalaṃ liṅgamihāsti kiṃcana //
Ca, Indr., 9, 11.1 peyaṃ pātuṃ na śaknoti kaṇṭhasya ca mukhasya ca /
Ca, Indr., 9, 11.2 urasaśca viśuṣkatvād yo naro na sa jīvati //
Ca, Indr., 9, 16.2 rasenādyāditi brūyānnāsmai dadyādviśodhanam //
Ca, Indr., 9, 17.1 māsena cenna dṛśyeta viśeṣastasya śobhanaḥ /
Ca, Indr., 9, 19.2 tacca sīdaty apaḥ prāpya na sa jīvitumarhati //
Ca, Indr., 9, 22.2 yasyāturasya lakṣyante trīn pakṣānna sa jīvati //
Ca, Indr., 9, 24.1 tāni sarvāṇi lakṣyante na tu sarvāṇi mānavam /
Ca, Indr., 10, 3.2 agniveśa pravakṣyāmi saṃspṛṣṭo yairna jīvati //
Ca, Indr., 11, 3.2 ratiṃ na labhate yāti paralokaṃ samāntaram //
Ca, Indr., 11, 4.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
Ca, Indr., 11, 5.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
Ca, Indr., 11, 8.2 lalāṭe dṛśyate yasya ṣaṇmāsānna sa jīvati //
Ca, Indr., 11, 10.2 mattasyevopalabhyante yasya māsaṃ na jīvati //
Ca, Indr., 11, 12.2 śūyete vā vinā dehāt sa ca māsaṃ na jīvati //
Ca, Indr., 11, 13.2 rājī bālendukuṭilā na sa jīvitumarhati //
Ca, Indr., 11, 14.2 utpadyāśu vinaśyanti na cirāt sa vinaśyati //
Ca, Indr., 11, 20.2 śītapādakarocchvāso yo naro na sa jīvati //
Ca, Indr., 11, 21.2 mahāmohāvṛtamanāḥ paśyannapi na paśyati //
Ca, Indr., 11, 22.2 khādīnāṃ yugapaddṛṣṭvā bheṣajaṃ nāvacārayet //
Ca, Indr., 11, 24.2 hīyate 'sukṣaye nidrā nityā bhavati vā na vā //
Ca, Indr., 11, 26.2 naiṣāmannāni bhuñjīta na codakamapi spṛśet //
Ca, Indr., 11, 26.2 naiṣāmannāni bhuñjīta na codakamapi spṛśet //
Ca, Indr., 11, 27.2 vyarthā gatāyuṣo dravyaṃ vinā nāsti guṇodayaḥ //
Ca, Indr., 12, 4.2 vikṛtyā na sa loke 'smiṃściraṃ vasati mānavaḥ //
Ca, Indr., 12, 5.2 ārdreṣu sarvagātreṣu so 'rdhamāsaṃ na jīvati //
Ca, Indr., 12, 6.2 yatamāno na śaknoti durlabhaṃ tasya jīvitam //
Ca, Indr., 12, 7.2 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam //
Ca, Indr., 12, 7.2 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam //
Ca, Indr., 12, 8.2 yaḥ phalaṃ tasya nāpnoti durlabhaṃ tasya jīvitam //
Ca, Indr., 12, 11.2 āgacchanti bhiṣak teṣāṃ na bhartāramanuvrajet //
Ca, Indr., 12, 15.2 dūtamabhyāgataṃ dṛṣṭvā nāturaṃ tamupācaret //
Ca, Indr., 12, 17.2 samprekṣya cograkarmāṇaṃ na vaidyo gantumarhati //
Ca, Indr., 12, 21.2 paśyennimittamaśubhaṃ taṃ ca nānuvrajedbhiṣak //
Ca, Indr., 12, 31.2 śṛṇvatā ca na gantavyaṃ tadāgāraṃ vipaścitā //
Ca, Indr., 12, 36.2 śrūyate 'maṅgalaṃ yasya nāsti tasya cikitsitam //
Ca, Indr., 12, 38.2 nivāte sendhanaṃ yasya tasya nāsti cikitsitam //
Ca, Indr., 12, 53.2 te stambhānugatāḥ sarve na calanti kathaṃcana //
Ca, Indr., 12, 56.1 bheṣajāni na saṃvṛttiṃ prāpnuvanti yathāruci /
Ca, Indr., 12, 56.2 yāni cāpyupapadyante teṣāṃ vīryaṃ na sidhyati //
Ca, Indr., 12, 62.2 apṛṣṭena na vaktavyaṃ maraṇaṃ pratyupasthitam //
Ca, Indr., 12, 63.1 pṛṣṭenāpi na vaktavyaṃ tatra yatropaghātakam /
Ca, Indr., 12, 64.1 abruvanmaraṇaṃ tasya nainamiccheccikitsitum /
Ca, Indr., 12, 87.2 sādhyatvaṃ na ca nirvedastadārogyasya lakṣaṇaṃ //
Ca, Cik., 1, 35.2 severan nābhayām ete kṣuttṛṣṇoṣṇārditāś ca ye //
Ca, Cik., 1, 53.1 yā noparundhyādāhāramekaṃ mātrā jarāṃ prati /
Ca, Cik., 1, 72.1 asya mātrāṃ prayuñjīta yoparundhyānna bhojanam /
Ca, Cik., 1, 79.1 na jarāṃ na ca daurbalyaṃ nāturyaṃ nidhanaṃ na ca /
Ca, Cik., 1, 79.1 na jarāṃ na ca daurbalyaṃ nāturyaṃ nidhanaṃ na ca /
Ca, Cik., 1, 79.1 na jarāṃ na ca daurbalyaṃ nāturyaṃ nidhanaṃ na ca /
Ca, Cik., 1, 79.1 na jarāṃ na ca daurbalyaṃ nāturyaṃ nidhanaṃ na ca /
Ca, Cik., 1, 80.1 na kevalaṃ dīrghamihāyuraśnute rasāyanaṃ yo vidhivanniṣevate /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 7.2 tasyottarakālamagnibalasamāṃ mātrāṃ khādet paurvāhṇikaḥ prayogo nāparāhṇikaḥ sātmyāpekṣaścāhāravidhiḥ /
Ca, Cik., 2, 13.3 tāny ekaikabhallātakotkarṣāpakarṣeṇa daśabhallātakāny ā triṃśataḥ prayojyāni nātaḥ paramutkarṣaḥ /
Ca, Cik., 2, 19.1 kaphajo na sa rogo'sti na vibandho'sti kaścana /
Ca, Cik., 2, 19.1 kaphajo na sa rogo'sti na vibandho'sti kaścana /
Ca, Cik., 2, 19.2 yaṃ na bhallātakaṃ hanyācchīghraṃ medhāgnivardhanam //
Ca, Cik., 3, 12.2 dehinaṃ na hi nirdoṣaṃ jvaraḥ samupasevate //
Ca, Cik., 3, 17.2 yajñe na kalpayāmāsa procyamānaḥ surairapi //
Ca, Cik., 3, 31.2 jvareṇāviśatā bhūtaṃ na hi kiṃcinna tapyate //
Ca, Cik., 3, 31.2 jvareṇāviśatā bhūtaṃ na hi kiṃcinna tapyate //
Ca, Cik., 3, 45.1 prakṛtyaiva visargasya tatra nānaśanādbhayam /
Ca, Cik., 3, 58.2 yadā tu nātiśudhyanti na vā śudhyanti sarvaśaḥ //
Ca, Cik., 3, 58.2 yadā tu nātiśudhyanti na vā śudhyanti sarvaśaḥ //
Ca, Cik., 3, 83.2 asthimajjagataḥ kṛcchraḥ śukrastho naiva sidhyati //
Ca, Cik., 3, 107.2 kṛśatvaṃ nātigātrāṇāṃ pratataṃ kaṇṭhakūjanam //
Ca, Cik., 3, 120.1 cittendriyaśarīrāṇāmartayo 'nyāśca naikaśaḥ /
Ca, Cik., 3, 126.2 manasyabhihate pūrvaṃ kāmādyairna tathā balam //
Ca, Cik., 3, 127.1 jvaraḥ prāpnoti vātādyairdeho yāvanna dūṣyati /
Ca, Cik., 3, 127.2 dehe cābhihate pūrvaṃ vātādyairna tathā balam //
Ca, Cik., 3, 128.1 jvaraḥ prāpnoti kāmādyair mano yāvanna dūṣyati /
Ca, Cik., 3, 132.2 srotasāṃ saṃniruddhatvāt svedaṃ nā nādhigacchati //
Ca, Cik., 3, 136.1 na viḍ jīrṇā na ca glānirjvarasyāmasya lakṣaṇam /
Ca, Cik., 3, 136.1 na viḍ jīrṇā na ca glānirjvarasyāmasya lakṣaṇam /
Ca, Cik., 3, 155.1 ūrdhvage raktapitte ca yavāgūrna hitā jvare /
Ca, Cik., 3, 161.2 stabhyante na vipacyante kurvanti viṣamajvaram //
Ca, Cik., 3, 162.2 na tu kalpanamuddiśya kaṣāyaḥ pratiṣidhyate //
Ca, Cik., 3, 166.1 na sarpiḥ pāyayedvaidyaḥ kaṣāyaistamupācaret /
Ca, Cik., 3, 168.2 kriyābhirābhiḥ praśamaṃ na prayāti yadā jvaraḥ //
Ca, Cik., 3, 169.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
Ca, Cik., 3, 169.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
Ca, Cik., 3, 193.1 gurūṣṇatvānna śaṃsanti jvare keciccikitsakāḥ /
Ca, Cik., 3, 216.2 rūkṣasya ye na śāmyanti sarpisteṣāṃ bhiṣagjitam //
Ca, Cik., 3, 272.2 laṅghanaṃ na hitaṃ vidyācchamanaistānupācaret //
Ca, Cik., 3, 274.2 na pacatyodanaṃ samyaganilaprerito bahiḥ //
Ca, Cik., 3, 275.2 na pacatyabhyavahṛtaṃ kṛcchrāt pacati vā laghu //
Ca, Cik., 3, 279.1 nāti gurvati vā snigdhaṃ bhojayet sahasā naram /
Ca, Cik., 3, 282.1 paripākaṃ na saptāhenāpi yāti mṛdūṣmaṇām /
Ca, Cik., 3, 289.2 śītoṣṇasnigdharūkṣādyairjvaro yasya na śāmyati //
Ca, Cik., 3, 291.1 tatrādau sarpiṣaḥ pānaṃ kaphapittottaro na cet /
Ca, Cik., 3, 310.1 dhāraṇādagadānāṃ ca sevanānna bhavejjvaraḥ /
Ca, Cik., 3, 331.2 tathā jvaraḥ śamaṃ yāti praśānto jāyate na ca //
Ca, Cik., 3, 332.2 jvaramukto na seveta yāvanna balavān bhavet //
Ca, Cik., 3, 332.2 jvaramukto na seveta yāvanna balavān bhavet //
Ca, Cik., 3, 337.1 dīnatāṃ śvayathuṃ glāniṃ pāṇḍutāṃ nānnakāmatām /
Ca, Cik., 4, 20.2 kṣīṇasya kāsamānasya yacca tacca na sidhyati //
Ca, Cik., 4, 22.1 ekamārgaṃ balavato nātivegaṃ navotthitam /
Ca, Cik., 4, 25.2 taddoṣaduṣṭam utkliṣṭaṃ nādau stambhanamarhati //
Ca, Cik., 4, 53.2 jīvitārogyakāmaistanna sevyaṃ raktapittibhiḥ //
Ca, Cik., 4, 61.2 adhogate yavāgvādirna cetsyānmāruto balī //
Ca, Cik., 4, 82.2 yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam //
Ca, Cik., 5, 6.2 hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ //
Ca, Cik., 5, 11.2 vātāt sa gulmo na ca tatra rūkṣaṃ kaṣāyatiktaṃ kaṭu copaśete //
Ca, Cik., 5, 19.1 yaḥ spandate piṇḍita eva nāṅgaiścirāt saśūlaḥ samagarbhaliṅgaḥ /
Ca, Cik., 5, 32.2 na praśāmyati raktasya so 'vasekāt praśāmyati //
Ca, Cik., 5, 37.1 chinnamūlā vidahyante na gulmā yānti ca kṣayam /
Ca, Cik., 5, 37.2 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk //
Ca, Cik., 5, 37.2 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk //
Ca, Cik., 5, 61.2 ślaiṣmikaḥ kṛtamūlatvādyasya gulmo na śāmyati //
Ca, Cik., 5, 112.2 tasmānnā nātisauhityaṃ kuryānnātivilaṅghanam //
Ca, Cik., 5, 112.2 tasmānnā nātisauhityaṃ kuryānnātivilaṅghanam //
Ca, Cik., 5, 113.2 yā kriyā kriyate siddhiṃ sā yāti na virūkṣite //
Ca, Cik., 5, 140.2 mṛdnīyād gulmamevaikaṃ na tvantrahṛdayaṃ spṛśet //
Ca, Cik., 5, 170.2 tṛṣṇātandrāpratiśyāyairyujyate na sa sidhyati //
Ca, Cik., 5, 174.1 prabhidyeta na yadyevaṃ dadyādyoniviśodhanam /
Ca, Cik., 5, 189.1 heturliṅgaṃ siddhiḥ kriyākramaḥ sādhyatā na yogāśca /
Ca, Cik., 22, 7.1 pītaṃ pītaṃ hi jalaṃ śoṣayatastāvato na yāti śamam /
Ca, Cik., 23, 135.2 sarpitaṃ ca bhṛśābādhaṃ daṃśā ye 'nye na te bhṛśāḥ //
Ca, Cik., 23, 160.1 na sidhyanti narā daṣṭāḥ pāṣaṇḍāyataneṣu ca /
Ca, Cik., 30, 289.2 nāsādyante 'gniveśasya tantre carakasaṃskṛte //
Ca, Cik., 30, 291.1 rogā ye 'pyatra noddiṣṭā bahutvānnāmarūpataḥ /
Ca, Si., 12, 48.3 nādhigacchati śāstrārthānarthān bhāgyakṣaye yathā //
Ca, Si., 12, 53.1 rogāṃsteṣāṃ cikitsāṃ ca sa kimarthaṃ na budhyate /
Ca, Si., 12, 54.1 yadihāsti tadanyatra yannehāsti na tatkvacit /
Ca, Si., 12, 54.1 yadihāsti tadanyatra yannehāsti na tatkvacit /
Ca, Cik., 1, 3, 8.1 sthitā maharṣayaḥ pūrvaṃ nahi kiṃcid rasāyanam /
Ca, Cik., 1, 3, 21.1 nābhighātairna cātaṅkairjarayā na ca mṛtyunā /
Ca, Cik., 1, 3, 21.1 nābhighātairna cātaṅkairjarayā na ca mṛtyunā /
Ca, Cik., 1, 3, 21.1 nābhighātairna cātaṅkairjarayā na ca mṛtyunā /
Ca, Cik., 1, 3, 28.2 nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk //
Ca, Cik., 1, 3, 28.2 nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk //
Ca, Cik., 1, 3, 28.2 nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk //
Ca, Cik., 1, 3, 48.2 nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya sambhavaḥ //
Ca, Cik., 1, 3, 65.1 na so 'sti rogo bhuvi sādhyarūpaḥ śilāhvayaṃ yaṃ na jayet prasahya /
Ca, Cik., 1, 3, 65.1 na so 'sti rogo bhuvi sādhyarūpaḥ śilāhvayaṃ yaṃ na jayet prasahya /
Ca, Cik., 1, 4, 3.1 ṛṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ /
Ca, Cik., 1, 4, 36.2 rasāyanaguṇair jantur yujyate na kadācana //
Ca, Cik., 1, 4, 38.1 tadetanna bhavedvācyaṃ sarvameva hatātmasu /
Ca, Cik., 1, 4, 38.2 arujebhyo 'dvijātibhyaḥ śuśrūṣā yeṣu nāsti ca //
Ca, Cik., 1, 4, 48.2 stūyante vedavākyeṣu na tathānyā hi devatāḥ //
Ca, Cik., 1, 4, 50.2 kiṃ punarbhiṣajo martyaiḥ pūjyāḥ syur nātiśaktitaḥ //
Ca, Cik., 1, 4, 52.2 aśnute vaidyaśabdaṃ hi na vaidyaḥ pūrvajanmanā //
Ca, Cik., 1, 4, 54.1 nābhidhyāyenna cākrośed ahitaṃ na samācaret /
Ca, Cik., 1, 4, 54.1 nābhidhyāyenna cākrośed ahitaṃ na samācaret /
Ca, Cik., 1, 4, 54.1 nābhidhyāyenna cākrośed ahitaṃ na samācaret /
Ca, Cik., 1, 4, 55.2 nopākaroti vaidyāya nāsti tasyeha niṣkṛtiḥ //
Ca, Cik., 1, 4, 55.2 nopākaroti vaidyāya nāsti tasyeha niṣkṛtiḥ //
Ca, Cik., 1, 4, 58.1 nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati /
Ca, Cik., 1, 4, 58.1 nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati /
Ca, Cik., 1, 4, 61.1 dharmārthadātā sadṛśastasya nehopalabhyate /
Ca, Cik., 1, 4, 61.2 na hi jīvitadānāddhi dānam anyad viśiṣyate //
Ca, Cik., 2, 1, 6.1 saṃghāto hīndriyārthānāṃ strīṣu nānyatra vidyate /
Ca, Cik., 2, 1, 13.1 śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate /
Ca, Cik., 2, 1, 14.2 gatvā gatvāpi bahuśo yāṃ tṛptiṃ naiva gacchati //
Ca, Cik., 2, 1, 19.1 mantavyo niṣkriyaścaiva yasyāpatyaṃ na vidyate /
Ca, Cik., 2, 1, 39.2 tāṃ nātipakvāṃ mṛditāṃ kaukkuṭe madhure rase //
Ca, Cik., 2, 1, 46.2 na tasya liṅgaśaithilyaṃ syānna śukrakṣayo niśi //
Ca, Cik., 2, 1, 46.2 na tasya liṅgaśaithilyaṃ syānna śukrakṣayo niśi //
Ca, Cik., 2, 1, 47.3 na nā svapiti rātriṣu nityastabdhena śephasā /
Ca, Cik., 2, 1, 51.1 tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na hi vṛṣyayogāḥ /
Ca, Cik., 2, 3, 13.2 bhuktvā na rātrim astabdhaṃ liṅgaṃ paśyati nā kṣarat //
Ca, Cik., 2, 4, 4.1 na hi jātabalāḥ sarve narāś cāpatyabhāginaḥ /
Ca, Cik., 2, 4, 6.2 gajavacca prasiñcanti kecin na bahugāminaḥ //
Ca, Cik., 2, 4, 13.1 yathā na bhindyād gulikās tathā taṃ sādhayed rasam /
Ca, Cik., 2, 4, 17.2 tapte sarpiṣi yaḥ khādetsa gacchet strīṣu na kṣayam //
Ca, Cik., 2, 4, 39.1 yathā mukulapuṣpasya sugandho nopalabhyate /
Ca, Cik., 2, 4, 40.1 narte vai ṣoḍaśād varṣāt saptatyāḥ parato na ca /
Ca, Cik., 2, 4, 45.1 tṛptasyāpi striyo gantuṃ na śaktirupajāyate /
Ca, Cik., 2, 4, 53.1 yadā na sevyāḥ pramadāḥ kṛtsnaḥ śukraviniścayaḥ /
Garbhopaniṣat
GarbhOp, 1, 7.1 aho duḥkhodadhau magno na paśyāmi pratikriyām /
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
Lalitavistara
LalVis, 2, 8.1 kalpasahasra ramitvā tṛptirnāstyambhasīva samudre /
LalVis, 2, 9.1 kiṃcāpyaninditayaśastvaṃ dharmaratirato na cāsi kāmarataḥ /
LalVis, 2, 10.1 kiṃcāpi devanayutāḥ śrutvā dharmaṃ na te vitṛpyante /
LalVis, 3, 3.3 yaiḥ samanvāgatasya dve gatī bhavato na tṛtīyā /
LalVis, 3, 8.2 sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā /
LalVis, 3, 8.2 sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā /
LalVis, 3, 8.2 sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā /
LalVis, 3, 8.2 sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā /
LalVis, 3, 8.2 sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā /
LalVis, 3, 8.2 sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā /
LalVis, 3, 8.6 sā rājānaṃ cakravartinaṃ muktvā nānyasmin manasāpi rāgaṃ karoti kiṃ punaḥ kāyena /
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 16.1 kiṃ kāraṇaṃ bodhisattvo dvīpavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantadvīpā upapadyante na pūrvavidehe nāparagodānīye na cottarakurau /
LalVis, 3, 16.1 kiṃ kāraṇaṃ bodhisattvo dvīpavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantadvīpā upapadyante na pūrvavidehe nāparagodānīye na cottarakurau /
LalVis, 3, 16.1 kiṃ kāraṇaṃ bodhisattvo dvīpavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantadvīpā upapadyante na pūrvavidehe nāparagodānīye na cottarakurau /
LalVis, 3, 16.1 kiṃ kāraṇaṃ bodhisattvo dvīpavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantadvīpā upapadyante na pūrvavidehe nāparagodānīye na cottarakurau /
LalVis, 3, 17.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantajanapadeṣūpapadyante yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule vā /
LalVis, 3, 19.5 apare tvāhur na tatpratirūpam /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 19.7 tena na tatpratirūpam //
LalVis, 3, 20.4 tatkasmāddhetoḥ tathā hi kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham /
LalVis, 3, 20.5 hīnādhimuktikaṃ na ca kuloditaṃ na cāparimitadhanaratnanidhisamutthitam /
LalVis, 3, 20.5 hīnādhimuktikaṃ na ca kuloditaṃ na cāparimitadhanaratnanidhisamutthitam /
LalVis, 3, 20.6 tena na tatpratirūpam //
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 22.6 na ca kasyacicchiṣyatvamabhyupagacchati na dharmatvam /
LalVis, 3, 22.6 na ca kasyacicchiṣyatvamabhyupagacchati na dharmatvam /
LalVis, 3, 23.4 kiṃ kāraṇam tathā hi te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca na ca karmadarśinaḥ /
LalVis, 3, 24.6 na yujyate caramabhavikasya bodhisattvasya mithyādṛṣṭikule upapattum /
LalVis, 3, 26.5 astyasau rājā sumitra evaṃguṇayuktaḥ kiṃtvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca /
LalVis, 3, 30.1 na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati api tu śuklapakṣe /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 37.2 iṣvastraśikṣāsu ca pāramiṃ gatā na cāparaṃ hiṃsiṣu jīvitārtham //
LalVis, 3, 39.2 na so 'sti devo na ca mānuṣo vā yo māya dṛṣṭvātha labheta tṛptim //
LalVis, 3, 39.2 na so 'sti devo na ca mānuṣo vā yo māya dṛṣṭvātha labheta tṛptim //
LalVis, 3, 40.1 na rāgaraktā na ca doṣaduṣṭā ślakṣṇā mṛdū sā ṛjusnigdhavākyā /
LalVis, 3, 40.1 na rāgaraktā na ca doṣaduṣṭā ślakṣṇā mṛdū sā ṛjusnigdhavākyā /
LalVis, 3, 42.2 strīdoṣajālaṃ bhuvi yatprabhūtaṃ sarvaṃ tato 'syāḥ khalu naiva vidyate //
LalVis, 3, 43.1 na vidyate kanya manuṣyaloke gandharvaloke 'tha ca devaloke /
LalVis, 3, 47.1 na so 'sti devāsura mānuṣo vā yo rāgacittena samartha prekṣitum /
LalVis, 3, 50.1 jambudhvaje 'nyā na hi sāsti nārī yasyā samarthā dharituṃ narottamaḥ /
LalVis, 4, 10.1 sarvamanitya kāmā adhruvaṃ na ca śāśvatā api na kalpāḥ /
LalVis, 4, 10.1 sarvamanitya kāmā adhruvaṃ na ca śāśvatā api na kalpāḥ /
LalVis, 4, 11.1 na ca kāmaguṇaratībhiḥ tṛptirlavaṇodakaṃ yathā pītvā /
LalVis, 4, 12.1 na taraṅgatulyakalpāḥ saṃgīti ca apsarobhi saṃvāsaḥ /
LalVis, 4, 13.1 na ca saṃskṛte sahāyā na mitra jñātījano ca parivārāḥ /
LalVis, 4, 13.1 na ca saṃskṛte sahāyā na mitra jñātījano ca parivārāḥ /
LalVis, 4, 14.2 dharmacaraṇaṃ carethāḥ sucaritacaraṇā na tapyante //
LalVis, 4, 19.1 na ca vākyarutaraveṇā śakyāḥ saṃpādituṃ kuśaladharmān /
LalVis, 4, 20.2 na ca kaści kṛtva dadate na cāpy akṛtvā bhavati siddhiḥ //
LalVis, 4, 20.2 na ca kaści kṛtva dadate na cāpy akṛtvā bhavati siddhiḥ //
LalVis, 4, 21.2 na ca nirvṛtī virāgo samanugato mithya niyataiva //
LalVis, 4, 25.2 na ca tatravatiṣṭhethā na tatra dharmasya aparādhaḥ //
LalVis, 4, 25.2 na ca tatravatiṣṭhethā na tatra dharmasya aparādhaḥ //
LalVis, 5, 2.1 atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhur idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate /
LalVis, 5, 8.1 ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 5, 77.16 na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṃ tasmin kṣaṇe prabhā prajñāyate sma /
LalVis, 5, 77.16 na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṃ tasmin kṣaṇe prabhā prajñāyate sma /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 6, 1.2 avakrāntaśca sa dakṣiṇāvacaro 'bhūnna jātu vāmāvacaraḥ /
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 6, 35.5 sarve ca te deveśvarā ekaikamevaṃ saṃjānīte sma mamaiva gṛhe bodhisattvamātā prativasati nānyatreti //
LalVis, 6, 39.4 nāhaṃ bhagavan idamutsahe evaṃ vaktuṃ yathaiva pūrve bhagavatā vyākṛtamiti /
LalVis, 6, 45.4 na ca śaknoti sma draṣṭum /
LalVis, 6, 47.1 atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum /
LalVis, 6, 47.2 sa tānavocat kimahaṃ mārṣāḥ kariṣyāmi ahamapi na labhe draṣṭum /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 48.12 yat khalu mahābrahmaṇā cīvaraṃ prāvṛtamabhūt tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ /
LalVis, 6, 49.2 na ca kaścittaṃ padmaṃ paśyati sma anyatra sārathinarottamād daśaśatasāhasrikācca mahābrahmaṇaḥ /
LalVis, 6, 50.3 nāsti sa kaścit sattvaḥ sattvanikāye yasya sa ojobinduḥ paribhuktaḥ samyak sukhena pariṇamedanyatra caramabhavikādbodhisattvāt sarvabodhisattvabhūmiparipūrṇāt /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 52.2 na sa kaścitsattvaḥ sattvanikāye saṃvidyate yasya tatprādurbhavedanyatra caramabhavikād bodhisattvāt /
LalVis, 6, 52.3 na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṃdṛśyante sma /
LalVis, 6, 52.3 na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṃdṛśyante sma /
LalVis, 6, 52.5 tadyathāpi nāma kācilindikasukhasaṃsparśo nidarśanamātreṇa na tu tasyopamā saṃvidyate /
LalVis, 6, 52.9 na hi caramabhavikasya bodhisattvasya kalalārbudaghanapeśībhāvaṃ kāyaḥ saṃtiṣṭhate sma /
LalVis, 6, 55.9 mātaraṃ ca na bādhate sma /
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 57.6 na ca śaknoti sma bhikṣavaḥ śakro devānāmindro bodhisattvasyājñāṃ pratiroddhum /
LalVis, 6, 58.2 na khalu punaranyatraivaṃ pariśuddho bodhisattvaparibhogo bhavati yathā mātuḥ kukṣigatasya bodhisattvasya /
LalVis, 6, 58.5 mātaraṃ ca na bādhate sma /
LalVis, 6, 59.5 na ca śaktirasti bhikṣavo brahmaṇaḥ sahāpaterbodhisattvasyājñāṃ pratiroddhum /
LalVis, 6, 59.13 mātaraṃ ca na bādhate sma /
LalVis, 6, 60.5 na ca tān kaścidanyaḥ paśyati sma anyatra sabhāgebhyo devaputrebhyaḥ /
LalVis, 6, 61.1 na khalu punarbhikṣavo māyādevī bodhisattvakukṣigate gurukāyatāṃ saṃjānīte sma anyatra laghutāmeva mṛdutāmeva saukhyatāmeva /
LalVis, 6, 61.2 na codaragatāni duḥkhāni pratyanubhavati sma /
LalVis, 6, 61.3 na ca rāgaparidāhena vā dveṣaparidāhena vā mohaparidāhena vā paridahyate sma /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vā vyāpādavitarkaṃ vā vihiṃsāvitarkaṃ vā vitarkayati sma /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.6 na cāsyā amanāpā rūpaśabdagandharasasparśā vā ābhāsamāgacchanti sma /
LalVis, 6, 61.7 na ca pāpakān svapnān paśyati sma /
LalVis, 6, 61.8 na cāsyāḥ strīmāyā na śāṭhyaṃ nerṣyā na strīkleśā bādhante sma /
LalVis, 6, 61.8 na cāsyāḥ strīmāyā na śāṭhyaṃ nerṣyā na strīkleśā bādhante sma /
LalVis, 6, 61.8 na cāsyāḥ strīmāyā na śāṭhyaṃ nerṣyā na strīkleśā bādhante sma /
LalVis, 6, 61.8 na cāsyāḥ strīmāyā na śāṭhyaṃ nerṣyā na strīkleśā bādhante sma /
LalVis, 6, 61.10 na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma nāpi kasyacitpuruṣasya bodhisattvasya māturantike /
LalVis, 6, 61.10 na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma nāpi kasyacitpuruṣasya bodhisattvasya māturantike /
LalVis, 7, 1.2 katamāni dvātriṃśat sarvapuṣpāṇi suṅgībhūtāni na puṣpanti sma /
LalVis, 7, 1.3 puṣkariṇīṣu cotpalapadmakumudapuṇḍarīkāṇyabhyudgatāni kuḍmalībhūtāni na puṣpanti sma /
LalVis, 7, 1.4 tadā ca puṣpaphalavṛkṣā dharaṇītalādabhyudgamya kṣārakajātā na phalanti sma /
LalVis, 7, 1.9 himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma /
LalVis, 7, 1.18 sarve vāyavaścāvasthitā na vānti sma /
LalVis, 7, 1.19 sarvanadī ca prasravaṇāni ca na vahanti sma /
LalVis, 7, 1.20 candrasūryavimānāni nakṣatrajyotirgaṇāśca na vahanti sma /
LalVis, 7, 1.23 vaiśvānaraśca na jvalati sma /
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 36.2 te na śraddhāsyanti imāmevaṃrūpāṃ bodhisattvasya garbhāvakrāntipariśuddhim /
LalVis, 7, 36.5 kathametadyojyate na punaste mohapuruṣā evaṃ jñāsyanti na sukṛtakarmaṇāṃ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ sambhavatīti /
LalVis, 7, 36.5 kathametadyojyate na punaste mohapuruṣā evaṃ jñāsyanti na sukṛtakarmaṇāṃ sattvānāmuccāraprasrāvamaṇḍe kāyaḥ sambhavatīti /
LalVis, 7, 36.7 garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati /
LalVis, 7, 36.10 na vayaṃ samarthāstatsthānaṃ paripūrayitumiti kausīdyamāpadyeran /
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
LalVis, 7, 36.11 na khalu punasteṣāṃ mohapuruṣāṇāṃ dharmastainyakānāmevaṃ bhaviṣyati acintyo hi sa sattvo nāsāvasmābhiḥ prāmāṇikaḥ kartavya iti /
LalVis, 7, 36.12 api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi /
LalVis, 7, 41.1 bhagavānāha na teṣāmānanda samācāro bhaviṣyati /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.10 na te ānanda sattvā avarakeṇa kuśalamūlena samanvāgatā bhavanti /
LalVis, 7, 41.12 tatkasmāddhetoḥ kaścidānanda śravaṇādeva priyo bhavati manāpaśca na tu darśanena /
LalVis, 7, 41.13 kaścidānanda darśanenāpi priyo bhavati manāpaśca na tu khalu punaḥ śravaṇena /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 41.30 sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ /
LalVis, 7, 41.35 tāni ca tathāgatasya mitrāṇi bhūtavādīni na mṛṣāvādīni /
LalVis, 7, 82.3 syāt khalu punarbhikṣavo yuṣmākamevaṃ bodhisattvāparādhena māyādevī kālagateti na khalvevaṃ draṣṭavyam /
LalVis, 7, 83.19 na cāpsaraso mānuṣīṇāmāmagandhaṃ jighranti sma /
LalVis, 7, 83.20 na ca mānuṣā apsarasāṃ rūpaṃ dṛṣṭvā pramādamāpadyante sma yadidaṃ bodhisattvasya tejo'nubhāvena //
LalVis, 7, 85.7 naitāḥ samarthā bodhisattvaṃ kālena kālamupasthāpayitum /
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
LalVis, 7, 92.1 ṛṣiravocan na mahārāja tādṛśā mahāpuruṣāściraṃ svapanti /
LalVis, 7, 94.2 so 'drākṣīdbodhisattvasya dvātriṃśanmahāpuruṣalakṣaṇāni yaiḥ samanvāgatasya puruṣapudgalasya dve gatī bhavato nānyā /
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 96.18 vayaṃ ca taṃ buddharatnaṃ na drakṣyāmaḥ /
LalVis, 7, 96.19 ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi //
LalVis, 7, 97.1 yathā hyasmākaṃ mahārāja mantravedaśāstreṣvāgacchati nārhati sarvārthasiddhaḥ kumāro 'gāram adhyāvasitum /
LalVis, 7, 97.38 na ca mahārāja cakravartināmevaṃvidhāni lakṣaṇāni bhavanti /
LalVis, 7, 98.1 saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye 'śītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.12 imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 7, 124.2 na cirādasāvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate /
LalVis, 9, 3.7 tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan na bhāsante sma na tapanti sma na virocanti sma /
LalVis, 9, 3.7 tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan na bhāsante sma na tapanti sma na virocanti sma /
LalVis, 9, 3.7 tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan na bhāsante sma na tapanti sma na virocanti sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 10, 11.1 yeṣāmahaṃ nāmadheyaṃ lipīnāṃ na prajānami /
LalVis, 11, 2.2 te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum /
LalVis, 11, 9.2 brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 11, 20.2 rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma /
LalVis, 11, 20.3 so 'vocat kumāraḥ kva gato nainaṃ paśyāmīti /
LalVis, 11, 20.7 jambucchāyā ca bodhisattvasya kāyaṃ na vijahāti sma /
LalVis, 11, 22.2 sainaṃ na jahate chāyā dhyāyantaṃ puruṣottamam //
LalVis, 11, 28.2 dhyāyantaṃ girinicalaṃ narendraputraṃ siddhārthaṃ na jahati saiva vṛkṣachāyā //
LalVis, 12, 1.5 uta nābhiniṣkramiṣyati rājā bhaviṣyati cakravartī caturaṅgo vijitavān dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ /
LalVis, 12, 1.12 tatra strīgaṇaparivṛto ratiṃ vetsyati nābhiniṣkramiṣyati /
LalVis, 12, 17.4 tatkasmāddhetor na hi kumāraḥ kulārthiko na gotrārthikaḥ /
LalVis, 12, 17.4 tatkasmāddhetor na hi kumāraḥ kulārthiko na gotrārthikaḥ /
LalVis, 12, 20.1 na kulena na gotreṇa kumāro mama vismitaḥ /
LalVis, 12, 20.1 na kulena na gotreṇa kumāro mama vismitaḥ /
LalVis, 12, 21.2 evaṃguṇayuktām apaśyan na caiva guṇayuktāṃ kanyāṃ /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
LalVis, 12, 32.2 tāśca dārikā na śaknuvanti sma bodhisattvasya śriyaṃ tejaśca soḍhum /
LalVis, 12, 33.4 āha nāhaṃ tvāṃ vimānayāmi api tu khalu punastvamabhipaścādāgateti /
LalVis, 12, 34.2 sā āha na vayaṃ kumāraṃ vyalaṃkariṣyāmaḥ alaṃkariṣyāmo vayaṃ kumāram /
LalVis, 12, 37.2 asmākaṃ cāyaṃ kuladharmaḥ śilpajñasya kanyā dātavyā nāśilpajñasyeti /
LalVis, 12, 37.3 kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ /
LalVis, 12, 37.3 kumāraśca na śilpajño nāsidhanuṣkalāpayuddhasālambhavidhijñaḥ /
LalVis, 12, 37.7 yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti /
LalVis, 12, 53.4 tatra bodhisattvaścoddiśati sma ekaśca śākyakumāro nikṣipati sma na ca pariprāpayati sma /
LalVis, 12, 53.5 bodhisattvasyaiko dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma na ca pariprāpayanti sma /
LalVis, 12, 53.7 tatraikaśākyakumāro bodhisattvasyoddiśati sma na ca pariprāpayati sma /
LalVis, 12, 53.9 na ca pariprāpayanti sma bodhisattvasya nikṣipataḥ //
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 74.7 na cāsya kāyaṃ vyābādhate sma //
LalVis, 12, 81.8 tatrānandena dvābhyāṃ krośābhyāṃ bheryāhatābhūt tatottari na śaknoti sma /
LalVis, 12, 81.9 devadattena catuḥkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.10 sundaranandena ṣaṭkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 81.11 daṇḍapāṇinā dviyojanasthā bheryāhatābhūt nirviddhā ca nottari śaknoti sma /
LalVis, 12, 81.15 na punastatkaścicchaknoti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 82.2 tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 82.5 na ca śaknoti sma /
LalVis, 12, 84.5 na ca nāma anena yogyā kṛtā idaṃ cedṛśaṃ śilpakauśalam /
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ vā /
LalVis, 12, 95.1 sarveṇa śobhate āryo yasya pāpaṃ na vidyate /
LalVis, 12, 95.2 kiyadvibhūṣito bālaḥ pāpacārī na śobhate //
LalVis, 12, 100.1 vastrā sahasra yadi chādayi ātmabhāvaṃ cittaṃ ca yeṣu vivṛtaṃ na hirī na lajjā /
LalVis, 12, 100.1 vastrā sahasra yadi chādayi ātmabhāvaṃ cittaṃ ca yeṣu vivṛtaṃ na hirī na lajjā /
LalVis, 12, 100.2 na ca yeṣu īdṛśa guṇā napi satyavākyaṃ nagne vinagnatara te vicaranti loke //
LalVis, 12, 101.1 yāścittagupta satatendriyasaṃyatāśca na ca anyasattvamanasā svapatīna tuṣṭāḥ /
LalVis, 13, 4.3 ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma /
LalVis, 14, 3.1 tasyaitadabhavan na khalvavyayaṃ kumāreṇa kadācidudyānabhūmimabhinirgantavyam /
LalVis, 14, 3.2 strīgaṇamadhye 'bhirataḥ ihaiva ramyate nābhiniṣkramiṣyatīti //
LalVis, 14, 6.1 atha rājñaḥ śuddhodanasyaitadabhavan na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ subhūmidarśanāya /
LalVis, 14, 6.3 tataḥ kumāraḥ strīgaṇaparivṛto ratiṃ vetsyate nābhiniṣkramiṣyatīti //
LalVis, 14, 42.9 sarvaratikrīḍāścopasaṃhartavyāḥ strīmāyāścopadarśayata nirbandhata kumāraṃ yathānuraktacitto na nirgacchetpravrajyāyai //
Mahābhārata
MBh, 1, 1, 1.36 mādrīsutau kathayatāṃ na bhavanti rogāḥ /
MBh, 1, 1, 24.6 na tathā phaladaṃ sūte nārāyaṇakathā yathā /
MBh, 1, 1, 24.7 nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati /
MBh, 1, 1, 24.7 nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati /
MBh, 1, 1, 24.7 nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati /
MBh, 1, 1, 63.28 iti naikāśrayaṃ janma divyamānuṣasaṃśritam /
MBh, 1, 1, 63.38 asya kāvyasya kavayo na samarthā viśeṣaṇe /
MBh, 1, 1, 63.41 yadi jñānahutāśena tvayā nojjvalitaṃ bhavet /
MBh, 1, 1, 94.1 nātiprītamanāścāsīd vivādāṃścānvamodata /
MBh, 1, 1, 97.1 śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi /
MBh, 1, 1, 98.1 na vigrahe mama matir na ca prīye kurukṣaye /
MBh, 1, 1, 98.1 na vigrahe mama matir na ca prīye kurukṣaye /
MBh, 1, 1, 98.2 na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca //
MBh, 1, 1, 103.2 kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 104.2 indraprasthaṃ vṛṣṇivīrau ca yātau tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 105.2 agniṃ tathā tarpitaṃ khāṇḍave ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.4 yuktaṃ caiṣāṃ viduraṃ svārthasiddhyai tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.6 śūrān pāñcālān pāṇḍaveyāṃśca yuktāṃs tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.8 dorbhyāṃ hataṃ bhīmasenena gatvā tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.10 mahākratuṃ rājasūyaṃ kṛtaṃ ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 105.12 gadāṃ cogrāṃ bhīmasenāya dattāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 106.2 anvāgataṃ bhrātṛbhir aprameyais tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 107.2 rajasvalāṃ nāthavatīm anāthavat tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 107.4 duḥśāsano gatavān naiva cāntaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 107.4 duḥśāsano gatavān naiva cāntaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 108.2 jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 108.4 patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 108.4 patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 109.2 bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 109.4 upāsyamānān sagaṇair jātu sarvāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 110.2 avāpa tat pāśupataṃ mahāstraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 111.2 adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 111.4 devair ajeyā nirjitā arjunena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 111.6 kṛtārthaṃ cāpyāgataṃ śakralokāttadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 111.8 tasmācchrutaṃ cārjunasyāstralābhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 112.2 tasmin deśe mānuṣāṇām agamye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 113.2 sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 113.3 yadāśrauṣaṃ draupadīṃ saindhavena nānītāṃ mokṣitāṃ cārjunena /
MBh, 1, 1, 113.4 jayadrathaṃ mokṣitaṃ jīvaśeṣaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 114.2 praśnān uktān vibruvantaṃ ca samyak tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.3 yadāśrauṣaṃ na vidur māmakās tān pracchannarūpān vasataḥ pāṇḍaveyān /
MBh, 1, 1, 114.4 virāṭarāṣṭre saha kṛṣṇayā tāṃstadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.6 dakṣān pārthān me sutair agnikalpāṃstadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.8 draupadyarthaṃ bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.10 dakṣān pārthān bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 115.2 virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 116.2 tāṃ cārjunaḥ pratyagṛhṇāt sutārthe tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 117.2 akṣauhiṇīḥ sapta yudhiṣṭhirasya tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 118.2 ahaṃ draṣṭā brahmaloke sadeti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 119.2 yasyemāṃ gāṃ vikramam ekam āhus tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 119.4 śamaṃ kurvāṇam akṛtārthaṃ ca yātaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 120.2 taṃ cātmānaṃ bahudhā darśayānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 121.2 ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 121.4 grahītukāmaṃ mama putraṃ dvipena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 122.2 bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 123.1 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ nāhaṃ yotsye yudhyamāne tvayīti /
MBh, 1, 1, 123.2 hitvā senām apacakrāma caiva tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 124.2 trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 125.2 kṛṣṇaṃ lokān darśayānaṃ śarīre tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 126.2 naiṣāṃ kaścid vadhyate dṛśyarūpas tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 126.2 naiṣāṃ kaścid vadhyate dṛśyarūpas tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 126.4 taccākārṣuḥ pāṇḍaveyāḥ prahṛṣṭāstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 127.2 śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 128.2 bhīṣmaṃ kṛtvā somakān alpaśeṣāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 129.2 bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 130.2 nityaṃ cāsmāñśvāpadā vyābhaṣantas tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 131.2 na pāṇḍavāñśreṣṭhatamān nihanti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 131.2 na pāṇḍavāñśreṣṭhatamān nihanti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 132.2 saṃśaptakān nihatān arjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 133.2 bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 134.2 mahārathāḥ pārtham aśaknuvantastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 135.2 krodhaṃ muktaṃ saindhave cārjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 136.2 satyāṃ nistīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 137.2 punar yuktvā vāsudevaṃ prayātaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 138.2 sarvān yodhān vāritān arjunena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 139.2 yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 140.2 dhanuṣkoṭyā tudya karṇena vīraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 141.2 amarṣayan saindhavaṃ vadhyamānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 142.2 ghaṭotkace rākṣase ghorarūpe tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 143.2 yayā vadhyaḥ samare savyasācī tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 144.2 rathopasthe prāyagataṃ viśastaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 145.2 samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 146.2 naiṣām antaṃ gatavān pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 146.2 naiṣām antaṃ gatavān pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 146.4 nivāritaṃ nānyatamena bhīmaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 146.4 nivāritaṃ nānyatamena bhīmaṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 146.6 bhittvā vakṣo yuvarājasya sūta tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 147.2 tasmin bhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 148.2 yudhiṣṭhiraṃ śūnyam adharṣayan taṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 149.2 sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 150.2 hataṃ saṃgrāme sahadevena pāpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 151.2 duryodhanaṃ virathaṃ bhagnadarpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 152.2 amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 153.2 mithyā hataṃ vāsudevasya buddhyā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 154.2 kṛtaṃ bībhatsam ayaśasyaṃ ca karma tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 155.2 kruddhenaiṣīkam avadhīd yena garbhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 156.2 aśvatthāmnā maṇiratnaṃ ca dattaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 157.2 saṃjīvayāmīti hareḥ pratijñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 158.3 saṃcintayann adya vihīnabuddhiḥ kartavyatāṃ nābhijānāmi sūta //
MBh, 1, 1, 161.2 saṃjñāṃ nopalabhe sūta mano vihvalatīva me //
MBh, 1, 1, 163.2 stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe //
MBh, 1, 1, 185.2 lubdhā durvṛttabhūyiṣṭhā na tāñśocitum arhasi //
MBh, 1, 1, 186.2 yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata //
MBh, 1, 1, 187.2 nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe //
MBh, 1, 1, 188.1 bhavitavyaṃ tathā tacca nātaḥ śocitum arhasi /
MBh, 1, 1, 189.1 vidhātṛvihitaṃ mārgaṃ na kaścid ativartate /
MBh, 1, 1, 192.3 nānuśocanti rājendra kālo hi jagadantakaḥ /
MBh, 1, 1, 193.2 tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi /
MBh, 1, 1, 195.2 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 1, 203.2 āstikaḥ satataṃ śṛṇvan na kṛcchreṣvavasīdati //
MBh, 1, 1, 209.2 bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ //
MBh, 1, 1, 214.1 tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ /
MBh, 1, 1, 214.1 tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ /
MBh, 1, 1, 214.1 tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ /
MBh, 1, 1, 214.2 prasahya vittāharaṇaṃ na kalkas tānyeva bhāvopahatāni kalkaḥ /
MBh, 1, 1, 214.14 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 1, 214.14 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 1, 214.25 bhārataṃ bhānumān indur yadi na syur amī trayaḥ /
MBh, 1, 1, 214.33 na ca prajñābhimānena yad ayaṃ kartum udyataḥ /
MBh, 1, 2, 131.6 na ca pravṛttistair labdhā pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 171.8 pūrayitvāñjaliṃ pūrṇāṃ na dadhno hīdṛśo rasaḥ /
MBh, 1, 2, 180.3 pāṇḍavāṃśca sahāmātyān na vimokṣyāmi daṃśanam /
MBh, 1, 2, 222.2 nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam //
MBh, 1, 2, 232.2 prāptaṃ devarathaṃ svargān neṣṭavān yatra dharmarāṭ /
MBh, 1, 2, 232.20 nirvedaṃ paramaṃ gatvā svargaṃ nākāṅkṣad avyayam /
MBh, 1, 2, 235.2 na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ /
MBh, 1, 2, 235.2 na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ /
MBh, 1, 2, 236.1 śrutvā tvidam upākhyānaṃ śrāvyam anyan na rocate /
MBh, 1, 2, 236.4 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 2, 236.4 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 2, 236.20 na cāsya kavayaḥ kecid bhaviṣyanti viśeṣaṇe /
MBh, 1, 2, 240.1 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate /
MBh, 1, 2, 241.3 asya kāvyasya kavayo na samarthā viśeṣaṇe /
MBh, 1, 2, 241.6 arthāḥ striyaśca nipuṇair api sevyamānā naivātmabhāvam upayānti na ca sthiratvam //
MBh, 1, 2, 241.6 arthāḥ striyaśca nipuṇair api sevyamānā naivātmabhāvam upayānti na ca sthiratvam //
MBh, 1, 3, 6.2 nāparādhyāmi kiṃcit /
MBh, 1, 3, 6.3 nāvekṣe havīṃṣi nāvaliha iti //
MBh, 1, 3, 6.3 nāvekṣe havīṃṣi nāvaliha iti //
MBh, 1, 3, 8.2 ayaṃ me putro na kiṃcid aparādhyati /
MBh, 1, 3, 21.1 sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot /
MBh, 1, 3, 36.2 mamānivedya bhaikṣaṃ nopayoktavyam iti //
MBh, 1, 3, 40.2 naiṣā nyāyyā guruvṛttiḥ /
MBh, 1, 3, 43.2 ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi /
MBh, 1, 3, 45.2 naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti //
MBh, 1, 3, 47.3 bhaikṣaṃ nāśnāsi na cānyac carasi /
MBh, 1, 3, 47.3 bhaikṣaṃ nāśnāsi na cānyac carasi /
MBh, 1, 3, 47.4 payo na pibasi /
MBh, 1, 3, 49.4 phenam api bhavān na pātum arhatīti //
MBh, 1, 3, 50.2 tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati /
MBh, 1, 3, 50.2 tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati /
MBh, 1, 3, 50.3 payo na pibati /
MBh, 1, 3, 50.4 phenaṃ nopayuṅkte //
MBh, 1, 3, 53.4 tato nāgacchati ciragataś ceti //
MBh, 1, 3, 72.2 nānṛtam ūcatur bhavantau /
MBh, 1, 3, 72.3 na tv aham etam apūpam upayoktum utsahe anivedya gurava iti //
MBh, 1, 3, 74.3 notsahe 'ham anivedyopādhyāyāyopayoktum iti //
MBh, 1, 3, 84.1 sa śiṣyān na kiṃcid uvāca /
MBh, 1, 3, 84.3 duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa //
MBh, 1, 3, 89.4 asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām /
MBh, 1, 3, 90.2 na mayā strīṇāṃ vacanād idam akāryaṃ kāryam /
MBh, 1, 3, 90.3 na hy aham upādhyāyena saṃdiṣṭaḥ /
MBh, 1, 3, 103.1 sa evam ukto naicchat //
MBh, 1, 3, 110.1 sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat //
MBh, 1, 3, 111.2 na yuktaṃ bhavatā vayam anṛtenopacaritum /
MBh, 1, 3, 111.3 na hi te kṣatriyāntaḥpure saṃnihitā /
MBh, 1, 3, 111.4 naināṃ paśyāmīti //
MBh, 1, 3, 112.4 na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum /
MBh, 1, 3, 112.5 pativratātvād eṣā nāśucer darśanam upaitīti //
MBh, 1, 3, 114.3 na gacchatopaspṛṣṭaṃ bhavati na sthiteneti //
MBh, 1, 3, 114.3 na gacchatopaspṛṣṭaṃ bhavati na sthiteneti //
MBh, 1, 3, 120.3 na māṃ śaktas takṣako nāgarājo dharṣayitum iti //
MBh, 1, 3, 129.4 na bhaveyam andha iti //
MBh, 1, 3, 130.2 na mṛṣā bravīmi /
MBh, 1, 3, 130.4 mamāpi śāpo na bhaved bhavatā datta iti //
MBh, 1, 3, 131.2 nāhaṃ śaktaḥ śāpaṃ pratyādātum /
MBh, 1, 3, 131.3 na hi me manyur adyāpyupaśamaṃ gacchati /
MBh, 1, 3, 131.4 kiṃ caitad bhavatā na jñāyate yathā //
MBh, 1, 3, 133.2 tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum /
MBh, 1, 3, 134.5 duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti //
MBh, 1, 5, 26.7 kiṃ tviyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā /
MBh, 1, 5, 26.9 dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ /
MBh, 1, 5, 26.12 seyam ityavagacchāmi nānṛtaṃ vaktum utsahe /
MBh, 1, 5, 26.13 nānṛtaṃ hi sadā loke pūjyate dānavottama //
MBh, 1, 6, 9.3 na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm //
MBh, 1, 6, 10.2 bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ //
MBh, 1, 7, 4.1 yaśca kāryārthatattvajño jānamāno na bhāṣate /
MBh, 1, 7, 4.2 so 'pi tenaiva pāpena lipyate nātra saṃśayaḥ //
MBh, 1, 7, 14.3 vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā //
MBh, 1, 7, 18.3 sa tathā kuru lokeśa nocchidyeran kriyā yathā //
MBh, 1, 7, 20.1 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi /
MBh, 1, 8, 15.1 nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam /
MBh, 1, 9, 6.3 na tu martyasya dharmātmann āyur asti gatāyuṣaḥ //
MBh, 1, 9, 22.1 nāparādhyāmi te kiṃcid aham adya tapodhana /
MBh, 1, 10, 3.3 ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi //
MBh, 1, 10, 4.2 ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi //
MBh, 1, 10, 5.3 nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham //
MBh, 1, 11, 3.3 śaptaśca tvaṃ mayā vipra na nandāmi kadācana /
MBh, 1, 11, 8.2 nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃcana //
MBh, 1, 11, 12.2 tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kvacit //
MBh, 1, 11, 15.1 kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava /
MBh, 1, 11, 15.2 kṣatriyasya tu yo dharmaḥ sa te nārhati vai dvija /
MBh, 1, 12, 5.14 kṣantum arhanti vidvāṃsaḥ kasya na syād vyatikramaḥ /
MBh, 1, 13, 14.4 yeṣāṃ tu saṃtatir nāsti martyaloke sukhāvahā /
MBh, 1, 13, 14.5 na te labhante vasatiṃ svarge puṇyavratā api //
MBh, 1, 13, 16.1 na sa putrāñjanayituṃ dārān mūḍhaścikīrṣati /
MBh, 1, 13, 21.1 na hi dharmaphalaistāta na tapobhiḥ susaṃcitaiḥ /
MBh, 1, 13, 21.1 na hi dharmaphalaistāta na tapobhiḥ susaṃcitaiḥ /
MBh, 1, 13, 23.2 na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ /
MBh, 1, 13, 24.2 tathā yadyupalapsyāmi kariṣye nānyathā tvaham //
MBh, 1, 13, 27.2 anena vidhinā śaśvan na kariṣye 'ham anyathā //
MBh, 1, 13, 29.5 mahīṃ cacāra dārārthī na ca dārān avindata //
MBh, 1, 13, 31.2 na sa tāṃ pratijagrāha na sanāmnīti cintayan //
MBh, 1, 13, 31.2 na sa tāṃ pratijagrāha na sanāmnīti cintayan //
MBh, 1, 14, 14.2 aṇḍābhyāṃ vinatāyāstu mithunaṃ na vyadṛśyata //
MBh, 1, 14, 19.2 na kariṣyasyadehaṃ vā vyaṅgaṃ vāpi tapasvinam //
MBh, 1, 16, 4.1 tam uddhartuṃ na śaktā vai sarve devagaṇāstadā /
MBh, 1, 16, 28.2 śrāntāḥ sma subhṛśaṃ brahman nodbhavatyamṛtaṃ ca tat //
MBh, 1, 16, 29.3 glānir asmān samāviṣṭā na cātrāmṛtam utthitam /
MBh, 1, 16, 40.5 devān apāyayad devī na daityāṃste ca cukruśuḥ //
MBh, 1, 18, 7.1 āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā /
MBh, 1, 18, 7.2 tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān //
MBh, 1, 18, 11.10 tatra manyustvayā tāta na kartavyaḥ kathaṃcana /
MBh, 1, 20, 1.5 kṛṣṇaṃ pucchaṃ kariṣyāmasturagasya na saṃśayaḥ /
MBh, 1, 20, 7.1 agne mā tvaṃ pravardhiṣṭhāḥ kaccin no na didhakṣasi /
MBh, 1, 20, 8.2 naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ /
MBh, 1, 20, 8.8 na bhīḥ kāryā kathaṃ cātra paśyadhvaṃ sahitā mama //
MBh, 1, 20, 15.13 na me sarvāṇi bhūtāni bibhiyur dehadarśanāt /
MBh, 1, 20, 15.27 sahāya ekaḥ kāryeṣu na me kṛcchreṣu jāyate /
MBh, 1, 20, 15.29 tasmāllokavināśāya hyavatiṣṭhe na saṃśayaḥ /
MBh, 1, 20, 15.35 na tāvad dṛśyate sūryaḥ kṣapeyaṃ na prabhāti ca /
MBh, 1, 20, 15.35 na tāvad dṛśyate sūryaḥ kṣapeyaṃ na prabhāti ca /
MBh, 1, 24, 3.1 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃcana /
MBh, 1, 24, 4.3 sa te tāta na hantavyaḥ saṃkruddhenāpi sarvadā /
MBh, 1, 24, 4.4 brāhmaṇānām abhidroho na kartavyaḥ kathaṃcana /
MBh, 1, 24, 4.5 na hyevam agnir nādityo bhasma kuryāt tathānagha /
MBh, 1, 24, 4.5 na hyevam agnir nādityo bhasma kuryāt tathānagha /
MBh, 1, 24, 7.3 jaṭhare na ca jīryed yastaṃ jānīhi dvijottamam /
MBh, 1, 24, 9.4 bhaviṣyati na saṃdeho yāvad āgamanaṃ tava /
MBh, 1, 25, 2.2 na hi me brāhmaṇo vadhyaḥ pāpeṣvapi rataḥ sadā /
MBh, 1, 25, 3.10 tato 'haṃ nirgamiṣyāmi na nirgaccheyam anyathā //
MBh, 1, 25, 7.11 na hi me kuśalaṃ tāta bhojane bahule sadā /
MBh, 1, 25, 8.2 na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ //
MBh, 1, 25, 11.1 sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ /
MBh, 1, 25, 12.4 tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ //
MBh, 1, 25, 15.1 tasmāccaiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ /
MBh, 1, 25, 16.1 niyantuṃ na hi śakyastvaṃ bhedato dhanam icchasi /
MBh, 1, 25, 28.2 na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ //
MBh, 1, 26, 2.3 ṛṣayo hyatra lambante na hanyām iti tān ṛṣīn /
MBh, 1, 26, 4.2 dayārthaṃ vālakhilyānāṃ na ca sthānam avindata //
MBh, 1, 26, 19.1 na tāṃ vadhraḥ pariṇahecchatacarmā mahān aṇuḥ /
MBh, 1, 26, 20.2 kālena nātimahatā garuḍaḥ patatāṃ varaḥ //
MBh, 1, 26, 34.2 na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet //
MBh, 1, 26, 39.1 yuṣmān saṃbodhayāmyeṣa yathā sa na hared balāt /
MBh, 1, 27, 7.2 samudyamyānayāmāsa nātikṛcchrād iva prabhuḥ //
MBh, 1, 27, 19.1 na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ /
MBh, 1, 27, 19.2 bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ //
MBh, 1, 27, 31.1 naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara /
MBh, 1, 27, 32.1 na cāpyevaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ /
MBh, 1, 27, 32.2 na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ //
MBh, 1, 28, 6.2 na cainaṃ dadṛśuśchannā rajasāmṛtarakṣiṇaḥ //
MBh, 1, 28, 13.2 kurvan sutumulaṃ yuddhaṃ pakṣirāṇna vyakampata //
MBh, 1, 29, 20.1 eṣa patraṃ tyajāmyekaṃ yasyāntaṃ nopalapsyase /
MBh, 1, 29, 20.4 na hi vajranipātena rujā me 'sti kadācana /
MBh, 1, 30, 3.1 kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam /
MBh, 1, 30, 3.5 vaktavyaṃ na tu vaktavyam //
MBh, 1, 30, 4.2 na hyātmastavasaṃyuktaṃ vaktavyam animittataḥ //
MBh, 1, 30, 8.2 na kāryaṃ tava somena mama somaḥ pradīyatām /
MBh, 1, 30, 9.3 na dāsyāmi samādātuṃ somaṃ kasmaicid apyaham //
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā /
MBh, 1, 31, 3.1 pannagānāṃ tu nāmāni na kīrtayasi sūtaja /
MBh, 1, 31, 4.3 na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu //
MBh, 1, 31, 16.2 bahutvān nāmadheyānām itare na prakīrtitāḥ //
MBh, 1, 31, 17.2 asaṃkhyeyeti matvā tān na bravīmi dvijottama //
MBh, 1, 32, 8.3 saha tair notsahe vastuṃ tad bhavān anumanyatām //
MBh, 1, 32, 9.2 tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ityuta //
MBh, 1, 32, 10.1 na marṣayanti satataṃ vinatāṃ sasutāṃ ca te /
MBh, 1, 32, 12.2 kathaṃ me pretyabhāve 'pi na taiḥ syāt saha saṃgamaḥ /
MBh, 1, 32, 14.2 bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi /
MBh, 1, 33, 1.3 vāsukiścintayāmāsa śāpo 'yaṃ na bhavet katham //
MBh, 1, 33, 4.2 na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ /
MBh, 1, 33, 4.4 mātṛśāpavimokṣārthaṃ na śeṣo labdhavān varam //
MBh, 1, 33, 6.3 na hyenāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat //
MBh, 1, 33, 9.1 yathā sa yajño na bhaved yathā vāpi parābhavet /
MBh, 1, 33, 11.2 janamejayaṃ taṃ bhikṣāmo yajñaste na bhaved iti //
MBh, 1, 33, 14.2 yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam //
MBh, 1, 33, 15.2 hetubhiḥ kāraṇaiścaiva yathā yajño bhaven na saḥ //
MBh, 1, 33, 17.2 tasmin hate yajñakare kratuḥ sa na bhaviṣyati //
MBh, 1, 33, 19.2 abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā //
MBh, 1, 33, 26.2 gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ //
MBh, 1, 33, 30.1 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ /
MBh, 1, 33, 30.2 sarveṣām eva me buddhiḥ pannagānāṃ na rocate //
MBh, 1, 33, 31.4 na ca jānāti me buddhiḥ kiṃcit kartuṃ vaco hi vaḥ /
MBh, 1, 34, 2.1 na sa yajño na bhavitā na sa rājā tathāvidhaḥ /
MBh, 1, 34, 2.1 na sa yajño na bhavitā na sa rājā tathāvidhaḥ /
MBh, 1, 34, 2.1 na sa yajño na bhavitā na sa rājā tathāvidhaḥ /
MBh, 1, 34, 3.2 sa daivam evāśrayate nānyat tatra parāyaṇam //
MBh, 1, 34, 8.2 etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā //
MBh, 1, 34, 9.3 prajānāṃ hitakāmo 'haṃ na nivāritavāṃstadā //
MBh, 1, 34, 10.2 teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ //
MBh, 1, 35, 3.1 tato nātimahān kālaḥ samatīta ivābhavat /
MBh, 1, 35, 8.4 mātṛśāpo nānyathāyaṃ kartuṃ śakyo mayā surāḥ /
MBh, 1, 35, 9.2 vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ //
MBh, 1, 35, 11.2 pannagānāṃ hitaṃ devāstat tathā na tad anyathā //
MBh, 1, 36, 6.5 tapasyabhirato dhīmān na dārān abhyakāṅkṣata //
MBh, 1, 36, 7.2 cacāra sarvāṃ pṛthivīṃ mahātmā na cāpi dārān manasāpyakāṅkṣat //
MBh, 1, 36, 13.1 na hi tena mṛgo viddho jīvan gacchati vai vanam /
MBh, 1, 36, 18.1 sa munistasya novāca kiṃcinmaunavrate sthitaḥ /
MBh, 1, 36, 19.2 na ca kiṃcid uvācainaṃ śubhaṃ vā yadi vāśubham //
MBh, 1, 36, 20.3 na hi taṃ rājaśārdūlaṃ kṣamāśīlo mahāmuniḥ /
MBh, 1, 36, 20.5 na hi taṃ rājaśārdūlastathā dharmaparāyaṇam /
MBh, 1, 36, 26.3 pitrā ca tava tat karma nānurūpam ivātmanaḥ /
MBh, 1, 37, 6.1 na cāpaśyan mṛgaṃ rājā caraṃstasmin mahāvane /
MBh, 1, 37, 8.1 sa ca maunavratopeto naiva taṃ pratyabhāṣata /
MBh, 1, 37, 20.2 na me priyaṃ kṛtaṃ tāta naiṣa dharmastapasvinām /
MBh, 1, 37, 20.2 na me priyaṃ kṛtaṃ tāta naiṣa dharmastapasvinām /
MBh, 1, 37, 20.3 kāmaṃ krodhaṃ tathā lobhaṃ yastapasvī na śaknuyāt /
MBh, 1, 37, 20.7 yaḥ pravrajyāṃ gṛhītvā tu na bhaved vijitendriyaḥ /
MBh, 1, 37, 21.2 nyāyato rakṣitāstena tasya pāpaṃ na rocaye //
MBh, 1, 37, 22.2 kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ //
MBh, 1, 37, 23.1 yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet /
MBh, 1, 37, 23.2 na śaknuyāma carituṃ dharmaṃ putra yathāsukham //
MBh, 1, 37, 26.6 nodvignaścarate dharmaṃ nodvignaścarate kriyām /
MBh, 1, 37, 26.6 nodvignaścarate dharmaṃ nodvignaścarate kriyām /
MBh, 1, 37, 27.2 na hyarhati nṛpaḥ śāpam asmattaḥ putra sarvathā /
MBh, 1, 37, 27.5 ato 'haṃ tvāṃ prabravīmi śāpo 'sya na bhaved yathā /
MBh, 1, 38, 1.3 priyaṃ vāpyapriyaṃ vā te vāg uktā na mṛṣā mayā //
MBh, 1, 38, 2.1 naivānyathedaṃ bhavitā pitar eṣa bravīmi te /
MBh, 1, 38, 2.2 nāhaṃ mṛṣā prabravīmi svaireṣvapi kutaḥ śapan //
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 38, 3.3 nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati //
MBh, 1, 38, 7.2 cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi //
MBh, 1, 38, 8.2 tato dharmavihīnānāṃ gatir iṣṭā na vidyate /
MBh, 1, 38, 18.3 kṣāntavāṃstava tat karma putrastasya na cakṣame //
MBh, 1, 38, 20.2 tad anyathā na śakyaṃ ca kartuṃ kenacid apyuta //
MBh, 1, 38, 21.1 na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam /
MBh, 1, 38, 25.1 na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata /
MBh, 1, 38, 30.3 na cainaṃ kaścid ārūḍhaṃ labhate rājasattamam /
MBh, 1, 38, 38.3 nivartasva na śaktastvaṃ mayā daṣṭaṃ cikitsitum //
MBh, 1, 39, 17.4 tad dhanaṃ tasya vo rājā na grahīṣyati kiṃcana /
MBh, 1, 39, 19.4 na rājānaṃ gamiṣyāmi kiṃ tena nṛpasūnunā /
MBh, 1, 39, 30.2 astam abhyeti savitā viṣād adya na me bhayam //
MBh, 1, 40, 9.2 sa cāpi tāṃ prāpya mudā yuto 'bhavan na cānyanārīṣu mano dadhe kvacit //
MBh, 1, 41, 12.3 na tu viprāgrya tapasā śakyam etad vyapohitum //
MBh, 1, 41, 14.1 lambatām iha nastāta na jñānaṃ pratibhāti vai /
MBh, 1, 41, 14.2 yena tvāṃ nābhijānīmo loke vikhyātapauruṣam //
MBh, 1, 41, 17.1 pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastantur asti vai /
MBh, 1, 41, 17.2 asti tveko 'dya nastantuḥ so 'pi nāsti yathā tathā //
MBh, 1, 41, 19.2 na tasya bhāryā putro vā bāndhavo vāsti kaścana //
MBh, 1, 41, 21.3 na tacca kutapodānaiḥ prāpyate phalam uttamam /
MBh, 1, 41, 21.8 tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim /
MBh, 1, 41, 26.1 na hi nastat tapastasya tārayiṣyati sattama /
MBh, 1, 41, 28.2 tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam //
MBh, 1, 42, 3.3 kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ /
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 1, 42, 4.4 na dārān vai kariṣye 'ham iti me bhāvitaṃ manaḥ //
MBh, 1, 42, 6.1 kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ /
MBh, 1, 42, 7.2 pratigrahītā tām asmi na bhareyaṃ ca yām aham //
MBh, 1, 42, 8.2 anyathā na kariṣye tu satyam etat pitāmahāḥ /
MBh, 1, 42, 9.3 na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka //
MBh, 1, 42, 15.2 bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata //
MBh, 1, 42, 18.2 nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata //
MBh, 1, 42, 20.2 vāsuke bharaṇaṃ cāsyā na kuryām ityuvāca ha /
MBh, 1, 43, 2.5 na bhariṣye 'ham etāṃ vai eṣa me samayaḥ kṛtaḥ /
MBh, 1, 43, 2.6 apriyaṃ ca na kartavyaṃ kṛte caināṃ tyajāmyaham //
MBh, 1, 43, 7.2 vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadācana //
MBh, 1, 43, 7.2 vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadācana //
MBh, 1, 43, 15.1 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā /
MBh, 1, 43, 15.2 duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām //
MBh, 1, 43, 22.2 samīpe te na vatsyāmi gamiṣyāmi yathāgatam //
MBh, 1, 43, 23.1 na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ /
MBh, 1, 43, 24.1 na cāpyavamatasyeha vastuṃ roceta kasyacit /
MBh, 1, 43, 24.3 nāvamānāt kṛtavatī divaso 'stam upeyivān //
MBh, 1, 43, 26.1 nāvamānāt kṛtavatī tavāhaṃ pratibodhanam /
MBh, 1, 43, 26.2 dharmalopo na te vipra syād ityetat kṛtaṃ mayā //
MBh, 1, 43, 28.1 na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame /
MBh, 1, 43, 29.3 tvaṃ cāpi mayi niṣkrānte na śokaṃ kartum arhasi //
MBh, 1, 43, 32.1 na mām arhasi dharmajña parityaktum anāgasam /
MBh, 1, 43, 34.2 apatyam īpsitaṃ tvattastacca tāvan na dṛśyate //
MBh, 1, 43, 35.2 saṃprayogo bhaven nāyaṃ mama moghastvayā dvija //
MBh, 1, 44, 5.2 na cecchāmyaphalaṃ tasya dārakarma manīṣiṇaḥ //
MBh, 1, 44, 6.1 kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam /
MBh, 1, 44, 7.2 nainam anvāgamiṣyāmi kadāciddhi śapet sa mām //
MBh, 1, 44, 11.1 svaireṣvapi na tenāhaṃ smarāmi vitathaṃ kvacit /
MBh, 1, 44, 12.1 na saṃtāpastvayā kāryaḥ kāryaṃ prati bhujaṃgame /
MBh, 1, 45, 4.2 kalyāṇaṃ pratipatsyāmi viparītaṃ na jātucit //
MBh, 1, 45, 8.2 dveṣṭārastasya naivāsan sa ca na dveṣṭi kaṃcana /
MBh, 1, 45, 8.2 dveṣṭārastasya naivāsan sa ca na dveṣṭi kaṃcana /
MBh, 1, 45, 17.2 nāsmin kule jātu babhūva rājā yo na prajānāṃ hitakṛt priyaśca /
MBh, 1, 45, 17.2 nāsmin kule jātu babhūva rājā yo na prajānāṃ hitakṛt priyaśca /
MBh, 1, 45, 22.2 na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava //
MBh, 1, 45, 24.2 na ca kiṃcid uvācainaṃ sa muniḥ pṛcchato 'pi san //
MBh, 1, 45, 26.1 na bubodha hi taṃ rājā maunavratadharaṃ munim /
MBh, 1, 45, 28.1 na covāca sa medhāvī tam atho sādhvasādhu vā /
MBh, 1, 46, 17.2 mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati //
MBh, 1, 46, 18.4 na śaktastvaṃ mayā daṣṭaṃ taṃ saṃjīvayituṃ nṛpam /
MBh, 1, 46, 25.10 nūnaṃ mantrair hataviṣo na praṇaśyeta kāśyapāt /
MBh, 1, 47, 7.1 āhartā tasya satrasya tvan nānyo 'sti narādhipa /
MBh, 1, 47, 15.3 brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ //
MBh, 1, 47, 16.2 kṣattāraṃ neha me kaścid ajñātaḥ praviśed iti //
MBh, 1, 48, 16.1 tam indraḥ prāha suprīto na tavāstīha takṣaka /
MBh, 1, 48, 17.2 tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ //
MBh, 1, 48, 21.1 dahyante 'ṅgāni me bhadre diśo na pratibhānti ca /
MBh, 1, 49, 6.1 uccaiḥśravāḥ so 'śvarājo yan mithyā na kṛto mama /
MBh, 1, 49, 11.2 rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti //
MBh, 1, 49, 12.2 abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti /
MBh, 1, 49, 19.1 bhava svasthamanā nāga na hi te vidyate bhayam /
MBh, 1, 49, 19.3 na me vāg anṛtaṃ prāha svaireṣvapi kuto 'nyathā //
MBh, 1, 49, 21.2 na te mayi mano jātu mithyā bhavitum arhati //
MBh, 1, 49, 22.3 diśaśca na prajānāmi brahmadaṇḍanipīḍitaḥ //
MBh, 1, 49, 23.2 na saṃtāpastvayā kāryaḥ kathaṃcit pannagottama /
MBh, 1, 50, 8.2 naiṣāṃ jñānaṃ vidyate jñātum adya dattaṃ yebhyo na praṇaśyet kathaṃcit //
MBh, 1, 50, 8.2 naiṣāṃ jñānaṃ vidyate jñātum adya dattaṃ yebhyo na praṇaśyet kathaṃcit //
MBh, 1, 50, 9.1 ṛtviksamo nāsti lokeṣu caiva dvaipāyaneneti viniścitaṃ me /
MBh, 1, 50, 11.1 neha tvad anyo vidyate jīvaloke samo nṛpaḥ pālayitā prajānām /
MBh, 1, 50, 12.2 matastvaṃ naḥ puruṣendreha loke na ca tvad anyo gṛhapatir asti yajñe //
MBh, 1, 51, 1.2 bālo vākyaṃ sthavira iva prabhāṣate nāyaṃ bālaḥ sthaviro 'yaṃ mato me /
MBh, 1, 51, 3.3 hotā vākyaṃ nātihṛṣṭāntarātmā karmaṇyasmiṃstakṣako naiti tāvat //
MBh, 1, 51, 3.3 hotā vākyaṃ nātihṛṣṭāntarātmā karmaṇyasmiṃstakṣako naiti tāvat //
MBh, 1, 51, 7.2 vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti //
MBh, 1, 51, 8.2 indreṇa sārdhaṃ takṣakaṃ pātayadhvaṃ vibhāvasor na tu mucyeta nāgaḥ /
MBh, 1, 51, 9.3 nāgasya nāśo mama caiva nāśo bhaviṣyatītyeva vicintyamānaḥ //
MBh, 1, 51, 10.1 tasyottarīye nihitaḥ sa nāgo bhayodvignaḥ śarma naivābhyagacchat /
MBh, 1, 51, 11.3 na tyajed yadi taṃ cendraḥ sa nāgaṃ takṣakaṃ tathā /
MBh, 1, 51, 17.2 satraṃ te viramatvetan na pateyur ihoragāḥ //
MBh, 1, 51, 18.2 nātihṛṣṭamanā vākyam āstīkam idam abravīt //
MBh, 1, 51, 19.2 tat te dadyāṃ varaṃ vipra na nivartet kratur mama //
MBh, 1, 51, 20.2 suvarṇaṃ rajataṃ gāśca na tvāṃ rājan vṛṇomyaham /
MBh, 1, 51, 22.2 ayācata na cāpyanyaṃ varaṃ sa bhṛgunandana //
MBh, 1, 52, 2.3 na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama //
MBh, 1, 52, 18.2 prādhānyena bahutvāt tu na sarve parikīrtitāḥ //
MBh, 1, 52, 19.2 na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ //
MBh, 1, 53, 3.2 na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ //
MBh, 1, 53, 4.3 na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ //
MBh, 1, 53, 4.3 na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ //
MBh, 1, 53, 20.3 dharmākhyānaṃ ye vadeyur mamedaṃ teṣāṃ yuṣmadbhyo naiva kiṃcid bhayaṃ syāt //
MBh, 1, 53, 22.6 taṃ smarantaṃ mahābhāgā na māṃ hiṃsitum arhatha /
MBh, 1, 53, 22.9 āstīkavacanaṃ smṛtvā yaḥ sarpo na nivartate /
MBh, 1, 53, 23.2 divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet /
MBh, 1, 53, 25.2 yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kvacit /
MBh, 1, 53, 26.9 mahāpuṇyaṃ yaśaścaiva labhate nātra saṃśayaḥ /
MBh, 1, 53, 34.2 kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja //
MBh, 1, 54, 4.1 yaṃ nātitapasā kaścin na vedādhyayanena ca /
MBh, 1, 54, 4.1 yaṃ nātitapasā kaścin na vedādhyayanena ca /
MBh, 1, 54, 4.2 na vratair nopavāsaiśca na prasūtyā na manyunā //
MBh, 1, 54, 4.2 na vratair nopavāsaiśca na prasūtyā na manyunā //
MBh, 1, 54, 4.2 na vratair nopavāsaiśca na prasūtyā na manyunā //
MBh, 1, 54, 4.2 na vratair nopavāsaiśca na prasūtyā na manyunā //
MBh, 1, 55, 3.8 sarvajñaḥ sarvadarśī ca na te hyaviditaṃ kvacit /
MBh, 1, 55, 3.12 yajñānte ṛṣibhir naiva nidrā kāryā kathaṃcana /
MBh, 1, 55, 7.2 nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ //
MBh, 1, 55, 12.2 sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā /
MBh, 1, 55, 12.4 pāṇḍavān pīḍayāmāsa na ca kiṃcid asādhayat //
MBh, 1, 55, 15.2 nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān //
MBh, 1, 55, 23.2 bhrātṛbhir vigrahastāta kathaṃ vo na bhaved iti /
MBh, 1, 55, 31.7 arjuno bhrātaraṃ jyeṣṭhaṃ nātyavartata jātucit //
MBh, 1, 55, 36.1 nātibhāro hi pārthasya keśavenābhavat saha /
MBh, 1, 55, 41.2 nālabhanta mahārāja tato yuddham avartata //
MBh, 1, 56, 3.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 1, 56, 4.1 na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ /
MBh, 1, 56, 7.2 śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā /
MBh, 1, 56, 7.3 kathaṃ sā draupadī śaktā dhārtarāṣṭrāṃśca nādahat //
MBh, 1, 56, 24.2 nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ //
MBh, 1, 56, 31.11 sarvathā vartamānā vai na te śocyāḥ kṛtākṛtaiḥ /
MBh, 1, 56, 31.14 na tāṃ svargagatiṃ prāpya tuṣṭiṃ prāpnoti mānavaḥ /
MBh, 1, 56, 32.13 api pādaṃ paṭhen nityaṃ na ca nirbhārato bhavet /
MBh, 1, 56, 32.14 iha naikāśrayaṃ janma rājarṣīṇāṃ mahātmanām /
MBh, 1, 56, 32.28 nāprītir upapadyeta yathā prāpya triviṣṭapam /
MBh, 1, 56, 33.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 56, 33.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit /
MBh, 1, 56, 33.5 sa kiṃ jānāti puruṣo bhārataṃ yena na śrutam /
MBh, 1, 57, 5.3 na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate /
MBh, 1, 57, 10.2 na ca mithyāpralāpo 'tra svaireṣvapi kuto 'nyathā //
MBh, 1, 57, 11.1 na ca pitrā vibhajyante narā guruhite ratāḥ /
MBh, 1, 57, 12.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu yad bhavet //
MBh, 1, 57, 24.4 rākṣasāśca piśācāśca na lumpante kathaṃcana //
MBh, 1, 57, 38.10 manmathābhiparītātmā nāpaśyad girikāṃ tadā /
MBh, 1, 57, 40.1 pratijagrāha mithyā me na skanded reta ityuta /
MBh, 1, 57, 40.2 idaṃ vṛthā pariskannaṃ reto vai na bhaved iti /
MBh, 1, 57, 40.6 ṛtuśca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ //
MBh, 1, 57, 57.26 tvayā na dṛṣṭapūrvāstu pitaraste kadācana /
MBh, 1, 57, 57.27 sambhūtā manasā teṣāṃ pitṝn svān nābhijānatī /
MBh, 1, 57, 62.2 gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe /
MBh, 1, 57, 64.2 vṛthā hi na prasādo me bhūtapūrvaḥ śucismite //
MBh, 1, 57, 68.18 vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ /
MBh, 1, 57, 68.20 paiśāco naiva kartavyaḥ piśācaścāṣṭamo 'dhamaḥ /
MBh, 1, 57, 68.24 na cāsnātāṃ striyaṃ gacched iti dharmānuśāsanam /
MBh, 1, 57, 68.27 etair dattāṃ niṣeveta nādattām ādadīta ca /
MBh, 1, 57, 68.29 asyā nāsti pitā bhrātā mātā mātula eva ca /
MBh, 1, 57, 68.30 gāndharveṇa vivāhena na spṛśāmi yadṛcchayā /
MBh, 1, 57, 68.31 kriyāhīnaṃ tu gāndharvaṃ na kartavyam anāpadi /
MBh, 1, 57, 68.84 iha puṇyakṛto yānti svargalokaṃ na saṃśayaḥ /
MBh, 1, 57, 69.13 adya dāśasutā kanyā na spṛśer mām anindite /
MBh, 1, 57, 69.17 mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ /
MBh, 1, 57, 69.18 na dūṣyau mātāpitarau tathā pūrvopakāriṇau /
MBh, 1, 57, 69.29 lokavādapravṛttir hi na mīmāṃsyā budhaiḥ sadā /
MBh, 1, 57, 69.32 tasmāt putra na dūṣyeta vāsavī yogacāriṇī /
MBh, 1, 57, 69.39 putrasparśāt tu lokeṣu nānyat sukham atīva hi /
MBh, 1, 57, 69.43 putralābhāt paraṃ loke nāstīha prasavārthinām /
MBh, 1, 57, 69.47 tasmāt tvaṃ mām ṛṣeḥ putra tyaktuṃ nārhasi sāṃpratam /
MBh, 1, 57, 75.14 evaṃ labdho mayā gandho na roṣaṃ kartum arhasi /
MBh, 1, 57, 79.1 tat kilbiṣaṃ smare dharma nānyat pāpam ahaṃ smare /
MBh, 1, 57, 79.2 tan me sahasrasamitaṃ kasmān nehājayat tapaḥ //
MBh, 1, 57, 84.2 āder ādiḥ samastānāṃ sa kartā na kṛtaḥ prabhuḥ /
MBh, 1, 57, 106.2 na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api /
MBh, 1, 58, 1.2 ya ete kīrtitā brahman ye cānye nānukīrtitāḥ /
MBh, 1, 58, 6.2 ṛtāvṛtau naravyāghra na kāmān nānṛtau tathā //
MBh, 1, 58, 6.2 ṛtāvṛtau naravyāghra na kāmān nānṛtau tathā //
MBh, 1, 58, 9.1 abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā /
MBh, 1, 58, 9.1 abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā /
MBh, 1, 58, 15.1 na bāla eva mriyate tadā kaścin narādhipa /
MBh, 1, 58, 15.2 na ca striyaṃ prajānāti kaścid aprāptayauvanaḥ //
MBh, 1, 58, 18.1 na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa /
MBh, 1, 58, 18.2 na ca śūdrasamābhyāśe vedān uccārayantyuta //
MBh, 1, 58, 19.2 na gām ayuñjanta dhuri kṛśāṅgāścāpyajīvayan //
MBh, 1, 58, 20.1 phenapāṃśca tathā vatsān na duhanti sma mānavāḥ /
MBh, 1, 58, 20.2 na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā //
MBh, 1, 58, 22.2 dharmam evānuvartante na paśyanti sma kilbiṣam /
MBh, 1, 58, 22.4 evaṃ tadā naravyāghra dharmo na hrasate kvacit //
MBh, 1, 58, 29.2 na śaśākātmanātmānam iyaṃ dhārayituṃ dharā //
MBh, 1, 58, 36.1 na hīmāṃ pavano rājan na nāgā na nagā mahīm /
MBh, 1, 58, 36.1 na hīmāṃ pavano rājan na nāgā na nagā mahīm /
MBh, 1, 58, 36.1 na hīmāṃ pavano rājan na nāgā na nagā mahīm /
MBh, 1, 58, 42.1 sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata /
MBh, 1, 59, 6.2 na tān balasthān bālye 'pi jaghnur bharatasattama //
MBh, 1, 59, 38.1 eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ /
MBh, 1, 60, 53.4 na tasya bhāryā putro vā kaścid astyantako hi saḥ //
MBh, 1, 60, 63.2 dvīpinaśca mahābhāga sarvān eva na saṃśayaḥ //
MBh, 1, 61, 83.1 durmukho duḥsahaścaiva ye cānye nānuśabditāḥ /
MBh, 1, 61, 86.4 nāhaṃ dadyāṃ priyaṃ putraṃ preyāṃsam api jīvitāt /
MBh, 1, 61, 86.5 samayaḥ kriyatām eṣa na śakyam ativartitum /
MBh, 1, 61, 86.7 tatra yāsyatyayaṃ varcā na ca sthāsyati me ciram /
MBh, 1, 61, 88.37 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 61, 88.43 yasmin kṣepsyasi durdharṣa sa eko na bhaviṣyati /
MBh, 1, 61, 96.1 nātihrasvā na mahatī nīlotpalasugandhinī /
MBh, 1, 61, 96.1 nātihrasvā na mahatī nīlotpalasugandhinī /
MBh, 1, 61, 102.2 prabhavāpyayavit prājño na kṛcchreṣvavasīdati //
MBh, 1, 62, 6.1 na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ /
MBh, 1, 62, 6.1 na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ /
MBh, 1, 62, 6.2 na pāpakṛt kaścid āsīt tasmin rājani śāsati //
MBh, 1, 62, 8.1 nāsīccorabhayaṃ tāta na kṣudhābhayam aṇvapi /
MBh, 1, 62, 8.1 nāsīccorabhayaṃ tāta na kṣudhābhayam aṇvapi /
MBh, 1, 62, 8.2 nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare //
MBh, 1, 62, 10.3 svakarmaniratā viprā nānṛtaṃ teṣu vidyate //
MBh, 1, 63, 8.2 yasya bāhubalaṃ prāpya na bhavantyasuhṛdgaṇāḥ //
MBh, 1, 64, 6.1 nāpuṣpaḥ pādapaḥ kaścin nāphalo nāpi kaṇṭakī /
MBh, 1, 64, 6.1 nāpuṣpaḥ pādapaḥ kaścin nāphalo nāpi kaṇṭakī /
MBh, 1, 64, 6.1 nāpuṣpaḥ pādapaḥ kaścin nāphalo nāpi kaṇṭakī /
MBh, 1, 64, 18.2 naikapakṣigaṇākīrṇāṃ tapovanamanoramām /
MBh, 1, 64, 41.2 nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam //
MBh, 1, 65, 1.3 nāpaśyad āśrame tasmiṃstam ṛṣiṃ saṃśitavratam //
MBh, 1, 65, 13.7 na me 'nyatra kṣatriyāyā mano jātu pravartate /
MBh, 1, 65, 13.8 ṛṣiputrīṣu cānyāsu nāvarṇāsvaparāsu ca /
MBh, 1, 65, 13.11 na hi me bhīru viprāyāṃ manaḥ prasahate gatim /
MBh, 1, 65, 15.5 tam eva prārthaya svārthaṃ nāyuktaṃ kartum arhasi //
MBh, 1, 65, 16.3 caleddhi vṛttād dharmo 'pi na calet saṃśitavrataḥ //
MBh, 1, 65, 25.1 sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya /
MBh, 1, 65, 28.2 tvam apyudvijase yasya nodvijeyam ahaṃ katham //
MBh, 1, 65, 35.2 yathā māṃ na dahet kruddhastathājñāpaya māṃ vibho //
MBh, 1, 65, 39.2 ete 'pi yasyodvijante prabhāvāt kasmāt tasmān mādṛśī nodvijeta //
MBh, 1, 65, 40.1 tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra /
MBh, 1, 66, 7.4 evaṃ varṣasahasrāṇām atītaṃ nābhyacintayat /
MBh, 1, 66, 11.1 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ /
MBh, 1, 67, 5.8 putrastu sthavire bhāve na strī svātantryam arhati /
MBh, 1, 67, 5.12 manyupraharaṇā viprā na viprāḥ śastrapāṇayaḥ /
MBh, 1, 67, 5.16 jānāmi bhadre tam ṛṣiṃ tasya manyur na vidyate /
MBh, 1, 67, 12.1 paiśācaścāsuraścaiva na kartavyau kathaṃcana /
MBh, 1, 67, 13.2 pṛthag vā yadi vā miśrau kartavyau nātra saṃśayaḥ //
MBh, 1, 67, 14.2 tvayaivaṃ kā samā nārī na gandharvī tathāpsarāḥ /
MBh, 1, 67, 14.3 na miśrakeśī rambhā vā na ghṛtācī na menakā /
MBh, 1, 67, 14.3 na miśrakeśī rambhā vā na ghṛtācī na menakā /
MBh, 1, 67, 14.3 na miśrakeśī rambhā vā na ghṛtācī na menakā /
MBh, 1, 67, 14.15 idaṃ nārhasi kalyāṇi kṛpaṇatvaṃ varānane /
MBh, 1, 67, 14.17 na smṛtiṃ vābhijānāmi na diśaṃ gatacāpalaḥ /
MBh, 1, 67, 14.17 na smṛtiṃ vābhijānāmi na diśaṃ gatacāpalaḥ /
MBh, 1, 67, 18.4 rājaputryā yad uktaṃ vai na vṛthā kartum utsahe /
MBh, 1, 67, 18.5 kriyāhīno hi na bhaven mama putro mahādyutiḥ /
MBh, 1, 67, 20.10 anyathā tvāṃ na neṣyāmi svaniveśam asatkṛtām /
MBh, 1, 67, 22.2 taṃ na prasādyāgato 'haṃ prasīdeti dvijottamam /
MBh, 1, 67, 23.2 śakuntalā ca pitaraṃ hriyā nopajagāma tam /
MBh, 1, 67, 23.6 na cainaṃ lajjayāśaknod akṣibhyām abhivīkṣitum /
MBh, 1, 67, 23.7 śakuntalā ca savrīḍā tam ṛṣiṃ nābhyabhāṣata /
MBh, 1, 67, 23.12 savrīḍaiva ca dīrghāyuḥ pureva bhavitā na ca /
MBh, 1, 67, 25.2 puṃsā saha samāyogo na sa dharmopaghātakaḥ /
MBh, 1, 67, 25.3 na bhayaṃ vidyate bhadre mā śucaḥ sukṛtaṃ kṛtam //
MBh, 1, 67, 32.4 sārthakaṃ sāṃprataṃ hyetan na ca pāpo 'sti te 'naghe /
MBh, 1, 68, 1.14 tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ /
MBh, 1, 68, 2.7 balaṃ tejaśca rūpaṃ ca na samaṃ bhuvi kenacit /
MBh, 1, 68, 4.6 ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā /
MBh, 1, 68, 4.7 gate kāle tu mahati na sasmāra tapovanam //
MBh, 1, 68, 6.10 mardito na śaśākāsmān mocituṃ balavattayā /
MBh, 1, 68, 6.17 kumārasya bhayād eva naiva jagmustadāśramam //
MBh, 1, 68, 9.19 svayaṃ nāyāti matvā te gataṃ kālaṃ śucismite /
MBh, 1, 68, 9.25 prativākyaṃ na dadyāstvaṃ śāpitā mama pādayoḥ /
MBh, 1, 68, 9.37 na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ /
MBh, 1, 68, 9.41 krīḍāṃ vyālamṛgaiḥ sārdhaṃ kariṣye na purā yathā /
MBh, 1, 68, 9.51 mayā nivārito nityaṃ na karoṣi vaco mama /
MBh, 1, 68, 9.56 ahaṃ na gacche duḥṣantaṃ nāsmi putrahitaiṣiṇī /
MBh, 1, 68, 9.56 ahaṃ na gacche duḥṣantaṃ nāsmi putrahitaiṣiṇī /
MBh, 1, 68, 9.62 pativratābhāvaguṇān hitvā sādhyaṃ na kiṃcana /
MBh, 1, 68, 9.65 patiprasādāt puṇyagatiṃ prāpnuvanti na cāśubham /
MBh, 1, 68, 9.71 gantuṃ necchati kalyāṇī tasmāt tāta vahasva vai /
MBh, 1, 68, 11.1 nārīṇāṃ ciravāso hi bāndhaveṣu na rocate /
MBh, 1, 68, 11.15 evam ukto nataśirā munir novāca kiṃcana /
MBh, 1, 68, 11.22 vane jātā vivṛddhā ca na ca jānāti kiṃcana /
MBh, 1, 68, 13.57 kṛṣṇājinena saṃchannān draṣṭuṃ necchanti tāpasān /
MBh, 1, 68, 13.66 uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā /
MBh, 1, 68, 13.67 purapraveśanaṃ nātra kartavyam iti śāsanam /
MBh, 1, 68, 15.10 kariṣyāmi na saṃdehaḥ saputrāyā viśeṣataḥ /
MBh, 1, 68, 18.2 abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi /
MBh, 1, 68, 18.3 maithunaṃ ca vṛthā nāhaṃ gaccheyam iti me matiḥ /
MBh, 1, 68, 18.4 nābhijānāmi kalyāṇi tvayā saha samāgamam //
MBh, 1, 68, 19.1 dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha /
MBh, 1, 68, 24.2 na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtastathā //
MBh, 1, 68, 26.2 kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā //
MBh, 1, 68, 27.1 eko 'ham asmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam /
MBh, 1, 68, 27.4 nityaṃ mithyāvihīnānāṃ na ca duḥkhāvaho bhavet //
MBh, 1, 68, 28.1 manyate pāpakaṃ kṛtvā na kaścid vetti mām iti /
MBh, 1, 68, 31.1 na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ /
MBh, 1, 68, 32.2 devā na tasya śreyāṃso yasyātmāpi na kāraṇam //
MBh, 1, 68, 32.2 devā na tasya śreyāṃso yasyātmāpi na kāraṇam //
MBh, 1, 68, 33.2 arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām //
MBh, 1, 68, 34.2 na khalvaham idaṃ śūnye raumi kiṃ na śṛṇoṣi me //
MBh, 1, 68, 34.2 na khalvaham idaṃ śūnye raumi kiṃ na śṛṇoṣi me //
MBh, 1, 68, 35.1 yadi me yācamānāyā vacanaṃ na kariṣyasi /
MBh, 1, 68, 41.12 na samarthā trivargo 'yaṃ daṃpatyoḥ samupāśritaḥ /
MBh, 1, 68, 41.14 na puṃbhiḥ śakyate kartum ṛte bhāryāṃ kathaṃcana /
MBh, 1, 68, 41.17 kāmastu naiva tasyāsti pratyakṣeṇopadṛśyate //
MBh, 1, 68, 48.7 dviṣanti pratikurvanti na te vacanakāriṇaḥ /
MBh, 1, 68, 48.8 dveṣṭi tāṃśca pitā cāpi svabīje na tathā nṛpa /
MBh, 1, 68, 48.9 na dveṣṭi pitaraṃ putro janitāram athāpi vā /
MBh, 1, 68, 48.10 na dveṣṭi janitā putraṃ tasmād ātmā suto bhavet //
MBh, 1, 68, 50.1 susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ /
MBh, 1, 68, 54.1 aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ /
MBh, 1, 68, 54.2 na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam /
MBh, 1, 68, 54.4 kiṃ punastvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam /
MBh, 1, 68, 55.1 na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśastathā sukhaḥ /
MBh, 1, 68, 55.1 na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśastathā sukhaḥ /
MBh, 1, 68, 55.1 na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśastathā sukhaḥ /
MBh, 1, 68, 57.4 nāsti putrasamaḥ sneho nāsti putrasamaṃ sukham /
MBh, 1, 68, 57.4 nāsti putrasamaḥ sneho nāsti putrasamaṃ sukham /
MBh, 1, 68, 57.5 nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ /
MBh, 1, 68, 57.5 nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ /
MBh, 1, 68, 57.8 putrasparśāt sukhataraḥ sparśo loke na vidyate //
MBh, 1, 68, 69.21 tasmān nārhasi saṃśrutya tatheti vitathaṃ vacaḥ /
MBh, 1, 68, 69.23 tvannāthāṃ lokanāthastvaṃ nārhasi tvam anāgasam //
MBh, 1, 68, 71.2 imaṃ tu bālaṃ saṃtyaktuṃ nārhasyātmajam ātmanā //
MBh, 1, 68, 72.2 na putram abhijānāmi tvayi jātaṃ śakuntale /
MBh, 1, 68, 76.1 aśraddheyam idaṃ vākyaṃ kathayantī na lajjase /
MBh, 1, 68, 80.4 asatyoktāḥ striyaḥ sarvā na kaṇvaṃ vaktum arhasi /
MBh, 1, 68, 80.5 nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā //
MBh, 1, 69, 1.3 ātmano bilvamātrāṇi paśyann api na paśyasi //
MBh, 1, 69, 4.6 apsarassu mṛgīṇāṃ ca mātṛdoṣo na vidyate //
MBh, 1, 69, 5.2 nidarśanārthaṃ na dveṣāt tacchrutvā kṣantum arhasi /
MBh, 1, 69, 6.1 virūpo yāvad ādarśe nātmanaḥ paśyate mukham /
MBh, 1, 69, 7.2 tadetaraṃ vijānāti ātmānaṃ netaraṃ janam //
MBh, 1, 69, 8.1 atīva rūpasampanno na kiṃcid avamanyate /
MBh, 1, 69, 11.4 nāpavādaratāḥ santo bhavanti sma viśeṣataḥ //
MBh, 1, 69, 14.1 ato hāsyataraṃ loke kiṃcid anyan na vidyate /
MBh, 1, 69, 16.2 tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute /
MBh, 1, 69, 16.4 durācāre kalir bhūyān na kalir dharmacāriṣu //
MBh, 1, 69, 17.2 uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet //
MBh, 1, 69, 20.1 sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi /
MBh, 1, 69, 20.3 ubhayaṃ pālayan hyetan nānṛtaṃ vaktum arhasi /
MBh, 1, 69, 20.5 narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi //
MBh, 1, 69, 23.2 satyaṃ ca vadato rājan samaṃ vā syān na vā samam //
MBh, 1, 69, 24.1 nāsti satyāt paro dharmo na satyād vidyate param /
MBh, 1, 69, 24.1 nāsti satyāt paro dharmo na satyād vidyate param /
MBh, 1, 69, 24.2 na hi tīvrataraṃ kiṃcid anṛtād iha vidyate //
MBh, 1, 69, 25.3 yaḥ pāpaṃ na vijānāti karma kṛtvā narādhipa /
MBh, 1, 69, 25.4 na hi tādṛk paraṃ pāpam anṛtād iha vidyate /
MBh, 1, 69, 25.7 yo na kāmān na ca krodhān na mohād abhivartate /
MBh, 1, 69, 25.7 yo na kāmān na ca krodhān na mohād abhivartate /
MBh, 1, 69, 25.7 yo na kāmān na ca krodhān na mohād abhivartate /
MBh, 1, 69, 26.1 anṛte cet prasaṅgaste śraddadhāsi na cet svayam /
MBh, 1, 69, 26.2 ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam /
MBh, 1, 69, 26.6 samā yasya yadi syuste tasya putro na saṃśayaḥ /
MBh, 1, 69, 27.3 evam ukto mahendreṇa bhaviṣyati ca nānyathā /
MBh, 1, 69, 27.5 na bruvanti tathā satyam utāho vānṛtaṃ kila /
MBh, 1, 69, 36.2 bhaveddhi śaṅkā lokasya naivaṃ śuddho bhaved ayam //
MBh, 1, 70, 17.3 tutoṣa naiva ratnānāṃ lobhād iti ca naḥ śrutam //
MBh, 1, 70, 19.2 anudarśayāṃ tataścakre pratyagṛhṇān na cāpyasau //
MBh, 1, 70, 40.1 na te tasya pratyagṛhṇan yaduprabhṛtayo jarām /
MBh, 1, 70, 44.5 nādhyagacchat tadā tṛptiṃ kāmānāṃ sa mahāyaśāḥ /
MBh, 1, 70, 44.7 na jātu kāmaḥ kāmānām upabhogena śāmyati /
MBh, 1, 70, 44.10 nālam ekasya tat sarvam iti matvā śamaṃ vrajet /
MBh, 1, 70, 44.11 yadā na kurute pāpaṃ sarvabhūteṣu karhicit /
MBh, 1, 70, 44.13 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati /
MBh, 1, 70, 44.13 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati /
MBh, 1, 70, 44.14 yadā necchati na dveṣṭi brahma sampadyate tadā /
MBh, 1, 70, 44.14 yadā necchati na dveṣṭi brahma sampadyate tadā /
MBh, 1, 71, 2.2 varṇasaṃkarajo dharmaḥ kathaṃ taṃ nāspṛśat tadā /
MBh, 1, 71, 8.2 na tān saṃjīvayāmāsa bṛhaspatir udāradhīḥ //
MBh, 1, 71, 9.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MBh, 1, 71, 12.2 rakṣate dānavāṃstatra na sa rakṣatyadānavān //
MBh, 1, 71, 14.1 tvam ārādhayituṃ śakto nānyaḥ kaścana vidyate /
MBh, 1, 71, 28.2 agopāścāgatā gāvaḥ kacastāta na dṛśyate //
MBh, 1, 71, 29.2 taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te //
MBh, 1, 71, 34.5 puṣpāhāraḥ preṣaṇakṛt kacastāta na dṛśyate //
MBh, 1, 71, 35.2 vidyayotthāpyamāno 'pi nābhyeti karavāṇi kim /
MBh, 1, 71, 36.1 maivaṃ śuco mā ruda devayāni na tvādṛśī martyam anupraśocet /
MBh, 1, 71, 37.3 ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām //
MBh, 1, 71, 37.3 ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām //
MBh, 1, 71, 38.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ //
MBh, 1, 71, 39.4 apyasya pāpasya bhaved ihāntaḥ kaṃ brahmahatyā na dahed apīndram //
MBh, 1, 71, 42.2 bhavatprasādān na jahāti māṃ smṛtiḥ smare ca sarvaṃ yacca yathā ca vṛttam /
MBh, 1, 71, 42.3 na tvevaṃ syāt tapaso vyayo me tataḥ kleśaṃ ghoram imaṃ sahāmi //
MBh, 1, 71, 44.3 nānyatra kukṣer mama bhedanena dṛśyet kaco madgato devayāni //
MBh, 1, 71, 45.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MBh, 1, 71, 45.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MBh, 1, 71, 46.3 vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ na ced indraḥ kacarūpī tvam adya //
MBh, 1, 71, 47.1 na nivartet punar jīvan kaścid anyo mamodarāt /
MBh, 1, 71, 50.5 tasmai na druhyet kṛtam asya jānan //
MBh, 1, 71, 51.2 ye nādriyante gurum arcanīyaṃ pāpāṃllokāṃste vrajantyapratiṣṭhān //
MBh, 1, 71, 57.4 na tatkīrtir jarāṃ gacched yājñīyaśca bhaviṣyati /
MBh, 1, 72, 7.4 na mām arhasi kalyāṇi vaktum evaṃ śucismite //
MBh, 1, 72, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi //
MBh, 1, 72, 9.2 guruputrasya putro vai na tu tvam asi me pituḥ /
MBh, 1, 72, 11.2 na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam //
MBh, 1, 72, 14.2 sukham asmyuṣito bhadre na manyur vidyate mama //
MBh, 1, 72, 16.4 tataḥ kaca na te vidyā siddhim eṣā gamiṣyati //
MBh, 1, 72, 17.2 guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ /
MBh, 1, 72, 18.2 śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ //
MBh, 1, 72, 18.2 śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ //
MBh, 1, 72, 19.1 tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati /
MBh, 1, 72, 19.2 ṛṣiputro na te kaścij jātu pāṇiṃ grahīṣyati //
MBh, 1, 72, 20.1 phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā /
MBh, 1, 72, 23.2 na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 73, 8.3 samudācārahīnāyā na te śreyo bhaviṣyati //
MBh, 1, 73, 11.3 lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmyaham /
MBh, 1, 73, 19.3 tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate /
MBh, 1, 73, 23.4 gaccha bhadre yathākāmaṃ na bhayaṃ vidyate tava /
MBh, 1, 73, 23.9 tvaṃ bhadre brāhmaṇī tasmān mayā nārhasi saṃgamam /
MBh, 1, 73, 23.11 tasmād api bhayaṃ me 'dya tasmāt kalyāṇi nārhasi /
MBh, 1, 73, 23.12 yadi madvacanān nādya māṃ necchasi narādhipa /
MBh, 1, 73, 23.12 yadi madvacanān nādya māṃ necchasi narādhipa /
MBh, 1, 73, 24.3 nedānīṃ hi pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ //
MBh, 1, 73, 35.2 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ /
MBh, 1, 73, 35.2 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ /
MBh, 1, 73, 36.3 ahaṃ na vedmi na cāpare /
MBh, 1, 73, 36.3 ahaṃ na vedmi na cāpare /
MBh, 1, 73, 36.4 gāyan nāhaṃ tad eveha /
MBh, 1, 73, 36.5 na stotā na ca vanditā /
MBh, 1, 73, 36.5 na stotā na ca vanditā /
MBh, 1, 73, 36.7 dainyaṃ śāṭhyaṃ ca jaihmyaṃ ca nāsti me tattvataḥ śubhe /
MBh, 1, 74, 2.2 sa yantetyucyate sadbhir na yo raśmiṣu lambate //
MBh, 1, 74, 5.2 yaśca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam //
MBh, 1, 74, 6.2 na krudhyed yaśca sarvasya tayor akrodhano 'dhikaḥ /
MBh, 1, 74, 6.3 tasmād akrodhanaḥ śreṣṭhaḥ kāmakrodhau na pūjitau /
MBh, 1, 74, 6.6 na pūto na tapasvī ca na yajvā na ca dharmakṛt /
MBh, 1, 74, 6.6 na pūto na tapasvī ca na yajvā na ca dharmakṛt /
MBh, 1, 74, 6.6 na pūto na tapasvī ca na yajvā na ca dharmakṛt /
MBh, 1, 74, 6.6 na pūto na tapasvī ca na yajvā na ca dharmakṛt /
MBh, 1, 74, 6.7 krodhasya yo vaśaṃ gacchet tasya lokadvayaṃ na ca /
MBh, 1, 74, 7.2 na tat prājño 'nukurvīta viduste na balābalam //
MBh, 1, 74, 7.2 na tat prājño 'nukurvīta viduste na balābalam //
MBh, 1, 74, 9.1 śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā /
MBh, 1, 74, 9.3 tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate /
MBh, 1, 74, 10.2 na teṣu nivaset prājñaḥ śreyo'rthī pāpabuddhiṣu //
MBh, 1, 74, 11.5 na hi jātyā ca caṇḍālāḥ svakarmavihitair vinā /
MBh, 1, 74, 11.8 na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet /
MBh, 1, 74, 11.10 dhruvaṃ ratir bhavet tatra tasmāt teṣāṃ na rocaye //
MBh, 1, 74, 12.2 na hyato duṣkarataraṃ manye lokeṣvapi triṣu /
MBh, 1, 74, 12.4 suhṛnmitrajanāsteṣu sauhṛdaṃ na ca kurvate /
MBh, 1, 74, 12.10 parasya vai marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu /
MBh, 1, 74, 12.11 śanair duḥkhaṃ śastraviṣāgnijātaṃ rohen na saṃrohati vāgvraṇaṃ tu /
MBh, 1, 74, 12.13 vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam //
MBh, 1, 75, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 1, 75, 2.3 putreṣu vā naptṛṣu vā na ced ātmani paśyati /
MBh, 1, 75, 3.5 sā na kalpeta vāsāya tayā hi rahitaḥ katham /
MBh, 1, 75, 4.4 sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha /
MBh, 1, 75, 5.2 yathemam ātmano doṣaṃ na niyacchasyupekṣase //
MBh, 1, 75, 6.2 nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
MBh, 1, 75, 6.2 nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
MBh, 1, 75, 7.2 samudraṃ sampravekṣyāmo nānyad asti parāyaṇam /
MBh, 1, 75, 8.3 duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me //
MBh, 1, 75, 9.2 prasannā devayānī cet priyaṃ nānyataraṃ mama /
MBh, 1, 75, 12.3 nābhijānāmi tat te 'haṃ rājā tu vadatu svayam //
MBh, 1, 76, 10.4 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
MBh, 1, 76, 10.4 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
MBh, 1, 76, 10.4 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
MBh, 1, 76, 10.4 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
MBh, 1, 76, 10.8 anyathaiṣānavadyāṅgī dāsī neha bhaviṣyati /
MBh, 1, 76, 10.9 asyā rūpeṇa te rūpaṃ na kiṃcit sadṛśaṃ bhavet /
MBh, 1, 76, 17.2 viddhyauśanasi bhadraṃ te na tvām arho 'smi bhāmini /
MBh, 1, 76, 17.5 kṣatriyādyāḥ kramādhastān nottarottarakāriṇaḥ /
MBh, 1, 76, 18.3 tayor apyanyatā nāsti ekāntaratamau hi tau /
MBh, 1, 76, 20.2 pāṇidharmo nāhuṣāyaṃ na puṃbhiḥ sevitaḥ purā /
MBh, 1, 76, 25.2 ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MBh, 1, 76, 26.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ /
MBh, 1, 76, 29.3 nānyapūrvagṛhītaṃ me tenāham abhayā kṛtā /
MBh, 1, 76, 29.4 namaste dehi mām asmai nānyaṃ loke patiṃ vṛṇe //
MBh, 1, 76, 30.3 kacaśāpāt tvayā pūrvaṃ nānyad bhavitum arhati /
MBh, 1, 76, 31.2 adharmo na spṛśed evaṃ mahān mām iha bhārgava /
MBh, 1, 76, 34.5 rahasyenāṃ samāhūya na vader na ca saṃspṛśeḥ /
MBh, 1, 76, 34.5 rahasyenāṃ samāhūya na vader na ca saṃspṛśeḥ /
MBh, 1, 77, 7.1 ṛtukālaśca samprāpto na ca me 'sti patir vṛtaḥ /
MBh, 1, 77, 14.3 rūpe ca te na paśyāmi sūcyagram api ninditam /
MBh, 1, 77, 15.2 neyam āhvayitavyā te śayane vārṣaparvaṇī /
MBh, 1, 77, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MBh, 1, 77, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MBh, 1, 77, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MBh, 1, 77, 17.3 anṛtaṃ nānṛtaṃ strīṣu parihāsavivāhayoḥ /
MBh, 1, 77, 18.5 arthakṛcchram api prāpya na mithyā kartum utsahe //
MBh, 1, 77, 21.3 nānyaṃ vṛṇe putrakāmā putrāt parataraṃ na ca /
MBh, 1, 77, 21.3 nānyaṃ vṛṇe putrakāmā putrāt parataraṃ na ca /
MBh, 1, 77, 21.7 tasyā janma vṛthā loke gatistasyā na vidyate //
MBh, 1, 77, 22.4 pūjyā poṣayitavyeti na mṛṣā kartum arhasi /
MBh, 1, 77, 22.7 bāhiraṃ dānam ityuktaṃ na śarīrāśrayaṃ nṛpa /
MBh, 1, 78, 4.1 nāham anyāyataḥ kāmam ācarāmi śucismite /
MBh, 1, 78, 6.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
MBh, 1, 78, 7.2 yadyetad evaṃ śarmiṣṭhe na manyur vidyate mama /
MBh, 1, 78, 14.5 kiṃ na brūta kumārā vaḥ pitaraṃ vai dvijarṣabham /
MBh, 1, 78, 15.4 śarmiṣṭhā nānṛtaṃ brūyād devayāni kṣamasva vai /
MBh, 1, 78, 16.2 nābhyanandata tān rājā devayānyāstadāntike /
MBh, 1, 78, 16.4 nātidūrācca rājānam avātiṣṭhad avāṅmukhī //
MBh, 1, 78, 18.2 tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim //
MBh, 1, 78, 19.3 nyāyato dharmataścaiva carantī na bibhemi te //
MBh, 1, 78, 21.2 tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat /
MBh, 1, 78, 22.3 rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā /
MBh, 1, 78, 24.2 nyavartata na caiva sma krodhasaṃraktalocanā //
MBh, 1, 78, 31.2 ṛtuṃ vai yācamānāyā bhagavan nānyacetasā /
MBh, 1, 78, 32.1 ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ /
MBh, 1, 78, 33.2 nopaiti sa ca dharmeṣu bhrūṇahetyucyate budhaiḥ /
MBh, 1, 78, 33.4 tvayāpi sā ca dattā me nānyaṃ nātham ihecchati /
MBh, 1, 78, 38.2 nāhaṃ mṛṣā bravīmyetajjarāṃ prāpto 'si bhūmipa /
MBh, 1, 78, 40.4 mām anudhyāya bhāvena na ca pāpam avāpsyasi //
MBh, 1, 79, 2.2 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane //
MBh, 1, 79, 5.3 tasmān na grahīṣye rājann iti me rocate manaḥ /
MBh, 1, 79, 6.2 sahopajīvibhiścaiva tāṃ jarāṃ nābhikāmaye /
MBh, 1, 79, 7.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 10.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MBh, 1, 79, 11.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 11.3 turvaśo tvaṃ priyaṃ kāmaṃ naitat sampatsyate kvacit /
MBh, 1, 79, 17.2 na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MBh, 1, 79, 17.2 na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MBh, 1, 79, 17.2 na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MBh, 1, 79, 17.2 na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MBh, 1, 79, 17.3 vāgbhaṅgaścāsya bhavati tajjarāṃ nābhikāmaye //
MBh, 1, 79, 18.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 18.3 tasmād druhyo priyaḥ kāmo na te sampatsyate kvacit /
MBh, 1, 79, 18.4 yatrāśvarathamukhyānām aśvānāṃ syād gataṃ na ca /
MBh, 1, 79, 21.3 na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye //
MBh, 1, 79, 21.3 na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye //
MBh, 1, 79, 22.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.9 na juhoti ca kāle 'gniṃ na budhyati ca kālataḥ /
MBh, 1, 79, 23.9 na juhoti ca kāle 'gniṃ na budhyati ca kālataḥ /
MBh, 1, 79, 23.10 na ca kṛtyaṃ karotyeṣa tāṃ jarāṃ nābhikāmaye /
MBh, 1, 79, 23.10 na ca kṛtyaṃ karotyeṣa tāṃ jarāṃ nābhikāmaye /
MBh, 1, 79, 23.11 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.12 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ nābhipadyase /
MBh, 1, 79, 23.19 na hastinaṃ naro nāśvaṃ jīrṇo bhuṅkte na pīṭhakam /
MBh, 1, 79, 23.19 na hastinaṃ naro nāśvaṃ jīrṇo bhuṅkte na pīṭhakam /
MBh, 1, 79, 23.19 na hastinaṃ naro nāśvaṃ jīrṇo bhuṅkte na pīṭhakam /
MBh, 1, 79, 23.20 vāg durbhagāsya bhavati tāṃ jarāṃ naiva kāmaye /
MBh, 1, 79, 23.21 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.22 hastyaśvarathayugyānām adhvā na syāt kadācana /
MBh, 1, 79, 24.3 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane //
MBh, 1, 80, 9.4 na jātu kāmaḥ kāmānām upabhogena śāmyati /
MBh, 1, 80, 9.7 ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet /
MBh, 1, 80, 9.8 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 1, 80, 16.3 jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃcana //
MBh, 1, 80, 17.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
MBh, 1, 80, 17.2 pratikūlaḥ pitur yaśca na sa putraḥ satāṃ mataḥ //
MBh, 1, 80, 18.9 śreyān putraguṇopetaḥ sa putro netaro vṛthā /
MBh, 1, 80, 18.11 mūko 'ndhabadhiraḥ śvitrī svadharmaṃ nānutiṣṭhati /
MBh, 1, 80, 18.12 coraḥ kilbiṣakaḥ putro jyeṣṭho na jyeṣṭha ucyate //
MBh, 1, 80, 23.2 varadānena śukrasya na śakyaṃ vaktum uttaram //
MBh, 1, 81, 3.2 kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ /
MBh, 1, 81, 3.6 kālena nātimahatā śakreṇa cyāvitaḥ katham //
MBh, 1, 82, 5.5 na ca kuryān naro dainyaṃ śāṭhyaṃ krodhaṃ tathaiva ca /
MBh, 1, 82, 5.6 jaihmyaṃ ca matsaraṃ vairaṃ sarvatraitan na kārayet /
MBh, 1, 82, 5.8 kṣamāvantaṃ ca devendra nāvamanyeta buddhimān /
MBh, 1, 82, 7.1 ākruśyamāno nākrośen manyur eva titikṣataḥ /
MBh, 1, 82, 8.1 nāruṃtudaḥ syān na nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 1, 82, 8.1 nāruṃtudaḥ syān na nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 1, 82, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 1, 82, 11.2 parasya vā marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 1, 82, 12.1 na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate /
MBh, 1, 82, 13.1 tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit /
MBh, 1, 82, 13.2 pūjyān sampūjayed dadyān na ca yācet kadācana //
MBh, 1, 83, 2.2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu /
MBh, 1, 83, 2.2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu /
MBh, 1, 83, 5.3 evaṃ viditvā tu punar yayāte na te 'vamānyāḥ sadṛśaḥ śreyasaśca //
MBh, 1, 83, 10.1 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam asmān pṛcchasi ye vayaṃ smaḥ /
MBh, 1, 83, 10.1 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam asmān pṛcchasi ye vayaṃ smaḥ /
MBh, 1, 83, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe nālaṃ prasoḍhuṃ balahāpi śakraḥ //
MBh, 1, 84, 2.1 ahaṃ hi pūrvo vayasā bhavadbhyas tenābhivādaṃ bhavatāṃ na prayuñje /
MBh, 1, 84, 3.2 avādīśced vayasā yaḥ sa vṛddha iti rājan nābhyavadaḥ kathaṃcit /
MBh, 1, 84, 4.3 santo 'satāṃ nānuvartanti caitad yathā ātmaiṣām anukūlavādī //
MBh, 1, 84, 5.1 abhūd dhanaṃ me vipulaṃ mahad vai viceṣṭamāno nādhigantā tad asmi /
MBh, 1, 84, 5.5 na jātu hṛṣyen mahatā dhanena vedān adhīyīta nāhaṃkṛtaḥ syāt //
MBh, 1, 84, 5.5 na jātu hṛṣyen mahatā dhanena vedān adhīyīta nāhaṃkṛtaḥ syāt //
MBh, 1, 84, 6.2 tat tat prāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MBh, 1, 84, 7.1 sukhaṃ hi jantur yadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MBh, 1, 84, 7.2 tasmād diṣṭaṃ balavan manyamāno na saṃjvaren nāpi hṛṣyet kadācit //
MBh, 1, 84, 7.2 tasmād diṣṭaṃ balavan manyamāno na saṃjvaren nāpi hṛṣyet kadācit //
MBh, 1, 84, 8.1 duḥkhe na tapyen na sukhena hṛṣyet samena varteta sadaiva dhīraḥ /
MBh, 1, 84, 8.1 duḥkhe na tapyen na sukhena hṛṣyet samena varteta sadaiva dhīraḥ /
MBh, 1, 84, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvaren nāpi hṛṣyet kadācit /
MBh, 1, 84, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvaren nāpi hṛṣyet kadācit /
MBh, 1, 84, 8.3 dṛṣṭo hi me parataścāpi lokaḥ prāptā bhogāḥ sarvato nāsti niṣṭhā //
MBh, 1, 84, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me mānaso nāsti kaścit /
MBh, 1, 84, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācit saṃtāpo me mānaso nāsti kaścit /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 85, 6.3 kathaṃ bhavanti katham ābhavanti na bhaumam anyaṃ narakaṃ śṛṇomi //
MBh, 1, 85, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgān anekān //
MBh, 1, 85, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpā na me vivakṣāsti mahānubhāva //
MBh, 1, 85, 23.2 tasyāntavantaśca bhavanti lokā na cāsya tad brahma phalaṃ dadāti //
MBh, 1, 85, 25.1 na mānyamāno mudam ādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MBh, 1, 85, 25.1 na mānyamāno mudam ādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MBh, 1, 85, 25.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MBh, 1, 86, 4.1 svavīryajīvī vṛjinān nivṛtto dātā parebhyo na paropatāpī /
MBh, 1, 86, 11.2 na grāmyam upayuñjīta ya āraṇyo munir bhavet /
MBh, 1, 86, 15.2 asitaṃ sitakarmasthaṃ kastaṃ nārcitum arhati //
MBh, 1, 86, 17.7 krodhaṃ lobhaṃ mamatvaṃ ca yasya nāsti sa dharmavit /
MBh, 1, 86, 17.9 nādharmam aśanāt prāpyet kathaṃ brūhīha pṛcchataḥ /
MBh, 1, 87, 11.2 nāsmadvidho 'brāhmaṇo brahmavic ca pratigrahe vartate rājamukhya /
MBh, 1, 87, 12.1 nābrāhmaṇaḥ kṛpaṇo jātu jīved yā cāpi syād brāhmaṇī vīrapatnī /
MBh, 1, 87, 14.3 madhucyuto ghṛtapṛktā viśokās te nāntavantaḥ pratipālayanti //
MBh, 1, 87, 16.2 na tulyatejāḥ sukṛtaṃ kāmayeta yogakṣemaṃ pārthiva pārthivaḥ san /
MBh, 1, 87, 16.3 daivādeśād āpadaṃ prāpya vidvāṃś caren nṛśaṃsaṃ na hi jātu rājā //
MBh, 1, 87, 17.2 na madvidho dharmabuddhiḥ prajānan kuryād evaṃ kṛpaṇaṃ māṃ yathāttha /
MBh, 1, 87, 18.1 kuryām apūrvaṃ na kṛtaṃ yad anyair vivitsamānaḥ kim u tatra sādhu /
MBh, 1, 88, 2.3 lokāstāvanto divi saṃsthitā vai te nāntavantaḥ pratipālayanti //
MBh, 1, 88, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi vṛthā gṛhītaṃ śiśukācchaṅkamānaḥ /
MBh, 1, 88, 4.3 kuryāṃ na caivākṛtapūrvam anyair vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 88, 5.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 5.3 ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai bhavantu //
MBh, 1, 88, 7.2 na tvaṃ vācā hṛdayenāpi vidvan parīpsamānān nāvamaṃsthā narendra /
MBh, 1, 88, 7.2 na tvaṃ vācā hṛdayenāpi vidvan parīpsamānān nāvamaṃsthā narendra /
MBh, 1, 88, 8.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 8.3 na cāhaṃ tān pratipatsye ha dattvā yatra gatvā tvam upāsse ha lokān //
MBh, 1, 88, 9.3 tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi dāyam //
MBh, 1, 88, 9.3 tathādya loke na rame 'nyadatte tasmācchibe nābhinandāmi dāyam //
MBh, 1, 88, 10.2 na ced ekaikaśo rājaṃllokān naḥ pratinandasi /
MBh, 1, 88, 11.3 ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā /
MBh, 1, 88, 11.3 ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā /
MBh, 1, 88, 11.4 alipsamānasya tu me yad uktaṃ na tat tathāstīha narendrasiṃha /
MBh, 1, 88, 12.51 sa kālaḥ kālato dattaṃ nānyathā kāla iṣyate /
MBh, 1, 88, 20.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo vā //
MBh, 1, 88, 24.2 na me vṛthā vyāhṛtam eva vākyaṃ satyaṃ hi santaḥ pratipūjayanti /
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno vā nirvīryo vā narādhipaḥ /
MBh, 1, 89, 17.2 nābhyanandanta tān rājā nānurūpā mametyuta /
MBh, 1, 89, 17.2 nābhyanandanta tān rājā nānurūpā mametyuta /
MBh, 1, 90, 2.1 kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati /
MBh, 1, 90, 3.2 teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet //
MBh, 1, 90, 5.2 na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām //
MBh, 1, 91, 10.3 sukhāni na prasannāni vivarṇāni kṛtāni kim /
MBh, 1, 91, 13.2 na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā //
MBh, 1, 91, 14.2 na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam //
MBh, 1, 91, 19.3 nāsya moghaḥ saṃgamaḥ syāt putrahetor mayā saha //
MBh, 1, 91, 21.1 na saṃpatsyati martyeṣu punastasya tu saṃtatiḥ /
MBh, 1, 92, 6.2 nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini /
MBh, 1, 92, 6.3 na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam /
MBh, 1, 92, 6.5 sa saṃsārān na mucyeta yāvad ābhūtasaṃplavam //
MBh, 1, 92, 7.2 nāśreyasyasmi nāgamyā na vaktavyā ca karhicit /
MBh, 1, 92, 7.2 nāśreyasyasmi nāgamyā na vaktavyā ca karhicit /
MBh, 1, 92, 7.2 nāśreyasyasmi nāgamyā na vaktavyā ca karhicit /
MBh, 1, 92, 10.2 tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane //
MBh, 1, 92, 13.2 guṇā na hi mayā śakyā vaktuṃ varṣaśatair api /
MBh, 1, 92, 14.1 sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho /
MBh, 1, 92, 14.2 tat sarvam eva putraste na mīmāṃseta karhicit //
MBh, 1, 92, 21.3 sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane //
MBh, 1, 92, 22.1 yacca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha /
MBh, 1, 92, 24.22 śaṃtanāvatha rājyasthe nāvartata vṛthā vadhaḥ /
MBh, 1, 92, 28.5 pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ //
MBh, 1, 92, 29.2 snehād āgatasauhārdā nātṛpyata vilāsinī /
MBh, 1, 92, 34.2 na tad vārayitavyāsmi na vaktavyā tathāpriyam //
MBh, 1, 92, 34.2 na tad vārayitavyāsmi na vaktavyā tathāpriyam //
MBh, 1, 92, 37.4 na praṣṭavyeti manvāno na sa tāṃ kiṃcid ūcivān //
MBh, 1, 92, 37.4 na praṣṭavyeti manvāno na sa tāṃ kiṃcid ūcivān //
MBh, 1, 92, 42.2 saṃvatsarān ṛtūn māsān na bubodha bahūn gatān //
MBh, 1, 92, 45.1 tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā /
MBh, 1, 92, 45.2 na ca tāṃ kiṃcanovāca tyāgād bhīto mahīpatiḥ /
MBh, 1, 92, 45.4 smaran pitṛvacaścaiva nāpṛcchat putrakilbiṣam /
MBh, 1, 92, 45.6 śaṃtanur dharmabhaṅgācca nāpṛcchat tāṃ kathaṃcana /
MBh, 1, 92, 48.2 putrakāma na te hanmi putraṃ putravatāṃ vara /
MBh, 1, 92, 51.1 teṣāṃ janayitā nānyastvad ṛte bhuvi vidyate /
MBh, 1, 92, 51.2 madvidhā mānuṣī dhātrī na caivāstīha kācana //
MBh, 1, 92, 54.4 sambhūto 'ti janān anyān bhaviṣyati na saṃśayaḥ //
MBh, 1, 93, 25.2 priyaṃ priyataraṃ hyasmān nāsti me 'nyat kathaṃcana //
MBh, 1, 93, 27.2 ṛṣestasya tapastīvraṃ na śaśāka nirīkṣitum /
MBh, 1, 93, 27.3 hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ //
MBh, 1, 93, 28.2 na cāpaśyata gāṃ tatra savatsāṃ kānanottame //
MBh, 1, 93, 29.2 nādhyagacchacca mṛgayaṃstāṃ gāṃ munir udāradhīḥ //
MBh, 1, 93, 31.2 tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ //
MBh, 1, 93, 35.2 na lebhire ca tasmāt te prasādam ṛṣisattamāt /
MBh, 1, 93, 35.3 cakāra ca na teṣāṃ vai prasādaṃ bhagavān ṛṣiḥ /
MBh, 1, 93, 38.1 nānṛtaṃ taccikīrṣāmi yuṣmān kruddho yad abruvam /
MBh, 1, 93, 38.3 na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ //
MBh, 1, 94, 5.2 na cāsya sadṛśaḥ kaścit kṣatriyo dharmato 'bhavat //
MBh, 1, 94, 13.2 śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa //
MBh, 1, 94, 15.2 na cādharmeṇa keṣāṃcit prāṇinām abhavad vadhaḥ //
MBh, 1, 94, 22.2 syandate kiṃ nviyaṃ nādya saricchreṣṭhā yathā purā //
MBh, 1, 94, 26.2 nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam /
MBh, 1, 94, 26.3 na smṛtiḥ śaṃtanor āsīd abhijñātuṃ svam ātmajam //
MBh, 1, 94, 30.2 dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ //
MBh, 1, 94, 49.2 na hi me tvatsamaḥ kaścid varo jātu bhaviṣyati //
MBh, 1, 94, 50.2 śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā /
MBh, 1, 94, 50.3 dātavyaṃ cet pradāsyāmi na tvadeyaṃ kathaṃcana //
MBh, 1, 94, 51.3 tvad ūrdhvam abhiṣektavyo nānyaḥ kaścana pārthiva //
MBh, 1, 94, 52.2 nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ /
MBh, 1, 94, 55.4 dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃcana /
MBh, 1, 94, 55.5 na cāśvena viniryāsi vivarṇo hariṇaḥ kṛśaḥ /
MBh, 1, 94, 55.9 vivṛtaṃ nāśakat tasmai pitā putrāya śaṃsitum //
MBh, 1, 94, 58.1 kathaṃcit tava gāṅgeya vipattau nāsti naḥ kulam /
MBh, 1, 94, 59.1 na cāpyahaṃ vṛthā bhūyo dārān kartum ihotsahe /
MBh, 1, 94, 59.4 cakṣur ekaṃ ca putraṃ ca asti nāsti ca bhārata /
MBh, 1, 94, 60.2 sarvāṇyetānyapatyasya kalāṃ nārhanti ṣoḍaśīm //
MBh, 1, 94, 61.2 yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ /
MBh, 1, 94, 61.3 apatyenānṛṇo loke pitṝṇāṃ nāsti saṃśayaḥ /
MBh, 1, 94, 62.2 nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha //
MBh, 1, 94, 64.11 etad ācakṣva me pṛṣṭaḥ kariṣye na tadanyathā /
MBh, 1, 94, 64.15 nākāmayata taṃ dātuṃ pitā tava varaṃ tadā /
MBh, 1, 94, 64.16 sa cāpi niścayastasya na ca dadyām ato 'nyathā /
MBh, 1, 94, 70.2 atikrāman na tapyeta sākṣād api śatakratuḥ //
MBh, 1, 94, 75.2 na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa //
MBh, 1, 94, 76.1 etāvān atra doṣo hi nānyaḥ kaścana pārthiva /
MBh, 1, 94, 78.2 naiva jāto na vājāta īdṛśaṃ vaktum utsahet //
MBh, 1, 94, 78.2 naiva jāto na vājāta īdṛśaṃ vaktum utsahet //
MBh, 1, 94, 84.1 nānyathā tan mahābāho saṃśayo 'tra na kaścana /
MBh, 1, 94, 84.1 nānyathā tan mahābāho saṃśayo 'tra na kaścana /
MBh, 1, 94, 84.2 nāsti tasyānyathā bhāvastvatto ripunibarhaṇaḥ /
MBh, 1, 94, 86.4 yāni tānīha śṛṇvantu nāsti vaktāsya matsamaḥ /
MBh, 1, 94, 88.3 na hi janmaprabhṛtyuktaṃ mayā kiṃcid ihānṛtam /
MBh, 1, 94, 88.5 tāvan na janayiṣyāmi pitre kanyāṃ prayaccha me /
MBh, 1, 94, 94.5 na te prabhavitā mṛtyur yāvad icchasi jīvitum /
MBh, 1, 94, 94.7 svena kāmena kartāsi nākāmastvaṃ kathaṃcana //
MBh, 1, 95, 6.2 manuṣyaṃ na hi mene sa kaṃcit sadṛśam ātmanaḥ //
MBh, 1, 95, 7.4 nāma vānyat pragṛhṇīṣva yadi yuddhaṃ na dāsyasi /
MBh, 1, 95, 7.6 āgato 'smi vṛthābhāṣyo na gacchen nāmato mayā /
MBh, 1, 96, 36.4 na bhetavyaṃ tvayā sūta tasmāt sālvanṛpātmajāt /
MBh, 1, 96, 36.6 patet tvayi śaraḥ kaścin nāhaṃ sālvasya śaṃtanuḥ //
MBh, 1, 96, 53.14 nainām aicchat kathaṃcana /
MBh, 1, 96, 53.17 paratantropabhoge mām ārya nāyoktum arhasi /
MBh, 1, 96, 53.22 nāniyojye samartho 'haṃ niyoktuṃ bhrātaraṃ priyam /
MBh, 1, 96, 53.24 atastvāṃ na niyokṣyāmi anyakāmāsi gamyatām /
MBh, 1, 96, 53.26 na saṃbandhastad āvābhyāṃ bhavitā vai kathaṃcana /
MBh, 1, 96, 53.36 na gṛhṇāmi varārohe tatra caiva tu gamyatām /
MBh, 1, 96, 53.50 anyasaktāṃ vadhūṃ kanyāṃ vāsayet svagṛhe na hi /
MBh, 1, 96, 53.51 nāham udvāhayiṣye tvāṃ mama bhrātre yavīyase /
MBh, 1, 96, 53.54 nāhaṃ gṛhṇāmyanyajitām iti sālvanirākṛtā /
MBh, 1, 96, 53.74 anyapūrveti māṃ sālvo nābhinandati bāliśaḥ /
MBh, 1, 96, 53.80 nābhavaccharaṇaṃ kaścit kṣatriyo bhīṣmajād bhayāt /
MBh, 1, 96, 53.89 krośantyevaṃ na vindāmi rājanyaṃ śaraṇaṃ kvacit /
MBh, 1, 96, 53.99 na hi śāṃtanavasyāhaṃ mahāstrasya prahāriṇaḥ /
MBh, 1, 96, 53.101 sā sādhu vraja kalyāṇi na māṃ bhīṣmo dahed balāt /
MBh, 1, 96, 53.102 na hi bhīṣmād ahaṃ dharmaṃ śakto dātuṃ kathaṃcana /
MBh, 1, 96, 53.106 srajaṃ gṛhāṇa kalyāṇi na no vairaṃ prasañjaya /
MBh, 1, 96, 53.108 na tu tasyānyathā bhāvo daivam etad amānuṣam /
MBh, 1, 96, 53.135 uvāca bhavatā bhīṣmān na bhetavyaṃ kathaṃcana /
MBh, 1, 97, 13.3 rājyārthe nābhiṣicyeyaṃ nopeyāṃ jātu maithunam /
MBh, 1, 97, 13.3 rājyārthe nābhiṣicyeyaṃ nopeyāṃ jātu maithunam /
MBh, 1, 97, 15.2 yad vāpyadhikam etābhyāṃ na tu satyaṃ kathaṃcana //
MBh, 1, 97, 18.2 na tvahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃcana /
MBh, 1, 97, 18.3 tan na jātvanyathā kāryaṃ lokānām api saṃkṣaye /
MBh, 1, 97, 22.1 yathā te kulatantuśca dharmaśca na parābhavet /
MBh, 1, 97, 24.2 satyāccyutiḥ kṣatriyasya na dharmeṣu praśasyate //
MBh, 1, 98, 11.2 kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum //
MBh, 1, 98, 13.1 bhostāta kanyasa vade dvayor nāstyatra saṃbhavaḥ /
MBh, 1, 98, 13.3 amogharetāśca bhavān na pīḍāṃ kartum arhati /
MBh, 1, 98, 17.8 aho 'yaṃ bhinnamaryādo nāśrame vastum arhati /
MBh, 1, 98, 17.16 putralābhācca sā patnī na tutoṣa patiṃ tadā /
MBh, 1, 98, 17.20 nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ /
MBh, 1, 98, 17.24 tvayā dattaṃ dhanaṃ vipra neccheyaṃ duḥkhakārakam /
MBh, 1, 98, 17.25 yatheṣṭaṃ kuru viprendra na bhareyaṃ yathā purā /
MBh, 1, 98, 17.28 mṛte jīvati vā tasmin nāparaṃ prāpnuyān naram /
MBh, 1, 98, 17.29 abhigamya paraṃ nārī patiṣyati na saṃśayaḥ /
MBh, 1, 98, 19.1 na syād andhaśca vṛddhaśca bhartavyo 'yam iti sma te /
MBh, 1, 98, 25.1 andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha /
MBh, 1, 98, 28.1 netyuvāca maharṣistaṃ mamaivaita iti bruvan /
MBh, 1, 99, 3.25 tan na jātvanyathā kāryaṃ lokānām api saṃkṣaye /
MBh, 1, 99, 3.27 yad vābhyadhikam etābhyāṃ na tu satyaṃ parityaje /
MBh, 1, 99, 3.34 utsṛjeyam ahaṃ prāṇān na tu satyaṃ kathaṃcana /
MBh, 1, 99, 3.37 yathā tu vaḥ kulaṃ caiva dharmaśca na parābhavet /
MBh, 1, 99, 3.44 yathā na jahyāṃ satyaṃ ca na sīdecca kulaṃ hi naḥ //
MBh, 1, 99, 3.44 yathā na jahyāṃ satyaṃ ca na sīdecca kulaṃ hi naḥ //
MBh, 1, 99, 4.6 na te śakyam anākhyātum āpaddhīyaṃ tathāvidhā //
MBh, 1, 99, 5.6 na ca visrambhakathitaṃ bhavān sūcitum arhati /
MBh, 1, 99, 8.3 uktvā janmakulaṃ mahyaṃ nāsi dāśasuteti ca //
MBh, 1, 99, 9.2 varair asulabhair uktā na pratyākhyātum utsahe /
MBh, 1, 99, 28.2 teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ //
MBh, 1, 99, 31.2 buddhiṃ na kurute 'patye tathā rājyānuśāsane //
MBh, 1, 99, 39.2 na hi mām avratopetā upeyāt kācid aṅganā /
MBh, 1, 99, 39.3 na hi mām arhataḥ prāptum aśuddhe kosalātmaje /
MBh, 1, 99, 40.3 arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ /
MBh, 1, 99, 40.3 arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ /
MBh, 1, 99, 43.3 tasya cāpi śataṃ putrā bhavitāro na saṃśayaḥ /
MBh, 1, 99, 46.4 śrutvā tu tadvacaḥ subhru kartum arhasi nānyathā //
MBh, 1, 100, 6.2 bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum //
MBh, 1, 100, 11.7 nāndhaḥ kurūṇāṃ nṛpatir anurūpastapodhana //
MBh, 1, 100, 22.3 nākarod vacanaṃ devyā bhayāt surasutopamā //
MBh, 1, 100, 30.6 nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati //
MBh, 1, 101, 8.2 na kiṃcid vacanaṃ rājann avadat sādhvasādhu vā //
MBh, 1, 101, 13.2 nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat /
MBh, 1, 101, 16.2 doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati /
MBh, 1, 101, 18.2 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
MBh, 1, 101, 25.5 na bhaviṣyatyadharmo 'tra na prajñāsyati vai diśaḥ //
MBh, 1, 101, 25.5 na bhaviṣyatyadharmo 'tra na prajñāsyati vai diśaḥ //
MBh, 1, 101, 26.2 ā caturdaśamād varṣān na bhaviṣyati pātakam /
MBh, 1, 102, 5.1 nābhavan dasyavaḥ kecin nādharmarucayo janāḥ /
MBh, 1, 102, 5.1 nābhavan dasyavaḥ kecin nādharmarucayo janāḥ /
MBh, 1, 102, 10.3 nābhavat kṛpaṇaḥ kaścin nābhavan vidhavāḥ striyaḥ //
MBh, 1, 102, 10.3 nābhavat kṛpaṇaḥ kaścin nābhavan vidhavāḥ striyaḥ //
MBh, 1, 102, 15.9 dhṛtarāṣṭrastvacakṣuṣṭvād rājyaṃ na pratyapadyata /
MBh, 1, 102, 20.1 triṣu lokeṣu na tvāsīt kaścid vidurasaṃmitaḥ /
MBh, 1, 102, 23.1 dhṛtarāṣṭrastvacakṣuṣṭvād rājyaṃ na pratyapadyata /
MBh, 1, 103, 2.2 notsādam agamaccedaṃ kadācid iha naḥ kulam //
MBh, 1, 103, 13.3 nātyaśnīyāṃ patim aham ityevaṃ kṛtaniścayā //
MBh, 1, 103, 16.6 na hi sūkṣme 'pyatīcāre bhartuḥ sā vavṛte tadā //
MBh, 1, 103, 17.2 vācāpi puruṣān anyān suvratā nānvakīrtayat /
MBh, 1, 104, 9.17 sā tu naicchad varārohā kanyāham iti pārthiva /
MBh, 1, 104, 9.20 matprasādān na te rājñi bhavitā doṣa ityuta /
MBh, 1, 104, 9.34 nāsya kiṃcid adeyaṃ ca brāhmaṇebhyo bhaviṣyati /
MBh, 1, 104, 9.35 codyamāno mayā cāpi na kṣamaṃ cintayiṣyati /
MBh, 1, 104, 9.38 kanyā pitṛvaśā cāhaṃ puruṣārtho na caiva me /
MBh, 1, 104, 9.40 yadi mām avajānāsi ṛṣiḥ sa na bhaviṣyati /
MBh, 1, 104, 9.43 prasīda bhagavan mahyam avalepo hi nāsti me /
MBh, 1, 104, 17.2 nādeyaṃ brāhmaṇeṣvāsīt tasmin kāle mahātmanaḥ /
MBh, 1, 104, 17.9 na tasya bhikṣā dātavyā viprarūpī bhaviṣyati /
MBh, 1, 104, 17.13 kathaṃ tasmai na dāsyāmi yathā cāsmyavabodhitaḥ /
MBh, 1, 104, 17.15 taṃ devadevaṃ jānan vai na śaknomyavamantraṇe /
MBh, 1, 104, 19.7 na taṃ paśyāmi yo hyetat karma kartā bhaviṣyati /
MBh, 1, 104, 20.3 yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati /
MBh, 1, 105, 1.5 nāvṛṇvan pārthivāḥ kecid atīva strīguṇair yutām /
MBh, 1, 105, 7.27 na hi me 'nyo varastvattaḥ śreyān iti matir mama /
MBh, 1, 105, 7.29 sādhu vā yadi vāsādhu tan nātikrāntum utsahe /
MBh, 1, 105, 7.30 vyaktaṃ tad bhavataścāpi viditaṃ nātra saṃśayaḥ /
MBh, 1, 105, 7.31 na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama /
MBh, 1, 105, 7.33 tena tvāṃ na bravīmyetad asaṃdigdhaṃ vaco 'rihan /
MBh, 1, 105, 7.36 nātra kaścana doṣo 'sti pūrvair vidhir ayaṃ kṛtaḥ /
MBh, 1, 105, 23.2 te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ /
MBh, 1, 105, 24.3 nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ //
MBh, 1, 107, 6.2 kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu //
MBh, 1, 107, 17.2 evam etat saubaleyi naitajjātvanyathā bhavet /
MBh, 1, 107, 17.3 vitathaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā //
MBh, 1, 107, 26.2 prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ //
MBh, 1, 107, 29.6 na kevalaṃ kulasyāntaṃ kṣatriyāntaṃ kariṣyati //
MBh, 1, 107, 33.2 na cakāra tathā rājā putrasnehasamanvitaḥ //
MBh, 1, 107, 37.10 ṛṣeḥ prasādāt tu śataṃ na ca kanyā prakīrtitā /
MBh, 1, 107, 37.16 na prajāsyati ced bhūyaḥ saubaleyī kathaṃcana /
MBh, 1, 107, 37.27 bhaviṣyati na saṃdeho na bravītyanyathā muniḥ /
MBh, 1, 107, 37.27 bhaviṣyati na saṃdeho na bravītyanyathā muniḥ /
MBh, 1, 107, 37.39 pūrṇaṃ putraśataṃ tvetan na mithyā vāg udāhṛtā /
MBh, 1, 109, 10.1 na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ /
MBh, 1, 109, 10.2 vidhiparyāgatān arthān prajñā na pratipadyate //
MBh, 1, 109, 12.3 rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi //
MBh, 1, 109, 16.2 na ripūn vai samuddiśya vimuñcanti purā śarān /
MBh, 1, 109, 16.3 na ripūṇāṃ samādhānaṃ parīpsante purātanāḥ /
MBh, 1, 109, 18.2 nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt /
MBh, 1, 109, 20.2 vaṃśe jātasya kauravya nānurūpam idaṃ tava //
MBh, 1, 109, 22.2 nārhastvaṃ surasaṃkāśa kartum asvargyam īdṛśam //
MBh, 1, 109, 27.2 gajāśvamahiṣādīnāṃ lajjā nāsti catuṣpadām /
MBh, 1, 109, 27.4 tat sukhaṃ dvipadāṃ nāsti vidyate taccatuṣpadām /
MBh, 1, 109, 27.5 nṛpāṇāṃ mṛgayā dharmastatrāpi na vadhaḥ smṛtaḥ /
MBh, 1, 109, 27.7 na tu te brahmahatyeyaṃ bhaviṣyatyavijānataḥ /
MBh, 1, 110, 9.1 na śocan na prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 1, 110, 9.1 na śocan na prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 1, 110, 10.1 na cāpyavahasan kaṃcin na kurvan bhrukuṭīṃ kvacit /
MBh, 1, 110, 10.1 na cāpyavahasan kaṃcin na kurvan bhrukuṭīṃ kvacit /
MBh, 1, 110, 13.2 nityaṃ nāticaraṃllābhe alābhe sapta pūrayan /
MBh, 1, 110, 14.2 nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayostayoḥ //
MBh, 1, 110, 14.2 nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayostayoḥ //
MBh, 1, 110, 15.1 na jijīviṣuvat kiṃcin na mumūrṣuvad ācaran /
MBh, 1, 110, 15.1 na jijīviṣuvat kiṃcin na mumūrṣuvad ācaran /
MBh, 1, 110, 15.2 maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan //
MBh, 1, 110, 15.2 maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan //
MBh, 1, 110, 18.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 1, 110, 20.1 nāhaṃ śvācarite mārge avīryakṛpaṇocite /
MBh, 1, 110, 26.5 tvam eva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ //
MBh, 1, 110, 28.2 adyaivāvāṃ prahāsyāvo jīvitaṃ nātra saṃśayaḥ //
MBh, 1, 110, 34.2 nāpriyāṇyācarañ jātu kiṃ punar grāmavāsinām //
MBh, 1, 110, 41.3 na śayyāsanabhogeṣu ratiṃ vindati karhicit /
MBh, 1, 111, 9.1 atikrāmen na pakṣī yān kuta evetare mṛgāḥ /
MBh, 1, 111, 10.2 na sīdetām aduḥkhārhe mā gamo bharatarṣabha /
MBh, 1, 111, 10.3 aprajasya mahābhāga na svargaṃ gantum arhasi /
MBh, 1, 111, 11.2 aprajasya mahābhāgā na dvāraṃ paricakṣate /
MBh, 1, 111, 13.1 etāni tu yathākālaṃ yo na budhyati mānavaḥ /
MBh, 1, 111, 13.2 na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam //
MBh, 1, 111, 16.2 pitṝṇām ṛṇanāśāddhi na prajā nāśam ṛcchati /
MBh, 1, 111, 24.2 sarvam evānapatyasya na pāvanam ihocyate //
MBh, 1, 111, 25.2 anapatyaḥ śubhāṃllokān nāvāpsyāmīti cintayan //
MBh, 1, 112, 2.1 na mām arhasi dharmajña vaktum evaṃ kathaṃcana /
MBh, 1, 112, 5.1 na hyahaṃ manasāpyanyaṃ gaccheyaṃ tvad ṛte naram /
MBh, 1, 112, 19.2 patiṃ vinā jīvati yā na sā jīvati duḥkhitā //
MBh, 1, 112, 21.1 tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe /
MBh, 1, 113, 5.2 nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat //
MBh, 1, 113, 7.3 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 1, 113, 7.3 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 1, 113, 7.4 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ /
MBh, 1, 113, 7.4 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ /
MBh, 1, 113, 7.6 agamyāgamanaṃ strīṇāṃ nāsti nityaṃ śucismite /
MBh, 1, 113, 7.9 etat svābhāvikaṃ strīṇāṃ na nimittakṛtaṃ śubhe //
MBh, 1, 113, 12.3 tapasā dīptavīryo hi śvetaketur na cakṣame /
MBh, 1, 113, 14.3 tathaiva ca kuṭumbeṣu na pramādyanti karhicit /
MBh, 1, 113, 14.4 ṛtukāle tu samprāpte bhartāraṃ na jahustadā //
MBh, 1, 113, 15.1 ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame /
MBh, 1, 113, 16.1 mānuṣeṣu mahābhāge na tvevānyeṣu jantuṣu /
MBh, 1, 113, 19.2 na kariṣyati tasyāśca bhaviṣyatyetad eva hi //
MBh, 1, 113, 20.5 na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt //
MBh, 1, 113, 25.2 nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ //
MBh, 1, 113, 38.7 na cādharmeṇa dharmajñe śakyāḥ pālayituṃ prajāḥ /
MBh, 1, 113, 40.1 adharmeṇa na no dharmaḥ saṃyujyeta kathaṃcana /
MBh, 1, 113, 40.24 dharmaśāstrāṇi tadvācaḥ ekārthā nīti nānyathā /
MBh, 1, 113, 41.1 dhārmikaśca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ /
MBh, 1, 113, 41.2 dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ /
MBh, 1, 114, 6.1 eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ /
MBh, 1, 114, 12.2 nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram //
MBh, 1, 114, 61.16 vimānagiryagragatān dadṛśur netare janāḥ //
MBh, 1, 114, 63.8 pitṛtvād devatānāṃ hi nāsti puṇyatarastvayā /
MBh, 1, 114, 65.1 nātaścaturthaṃ prasavam āpatsvapi vadantyuta /
MBh, 1, 115, 2.1 na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa /
MBh, 1, 115, 2.2 na tāpo yauvanasthāyī parābhavaṃ kathaṃ ca naḥ /
MBh, 1, 115, 2.3 nāvaratve varārhāyāḥ sthitvā cānagha nityadā //
MBh, 1, 115, 3.2 śrutvā na me tathā duḥkham abhavat kurunandana //
MBh, 1, 115, 7.3 na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā //
MBh, 1, 115, 24.2 tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama //
MBh, 1, 115, 28.16 na bhaveran kriyāhīnāḥ pāṇḍoḥ putrā mahābalāḥ /
MBh, 1, 116, 7.2 na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ /
MBh, 1, 116, 9.1 sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata /
MBh, 1, 116, 22.3 ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā /
MBh, 1, 116, 22.16 niśceṣṭā patitā bhūmau mohe na tu cacāla sā /
MBh, 1, 116, 22.52 lokanāthasya putrāḥ smo na sanāthā bhavāmahe /
MBh, 1, 116, 22.54 nāsmadvidhā rājaputrā adhanyāḥ santi bhārata /
MBh, 1, 116, 22.64 abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata /
MBh, 1, 116, 22.73 na cāvāptaṃ kiṃcid eva rājyaṃ pitrā yathā purā /
MBh, 1, 116, 25.3 na hi tṛptāsmi kāmānāṃ tajjyeṣṭhā anumanyatām //
MBh, 1, 116, 26.4 na caiva tādṛśī buddhir bāndhavāśca na tādṛśāḥ /
MBh, 1, 116, 26.4 na caiva tādṛśī buddhir bāndhavāśca na tādṛśāḥ /
MBh, 1, 116, 26.5 na cotsahe dhārayituṃ prāṇān bhartṛvinākṛtā /
MBh, 1, 116, 27.1 na cāpyahaṃ vartayantī nirviśeṣaṃ suteṣu te /
MBh, 1, 116, 30.2 ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃcana /
MBh, 1, 116, 30.18 subhage bālaputre tu na martavyaṃ kathaṃcana /
MBh, 1, 116, 30.21 sa kadācin na varteta pāṇḍaveṣu yathāvidhi /
MBh, 1, 116, 30.24 bhartrā tu maraṇaṃ sārdhaṃ phalavan nātra saṃśayaḥ /
MBh, 1, 116, 30.34 bhartuśca mama putrāṇāṃ mama caiva na saṃśayaḥ /
MBh, 1, 116, 30.36 asyā hi na samā buddhyā yadyapi syād arundhatī /
MBh, 1, 116, 30.38 nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā /
MBh, 1, 116, 30.39 sāhaṃ bhartāram anviṣye saṃtṛptā na tvahaṃ tathā /
MBh, 1, 116, 30.51 tādṛśā na vinaśyanti naiva yānti parābhavam /
MBh, 1, 116, 30.51 tādṛśā na vinaśyanti naiva yānti parābhavam /
MBh, 1, 116, 30.55 dhanyā tvam asi vārṣṇeyi nāsti strī sadṛśī tvayā /
MBh, 1, 116, 30.59 didṛkṣamāṇayā svargaṃ na mamaiṣā vṛthā bhavet /
MBh, 1, 117, 8.1 sā nadīrgheṇa kālena samprāptā kurujāṅgalam /
MBh, 1, 117, 12.2 na kaścid akarod īrṣyām abhavan dharmabuddhayaḥ //
MBh, 1, 117, 20.10 anapatyasya rājendra puṇyalokā na santi te /
MBh, 1, 117, 23.5 ajeyo yudhi jetārīn devatādīn na saṃśayaḥ /
MBh, 1, 118, 4.2 yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām //
MBh, 1, 118, 4.2 yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām //
MBh, 1, 118, 5.1 na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ /
MBh, 1, 118, 5.3 sa pāṇḍuśca na śocyaḥ syāt pravaraḥ puṇyakarmaṇām //
MBh, 1, 118, 15.7 noṣṇīṣiṇo mahārāja nirānandā bhṛśāturāḥ /
MBh, 1, 119, 7.3 kurūṇām anayāccāpi pṛthivī na bhaviṣyati /
MBh, 1, 119, 17.2 eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ //
MBh, 1, 119, 22.1 na te niyuddhe na jave na yogyāsu kadācana /
MBh, 1, 119, 22.1 na te niyuddhe na jave na yogyāsu kadācana /
MBh, 1, 119, 22.1 na te niyuddhe na jave na yogyāsu kadācana /
MBh, 1, 119, 23.2 apriye 'tiṣṭhad atyantaṃ bālyān na drohacetasā //
MBh, 1, 119, 35.3 sa vimukto mahātejā nājñāsīt tena tat kṛtam /
MBh, 1, 119, 37.2 tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ //
MBh, 1, 119, 38.41 kva gato bhavitā mātar neha paśyāmi taṃ śubhe /
MBh, 1, 119, 38.43 tadarthaṃ na ca taṃ vīraṃ dṛṣṭavanto vṛkodaram /
MBh, 1, 119, 38.48 na hi me śudhyate bhāvastaṃ vīraṃ prati śobhane /
MBh, 1, 119, 38.49 yataḥ prasuptaṃ manye 'haṃ bhīmaṃ neti hatastu saḥ /
MBh, 1, 119, 38.52 na putra bhīmaṃ paśyāmi na mām abhyeti sa prabho /
MBh, 1, 119, 38.52 na putra bhīmaṃ paśyāmi na mām abhyeti sa prabho /
MBh, 1, 119, 38.56 kva gato bhagavan kṣattar bhīmaseno na dṛśyate /
MBh, 1, 119, 38.58 tatraikastu mahābāhur bhīmo nābhyeti mām iha /
MBh, 1, 119, 38.59 na ca prīṇayate cakṣuḥ sadā duryodhanasya saḥ /
MBh, 1, 119, 38.98 tūṣṇīṃ bhava na te jalpyam idaṃ kāryaṃ kathaṃcana /
MBh, 1, 119, 41.1 vikāraṃ na hyajanayat sutīkṣṇam api tad viṣam /
MBh, 1, 119, 41.5 cintayan nālabhan nidrāṃ divārātrim atandritaḥ //
MBh, 1, 119, 42.3 na jajñire tu tad vṛttaṃ pāṇḍavā mandacetasaḥ //
MBh, 1, 119, 43.60 saśeṣatvān na samprāpto jale śūlāni pāṇḍavaḥ /
MBh, 1, 119, 43.61 papāta yatra tatrāsya śūlaṃ nāsīd yadṛcchayā /
MBh, 1, 119, 43.104 neti smāha tadā kuntī tataste vyathitābhavan /
MBh, 1, 119, 43.107 vicinvanto 'tha te sarve na sma paśyanti bhrātaram /
MBh, 1, 119, 43.109 na dṛśyate mahābāhur amba bhīmo vane citaḥ /
MBh, 1, 119, 43.112 uvāca kṣattar balavān bhīmaseno na dṛśyate /
MBh, 1, 119, 43.114 tatra hyeko mahābāhur bhīmo nābhyeti mām iha /
MBh, 1, 119, 43.115 na ca prīṇayate cakṣuḥ sadā duryodhanasya tu /
MBh, 1, 119, 43.136 na tveva bahulaṃ cakruḥ prayatā mantrarakṣaṇe /
MBh, 1, 120, 3.1 na tasya vedādhyayane tathā buddhir ajāyata /
MBh, 1, 120, 11.2 tena susrāva reto 'sya sa ca tan nāvabudhyata //
MBh, 1, 121, 2.1 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ /
MBh, 1, 121, 2.1 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ /
MBh, 1, 121, 2.2 nādevasattvo vinayet kurūn astre mahābalān /
MBh, 1, 122, 1.5 bhāradvājena pāñcālyo nāmṛṣyata vaco 'sya tat /
MBh, 1, 122, 2.2 akṛteyaṃ tava prajñā brahman nātisamañjasī /
MBh, 1, 122, 3.1 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kvacit /
MBh, 1, 122, 5.1 na sakhyam ajaraṃ loke jātu dṛśyeta karhicit /
MBh, 1, 122, 7.1 na daridro vasumato nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 7.1 na daridro vasumato nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 7.2 śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 8.2 tayoḥ sakhyaṃ vivāhaśca na tu puṣṭavipuṣṭayoḥ //
MBh, 1, 122, 9.1 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 122, 9.1 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 122, 9.2 nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 9.3 tvadvidhair madvidhānāṃ hi vihīnārthair na jātucit /
MBh, 1, 122, 9.5 evam eva kṛtaprajña na rājñā vipra te kvacit /
MBh, 1, 122, 9.6 naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi /
MBh, 1, 122, 11.13 astrāṇi śikṣayāmāsa nābudhyanta ca taṃ janāḥ /
MBh, 1, 122, 13.5 na ca te pratyapadyanta karma vīṭopalabdhaye /
MBh, 1, 122, 15.2 bharatasyānvaye jātā ye vīṭāṃ nādhigacchata /
MBh, 1, 122, 16.2 asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate //
MBh, 1, 122, 19.1 abhivādayāmahe brahman naitad anyeṣu vidyate /
MBh, 1, 122, 31.4 nātikeśīṃ mahāprajñām upayeme mahāvratām /
MBh, 1, 122, 31.11 na snātako 'vasīdeta vartamānaḥ svakarmasu /
MBh, 1, 122, 31.14 antād antaṃ parikramya nādhyagacchaṃ payasvinīm /
MBh, 1, 122, 31.20 droṇaṃ dhig astvadhaninaṃ yo dhanaṃ nādhigacchati /
MBh, 1, 122, 31.26 paropasevāṃ pāpiṣṭhāṃ na ca kuryāṃ dhanepsayā /
MBh, 1, 122, 35.1 akṛteyaṃ tava prajñā brahman nātisamañjasī /
MBh, 1, 122, 35.5 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 122, 35.5 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 122, 35.6 sāmyāddhi sakhyaṃ bhavati vaiṣamyān nopapadyate /
MBh, 1, 122, 35.7 na sakhyam ajaraṃ loke vidyate jātu kasyacit /
MBh, 1, 122, 35.11 na hyanāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 35.11 na hyanāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā /
MBh, 1, 122, 35.12 na śūrasya sakhā klībaḥ sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 35.13 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 36.1 na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kvacit /
MBh, 1, 122, 36.3 ahaṃ tvayā na jānāmi rājyārthe saṃvidaṃ kṛtām /
MBh, 1, 122, 37.1 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 122, 37.1 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 122, 37.2 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 47.13 yāvat te nopagacchanti tāvad asmai parāṃ kriyām /
MBh, 1, 122, 47.18 na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ //
MBh, 1, 123, 2.2 andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃcana /
MBh, 1, 123, 2.3 na cākhyeyam idaṃ cāpi madvākyaṃ vijaye tvayā //
MBh, 1, 123, 4.1 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata /
MBh, 1, 123, 6.1 prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ /
MBh, 1, 123, 6.2 astravān nānviyeṣāstraṃ yathā tvaṃ nādya kaścana /
MBh, 1, 123, 6.2 astravān nānviyeṣāstraṃ yathā tvaṃ nādya kaścana /
MBh, 1, 123, 6.19 astraṃ viśiṣṭam anyeṣu yan na vidyeta pāṇḍava /
MBh, 1, 123, 6.24 na mānuṣe prayoktavyaṃ brahmaṇo 'straṃ kathaṃcana /
MBh, 1, 123, 11.1 na sa taṃ pratijagrāha naiṣādir iti cintayan /
MBh, 1, 123, 23.1 na cainam abhyajānaṃste tadā vikṛtadarśanam /
MBh, 1, 123, 27.2 bhavatokto na me śiṣyastvadviśiṣṭo bhaviṣyati //
MBh, 1, 123, 35.1 na hi kiṃcid adeyaṃ me gurave brahmavittama /
MBh, 1, 123, 38.2 na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa //
MBh, 1, 123, 39.2 droṇaśca satyavāg āsīn nānyo 'bhyabhavad arjunam /
MBh, 1, 123, 44.2 dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa //
MBh, 1, 123, 55.2 naitacchakyaṃ tvayā veddhuṃ lakṣyam ityeva kutsayan //
MBh, 1, 123, 62.2 na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata //
MBh, 1, 123, 64.2 śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt //
MBh, 1, 123, 75.1 na ca te mānuṣeṣvetat prayoktavyaṃ kathaṃcana /
MBh, 1, 123, 78.3 bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ //
MBh, 1, 124, 7.2 na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala //
MBh, 1, 126, 6.2 praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot //
MBh, 1, 126, 29.2 putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃcana //
MBh, 1, 126, 32.3 tato viditvā pārthastvāṃ pratiyotsyati vā na vā /
MBh, 1, 126, 32.4 vṛthākulasamācārair na yudhyante nṛpātmajāḥ //
MBh, 1, 126, 35.1 yadyayaṃ phalguno yuddhe nārājñā yoddhum icchati /
MBh, 1, 127, 6.1 na tvam arhasi pārthena sūtaputra raṇe vadham /
MBh, 1, 127, 7.1 aṅgarājyaṃ ca nārhastvam upabhoktuṃ narādhama /
MBh, 1, 127, 10.2 vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam //
MBh, 1, 127, 16.1 pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ /
MBh, 1, 127, 17.1 yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam /
MBh, 1, 127, 24.2 yudhiṣṭhirasyāpyabhavat tadā matir na karṇatulyo 'sti dhanurdharaḥ kṣitau //
MBh, 1, 128, 4.60 padātīn nāgarāṃścaiva nāvadhīd arjunāgrajaḥ /
MBh, 1, 128, 4.71 siṃhanādasvanaṃ śrutvā nāmṛṣyata dhanaṃjayaḥ /
MBh, 1, 128, 4.75 nāntaraṃ dadṛśe kiṃcit kaunteyasya yaśasvinaḥ /
MBh, 1, 128, 4.76 na diśo nāntarikṣaṃ ca tadā naiva ca medinī /
MBh, 1, 128, 4.76 na diśo nāntarikṣaṃ ca tadā naiva ca medinī /
MBh, 1, 128, 4.76 na diśo nāntarikṣaṃ ca tadā naiva ca medinī /
MBh, 1, 128, 4.77 nādṛśyata mahārāja tatra kiṃcana saṃyuge /
MBh, 1, 128, 4.99 sa taṃ na mamṛṣe pārthaḥ pāñcālenārdito mṛdhe /
MBh, 1, 128, 16.1 droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha /
MBh, 1, 128, 16.2 kṣātreṇa ca balenāsya nāpaśyat sa parājayam //
MBh, 1, 129, 6.2 pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati /
MBh, 1, 129, 10.1 sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame /
MBh, 1, 129, 13.1 matam etacca bhīṣmasya na sa rājyaṃ bubhūṣati /
MBh, 1, 129, 14.2 tvam apyaguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān //
MBh, 1, 129, 17.2 na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām /
MBh, 1, 129, 18.19 nātra kiṃcana jānāti bhojanāni cikīrṣati /
MBh, 1, 129, 18.37 kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān /
MBh, 1, 129, 18.38 pratyākhyāya tadā rājyaṃ nādya jātu grahīṣyati /
MBh, 1, 129, 18.40 naite viṣayam iccheyur dharmatyāge viśeṣataḥ /
MBh, 1, 129, 18.44 kathaṃ na vācyatāṃ tāta gacchema jagatastathā /
MBh, 1, 129, 18.47 yataḥ putrastato droṇo bhavitā nātra saṃśayaḥ /
MBh, 1, 129, 18.51 saṃtapyamāno duṣṭātmā teṣāṃ vāco na cakṣame /
MBh, 1, 129, 18.52 bhāgineyaṃ tato drauṇiṃ na tyakṣyati kathaṃcana /
MBh, 1, 129, 18.55 na tvekaḥ sa samartho 'smān pāṇḍavārthe prabādhitum /
MBh, 1, 129, 18.60 vāraṇāvatam adyaiva nātra doṣo bhaviṣyati /
MBh, 1, 129, 18.65 saumye matiśca bhīṣmasya na ca rājyaṃ bubhūṣati /
MBh, 1, 129, 18.70 na bhavema yathā rājaṃstathā śīghraṃ vidhīyatām /
MBh, 1, 130, 1.8 na cāndhaḥ paracakrāṇi prativyūhati saṃgare /
MBh, 1, 130, 1.15 kuladharmasthāpanāya jyeṣṭho 'haṃ jyeṣṭhabhāṅ na ca /
MBh, 1, 130, 1.37 yathā na vācyatāṃ putra gacchema ca tathā kuru /
MBh, 1, 130, 4.1 nāsya kiṃcin na jānāmi bhojanādi cikīrṣitam /
MBh, 1, 130, 4.1 nāsya kiṃcin na jānāmi bhojanādi cikīrṣitam /
MBh, 1, 130, 8.2 kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān //
MBh, 1, 130, 13.3 abhiprāyasya pāpatvān naitat tu vivṛṇomyaham //
MBh, 1, 130, 14.1 na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ /
MBh, 1, 130, 14.1 na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ /
MBh, 1, 130, 14.1 na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ /
MBh, 1, 130, 14.1 na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ /
MBh, 1, 130, 15.2 naite viṣamam iccheyur dharmayuktā manasvinaḥ //
MBh, 1, 130, 16.2 kathaṃ na vadhyatāṃ tāta gacchema jagatastathā //
MBh, 1, 130, 17.3 yataḥ putrastato droṇo bhavitā nātra saṃśayaḥ //
MBh, 1, 130, 18.2 droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhicit //
MBh, 1, 130, 19.2 na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum //
MBh, 1, 130, 20.2 vāraṇāvatam adyaiva nātra doṣo bhaviṣyati //
MBh, 1, 131, 15.2 āśīrbhir vardhitān asmān na pāpaṃ prasahiṣyati //
MBh, 1, 132, 4.1 na hi me kaścid anyo 'sti vaiśvāsikatarastvayā /
MBh, 1, 132, 12.1 yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ /
MBh, 1, 133, 7.2 dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati //
MBh, 1, 133, 8.1 na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ /
MBh, 1, 133, 9.1 tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate /
MBh, 1, 133, 11.2 rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate //
MBh, 1, 133, 19.3 yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ //
MBh, 1, 133, 20.2 na dahed iti cātmānaṃ yo rakṣati sa jīvati //
MBh, 1, 133, 21.1 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ /
MBh, 1, 133, 21.1 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ /
MBh, 1, 133, 21.2 nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ //
MBh, 1, 133, 23.2 ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate /
MBh, 1, 133, 26.2 tvayā ca tat tathetyukto jānīmo na ca tad vayam //
MBh, 1, 133, 27.1 yadi tacchakyam asmābhiḥ śrotuṃ na ca sadoṣavat /
MBh, 1, 133, 28.3 panthāśca vo nāviditaḥ kaścit syād iti cābravīt //
MBh, 1, 134, 18.5 darśayitvā pṛthag gantuṃ na kāryaṃ pratibhāti me /
MBh, 1, 134, 18.19 tasmāt sahaiva vastavyaṃ na gantavyaṃ pṛthaṅ nṛpa /
MBh, 1, 134, 18.22 kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam /
MBh, 1, 134, 18.22 kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam /
MBh, 1, 134, 18.23 āśīviṣair mahāghoraiḥ sarpaistaiḥ kiṃ na daṃśitaḥ /
MBh, 1, 134, 18.26 kiṃ tair na pātito bhūpa tadā kiṃ mṛtavāhanam /
MBh, 1, 134, 18.31 yadā na rakṣyate 'smābhistadā paśyāma no hitam /
MBh, 1, 134, 18.36 darśayitvā pṛthag vāpi na gantavyaṃ subhītavat //
MBh, 1, 134, 21.1 nāyaṃ bibhetyupakrośād adharmād vā purocanaḥ /
MBh, 1, 134, 27.2 gūḍhocchvasān na nastatra hutāśaḥ sampradhakṣyati //
MBh, 1, 134, 28.1 vasato 'tra yathā cāsmān na budhyeta purocanaḥ /
MBh, 1, 135, 8.2 na vidyate kaveḥ kiṃcid abhijñānaprayojanam //
MBh, 1, 135, 17.1 cakre ca veśmanastasya madhye nātimahan mukham /
MBh, 1, 135, 21.1 na cainān anvabudhyanta narā nagaravāsinaḥ /
MBh, 1, 136, 12.1 aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī /
MBh, 1, 136, 16.2 na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ //
MBh, 1, 136, 19.18 na hantītyevam ātmānaṃ yo rakṣati sa jīvati /
MBh, 1, 136, 19.22 śakuniṃ caiva kaunteya vijetāsi na saṃśayaḥ /
MBh, 1, 136, 19.24 mocayiṣyati vaḥ sarvān asmād deśān na saṃśayaḥ /
MBh, 1, 137, 4.1 vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ /
MBh, 1, 137, 4.2 dagdhavān pāṇḍudāyādān na hyenaṃ pratiṣiddhavān //
MBh, 1, 137, 5.1 nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate /
MBh, 1, 137, 5.3 nāvekṣante hataṃ dharmaṃ dharmajñā apyaho vidhe /
MBh, 1, 137, 5.6 nāvekṣante mahānto 'pi daivaṃ teṣāṃ parāyaṇam //
MBh, 1, 137, 16.19 na hi tau notsaheyātāṃ bhīmasenadhanaṃjayau /
MBh, 1, 137, 16.19 na hi tau notsaheyātāṃ bhīmasenadhanaṃjayau /
MBh, 1, 137, 16.21 parāsutvaṃ na paśyāmi pṛthāyāḥ saha pāṇḍavaiḥ /
MBh, 1, 137, 16.36 putragṛdhnutayā kuntī na bhartāraṃ mṛtā tvanu /
MBh, 1, 137, 16.40 avadhūya ca me dehaṃ hṛdaye 'gnir na dīryate /
MBh, 1, 137, 16.42 mṛto bhīma iti śrutvā mano na śraddadhāti me /
MBh, 1, 137, 16.56 na teṣāṃ vidyate pāpaṃ prāptakālaṃ kṛtaṃ mayā /
MBh, 1, 137, 16.61 katham asmatkṛte pakṣaḥ pāṇḍor na hi nipātitaḥ /
MBh, 1, 137, 16.84 na tasya nāśaṃ paśyāmi yasya bhrātā dhanaṃjayaḥ /
MBh, 1, 137, 20.2 diśaśca na prajānīmo gantuṃ caiva na śaknumaḥ //
MBh, 1, 137, 20.2 diśaśca na prajānīmo gantuṃ caiva na śaknumaḥ //
MBh, 1, 137, 21.1 taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ /
MBh, 1, 138, 8.2 nāśaknuvaṃstadā gantuṃ nidrayā ca pravṛddhayā /
MBh, 1, 138, 8.11 itaḥ param ahaṃ śaktā na gantuṃ ca padāt padam /
MBh, 1, 138, 8.14 sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta /
MBh, 1, 138, 8.15 anye 'rayo na me santi bhīmasenād ṛte bhuvi /
MBh, 1, 138, 8.16 dhārtarāṣṭrād vṛthā bhīro na māṃ svaptum ihecchasi /
MBh, 1, 138, 15.2 nādhijagmustadā nidrāṃ te 'dya suptā mahītale //
MBh, 1, 138, 24.1 jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ /
MBh, 1, 138, 28.4 vivāsitā na dagdhāśca kathaṃcit tasya śāsanāt //
MBh, 1, 138, 29.4 nūnaṃ devāḥ prasannāste nānujñāṃ me yudhiṣṭhiraḥ /
MBh, 1, 138, 29.8 kiṃ nu śakyaṃ mayā kartuṃ yat te na krudhyate nṛpaḥ /
MBh, 1, 138, 30.1 nātidūre ca nagaraṃ vanād asmāddhi lakṣaye /
MBh, 1, 139, 9.2 asmadviṣayasuptebhyo naitebhyo bhayam asti te //
MBh, 1, 139, 15.1 nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam /
MBh, 1, 139, 15.2 patisneho 'tibalavān na tathā bhrātṛsauhṛdam //
MBh, 1, 139, 21.1 nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam /
MBh, 1, 139, 23.2 nānyaṃ bhartāram icchāmi satyam etad bravīmi te //
MBh, 1, 139, 25.4 tvayā hyahaṃ parityaktā na jīveyam ariṃdama //
MBh, 1, 139, 26.3 eṣa jyeṣṭho mama bhrātā nānyaḥ paramako guruḥ /
MBh, 1, 139, 26.4 aniviṣṭaśca taṃ nāhaṃ parividyāṃ kathaṃcana //
MBh, 1, 139, 28.7 nāhaṃ jīvitum āśaṃse bhrātṝn utsṛjya rākṣasi /
MBh, 1, 139, 30.3 na bhayād bodhayiṣyāmi bhrātustava durātmanaḥ //
MBh, 1, 139, 31.1 na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam /
MBh, 1, 139, 31.2 na manuṣyā na gandharvā na yakṣāścārulocane //
MBh, 1, 139, 31.2 na manuṣyā na gandharvā na yakṣāścārulocane //
MBh, 1, 139, 31.2 na manuṣyā na gandharvā na yakṣāścārulocane //
MBh, 1, 140, 2.5 na bibheti hiḍimbī ca preṣitā kim anāgatā //
MBh, 1, 140, 7.2 mā bhaistvaṃ vipulaśroṇi naiṣa kaścin mayi sthite /
MBh, 1, 140, 8.1 nāyaṃ pratibalo bhīru rākṣasāpasado mama /
MBh, 1, 140, 11.2 nāvamanye naravyāghra tvām ahaṃ devarūpiṇam /
MBh, 1, 140, 17.2 na bibheṣi hiḍimbe kiṃ matkopād vipramohitā //
MBh, 1, 141, 3.1 mayyeva praharaihi tvaṃ na striyaṃ hantum arhasi /
MBh, 1, 141, 4.1 na hīyaṃ svavaśā bālā kāmayatyadya mām iha /
MBh, 1, 141, 5.2 kāmayatyadya māṃ bhīrur naiṣā dūṣayate kulam //
MBh, 1, 141, 6.1 anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa /
MBh, 1, 141, 6.3 mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi /
MBh, 1, 141, 15.1 na tāvad etān hiṃsiṣye svapantvete yathāsukham /
MBh, 1, 142, 9.2 apanetuṃ ca yatito na caiva śakito mayā //
MBh, 1, 142, 12.4 na vāñche 'haṃ jīvitaṃ bhrātuḥ kadā ye duṣṭakarmaṇaḥ //
MBh, 1, 142, 18.1 bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam /
MBh, 1, 142, 20.2 udāsīno nirīkṣasva na kāryaḥ saṃbhramastvayā /
MBh, 1, 142, 20.3 na jātvayaṃ punar jīven madbāhvantaram āgataḥ /
MBh, 1, 142, 20.6 ayam asmān na no hanyājjātu vai pārtha rākṣasaḥ /
MBh, 1, 142, 20.7 jīvantaṃ na pramokṣyāmi mā bhaiṣīr bharatarṣabha //
MBh, 1, 142, 21.3 kṣapā vyuṣṭā na cedānīṃ samāpto 'si mahāraṇam /
MBh, 1, 142, 25.3 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi /
MBh, 1, 142, 25.5 na punar mānuṣān hatvā bhakṣayiṣyasi rākṣasa //
MBh, 1, 142, 33.1 nadūre nagaraṃ manye vanād asmād ahaṃ prabho /
MBh, 1, 142, 33.2 śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ //
MBh, 1, 143, 9.4 bhūmyāṃ duṣkṛtino lokān gamiṣye 'haṃ na saṃśayaḥ //
MBh, 1, 143, 11.7 na yātudhānyahaṃ tvārye na cāsmi rajanīcarī /
MBh, 1, 143, 11.7 na yātudhānyahaṃ tvārye na cāsmi rajanīcarī /
MBh, 1, 143, 16.2 yena yenācared dharmaṃ tasmin garhā na vidyate /
MBh, 1, 143, 17.2 evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ /
MBh, 1, 143, 19.28 duṣkṛtasya pratīkāraṃ na paśyāmi vṛkodara /
MBh, 1, 143, 19.35 prativākyaṃ tu necchāmi hyāvābhyāṃ vacanaṃ kuru //
MBh, 1, 143, 27.11 na tatarpa mudā mṛdnan bhīmaseno muhur muhuḥ /
MBh, 1, 144, 8.2 na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ /
MBh, 1, 144, 8.5 samāpte duṣkṛte caiva yūyaṃ caiva na saṃśayaḥ /
MBh, 1, 144, 9.1 samāste caiva me sarve yūyaṃ caiva na saṃśayaḥ /
MBh, 1, 144, 12.7 kuryān na kevalaṃ dharmaṃ duṣkṛtaṃ ca tathā naraḥ /
MBh, 1, 144, 12.8 sukṛtaṃ duṣkṛtaṃ loke na kartā nāsti śobhane /
MBh, 1, 144, 12.8 sukṛtaṃ duṣkṛtaṃ loke na kartā nāsti śobhane /
MBh, 1, 145, 2.3 ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane //
MBh, 1, 145, 4.7 bhaikṣārhā na ca rājyārhāḥ sukumārāstapasvinaḥ /
MBh, 1, 145, 4.8 sarvalakṣaṇasampannā bhaikṣaṃ nārhanti nityaśaḥ /
MBh, 1, 145, 4.15 naite yathārthato viprāḥ sukumārāstapasvinaḥ /
MBh, 1, 145, 6.3 na cāśito 'sau bhavati kalyāṇānnabhṛtaḥ purā /
MBh, 1, 145, 10.2 kāruṇyāt sādhubhāvācca devī rājan na cakṣame //
MBh, 1, 145, 14.1 etāvān puruṣastāta kṛtaṃ yasmin na naśyati /
MBh, 1, 145, 22.1 ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate /
MBh, 1, 145, 23.1 āhuḥ kecit paraṃ mokṣaṃ sa ca nāsti kathaṃcana /
MBh, 1, 145, 25.1 na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ /
MBh, 1, 145, 26.2 yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam //
MBh, 1, 145, 28.3 na bhojanaṃ viruddhaṃ syān na strī deśo nibandhanam /
MBh, 1, 145, 28.3 na bhojanaṃ viruddhaṃ syān na strī deśo nibandhanam /
MBh, 1, 145, 29.9 na śṛṇoṣi vaco mahyaṃ tat phalaṃ bhuṅkṣva bhāmini /
MBh, 1, 145, 29.10 athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama /
MBh, 1, 145, 29.11 evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api //
MBh, 1, 145, 29.11 evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api //
MBh, 1, 145, 30.1 athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃcana /
MBh, 1, 145, 33.3 parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām //
MBh, 1, 145, 34.3 sutāṃ caināṃ na śakṣyāmi parityaktuṃ kathaṃcana /
MBh, 1, 145, 36.2 kanyāyāṃ naiva tu punar mama tulyāvubhau matau //
MBh, 1, 145, 38.2 svayaṃ ca na parityaktuṃ śaknomyetān ahaṃ yathā /
MBh, 1, 145, 38.3 tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum //
MBh, 1, 145, 40.1 sa kṛcchrām aham āpanno na śaktastartum āpadam /
MBh, 1, 145, 40.3 sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam //
MBh, 1, 146, 1.2 na saṃtāpastvayā kāryaḥ prākṛteneva karhicit /
MBh, 1, 146, 1.3 na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate //
MBh, 1, 146, 2.2 avaśyabhāvinyarthe vai saṃtāpo neha vidyate //
MBh, 1, 146, 8.2 na tvahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe //
MBh, 1, 146, 13.2 sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama /
MBh, 1, 146, 13.3 strījanma garhitaṃ nātha loke duṣṭajanākule /
MBh, 1, 146, 17.1 tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām /
MBh, 1, 146, 18.1 samprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ /
MBh, 1, 146, 19.2 avaliptair narair brahman mariṣyāmi na saṃśayaḥ /
MBh, 1, 146, 19.5 mṛte bhartari nārīṇāṃ sukhaleśaṃ na vidyate //
MBh, 1, 146, 20.2 vinaśyetāṃ na saṃdeho matsyāviva jalakṣaye //
MBh, 1, 146, 22.2 na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum /
MBh, 1, 146, 22.8 amitasya hi dātāraṃ kā patiṃ nābhinandati //
MBh, 1, 146, 24.4 strīṇāṃ naite vidhātavyā vinā patim aninditam /
MBh, 1, 146, 27.2 na samaṃ sarvam eveti budhānām eṣa niścayaḥ /
MBh, 1, 146, 27.6 ātmanyavidyamāne cet tasya nāstīha kiṃcana /
MBh, 1, 146, 27.7 etajjagad idaṃ sarvam ātmanā na samaṃ kila //
MBh, 1, 146, 29.2 dharmajñān rākṣasān āhur na hanyāt sa ca mām api //
MBh, 1, 146, 31.3 tvatprasūtiḥ priyā prāptā na māṃ tapsyatyajīvitam //
MBh, 1, 146, 33.3 anāśramī na tiṣṭheta kṣaṇamātram api dvijaḥ /
MBh, 1, 146, 34.1 na cāpyadharmaḥ kalyāṇa bahupatnīkatā nṛṇām /
MBh, 1, 146, 35.2 kuru vākyaṃ mama vibho nānyathā mānasaṃ kuru /
MBh, 1, 146, 36.6 na svāṃ bhāryāṃ tyajet prājñaḥ putrān vāpi kadācana /
MBh, 1, 146, 36.8 tyaktvā tu puruṣo jīven na hātavyān imān sadā /
MBh, 1, 146, 36.9 na vetti dharmam arthaṃ ca kāmaṃ mokṣaṃ ca tattvataḥ //
MBh, 1, 147, 3.1 dharmato 'haṃ parityājyā yuvayor nātra saṃśayaḥ /
MBh, 1, 147, 7.2 acireṇaiva kālena vinaśyeta na saṃśayaḥ //
MBh, 1, 147, 18.7 na tu putrasya pitarau punar jātu bhaviṣyataḥ //
MBh, 1, 148, 2.3 na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum /
MBh, 1, 148, 5.2 tatkṛte paracakrācca bhūtebhyaśca na no bhayam /
MBh, 1, 148, 5.4 anāthā nagarī nāthaṃ trātāraṃ nādhigacchati /
MBh, 1, 148, 5.23 paracakrān na bibhyaṃśca rakṣaṇaṃ sa karoti ca /
MBh, 1, 148, 9.1 vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ /
MBh, 1, 148, 9.2 upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ /
MBh, 1, 148, 10.4 parityāgaṃ necchamānā vasāmo nagare tataḥ /
MBh, 1, 148, 15.1 na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kvacit /
MBh, 1, 148, 15.2 suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃcana /
MBh, 1, 148, 15.3 gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ //
MBh, 1, 149, 1.2 na viṣādastvayā kāryo bhayād asmāt kathaṃcana /
MBh, 1, 149, 1.4 naiva svayaṃ saputrasya gamanaṃ tatra rocaye //
MBh, 1, 149, 2.2 na te tayostathā patnyā gamanaṃ tatra rocaye //
MBh, 1, 149, 4.2 nāham etat kariṣyāmi jīvitārthī kathaṃcana /
MBh, 1, 149, 5.1 na tvetad akulīnāsu nādharmiṣṭhāsu vidyate /
MBh, 1, 149, 5.1 na tvetad akulīnāsu nādharmiṣṭhāsu vidyate /
MBh, 1, 149, 7.1 brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate /
MBh, 1, 149, 8.1 na tvahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe /
MBh, 1, 149, 8.2 paraiḥ kṛte vadhe pāpaṃ na kiṃcin mayi vidyate //
MBh, 1, 149, 9.2 niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca //
MBh, 1, 149, 11.1 kuryān na ninditaṃ karma na nṛśaṃsaṃ kadācana /
MBh, 1, 149, 11.1 kuryān na ninditaṃ karma na nṛśaṃsaṃ kadācana /
MBh, 1, 149, 12.2 brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃcana //
MBh, 1, 149, 13.3 na cāpyaniṣṭaḥ putro me yadi putraśataṃ bhavet //
MBh, 1, 149, 14.1 na cāsau rākṣasaḥ śakto mama putravināśane /
MBh, 1, 149, 17.1 na tvidaṃ keṣucid brahman vyāhartavyaṃ kathaṃcana /
MBh, 1, 149, 18.2 na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam //
MBh, 1, 150, 5.3 parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ //
MBh, 1, 150, 8.2 na śete vasatīḥ sarvā duḥkhācchakuninā saha //
MBh, 1, 150, 11.2 kaccin na duḥkhair buddhiste viplutā gatacetasaḥ //
MBh, 1, 150, 12.2 yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram /
MBh, 1, 150, 12.3 na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā /
MBh, 1, 150, 12.4 na ca śokena buddhir me viplutā gatacetanā //
MBh, 1, 150, 13.4 etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati /
MBh, 1, 150, 16.1 vṛkodarabalo nānyo na bhūto na bhaviṣyati /
MBh, 1, 150, 16.1 vṛkodarabalo nānyo na bhūto na bhaviṣyati /
MBh, 1, 150, 16.1 vṛkodarabalo nānyo na bhūto na bhaviṣyati /
MBh, 1, 150, 19.1 nedaṃ lobhān na cājñānān na ca mohād viniścitam /
MBh, 1, 150, 19.1 nedaṃ lobhān na cājñānān na ca mohād viniścitam /
MBh, 1, 150, 19.1 nedaṃ lobhān na cājñānān na ca mohād viniścitam /
MBh, 1, 150, 27.1 yathā tvidaṃ na vindeyur narā nagaravāsinaḥ /
MBh, 1, 151, 1.42 yāvan na dṛśyate rakṣo bakastu baladarpitaḥ /
MBh, 1, 151, 1.51 nārakṣo balim aśnīyād evaṃ bahu ca mānavāḥ /
MBh, 1, 151, 9.1 tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ /
MBh, 1, 151, 11.2 naivāvalokayāmāsa rākṣasaṃ bhuṅkta eva saḥ /
MBh, 1, 151, 13.10 madbāhubalam āśritya na tvaṃ bhūyastvaśiṣyasi /
MBh, 1, 151, 25.15 jānāmi śakunād rājan na dagdhāstetyabhāṣata /
MBh, 1, 151, 25.55 evaṃ kāryasya kartā tu na dṛṣṭo na śrutaḥ purā /
MBh, 1, 151, 25.55 evaṃ kāryasya kartā tu na dṛṣṭo na śrutaḥ purā /
MBh, 1, 151, 25.78 tādṛśā na vinaśyanti naiva yānti parābhavam /
MBh, 1, 151, 25.78 tādṛśā na vinaśyanti naiva yānti parābhavam /
MBh, 1, 151, 25.84 yatra vā tatra jīvanti pāṇḍavāste na saṃśayaḥ /
MBh, 1, 151, 25.91 śrutvā svayaṃvaraṃ rājan sameṣyanti na saṃśayaḥ /
MBh, 1, 151, 25.98 svayaṃvaraṃ draṣṭukāmā gacchantyeva na saṃśayaḥ /
MBh, 1, 152, 3.1 na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhicit /
MBh, 1, 152, 16.2 mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān //
MBh, 1, 152, 19.4 tasya vaṃśe 'pi rājendra na rākṣasabhayaṃ bhavet /
MBh, 1, 152, 19.9 na vai na sambhavet sarvaṃ brāhmaṇeṣu mahātmasu /
MBh, 1, 152, 19.9 na vai na sambhavet sarvaṃ brāhmaṇeṣu mahātmasu /
MBh, 1, 154, 15.2 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 154, 15.2 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā /
MBh, 1, 154, 15.3 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate /
MBh, 1, 154, 15.5 tayor vivāhaḥ sakhyaṃ ca na tu puṣṭavipuṣṭayoḥ //
MBh, 1, 154, 22.7 nāstyarjunasamo vīrye rājaputra iti bruvan //
MBh, 1, 154, 25.3 na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat /
MBh, 1, 155, 1.3 droṇena vairaṃ drupado na suṣvāpa smaraṃstadā /
MBh, 1, 155, 2.2 nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat //
MBh, 1, 155, 4.2 kṣātreṇa ca balenāsya cintayan nānvapadyata /
MBh, 1, 155, 6.1 tatra nāsnātakaḥ kaścin na cāsīd avratī dvijaḥ /
MBh, 1, 155, 6.1 tatra nāsnātakaḥ kaścin na cāsīd avratī dvijaḥ /
MBh, 1, 155, 6.2 tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau //
MBh, 1, 155, 12.2 sarvaṃ tat te pradātāhaṃ na hi me 'styatra saṃśayaḥ //
MBh, 1, 155, 13.1 ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha /
MBh, 1, 155, 16.2 vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃcana //
MBh, 1, 155, 17.1 dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ /
MBh, 1, 155, 17.2 vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet //
MBh, 1, 155, 23.1 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaścid agraṇīḥ /
MBh, 1, 155, 36.3 kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā //
MBh, 1, 155, 39.3 harṣāviṣṭāṃstataścaitān neyaṃ sehe vasuṃdharā //
MBh, 1, 155, 43.2 yā bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi /
MBh, 1, 155, 46.5 na caitān harṣasampūrṇān iyaṃ sehe vasuṃdharā //
MBh, 1, 155, 47.2 na vai mad anyāṃ jananīṃ jānīyātām imāviti //
MBh, 1, 156, 5.1 punar dṛṣṭāni tānyeva prīṇayanti na nastathā /
MBh, 1, 156, 5.2 bhaikṣaṃ ca na tathā vīra labhyate kurunandana //
MBh, 1, 156, 8.1 ekatra ciravāso hi kṣamo na ca mato mama /
MBh, 1, 156, 9.3 anujāṃstu na jānāmi gaccheyur neti vā punaḥ //
MBh, 1, 156, 9.3 anujāṃstu na jānāmi gaccheyur neti vā punaḥ //
MBh, 1, 157, 4.2 api vipreṣu vaḥ pūjā pūjārheṣu na hīyate //
MBh, 1, 157, 7.2 nādhyagacchat patiṃ sā tu kanyā rūpavatī satī //
MBh, 1, 157, 15.2 sukhinastām anuprāpya bhaviṣyatha na saṃśayaḥ /
MBh, 1, 158, 11.2 kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam //
MBh, 1, 158, 14.1 na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ /
MBh, 1, 158, 14.1 na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ /
MBh, 1, 158, 14.1 na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ /
MBh, 1, 158, 15.5 na kālaniyamo hyasti gaṅgāṃ prāpya saridvarām //
MBh, 1, 158, 20.2 katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ //
MBh, 1, 158, 21.2 na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam //
MBh, 1, 158, 24.2 bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate /
MBh, 1, 158, 25.2 tasmād astreṇa divyena yotsye 'haṃ na tu māyayā //
MBh, 1, 158, 35.3 na ca ślāghe balenādya na nāmnā janasaṃsadi //
MBh, 1, 158, 35.3 na ca ślāghe balenādya na nāmnā janasaṃsadi //
MBh, 1, 158, 39.2 yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati //
MBh, 1, 158, 46.2 kṣīṇāḥ kṣīṇā bhavantyete na hīyante ca raṃhasaḥ //
MBh, 1, 158, 52.3 vidyā vittaṃ śrutaṃ vāpi na tad gandharva kāmaye //
MBh, 1, 159, 2.2 anagnayo 'nāhutayo na ca viprapuraskṛtāḥ /
MBh, 1, 159, 3.2 dharṣayanti naravyāghra na brāhmaṇapuraskṛtān /
MBh, 1, 159, 3.5 ko hi vastriṣu lokeṣu na veda bharatarṣabha /
MBh, 1, 159, 10.1 strīsakāśe ca kauravya na pumān kṣantum arhati /
MBh, 1, 159, 14.2 naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃcana //
MBh, 1, 159, 21.1 na hi kevalaśauryeṇa tāpatyābhijanena ca /
MBh, 1, 160, 8.1 na devī nāsurī caiva na yakṣī na ca rākṣasī /
MBh, 1, 160, 8.1 na devī nāsurī caiva na yakṣī na ca rākṣasī /
MBh, 1, 160, 8.1 na devī nāsurī caiva na yakṣī na ca rākṣasī /
MBh, 1, 160, 8.1 na devī nāsurī caiva na yakṣī na ca rākṣasī /
MBh, 1, 160, 8.2 nāpsarā na ca gandharvī tathārūpeṇa kācana //
MBh, 1, 160, 8.2 nāpsarā na ca gandharvī tathārūpeṇa kācana //
MBh, 1, 160, 10.1 na tasyāḥ sadṛśaṃ kaṃcit triṣu lokeṣu bhārata /
MBh, 1, 160, 11.3 nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan //
MBh, 1, 160, 28.2 rūpaṃ na sadṛśaṃ tasyāstarkayāmāsa kiṃcana //
MBh, 1, 160, 29.2 na cacāla tato deśād bubudhe na ca kiṃcana //
MBh, 1, 160, 29.2 na cacāla tato deśād bubudhe na ca kiṃcana //
MBh, 1, 160, 36.1 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm /
MBh, 1, 160, 36.1 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm /
MBh, 1, 160, 36.1 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm /
MBh, 1, 160, 36.1 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm /
MBh, 1, 160, 36.2 na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm //
MBh, 1, 160, 36.2 na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm //
MBh, 1, 160, 36.2 na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm //
MBh, 1, 160, 37.2 na tāsāṃ sadṛśīṃ manye tvām ahaṃ mattakāśini /
MBh, 1, 160, 38.1 evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā /
MBh, 1, 161, 4.1 uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasyariṃdama /
MBh, 1, 161, 8.2 kāmaḥ kamalagarbhābhe pratividhyan na śāmyati //
MBh, 1, 161, 11.1 na hyahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā /
MBh, 1, 161, 12.1 bhaktaṃ mām asitāpāṅge na parityaktum arhasi /
MBh, 1, 161, 12.4 na tvāṃ dṛṣṭvā punar anyāṃ draṣṭuṃ kalyāṇi rocaye /
MBh, 1, 161, 14.2 nāham īśātmano rājan kanyā pitṛmatī hyaham /
MBh, 1, 161, 16.1 na cāham īśā dehasya tasmān nṛpatisattama /
MBh, 1, 161, 16.2 samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ //
MBh, 1, 161, 16.2 samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ //
MBh, 1, 161, 17.2 kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam //
MBh, 1, 163, 15.2 na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ /
MBh, 1, 163, 15.6 nāvaśyāyaḥ papātorvyāṃ tataḥ sasyāni nāruhan /
MBh, 1, 163, 15.6 nāvaśyāyaḥ papātorvyāṃ tataḥ sasyāni nāruhan /
MBh, 1, 164, 6.1 yastu nocchedanaṃ cakre kuśikānām udāradhīḥ /
MBh, 1, 164, 7.2 viśvāmitravināśāya na mene karma dāruṇam //
MBh, 1, 164, 8.2 kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ //
MBh, 1, 164, 11.5 tathā dvijasahāyād vai na gandharvā na rākṣasāḥ /
MBh, 1, 164, 11.5 tathā dvijasahāyād vai na gandharvā na rākṣasāḥ /
MBh, 1, 165, 19.1 arbudena gavāṃ yastvaṃ na dadāsi mamepsitām /
MBh, 1, 165, 19.2 svadharmaṃ na prahāsyāmi nayiṣye te balena gām /
MBh, 1, 165, 19.3 kṣatriyo 'smi na vipro 'haṃ bāhuvīryo 'smi dharmataḥ /
MBh, 1, 165, 19.6 āyattam agnihotraṃ ca ātithyaṃ ca na saṃśayaḥ /
MBh, 1, 165, 19.7 bahunā kiṃ pralāpena na dāsye kāmadohinīm //
MBh, 1, 165, 20.4 ratnadvayaṃ brāhmaṇasya nāpahāryaṃ nṛpair bhuvi /
MBh, 1, 165, 23.2 bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tataḥ /
MBh, 1, 165, 23.4 āśramān naiva gacchantī humbhārāvair nanāda ca //
MBh, 1, 165, 27.3 na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ //
MBh, 1, 165, 27.3 na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ //
MBh, 1, 165, 29.3 atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt //
MBh, 1, 165, 30.2 na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate /
MBh, 1, 165, 39.1 na ca prāṇair viyujyanta kecit te sainikāstadā /
MBh, 1, 165, 40.2 krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata /
MBh, 1, 165, 40.21 novāca kiṃcid vrīḍāḍhyo vidrāvitamahābalaḥ //
MBh, 1, 166, 1.6 na śṛṇvānastvahaṃ tṛptim upagacchāmi khecara /
MBh, 1, 166, 2.4 nāsti tatra mahārāja vaiśvānarasamadyuteḥ //
MBh, 1, 166, 7.1 ṛṣistu nāpacakrāma tasmin dharmapathe sthitaḥ /
MBh, 1, 166, 7.2 nāpi rājā muner mānāt krodhāccāpi jagāma ha //
MBh, 1, 166, 41.2 na tveva kuśikocchedaṃ mene matimatāṃ varaḥ //
MBh, 1, 166, 43.1 na mamāra ca pātena sa yadā tena pāṇḍava /
MBh, 1, 166, 44.1 taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ /
MBh, 1, 166, 46.2 na mamāra tadā vipraḥ kathaṃcit saṃśitavrataḥ /
MBh, 1, 167, 7.1 śoke buddhiṃ tataścakre na caikatra vyatiṣṭhata /
MBh, 1, 167, 10.2 martuṃ na śakyam ityuktvā punar evāśramaṃ yayau /
MBh, 1, 167, 20.1 taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaścana /
MBh, 1, 168, 1.2 mā bhaiḥ putri na bhetavyaṃ rakṣasaste kathaṃcana /
MBh, 1, 168, 1.3 naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam //
MBh, 1, 168, 10.2 nāvamaṃsyāmyahaṃ brahman kadācid brāhmaṇarṣabhān /
MBh, 1, 168, 24.1 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā /
MBh, 1, 169, 7.1 mā tāta tāta tāteti na te tāto mahāmuniḥ /
MBh, 1, 169, 8.1 manyase yaṃ tu tāteti naiṣa tātastavānagha /
MBh, 1, 170, 1.2 nāhaṃ gṛhṇāmi vastāta dṛṣṭīr nāsti ruṣānvitā /
MBh, 1, 170, 1.2 nāhaṃ gṛhṇāmi vastāta dṛṣṭīr nāsti ruṣānvitā /
MBh, 1, 170, 2.2 smaratā nihatān bandhūn ādattāni na saṃśayaḥ //
MBh, 1, 170, 15.1 nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ /
MBh, 1, 170, 18.1 yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ /
MBh, 1, 170, 19.1 ātmahā ca pumāṃstāta na lokāṃllabhate śubhān /
MBh, 1, 170, 19.2 tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ /
MBh, 1, 170, 20.1 na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi /
MBh, 1, 170, 21.1 na hi naḥ kṣatriyāḥ kecin na lokāḥ sapta putraka /
MBh, 1, 170, 21.1 na hi naḥ kṣatriyāḥ kecin na lokāḥ sapta putraka /
MBh, 1, 171, 1.3 sarvalokavināśāya na sā me vitathā bhavet //
MBh, 1, 171, 2.1 vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe /
MBh, 1, 171, 3.2 nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum //
MBh, 1, 171, 7.2 bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam //
MBh, 1, 171, 8.1 tān bhṛgūṇāṃ tadā dārān kaścin nābhyavapadyata /
MBh, 1, 171, 9.2 tadā sarveṣu lokeṣu pāpakṛn nopapadyate //
MBh, 1, 171, 10.1 yadā tu pratiṣeddhāraṃ pāpo na labhate kvacit /
MBh, 1, 171, 11.1 jānann api ca yaḥ pāpaṃ śaktimān na niyacchati /
MBh, 1, 171, 12.2 śaktair na śakitās trātum iṣṭaṃ matveha jīvitam //
MBh, 1, 171, 13.2 bhavatāṃ tu vaco nāham alaṃ samativartitum //
MBh, 1, 171, 20.2 na caiva sāmarā lokā gamiṣyanti parābhavam //
MBh, 1, 171, 23.1 tasmāt tvam api bhadraṃ te na lokān hantum arhasi /
MBh, 1, 172, 4.1 na hi taṃ vārayāmāsa vasiṣṭho rakṣasāṃ vadhāt /
MBh, 1, 172, 12.2 naiṣa tāta dvijātīnāṃ dharmo dṛṣṭastapasvinām /
MBh, 1, 172, 12.5 śaktinaṃ cāpi dharmajña nātikrāntum ihārhasi /
MBh, 1, 172, 12.6 prajānāṃ ca mamocchedaṃ na caivaṃ kartum arhasi /
MBh, 1, 172, 12.9 na hi taṃ rākṣasaḥ kaścicchakto bhakṣayituṃ mune /
MBh, 1, 172, 12.13 śāpaṃ na kurvanti tadā vākśastrā yat parāyaṇam /
MBh, 1, 173, 13.1 śāpaṃ prāpto 'si durdharṣa na pāpaṃ kartum arhasi /
MBh, 1, 173, 22.3 na cāpyatra mahābāho adharmaḥ pratipadyate /
MBh, 1, 173, 22.8 nānyato bharataśreṣṭha sa hi lokagurur yataḥ //
MBh, 1, 173, 24.1 na hi sasmāra nṛpatistaṃ śāpaṃ śāpamohitaḥ /
MBh, 1, 176, 7.2 tāṃśca prāptāṃstadā vīrāñ jajñire na narāḥ kvacit /
MBh, 1, 176, 7.5 avāpya dhṛṣṭadyumnaṃ hi na sa droṇam acintayat /
MBh, 1, 176, 8.2 kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ //
MBh, 1, 176, 9.3 sa niṣphalaḥ syān na tu me iti prāmāṇyam āgataḥ /
MBh, 1, 176, 9.10 na tu jyāṃ prasahed anyāṃ tad dhanuḥpravaraṃ mahat //
MBh, 1, 176, 29.26 mātā na mumude tasyāḥ patiḥ kīdṛg bhaviṣyati /
MBh, 1, 176, 35.2 tasyādya bhāryā bhaginī mameyaṃ kṛṣṇā bhavitrī na mṛṣā bravīmi //
MBh, 1, 178, 15.7 tat kārmukaṃ saṃhananopapannaṃ sajyaṃ na śekustarasāpi kartum //
MBh, 1, 178, 17.7 dṛṣṭvā tu taṃ draupadī vākyam uccair jagāda nāhaṃ varayāmi sūtam /
MBh, 1, 178, 17.29 cakṣurbhir api nāpaśyan vinamramukhapaṅkajāḥ /
MBh, 1, 178, 17.49 na jajñur anye nṛpavīramukhyāḥ saṃchannarūpān atha pāṇḍuputrān /
MBh, 1, 179, 4.2 nānataṃ balavadbhir hi dhanurvedaparāyaṇaiḥ //
MBh, 1, 179, 8.1 nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ /
MBh, 1, 179, 8.1 nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ /
MBh, 1, 179, 8.2 na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām /
MBh, 1, 179, 8.3 kecid āhur jayo 'smākaṃ jayo nāsti parājayaḥ /
MBh, 1, 179, 10.2 śaktir asya mahotsāhā na hyaśaktaḥ svayaṃ vrajet //
MBh, 1, 179, 11.1 na ca tad vidyate kiṃcit karma lokeṣu yad bhavet /
MBh, 1, 179, 13.1 brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran /
MBh, 1, 179, 13.10 na taṃ paśyāmi medinyāṃ brāhmaṇād yo 'dhiko bhavet /
MBh, 1, 179, 15.5 tadā dhanurvedaparair nṛsiṃhaiḥ kṛtaṃ na sajyaṃ mahato 'pi yatnāt /
MBh, 1, 180, 3.1 nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate /
MBh, 1, 180, 3.2 na hyarhatyeṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ //
MBh, 1, 180, 3.2 na hyarhatyeṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ //
MBh, 1, 180, 5.2 kim ayaṃ sadṛśaṃ kaṃcin nṛpatiṃ naiva dṛṣṭavān //
MBh, 1, 180, 6.1 na ca vipreṣvadhīkāro vidyate varaṇaṃ prati /
MBh, 1, 180, 7.1 atha vā yadi kanyeyaṃ neha kaṃcid bubhūṣati /
MBh, 1, 180, 8.2 vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana //
MBh, 1, 180, 12.3 na bhayān nāpi kārpaṇyān na prāṇaparirakṣaṇāt /
MBh, 1, 180, 12.3 na bhayān nāpi kārpaṇyān na prāṇaparirakṣaṇāt /
MBh, 1, 180, 12.3 na bhayān nāpi kārpaṇyān na prāṇaparirakṣaṇāt /
MBh, 1, 180, 16.4 re bhūbhujo yadi bhuvollasitaṃ na kiṃcit /
MBh, 1, 180, 16.8 kasya droṇo dhanuṣi na guruḥ svasti devavratāya /
MBh, 1, 180, 18.2 eṣo 'rjuno nātra vicāryam asti yadyasmi saṃkarṣaṇa vāsudevaḥ //
MBh, 1, 180, 19.2 vṛkodaro nānya ihaitad adya kartuṃ samartho bhuvi martyadharmā //
MBh, 1, 180, 22.3 āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ /
MBh, 1, 180, 22.5 balaṃ vijānan puruṣottamastadā na kāryam āryeṇa ca saṃbhramastvayā /
MBh, 1, 180, 22.8 sa vāñchati sma prayatāma vīra parābhavaṃ pāṇḍusutā na yānti //
MBh, 1, 181, 1.3 ūcustaṃ bhīr na kartavyā vayaṃ yotsyāmahe parān //
MBh, 1, 181, 4.12 atha śalyo gadāṃ vīkṣya na vṛkṣasadṛśīm iti /
MBh, 1, 181, 8.5 na kaścid aśvaṃ na gajaṃ rathaṃ vāpyāruroha vai /
MBh, 1, 181, 8.5 na kaścid aśvaṃ na gajaṃ rathaṃ vāpyāruroha vai /
MBh, 1, 181, 18.1 na hi mām āhave kruddham anyaḥ sākṣācchacīpateḥ /
MBh, 1, 181, 19.4 nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān /
MBh, 1, 181, 19.4 nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān /
MBh, 1, 181, 19.5 nāhaṃ viṣṇur na śakro 'haṃ kaścid anyo balānvitaḥ /
MBh, 1, 181, 19.5 nāhaṃ viṣṇur na śakro 'haṃ kaścid anyo balānvitaḥ /
MBh, 1, 181, 20.3 na tvāṃ saṃyodhayed vipro na me jīvan gamiṣyasi /
MBh, 1, 181, 20.3 na tvāṃ saṃyodhayed vipro na me jīvan gamiṣyasi /
MBh, 1, 181, 21.3 na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ /
MBh, 1, 181, 25.2 yacchalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī /
MBh, 1, 181, 25.20 na ceme kevalaṃ viprā na caiṣāṃ mānuṣaṃ balam /
MBh, 1, 181, 25.20 na ceme kevalaṃ viprā na caiṣāṃ mānuṣaṃ balam /
MBh, 1, 181, 38.1 dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ /
MBh, 1, 182, 5.1 kathaṃ mayā nānṛtam uktam adya bhavet kurūṇām ṛṣabha bravīhi /
MBh, 1, 182, 5.2 pāñcālarājasya sutām adharmo na copavarteta na bhūtapūrvaḥ //
MBh, 1, 182, 5.2 pāñcālarājasya sutām adharmo na copavarteta na bhūtapūrvaḥ //
MBh, 1, 182, 8.2 mā māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ /
MBh, 1, 182, 15.7 satāpi śaktena ca keśavena sajjaṃ dhanustan na kṛtaṃ kimartham /
MBh, 1, 182, 15.8 viddhaṃ ca lakṣyaṃ na ca kasya hetor ācakṣva tan me dvipadāṃ variṣṭha /
MBh, 1, 182, 15.9 śaktena kṛṣṇena ca kārmukaṃ tan nāropitaṃ jñātukāmena pārthān /
MBh, 1, 182, 15.14 na tad dhanuḥ sajyam iyeṣa kartuṃ babhūvur asyeṣṭatamā hi pārthāḥ //
MBh, 1, 183, 8.2 diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ sahāmātyo na sakāmo 'bhaviṣyat /
MBh, 1, 184, 10.2 na tatra duḥkhaṃ ca babhūva tasyā na cāvamene kurupuṃgavāṃstān //
MBh, 1, 184, 10.2 na tatra duḥkhaṃ ca babhūva tasyā na cāvamene kurupuṃgavāṃstān //
MBh, 1, 184, 15.1 kaccin na śūdreṇa na hīnajena vaiśyena vā karadenopapannā /
MBh, 1, 184, 15.1 kaccin na śūdreṇa na hīnajena vaiśyena vā karadenopapannā /
MBh, 1, 184, 15.2 kaccit padaṃ mūrdhni na me nidigdhaṃ kaccin mālā patitā na śmaśāne //
MBh, 1, 184, 15.2 kaccit padaṃ mūrdhni na me nidigdhaṃ kaccin mālā patitā na śmaśāne //
MBh, 1, 184, 16.2 kaccin na vāmo mama mūrdhni pādaḥ kṛṣṇābhimarśena kṛto 'dya putra //
MBh, 1, 185, 11.2 na vaiśyaśūdraupayikīḥ kathāstā na ca dvijāteḥ kathayanti vīrāḥ //
MBh, 1, 185, 11.2 na vaiśyaśūdraupayikīḥ kathāstā na ca dvijāteḥ kathayanti vīrāḥ //
MBh, 1, 185, 16.2 lakṣyasya veddhāram imaṃ hi dṛṣṭvā harṣasya nāntaṃ paripaśyate saḥ //
MBh, 1, 185, 23.2 na tatra varṇeṣu kṛtā vivakṣā na jīvaśilpe na kule na gotre //
MBh, 1, 185, 23.2 na tatra varṇeṣu kṛtā vivakṣā na jīvaśilpe na kule na gotre //
MBh, 1, 185, 23.2 na tatra varṇeṣu kṛtā vivakṣā na jīvaśilpe na kule na gotre //
MBh, 1, 185, 23.2 na tatra varṇeṣu kṛtā vivakṣā na jīvaśilpe na kule na gotre //
MBh, 1, 185, 25.1 naivaṃgate saumakir adya rājā saṃtāpam arhatyasukhāya kartum /
MBh, 1, 185, 26.2 na tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi /
MBh, 1, 185, 26.3 na cākṛtāstreṇa na hīnajena lakṣyaṃ tathā pātayituṃ hi śakyam //
MBh, 1, 185, 26.3 na cākṛtāstreṇa na hīnajena lakṣyaṃ tathā pātayituṃ hi śakyam //
MBh, 1, 185, 27.1 tasmān na tāpaṃ duhitur nimittaṃ pāñcālarājo 'rhati kartum adya /
MBh, 1, 185, 27.2 na cāpi tat pātanam anyatheha kartuṃ viṣahyaṃ bhuvi mānavena //
MBh, 1, 186, 1.3 tad āpnuvadhvaṃ kṛtasarvakāryāḥ kṛṣṇā ca tatraiva ciraṃ na kāryam //
MBh, 1, 186, 12.2 yathānupūrvyā viviśur narāgryās tadā mahārheṣu na vismayantaḥ //
MBh, 1, 187, 6.2 iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu //
MBh, 1, 187, 12.3 prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram //
MBh, 1, 187, 24.2 na ca taṃ hātum icchāmaḥ samayaṃ rājasattama /
MBh, 1, 187, 26.3 naikasyā bahavaḥ puṃso vidhīyante kadācana /
MBh, 1, 187, 26.4 so 'yaṃ na loke vede vā jātu dharmaḥ praśasyate //
MBh, 1, 187, 27.1 lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ /
MBh, 1, 187, 28.2 sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim /
MBh, 1, 187, 29.1 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 187, 29.1 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 5.1 katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ /
MBh, 1, 188, 7.3 na hyekā vidyate patnī bahūnāṃ dvijasattama //
MBh, 1, 188, 8.1 na cāpyācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ /
MBh, 1, 188, 8.2 na ca dharmo 'pyanekasthaścaritavyaḥ sanātanaḥ //
MBh, 1, 188, 9.1 ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati /
MBh, 1, 188, 11.1 na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃcana /
MBh, 1, 188, 11.2 adharmo dharma iti vā vyavasāyo na śakyate //
MBh, 1, 188, 12.1 kartum asmadvidhair brahmaṃstato na vyavasāmyaham /
MBh, 1, 188, 13.2 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 13.2 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 13.3 vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃcana //
MBh, 1, 188, 18.3 na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam //
MBh, 1, 188, 19.2 yathā ca prāha kaunteyastathā dharmo na saṃśayaḥ //
MBh, 1, 188, 22.26 loke nānyo nāthavāṃstvadviśiṣṭaḥ sarvārīṇām apradhṛṣyo 'si rājan /
MBh, 1, 188, 22.38 nāsmi vṛddho na kaṭuko nerṣyur naivātikopanaḥ /
MBh, 1, 188, 22.38 nāsmi vṛddho na kaṭuko nerṣyur naivātikopanaḥ /
MBh, 1, 188, 22.38 nāsmi vṛddho na kaṭuko nerṣyur naivātikopanaḥ /
MBh, 1, 188, 22.38 nāsmi vṛddho na kaṭuko nerṣyur naivātikopanaḥ /
MBh, 1, 188, 22.39 na ca durgandhavadano na kṛśo na ca lolupaḥ /
MBh, 1, 188, 22.39 na ca durgandhavadano na kṛśo na ca lolupaḥ /
MBh, 1, 188, 22.39 na ca durgandhavadano na kṛśo na ca lolupaḥ /
MBh, 1, 188, 22.76 tasmiṃstasyā manaḥ saktaṃ na śaśāka kadācana /
MBh, 1, 188, 22.92 prasīda bhagavan mahyaṃ na mām utsraṣṭum arhasi /
MBh, 1, 188, 22.124 evaṃ gate dharmapathe na vṛṇe bahupuṃskatām /
MBh, 1, 188, 22.127 sakṛd uktaṃ tvayā naitān nādharmaste bhaviṣyati /
MBh, 1, 188, 22.127 sakṛd uktaṃ tvayā naitān nādharmaste bhaviṣyati /
MBh, 1, 188, 22.132 ratiśca bhadre siddhiśca na bhajete parasparam /
MBh, 1, 189, 2.1 tato yamo dīkṣitastatra rājan nāmārayat kiṃcid api prajābhyaḥ /
MBh, 1, 189, 2.3 sa tatra dīkṣitastāta yamo nāmārayat prajāḥ /
MBh, 1, 189, 2.4 prāṇino 'tha na mṛtāśca //
MBh, 1, 189, 6.2 martyā hyamartyāḥ saṃvṛttā na viśeṣo 'sti kaścana /
MBh, 1, 189, 7.2 vaivasvato vyāpṛtaḥ satrahetos tena tvime na mriyante manuṣyāḥ /
MBh, 1, 189, 20.2 sa tān abhiprekṣya babhūva duḥkhitaḥ kaccin nāhaṃ bhavitā vai yatheme //
MBh, 1, 189, 24.1 tam abravīd ugradhanvā prahasya naivaṃśīlāḥ śeṣam ihāpnuvanti /
MBh, 1, 189, 25.1 śeṣo 'pyevaṃ bhavitā vo na saṃśayo yoniṃ sarve mānuṣīm āviśadhvam /
MBh, 1, 189, 40.2 naitaccitraṃ paramarṣe tvayīti prasannacetāḥ sa uvāca cainam //
MBh, 1, 189, 41.3 nādhyagacchat patiṃ sā tu kanyā rūpavatī satī //
MBh, 1, 189, 46.16 tad ime pāṇḍavā rājan indra eko na saṃśayaḥ /
MBh, 1, 189, 46.17 ekaiva draupadī rājan paulomī te na saṃśayaḥ /
MBh, 1, 189, 49.10 nāticakramur anyonyam anyonyasya priyaṃvadāḥ /
MBh, 1, 190, 1.4 na vai śakyaṃ vihitasyāpayātuṃ tad evedam upapannaṃ vidhānam //
MBh, 1, 190, 2.1 diṣṭasya granthir anivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit /
MBh, 1, 190, 3.1 yathaiva kṛṣṇoktavatī purastān naikān patīn me bhagavān dadātu /
MBh, 1, 190, 4.1 yadi vāyaṃ vihitaḥ śaṃkareṇa dharmo 'dharmo vā nātra mamāparādhaḥ /
MBh, 1, 190, 4.3 nāyaṃ vidhir mānuṣāṇāṃ vivāhe devā hyete draupadī cāpi lakṣmīḥ /
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 190, 4.6 anye 'pyevaṃ syur manuṣyāḥ striyaśca na dharmaḥ syān mānavokto narendra //
MBh, 1, 191, 1.3 na babhūva bhayaṃ kiṃcid devebhyo 'pi kathaṃcana /
MBh, 1, 192, 4.1 na cāpi saṃbhramaḥ kaścid āsīt tatra mahātmanaḥ /
MBh, 1, 192, 7.16 na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha /
MBh, 1, 192, 7.19 yāvad etān na jānanti jīvato vṛṣṇipuṃgavāḥ /
MBh, 1, 192, 7.22 durādharṣatarā rājan bhaviṣyanti na saṃśayaḥ /
MBh, 1, 192, 7.30 yāvan na kurusenāyāṃ patanti patagā iva /
MBh, 1, 192, 7.43 na tu kevaladaivena prajā bhāvena bhejire /
MBh, 1, 192, 7.45 na hyayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam /
MBh, 1, 192, 7.45 na hyayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam /
MBh, 1, 192, 7.45 na hyayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam /
MBh, 1, 192, 7.45 na hyayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam /
MBh, 1, 192, 7.48 na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt /
MBh, 1, 192, 7.53 amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ /
MBh, 1, 192, 7.81 vacanaṃ nābhyasūyāmi śrūyatāṃ madvacaḥsthitiḥ /
MBh, 1, 192, 7.82 dvaidhībhāvo na gantavyaḥ sarvakarmasu mānavaiḥ /
MBh, 1, 192, 7.83 dvidhābhūtena manasā hyanyat karma na sidhyati /
MBh, 1, 192, 7.85 naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ /
MBh, 1, 192, 7.87 yāvan no vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ /
MBh, 1, 192, 7.98 pradaraśca na dātavyo na gantavyam acoditaiḥ /
MBh, 1, 192, 7.98 pradaraśca na dātavyo na gantavyam acoditaiḥ /
MBh, 1, 192, 7.104 na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ /
MBh, 1, 192, 7.144 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau /
MBh, 1, 192, 7.157 tair niruddho na saṃtrāsaṃ jagāma samitiṃjayaḥ /
MBh, 1, 192, 7.193 na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum /
MBh, 1, 192, 7.197 nānusasrur na cājaghnur nocuḥ kiṃcicca dāruṇam /
MBh, 1, 192, 7.197 nānusasrur na cājaghnur nocuḥ kiṃcicca dāruṇam /
MBh, 1, 192, 7.197 nānusasrur na cājaghnur nocuḥ kiṃcicca dāruṇam /
MBh, 1, 192, 7.205 teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan /
MBh, 1, 192, 11.1 yadyasau brāhmaṇo na syād vindeta draupadīṃ na saḥ /
MBh, 1, 192, 11.1 yadyasau brāhmaṇo na syād vindeta draupadīṃ na saḥ /
MBh, 1, 192, 11.2 na hi taṃ tattvato rājan veda kaścid dhanaṃjayam //
MBh, 1, 192, 12.10 teṣāṃ nāsti bhayaṃ mṛtyor muktānāṃ jatuveśmanaḥ //
MBh, 1, 192, 21.3 kauravā iti sāmānyān na manyethāstavātmajān /
MBh, 1, 192, 21.15 na mamau me tanau prītistvadvākyāmṛtasaṃbhavā /
MBh, 1, 192, 22.4 yā prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho /
MBh, 1, 192, 22.11 tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca /
MBh, 1, 192, 22.11 tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca /
MBh, 1, 192, 23.2 na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ //
MBh, 1, 192, 26.1 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ /
MBh, 1, 192, 29.2 yathā no na graseyuste saputrabalabāndhavān //
MBh, 1, 193, 2.3 vivektuṃ nāham icchāmi tvākāraṃ viduraṃ prati //
MBh, 1, 193, 3.2 nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ //
MBh, 1, 193, 11.3 tam āśritya hi kaunteyaḥ purā cāsmān na manyate /
MBh, 1, 193, 12.2 yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ //
MBh, 1, 193, 13.2 tam ṛte phalguno yuddhe rādheyasya na pādabhāk //
MBh, 1, 193, 19.2 tāvad evādya te śakyā na śakyāstu tataḥ param //
MBh, 1, 194, 1.2 duryodhana tava prajñā na samyag iti me matiḥ /
MBh, 1, 194, 1.3 na hyupāyena te śakyāḥ pāṇḍavāḥ kurunandana //
MBh, 1, 194, 2.2 nigrahītuṃ yadā vīra śakitā na tadā tvayā //
MBh, 1, 194, 3.2 ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum //
MBh, 1, 194, 4.2 nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta //
MBh, 1, 194, 5.1 na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te /
MBh, 1, 194, 6.1 paraspareṇa bhedaśca nādhātuṃ teṣu śakyate /
MBh, 1, 194, 6.2 ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam //
MBh, 1, 194, 7.1 na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ /
MBh, 1, 194, 8.2 taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham //
MBh, 1, 194, 9.1 āryavṛttaśca pāñcālyo na sa rājā dhanapriyaḥ /
MBh, 1, 194, 9.2 na saṃtyakṣyati kaunteyān rājyadānair api dhruvam //
MBh, 1, 194, 10.2 tasmān nopāyasādhyāṃstān ahaṃ manye kathaṃcana /
MBh, 1, 194, 11.2 yāvan na kṛtamūlāste pāṇḍaveyā viśāṃ pate /
MBh, 1, 194, 13.2 yāvan na teṣāṃ gāndhāre tāvad evāśu vikrama //
MBh, 1, 194, 14.1 yāvacca rājā pāñcālyo nodyame kurute manaḥ /
MBh, 1, 194, 14.4 yāvan na vardhate mitrai rocatāṃ tatra vikramaḥ //
MBh, 1, 194, 15.1 yāvannāyāti vārṣṇeyaḥ karṣan yādavavāhinīm /
MBh, 1, 194, 16.2 nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate //
MBh, 1, 194, 20.1 na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ /
MBh, 1, 194, 20.1 na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ /
MBh, 1, 194, 20.1 na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ /
MBh, 1, 194, 21.2 nānyam atra prapaśyāmi kāryopāyaṃ janādhipa //
MBh, 1, 195, 1.2 na rocate vigraho me pāṇḍuputraiḥ kathaṃcana /
MBh, 1, 195, 4.1 evaṃ gate vigrahaṃ tair na rocaye saṃdhāya vīrair dīyatām adya bhūmiḥ /
MBh, 1, 195, 6.1 yadi rājyaṃ na te prāptāḥ pāṇḍaveyāstapasvinaḥ /
MBh, 1, 195, 9.1 ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati /
MBh, 1, 195, 9.2 tavāpyakīrtiḥ sakalā bhaviṣyati na saṃśayaḥ //
MBh, 1, 195, 11.1 yāvat kīrtir manuṣyasya na praṇaśyati kaurava /
MBh, 1, 195, 13.2 diṣṭyā purocanaḥ pāpo na sakāmo 'tyayaṃ gataḥ /
MBh, 1, 195, 14.1 tadā prabhṛti gāndhāre na śaknomyabhivīkṣitum /
MBh, 1, 195, 14.4 duḥkhaṃ na jāyate rājan bhavān sarvasya kāraṇam //
MBh, 1, 195, 15.1 na cāpi doṣeṇa tathā loko vaiti purocanam /
MBh, 1, 195, 17.1 na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana /
MBh, 1, 196, 13.3 na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ //
MBh, 1, 196, 15.1 na mitrāṇyarthakṛcchreṣu śreyase vetarāya vā /
MBh, 1, 196, 22.2 yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam //
MBh, 1, 196, 23.2 yat tasya rājyaṃ sāmātyo na śaknotyabhivardhitum /
MBh, 1, 196, 24.2 ato 'nyathā ced vihitaṃ yatamāno na lapsyase //
MBh, 1, 197, 1.3 na tvaśuśrūṣamāṇeṣu vākyaṃ sampratitiṣṭhati //
MBh, 1, 197, 2.2 bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca //
MBh, 1, 197, 3.2 tacca rādhāsutaḥ karṇo manyate na hitaṃ tava //
MBh, 1, 197, 4.1 cintayaṃśca na paśyāmi rājaṃstava suhṛttamam /
MBh, 1, 197, 6.2 rāmād dāśaratheścaiva gayāccaiva na saṃśayaḥ //
MBh, 1, 197, 7.1 na coktavantāvaśreyaḥ purastād api kiṃcana /
MBh, 1, 197, 7.2 na cāpyapakṛtaṃ kiṃcid anayor lakṣyate tvayi //
MBh, 1, 197, 8.2 na mantrayetāṃ tvacchreyaḥ kathaṃ satyaparākramau //
MBh, 1, 197, 9.2 tvannimittam ato nemau kiṃcij jihmaṃ vadiṣyataḥ /
MBh, 1, 197, 10.1 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam /
MBh, 1, 197, 11.2 tathaiva pāṇḍaveyāste putrā rājan na saṃśayaḥ //
MBh, 1, 197, 12.2 mantriṇaste na te śreyaḥ prapaśyanti viśeṣataḥ //
MBh, 1, 197, 13.2 antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam //
MBh, 1, 197, 14.2 nocatur vivṛtaṃ kiṃcin na hyeṣa tava niścayaḥ //
MBh, 1, 197, 14.2 nocatur vivṛtaṃ kiṃcin na hyeṣa tava niścayaḥ //
MBh, 1, 197, 29.13 jetuṃ śakyā na manyethā ajayyāḥ pāṇḍavāḥ suraiḥ /
MBh, 1, 197, 29.18 catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi /
MBh, 1, 197, 29.20 alaṃ karṇānayā buddhyā notsāhaya suyodhanam /
MBh, 1, 197, 29.28 abhedena nirīkṣasva na bhedaṃ cakṣuṣoḥ kuru /
MBh, 1, 197, 29.30 pārthivārthe priyaṃ brūhi nāpriyaṃ sūtanandana /
MBh, 1, 197, 29.31 putra tvaṃ ca na me brūhi pārthānām ahitaṃ kvacit /
MBh, 1, 198, 2.2 tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ //
MBh, 1, 198, 3.2 tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ //
MBh, 1, 198, 19.3 tridaśaiḥ saha saṃbandho na tathā prītikṛttamaḥ //
MBh, 1, 198, 20.1 na tathā rājyasaṃprāptisteṣāṃ prītikarī matā /
MBh, 1, 199, 2.2 na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā //
MBh, 1, 199, 8.2 tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ //
MBh, 1, 199, 9.1 na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ /
MBh, 1, 199, 9.18 ataḥ paraṃ na jānāmi kartavyaṃ jñātum arhasi /
MBh, 1, 199, 9.21 na vinaśyanti lokeṣu tava putrā mahābalāḥ /
MBh, 1, 199, 18.2 āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ //
MBh, 1, 199, 19.1 kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam /
MBh, 1, 199, 24.8 śāsanaṃ na kariṣyanti mama nityaṃ yudhiṣṭhira /
MBh, 1, 199, 25.1 na ca vo vasatastatra kaścicchaktaḥ prabādhitum /
MBh, 1, 199, 25.29 pratikriyā kṛtam idaṃ bhaviṣyati na saṃśayaḥ /
MBh, 1, 199, 26.4 pāṇḍavaiḥ sahitā gantuṃ nārhateti sa nāgarān /
MBh, 1, 199, 49.14 mātāsmākaṃ pitā devo na pāṇḍuṃ vidmahe vayam /
MBh, 1, 199, 49.17 pitṛpaitāmahaṃ rājyaṃ kathaṃ na syāt tava prabho /
MBh, 1, 200, 3.2 vartamānā mahābhāgā nābhidyanta parasparam //
MBh, 1, 200, 17.2 yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām //
MBh, 1, 200, 20.2 yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira /
MBh, 1, 201, 3.5 sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ //
MBh, 1, 201, 11.2 na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau //
MBh, 1, 201, 14.2 na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau //
MBh, 1, 201, 15.1 yadā kṣobhaṃ nopayāti nārtim anyatarastayoḥ /
MBh, 1, 201, 15.1 yadā kṣobhaṃ nopayāti nārtim anyatarastayoḥ /
MBh, 1, 201, 21.2 yuvayor hetunānena nāmaratvaṃ vidhīyate //
MBh, 1, 201, 22.2 hetunānena daityendrau na vāṃ kāmaṃ karomyaham //
MBh, 1, 201, 23.3 sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha //
MBh, 1, 202, 15.2 nākrāmanti tayoste 'pi varadānena jṛmbhatoḥ //
MBh, 1, 202, 16.1 nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva /
MBh, 1, 203, 15.1 na tasyāḥ sūkṣmam apyasti yad gātre rūpasaṃpadā /
MBh, 1, 203, 15.2 na yuktaṃ yatra vā dṛṣṭir na sajati nirīkṣatām //
MBh, 1, 203, 15.2 na yuktaṃ yatra vā dṛṣṭir na sajati nirīkṣatām //
MBh, 1, 204, 3.1 yadā na pratiṣeddhārastayoḥ santīha kecana /
MBh, 1, 204, 17.1 naiṣā tava mamaiṣeti tatra tau manyur āviśat /
MBh, 1, 204, 23.2 tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaścana //
MBh, 1, 204, 26.2 yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte /
MBh, 1, 204, 26.4 yathā sundopasundābhyāṃ tathā na syād yudhiṣṭhira //
MBh, 1, 204, 30.2 na cābhidyanta te sarve tadānyonyena bhārata /
MBh, 1, 205, 14.2 yadyasya rudato dvāri na karomyadya rakṣaṇam //
MBh, 1, 205, 16.1 anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ /
MBh, 1, 205, 20.1 na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha /
MBh, 1, 205, 26.3 sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi //
MBh, 1, 205, 27.1 guror anupraveśo hi nopaghāto yavīyasaḥ /
MBh, 1, 205, 28.2 na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā //
MBh, 1, 205, 28.2 na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā //
MBh, 1, 205, 29.2 na vyājena cared dharmam iti me bhavataḥ śrutam /
MBh, 1, 205, 29.3 na satyād vicaliṣyāmi satyenāyudham ālabhe /
MBh, 1, 205, 29.4 kriyate svīkṛte rājan na hi ced ātmanā vratam /
MBh, 1, 205, 29.7 bhavadājñām ṛte kiṃcin na kāryam iti niścayaḥ //
MBh, 1, 206, 21.3 dharmarājena cādiṣṭaṃ nāham asmi svayaṃvaśaḥ //
MBh, 1, 206, 22.2 anṛtaṃ noktapūrvaṃ ca mayā kiṃcana karhicit //
MBh, 1, 206, 23.1 kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet /
MBh, 1, 206, 23.2 na ca pīḍyeta me dharmastathā kuryāṃ bhujaṃgame //
MBh, 1, 206, 26.5 kṛtaṃ vastatra dharmārtham atra dharmo na duṣyati /
MBh, 1, 206, 26.6 tvayā kāmapracārāya preritaṃ na hi yan manaḥ /
MBh, 1, 206, 26.7 tasmāt tava pratyavāyo yujyate na hi kutracit //
MBh, 1, 206, 27.2 kṛtvā mama paritrāṇaṃ tava dharmo na lupyate //
MBh, 1, 206, 29.2 na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya //
MBh, 1, 206, 34.11 sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ //
MBh, 1, 208, 20.6 sa ca nāsmāsu kṛtavān mano vīra kathaṃcana /
MBh, 1, 208, 20.7 nākampata mahātejāḥ sthitastapasi nirmale //
MBh, 1, 209, 4.2 tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi //
MBh, 1, 209, 8.3 parimāṇaṃ śataṃ tvetan naitad akṣayavācakam //
MBh, 1, 209, 10.2 anṛtaṃ noktapūrvaṃ me hasatāpi kadācana //
MBh, 1, 209, 18.2 mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ /
MBh, 1, 211, 11.2 hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ //
MBh, 1, 211, 18.3 rūpeṇa caiva sampannā kam ivaiṣā na mohayet //
MBh, 1, 211, 19.4 tava saṃdarśanāt svāminn aprāpyaṃ na hi tat kimu //
MBh, 1, 212, 1.57 kanyāpurasamīpe tu na yuktam iti me matiḥ /
MBh, 1, 212, 1.59 tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava /
MBh, 1, 212, 1.60 śubhāśubhasya vijñāne nānyo 'sti bhuvi kaścana /
MBh, 1, 212, 1.84 eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ /
MBh, 1, 212, 1.98 na kṛṣṇāṃ rūpato mene vāsudevasahodarām /
MBh, 1, 212, 1.101 na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ /
MBh, 1, 212, 1.111 arjuno 'pi na me tulyaḥ kutastvam iti te 'bruvan /
MBh, 1, 212, 1.150 paśyantī satataṃ kasmān nābhijānāsi mādhavi /
MBh, 1, 212, 1.161 mumoha śayane divye śayānā natathocitā /
MBh, 1, 212, 1.166 subhadrāpi na ca svasthā pārthaṃ prati babhūva sā /
MBh, 1, 212, 1.169 na śayyāsanabhogeṣu ratiṃ vindati kenacit /
MBh, 1, 212, 1.170 na naktaṃ na divā śete babhūvonmattadarśanā /
MBh, 1, 212, 1.170 na naktaṃ na divā śete babhūvonmattadarśanā /
MBh, 1, 212, 1.182 nivedayitvā kṛṣṇāya mantrayāmāsa naikadhā /
MBh, 1, 212, 1.209 tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ /
MBh, 1, 212, 1.265 nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt /
MBh, 1, 212, 1.268 prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi /
MBh, 1, 212, 1.270 novāca kiṃcid vacanaṃ bāṣpadūṣitalocanā /
MBh, 1, 212, 1.363 raśmipragrahaṇe pārtha na me 'sti sadṛśo bhuvi /
MBh, 1, 212, 1.398 vavarṣa śaravarṣāṇi na tu kaṃcana roṣayat /
MBh, 1, 212, 1.402 mumoca niśitān bāṇān na ca kaṃcana roṣayat /
MBh, 1, 212, 1.443 tat tu senāpater vākyaṃ nātyavartanta yādavāḥ /
MBh, 1, 212, 1.449 na me 'styaviditaṃ kiṃcid yad yad ācaritaṃ tvayā /
MBh, 1, 212, 26.2 na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ //
MBh, 1, 212, 30.2 tvayā cen nābhyanujñāto dharṣayiṣyati mādhava /
MBh, 1, 212, 31.2 na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ /
MBh, 1, 213, 1.4 mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ /
MBh, 1, 213, 1.5 atikrāntam atikrāntaṃ na nivartati karhicit /
MBh, 1, 213, 2.1 nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān /
MBh, 1, 213, 3.1 arthalubdhān na vaḥ pārtho manyate sātvatān sadā /
MBh, 1, 213, 7.2 kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam //
MBh, 1, 213, 8.1 na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet /
MBh, 1, 213, 11.2 praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ /
MBh, 1, 213, 11.3 pitṛṣvasāyāḥ putro me saṃbandhaṃ nārhati dviṣām //
MBh, 1, 213, 12.16 mama śokaṃ vivardhanti tasmāt pāpaṃ na cintaya /
MBh, 1, 213, 12.55 yat tu sā prathamaṃ brūyān na tasyāsti nivartanam /
MBh, 1, 214, 10.1 na tu kevaladaivena prajā bhāvena remire /
MBh, 1, 214, 11.1 na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam /
MBh, 1, 214, 11.1 na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam /
MBh, 1, 214, 11.1 na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam /
MBh, 1, 214, 11.1 na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam /
MBh, 1, 215, 5.1 nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam /
MBh, 1, 215, 6.2 taṃ na śaknomyahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā //
MBh, 1, 215, 8.3 taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā //
MBh, 1, 215, 9.2 tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam //
MBh, 1, 215, 11.10 na hyetat kāraṇaṃ brahmann alpaṃ sampratibhāti me /
MBh, 1, 215, 11.18 yajvā dānapatir dhīmān yathā nānyo 'sti kaścana /
MBh, 1, 215, 11.20 tasya nānyābhavad buddhir divase divase nṛpa /
MBh, 1, 215, 11.24 ṛtvijo nābhyapadyanta samāhartuṃ mahātmanaḥ /
MBh, 1, 215, 11.28 te cāsya tam abhiprāyaṃ na cakrur amitaujasaḥ /
MBh, 1, 215, 11.30 yadyahaṃ patito viprāḥ śuśrūṣāyāṃ na ca sthitaḥ /
MBh, 1, 215, 11.32 tan nārhatha kratuśraddhāṃ vyāghātayitum uttamām /
MBh, 1, 215, 11.40 yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa /
MBh, 1, 215, 11.66 nāsmākam etadviṣaye vartate yājanaṃ prati /
MBh, 1, 215, 11.79 ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa /
MBh, 1, 215, 11.144 devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ /
MBh, 1, 215, 14.1 dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam /
MBh, 1, 215, 15.2 upāsaṃgau ca me na staḥ pratiyoddhuṃ puraṃdaram /
MBh, 1, 215, 15.3 na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān //
MBh, 1, 215, 17.1 tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam /
MBh, 1, 216, 22.2 amānuṣān api raṇe vijeṣyasi na saṃśayaḥ //
MBh, 1, 216, 23.3 bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe /
MBh, 1, 216, 28.3 triṣu lokeṣu tan nāsti yan na jīyājjanārdanaḥ //
MBh, 1, 216, 28.3 triṣu lokeṣu tan nāsti yan na jīyājjanārdanaḥ //
MBh, 1, 217, 1.12 nānyasya havir ādātuṃ śakto 'bhūddhavyavāhanaḥ /
MBh, 1, 217, 1.17 arogaḥ siddhatejāśca bhaviṣyasi na saṃśayaḥ /
MBh, 1, 217, 3.1 chidraṃ hi na prapaśyanti rathayor āśuvikramāt /
MBh, 1, 217, 6.2 tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ //
MBh, 1, 217, 16.3 kaccin na saṃkṣayaḥ prāpto lokānām amareśvara /
MBh, 1, 217, 20.2 kha eva samaśuṣyanta na kāścit pāvakaṃ gatāḥ //
MBh, 1, 218, 3.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 218, 4.1 takṣakastu na tatrāsīt sarparājo mahābalaḥ /
MBh, 1, 218, 6.1 na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ /
MBh, 1, 219, 9.2 vijetā nābhavat kaścit kṛṣṇapāṇḍavayor mṛdhe //
MBh, 1, 219, 10.2 nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ //
MBh, 1, 219, 13.1 na te sakhā saṃnihitastakṣakaḥ pannagottamaḥ /
MBh, 1, 219, 14.1 na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau /
MBh, 1, 219, 16.1 naitau śakyau durādharṣau vijetum ajitau yudhi /
MBh, 1, 219, 24.1 na ca sma kiṃcic chaknoti bhūtaṃ niścarituṃ tataḥ /
MBh, 1, 219, 25.1 nāśakaṃstatra bhūtāni mahāntyapi raṇe 'rjunam /
MBh, 1, 219, 27.1 na cālabhanta te śarma rodhaḥsu viṣameṣu ca /
MBh, 1, 219, 28.4 apsu na vyacaraṃścaiva tathānye mṛgapakṣiṇaḥ /
MBh, 1, 219, 29.1 na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam /
MBh, 1, 219, 29.1 na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam /
MBh, 1, 219, 38.3 taṃ na bhetavyam ityāha mayaṃ pārtho dayāparaḥ //
MBh, 1, 219, 39.2 na hantum aicchad dāśārhaḥ pāvako na dadāha ca /
MBh, 1, 219, 39.2 na hantum aicchad dāśārhaḥ pāvako na dadāha ca /
MBh, 1, 219, 40.1 tasmin vane dahyamāne ṣaḍ agnir na dadāha ca /
MBh, 1, 220, 1.2 kimarthaṃ śārṅgakān agnir na dadāha tathāgate /
MBh, 1, 220, 2.2 kāraṇaṃ kīrtitaṃ brahmañ śārṅgakānāṃ na kīrtitam //
MBh, 1, 220, 3.2 kīrtayasvāgnisaṃmarde kathaṃ te na vināśitāḥ //
MBh, 1, 220, 4.2 yadarthaṃ śārṅgakān agnir na dadāha tathāgate /
MBh, 1, 220, 7.2 jagāma pitṛlokāya na lebhe tatra tat phalam //
MBh, 1, 220, 9.2 kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam //
MBh, 1, 220, 11.3 kriyābhir brahmacaryeṇa prajayā ca na saṃśayaḥ //
MBh, 1, 220, 12.2 tapasvī yajñakṛccāsi na tu te vidyate prajā //
MBh, 1, 220, 19.2 nājahat putrakān ārtā jaritā khāṇḍave nṛpa /
MBh, 1, 220, 24.2 tvad ṛte hi jagat kṛtsnaṃ sadyo na syāddhutāśana //
MBh, 1, 221, 1.3 vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam //
MBh, 1, 221, 5.1 aśaktimattvācca sutā na śaktāḥ saraṇe mama /
MBh, 1, 221, 5.2 ādāya ca na śaktāsmi putrān saritum anyataḥ //
MBh, 1, 221, 6.1 na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me /
MBh, 1, 221, 7.2 cintayānā vimokṣaṃ vo nādhigacchāmi kiṃcana /
MBh, 1, 221, 9.3 sahaiva carituṃ bālair na śaknomi tapovane //
MBh, 1, 221, 11.1 nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt /
MBh, 1, 221, 12.1 sneham utsṛjya mātastvaṃ pata yatra na havyavāṭ /
MBh, 1, 221, 12.3 tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ //
MBh, 1, 221, 14.2 na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ //
MBh, 1, 221, 15.3 tad āviśadhvaṃ tvaritā vahner atra na vo bhayam //
MBh, 1, 221, 18.3 paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum //
MBh, 1, 221, 19.1 katham agnir na no dahyāt katham ākhur na bhakṣayet /
MBh, 1, 221, 19.1 katham agnir na no dahyāt katham ākhur na bhakṣayet /
MBh, 1, 221, 19.2 kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ //
MBh, 1, 221, 20.2 anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam //
MBh, 1, 222, 1.3 kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ //
MBh, 1, 222, 2.2 na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃcana /
MBh, 1, 222, 9.1 praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam /
MBh, 1, 222, 9.2 śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ //
MBh, 1, 222, 10.2 na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā /
MBh, 1, 222, 10.3 avijñāya na śakṣyāmo bilam āviśatuṃ vayam //
MBh, 1, 222, 11.3 ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama //
MBh, 1, 222, 12.2 na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat /
MBh, 1, 222, 12.3 samākuleṣu jñāneṣu na buddhikṛtam eva tat //
MBh, 1, 222, 13.1 na copakṛtam asmābhir na cāsmān vettha ye vayam /
MBh, 1, 222, 13.1 na copakṛtam asmābhir na cāsmān vettha ye vayam /
MBh, 1, 222, 15.2 athāsmān na dahed agnir āyāstvaṃ punar eva naḥ /
MBh, 1, 223, 1.3 sa kṛcchrakālaṃ samprāpya vyathāṃ naivaiti karhicit /
MBh, 1, 223, 2.1 yastu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate /
MBh, 1, 223, 2.2 sa kṛcchrakāle vyathito na prajānāti kiṃcana //
MBh, 1, 223, 3.3 śūraḥ prājño bahūnāṃ hi bhavatyeko na saṃśayaḥ //
MBh, 1, 223, 4.3 jyeṣṭhaścen na prajānāti kanīyān kiṃ kariṣyati //
MBh, 1, 223, 9.2 mātā prapannā pitaraṃ na vidmaḥ pakṣāśca no na prajātābjaketo /
MBh, 1, 223, 9.2 mātā prapannā pitaraṃ na vidmaḥ pakṣāśca no na prajātābjaketo /
MBh, 1, 223, 9.3 na nastrātā vidyate 'gne tvad anyas tasmāddhi naḥ parirakṣaikavīra //
MBh, 1, 223, 11.1 tvam evaikastapase jātavedo nānyastaptā vidyate goṣu deva /
MBh, 1, 223, 21.2 īpsitaṃ te kariṣyāmi na ca te vidyate bhayam //
MBh, 1, 224, 1.3 uktavān apyaśītāṃśuṃ naiva sa sma na tapyate //
MBh, 1, 224, 1.3 uktavān apyaśītāṃśuṃ naiva sa sma na tapyate //
MBh, 1, 224, 8.1 na te suteṣvavekṣāsti tān ṛṣīn uktavān asi /
MBh, 1, 224, 8.2 tejasvino vīryavanto na teṣāṃ jvalanād bhayam //
MBh, 1, 224, 10.1 lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃcana /
MBh, 1, 224, 10.2 samarthāste ca vaktāro na te teṣvasti mānasam //
MBh, 1, 224, 11.2 dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat //
MBh, 1, 224, 12.1 na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane /
MBh, 1, 224, 14.2 nāham evaṃ care loke yathā tvam abhimanyase /
MBh, 1, 224, 20.2 atha te sarva evainaṃ nābhyanandanta vai sutāḥ /
MBh, 1, 224, 21.2 nocuste vacanaṃ kiṃcit tam ṛṣiṃ sādhvasādhu vā //
MBh, 1, 224, 23.1 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase /
MBh, 1, 224, 23.2 kṛtavān asmi havyāśe naiva śāntim ito labhe /
MBh, 1, 224, 26.2 na strīṇāṃ vidyate kiṃcid anyatra puruṣāntarāt /
MBh, 1, 224, 29.2 lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate //
MBh, 1, 224, 31.1 naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃcana /
MBh, 1, 224, 31.2 na hi kāryam anudhyāti bhāryā putravatī satī //
MBh, 1, 225, 2.2 yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ //
MBh, 1, 225, 3.1 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati /
MBh, 2, 1, 4.4 prāptopakārād arthaṃ hi nāharāmīti me vratam //
MBh, 2, 1, 7.3 evaṃ gate na śakṣyāmi kiṃcit kārayituṃ tvayā //
MBh, 2, 1, 8.1 na cāpi tava saṃkalpaṃ mogham icchāmi dānava /
MBh, 2, 1, 11.1 yāṃ kṛtāṃ nānukuryuste mānavāḥ prekṣya vismitāḥ /
MBh, 2, 3, 7.2 sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ /
MBh, 2, 3, 11.2 śobhārthaṃ vihitāstatra na tu dṛṣṭāntataḥ kṛtāḥ //
MBh, 2, 3, 24.1 na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī /
MBh, 2, 3, 30.2 dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatantyuta //
MBh, 2, 4, 26.3 pāntyāndhrarājau sahitādaṃ [... au2 Zeichenjh] na mahātmanām //
MBh, 2, 5, 7.3 sukhāni cānubhūyante manaśca na vihanyate //
MBh, 2, 5, 9.2 ubhau vā prītisāreṇa na kāmena prabādhase //
MBh, 2, 5, 13.1 kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha /
MBh, 2, 5, 14.1 kaccinna tarkair dūtair vā ye cāpyapariśaṅkitāḥ /
MBh, 2, 5, 17.3 rāṣṭraṃ surakṣitaṃ tāta śatrubhir na vilupyate //
MBh, 2, 5, 18.1 kaccinnidrāvaśaṃ naiṣi kaccit kāle vibudhyase /
MBh, 2, 5, 19.1 kaccinmantrayase naikaḥ kaccinna bahubhiḥ saha /
MBh, 2, 5, 19.1 kaccinmantrayase naikaḥ kaccinna bahubhiḥ saha /
MBh, 2, 5, 19.2 kaccit te mantrito mantro na rāṣṭram anudhāvati //
MBh, 2, 5, 20.2 kṣipram ārabhase kartuṃ na vighnayasi tādṛśān //
MBh, 2, 5, 21.1 kaccinna sarve karmāntāḥ parokṣāste viśaṅkitāḥ /
MBh, 2, 5, 22.2 viduste vīra karmāṇi nānavāptāni kānicit //
MBh, 2, 5, 34.1 kaccinnogreṇa daṇḍena bhṛśam udvejitaprajāḥ /
MBh, 2, 5, 35.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
MBh, 2, 5, 35.3 kaccinna vidyate rāṣṭre tava kīrtivināśakāḥ //
MBh, 2, 5, 38.2 samprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi //
MBh, 2, 5, 41.1 kaccinnaiko bahūn arthān sarvaśaḥ sāṃparāyikān /
MBh, 2, 5, 46.2 samaśca nābhiśaṅkyaśca yathā mātā yathā pitā //
MBh, 2, 5, 59.1 kaccinna pāne dyūte vā krīḍāsu pramadāsu ca /
MBh, 2, 5, 63.2 nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam //
MBh, 2, 5, 65.1 kaccinna lubdhāścaurā vā vairiṇo vā viśāṃ pate /
MBh, 2, 5, 66.1 kaccinna lubdhaiścaurair vā kumāraiḥ strībalena vā /
MBh, 2, 5, 67.2 bhāgaśo viniviṣṭāni na kṛṣir devamātṛkā //
MBh, 2, 5, 73.2 kaccinna śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
MBh, 2, 5, 73.2 kaccinna śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
MBh, 2, 5, 81.1 kaccinna mānānmohād vā kāmād vāpi viśāṃ pate /
MBh, 2, 5, 82.1 kaccinna lobhānmohād vā viśrambhāt praṇayena vā /
MBh, 2, 5, 82.4 nāpakarṣasi karmabhyo hyarthayuktā itīva hi //
MBh, 2, 5, 83.1 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ /
MBh, 2, 5, 90.3 kaccicchoko na manyur vā tvayā protpādyate 'nagha /
MBh, 2, 5, 92.1 etayā vartamānasya buddhyā rāṣṭraṃ na sīdati /
MBh, 2, 5, 93.2 adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ //
MBh, 2, 5, 94.2 kaccinna mucyate steno dravyalobhānnararṣabha //
MBh, 2, 5, 95.2 arthānna mithyā paśyanti tavāmātyā hṛtā dhanaiḥ //
MBh, 2, 6, 3.1 rājabhir yad yathā kāryaṃ purā tat tanna saṃśayaḥ /
MBh, 2, 6, 4.2 na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ /
MBh, 2, 6, 10.1 mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā /
MBh, 2, 6, 10.1 mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā /
MBh, 2, 8, 3.2 naivātiśītā nātyuṣṇā manasaśca praharṣiṇī //
MBh, 2, 8, 3.2 naivātiśītā nātyuṣṇā manasaśca praharṣiṇī //
MBh, 2, 8, 4.1 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam /
MBh, 2, 8, 4.1 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam /
MBh, 2, 8, 4.1 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam /
MBh, 2, 8, 4.2 na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpyuta //
MBh, 2, 8, 4.2 na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpyuta //
MBh, 2, 9, 5.1 sā sabhā sukhasaṃsparśā na śītā na ca gharmadā /
MBh, 2, 9, 5.1 sā sabhā sukhasaṃsparśā na śītā na ca gharmadā /
MBh, 2, 11, 1.5 śakyate yā na nirdeṣṭum evaṃrūpeti bhārata //
MBh, 2, 11, 8.1 evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa /
MBh, 2, 11, 9.1 na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata /
MBh, 2, 11, 9.2 na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadācana //
MBh, 2, 11, 10.1 susukhā sā sabhā rājanna śītā na ca gharmadā /
MBh, 2, 11, 10.1 susukhā sā sabhā rājanna śītā na ca gharmadā /
MBh, 2, 11, 10.2 na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvantyuta //
MBh, 2, 11, 10.2 na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvantyuta //
MBh, 2, 11, 11.2 stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā /
MBh, 2, 11, 11.2 stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā /
MBh, 2, 12, 1.3 cintayan rājasūyāptiṃ na lebhe śarma bhārata //
MBh, 2, 12, 7.4 sādhu dharmeti dharmeti nānyacchrūyeta bhāṣitam //
MBh, 2, 12, 8.2 na tasya vidyate dveṣṭā tato 'syājātaśatrutā /
MBh, 2, 12, 8.11 sarvam eva na tatrāsīd dharmanitye yudhiṣṭhire /
MBh, 2, 12, 8.13 rājavallabhataścaiva nāśrūyata mṛṣākṛtam /
MBh, 2, 12, 23.2 vimṛśya samyak ca dhiyā kurvan prājño na sīdati /
MBh, 2, 12, 24.1 na hi yajñasamārambhaḥ kevalātmavipattaye /
MBh, 2, 12, 27.1 nāsya kiṃcid avijñātaṃ nāsya kiṃcid akarmajam /
MBh, 2, 12, 27.1 nāsya kiṃcid avijñātaṃ nāsya kiṃcid akarmajam /
MBh, 2, 12, 27.2 na sa kiṃcin na viṣahed iti kṛṣṇam amanyata //
MBh, 2, 12, 27.2 na sa kiṃcin na viṣahed iti kṛṣṇam amanyata //
MBh, 2, 12, 35.2 prārthito rājasūyo me na cāsau kevalepsayā /
MBh, 2, 12, 38.1 keciddhi sauhṛdād eva doṣaṃ na paricakṣate /
MBh, 2, 13, 17.1 jarāsaṃdhaṃ gatastvevaṃ purā yo na mayā hataḥ /
MBh, 2, 13, 22.2 bhajato na bhajatyasmān apriyeṣu vyavasthitaḥ //
MBh, 2, 13, 23.1 na kulaṃ na balaṃ rājann abhijānaṃstathātmanaḥ /
MBh, 2, 13, 23.1 na kulaṃ na balaṃ rājann abhijānaṃstathātmanaḥ /
MBh, 2, 13, 35.2 na hanyāma vayaṃ tasya tribhir varṣaśatair balam //
MBh, 2, 13, 38.1 na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ /
MBh, 2, 13, 38.4 dattā na ca hato rājañ jarāsaṃdho mahābalaḥ //
MBh, 2, 13, 41.1 vinā haṃsena loke 'sminnāhaṃ jīvitum utsahe /
MBh, 2, 13, 60.7 athaite gauraveṇaiva na yotsyanti narādhipāḥ /
MBh, 2, 13, 61.1 na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale /
MBh, 2, 13, 67.1 samārambho hi śakyo 'yaṃ nānyathā kurunandana /
MBh, 2, 14, 1.2 uktaṃ tvayā buddhimatā yannānyo vaktum arhati /
MBh, 2, 14, 1.3 saṃśayānāṃ hi nirmoktā tvannānyo vidyate bhuvi //
MBh, 2, 14, 2.2 na ca sāmrājyam āptāste samrāṭśabdo hi kṛtsnabhāk //
MBh, 2, 14, 5.1 śamam eva paraṃ manye na tu mokṣād bhavecchamaḥ /
MBh, 2, 14, 5.2 ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ //
MBh, 2, 14, 6.6 nātmānaṃ balinaṃ manye tvayi tasmād viśaṅkite /
MBh, 2, 14, 6.8 arjunād vā mahābāho hantuṃ śakyo na veti vai /
MBh, 2, 14, 10.2 ādatte 'rthaparo bālo nānubandham avekṣate /
MBh, 2, 14, 10.3 tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam /
MBh, 2, 14, 11.5 sarvān vaṃśān anumṛśannaite santi yuge yuge //
MBh, 2, 14, 13.1 na cainam anurudhyante kulānyekaśataṃ nṛpāḥ /
MBh, 2, 14, 14.2 na ca tuṣyati tenāpi bālyād anayam āsthitaḥ //
MBh, 2, 14, 15.2 ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kvacit //
MBh, 2, 14, 15.2 ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kvacit //
MBh, 2, 15, 4.3 tasmānna pratipattistu kāryā yuktā matā mama //
MBh, 2, 15, 8.2 balena sadṛśaṃ nāsti vīryaṃ tu mama rocate //
MBh, 2, 15, 12.1 saṃyukto hi balaiḥ kaścit pramādānnopayujyate /
MBh, 2, 16, 2.1 na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā /
MBh, 2, 16, 2.2 na cāpi kaṃcid amaram ayuddhenāpi śuśrumaḥ //
MBh, 2, 16, 4.2 saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ //
MBh, 2, 16, 5.2 katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ /
MBh, 2, 16, 6.1 vyūḍhānīkair anubalair nopeyād balavattaram /
MBh, 2, 16, 10.3 yastvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā //
MBh, 2, 16, 17.2 nātivartiṣya ityevaṃ patnībhyāṃ saṃnidhau tadā //
MBh, 2, 16, 20.2 na ca vaṃśakaraḥ putrastasyājāyata kaścana //
MBh, 2, 16, 21.2 nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam /
MBh, 2, 16, 23.7 sa uvāca muniṃ rājā bhagavannāsti me sutaḥ /
MBh, 2, 16, 23.11 nāprajasya mune kīrtiḥ svargaścaivākṣayo bhavet /
MBh, 2, 16, 41.2 na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum //
MBh, 2, 16, 46.1 nārhāmi viṣaye rājño vasantī putragṛddhinaḥ /
MBh, 2, 17, 12.4 eṣa śriyā samuditaḥ putrastava na saṃśayaḥ /
MBh, 2, 17, 13.1 asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ /
MBh, 2, 17, 13.5 na rujaṃ janayiṣyanti girer iva nadīrayāḥ //
MBh, 2, 18, 2.1 na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ /
MBh, 2, 18, 4.2 na saṃdeho yathā yuddham ekenābhyupayāsyati //
MBh, 2, 18, 10.2 na hi tvam agratasteṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī /
MBh, 2, 18, 13.1 tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe /
MBh, 2, 18, 14.1 na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā /
MBh, 2, 18, 14.1 na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā /
MBh, 2, 18, 14.2 nājeyo 'styanayor loke kṛṣṇayor iti me matiḥ //
MBh, 2, 18, 15.2 yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ //
MBh, 2, 19, 38.1 na snātakavratā viprā bahirmālyānulepanāḥ /
MBh, 2, 19, 43.2 praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame //
MBh, 2, 19, 47.1 kṣatriyo bāhuvīryastu na tathā vākyavīryavān /
MBh, 2, 19, 48.2 tad didṛkṣasi ced rājan draṣṭāsyadya na saṃśayaḥ //
MBh, 2, 19, 50.1 kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam /
MBh, 2, 20, 1.2 na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ityuta /
MBh, 2, 20, 1.3 cintayaṃśca na paśyāmi bhavatāṃ prati vaikṛtam //
MBh, 2, 20, 3.2 yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ //
MBh, 2, 20, 10.1 manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadācana /
MBh, 2, 20, 13.1 nāsti loke pumān anyaḥ kṣatriyeṣviti caiva yat /
MBh, 2, 20, 14.2 nāviśet svargam atulaṃ raṇānantaram avyayam //
MBh, 2, 20, 19.1 māvamaṃsthāḥ parān rājannāsti vīryaṃ nare nare /
MBh, 2, 20, 20.1 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava /
MBh, 2, 20, 23.1 mumukṣamāṇāstvattaśca na vayaṃ brāhmaṇabruvāḥ /
MBh, 2, 20, 25.2 nājitān vai narapatīn aham ādadmi kāṃścana /
MBh, 2, 20, 25.3 jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ //
MBh, 2, 20, 34.1 nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ /
MBh, 2, 21, 20.1 klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe /
MBh, 2, 21, 21.1 tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ /
MBh, 2, 22, 2.1 nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum /
MBh, 2, 22, 25.1 na sa sajati vṛkṣeṣu śastraiścāpi na riṣyate /
MBh, 2, 22, 25.1 na sa sajati vṛkṣeṣu śastraiścāpi na riṣyate /
MBh, 2, 22, 31.1 naitaccitraṃ mahābāho tvayi devakinandana /
MBh, 2, 23, 11.3 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 2, 23, 13.2 dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā //
MBh, 2, 23, 22.2 na ca śaknomi te tāta sthātuṃ pramukhato yudhi //
MBh, 2, 23, 25.2 tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām //
MBh, 2, 24, 7.2 na śaśāka bṛhantastu soḍhuṃ pāṇḍavavikramam //
MBh, 2, 25, 9.1 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃcana /
MBh, 2, 25, 10.1 idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhavennaraḥ /
MBh, 2, 25, 11.1 na cāpi kiṃcijjetavyam arjunātra pradṛśyate /
MBh, 2, 25, 11.2 uttarāḥ kuravo hyete nātra yuddhaṃ pravartate //
MBh, 2, 25, 12.1 praviṣṭaścāpi kaunteya neha drakṣyasi kiṃcana /
MBh, 2, 25, 12.2 na hi mānuṣadehena śakyam atrābhivīkṣitum //
MBh, 2, 25, 15.1 na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ /
MBh, 2, 26, 9.1 sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā /
MBh, 2, 27, 2.2 ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā //
MBh, 2, 27, 11.2 tarasaivājayad bhīmo nātitīvreṇa karmaṇā //
MBh, 2, 27, 12.3 vijigye puruṣavyāghro nātitīvreṇa karmaṇā //
MBh, 2, 28, 15.2 nottaraṃ prativaktuṃ ca śakto 'bhūjjanamejaya //
MBh, 2, 28, 29.2 yajñavighnam imaṃ kartuṃ nārhastvaṃ havyavāhana //
MBh, 2, 28, 31.2 na cainam atyagād vahnir velām iva mahodadhiḥ //
MBh, 2, 30, 4.2 rājavallabhataścaiva nāśrūyanta mṛṣā giraḥ //
MBh, 2, 30, 5.2 sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire //
MBh, 2, 30, 6.2 abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak //
MBh, 2, 30, 7.2 kartuṃ yasya na śakyeta kṣayo varṣaśatair api //
MBh, 2, 32, 10.1 na kaścid āharat tatra sahasrāvaram arhaṇam /
MBh, 2, 33, 4.1 idam evaṃ na cāpyevam evam etanna cānyathā /
MBh, 2, 33, 4.1 idam evaṃ na cāpyevam evam etanna cānyathā /
MBh, 2, 33, 9.1 na tasyāṃ saṃnidhau śūdraḥ kaścid āsīnna cāvrataḥ /
MBh, 2, 33, 9.1 na tasyāṃ saṃnidhau śūdraḥ kaścid āsīnna cāvrataḥ /
MBh, 2, 33, 31.2 śiśupālastu tāṃ pūjāṃ vāsudeve na cakṣame //
MBh, 2, 34, 1.2 nāyam arhati vārṣṇeyastiṣṭhatsviha mahātmasu /
MBh, 2, 34, 2.1 nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu /
MBh, 2, 34, 3.1 bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ /
MBh, 2, 34, 10.1 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ /
MBh, 2, 34, 10.1 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ /
MBh, 2, 34, 10.1 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ /
MBh, 2, 34, 12.1 vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ /
MBh, 2, 34, 12.2 prayacchāmaḥ karān sarve na lobhānna ca sāntvanāt //
MBh, 2, 34, 12.2 prayacchāmaḥ karān sarve na lobhānna ca sāntvanāt //
MBh, 2, 34, 13.2 karān asmai prayacchāmaḥ so 'yam asmānna manyate //
MBh, 2, 34, 20.1 na tvayaṃ pārthivendrāṇām avamānaḥ prayujyate /
MBh, 2, 35, 2.1 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān /
MBh, 2, 35, 3.1 na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva /
MBh, 2, 35, 3.1 na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva /
MBh, 2, 35, 5.2 na hyenaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ //
MBh, 2, 35, 6.2 nāsmā anunayo deyo nāyam arhati sāntvanam /
MBh, 2, 35, 6.2 nāsmā anunayo deyo nāyam arhati sāntvanam /
MBh, 2, 35, 6.3 lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate //
MBh, 2, 35, 8.2 na paśyāmi mahīpālaṃ sātvatīputratejasā //
MBh, 2, 35, 9.1 na hi kevalam asmākam ayam arcyatamo 'cyutaḥ /
MBh, 2, 35, 11.1 tasmāt satsvapi vṛddheṣu kṛṣṇam arcāma netarān /
MBh, 2, 35, 11.2 evaṃ vaktuṃ na cārhastvaṃ mā bhūt te buddhir īdṛśī //
MBh, 2, 35, 14.1 na kevalaṃ vayaṃ kāmāccedirāja janārdanam /
MBh, 2, 35, 14.2 na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃcana //
MBh, 2, 35, 16.1 na hi kaścid ihāsmābhiḥ subālo 'pyaparīkṣitaḥ /
MBh, 2, 35, 26.1 ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate /
MBh, 2, 35, 27.2 sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam //
MBh, 2, 35, 28.2 ko nārhaṃ manyate kṛṣṇaṃ ko vāpyenaṃ na pūjayet //
MBh, 2, 35, 28.2 ko nārhaṃ manyate kṛṣṇaṃ ko vāpyenaṃ na pūjayet //
MBh, 2, 36, 2.2 pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ //
MBh, 2, 36, 5.1 tato na vyājahāraiṣāṃ kaścid buddhimatāṃ satām /
MBh, 2, 37, 4.1 yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet /
MBh, 2, 37, 9.1 na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ /
MBh, 2, 38, 1.3 na vyapatrapase kasmād vṛddhaḥ san kulapāṃsanaḥ //
MBh, 2, 38, 5.2 kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate //
MBh, 2, 38, 7.2 tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau //
MBh, 2, 38, 9.2 tadā govardhano bhīṣma na taccitraṃ mataṃ mama //
MBh, 2, 38, 11.2 sa cānena hataḥ kaṃsa ityetanna mahādbhutam //
MBh, 2, 38, 12.1 na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām /
MBh, 2, 38, 13.1 strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca /
MBh, 2, 38, 17.1 na gāthā gāthinaṃ śāsti bahu ced api gāyati /
MBh, 2, 38, 18.1 nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ /
MBh, 2, 38, 24.1 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā /
MBh, 2, 38, 24.2 yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ //
MBh, 2, 38, 25.1 na tvahaṃ tava dharmajña paśyāmyupacayaṃ kvacit /
MBh, 2, 38, 25.2 na hi te sevitā vṛddhā ya evaṃ dharmam abruvan //
MBh, 2, 38, 26.2 sarvam etad apatyasya kalāṃ nārhati ṣoḍaśīm //
MBh, 2, 39, 1.3 yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge //
MBh, 2, 39, 4.2 naiṣitaṃ pādyam asmai tad dātum agre durātmane //
MBh, 2, 39, 6.2 kasmānna brāhmaṇaṃ samyag ātmānam avagacchati //
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 2, 39, 15.1 nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ /
MBh, 2, 39, 16.2 nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ //
MBh, 2, 39, 17.2 na sa taṃ cintayāmāsa siṃhaḥ kṣudramṛgaṃ yathā //
MBh, 2, 40, 4.2 tasmād asmānna bhetavyam avyagraḥ pāhi vai śiśum //
MBh, 2, 40, 5.1 na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ /
MBh, 2, 40, 5.1 na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ /
MBh, 2, 40, 13.2 śiśur aṅke samārūḍho na tat prāpa nidarśanam //
MBh, 2, 41, 1.2 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam /
MBh, 2, 41, 5.2 tato na mamṛṣe caidyastad bhīṣmavacanaṃ tadā /
MBh, 2, 41, 12.1 droṇasya hi samaṃ yuddhe na paśyāmi narādhipam /
MBh, 2, 41, 12.2 aśvatthāmnastathā bhīṣma na caitau stotum icchasi //
MBh, 2, 41, 13.1 śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān /
MBh, 2, 41, 14.2 purā kathayatāṃ nūnaṃ na śrutaṃ dharmavādinām //
MBh, 2, 41, 16.2 keśavaṃ tacca te bhīṣma na kaścid anumanyate //
MBh, 2, 41, 18.1 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata /
MBh, 2, 41, 20.2 sāhasaṃ cātmanātīva carantī nāvabudhyate //
MBh, 2, 41, 23.2 lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ //
MBh, 2, 41, 25.2 yo 'haṃ na gaṇayāmyetāṃstṛṇānīva narādhipān //
MBh, 2, 41, 27.2 pāpo 'valipto vṛddhaśca nāyaṃ bhīṣmo 'rhati kṣamām //
MBh, 2, 41, 30.1 uktasyoktasya nehāntam ahaṃ samupalakṣaye /
MBh, 2, 42, 6.2 sātvatānāṃ nṛśaṃsātmā na hito 'napakāriṇām //
MBh, 2, 42, 14.1 imaṃ tvasya na śakṣyāmi kṣantum adya vyatikramam /
MBh, 2, 42, 15.2 na ca tāṃ prāptavānmūḍhaḥ śūdro vedaśrutiṃ yathā //
MBh, 2, 42, 18.2 viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham //
MBh, 2, 42, 26.1 tataḥ kecinmahīpālā nābruvaṃstatra kiṃcana /
MBh, 2, 42, 49.1 na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃcana /
MBh, 2, 43, 2.2 na dṛṣṭapūrvā ye tena nagare nāgasāhvaye //
MBh, 2, 43, 8.1 nāmarṣayat tatasteṣām avahāsam amarṣaṇaḥ /
MBh, 2, 43, 8.2 ākāraṃ rakṣamāṇastu na sa tān samudaikṣata //
MBh, 2, 43, 17.2 nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ //
MBh, 2, 43, 22.2 na ca tatra pumān āsīt kaścit tasya padānugaḥ //
MBh, 2, 43, 27.2 apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum //
MBh, 2, 43, 29.1 so 'haṃ na strī na cāpyastrī na pumānnāpumān api /
MBh, 2, 43, 29.1 so 'haṃ na strī na cāpyastrī na pumānnāpumān api /
MBh, 2, 43, 29.1 so 'haṃ na strī na cāpyastrī na pumānnāpumān api /
MBh, 2, 43, 29.1 so 'haṃ na strī na cāpyastrī na pumānnāpumān api /
MBh, 2, 43, 30.2 yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret //
MBh, 2, 43, 31.2 sahāyāṃśca na paśyāmi tena mṛtyuṃ vicintaye //
MBh, 2, 44, 1.2 duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram /
MBh, 2, 44, 4.1 labdhaśca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate /
MBh, 2, 44, 15.1 naite yudhi balājjetuṃ śakyāḥ suragaṇair api /
MBh, 2, 44, 18.2 dyūtapriyaśca kaunteyo na ca jānāti devitum /
MBh, 2, 44, 18.3 samāhūtaśca rājendro na śakṣyati nivartitum //
MBh, 2, 44, 19.1 devane kuśalaścāhaṃ na me 'sti sadṛśo bhuvi /
MBh, 2, 44, 21.2 anujñātastu te pitrā vijeṣye taṃ na saṃśayaḥ //
MBh, 2, 44, 22.3 nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum //
MBh, 2, 45, 5.1 na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam /
MBh, 2, 45, 5.2 jyeṣṭhaputrasya śokaṃ tvaṃ kimarthaṃ nāvabudhyase //
MBh, 2, 45, 7.2 cintayaṃśca na paśyāmi śokasya tava saṃbhavam //
MBh, 2, 45, 8.2 bhrātaraḥ suhṛdaścaiva nācaranti tavāpriyam //
MBh, 2, 45, 11.1 devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ /
MBh, 2, 45, 14.2 anukrośabhaye cobhe yair vṛto nāśnute mahat //
MBh, 2, 45, 15.1 na mām avati tad bhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire /
MBh, 2, 45, 22.1 na kvaciddhi mayā dṛṣṭastādṛśo naiva ca śrutaḥ /
MBh, 2, 45, 22.1 na kvaciddhi mayā dṛṣṭastādṛśo naiva ca śrutaḥ /
MBh, 2, 45, 23.2 śarma naivādhigacchāmi cintayāno 'niśaṃ vibho //
MBh, 2, 45, 26.1 yannaiva madhu śakrāya dhārayantyamarastriyaḥ /
MBh, 2, 45, 29.1 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ /
MBh, 2, 45, 34.1 na sā śrīr devarājasya yamasya varuṇasya vā /
MBh, 2, 45, 35.2 śāntiṃ na parigacchāmi dahyamānena cetasā //
MBh, 2, 45, 38.1 dyūtapriyaśca kaunteyo na ca jānāti devitum /
MBh, 2, 45, 49.1 apṛṣṭvā viduraṃ hyasya nāsīt kaścid viniścayaḥ /
MBh, 2, 45, 52.1 nābhinandāmi te rājan vyavasāyam imaṃ prabho /
MBh, 2, 45, 52.2 putrair bhedo yathā na syād dyūtahetostathā kuru //
MBh, 2, 45, 53.2 kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati /
MBh, 2, 45, 53.3 divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ //
MBh, 2, 45, 54.2 pravartatāṃ suhṛddyūtaṃ diṣṭam etanna saṃśayaḥ //
MBh, 2, 45, 55.2 anayo daivavihito na kathaṃcid bhaviṣyati //
MBh, 2, 45, 57.1 na vāryo vyavasāyo me viduraitad bravīmi te /
MBh, 2, 45, 58.1 ityukto viduro dhīmānnaitad astīti cintayan /
MBh, 2, 46, 7.1 alaṃ dyūtena gāndhāre viduro na praśaṃsati /
MBh, 2, 46, 7.2 na hyasau sumahābuddhir ahitaṃ no vadiṣyati //
MBh, 2, 46, 14.2 bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam //
MBh, 2, 46, 18.3 nāmarṣaṃ kurute yastu puruṣaḥ so 'dhamaḥ smṛtaḥ //
MBh, 2, 46, 19.1 na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho /
MBh, 2, 46, 24.2 nādṛśyata paraḥ prānto nāparastatra bhārata //
MBh, 2, 46, 24.2 nādṛśyata paraḥ prānto nāparastatra bhārata //
MBh, 2, 46, 25.1 na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ /
MBh, 2, 46, 35.1 nāmadheyāni ratnānāṃ purastānna śrutāni me /
MBh, 2, 47, 2.1 na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam /
MBh, 2, 47, 20.1 na pārayāmyabhigatān vividhān dvāri vāritān /
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 48, 42.1 dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata /
MBh, 2, 49, 16.2 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ //
MBh, 2, 49, 21.1 naivaṃ śambarahantābhūd yauvanāśvo manur na ca /
MBh, 2, 49, 21.1 naivaṃ śambarahantābhūd yauvanāśvo manur na ca /
MBh, 2, 49, 21.2 na ca rājā pṛthur vainyo na cāpyāsīd bhagīrathaḥ //
MBh, 2, 49, 21.2 na ca rājā pṛthur vainyo na cāpyāsīd bhagīrathaḥ //
MBh, 2, 49, 25.1 evaṃ dṛṣṭvā nābhivindāmi śarma parīkṣamāṇo 'pi kurupravīra /
MBh, 2, 50, 10.3 svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān //
MBh, 2, 50, 11.1 na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā /
MBh, 2, 50, 17.2 tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam //
MBh, 2, 50, 19.1 mamatvaṃ hi na kartavyam aiśvarye vā dhane 'pi vā /
MBh, 2, 50, 22.1 nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate /
MBh, 2, 50, 22.2 yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ //
MBh, 2, 50, 27.1 nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati /
MBh, 2, 51, 6.3 pāṇḍavānāṃ hite yukto na tathā mama kaurava //
MBh, 2, 51, 7.1 nārabhet parasāmarthyāt puruṣaḥ kāryam ātmanaḥ /
MBh, 2, 51, 7.2 matisāmyaṃ dvayor nāsti kāryeṣu kurunandana //
MBh, 2, 51, 9.1 na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate /
MBh, 2, 51, 9.1 na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate /
MBh, 2, 51, 10.2 sarvathā putra balibhir vigrahaṃ te na rocaye /
MBh, 2, 51, 12.2 dyūte purāṇair vyavahāraḥ praṇītas tatrātyayo nāsti na saṃprahāraḥ /
MBh, 2, 51, 12.2 dyūte purāṇair vyavahāraḥ praṇītas tatrātyayo nāsti na saṃprahāraḥ /
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 51, 14.3 paścāt tapsyase tad upākramya vākyaṃ na hīdṛśaṃ bhāvi vaco hi dharmyam //
MBh, 2, 51, 23.2 nābhyanandad vaco bhrātur vacanaṃ cedam abravīt //
MBh, 2, 51, 24.1 nābhinandāmi nṛpate praiṣam etaṃ maivaṃ kṛthāḥ kulanāśād bibhemi /
MBh, 2, 51, 25.2 neha kṣattaḥ kalahastapsyate māṃ na ced daivaṃ pratilomaṃ bhaviṣyat /
MBh, 2, 51, 25.2 neha kṣattaḥ kalahastapsyate māṃ na ced daivaṃ pratilomaṃ bhaviṣyat /
MBh, 2, 51, 25.3 dhātrā tu diṣṭasya vaśe kiledaṃ sarvaṃ jagacceṣṭati na svatantram //
MBh, 2, 52, 5.2 vijñāyate te manaso na praharṣaḥ kaccit kṣattaḥ kuśalenāgato 'si /
MBh, 2, 52, 14.3 dhātrā tu diṣṭasya vaśe kiledaṃ nādevanaṃ kitavair adya tair me //
MBh, 2, 52, 15.1 nāhaṃ rājño dhṛtarāṣṭrasya śāsanān na gantum icchāmi kave durodaram /
MBh, 2, 52, 15.1 nāhaṃ rājño dhṛtarāṣṭrasya śāsanān na gantum icchāmi kave durodaram /
MBh, 2, 52, 16.1 na cākāmaḥ śakuninā devitāhaṃ na cenmāṃ dhṛṣṇur āhvayitā sabhāyām /
MBh, 2, 52, 16.1 na cākāmaḥ śakuninā devitāhaṃ na cenmāṃ dhṛṣṇur āhvayitā sabhāyām /
MBh, 2, 52, 16.2 āhūto 'haṃ na nivarte kadācit tad āhitaṃ śāśvataṃ vai vrataṃ me //
MBh, 2, 52, 32.2 snuṣāstā dhṛtarāṣṭrasya nātipramanaso 'bhavan //
MBh, 2, 53, 2.2 nikṛtir devanaṃ pāpaṃ na kṣātro 'tra parākramaḥ /
MBh, 2, 53, 2.3 na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi //
MBh, 2, 53, 3.1 na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha /
MBh, 2, 53, 8.1 nāryā mlechanti bhāṣābhir māyayā na carantyuta /
MBh, 2, 53, 8.1 nāryā mlechanti bhāṣābhir māyayā na carantyuta /
MBh, 2, 53, 10.1 nāhaṃ nikṛtyā kāmaye sukhānyuta dhanāni vā /
MBh, 2, 53, 10.2 kitavasyāpyanikṛter vṛttam etanna pūjyate //
MBh, 2, 53, 11.3 vidvān aviduṣo 'bhyeti nāhustāṃ nikṛtiṃ janāḥ //
MBh, 2, 53, 13.2 āhūto na nivarteyam iti me vratam āhitam /
MBh, 2, 53, 18.2 nātīvaprītamanasaste 'nvavartanta bhārata //
MBh, 2, 53, 24.3 matsaraśca na me 'rtheṣu jayāmyenaṃ durodaram //
MBh, 2, 54, 6.2 vahanti naiṣām ucyeta padā bhūmim upaspṛśan /
MBh, 2, 55, 1.3 mumūrṣor auṣadham iva na rocetāpi te śrutam //
MBh, 2, 55, 3.1 gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase /
MBh, 2, 55, 4.1 madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate /
MBh, 2, 55, 5.1 so 'yaṃ matto 'kṣadevena madhuvanna parīkṣate /
MBh, 2, 55, 5.2 prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ //
MBh, 2, 56, 8.1 yadā manyuṃ pāṇḍavo 'jātaśatrur na saṃyacched akṣamayābhibhūtaḥ /
MBh, 2, 57, 3.2 bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt //
MBh, 2, 57, 3.2 bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt //
MBh, 2, 57, 5.2 tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase //
MBh, 2, 57, 7.2 na tvāṃ pṛcchāmi vidura yaddhitaṃ me svasti kṣattar mā titikṣūn kṣiṇu tvam //
MBh, 2, 57, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 2, 57, 11.1 pradīpya yaḥ pradīptāgniṃ prāk tvarannābhidhāvati /
MBh, 2, 57, 11.2 bhasmāpi na sa vindeta śiṣṭaṃ kvacana bhārata //
MBh, 2, 57, 12.1 na vāsayet pāravargyaṃ dviṣantaṃ viśeṣataḥ kṣattar ahitaṃ manuṣyam /
MBh, 2, 57, 15.1 na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 2, 57, 15.2 dhruvaṃ na roced bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 2, 57, 19.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 2, 57, 21.1 āśīviṣānnetraviṣān kopayenna tu paṇḍitaḥ /
MBh, 2, 58, 17.2 adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam /
MBh, 2, 58, 19.1 svapne na tāni paśyanti jāgrato vā yudhiṣṭhira /
MBh, 2, 58, 24.1 balena tulyo yasya pumānna vidyate gadābhṛtām agrya ihārimardanaḥ /
MBh, 2, 58, 32.2 naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī /
MBh, 2, 58, 32.2 naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī /
MBh, 2, 58, 32.2 naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī /
MBh, 2, 58, 32.2 naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī /
MBh, 2, 58, 36.2 vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā //
MBh, 2, 58, 41.2 kiṃ jitaṃ kiṃ jitam iti hyākāraṃ nābhyarakṣata //
MBh, 2, 59, 2.2 durvibhāvyaṃ bhavati tvādṛśena na manda saṃbudhyasi pāśabaddhaḥ /
MBh, 2, 59, 2.3 prapāte tvaṃ lambamāno na vetsi vyāghrānmṛgaḥ kopayase 'tibālyāt //
MBh, 2, 59, 4.1 na hi dāsītvam āpannā kṛṣṇā bhavati bhārata /
MBh, 2, 59, 5.2 dyūtaṃ hi vairāya mahābhayāya pakvo na budhyatyayam antakāle //
MBh, 2, 59, 6.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 2, 59, 6.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 2, 59, 6.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 2, 59, 7.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 2, 59, 7.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 2, 59, 9.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 2, 59, 10.1 dvāraṃ sughoraṃ narakasya jihmaṃ na budhyase dhṛtarāṣṭrasya putra /
MBh, 2, 59, 11.2 mūḍho rājā dhṛtarāṣṭrasya putro na me vācaḥ pathyarūpāḥ śṛṇoti //
MBh, 2, 59, 12.2 vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā na śrūyante vardhate lobha eva //
MBh, 2, 60, 2.1 tvaṃ prātikāmin draupadīm ānayasva na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 2, 60, 2.2 kṣattā hyayaṃ vivadatyeva bhīrur na cāsmākaṃ vṛddhikāmaḥ sadaiva //
MBh, 2, 60, 5.3 mūḍho rājā dyūtamadena matta āho nānyat kaitavam asya kiṃcit //
MBh, 2, 60, 6.2 yadā nābhūt kaitavam anyad asya tadādevīt pāṇḍavo 'jātaśatruḥ /
MBh, 2, 60, 9.2 na taṃ sūtaṃ pratyuvāca vacanaṃ sādhvasādhu vā //
MBh, 2, 60, 12.2 na vai samṛddhiṃ pālayate laghīyān yat tvaṃ sabhām eṣyasi rājaputri //
MBh, 2, 60, 25.2 ekaṃ ca vāso mama mandabuddhe sabhāṃ netuṃ nārhasi mām anārya //
MBh, 2, 60, 29.2 gurusthānā guravaścaiva sarve teṣām agre notsahe sthātum evam //
MBh, 2, 60, 30.2 na marṣayeyustava rājaputrāḥ sendrāpi devā yadi te sahāyāḥ //
MBh, 2, 60, 31.2 vācāpi bhartuḥ paramāṇumātraṃ necchāmi doṣaṃ svaguṇān visṛjya //
MBh, 2, 60, 32.2 na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan //
MBh, 2, 60, 34.1 droṇasya bhīṣmasya ca nāsti sattvaṃ dhruvaṃ tathaivāsya mahātmano 'pi /
MBh, 2, 60, 34.2 rājñastathā hīmam adharmam ugraṃ na lakṣayante kuruvṛddhamukhyāḥ //
MBh, 2, 60, 36.1 hṛtena rājyena tathā dhanena ratnaiśca mukhyair na tathā babhūva /
MBh, 2, 60, 40.2 na dharmasaukṣmyāt subhage vivaktuṃ śaknomi te praśnam imaṃ yathāvat /
MBh, 2, 60, 41.1 tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ yudhiṣṭhiraḥ satyam atho na jahyāt /
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 60, 42.2 na manyate tāṃ nikṛtiṃ mahātmā tasmānna te praśnam imaṃ bravīmi //
MBh, 2, 60, 42.2 na manyate tāṃ nikṛtiṃ mahātmā tasmānna te praśnam imaṃ bravīmi //
MBh, 2, 60, 43.3 dyūtapriyair nātikṛtaprayatnaḥ kasmād ayaṃ nāma nisṛṣṭakāmaḥ //
MBh, 2, 61, 1.3 na tābhir uta dīvyanti dayā caivāsti tāsvapi //
MBh, 2, 61, 4.1 na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān /
MBh, 2, 61, 7.2 na purā bhīmasena tvam īdṛśīr vaditā giraḥ /
MBh, 2, 61, 8.1 na sakāmāḥ pare kāryā dharmam evācarottamam /
MBh, 2, 61, 8.2 bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati //
MBh, 2, 61, 13.2 sametya nāhatuḥ kiṃcid viduraśca mahāmatiḥ //
MBh, 2, 61, 14.2 ata etāvapi praśnaṃ nāhatur dvijasattamau //
MBh, 2, 61, 17.2 na ca te pṛthivīpālāstam ūcuḥ sādhvasādhu vā //
MBh, 2, 61, 21.2 tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate //
MBh, 2, 61, 24.2 etat sarvaṃ vicāryāhaṃ manye na vijitām imām //
MBh, 2, 61, 28.1 ete na kiṃcid apyāhuścodyamānāpi kṛṣṇayā /
MBh, 2, 61, 30.1 na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara /
MBh, 2, 61, 32.2 evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham //
MBh, 2, 61, 36.1 asyāḥ sabhām ānayanaṃ na citram iti me matiḥ /
MBh, 2, 61, 44.2 noktapūrvaṃ narair anyair na cānyo yad vadiṣyati //
MBh, 2, 61, 44.2 noktapūrvaṃ narair anyair na cānyo yad vadiṣyati //
MBh, 2, 61, 45.1 yadyetad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ /
MBh, 2, 61, 45.2 pitāmahānāṃ sarveṣāṃ nāhaṃ gatim avāpnuyām //
MBh, 2, 61, 46.2 na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi //
MBh, 2, 61, 50.1 na vibruvanti kauravyāḥ praśnam etam iti sma ha /
MBh, 2, 61, 52.3 na ca vibrūta taṃ praśnaṃ sabhyā dharmo 'tra pīḍyate //
MBh, 2, 61, 56.1 yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 63.1 yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi /
MBh, 2, 61, 66.1 yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet /
MBh, 2, 61, 67.2 jānanna vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt /
MBh, 2, 61, 69.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ //
MBh, 2, 61, 70.2 pādaścaiva sabhāsatsu ye na nindanti ninditam //
MBh, 2, 61, 76.2 tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
MBh, 2, 61, 81.2 vidurasya vacaḥ śrutvā nocuḥ kiṃcana pārthivāḥ /
MBh, 2, 62, 1.2 purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram /
MBh, 2, 62, 2.2 na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā //
MBh, 2, 62, 2.2 na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā //
MBh, 2, 62, 4.3 na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā //
MBh, 2, 62, 5.1 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe /
MBh, 2, 62, 5.1 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe /
MBh, 2, 62, 6.1 yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe /
MBh, 2, 62, 9.1 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam /
MBh, 2, 62, 12.2 kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ //
MBh, 2, 62, 14.3 loke na śakyate gantum api viprair mahātmabhiḥ //
MBh, 2, 62, 16.1 na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt /
MBh, 2, 62, 18.2 dharmyānmārgānna cyavante yathā nastvaṃ vadhūḥ sthitā //
MBh, 2, 62, 22.3 nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ //
MBh, 2, 62, 27.2 na vibruvantyāryasattvā yathāvat patīṃśca te samavekṣyālpabhāgyān //
MBh, 2, 62, 32.2 na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi //
MBh, 2, 62, 32.2 na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi //
MBh, 2, 62, 34.1 na hi mucyeta jīvanme padā bhūmim upaspṛśan /
MBh, 2, 62, 35.2 naitayor antaraṃ prāpya mucyetāpi śatakratuḥ //
MBh, 2, 62, 36.1 dharmapāśasitastvevaṃ nādhigacchāmi saṃkaṭam /
MBh, 2, 63, 2.2 īśāḥ sma sarve tava rājaputri bhavanti te dhārtarāṣṭrā na pārthāḥ //
MBh, 2, 63, 3.1 anyaṃ vṛṇīṣva patim āśu bhāmini yasmād dāsyaṃ na labhase devanena /
MBh, 2, 63, 4.2 dāsībhūtā praviśa yājñaseni parājitāste patayo na santi //
MBh, 2, 63, 7.2 nāhaṃ kupye sūtaputrasya rājann eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ /
MBh, 2, 63, 7.3 kiṃ vidviṣo vādya māṃ dhārayeyur nādevīstvaṃ yadyanayā narendra //
MBh, 2, 63, 14.2 yadyetam ūruṃ gadayā na bhindyāṃ te mahāhave //
MBh, 2, 63, 30.1 rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kvacit /
MBh, 2, 63, 31.3 mano hi me vitarati naikaṃ tvaṃ varam arhasi //
MBh, 2, 63, 33.2 tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā /
MBh, 2, 63, 34.2 lobho dharmasya nāśāya bhagavannāham utsahe /
MBh, 2, 64, 1.3 tāsām etādṛśaṃ karma na kasyāṃcana śuśrumaḥ //
MBh, 2, 64, 8.2 na caivoktā na cānuktā hīnataḥ paruṣā giraḥ /
MBh, 2, 64, 8.2 na caivoktā na cānuktā hīnataḥ paruṣā giraḥ /
MBh, 2, 64, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtāni ca /
MBh, 2, 65, 5.2 nādārau kramate śastraṃ dārau śastraṃ nipātyate //
MBh, 2, 65, 6.1 na vairāṇyabhijānanti guṇān paśyanti nāguṇān /
MBh, 2, 65, 6.1 na vairāṇyabhijānanti guṇān paśyanti nāguṇān /
MBh, 2, 65, 6.2 virodhaṃ nādhigacchanti ye ta uttamapūruṣāḥ //
MBh, 2, 65, 8.1 naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ /
MBh, 2, 65, 8.1 naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ /
MBh, 2, 65, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtānyapi /
MBh, 2, 66, 7.2 na tvayedaṃ śrutaṃ rājan yajjagāda bṛhaspatiḥ /
MBh, 2, 66, 16.1 na kṣaṃsyante tathāsmābhir jātu viprakṛtā hi te /
MBh, 2, 66, 33.2 śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā //
MBh, 2, 66, 34.1 na vai vṛddho bālamatir bhaved rājan kathaṃcana /
MBh, 2, 66, 36.2 antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum //
MBh, 2, 67, 3.3 na nivṛttistayor asti devitavyaṃ punar yadi //
MBh, 2, 67, 4.2 jānann api kṣayakaraṃ nātikramitum utsahe //
MBh, 2, 67, 14.2 aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam /
MBh, 2, 67, 14.3 buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ //
MBh, 2, 67, 16.2 apyayaṃ na vināśaḥ syāt kurūṇām iti cintayan //
MBh, 2, 68, 8.1 na santi lokeṣu pumāṃsa īdṛśā ityeva ye bhāvitabuddhayaḥ sadā /
MBh, 2, 68, 10.2 akārṣīd vai duṣkṛtaṃ neha santi klībāḥ pārthāḥ patayo yājñasenyāḥ //
MBh, 2, 68, 12.2 eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam //
MBh, 2, 68, 21.2 yadi vakṣasi bhittvā te na pibecchoṇitaṃ raṇe //
MBh, 2, 68, 24.1 naitāvatā kṛtam ityabravīt taṃ vṛkodaraḥ saṃnivṛttārdhakāyaḥ /
MBh, 2, 68, 30.2 naiva vācā vyavasitaṃ bhīma vijñāyate satām /
MBh, 2, 68, 36.1 na pradāsyati ced rājyam ito varṣe caturdaśe /
MBh, 2, 68, 39.2 naite 'kṣā niśitā bāṇāstvayaite samare vṛtāḥ //
MBh, 2, 69, 4.2 na ca kiṃcit tadocuste hriyā santo yudhiṣṭhiram /
MBh, 2, 69, 5.2 āryā pṛthā rājaputrī nāraṇyaṃ gantum arhati /
MBh, 2, 69, 7.2 nādharmeṇa jitaḥ kaścid vyathate vai parājayāt //
MBh, 2, 69, 10.2 parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha //
MBh, 2, 69, 11.2 nainaṃ śatrur viṣahate śakreṇāpi samo 'cyuta //
MBh, 2, 70, 4.1 vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat /
MBh, 2, 70, 5.1 na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite /
MBh, 2, 70, 6.1 sabhāgyāḥ kuravaśceme ye na dagdhāstvayānaghe /
MBh, 2, 70, 7.1 bhāvinyarthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate /
MBh, 2, 70, 8.2 yathedaṃ vyasanaṃ prāpya nāsya sīdenmahanmanaḥ //
MBh, 2, 70, 17.2 śataśṛṅgānmṛte pāṇḍau nāgamiṣyaṃ gajāhvayam //
MBh, 2, 71, 9.3 na dharmāccalate buddhir dharmarājasya dhīmataḥ //
MBh, 2, 71, 10.2 nikṛtyā krodhasaṃtapto nonmīlayati locane //
MBh, 2, 71, 11.1 nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā /
MBh, 2, 71, 12.2 bāhvor bale nāsti samo mameti bharatarṣabha //
MBh, 2, 71, 16.1 na me kaścid vijānīyānmukham adyeti bhārata /
MBh, 2, 71, 17.1 nāhaṃ manāṃsyādadeyaṃ mārge strīṇām iti prabho /
MBh, 2, 71, 35.2 notsahe samabhityaktuṃ daivamūlam ataḥ param //
MBh, 2, 71, 43.1 tvaritāḥ kuruta śreyo naitad etāvatā kṛtam /
MBh, 2, 71, 47.1 yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ /
MBh, 2, 72, 9.2 anayo nayasaṃkāśo hṛdayān nāpasarpati //
MBh, 2, 72, 11.1 na kālo daṇḍam udyamya śiraḥ kṛntati kasyacit /
MBh, 2, 72, 20.1 agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ /
MBh, 2, 72, 29.1 tasyāḥ pārthāḥ parikleśaṃ na kṣaṃsyante 'tyamarṣaṇāḥ /
MBh, 2, 72, 32.2 gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ //
MBh, 2, 72, 33.1 tatra me rocate nityaṃ pārthaiḥ sārdhaṃ na vigrahaḥ /
MBh, 2, 72, 36.2 uktavān na gṛhītaṃ ca mayā putrahitepsayā //
MBh, 3, 1, 12.1 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ /
MBh, 3, 1, 12.1 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ /
MBh, 3, 1, 12.1 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ /
MBh, 3, 1, 13.1 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham /
MBh, 3, 1, 13.1 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham /
MBh, 3, 1, 13.1 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham /
MBh, 3, 1, 15.1 neyam asti mahī kṛtsnā yatra duryodhano nṛpaḥ /
MBh, 3, 1, 19.2 udvignāḥ sma bhṛśaṃ sarve nāsmān hātum ihārhatha //
MBh, 3, 1, 20.2 kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ //
MBh, 3, 1, 27.2 dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ //
MBh, 3, 1, 32.2 nānyathā taddhi kartavyam asmatsnehānukampayā //
MBh, 3, 2, 5.3 nārhathāsmān parityaktuṃ bhaktān saddharmadarśinaḥ //
MBh, 3, 2, 9.2 duḥkhānvitān imān kleśair nāhaṃ yoktum ihotsahe //
MBh, 3, 2, 12.2 evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha /
MBh, 3, 2, 15.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 3, 2, 16.1 na hi jñānaviruddheṣu bahudoṣeṣu karmasu /
MBh, 3, 2, 18.2 śārīramānasair duḥkhair na sīdanti bhavadvidhāḥ //
MBh, 3, 2, 30.1 viprayoge na tu tyāgī doṣadarśī samāgamāt /
MBh, 3, 2, 32.2 na teṣu sajjate snehaḥ padmapattreṣv ivodakam //
MBh, 3, 2, 35.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 3, 2, 40.2 arthaśreyasi cāsakto na śreyo vindate naraḥ /
MBh, 3, 2, 43.2 duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet //
MBh, 3, 2, 44.2 anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham //
MBh, 3, 2, 45.3 aiśvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 3, 2, 46.2 na hi saṃcayavān kaścid dṛśyate nirupadravaḥ //
MBh, 3, 2, 48.1 yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi /
MBh, 3, 2, 49.2 nārthopabhogalipsārtham iyam arthepsutā mama /
MBh, 3, 2, 49.3 bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ //
MBh, 3, 2, 50.2 bharaṇaṃ pālanaṃ cāpi na kuryād anuyāyinām //
MBh, 3, 2, 52.2 satām etāni geheṣu nocchidyante kadācana //
MBh, 3, 2, 56.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 3, 2, 56.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 3, 2, 56.2 na ca tat svayam aśnīyād vidhivad yan na nirvapet //
MBh, 3, 2, 56.2 na ca tat svayam aśnīyād vidhivad yan na nirvapet //
MBh, 3, 2, 66.2 mahāmohamukhe magno nātmānam avabudhyate //
MBh, 3, 2, 70.2 tasmād dharmān imān sarvān nābhimānāt samācaret //
MBh, 3, 2, 72.2 kartavyam iti yat kāryaṃ nābhimānāt samācaret //
MBh, 3, 3, 2.2 na cāsmi pālane śakto bahuduḥkhasamanvitaḥ //
MBh, 3, 3, 3.1 parityaktuṃ na śaknomi dānaśaktiś ca nāsti me /
MBh, 3, 3, 3.1 parityaktuṃ na śaknomi dānaśaktiś ca nāsti me /
MBh, 3, 5, 3.2 te cāpy asmān noddhareyuḥ samūlān na kāmaye tāṃś ca vinaśyamānān //
MBh, 3, 5, 3.2 te cāpy asmān noddhareyuḥ samūlān na kāmaye tāṃś ca vinaśyamānān //
MBh, 3, 5, 7.2 eṣa dharmaḥ paramo yat svakena rājā tuṣyen na parasveṣu gṛdhyet //
MBh, 3, 5, 9.1 athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ /
MBh, 3, 5, 9.2 na hi kruddho bhīmaseno 'rjuno vā śeṣaṃ kuryācchātravāṇām anīke //
MBh, 3, 5, 10.2 yeṣāṃ bhīmo bāhuśālī ca yoddhā teṣāṃ loke kiṃ nu na prāpyam asti //
MBh, 3, 5, 11.2 putraṃ tyajemam ahitaṃ kulasyetyetad rājan na ca tat tvaṃ cakartha /
MBh, 3, 5, 11.3 idānīṃ te hitam uktaṃ na cet tvaṃ kartāsi rājan paritaptāsi paścāt //
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 5, 16.3 hitaṃ teṣām ahitaṃ māmakānām etat sarvaṃ mama nopaiti cetaḥ //
MBh, 3, 5, 17.2 tenādya manye nāsi hito mameti kathaṃ hi putraṃ pāṇḍavārthe tyajeyam //
MBh, 3, 5, 20.3 nedam astīty atha viduro bhāṣamāṇaḥ samprādravad yatra pārthā babhūvuḥ //
MBh, 3, 6, 8.1 kaccin nāyaṃ vacanāt saubalasya samāhvātā devanāyopayāti /
MBh, 3, 6, 8.2 kaccit kṣudraḥ śakunir nāyudhāni jeṣyaty asmān punar evākṣavatyām //
MBh, 3, 6, 9.1 samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum /
MBh, 3, 6, 13.2 tad vai pathyaṃ tanmano nābhyupaiti tataś cāhaṃ kṣamam anyanna manye //
MBh, 3, 6, 13.2 tad vai pathyaṃ tanmano nābhyupaiti tataś cāhaṃ kṣamam anyanna manye //
MBh, 3, 6, 14.1 paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ na me tac ca śrutavān āmbikeyaḥ /
MBh, 3, 6, 14.2 yathāturasyeva hi pathyam annaṃ na rocate smāsya tad ucyamānam //
MBh, 3, 6, 15.1 na śreyase nīyate 'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 6, 15.2 bruvan na rucyai bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 3, 6, 16.1 dhruvaṃ vināśo nṛpa kauravāṇāṃ na vai śreyo dhṛtarāṣṭraḥ paraiti /
MBh, 3, 6, 16.2 yathā parṇe puṣkarasyeva siktaṃ jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin //
MBh, 3, 6, 17.2 nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ vā //
MBh, 3, 6, 21.2 ātmā caiṣām agrato nātivarted evaṃvṛttir vardhate bhūmipālaḥ //
MBh, 3, 7, 8.1 na hi tena mama bhrātrā susūkṣmam api kiṃcana /
MBh, 3, 7, 9.2 na jahyājjīvitaṃ prājñas taṃ gacchānaya saṃjaya //
MBh, 3, 7, 22.2 dīnābhipātino rājan nātra kāryā vicāraṇā //
MBh, 3, 8, 4.1 yāvad asya punar buddhiṃ viduro nāpakarṣati /
MBh, 3, 8, 6.2 kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe //
MBh, 3, 8, 7.3 gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati //
MBh, 3, 8, 8.2 pitus te vacanaṃ tāta na grahīṣyanti karhicit //
MBh, 3, 8, 13.3 nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ //
MBh, 3, 8, 16.2 na cāsya śaknumaḥ sarve priye sthātum atandritāḥ //
MBh, 3, 9, 2.1 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam /
MBh, 3, 9, 11.2 śrūyate tan mahārāja nāmṛtasyāpasarpati //
MBh, 3, 10, 1.2 bhagavan nāham apy etad rocaye dyūtasaṃstavam /
MBh, 3, 10, 2.1 naitad rocayate bhīṣmo na droṇo viduro na ca /
MBh, 3, 10, 2.1 naitad rocayate bhīṣmo na droṇo viduro na ca /
MBh, 3, 10, 2.1 naitad rocayate bhīṣmo na droṇo viduro na ca /
MBh, 3, 10, 2.2 gāndhārī necchati dyūtaṃ tacca mohāt pravartitam //
MBh, 3, 10, 3.1 parityaktuṃ na śaknomi duryodhanam acetanam /
MBh, 3, 10, 4.3 dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrānna vidyate //
MBh, 3, 10, 5.2 anyaiḥ samṛddhair apy arthair na sutād vidyate param //
MBh, 3, 10, 8.3 mānuṣeṣvathavā goṣu naitad alpaṃ bhaviṣyati //
MBh, 3, 10, 9.2 vinipāto na vaḥ kaścid dṛśyate tridaśādhipa /
MBh, 3, 10, 13.2 naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava //
MBh, 3, 11, 15.1 naitad aupayikaṃ rājaṃs tvayi bhīṣme ca jīvati /
MBh, 3, 11, 17.2 tena na bhrājase rājaṃs tāpasānāṃ samāgame //
MBh, 3, 11, 29.2 na kiṃcid uktvā durmedhās tasthau kiṃcid avāṅmukhaḥ //
MBh, 3, 11, 33.1 yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi /
MBh, 3, 11, 35.2 prasādayāmāsa muniṃ naitad evaṃ bhaved iti //
MBh, 3, 11, 36.3 śāpo na bhavitā tāta viparīte bhaviṣyati //
MBh, 3, 11, 38.2 nāhaṃ vakṣyāmyasūyā te na te śuśrūṣate sutaḥ /
MBh, 3, 11, 38.2 nāhaṃ vakṣyāmyasūyā te na te śuśrūṣate sutaḥ /
MBh, 3, 12, 29.2 carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham //
MBh, 3, 12, 31.2 vidyābalam upāśritya na hyasty asyaurasaṃ balam //
MBh, 3, 12, 38.2 naitad astīti sakrodho bhartsayāmāsa rākṣasam //
MBh, 3, 12, 48.1 śīrṣayoḥ patitā vṛkṣā bibhidur naikadhā tayoḥ /
MBh, 3, 12, 66.1 hiḍimbabakayoḥ pāpa na tvam aśrupramārjanam /
MBh, 3, 13, 32.1 na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana /
MBh, 3, 13, 32.1 na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana /
MBh, 3, 13, 32.1 na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana /
MBh, 3, 13, 32.2 tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto 'nṛju //
MBh, 3, 13, 35.1 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te /
MBh, 3, 13, 35.1 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te /
MBh, 3, 13, 40.2 nāvayor antaraṃ śakyaṃ vedituṃ bharatarṣabha //
MBh, 3, 13, 63.1 nanvime śaraṇaṃ prāptān na tyajanti kadācana /
MBh, 3, 13, 63.2 te māṃ śaraṇam āpannāṃ nānvapadyanta pāṇḍavāḥ //
MBh, 3, 13, 69.1 nādhijyam api yacchakyaṃ kartum anyena gāṇḍivam /
MBh, 3, 13, 76.2 sarveṣvevāṅgadeśeṣu na mamāra ca śatruhā //
MBh, 3, 13, 82.2 tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate //
MBh, 3, 13, 90.2 hiḍimbe bhakṣayiṣyāvo na ciraṃ kartum arhasi //
MBh, 3, 13, 91.2 nainam aicchat tadākhyātum anukrośād aninditā //
MBh, 3, 13, 95.2 nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ //
MBh, 3, 13, 112.1 naiva me patayaḥ santi na putrā madhusūdana /
MBh, 3, 13, 112.1 naiva me patayaḥ santi na putrā madhusūdana /
MBh, 3, 13, 112.2 na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ //
MBh, 3, 13, 112.2 na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ //
MBh, 3, 13, 112.2 na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ //
MBh, 3, 13, 112.2 na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ //
MBh, 3, 13, 113.2 na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā //
MBh, 3, 13, 117.2 śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet //
MBh, 3, 14, 1.2 nedaṃ kṛcchram anuprāpto bhavān syād vasudhādhipa /
MBh, 3, 14, 12.1 na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ /
MBh, 3, 15, 4.2 sa roṣavaśasamprāpto nāmṛṣyata durātmavān //
MBh, 3, 15, 10.2 ahatvā na nivartiṣye satyenāyudham ālabhe //
MBh, 3, 15, 14.1 bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani /
MBh, 3, 15, 22.1 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā /
MBh, 3, 16, 1.3 saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ //
MBh, 3, 16, 12.1 āghoṣitaṃ ca nagare na pātavyā sureti ha /
MBh, 3, 16, 19.1 na cāmudro 'bhiniryāti na cāmudraḥ praveśyate /
MBh, 3, 16, 19.1 na cāmudro 'bhiniryāti na cāmudraḥ praveśyate /
MBh, 3, 16, 22.1 na kupyavetanī kaścin na cātikrāntavetanī /
MBh, 3, 16, 22.1 na kupyavetanī kaścin na cātikrāntavetanī /
MBh, 3, 16, 22.2 nānugrahabhṛtaḥ kaścin na cādṛṣṭaparākramaḥ //
MBh, 3, 16, 22.2 nānugrahabhṛtaḥ kaścin na cādṛṣṭaparākramaḥ //
MBh, 3, 17, 32.1 āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati /
MBh, 3, 18, 5.1 nāsya vikṣipataś cāpaṃ saṃdadhānasya cāsakṛt /
MBh, 3, 18, 6.1 mukhasya varṇo na vikalpate 'sya celuś ca gātrāṇi na cāpi tasya /
MBh, 3, 18, 6.1 mukhasya varṇo na vikalpate 'sya celuś ca gātrāṇi na cāpi tasya /
MBh, 3, 18, 9.2 nāmarṣayata saṃkruddhaḥ śālvaḥ kurukulodvaha //
MBh, 3, 18, 15.1 sa tair abhihataḥ saṃkhye nāmarṣayata saubharāṭ /
MBh, 3, 19, 4.1 nātidūrāpayāte tu rathe rathavarapraṇut /
MBh, 3, 19, 5.2 naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate //
MBh, 3, 19, 6.1 kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave /
MBh, 3, 19, 7.2 jānārdane na me moho nāpi me bhayam āviśat /
MBh, 3, 19, 7.2 jānārdane na me moho nāpi me bhayam āviśat /
MBh, 3, 19, 10.2 nasamaṃ raukmiṇeyāhaṃ raṇaṃ matvāpayāmy aham //
MBh, 3, 19, 13.1 na sa vṛṣṇikule jāto yo vai tyajati saṃgaram /
MBh, 3, 19, 22.2 dhig enam iti vakṣyanti na tu vakṣyanti sādhviti //
MBh, 3, 19, 29.2 tvayāpanīto vivaśo na jīveyaṃ kathaṃcana //
MBh, 3, 19, 30.2 na caitad evaṃ kartavyam athāpatsu kathaṃcana //
MBh, 3, 19, 31.1 na jīvitam ahaṃ saute bahu manye kadācana /
MBh, 3, 19, 33.1 na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja /
MBh, 3, 20, 2.1 na me bhayaṃ raukmiṇeya saṃgrāme yacchato hayān /
MBh, 3, 20, 2.2 yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃcid ato 'nyathā //
MBh, 3, 20, 11.2 cakāra nātiyatnena tad adbhutam ivābhavat //
MBh, 3, 20, 22.2 naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃcana //
MBh, 3, 20, 23.2 etasya hi śarasyājau nāvadhyo 'sti pumān kvacit //
MBh, 3, 20, 24.2 kṛṣṇaḥ saṃkalpito dhātrā tan na mithyā bhaved iti //
MBh, 3, 21, 9.1 nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati /
MBh, 3, 21, 18.2 puraṃ nāsādyata śarais tato māṃ roṣa āviśat //
MBh, 3, 21, 23.1 na hayā na ratho vīra na yantā mama dārukaḥ /
MBh, 3, 21, 23.1 na hayā na ratho vīra na yantā mama dārukaḥ /
MBh, 3, 21, 23.1 na hayā na ratho vīra na yantā mama dārukaḥ /
MBh, 3, 21, 25.1 na tatra viṣayas tvāsīn mama sainyasya bhārata /
MBh, 3, 21, 37.1 tato nājñāyata tadā divārātraṃ tathā diśaḥ /
MBh, 3, 22, 7.1 na tasyorasi no mūrdhni na kāye na bhujadvaye /
MBh, 3, 22, 7.1 na tasyorasi no mūrdhni na kāye na bhujadvaye /
MBh, 3, 22, 7.1 na tasyorasi no mūrdhni na kāye na bhujadvaye /
MBh, 3, 22, 7.2 antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śaraiḥ //
MBh, 3, 22, 15.2 niścayaṃ nādhigacchāmi kartavyasyetarasya vā //
MBh, 3, 22, 19.1 eteṣu hi naravyāghra jīvatsu na kathaṃcana /
MBh, 3, 22, 29.2 na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi //
MBh, 3, 22, 29.2 na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi //
MBh, 3, 22, 29.2 na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi //
MBh, 3, 22, 29.2 na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi //
MBh, 3, 23, 3.1 tato nādṛśyata tadā saubhaṃ kurukulodvaha /
MBh, 3, 23, 23.1 na śatrur avamantavyo durbalo 'pi balīyasā /
MBh, 3, 23, 25.1 naiṣa mārdavasādhyo vai mato nāpi sakhā tava /
MBh, 3, 23, 25.1 naiṣa mārdavasādhyo vai mato nāpi sakhā tava /
MBh, 3, 23, 41.1 etasmāt kāraṇād rājan nāgamaṃ nāgasāhvayam /
MBh, 3, 23, 41.2 yady agāṃ paravīraghna na hi jīvet suyodhanaḥ //
MBh, 3, 23, 49.2 visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān //
MBh, 3, 25, 5.3 ajñātaṃ mānuṣe loke bhavato nāsti kiṃcana //
MBh, 3, 25, 8.1 sarvā gatīr vijānāsi brāhmaṇānāṃ na saṃśayaḥ /
MBh, 3, 26, 7.2 na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ /
MBh, 3, 26, 7.2 na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ /
MBh, 3, 26, 7.2 na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ /
MBh, 3, 26, 10.2 vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam //
MBh, 3, 26, 11.2 satyena te 'pyajayaṃs tāta lokānneśe balasyeti cared adharmam //
MBh, 3, 26, 12.2 vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam //
MBh, 3, 26, 13.2 saptarṣayaḥ pārtha divi prabhānti neśe balasyeti cared adharmam //
MBh, 3, 26, 14.2 sthitān nideśe naravarya dhātur neśe balasyeti cared adharmam //
MBh, 3, 26, 15.2 svayonitas tat kurute prabhāvān neśe balasyeti cared adharmam //
MBh, 3, 27, 11.1 nābrāhmaṇas tāta ciraṃ bubhūṣed icchann imaṃ lokam amuṃ ca jetum /
MBh, 3, 27, 12.2 nādhyagacchad balir loke tīrtham anyatra vai dvijāt //
MBh, 3, 27, 14.1 nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir varṇaṃ dvitīyaṃ bhajate cirāya /
MBh, 3, 28, 3.1 na nūnaṃ tasya pāpasya duḥkham asmāsu kiṃcana /
MBh, 3, 28, 4.2 bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃcana /
MBh, 3, 28, 4.3 vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ //
MBh, 3, 28, 7.1 caturṇām eva pāpānām aśru vai nāpatattadā /
MBh, 3, 28, 18.2 aduḥkhārhān manuṣyendra nopaśāmyati me manaḥ //
MBh, 3, 28, 19.2 dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate //
MBh, 3, 28, 20.2 sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 21.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 25.2 dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 26.2 na ca te vardhate manyus tena muhyāmi bhārata //
MBh, 3, 28, 27.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 29.2 taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 30.2 nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 31.2 sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 32.2 māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate //
MBh, 3, 28, 33.1 nūnaṃ ca tava naivāsti manyur bharatasattama /
MBh, 3, 28, 33.2 yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ //
MBh, 3, 28, 34.1 na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam /
MBh, 3, 28, 35.1 yo na darśayate tejaḥ kṣatriyaḥ kāla āgate /
MBh, 3, 28, 36.1 tat tvayā na kṣamā kāryā śatrūn prati kathaṃcana /
MBh, 3, 28, 36.2 tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ //
MBh, 3, 28, 37.1 tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati /
MBh, 3, 29, 6.2 na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā /
MBh, 3, 29, 6.2 na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā /
MBh, 3, 29, 8.1 sarvabhūtāni cāpyasya na namante kadācana /
MBh, 3, 29, 11.2 pradiṣṭāni ca deyāni na dadyur bhartṛśāsanāt //
MBh, 3, 29, 12.1 na cainaṃ bhartṛpūjābhiḥ pūjayanti kadācana /
MBh, 3, 29, 22.3 tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet //
MBh, 3, 29, 22.3 tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet //
MBh, 3, 29, 26.2 na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai //
MBh, 3, 29, 30.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataro mṛduḥ //
MBh, 3, 29, 31.2 nādeśakāle kiṃcit syād deśaḥ kālaḥ pratīkṣyate /
MBh, 3, 29, 34.1 na hi kaścit kṣamākālo vidyate 'dya kurūn prati /
MBh, 3, 30, 2.2 yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate śubhe /
MBh, 3, 30, 5.1 vācyāvācye hi kupito na prajānāti karhicit /
MBh, 3, 30, 5.2 nākāryam asti kruddhasya nāvācyaṃ vidyate tathā //
MBh, 3, 30, 5.2 nākāryam asti kruddhasya nāvācyaṃ vidyate tathā //
MBh, 3, 30, 8.2 etad draupadi saṃdhāya na me manyuḥ pravardhate //
MBh, 3, 30, 12.1 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati /
MBh, 3, 30, 16.2 na krodho 'bhyantaras tasya bhavatīti viniścitam //
MBh, 3, 30, 18.1 kruddho hi kāryaṃ suśroṇi na yathāvat prapaśyati /
MBh, 3, 30, 18.2 na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati //
MBh, 3, 30, 18.2 na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati //
MBh, 3, 30, 20.2 guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā //
MBh, 3, 30, 23.2 śreyān svadharmānapago na kruddha iti niścitam //
MBh, 3, 30, 25.1 yadi na syur manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ /
MBh, 3, 30, 25.2 na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ //
MBh, 3, 30, 29.1 evaṃ saṃkupite loke janma kṛṣṇe na vidyate /
MBh, 3, 30, 47.2 rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati //
MBh, 3, 30, 49.1 suyodhano nārhatīti kṣamām evaṃ na vindati /
MBh, 3, 30, 49.1 suyodhano nārhatīti kṣamām evaṃ na vindati /
MBh, 3, 31, 2.1 neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca /
MBh, 3, 31, 2.1 neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca /
MBh, 3, 31, 2.1 neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca /
MBh, 3, 31, 2.2 puruṣaḥ śriyam āpnoti na ghṛṇitvena karhicit //
MBh, 3, 31, 3.2 yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ //
MBh, 3, 31, 3.2 yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ //
MBh, 3, 31, 4.1 na hi te 'dhyagamajjātu tadānīṃ nādya bhārata /
MBh, 3, 31, 4.1 na hi te 'dhyagamajjātu tadānīṃ nādya bhārata /
MBh, 3, 31, 6.2 tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ //
MBh, 3, 31, 7.2 iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati //
MBh, 3, 31, 9.1 nāvamaṃsthā hi sadṛśān nāvarāñ śreyasaḥ kutaḥ /
MBh, 3, 31, 9.1 nāvamaṃsthā hi sadṛśān nāvarāñ śreyasaḥ kutaḥ /
MBh, 3, 31, 9.2 avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata //
MBh, 3, 31, 12.2 nādeyaṃ brāhmaṇebhyas te gṛhe kiṃcana vidyate //
MBh, 3, 31, 15.2 rāṣṭrād apetya vasato dhārmas te nāvasīdati //
MBh, 3, 31, 20.2 īśvarasya vaśe lokas tiṣṭhate nātmano yathā //
MBh, 3, 31, 24.2 īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ //
MBh, 3, 31, 24.2 īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ //
MBh, 3, 31, 26.1 nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃcana /
MBh, 3, 31, 29.2 vyāpya bhūtāni carate na cāyam iti lakṣyate //
MBh, 3, 31, 37.1 na mātṛpitṛvad rājan dhātā bhūteṣu vartate /
MBh, 3, 31, 41.1 karma cet kṛtam anveti kartāraṃ nānyam ṛcchati /
MBh, 3, 31, 42.1 atha karma kṛtaṃ pāpaṃ na cetkartāram ṛcchati /
MBh, 3, 32, 2.1 nāhaṃ dharmaphalānveṣī rājaputri carāmy uta /
MBh, 3, 32, 4.1 dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt /
MBh, 3, 32, 5.1 na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati /
MBh, 3, 32, 14.1 ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca /
MBh, 3, 32, 15.1 dharmātiśaṅkī nānyasmin pramāṇam adhigacchati /
MBh, 3, 32, 17.1 prāyaścittaṃ na tasyāsti yo dharmam atiśaṅkate /
MBh, 3, 32, 17.2 dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate //
MBh, 3, 32, 20.2 sarvaśāstrātigo mūḍhaḥ śaṃ janmasu na vindati //
MBh, 3, 32, 22.1 dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām /
MBh, 3, 32, 24.1 nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām /
MBh, 3, 32, 24.2 vighātenaiva yujyeyur na cārthaṃ kiṃcid āpnuyuḥ //
MBh, 3, 32, 26.1 nācariṣyan pare dharmaṃ pare paratare ca ye /
MBh, 3, 32, 29.1 sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate /
MBh, 3, 32, 32.1 bahunāpi hyavidvāṃso naiva tuṣyanty abuddhayaḥ /
MBh, 3, 32, 32.2 teṣāṃ na dharmajaṃ kiṃcit pretya śarmāsti karma vā //
MBh, 3, 32, 34.1 naitāni veda yaḥ kaścin muhyantyatra prajā imāḥ /
MBh, 3, 32, 36.1 na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ /
MBh, 3, 32, 36.1 na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ /
MBh, 3, 33, 1.2 nāvamanye na garhe ca dharmaṃ pārtha kathaṃcana /
MBh, 3, 33, 1.2 nāvamanye na garhe ca dharmaṃ pārtha kathaṃcana /
MBh, 3, 33, 3.2 akarmāṇo hi jīvanti sthāvarā netare janāḥ //
MBh, 3, 33, 8.2 kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā //
MBh, 3, 33, 10.1 utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi /
MBh, 3, 33, 10.3 nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana //
MBh, 3, 33, 13.2 āsīta na ciraṃ jīved anātha iva durbalaḥ //
MBh, 3, 33, 14.2 taṃ haṭheneti manyante sa hi yatno na kasyacit //
MBh, 3, 33, 24.1 saṃkhyātuṃ naiva śakyāni karmāṇi puruṣarṣabha /
MBh, 3, 33, 28.1 iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet /
MBh, 3, 33, 28.1 iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet /
MBh, 3, 33, 28.1 iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet /
MBh, 3, 33, 31.1 na caivaitāvatā kāryaṃ manyanta iti cāpare /
MBh, 3, 33, 32.2 puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam //
MBh, 3, 33, 34.2 yadi na syān na bhūtānāṃ kṛpaṇo nāma kaścana //
MBh, 3, 33, 34.2 yadi na syān na bhūtānāṃ kṛpaṇo nāma kaścana //
MBh, 3, 33, 35.2 tat tat saphalam eva syād yadi na syāt purākṛtam //
MBh, 3, 33, 36.1 tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ /
MBh, 3, 33, 38.2 ekāntaphalasiddhiṃ tu na vindatyalasaḥ kvacit //
MBh, 3, 33, 41.2 dhīrā narāḥ karmaratā na tu niḥsaṃśayaṃ kvacit //
MBh, 3, 33, 42.2 na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite //
MBh, 3, 33, 42.2 na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite //
MBh, 3, 33, 46.1 vṛṣṭiś cen nānugṛhṇīyād anenās tatra karṣakaḥ /
MBh, 3, 33, 47.1 tacced aphalam asmākaṃ nāparādho 'sti naḥ kvacit /
MBh, 3, 33, 47.2 iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet //
MBh, 3, 33, 48.1 kurvato nārthasiddhir me bhavatīti ha bhārata /
MBh, 3, 33, 48.2 nirvedo nātra gantavyo dvāvetau hyasya karmaṇaḥ /
MBh, 3, 33, 49.3 anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta //
MBh, 3, 33, 49.3 anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta //
MBh, 3, 33, 55.1 na caivātmāvamantavyaḥ puruṣeṇa kadācana /
MBh, 3, 33, 55.2 na hyātmaparibhūtasya bhūtir bhavati bhārata //
MBh, 3, 34, 3.1 naiva dharmeṇa tad rājyaṃ nārjavena na caujasā /
MBh, 3, 34, 3.1 naiva dharmeṇa tad rājyaṃ nārjavena na caujasā /
MBh, 3, 34, 3.1 naiva dharmeṇa tad rājyaṃ nārjavena na caujasā /
MBh, 3, 34, 10.1 yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi /
MBh, 3, 34, 11.2 avīrācaritāṃ rājan na balasthair niṣevitām //
MBh, 3, 34, 12.1 yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ /
MBh, 3, 34, 12.1 yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ /
MBh, 3, 34, 12.1 yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ /
MBh, 3, 34, 12.1 yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ /
MBh, 3, 34, 12.2 na cāham abhinandāmi na ca mādrīsutāvubhau //
MBh, 3, 34, 12.2 na cāham abhinandāmi na ca mādrīsutāvubhau //
MBh, 3, 34, 13.2 kaccid rājan na nirvedād āpannaḥ klībajīvikām //
MBh, 3, 34, 15.2 ānṛśaṃsyaparo rājan nānartham avabudhyase //
MBh, 3, 34, 16.2 aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ //
MBh, 3, 34, 20.2 anyair apahṛte rājye praśaṃsaiva na garhaṇā //
MBh, 3, 34, 21.2 vyasanaṃ nāma tad rājan na sa dharmaḥ kudharma tat //
MBh, 3, 34, 23.1 yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ /
MBh, 3, 34, 23.2 na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva //
MBh, 3, 34, 24.1 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ /
MBh, 3, 34, 25.1 ativelaṃ hi yo 'rthārthī netarāvanutiṣṭhati /
MBh, 3, 34, 26.1 satataṃ yaś ca kāmārthī netarāvanutiṣṭhati /
MBh, 3, 34, 28.1 tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ /
MBh, 3, 34, 30.2 sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate //
MBh, 3, 34, 31.2 artham ṛcchati kāmārthī na kāmādanyamṛcchati //
MBh, 3, 34, 32.1 na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat /
MBh, 3, 34, 34.1 kāmāllobhācca dharmasya pravṛttiṃ yo na paśyati /
MBh, 3, 34, 38.2 na dharmapara eva syān na cārthaparamo naraḥ /
MBh, 3, 34, 38.2 na dharmapara eva syān na cārthaparamo naraḥ /
MBh, 3, 34, 38.3 na kāmaparamo vā syāt sarvān seveta sarvadā //
MBh, 3, 34, 46.1 eṣa nārthavihīnena śakyo rājan niṣevitum /
MBh, 3, 34, 47.1 dharmamūlaṃ jagad rājan nānyaddharmād viśiṣyate /
MBh, 3, 34, 48.1 na cārtho bhaikṣacaryeṇa nāpi klaibyena karhicit /
MBh, 3, 34, 48.1 na cārtho bhaikṣacaryeṇa nāpi klaibyena karhicit /
MBh, 3, 34, 50.1 bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā /
MBh, 3, 34, 50.1 bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā /
MBh, 3, 34, 51.2 udāraṃ pratipadyasva nāvare sthātum arhasi //
MBh, 3, 34, 53.1 prajāpālanasambhūtaṃ phalaṃ tava na garhitam /
MBh, 3, 34, 54.2 svadharmāddhi manuṣyāṇāṃ calanaṃ na praśasyate //
MBh, 3, 34, 56.1 na hi kevaladharmātmā pṛthivīṃ jātu kaścana /
MBh, 3, 34, 56.2 pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam //
MBh, 3, 34, 56.2 pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam //
MBh, 3, 34, 60.1 na hyarjunasamaḥ kaścid yudhi yoddhā dhanurdharaḥ /
MBh, 3, 34, 61.2 na pramāṇena notsāhāt sattvastho bhava pāṇḍava //
MBh, 3, 34, 61.2 na pramāṇena notsāhāt sattvastho bhava pāṇḍava //
MBh, 3, 34, 62.2 na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī //
MBh, 3, 34, 64.1 arthena tu samo'nartho yatra labhyeta nodayaḥ /
MBh, 3, 34, 64.2 na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat //
MBh, 3, 34, 67.2 nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ //
MBh, 3, 34, 67.2 nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ //
MBh, 3, 34, 74.1 yanna mohānna kārpaṇyānna lobhānna bhayādapi /
MBh, 3, 34, 74.1 yanna mohānna kārpaṇyānna lobhānna bhayādapi /
MBh, 3, 34, 74.1 yanna mohānna kārpaṇyānna lobhānna bhayādapi /
MBh, 3, 34, 74.1 yanna mohānna kārpaṇyānna lobhānna bhayādapi /
MBh, 3, 34, 74.2 anṛtaṃ kiṃcid uktaṃ te na kāmānnārthakāraṇāt //
MBh, 3, 34, 74.2 anṛtaṃ kiṃcid uktaṃ te na kāmānnārthakāraṇāt //
MBh, 3, 34, 83.1 na hi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasām /
MBh, 3, 34, 84.1 na sa vīro na mātaṃgo na sadaśvo'sti bhārata /
MBh, 3, 34, 84.1 na sa vīro na mātaṃgo na sadaśvo'sti bhārata /
MBh, 3, 34, 84.1 na sa vīro na mātaṃgo na sadaśvo'sti bhārata /
MBh, 3, 34, 85.2 kathaṃsvid yudhi kaunteya rājyaṃ na prāpnuyāmahe //
MBh, 3, 35, 1.3 na tvā vigarhe pratikūlam etan mamānayāddhi vyasanaṃ va āgāt //
MBh, 3, 35, 5.2 na te vācaṃ bhīmasenābhyasūye manye tathā tad bhavitavyam āsīt //
MBh, 3, 35, 13.1 suyodhanaścāpi na śāntim icchan bhūyaḥ sa manyor vaśam anvagacchat /
MBh, 3, 35, 16.1 prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ /
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 35, 21.2 rājyaṃ ca putrāśca yaśo dhanaṃ ca sarvaṃ na satyasya kalām upaiti //
MBh, 3, 36, 7.1 yo na yāti prasaṃkhyānam aspaṣṭo bhūmivardhanaḥ /
MBh, 3, 36, 8.1 yo na yātayate vairam alpasattvodyamaḥ pumān /
MBh, 3, 36, 11.2 yenāham abhisaṃtapto na naktaṃ na divā śaye //
MBh, 3, 36, 11.2 yenāham abhisaṃtapto na naktaṃ na divā śaye //
MBh, 3, 36, 17.1 netaḥ pāpīyasī kācid āpad rājan bhaviṣyati /
MBh, 3, 36, 18.2 kleśāṃs titikṣase rājan nānyaḥ kaścit praśaṃsati //
MBh, 3, 36, 23.2 divīva pārtha sūryeṇa na śakyā carituṃ tvayā //
MBh, 3, 36, 29.1 na hi te 'pyupaśāmyanti nikṛtānāṃ nirākṛtāḥ /
MBh, 3, 36, 34.2 kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt //
MBh, 3, 37, 10.1 duryodhanahite yuktā na tathāsmāsu bhārata /
MBh, 3, 37, 18.1 na nidrām adhigacchāmi cintayāno vṛkodara /
MBh, 3, 37, 19.2 babhūva vimanās trasto na caivovāca kiṃcana //
MBh, 3, 37, 32.1 ekatra ciravāso hi na prītijanano bhavet /
MBh, 3, 38, 7.2 śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ //
MBh, 3, 38, 11.2 na kasyacid dadan mārgaṃ gaccha tātottarāṃ diśam /
MBh, 3, 38, 21.2 brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā //
MBh, 3, 38, 23.1 naiva naḥ pārtha bhogeṣu na dhane nota jīvite /
MBh, 3, 38, 23.1 naiva naḥ pārtha bhogeṣu na dhane nota jīvite /
MBh, 3, 38, 23.1 naiva naḥ pārtha bhogeṣu na dhane nota jīvite /
MBh, 3, 38, 33.1 neha śastreṇa kartavyaṃ śāntānām ayam ālayaḥ /
MBh, 3, 38, 34.1 nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhicit /
MBh, 3, 38, 34.1 nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhicit /
MBh, 3, 38, 35.3 na cainaṃ cālayāmāsa dhairyāt sudṛḍhaniścayam //
MBh, 3, 38, 40.2 na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham //
MBh, 3, 38, 40.2 na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham //
MBh, 3, 38, 40.2 na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham //
MBh, 3, 38, 41.1 na ca sarvāmaraiśvaryaṃ kāmaye tridaśādhipa /
MBh, 3, 39, 7.2 na hyasya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye /
MBh, 3, 39, 27.1 tasya deveśa na vayaṃ vidmaḥ sarve cikīrṣitam /
MBh, 3, 39, 29.1 nāsya svargaspṛhā kācin naiśvaryasya na cāyuṣaḥ /
MBh, 3, 39, 29.1 nāsya svargaspṛhā kācin naiśvaryasya na cāyuṣaḥ /
MBh, 3, 39, 29.1 nāsya svargaspṛhā kācin naiśvaryasya na cāyuṣaḥ /
MBh, 3, 40, 18.2 na tvam asmin vane ghore bibheṣi kanakaprabha //
MBh, 3, 40, 20.1 kāmāt paribhavād vāpi na me jīvan vimokṣyase /
MBh, 3, 40, 20.2 na hyeṣa mṛgayādharmo yas tvayādya kṛto mayi /
MBh, 3, 40, 23.1 doṣān svān nārhase 'nyasmai vaktuṃ svabaladarpitaḥ /
MBh, 3, 40, 23.2 abhiṣakto 'smi mandātman na me jīvan vimokṣyase //
MBh, 3, 40, 31.1 na hi madbāṇajālānām utsṛṣṭānāṃ sahasraśaḥ /
MBh, 3, 40, 52.3 śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ //
MBh, 3, 40, 59.2 na me syād aparādho 'yaṃ mahādevātisāhasāt //
MBh, 3, 41, 6.1 na tvayā sadṛśaḥ kaścit pumān martyeṣu mānada /
MBh, 3, 41, 14.1 naitadveda mahendro'pi na yamo na ca yakṣarāṭ /
MBh, 3, 41, 14.1 naitadveda mahendro'pi na yamo na ca yakṣarāṭ /
MBh, 3, 41, 14.1 naitadveda mahendro'pi na yamo na ca yakṣarāṭ /
MBh, 3, 41, 15.1 na tvetat sahasā pārtha moktavyaṃ puruṣe kvacit /
MBh, 3, 41, 16.1 avadhyo nāma nāstyasya trailokye sacarācare /
MBh, 3, 42, 29.2 gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ //
MBh, 3, 42, 30.2 tadā niḥkṣatriyā bhūmir bhaviṣyati na saṃśayaḥ //
MBh, 3, 43, 17.1 nātaptatapasā śakya eṣa divyo mahārathaḥ /
MBh, 3, 43, 29.1 na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ /
MBh, 3, 43, 29.1 na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ /
MBh, 3, 44, 4.1 nātaptatapasā śakyo draṣṭuṃ nānāhitāgninā /
MBh, 3, 44, 4.1 nātaptatapasā śakyo draṣṭuṃ nānāhitāgninā /
MBh, 3, 44, 4.2 sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ //
MBh, 3, 44, 5.1 nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ /
MBh, 3, 44, 5.1 nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ /
MBh, 3, 44, 5.1 nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ /
MBh, 3, 44, 5.2 nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ //
MBh, 3, 44, 6.1 nāpi yajñahanaiḥ kṣudrair draṣṭuṃ śakyaḥ kathaṃcana /
MBh, 3, 44, 26.2 harṣeṇotphullanayano na cātṛpyata vṛtrahā //
MBh, 3, 45, 7.1 vāditraṃ devavihitaṃ nṛloke yanna vidyate /
MBh, 3, 45, 15.2 nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ //
MBh, 3, 45, 17.1 aho nainaṃ bhavān vetti purāṇam ṛṣisattamam /
MBh, 3, 45, 19.1 yanna śakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ /
MBh, 3, 45, 23.2 devān na gaṇayante ca tathā dattavarā hi te //
MBh, 3, 45, 24.2 sarve devanikāyā hi nālaṃ yodhayituṃ sma tān //
MBh, 3, 45, 30.2 notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghram eṣyati //
MBh, 3, 45, 31.1 nāśuddhabāhuvīryeṇa nākṛtāstreṇa vā raṇe /
MBh, 3, 45, 31.1 nāśuddhabāhuvīryeṇa nākṛtāstreṇa vā raṇe /
MBh, 3, 46, 8.1 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ /
MBh, 3, 46, 9.2 mahān syāt saṃśayo loke na tu paśyāmi no jayam //
MBh, 3, 46, 12.1 api sarveśvaratvaṃ hi na vāñcheran parājitāḥ /
MBh, 3, 46, 13.1 na tu hantārjunasyāsti jetā vāsya na vidyate /
MBh, 3, 46, 13.1 na tu hantārjunasyāsti jetā vāsya na vidyate /
MBh, 3, 46, 15.2 na tu kuryuḥ śarāḥ śeṣam astās tāta kirīṭinā //
MBh, 3, 46, 19.3 sarvam etad yathāttha tvaṃ naitan mithyā mahīpate //
MBh, 3, 46, 21.2 karṇasya ca mahārāja na svapsyantīti me matiḥ //
MBh, 3, 46, 25.1 naitad utsahate 'nyo hi labdhum anyatra phalgunāt /
MBh, 3, 46, 26.1 maheśvareṇa yo rājan na jīrṇo grastamūrtimān /
MBh, 3, 46, 33.2 yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate //
MBh, 3, 46, 34.1 mamāpi vacanaṃ sūta na śuśrūṣati mandabhāk /
MBh, 3, 46, 38.2 haris trailokyanāthaḥ sa kiṃ nu tasya na nirjitam //
MBh, 3, 46, 41.1 sarvathā nāsti me putraḥ sāmātyaḥ sahabāndhavaḥ /
MBh, 3, 47, 8.1 na tatra kaścid durvarṇo vyādhito vāpyadṛśyata /
MBh, 3, 48, 4.3 na śeṣam iha paśyāmi tadā sainyasya saṃjaya //
MBh, 3, 48, 5.2 draupadyās taṃ parikleśaṃ na kṣaṃsyete tvamarṣiṇau //
MBh, 3, 48, 7.2 na śakyaḥ sahituṃ vegaḥ parvatair api saṃyuge //
MBh, 3, 48, 9.2 gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ //
MBh, 3, 48, 10.2 smaraṇīyāḥ smariṣyāmi mayā yā na kṛtāḥ purā //
MBh, 3, 48, 11.3 samarthenāpi yan mohāt putras te na nivāritaḥ //
MBh, 3, 49, 9.1 yasya prabhāvānna mayā sabhāmadhye dhanuṣmataḥ /
MBh, 3, 49, 13.2 na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ /
MBh, 3, 49, 17.2 evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate //
MBh, 3, 49, 19.1 evam etad bhaved rājan yadi rājā na bāliśaḥ /
MBh, 3, 49, 20.2 na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate //
MBh, 3, 49, 27.2 anṛtaṃ notsahe vaktuṃ na hyetan mayi vidyate //
MBh, 3, 49, 27.2 anṛtaṃ notsahe vaktuṃ na hyetan mayi vidyate //
MBh, 3, 49, 34.3 na matto duḥkhitataraḥ pumān astīti me matiḥ //
MBh, 3, 49, 35.2 yad bravīṣi mahārāja na matto vidyate kvacit /
MBh, 3, 49, 41.1 na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ /
MBh, 3, 49, 41.1 na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ /
MBh, 3, 49, 41.1 na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ /
MBh, 3, 49, 41.1 na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ /
MBh, 3, 49, 42.2 brahmakalpair dvijāgryaiśca tasmānnārhasi śocitum //
MBh, 3, 50, 13.1 na deveṣu na yakṣeṣu tādṛg rūpavatī kvacit /
MBh, 3, 50, 13.1 na deveṣu na yakṣeṣu tādṛg rūpavatī kvacit /
MBh, 3, 50, 13.2 mānuṣeṣv api cānyeṣu dṛṣṭapūrvā na ca śrutā /
MBh, 3, 50, 19.2 na hantavyo 'smi te rājan kariṣyāmi hi te priyam //
MBh, 3, 50, 20.2 yathā tvadanyaṃ puruṣaṃ na sā maṃsyati karhicit //
MBh, 3, 50, 26.2 aśvinoḥ sadṛśo rūpe na samās tasya mānuṣāḥ //
MBh, 3, 50, 28.2 dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ //
MBh, 3, 51, 1.3 tadā prabhṛti na svasthā nalaṃ prati babhūva sā //
MBh, 3, 51, 3.2 na śayyāsanabhogeṣu ratiṃ vindati karhicit //
MBh, 3, 51, 4.1 na naktaṃ na divā śete hā heti vadatī muhuḥ /
MBh, 3, 51, 4.1 na naktaṃ na divā śete hā heti vadatī muhuḥ /
MBh, 3, 51, 5.2 nyavedayata na svasthāṃ damayantīṃ nareśvara //
MBh, 3, 51, 17.1 kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham /
MBh, 3, 51, 18.2 śṛṇu me bhagavan yena na dṛśyante mahīkṣitaḥ //
MBh, 3, 52, 7.2 ekārthasamavetaṃ māṃ na preṣayitum arhatha //
MBh, 3, 52, 8.3 na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram //
MBh, 3, 52, 15.2 na cainam abhyabhāṣanta manobhistvabhyacintayan //
MBh, 3, 52, 17.1 na tvenaṃ śaknuvanti sma vyāhartum api kiṃcana /
MBh, 3, 52, 20.1 katham āgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ /
MBh, 3, 52, 23.2 praviśantaṃ hi māṃ kaścinnāpaśyan nāpyavārayat //
MBh, 3, 52, 23.2 praviśantaṃ hi māṃ kaścinnāpaśyan nāpyavārayat //
MBh, 3, 53, 6.2 na pādarajasā tulyo manas te teṣu vartatām //
MBh, 3, 53, 9.2 yena doṣo na bhavitā tava rājan kathaṃcana //
MBh, 3, 53, 11.2 varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati //
MBh, 3, 53, 16.1 praviśantaṃ ca māṃ tatra na kaścid dṛṣṭavān naraḥ /
MBh, 3, 53, 20.2 evaṃ tava mahābāho doṣo na bhaviteti ha //
MBh, 3, 54, 9.2 tatra tatraiva saktābhūn na cacāla ca paśyatām //
MBh, 3, 54, 11.2 saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam /
MBh, 3, 54, 14.2 tānīha tiṣṭhatāṃ bhūmāvekasyāpi na lakṣaye //
MBh, 3, 54, 18.1 vācā ca manasā caiva yathā nābhicarāmyaham /
MBh, 3, 55, 8.1 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam /
MBh, 3, 55, 12.2 saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara //
MBh, 3, 55, 13.1 bhraṃśayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate /
MBh, 3, 56, 8.1 na cakṣame tato rājā samāhvānaṃ mahāmanāḥ /
MBh, 3, 56, 10.1 tam akṣamadasaṃmattaṃ suhṛdāṃ na tu kaścana /
MBh, 3, 56, 16.2 āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃcana //
MBh, 3, 56, 17.2 nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān //
MBh, 3, 57, 6.2 nyavedayad bhīmasutā na ca tat pratyanandata //
MBh, 3, 57, 15.1 suhṛtsvajanavākyāni yathāvan na śṛṇoti ca /
MBh, 3, 57, 15.2 nūnaṃ manye na śeṣo 'sti naiṣadhasya mahātmanaḥ //
MBh, 3, 57, 16.1 yatra me vacanaṃ rājā nābhinandati mohitaḥ /
MBh, 3, 57, 16.3 na hi me śudhyate bhāvaḥ kadācid vinaśed iti //
MBh, 3, 58, 4.2 vyadīryateva hṛdayaṃ na cainaṃ kiṃcid abravīt //
MBh, 3, 58, 9.2 paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira //
MBh, 3, 58, 10.1 sa tathā nagarābhyāśe satkārārho na satkṛtaḥ /
MBh, 3, 58, 15.2 āgatā na hi naḥ prītiḥ savāsasi gate tvayi //
MBh, 3, 58, 17.2 prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ //
MBh, 3, 58, 18.1 yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ /
MBh, 3, 58, 27.1 na ca bhāryāsamaṃ kiṃcid vidyate bhiṣajāṃ matam /
MBh, 3, 58, 28.3 nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam //
MBh, 3, 58, 29.1 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase /
MBh, 3, 58, 29.2 tyajeyam aham ātmānaṃ na tveva tvām anindite //
MBh, 3, 58, 30.2 yadi māṃ tvaṃ mahārāja na vihātum ihecchasi /
MBh, 3, 58, 31.1 avaimi cāhaṃ nṛpate na tvaṃ māṃ tyaktum arhasi /
MBh, 3, 59, 1.2 yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ /
MBh, 3, 59, 1.3 na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃcana //
MBh, 3, 59, 8.2 śokonmathitacittātmā na sma śete yathā purā //
MBh, 3, 59, 15.1 kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā /
MBh, 3, 59, 19.1 yāṃ na vāyur na cādityaḥ purā paśyati me priyām /
MBh, 3, 59, 19.1 yāṃ na vāyur na cādityaḥ purā paśyati me priyām /
MBh, 3, 60, 8.2 āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 60, 9.2 vilapantīṃ samāliṅgya nāśvāsayasi pārthiva //
MBh, 3, 60, 10.1 na śocāmyaham ātmānaṃ na cānyad api kiṃcana /
MBh, 3, 60, 10.1 na śocāmyaham ātmānaṃ na cānyad api kiṃcana /
MBh, 3, 60, 21.2 nātmānaṃ śocati tathā yathā śocati naiṣadham //
MBh, 3, 60, 22.2 grāheṇānena vipine kimarthaṃ nābhidhāvasi //
MBh, 3, 60, 37.1 yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye /
MBh, 3, 61, 18.2 asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 19.2 araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi //
MBh, 3, 61, 20.1 na me tvad anyā subhage priyā ityabravīs tadā /
MBh, 3, 61, 21.2 īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 23.2 na mānayasi mānārha rudatīm arikarśana //
MBh, 3, 61, 24.2 ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 25.2 nādya tvām anupaśyāmi girāvasmin narottama /
MBh, 3, 61, 33.1 atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi /
MBh, 3, 61, 35.2 virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ //
MBh, 3, 61, 52.2 girā nāśvāsayasyadya svāṃ sutām iva duḥkhitām //
MBh, 3, 61, 70.1 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā /
MBh, 3, 61, 70.2 na cāpyasya girer viprā na nadyā devatāpyaham //
MBh, 3, 61, 70.2 na cāpyasya girer viprā na nadyā devatāpyaham //
MBh, 3, 61, 84.1 yadi kaiścid ahorātrair na drakṣyāmi nalaṃ nṛpam /
MBh, 3, 61, 122.2 manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini //
MBh, 3, 62, 13.2 nāprāptakālo mriyate śrutaṃ vṛddhānuśāsanam //
MBh, 3, 62, 14.1 yan nāham adya mṛditā hastiyūthena duḥkhitā /
MBh, 3, 62, 14.2 na hyadaivakṛtaṃ kiṃcin narāṇām iha vidyate //
MBh, 3, 62, 15.1 na ca me bālabhāve 'pi kiṃcid vyapakṛtaṃ kṛtam /
MBh, 3, 62, 24.1 na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam /
MBh, 3, 62, 24.2 asahāyā narebhyaś ca nodvijasyamaraprabhe //
MBh, 3, 62, 31.2 anuvrajantī bahulā na svapāmi niśāḥ sadā //
MBh, 3, 62, 33.2 na vindāmyamaraprakhyaṃ priyaṃ prāṇadhaneśvaram //
MBh, 3, 62, 38.1 ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam /
MBh, 3, 62, 38.1 ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam /
MBh, 3, 62, 38.2 na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃcana //
MBh, 3, 62, 40.2 ato 'nyathā na me vāso vartate hṛdaye kvacit //
MBh, 3, 63, 6.1 tasya śāpān na śaknomi padād vicalituṃ padam /
MBh, 3, 63, 7.1 sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ /
MBh, 3, 63, 13.2 mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti //
MBh, 3, 63, 15.1 viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati /
MBh, 3, 63, 17.1 na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi vā /
MBh, 3, 63, 18.1 rājan viṣanimittā ca na te pīḍā bhaviṣyati /
MBh, 3, 64, 2.2 aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ //
MBh, 3, 65, 4.1 na cecchakyāvihānetuṃ damayantī nalo 'pi vā /
MBh, 3, 65, 18.2 eṣā virahitā tena śobhanāpi na śobhate //
MBh, 3, 65, 19.2 dhārayatyātmano dehaṃ na śokenāvasīdati //
MBh, 3, 66, 3.2 damayantyā gataḥ sārdhaṃ na prajñāyata karhicit //
MBh, 3, 66, 5.1 asyā rūpeṇa sadṛśī mānuṣī neha vidyate /
MBh, 3, 66, 7.1 pratipatkaluṣevendor lekhā nāti virājate /
MBh, 3, 66, 7.2 na cāsyā naśyate rūpaṃ vapur malasamācitam /
MBh, 3, 66, 17.1 sukhāt sukhataro vāso bhaviṣyati na saṃśayaḥ /
MBh, 3, 67, 2.3 bāṣpeṇa pihitā rājan nottaraṃ kiṃcid abravīt //
MBh, 3, 67, 18.1 yathā ca vo na jānīyāccarato bhīmaśāsanāt /
MBh, 3, 67, 21.2 anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ //
MBh, 3, 68, 4.1 tacchrutvā nābravīt kiṃcid ṛtuparṇo narādhipaḥ /
MBh, 3, 68, 4.2 na ca pāriṣadaḥ kaścid bhāṣyamāṇo mayāsakṛt //
MBh, 3, 68, 8.2 ātmānam ātmanā satyo jitasvargā na saṃśayaḥ /
MBh, 3, 68, 8.3 rahitā bhartṛbhiś caiva na krudhyanti kadācana //
MBh, 3, 68, 9.2 yat sā tena parityaktā tatra na kroddhum arhati //
MBh, 3, 68, 10.2 ādhibhir dahyamānasya śyāmā na kroddhum arhati //
MBh, 3, 68, 11.2 bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhum arhati //
MBh, 3, 68, 14.1 ayam artho na saṃvedyo bhīme mātaḥ kathaṃcana /
MBh, 3, 68, 15.1 yathā na nṛpatir bhīmaḥ pratipadyeta me matam /
MBh, 3, 68, 18.2 tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati /
MBh, 3, 68, 23.3 na hi sa jñāyate vīro nalo jīvan mṛto'pi vā //
MBh, 3, 69, 7.1 na caivaṃ karhicit kuryāt sāpatyā ca viśeṣataḥ /
MBh, 3, 69, 15.2 ete hayā gamiṣyanti vidarbhān nātra saṃśayaḥ /
MBh, 3, 69, 28.2 nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati //
MBh, 3, 70, 5.2 yojanaṃ samatikrānto na sa śakyas tvayā punaḥ //
MBh, 3, 70, 8.1 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaścana /
MBh, 3, 70, 8.1 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaścana /
MBh, 3, 70, 8.2 naikatra pariniṣṭhāsti jñānasya puruṣe kvacit //
MBh, 3, 70, 12.1 atha te gaṇite rājan vidyate na parokṣatā /
MBh, 3, 70, 13.1 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca /
MBh, 3, 70, 13.1 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca /
MBh, 3, 70, 14.1 tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum /
MBh, 3, 70, 16.2 tvam eva yantā nānyo 'sti pṛthivyām api bāhuka //
MBh, 3, 70, 17.2 śaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi //
MBh, 3, 70, 33.2 matprasūtaṃ bhayaṃ teṣāṃ na kadācid bhaviṣyati //
MBh, 3, 70, 34.3 kalis tvanyena nādṛśyat kathayan naiṣadhena vai //
MBh, 3, 71, 9.1 adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi /
MBh, 3, 71, 10.1 yadi vai tasya vīrasya bāhvor nādyāham antaram /
MBh, 3, 71, 11.1 yadi māṃ meghanirghoṣo nopagacchati naiṣadhaḥ /
MBh, 3, 71, 12.2 nābhigacchati rājendro vinaśiṣyāmyasaṃśayam //
MBh, 3, 71, 13.1 na smarāmyanṛtaṃ kiṃcin na smarāmyanupākṛtam /
MBh, 3, 71, 13.1 na smarāmyanṛtaṃ kiṃcin na smarāmyanupākṛtam /
MBh, 3, 71, 13.2 na ca paryuṣitaṃ vākyaṃ svaireṣvapi mahātmanaḥ //
MBh, 3, 71, 20.2 akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati //
MBh, 3, 71, 21.2 nābhijajñe sa nṛpatir duhitrarthe samāgatam //
MBh, 3, 71, 22.2 rājānaṃ rājaputraṃ vā na sma paśyati kaṃcana /
MBh, 3, 71, 22.3 naiva svayaṃvarakathāṃ na ca viprasamāgamam //
MBh, 3, 71, 22.3 naiva svayaṃvarakathāṃ na ca viprasamāgamam //
MBh, 3, 71, 25.1 grāmān bahūn atikramya nādhyagacchad yathātatham /
MBh, 3, 71, 26.1 naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat /
MBh, 3, 71, 31.2 nalasyeva mahān āsīn na ca paśyāmi naiṣadham //
MBh, 3, 72, 14.3 gatas tato yathākāmaṃ naiṣa jānāti naiṣadham //
MBh, 3, 72, 15.1 na cānyaḥ puruṣaḥ kaścin nalaṃ vetti yaśasvini /
MBh, 3, 72, 16.2 na hi vai tāni liṅgāni nalaṃ śaṃsanti karhicit //
MBh, 3, 72, 25.2 ātmānam ātmanā satyo jitasvargā na saṃśayaḥ //
MBh, 3, 72, 26.1 rahitā bhartṛbhiś caiva na krudhyanti kadācana /
MBh, 3, 72, 27.2 ādhibhir dahyamānasya śyāmā na kroddhum arhati //
MBh, 3, 72, 29.2 na bāṣpam aśakat soḍhuṃ praruroda ca bhārata //
MBh, 3, 73, 4.1 na cāsya pratibandhena deyo'gnir api bhāmini /
MBh, 3, 73, 4.2 yācate na jalaṃ deyaṃ samyag atvaramāṇayā //
MBh, 3, 73, 8.2 dṛḍhaṃ śucyupacāro'sau na mayā mānuṣaḥ kvacit /
MBh, 3, 73, 9.1 hrasvam āsādya saṃcāraṃ nāsau vinamate kvacit /
MBh, 3, 73, 14.2 yad agnim api saṃspṛśya naiva dahyatyasau śubhe //
MBh, 3, 74, 16.1 mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam /
MBh, 3, 74, 20.2 tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam //
MBh, 3, 75, 1.2 na mām arhasi kalyāṇa pāpena pariśaṅkitum /
MBh, 3, 75, 5.1 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate /
MBh, 3, 75, 6.2 yathā nāsatkṛtaṃ kiṃcin manasāpi carāmyaham //
MBh, 3, 75, 11.2 naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te //
MBh, 3, 75, 13.2 na hyekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha //
MBh, 3, 75, 14.2 nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā //
MBh, 3, 76, 11.1 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha /
MBh, 3, 76, 13.2 na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva /
MBh, 3, 76, 13.3 kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava //
MBh, 3, 76, 15.2 na tathā svagṛhe rājan yathā tava gṛhe sadā //
MBh, 3, 76, 19.2 nagare kuṇḍine kālaṃ nātidīrgham ivāvasat //
MBh, 3, 77, 8.1 na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām /
MBh, 3, 77, 14.2 devane ca mama prītir na bhavatyasuhṛdgaṇaiḥ //
MBh, 3, 77, 20.1 vaidarbhī na tvayā śakyā rājāpasada vīkṣitum /
MBh, 3, 77, 21.1 na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā /
MBh, 3, 77, 21.2 kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase /
MBh, 3, 77, 21.3 nāhaṃ parakṛtaṃ doṣaṃ tvayyādhāsye kathaṃcana //
MBh, 3, 77, 22.2 tathaiva ca mama prītis tvayi vīra na saṃśayaḥ //
MBh, 3, 77, 23.1 saubhrātraṃ caiva me tvatto na kadācit prahāsyati /
MBh, 3, 78, 12.2 śroṣyanti cāpyabhīkṣṇaṃ vai nālakṣmīs tān bhajiṣyati /
MBh, 3, 78, 13.3 arogaḥ prītimāṃś caiva bhaviṣyati na saṃśayaḥ //
MBh, 3, 78, 20.2 na tathā dṛṣṭapūrvo 'nyaḥ kaścid ugratapā iti //
MBh, 3, 79, 12.2 tam ṛte pāṇḍavaśreṣṭhaṃ vanaṃ na pratibhāti me /
MBh, 3, 79, 13.2 na tathā ramaṇīyaṃ me tam ṛte savyasācinam //
MBh, 3, 79, 14.2 tam ṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me //
MBh, 3, 79, 15.2 na labhe śarma taṃ rājan smarantī savyasācinam //
MBh, 3, 79, 20.2 surāṇām api yattānāṃ pṛtanāsu na bibhyati //
MBh, 3, 79, 22.1 tam ṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim /
MBh, 3, 79, 25.2 kāmaye kāmyake vāsaṃ nedānīm amaropamam //
MBh, 3, 79, 28.2 hṛdayaṃ me mahārāja na śāmyati kadācana //
MBh, 3, 79, 29.2 na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam //
MBh, 3, 80, 4.2 na jahau dharmataḥ pārthān merum arkaprabhā yathā //
MBh, 3, 80, 35.1 na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate /
MBh, 3, 80, 36.2 nārthanyūnopakaraṇair ekātmabhir asaṃhataiḥ //
MBh, 3, 80, 40.2 na tatphalam avāpnoti tīrthābhigamanena yat //
MBh, 3, 80, 51.2 na viyoniṃ vrajantyete snātās tīrthe mahātmanaḥ //
MBh, 3, 80, 61.2 na durgatim avāpnoti siddhiṃ prāpnoti cottamām //
MBh, 3, 80, 62.2 na durgatim avāpnoti svargaloke ca pūjyate //
MBh, 3, 80, 114.2 puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ //
MBh, 3, 81, 30.2 hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 35.2 śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ /
MBh, 3, 81, 64.2 na durgatim avāpnoti vājapeyaṃ ca vindati //
MBh, 3, 81, 101.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 3, 81, 104.2 kiṃ na paśyasi me deva karācchākarasaṃ srutam /
MBh, 3, 81, 105.3 ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām //
MBh, 3, 81, 108.1 nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat /
MBh, 3, 81, 110.1 devair api na śakyas tvaṃ parijñātuṃ kuto mayā /
MBh, 3, 81, 112.2 tvatprasādān mahādeva tapo me na kṣareta vai /
MBh, 3, 81, 114.1 na teṣāṃ durlabhaṃ kiṃcid iha loke paratra ca /
MBh, 3, 81, 114.2 sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 120.3 punāty āsaptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ //
MBh, 3, 81, 125.2 pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet //
MBh, 3, 81, 127.1 pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama /
MBh, 3, 81, 127.2 etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ //
MBh, 3, 81, 133.2 kriyāmantraiś ca saṃyukto brāhmaṇaḥ syānna saṃśayaḥ //
MBh, 3, 81, 135.2 yeṣu snāto naravyāghra na durgatim avāpnuyāt /
MBh, 3, 81, 145.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 81, 147.2 abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt //
MBh, 3, 81, 161.2 somalokam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 81, 163.3 sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ //
MBh, 3, 81, 168.2 māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ //
MBh, 3, 81, 169.2 snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ /
MBh, 3, 81, 176.2 tadāvasanti ye rājan na te śocyāḥ kathaṃcana //
MBh, 3, 82, 1.4 āsaptamaṃ kulaṃ rājan punīte nātra saṃśayaḥ //
MBh, 3, 82, 10.3 gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃśayaḥ //
MBh, 3, 82, 18.2 tvanmukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśayaḥ //
MBh, 3, 82, 20.2 manasā prārthitān kāmāṃllabhate nātra saṃśayaḥ //
MBh, 3, 82, 22.3 tatra snātvā naravyāghra na śocati narādhipa //
MBh, 3, 82, 23.2 svargadvāreṇa yat tulyaṃ gaṅgādvāraṃ na saṃśayaḥ //
MBh, 3, 82, 30.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 82, 35.2 na durgatim avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 59.2 sārasvateṣu lokeṣu modate nātra saṃśayaḥ //
MBh, 3, 82, 77.1 tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ /
MBh, 3, 82, 84.2 punātyāsaptamaṃ rājan kulaṃ nāstyatra saṃśayaḥ //
MBh, 3, 82, 92.1 daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam /
MBh, 3, 82, 98.2 guhyakeṣu mahārāja modate nātra saṃśayaḥ //
MBh, 3, 82, 102.2 na durgatim avāpnoti vājapeyaṃ ca vindati //
MBh, 3, 82, 108.3 tatropaspṛśya rājendra na durgatim avāpnuyāt //
MBh, 3, 82, 110.2 jātismaratvaṃ prāpnoti snātvā tatra na saṃśayaḥ //
MBh, 3, 82, 111.2 īpsitāṃllabhate kāmān upavāsānna saṃśayaḥ //
MBh, 3, 82, 112.2 abhivādya hariṃ devaṃ na durgatim avāpnuyāt //
MBh, 3, 82, 120.2 te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ //
MBh, 3, 82, 125.2 na durgatim avāpnoti vinded bahu suvarṇakam //
MBh, 3, 82, 126.2 aśvamedham avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 82, 127.2 agniṣṭomam avāpnoti na ca svargānnivartate //
MBh, 3, 82, 141.2 vājapeyam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 83, 1.3 upaspṛśya naro vidvān bhavennāstyatra saṃśayaḥ //
MBh, 3, 83, 11.2 vṛṣabhaikādaśaphalaṃ labhate nātra saṃśayaḥ //
MBh, 3, 83, 39.2 na durgatim avāpnoti punāti ca kulaṃ naraḥ //
MBh, 3, 83, 54.2 svargaloke mahīyeta naro nāstyatra saṃśayaḥ //
MBh, 3, 83, 74.1 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata /
MBh, 3, 83, 78.1 na vedavacanāt tāta na lokavacanād api /
MBh, 3, 83, 78.1 na vedavacanāt tāta na lokavacanād api /
MBh, 3, 83, 92.1 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ /
MBh, 3, 83, 92.1 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ /
MBh, 3, 83, 92.1 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ /
MBh, 3, 83, 92.1 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ /
MBh, 3, 83, 92.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 83, 100.2 na gatir vidyate 'nyasya tvām ṛte kurunandana //
MBh, 3, 84, 10.2 mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśayaḥ //
MBh, 3, 84, 14.2 nāsti tvatikriyā tasya raṇe 'rīṇāṃ pratikriyā //
MBh, 3, 84, 15.2 draṣṭāro na hi bībhatsur bhāram udyamya sīdati //
MBh, 3, 84, 16.2 avadhānaṃ na gacchāmaḥ kāmyake saha kṛṣṇayā //
MBh, 3, 84, 20.1 ācakṣva na hi no brahman rocate tam ṛte 'rjunam /
MBh, 3, 89, 16.1 bhavān manuṣyalokāya gamiṣyati na saṃśayaḥ /
MBh, 3, 89, 18.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 3, 89, 19.2 na sa pārthasya saṃgrāme kalām arhati ṣoḍaśīm //
MBh, 3, 90, 7.2 tvayābhiguptān kaunteyān nātivarteyur antikāt //
MBh, 3, 90, 11.1 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt /
MBh, 3, 90, 11.1 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt /
MBh, 3, 90, 11.1 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt /
MBh, 3, 90, 11.1 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt /
MBh, 3, 90, 11.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 90, 14.2 na harṣāt samprapaśyāmi vākyasyāsyottaraṃ kvacit /
MBh, 3, 90, 21.1 sa ced yathocitāṃ vṛttiṃ na dadyānmanujeśvaraḥ /
MBh, 3, 91, 3.2 asmābhir hi na śakyāni tvad ṛte tāni kaurava //
MBh, 3, 92, 1.2 na vai nirguṇam ātmānaṃ manye devarṣisattama /
MBh, 3, 92, 1.3 tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ //
MBh, 3, 92, 2.1 parāṃś ca nirguṇān manye na ca dharmaratān api /
MBh, 3, 92, 3.2 nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃcana /
MBh, 3, 92, 7.1 tīrthāni devā viviśur nāviśan bhāratāsurāḥ /
MBh, 3, 92, 22.2 nacirād vinaśiṣyanti daityā iva na saṃśayaḥ //
MBh, 3, 93, 21.2 na sma prajñāyate kiṃcid brahmaśabdena bhārata //
MBh, 3, 93, 25.1 na sma pūrve janāś cakrur na kariṣyanti cāpare /
MBh, 3, 93, 25.1 na sma pūrve janāś cakrur na kariṣyanti cāpare /
MBh, 3, 94, 6.1 tasmai sa brāhmaṇo nādāt putraṃ vāsavasaṃmitam /
MBh, 3, 94, 16.2 ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam //
MBh, 3, 94, 25.2 na vavre puruṣaḥ kaścid bhayāt tasya mahātmanaḥ //
MBh, 3, 95, 3.2 pratyākhyānāya cāśaktaḥ pradātum api naicchata //
MBh, 3, 95, 6.1 na matkṛte mahīpāla pīḍām abhyetum arhasi /
MBh, 3, 95, 19.2 na vai dhanāni vidyante lopāmudre tathā mama /
MBh, 3, 95, 21.3 yathā tu me na naśyeta tapas tan māṃ pracodaya //
MBh, 3, 95, 22.3 na cānyathāham icchāmi tvām upaituṃ kathaṃcana //
MBh, 3, 95, 23.1 na cāpi dharmam icchāmi viloptuṃ te tapodhana /
MBh, 3, 97, 4.2 viṣādo vo na kartavyo 'haṃ bhokṣye mahāsuram //
MBh, 3, 97, 10.1 ime ca nātidhanino dhanārthaś ca mahān mama /
MBh, 3, 99, 7.2 na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt //
MBh, 3, 99, 15.2 vajraṃ na mene svakarāt pramuktaṃ vṛtraṃ hataṃ cāpi bhayān na mene //
MBh, 3, 99, 15.2 vajraṃ na mene svakarāt pramuktaṃ vṛtraṃ hataṃ cāpi bhayān na mene //
MBh, 3, 100, 7.1 na cainān anvabudhyanta manujā manujottama /
MBh, 3, 100, 15.1 na caitān adhijagmus te samudraṃ samupāśritān /
MBh, 3, 100, 18.3 tvayā sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati //
MBh, 3, 100, 23.1 evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate /
MBh, 3, 101, 3.2 na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ //
MBh, 3, 101, 5.2 vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ //
MBh, 3, 101, 10.1 na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te /
MBh, 3, 101, 15.2 vacas tavānatikrāman vindhyaḥ śailo na vardhate //
MBh, 3, 102, 4.2 nāham ātmecchayā śaila karomyenaṃ pradakṣiṇam /
MBh, 3, 102, 6.2 nivārayāmāsur upāyatas taṃ na ca sma teṣāṃ vacanaṃ cakāra //
MBh, 3, 102, 9.1 taṃ nivārayituṃ śakto nānyaḥ kaścid dvijottama /
MBh, 3, 102, 13.2 adyāpi dakṣiṇād deśād vāruṇir na nivartate //
MBh, 3, 102, 14.1 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate /
MBh, 3, 103, 5.2 tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat //
MBh, 3, 103, 8.2 na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ divaukasām //
MBh, 3, 104, 20.1 rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi /
MBh, 3, 105, 7.1 nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān /
MBh, 3, 105, 13.2 nādhyagacchanta turagam aśvahartāram eva ca //
MBh, 3, 105, 15.2 na cāśvam adhigacchāmo nāśvahartāram eva ca //
MBh, 3, 105, 15.2 na cāśvam adhigacchāmo nāśvahartāram eva ca //
MBh, 3, 105, 17.2 yajñiyaṃ taṃ vinā hyaśvaṃ nāgantavyaṃ hi putrakāḥ //
MBh, 3, 105, 23.2 vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata //
MBh, 3, 106, 38.2 na cāvatārayāmāsa ceṣṭamāno yathābalam //
MBh, 3, 107, 18.1 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate /
MBh, 3, 107, 18.2 yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi //
MBh, 3, 107, 21.1 kariṣyāmi mahārāja vacas te nātra saṃśayaḥ /
MBh, 3, 107, 22.1 na śaktas triṣu lokeṣu kaścid dhārayituṃ nṛpa /
MBh, 3, 109, 3.2 nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ //
MBh, 3, 109, 13.2 nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum //
MBh, 3, 109, 14.1 nātaptatapasā śakyo draṣṭum eṣa mahāgiriḥ /
MBh, 3, 110, 9.2 kathaṃ vai viṣaye tasya nāvarṣat pākaśāsanaḥ //
MBh, 3, 110, 18.1 na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ /
MBh, 3, 110, 21.2 na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ //
MBh, 3, 110, 26.2 sadyaḥ pravarṣet parjanya iti me nātra saṃśayaḥ //
MBh, 3, 111, 11.3 tatra svadharmo 'nabhivādanaṃ no na codakaṃ pādyam upaspṛśāmaḥ //
MBh, 3, 111, 21.1 na kalpyante samidhaḥ kiṃ nu tāta kacciddhutaṃ cāgnihotraṃ tvayādya /
MBh, 3, 111, 22.1 na vai yathāpūrvam ivāsi putra cintāparaścāsi vicetanaś ca /
MBh, 3, 112, 1.2 ihāgato jaṭilo brahmacārī na vai hrasvo nātidīrgho manasvī /
MBh, 3, 112, 1.2 ihāgato jaṭilo brahmacārī na vai hrasvo nātidīrgho manasvī /
MBh, 3, 112, 6.2 cīrāṇi tasyādbhutadarśanāni nemāni tadvanmama rūpavanti //
MBh, 3, 112, 13.1 na cāpi pādyaṃ bahu manyate 'sau phalāni cemāni mayāhṛtāni /
MBh, 3, 112, 14.1 mayopayuktāni phalāni tāni nemāni tulyāni rasena teṣām /
MBh, 3, 112, 14.2 na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām //
MBh, 3, 112, 14.2 na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ sārāṇi naiṣām iva santi teṣām //
MBh, 3, 113, 3.1 na tāni seveta munir yatātmā satāṃ lokān prārthayānaḥ kathaṃcit /
MBh, 3, 113, 4.2 mālyāni caitāni na vai munīnāṃ smṛtāni citrojjvalagandhavanti //
MBh, 3, 113, 5.3 nāsādayāmāsa yadā tryaheṇa tadā sa paryāvavṛta āśramāya //
MBh, 3, 113, 7.2 provāca caināṃ bhavata āśramāya gacchāva yāvan na pitā mamaiti //
MBh, 3, 113, 14.2 anveṣamāṇaśca na tatra putraṃ dadarśa cukrodha tato bhṛśaṃ saḥ //
MBh, 3, 114, 20.1 na māṃ martyāya bhagavan kasmaicid dātum arhasi /
MBh, 3, 115, 13.1 na cāpi bhagavān vācyo dīyatām iti bhārgava /
MBh, 3, 115, 27.2 na me putro bhaved īdṛk kāmaṃ pautro bhaved iti //
MBh, 3, 116, 11.2 na ca te jātasammohāḥ kiṃcid ūcur vicetasaḥ //
MBh, 3, 116, 20.2 sa yuddhamadasaṃmatto nābhyanandat tathārcanam //
MBh, 3, 117, 3.1 kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃstapasi sthitaḥ /
MBh, 3, 119, 5.1 na kṛṣṇa dharmaś carito bhavāya jantor adharmaś ca parābhavāya /
MBh, 3, 119, 6.1 duryodhanaścāpi mahīṃ praśāsti na cāsya bhūmir vivaraṃ dadāti /
MBh, 3, 119, 11.1 nāsau dhiyā saṃpratipaśyati sma kiṃ nāma kṛtvāham acakṣur evam /
MBh, 3, 119, 13.1 vyūḍhottarāṃsān pṛthulohitākṣān nemān sma pṛcchan sa śṛṇoti nūnam /
MBh, 3, 119, 15.2 vane smaran vāsam imaṃ sughoraṃ śeṣaṃ na kuryād iti niścitaṃ me //
MBh, 3, 119, 16.1 na hyasya vīryeṇa balena kaścit samaḥ pṛthivyāṃ bhavitā nareṣu /
MBh, 3, 119, 16.2 śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt //
MBh, 3, 119, 22.2 duryodhane cāpi vivardhamāne kathaṃ na sīdatyavaniḥ saśailā //
MBh, 3, 120, 1.2 na rāma kālaḥ paridevanāya yad uttaraṃ tatra tad eva sarve /
MBh, 3, 120, 1.3 samācarāmo hyanatītakālaṃ yudhiṣṭhiro yadyapi nāha kiṃcit //
MBh, 3, 120, 2.1 ye nāthavanto hi bhavanti loke te nātmanā karma samārabhante /
MBh, 3, 120, 3.2 te nāthavantaḥ puruṣapravīrā nānāthavat kṛcchram avāpnuvanti //
MBh, 3, 120, 11.1 pradyumnamuktān niśitān na śaktāḥ soḍhuṃ kṛpadroṇavikarṇakarṇāḥ /
MBh, 3, 120, 12.2 na vidyate jāmbavatīsutasya raṇe 'viṣahyaṃ hi raṇotkaṭasya //
MBh, 3, 120, 14.1 yathā praviśyāntaram antakasya kāle manuṣyo na viniṣkrameta /
MBh, 3, 120, 22.3 svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ necchet kurūṇām ṛṣabhaḥ kathaṃcit //
MBh, 3, 120, 23.1 na hyeṣa kāmānna bhayānna lobhād yudhiṣṭhiro jātu jahyāt svadharmam /
MBh, 3, 120, 23.1 na hyeṣa kāmānna bhayānna lobhād yudhiṣṭhiro jātu jahyāt svadharmam /
MBh, 3, 120, 23.1 na hyeṣa kāmānna bhayānna lobhād yudhiṣṭhiro jātu jahyāt svadharmam /
MBh, 3, 120, 24.2 kasmān na kṛtsnāṃ pṛthivīṃ praśāsenmādrīsutābhyāṃ ca puraskṛto 'yam //
MBh, 3, 120, 26.2 naitaccitraṃ mādhava yad bravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam /
MBh, 3, 120, 26.2 naitaccitraṃ mādhava yad bravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam /
MBh, 3, 121, 10.2 na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇāvataḥ //
MBh, 3, 122, 11.3 tām ābabhāṣe kalyāṇīṃ sā cāsya na śṛṇoti vai //
MBh, 3, 122, 16.1 tam ūcuḥ sainikāḥ sarve na vidmo 'pakṛtaṃ vayam /
MBh, 3, 122, 17.2 paryapṛcchat suhṛdvargaṃ pratyajānanna caiva te //
MBh, 3, 123, 6.2 na deveṣvapi tulyāṃ hi tvayā paśyāva bhāmini //
MBh, 3, 123, 7.2 śobhethās tvanavadyāṅgi na tvevaṃ malapaṅkinī //
MBh, 3, 124, 9.2 ubhāvetau na somārhau nāsatyāviti me matiḥ /
MBh, 3, 124, 9.3 bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ //
MBh, 3, 124, 11.1 ṛte tvāṃ vibudhāṃścānyān kathaṃ vai nārhataḥ savam /
MBh, 3, 125, 4.1 na te mithyā samārambho bhavatveṣa paro vidhiḥ /
MBh, 3, 125, 4.2 jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi //
MBh, 3, 126, 13.2 nāśrauṣīt kaścana tadā śakuner iva vāśitam //
MBh, 3, 126, 18.1 na yuktam iti taṃ prāha bhagavān bhārgavas tadā /
MBh, 3, 126, 22.1 na tvadya śakyam asmābhir etat kartum ato 'nyathā /
MBh, 3, 126, 26.1 niścakrāma mahātejā na ca taṃ mṛtyur āviśat /
MBh, 3, 126, 37.2 caturantā mahī vyāptā nāsīt kiṃcid anāvṛtam //
MBh, 3, 127, 3.2 kaṃcin nāsādayāmāsa kālena mahatā api //
MBh, 3, 127, 13.2 putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā //
MBh, 3, 128, 7.2 sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ //
MBh, 3, 128, 13.2 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadācana /
MBh, 3, 128, 14.2 puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam /
MBh, 3, 130, 13.2 nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ //
MBh, 3, 131, 7.2 na tu bhojanam utsṛjya śakyaṃ vartayituṃ ciram //
MBh, 3, 131, 10.1 dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat /
MBh, 3, 131, 11.2 na bādhā vidyate yatra taṃ dharmaṃ samudācaret //
MBh, 3, 131, 14.1 na te 'styaviditaṃ kiṃcid iti tvā lakṣayāmyaham /
MBh, 3, 131, 17.2 na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā /
MBh, 3, 131, 17.2 na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā /
MBh, 3, 131, 17.2 na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā /
MBh, 3, 131, 21.2 tad ācakṣva kariṣyāmi na hi dāsye kapotakam //
MBh, 3, 131, 27.1 na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam /
MBh, 3, 132, 8.2 sarvāṃ rātrim adhyayanaṃ karoṣi nedaṃ pitaḥ samyag ivopavartate //
MBh, 3, 132, 12.2 na cāsti te vasu kiṃcit prajātā yenāham etām āpadaṃ nistareyam //
MBh, 3, 132, 15.1 rarakṣa sā cāpyati taṃ sumantraṃ jāto 'py evaṃ na sa śuśrāva vipraḥ /
MBh, 3, 132, 16.2 apākarṣad gṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ pitur ityuktavāṃś ca //
MBh, 3, 133, 2.3 na pāvako vidyate vai laghīyān indro 'pi nityaṃ namate brāhmaṇānām //
MBh, 3, 133, 4.2 na vai krodhād vyādhinaivottamena saṃyojaya dvārapāla kṣaṇena //
MBh, 3, 133, 5.3 na vai bālāḥ praviśantyatra viprā vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ //
MBh, 3, 133, 7.2 na bāla ityavamantavyam āhur bālo 'pyagnir dahati spṛśyamānaḥ //
MBh, 3, 133, 9.2 na jñāyate kāyavṛddhyā vivṛddhir yathāṣṭhīlā śālmaleḥ sampravṛddhā /
MBh, 3, 133, 9.3 hrasvo 'lpakāyaḥ phalito vivṛddho yaś cāphalas tasya na vṛddhabhāvaḥ //
MBh, 3, 133, 10.3 na hi jñānam alpakālena śakyaṃ kasmād bālo vṛddha ivāvabhāṣase //
MBh, 3, 133, 11.2 na tena sthaviro bhavati yenāsya palitaṃ śiraḥ /
MBh, 3, 133, 12.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 3, 133, 12.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 3, 133, 12.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 3, 133, 12.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 3, 133, 20.2 vivādito 'sau na hi mādṛśair hi siṃhīkṛtas tena vadatyabhītaḥ /
MBh, 3, 133, 25.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 133, 25.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 133, 25.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 133, 26.2 matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati /
MBh, 3, 133, 26.2 matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati /
MBh, 3, 133, 26.3 aśmano hṛdayaṃ nāsti nadī vegena vardhate //
MBh, 3, 133, 27.2 na tvā manye mānuṣaṃ devasattvaṃ na tvaṃ bālaḥ sthaviras tvaṃ mato me /
MBh, 3, 133, 27.2 na tvā manye mānuṣaṃ devasattvaṃ na tvaṃ bālaḥ sthaviras tvaṃ mato me /
MBh, 3, 133, 27.3 na te tulyo vidyate vākpralāpe tasmād dvāraṃ vitarāmyeṣa bandī //
MBh, 3, 134, 1.3 na vai vivitsāntaram asti vādināṃ mahājale haṃsaninādinām iva //
MBh, 3, 134, 2.1 na me 'dya vakṣyasyativādimānin glahaṃ prapannaḥ saritām ivāgamaḥ /
MBh, 3, 134, 3.3 padāhatasyeva śiro 'bhihatya nādaṣṭo vai mokṣyase tan nibodha //
MBh, 3, 134, 4.2 tasyaiva pāṇiḥ sanakho viśīryate na caiva śailasya hi dṛśyate vraṇaḥ //
MBh, 3, 134, 26.1 agnir dahañjātavedāḥ satāṃ gṛhān visarjayaṃs tejasā na sma dhākṣīt /
MBh, 3, 134, 27.2 hastīva tvaṃ janaka vitudyamāno na māmikāṃ vācam imāṃ śṛṇoṣi //
MBh, 3, 134, 29.2 nānena jīvatā kaścid artho me bandinā nṛpa /
MBh, 3, 134, 30.2 ahaṃ putro varuṇasyota rājño na me bhayaṃ salile majjitasya /
MBh, 3, 134, 32.3 yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama //
MBh, 3, 135, 26.1 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava /
MBh, 3, 135, 27.2 na caitad evaṃ kriyate devarāja mamepsitam /
MBh, 3, 135, 28.2 yadyetad evaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam //
MBh, 3, 135, 32.1 yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ /
MBh, 3, 135, 37.2 nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃcana /
MBh, 3, 136, 5.1 tasya prasādo devaiś ca kṛto na tvamaraiḥ samaḥ /
MBh, 3, 136, 5.2 nāmartyo vidyate martyo nimittāyur bhaviṣyati //
MBh, 3, 136, 9.2 bhava bhasmeti coktaḥ sa na bhasma samapadyata //
MBh, 3, 136, 13.1 na diṣṭam artham atyetum īśo martyaḥ kathaṃcana /
MBh, 3, 136, 14.2 kṣipram eva vinaśyanti yathā na syāt tathā bhavān //
MBh, 3, 136, 15.2 taṃ yathā putra nābhyeṣi tathā kuryās tvatandritaḥ //
MBh, 3, 138, 2.2 na tvenam upatiṣṭhanti hataputraṃ tadāgnayaḥ //
MBh, 3, 138, 4.1 kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam /
MBh, 3, 138, 4.2 tvaṃ cāpi na yathāpūrvaṃ kaccit kṣemam ihāśrame //
MBh, 3, 138, 5.1 kaccin na raibhyaṃ putro me gatavān alpacetanaḥ /
MBh, 3, 138, 5.2 etad ācakṣva me śīghraṃ na hi me śudhyate manaḥ //
MBh, 3, 138, 16.1 sukhino vai narā yeṣāṃ jātyā putro na vidyate /
MBh, 3, 139, 8.1 idaṃ karma na śaktas tvaṃ voḍhum ekaḥ kathaṃcana /
MBh, 3, 139, 13.2 brahmahā prekṣitenāpi pīḍayet tvāṃ na saṃśayaḥ //
MBh, 3, 139, 14.2 na mayā brahmahatyeyaṃ kṛtetyāha punaḥ punaḥ //
MBh, 3, 139, 15.2 naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām /
MBh, 3, 140, 3.1 etad vai mānuṣeṇādya na śakyaṃ draṣṭum apyuta /
MBh, 3, 141, 11.1 na hyahaṃ hātum icchāmi bhavantam iha karhicit /
MBh, 3, 141, 12.2 tvām ṛte puruṣavyāghra notsahed vinivartitum //
MBh, 3, 141, 13.2 na jātu vinivarteta matajño hyaham asya vai //
MBh, 3, 141, 16.1 ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati /
MBh, 3, 141, 19.1 yamajau cāpi bhadraṃ te naitad anyatra vidyate /
MBh, 3, 141, 21.3 gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata //
MBh, 3, 142, 1.3 nāsti bhūtasya nāśo vai paśyatāsmān vanecarān //
MBh, 3, 142, 3.2 yacca vīraṃ na paśyāmi dhanaṃjayam upāntike //
MBh, 3, 142, 5.1 nakulāt pūrvajaṃ pārthaṃ na paśyāmyamitaujasam /
MBh, 3, 142, 7.2 yanna paśyāmi bībhatsuṃ tena tapye vṛkodara //
MBh, 3, 142, 8.2 na paśyāmi mahābāhuṃ tena tapye vṛkodara //
MBh, 3, 142, 9.2 na paśyāmi naraśreṣṭhaṃ tena tapye vṛkodara //
MBh, 3, 142, 12.2 ajeyam ugradhanvānaṃ taṃ na paśyāmi phalgunam //
MBh, 3, 142, 19.2 ajeyam ajitaṃ yuddhe taṃ na paśyāmi phalgunam //
MBh, 3, 142, 25.1 nātaptatapasā śakyo deśo gantuṃ vṛkodara /
MBh, 3, 142, 25.2 na nṛśaṃsena lubdhena nāpraśāntena bhārata //
MBh, 3, 142, 25.2 na nṛśaṃsena lubdhena nāpraśāntena bhārata //
MBh, 3, 142, 27.2 prāpnotyaniyataḥ pārtha niyatas tān na paśyati //
MBh, 3, 143, 8.1 na sma prajñāyate kiṃcid āvṛte vyomni reṇunā /
MBh, 3, 143, 8.2 na cāpi śekuste kartum anyonyasyābhibhāṣaṇam //
MBh, 3, 143, 9.1 na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ /
MBh, 3, 145, 5.2 gaccha nīcikayā gatyā yathā caināṃ na pīḍayeḥ //
MBh, 3, 146, 36.2 nakulaṃ sahadevaṃ ca na mokṣyati yudhiṣṭhiraḥ //
MBh, 3, 146, 76.2 vayaṃ dharmaṃ na jānīmas tiryagyoniṃ samāśritāḥ //
MBh, 3, 146, 78.1 na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā /
MBh, 3, 146, 78.1 na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā /
MBh, 3, 146, 80.2 vinā siddhagatiṃ vīra gatir atra na vidyate //
MBh, 3, 146, 81.2 nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho //
MBh, 3, 147, 5.1 vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam /
MBh, 3, 147, 6.2 vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara /
MBh, 3, 147, 7.2 nāsti śaktir mamotthātuṃ vyādhinā kleśito hyaham /
MBh, 3, 147, 8.3 tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye //
MBh, 3, 147, 8.3 tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye //
MBh, 3, 147, 9.1 yadyāgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam /
MBh, 3, 147, 16.1 prasīda nāsti me śaktir utthātuṃ jarayānagha /
MBh, 3, 147, 17.2 na cāśakaccālayituṃ bhīmaḥ pucchaṃ mahākapeḥ //
MBh, 3, 147, 18.2 noddhartum aśakad bhīmo dorbhyām api mahābalaḥ //
MBh, 3, 147, 19.2 svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha //
MBh, 3, 147, 41.1 divyo devapatho hyeṣa nātra gacchanti mānuṣāḥ /
MBh, 3, 148, 2.1 mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham /
MBh, 3, 148, 5.1 na tacchakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kenacit /
MBh, 3, 148, 5.1 na tacchakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kenacit /
MBh, 3, 148, 5.2 kālāvasthā tadā hyanyā vartate sā na sāmpratam //
MBh, 3, 148, 6.2 ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me //
MBh, 3, 148, 10.3 kṛtam eva na kartavyaṃ tasmin kāle yugottame //
MBh, 3, 148, 11.1 na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ /
MBh, 3, 148, 11.1 na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ /
MBh, 3, 148, 12.2 nāsan kṛtayuge tāta tadā na krayavikrayāḥ //
MBh, 3, 148, 12.2 nāsan kṛtayuge tāta tadā na krayavikrayāḥ //
MBh, 3, 148, 13.1 na sāmayajuṛgvarṇāḥ kriyā nāsīcca mānavī /
MBh, 3, 148, 13.1 na sāmayajuṛgvarṇāḥ kriyā nāsīcca mānavī /
MBh, 3, 148, 14.1 na tasmin yugasaṃsarge vyādhayo nendriyakṣayaḥ /
MBh, 3, 148, 14.1 na tasmin yugasaṃsarge vyādhayo nendriyakṣayaḥ /
MBh, 3, 148, 14.2 nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam //
MBh, 3, 148, 14.2 nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam //
MBh, 3, 148, 14.2 nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam //
MBh, 3, 148, 14.2 nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam //
MBh, 3, 148, 15.1 na vigrahaḥ kutas tandrī na dveṣo nāpi vaikṛtam /
MBh, 3, 148, 15.1 na vigrahaḥ kutas tandrī na dveṣo nāpi vaikṛtam /
MBh, 3, 148, 15.1 na vigrahaḥ kutas tandrī na dveṣo nāpi vaikṛtam /
MBh, 3, 148, 15.2 na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ //
MBh, 3, 148, 15.2 na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ //
MBh, 3, 148, 15.2 na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ //
MBh, 3, 148, 15.2 na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ //
MBh, 3, 148, 25.1 pracalanti na vai dharmāt tapodānaparāyaṇāḥ /
MBh, 3, 149, 1.2 pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃcana /
MBh, 3, 149, 13.1 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam /
MBh, 3, 149, 16.1 na hi te kiṃcid aprāpyaṃ mārutātmaja vidyate /
MBh, 3, 149, 16.2 tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi //
MBh, 3, 149, 18.2 bhīmasena na paryāpto mamāsau rākṣasādhamaḥ //
MBh, 3, 149, 23.1 na ca te tarasā kāryaḥ kusumāvacayaḥ svayam /
MBh, 3, 149, 26.1 na hi dharmam avijñāya vṛddhān anupasevya ca /
MBh, 3, 149, 32.1 sā ceddharmakriyā na syāt trayīdharmam ṛte bhuvi /
MBh, 3, 149, 44.2 na mantrayeta guhyāni yeṣu conmādalakṣaṇam //
MBh, 3, 150, 4.2 ihasthaśca kuruśreṣṭha na nivedyo 'smi kasyacit //
MBh, 3, 152, 4.3 neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā //
MBh, 3, 152, 8.2 rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike /
MBh, 3, 152, 8.3 dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe //
MBh, 3, 152, 9.1 na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ /
MBh, 3, 152, 9.2 na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃcana //
MBh, 3, 152, 10.2 neyaṃ bhavanam āsādya kuberasya mahātmanaḥ //
MBh, 3, 153, 5.2 tamovṛtam abhūt sarvaṃ na prajñāyata kiṃcana //
MBh, 3, 153, 10.1 kaccinna bhīmaḥ pāñcāli kiṃcit kṛtyaṃ cikīrṣati /
MBh, 3, 153, 20.2 purā sa nāparādhnoti siddhānāṃ brahmavādinām //
MBh, 3, 153, 27.2 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 153, 31.3 ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ //
MBh, 3, 154, 8.2 dharmas te hīyate mūḍha na cainaṃ samavekṣase //
MBh, 3, 154, 12.1 na ca rājāvamantavyo rakṣasā jātvanāgasi /
MBh, 3, 154, 12.2 aṇur apyapacāraś ca nāstyasmākaṃ narāśana //
MBh, 3, 154, 13.1 drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhicit /
MBh, 3, 154, 13.1 drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhicit /
MBh, 3, 154, 15.2 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi //
MBh, 3, 154, 19.2 sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat //
MBh, 3, 154, 21.1 nātidūre mahābāhurbhavitā pavanātmajaḥ /
MBh, 3, 154, 21.2 asmin muhūrte samprāpte na bhaviṣyati rākṣasaḥ //
MBh, 3, 154, 26.2 nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata //
MBh, 3, 154, 32.2 āsthā tu tvayi me nāsti yato 'si na hatas tadā /
MBh, 3, 154, 32.2 āsthā tu tvayi me nāsti yato 'si na hatas tadā /
MBh, 3, 154, 32.3 brahmarūpapraticchanno na no vadasi cāpriyam //
MBh, 3, 154, 33.1 priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam /
MBh, 3, 154, 34.1 apakvasya ca kālena vadhas tava na vidyate /
MBh, 3, 154, 36.2 na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ //
MBh, 3, 154, 38.2 na me mūḍhā diśaḥ pāpa tvadarthaṃ me vilambanam //
MBh, 3, 155, 31.2 agaman sahitās tatra na kaścid avahīyate //
MBh, 3, 155, 65.2 nātra kaṇṭakinaḥ kecin nātra kecid apuṣpitāḥ /
MBh, 3, 155, 65.2 nātra kaṇṭakinaḥ kecin nātra kecid apuṣpitāḥ /
MBh, 3, 155, 89.2 nātṛpyan parvatendrasya darśanena paraṃtapāḥ //
MBh, 3, 156, 6.1 nānṛte kuruṣe bhāvaṃ kaccid dharme ca vartase /
MBh, 3, 156, 6.2 mātāpitroś ca te vṛttiḥ kaccit pārtha na sīdati //
MBh, 3, 156, 7.2 kaccin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu //
MBh, 3, 156, 8.2 yathānyāyaṃ kuruśreṣṭha jānāsi na ca katthase //
MBh, 3, 156, 10.1 kaccid dhaumyas tvadācārair na pārtha paritapyate /
MBh, 3, 156, 20.2 na kāryā vaḥ kathaṃcit syāt tatrābhisaraṇe matiḥ //
MBh, 3, 156, 21.1 na cāpyataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ /
MBh, 3, 156, 31.1 na tāta capalair bhāvyam iha prāptaiḥ kathaṃcana /
MBh, 3, 157, 3.3 na khalvāsīt punar yuddhaṃ tasya yakṣair dvijottama //
MBh, 3, 157, 5.2 na hi me śṛṇvatas tṛptirasti teṣāṃ viceṣṭitam //
MBh, 3, 157, 25.2 nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ //
MBh, 3, 157, 32.1 na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ /
MBh, 3, 157, 32.1 na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ /
MBh, 3, 157, 32.1 na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ /
MBh, 3, 157, 32.1 na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ /
MBh, 3, 157, 49.2 na mohaṃ bhīmasenasya dadṛśuḥ sarvarākṣasāḥ //
MBh, 3, 157, 59.2 na vegaṃ dhārayāmāsur gadāvegasya vegitāḥ //
MBh, 3, 158, 10.2 naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ //
MBh, 3, 158, 11.1 rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ /
MBh, 3, 158, 12.3 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 158, 39.1 na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ /
MBh, 3, 158, 39.1 na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ /
MBh, 3, 158, 42.1 na ca manyus tvayā kāryo bhīmasenasya pāṇḍava /
MBh, 3, 158, 43.1 vrīḍā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam /
MBh, 3, 158, 44.1 na bhīmasene kopo me prīto 'smi bharatarṣabha /
MBh, 3, 158, 45.2 naitanmanasi me tāta vartate kurusattama /
MBh, 3, 158, 48.2 na tavātrāparādho 'sti kathaṃcid api śatruhan //
MBh, 3, 158, 50.2 tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ //
MBh, 3, 158, 58.2 na śāpaṃ prāpsyate ghoraṃ gaccha te ājñāṃ kariṣyati //
MBh, 3, 159, 20.1 na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam /
MBh, 3, 159, 20.2 na pārthasya mṛṣoktāni kathayanti narā nṛṣu //
MBh, 3, 160, 22.2 tatra gatvā punar nemaṃ lokam āyānti bhārata //
MBh, 3, 160, 36.1 saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava /
MBh, 3, 161, 7.2 tapaḥpradhānāḥ satataṃ carantaḥ śṛṅgaṃ gireś cintayituṃ na śekuḥ //
MBh, 3, 161, 8.2 vibhaktabhāvo na babhūva kaścid aharniśānāṃ puruṣapravīra //
MBh, 3, 161, 14.2 tadaiva teṣāṃ na babhūva harṣaḥ kuto ratis tadgatamānasānām //
MBh, 3, 162, 13.2 kṛtapriyaś cāsmi dhanaṃjayena jetuṃ na śakyas tribhir eṣa lokaiḥ //
MBh, 3, 163, 16.2 na ca me hīyate prāṇas tad adbhutam ivābhavat //
MBh, 3, 163, 29.1 yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe /
MBh, 3, 163, 30.1 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat /
MBh, 3, 163, 49.2 na prayojyaṃ bhaved etan mānuṣeṣu kathaṃcana //
MBh, 3, 164, 4.2 dṛṣṭas tvayā mahādevo yathā nānyena kenacit //
MBh, 3, 164, 26.2 tato 'ham abruvaṃ nāhaṃ divyānyastrāṇi śatruhan /
MBh, 3, 164, 37.2 yad āsthito rathaṃ divyaṃ padā na calito bhavān //
MBh, 3, 164, 43.1 na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ /
MBh, 3, 164, 43.1 na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ /
MBh, 3, 164, 43.1 na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ /
MBh, 3, 164, 43.2 rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa //
MBh, 3, 164, 43.2 rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa //
MBh, 3, 164, 44.1 na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate /
MBh, 3, 164, 44.2 divaukasāṃ mahārāja na ca glānir ariṃdama //
MBh, 3, 164, 45.1 na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate /
MBh, 3, 165, 2.1 na tvam adya yudhā jetuṃ śakyaḥ suragaṇair api /
MBh, 3, 165, 3.2 astrayuddhe samo vīra na te kaścid bhaviṣyati //
MBh, 3, 165, 5.2 pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ //
MBh, 3, 165, 9.2 nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃcana //
MBh, 3, 166, 10.2 saṃvidhāya pure rakṣāṃ na sma kaścana dṛśyate //
MBh, 3, 166, 17.2 nānvapaśyaṃ tadā kiṃcit tan me 'dbhutam ivābhavat //
MBh, 3, 168, 6.2 garjitena ca daityānāṃ na prājñāyata kiṃcana //
MBh, 3, 168, 20.2 na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava //
MBh, 3, 168, 21.2 na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt //
MBh, 3, 168, 30.2 nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān //
MBh, 3, 169, 6.1 hayānāṃ nāntaraṃ hyāsīt padād vicalituṃ padam /
MBh, 3, 169, 19.1 na hayānāṃ kṣatiḥ kācin na rathasya na mātaleḥ /
MBh, 3, 169, 19.1 na hayānāṃ kṣatiḥ kācin na rathasya na mātaleḥ /
MBh, 3, 169, 19.1 na hayānāṃ kṣatiḥ kācin na rathasya na mātaleḥ /
MBh, 3, 169, 20.2 naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate //
MBh, 3, 169, 27.1 idam evaṃvidhaṃ kasmād devatā nāviśantyuta /
MBh, 3, 169, 32.2 na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā //
MBh, 3, 170, 14.2 na kathaṃciddhi me pāpā na vadhyā ye suradviṣaḥ //
MBh, 3, 170, 14.2 na kathaṃciddhi me pāpā na vadhyā ye suradviṣaḥ //
MBh, 3, 170, 32.1 neme śakyā mānuṣeṇa yuddheneti pracintya vai /
MBh, 3, 170, 36.2 nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan //
MBh, 3, 170, 53.3 na hyetat saṃyuge kartum api śaktaḥ sureśvaraḥ //
MBh, 3, 170, 58.2 na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram //
MBh, 3, 171, 2.2 na tvābhibhavituṃ śakto mānuṣo bhuvi kaścana //
MBh, 3, 171, 3.2 saṃgrāmasthasya te putra kalāṃ nārhanti ṣoḍaśīm //
MBh, 3, 172, 8.2 śailāścāpi vyaśīryanta na vavau ca samīraṇaḥ //
MBh, 3, 172, 9.1 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ /
MBh, 3, 172, 9.1 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ /
MBh, 3, 172, 9.2 na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃcana //
MBh, 3, 172, 18.2 naitāni niradhiṣṭhāne prayujyante kadācana //
MBh, 3, 172, 19.1 adhiṣṭhāne na vānārtaḥ prayuñjīta kadācana /
MBh, 3, 172, 20.2 balavanti sukhārhāṇi bhaviṣyanti na saṃśayaḥ //
MBh, 3, 173, 4.2 na prāṇināṃ te spṛhayanti rājañśivaśca kālaḥ sa babhūva teṣām //
MBh, 3, 173, 9.2 samīpavāsena vilobhitās te jñāsyanti nāsmān apakṛṣṭadeśān //
MBh, 3, 173, 14.1 tejas tavograṃ na saheta rājan sametya sākṣād api vajrapāṇiḥ /
MBh, 3, 173, 14.2 na hi vyathāṃ jātu kariṣyatas tau sametya devair api dharmarāja //
MBh, 3, 174, 1.3 sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd bharatarṣabhāṇām //
MBh, 3, 175, 19.2 visphurañśanakair bhīmo na śaśāka viceṣṭitum //
MBh, 3, 175, 21.2 na cainam aśakad vīraḥ kathaṃcit pratibādhitum //
MBh, 3, 176, 16.1 na hi me mucyate kaścit kathaṃcid grahaṇaṃ gataḥ /
MBh, 3, 176, 17.1 nāsi kevalasarpeṇa tiryagyoniṣu vartatā /
MBh, 3, 176, 20.1 tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ /
MBh, 3, 176, 25.2 na te kupye mahāsarpa na cātmānaṃ vigarhaye //
MBh, 3, 176, 25.2 na te kupye mahāsarpa na cātmānaṃ vigarhaye //
MBh, 3, 176, 26.2 āgame yadi vāpāye na tatra glapayen manaḥ //
MBh, 3, 176, 29.1 kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam /
MBh, 3, 176, 32.1 atha vā nārjuno dhīmān viṣādam upayāsyati /
MBh, 3, 176, 39.2 bhujaṃgabhogasaṃruddho nāśakacca viceṣṭitum //
MBh, 3, 177, 10.1 na tu mām ajahāt prajñā yāvad adyeti pāṇḍava /
MBh, 3, 177, 11.2 nāham enaṃ vimokṣyāmi na cānyam abhikāmaye //
MBh, 3, 177, 11.2 nāham enaṃ vimokṣyāmi na cānyam abhikāmaye //
MBh, 3, 177, 17.2 yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam //
MBh, 3, 177, 19.2 tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye //
MBh, 3, 177, 20.2 śūdre caitad bhavellakṣyaṃ dvije tacca na vidyate /
MBh, 3, 177, 20.3 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 3, 177, 20.3 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 3, 177, 21.2 yatraitan na bhavet sarpa taṃ śūdram iti nirdiśet //
MBh, 3, 177, 22.1 yat punar bhavatā proktaṃ na vedyaṃ vidyata iti ha /
MBh, 3, 177, 22.2 tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api //
MBh, 3, 177, 23.1 evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate /
MBh, 3, 177, 23.2 yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā //
MBh, 3, 177, 23.2 yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā //
MBh, 3, 177, 25.3 vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate //
MBh, 3, 177, 30.1 vṛttyā śūdrasamo hyeṣa yāvad vede na jāyate /
MBh, 3, 177, 31.1 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate /
MBh, 3, 178, 17.1 kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate /
MBh, 3, 178, 21.2 tasmād yugapad asyātra grahaṇaṃ nopapadyate //
MBh, 3, 178, 26.1 buddher guṇavidhir nāsti manas tu guṇavad bhavet /
MBh, 3, 178, 30.3 vartamānaḥ sukhe sarvo nāvaitīti matir mama //
MBh, 3, 178, 33.2 abhimānena mattaḥ san kaṃcin nānyam acintayam //
MBh, 3, 178, 43.2 sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa //
MBh, 3, 178, 43.2 sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa //
MBh, 3, 179, 5.1 na sma prajñāyate kiṃcid ambhasā samavastṛte /
MBh, 3, 180, 18.1 na grāmyadharmeṣu ratis tavāsti kāmānna kiṃcit kuruṣe narendra /
MBh, 3, 180, 18.1 na grāmyadharmeṣu ratis tavāsti kāmānna kiṃcit kuruṣe narendra /
MBh, 3, 180, 18.2 na cārthalobhāt prajahāsi dharmaṃ tasmāt svabhāvād asi dharmarājaḥ //
MBh, 3, 180, 24.2 na yajñasenasya na mātulānāṃ gṛheṣu bālā ratim āpnuvanti //
MBh, 3, 180, 24.2 na yajñasenasya na mātulānāṃ gṛheṣu bālā ratim āpnuvanti //
MBh, 3, 180, 25.2 tavātmajā vṛṣṇipuraṃ praviśya na daivatebhyaḥ spṛhayanti kṛṣṇe //
MBh, 3, 180, 37.2 kālodaye tacca tataś ca bhūyaḥ kartā bhavān karma na saṃśayo 'sti //
MBh, 3, 181, 24.2 sambhavatyeva yugapad yonau nāstyantarābhavaḥ //
MBh, 3, 181, 34.1 iha vaikasya nāmutra amutraikasya no iha /
MBh, 3, 181, 34.2 iha cāmutra caikasya nāmutraikasya no iha //
MBh, 3, 181, 35.2 teṣām ayaṃ śatruvaraghna loko nāsau sadā dehasukhe ratānām //
MBh, 3, 181, 36.2 jitendriyā bhūtahite niviṣṭās teṣām asau nāyam arighna lokaḥ //
MBh, 3, 181, 38.1 ye naiva vidyāṃ na tapo na dānaṃ na cāpi mūḍhāḥ prajane yatante /
MBh, 3, 181, 38.1 ye naiva vidyāṃ na tapo na dānaṃ na cāpi mūḍhāḥ prajane yatante /
MBh, 3, 181, 38.1 ye naiva vidyāṃ na tapo na dānaṃ na cāpi mūḍhāḥ prajane yatante /
MBh, 3, 181, 38.1 ye naiva vidyāṃ na tapo na dānaṃ na cāpi mūḍhāḥ prajane yatante /
MBh, 3, 181, 38.2 na cādhigacchanti sukhānyabhāgyās teṣām ayaṃ caiva paraś ca nāsti //
MBh, 3, 181, 38.2 na cādhigacchanti sukhānyabhāgyās teṣām ayaṃ caiva paraś ca nāsti //
MBh, 3, 182, 10.1 te tam ūcur mahātmānaṃ na vayaṃ satkriyāṃ mune /
MBh, 3, 182, 12.2 nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ /
MBh, 3, 182, 16.1 sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ /
MBh, 3, 182, 17.1 satyam evābhijānīmo nānṛte kurmahe manaḥ /
MBh, 3, 182, 17.2 svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 182, 18.2 naiṣāṃ duścaritaṃ brūmastasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 182, 18.2 naiṣāṃ duścaritaṃ brūmastasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 182, 19.2 tejasvideśavāsācca tasmān mṛtyubhayaṃ na naḥ //
MBh, 3, 182, 20.2 gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ //
MBh, 3, 183, 2.1 bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt /
MBh, 3, 183, 7.2 yathā me gautamaḥ prāha tato na vyavasāmyaham //
MBh, 3, 183, 11.2 stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit //
MBh, 3, 183, 12.2 maivam atre punar brūyā na te prajñā samāhitā /
MBh, 3, 183, 13.3 tvam eva muhyase mohān na prajñānaṃ tavāsti ha //
MBh, 3, 183, 14.2 jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase /
MBh, 3, 183, 15.1 na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam /
MBh, 3, 183, 15.1 na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam /
MBh, 3, 183, 23.2 ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati //
MBh, 3, 184, 2.2 kiṃ nu śreyaḥ puruṣasyeha bhadre kathaṃ kurvan na cyavate svadharmāt /
MBh, 3, 184, 2.3 ācakṣva me cārusarvāṅgi sarvaṃ tvayānuśiṣṭo na cyaveyaṃ svadharmāt //
MBh, 3, 184, 3.1 kathaṃ cāgniṃ juhuyāṃ pūjaye vā kasmin kāle kena dharmo na naśyet /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 3, 184, 13.3 bubhukṣavaḥ śucikāmā hi devā nāśraddadhānāddhi havir juṣanti //
MBh, 3, 184, 14.1 nāśrotriyaṃ devahavye niyuñjyān moghaṃ parā siñcati tādṛśo hi /
MBh, 3, 184, 14.2 apūrṇam aśrotriyam āha tārkṣya na vai tādṛg juhuyād agnihotram //
MBh, 3, 184, 18.2 na hi tvayā sadṛśī kācid asti vibhrājase hyatimātraṃ yathā śrīḥ /
MBh, 3, 185, 13.2 aliñjare jale caiva nāsau samabhavat kila //
MBh, 3, 185, 17.2 tasyāṃ nāsau samabhavan matsyo rājīvalocana /
MBh, 3, 185, 21.1 gaṅgāyāṃ hi na śaknomi bṛhattvācceṣṭituṃ prabho /
MBh, 3, 185, 28.1 trasānāṃ sthāvarāṇāṃ ca yacceṅgaṃ yacca neṅgati /
MBh, 3, 185, 32.2 nātiśaṅkyam idaṃ cāpi vacanaṃ te mamābhibho //
MBh, 3, 185, 41.1 naiva bhūmir na ca diśaḥ pradiśo vā cakāśire /
MBh, 3, 185, 41.1 naiva bhūmir na ca diśaḥ pradiśo vā cakāśire /
MBh, 3, 185, 48.2 ahaṃ prajāpatir brahmā matparaṃ nādhigamyate /
MBh, 3, 185, 49.2 sraṣṭavyāḥ sarvalokāśca yacceṅgaṃ yacca neṅgati //
MBh, 3, 185, 50.2 matprasādāt prajāsarge na ca mohaṃ gamiṣyati //
MBh, 3, 186, 2.1 naike yugasahasrāntās tvayā dṛṣṭā mahāmune /
MBh, 3, 186, 2.2 na cāpīha samaḥ kaścid āyuṣā tava vidyate /
MBh, 3, 186, 7.2 na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ //
MBh, 3, 186, 8.1 yadā naiva ravir nāgnir na vāyur na ca candramāḥ /
MBh, 3, 186, 8.1 yadā naiva ravir nāgnir na vāyur na ca candramāḥ /
MBh, 3, 186, 8.1 yadā naiva ravir nāgnir na vāyur na ca candramāḥ /
MBh, 3, 186, 8.1 yadā naiva ravir nāgnir na vāyur na ca candramāḥ /
MBh, 3, 186, 8.2 naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃcana //
MBh, 3, 186, 8.2 naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃcana //
MBh, 3, 186, 12.2 na te 'styaviditaṃ kiṃcit sarvalokeṣu nityadā //
MBh, 3, 186, 16.1 eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 3, 186, 16.2 yo hyenaṃ puruṣaṃ vetti devā api na taṃ viduḥ //
MBh, 3, 186, 31.1 na tadā brāhmaṇaḥ kaścit svadharmam upajīvati /
MBh, 3, 186, 34.2 na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate /
MBh, 3, 186, 34.3 rasāś ca manujavyāghra na tathā svāduyoginaḥ //
MBh, 3, 186, 43.2 āśramā manujavyāghra na bhavanti yugakṣaye //
MBh, 3, 186, 44.1 yathartuvarṣī bhagavān na tathā pākaśāsanaḥ /
MBh, 3, 186, 44.2 na tadā sarvabījāni samyag rohanti bhārata /
MBh, 3, 186, 45.2 alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaścana //
MBh, 3, 186, 80.2 śrāntaḥ kvacin na śaraṇaṃ labhāmyaham atandritaḥ //
MBh, 3, 186, 85.1 tapasā cintayaṃścāpi taṃ śiśuṃ nopalakṣaye /
MBh, 3, 186, 110.2 na ca paśyāmi tasyāham antaṃ dehasya kutracit //
MBh, 3, 186, 111.2 āsādayāmi naivāntaṃ tasya rājan mahātmanaḥ //
MBh, 3, 186, 125.1 tvatprasādācca me deva smṛtir na parihīyate /
MBh, 3, 187, 1.2 kāmaṃ devāpi māṃ vipra na vijānanti tattvataḥ /
MBh, 3, 187, 22.2 mayābhibhūtavijñānā viceṣṭante na kāmataḥ //
MBh, 3, 187, 24.1 prāptuṃ na śakyo yo vidvan narair duṣkṛtakarmabhiḥ /
MBh, 3, 187, 35.2 sarvabhūteṣu viprendra na ca māṃ vetti kaścana //
MBh, 3, 187, 40.2 aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate //
MBh, 3, 187, 43.2 dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase //
MBh, 3, 187, 45.1 yāvat sa bhagavān brahmā na budhyati mahātapāḥ /
MBh, 3, 187, 51.1 asyaiva varadānāddhi smṛtir na prajahāti mām /
MBh, 3, 188, 16.1 āyuṣaḥ prakṣayād vidyāṃ na śakṣyantyupaśikṣitum /
MBh, 3, 188, 26.1 na vratāni cariṣyanti brāhmaṇā vedanindakāḥ /
MBh, 3, 188, 26.2 na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ //
MBh, 3, 188, 26.2 na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ //
MBh, 3, 188, 28.2 nirudvego bṛhadvādī na nindām upalapsyate //
MBh, 3, 188, 35.1 na kanyāṃ yācate kaścin nāpi kanyā pradīyate /
MBh, 3, 188, 35.1 na kanyāṃ yācate kaścin nāpi kanyā pradīyate /
MBh, 3, 188, 39.2 na viśvasanti cānyonyaṃ yugānte paryupasthite //
MBh, 3, 188, 40.2 adharmo vardhati mahān na ca dharmaḥ pravartate //
MBh, 3, 188, 41.1 brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa /
MBh, 3, 188, 42.1 na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā /
MBh, 3, 188, 42.2 bhāryā ca patiśuśrūṣāṃ na kariṣyati kācana //
MBh, 3, 188, 44.2 anyonyaṃ na sahiṣyanti yugānte paryupasthite //
MBh, 3, 188, 45.2 na śrāddhair hi pitṝṃścāpi tarpayiṣyanti mānavāḥ //
MBh, 3, 188, 46.1 na kaścit kasyacicchrotā na kaścit kasyacid guruḥ /
MBh, 3, 188, 46.1 na kaścit kasyacicchrotā na kaścit kasyacid guruḥ /
MBh, 3, 188, 49.2 yugānte rājaśārdūla na toṣam upayāsyati //
MBh, 3, 188, 50.2 na kaścit kasyacid dātā bhaviṣyati yugakṣaye //
MBh, 3, 188, 52.2 bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ //
MBh, 3, 188, 64.3 śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye //
MBh, 3, 188, 66.1 eḍūkacihnā pṛthivī na devagṛhabhūṣitā /
MBh, 3, 188, 72.1 evaṃ paryākule loke maryādā na bhaviṣyati /
MBh, 3, 188, 72.2 na sthāsyantyupadeśe ca śiṣyā vipriyakāriṇaḥ //
MBh, 3, 188, 76.2 sasyāni ca na rokṣyanti yugānte paryupasthite //
MBh, 3, 188, 77.2 bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ //
MBh, 3, 188, 80.2 na lapsyante nivāsaṃ ca nirastāḥ pathi śerate //
MBh, 3, 189, 18.2 na brāhmaṇe paribhavaḥ kartavyas te kadācana /
MBh, 3, 189, 20.2 kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ //
MBh, 3, 189, 24.1 na te 'styaviditaṃ kiṃcid atītānāgataṃ bhuvi /
MBh, 3, 189, 29.1 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ /
MBh, 3, 189, 29.1 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ /
MBh, 3, 189, 29.1 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ /
MBh, 3, 190, 9.2 neha manuṣyagatiṃ paśyāmi /
MBh, 3, 190, 15.3 nānyatheti //
MBh, 3, 190, 17.2 udakaṃ me na darśayitavyam iti //
MBh, 3, 190, 20.3 nānyat kiṃcanāpaśyat //
MBh, 3, 190, 22.2 apūrvam iva paśyāma udakaṃ nātra nīyateti //
MBh, 3, 190, 28.2 na punar udamajjat //
MBh, 3, 190, 29.1 tāṃ mṛgayamāṇo rājā nāpaśyat //
MBh, 3, 190, 33.4 nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti //
MBh, 3, 190, 35.1 pratijānīhi naitāṃstvaṃ prāpya krodhaṃ vimokṣyase /
MBh, 3, 190, 36.2 na hi kṣamyate tanmayā /
MBh, 3, 190, 36.6 nārhasi vidvanmām uparoddhum iti //
MBh, 3, 190, 46.3 naiṣa śakyastvayā mṛgo grahītuṃ yadyapi te rathe yuktau vāmyau syātām iti //
MBh, 3, 190, 52.4 naitau pratideyau vāmadevāyeti //
MBh, 3, 190, 54.3 na me pratiniryātayati /
MBh, 3, 190, 59.2 na cādād rājā //
MBh, 3, 190, 63.3 taistvaṃ yāhi kṣatriyasyaiṣa vāho mama vāmyau na tavaitau hi viddhi //
MBh, 3, 190, 66.2 nānuyogā brāhmaṇānāṃ bhavanti vācā rājanmanasā karmaṇā vā /
MBh, 3, 190, 68.2 notsrakṣye 'haṃ vāmadevasya vāmyau naivaṃvidhā dharmaśīlā bhavanti //
MBh, 3, 190, 68.2 notsrakṣye 'haṃ vāmadevasya vāmyau naivaṃvidhā dharmaśīlā bhavanti //
MBh, 3, 190, 76.3 na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra //
MBh, 3, 190, 77.2 ikṣvākavaḥ paśyata māṃ gṛhītaṃ na vai śaknomyeṣa śaraṃ vimoktum /
MBh, 3, 190, 77.3 na cāsya kartuṃ nāśam abhyutsahāmi āyuṣmān vai jīvatu vāmadevaḥ //
MBh, 3, 191, 3.2 na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam //
MBh, 3, 191, 7.2 nābhijāne bhavantam iti //
MBh, 3, 191, 12.2 nābhijānāmyaham indradyumnaṃ rājānam iti //
MBh, 3, 191, 18.2 kim aham enaṃ na pratyabhijānāmi /
MBh, 3, 192, 2.3 na te 'styaviditaṃ kiṃcid asmiṃlloke dvijottama //
MBh, 3, 193, 11.2 bhaviṣyati nirudvignā nāraṇyaṃ gantum arhasi //
MBh, 3, 193, 12.2 na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī //
MBh, 3, 193, 13.1 īdṛśo na hi rājendra dharmaḥ kvacana dṛśyate /
MBh, 3, 193, 14.1 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva /
MBh, 3, 193, 23.1 tena rājan na śaknomi tasmin sthātuṃ sva āśrame /
MBh, 3, 193, 27.1 na hi dhundhur mahātejās tejasālpena śakyate /
MBh, 3, 194, 2.1 na te 'bhigamanaṃ brahman mogham etad bhaviṣyati /
MBh, 3, 194, 3.2 priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ //
MBh, 3, 194, 7.1 evaṃ mahābalo daityo na śruto me tapodhana /
MBh, 3, 194, 21.3 yuvāṃ hi vīryasampannau na vām asti samaḥ pumān //
MBh, 3, 194, 23.2 anṛtaṃ noktapūrvaṃ nau svaireṣvapi kuto 'nyathā /
MBh, 3, 194, 24.1 bale rūpe ca vīrye ca śame ca na samo 'sti nau /
MBh, 3, 194, 28.4 vicintya tvatha govindo nāpaśyad yad anāvṛtam /
MBh, 3, 195, 39.2 na ca vyādhibhayaṃ kiṃcit prāpnoti vigatajvaraḥ //
MBh, 3, 196, 8.1 strīṇāṃ dharmāt sughorāddhi nānyaṃ paśyāmi duṣkaram /
MBh, 3, 196, 20.1 naiva yajñaḥ striyaḥ kaścin na śrāddhaṃ nopavāsakam /
MBh, 3, 196, 20.1 naiva yajñaḥ striyaḥ kaścin na śrāddhaṃ nopavāsakam /
MBh, 3, 196, 20.1 naiva yajñaḥ striyaḥ kaścin na śrāddhaṃ nopavāsakam /
MBh, 3, 197, 13.1 na karmaṇā na manasā nātyaśnān nāpi cāpibat /
MBh, 3, 197, 13.1 na karmaṇā na manasā nātyaśnān nāpi cāpibat /
MBh, 3, 197, 13.1 na karmaṇā na manasā nātyaśnān nāpi cāpibat /
MBh, 3, 197, 13.1 na karmaṇā na manasā nātyaśnān nāpi cāpibat /
MBh, 3, 197, 18.3 uparodhaṃ kṛtavatī na visarjitavatyasi //
MBh, 3, 197, 21.2 brāhmaṇā na garīyāṃso garīyāṃs te patiḥ kṛtaḥ /
MBh, 3, 197, 22.2 avalipte na jānīṣe vṛddhānāṃ na śrutaṃ tvayā /
MBh, 3, 197, 22.2 avalipte na jānīṣe vṛddhānāṃ na śrutaṃ tvayā /
MBh, 3, 197, 23.2 nāvajānāmy ahaṃ viprān devais tulyān manasvinaḥ /
MBh, 3, 197, 25.2 yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati //
MBh, 3, 197, 32.2 hiṃsitaśca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 197, 37.2 satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ //
MBh, 3, 197, 40.3 na tu tattvena bhagavan dharmān vetsīti me matiḥ //
MBh, 3, 198, 18.2 karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me /
MBh, 3, 198, 21.1 satyaṃ vade nābhyasūye yathāśakti dadāmi ca /
MBh, 3, 198, 22.1 na kutsayāmyahaṃ kiṃcin na garhe balavattaram /
MBh, 3, 198, 22.1 na kutsayāmyahaṃ kiṃcin na garhe balavattaram /
MBh, 3, 198, 27.1 janakasyeha viprarṣe vikarmastho na vidyate /
MBh, 3, 198, 28.2 daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam //
MBh, 3, 198, 31.2 na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tvaham //
MBh, 3, 198, 32.1 na bhakṣayāmi māṃsāni ṛtugāmī tathā hyaham /
MBh, 3, 198, 38.2 na kiṃcid upajīvanti dakṣā utthānaśīlinaḥ //
MBh, 3, 198, 39.3 tyāgān nānyatra martyānāṃ guṇās tiṣṭhanti pūruṣe //
MBh, 3, 198, 40.2 na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet //
MBh, 3, 198, 40.2 na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet //
MBh, 3, 198, 40.2 na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet //
MBh, 3, 198, 41.1 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret /
MBh, 3, 198, 41.1 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret /
MBh, 3, 198, 41.2 na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet //
MBh, 3, 198, 41.2 na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet //
MBh, 3, 198, 42.1 karma cet kiṃcid anyat syād itaran na samācaret /
MBh, 3, 198, 43.1 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet /
MBh, 3, 198, 44.2 na dharmo 'stīti manvānāḥ śucīn avahasanti ye /
MBh, 3, 198, 44.3 aśraddadhānā dharmasya te naśyanti na saṃśayaḥ //
MBh, 3, 198, 46.1 na loke rājate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 3, 198, 47.2 na kaścid guṇasampannaḥ prakāśo bhuvi dṛśyate //
MBh, 3, 198, 48.2 naitat kuryāṃ punar iti dvitīyāt parimucyate //
MBh, 3, 198, 51.1 pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ /
MBh, 3, 198, 54.2 lubdhāḥ pāpaṃ vyavasyanti narā nātibahuśrutāḥ /
MBh, 3, 198, 59.1 na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām /
MBh, 3, 198, 61.2 yām ayaṃ labhate tuṣṭiṃ sā na śakyā hyato 'nyathā //
MBh, 3, 198, 80.2 paruṣaṃ na prabhāṣante sadā santo dvijapriyāḥ //
MBh, 3, 198, 87.2 adroho nātimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 3, 198, 89.2 na druhyeccaiva dadyācca satyaṃ caiva sadā vadet //
MBh, 3, 199, 10.1 yadi naivāgnayo brahman māṃsakāmābhavan purā /
MBh, 3, 199, 10.2 bhakṣyaṃ naiva bhaven māṃsaṃ kasyacid dvijasattama //
MBh, 3, 199, 11.3 yathāvidhi yathāśraddhaṃ na sa duṣyati bhakṣaṇāt //
MBh, 3, 199, 14.1 svadharma iti kṛtvā tu na tyajāmi dvijottama /
MBh, 3, 199, 16.1 pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati /
MBh, 3, 199, 28.2 ke na hiṃsanti jīvan vai loke 'smin dvijasattama /
MBh, 3, 199, 28.3 bahu saṃcintya iha vai nāsti kaścid ahiṃsakaḥ //
MBh, 3, 199, 30.2 mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca //
MBh, 3, 199, 31.2 samyak pravṛttān puruṣān na samyag anupaśyataḥ //
MBh, 3, 199, 32.1 samṛddhaiś ca na nandanti bāndhavā bāndhavair api /
MBh, 3, 200, 5.2 avaśyaṃ tat samāpnoti puruṣo nātra saṃśayaḥ //
MBh, 3, 200, 6.2 ātmanaḥ karmadoṣāṇi na vijānātyapaṇḍitaḥ //
MBh, 3, 200, 7.3 nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam //
MBh, 3, 200, 7.3 nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam //
MBh, 3, 200, 11.2 kaścit karmāṇi kurvan hi na prāpyam adhigacchati //
MBh, 3, 200, 14.1 karmajā hi manuṣyāṇāṃ rogā nāstyatra saṃśayaḥ /
MBh, 3, 200, 16.2 na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara //
MBh, 3, 200, 19.1 na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ /
MBh, 3, 200, 19.1 na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ /
MBh, 3, 200, 19.2 nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet //
MBh, 3, 200, 20.2 yatate ca yathāśakti na ca tad vartate tathā //
MBh, 3, 200, 22.1 na kaścid īśate brahman svayaṃgrāhasya sattama /
MBh, 3, 200, 26.2 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mriyateti mūḍhāḥ /
MBh, 3, 200, 27.1 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
MBh, 3, 200, 27.2 yat tena kiṃciddhi kṛtaṃ hi karma tad aśnute nāsti kṛtasya nāśaḥ //
MBh, 3, 200, 38.2 prāpnoti sukṛtāṃllokān yatra gatvā na śocati //
MBh, 3, 200, 39.1 pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati /
MBh, 3, 200, 47.1 dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija /
MBh, 3, 200, 48.1 prajñācakṣur nara iha doṣaṃ naivānurudhyate /
MBh, 3, 200, 48.2 virajyati yathākāmaṃ na ca dharmaṃ vimuñcati //
MBh, 3, 200, 49.2 tato mokṣe prayatate nānupāyād upāyataḥ //
MBh, 3, 201, 5.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 3, 201, 12.2 bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate /
MBh, 3, 201, 15.2 mahābhūtātmakaṃ brahman nātaḥ parataraṃ bhavet //
MBh, 3, 202, 8.3 anyonyaṃ nātivartante sampac ca bhavati dvija //
MBh, 3, 202, 14.2 brahmabhūtasya saṃyogo nāśubhenopapadyate //
MBh, 3, 202, 20.2 na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ //
MBh, 3, 203, 10.2 na cāsya saṃyamo nāma kvacid bhavati kaścana //
MBh, 3, 203, 34.1 evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate /
MBh, 3, 203, 44.1 yato na gurur apyenaṃ cyāvayed upapādayan /
MBh, 3, 203, 45.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret /
MBh, 3, 203, 45.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 3, 204, 2.2 na te 'styaviditaṃ kiṃcid dharmeṣviha hi dṛśyate //
MBh, 3, 204, 9.1 na te 'nyad daivataṃ kiṃcid daivateṣvapi vartate /
MBh, 3, 204, 11.1 manasā karmaṇā vācā śuśrūṣā naiva hīyate /
MBh, 3, 204, 11.2 na cānyā vitathā buddhir dṛśyate sāmprataṃ tava //
MBh, 3, 205, 5.3 dṛṣṭam etat tayā samyag ekapatnyā na saṃśayaḥ //
MBh, 3, 205, 10.1 śraddadhasva mama brahman nānyathā kartum arhasi /
MBh, 3, 205, 13.2 ataḥ param ahaṃ dharmaṃ nānyaṃ paśyāmi kaṃcana //
MBh, 3, 205, 15.1 eko narasahasreṣu dharmavid vidyate na vā /
MBh, 3, 205, 18.2 nākṛtātmā vedayati dharmādharmaviniścayam //
MBh, 3, 205, 19.2 na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam /
MBh, 3, 205, 26.2 nāparādhyāmyahaṃ kiṃcit kena pāpam idaṃ kṛtam //
MBh, 3, 206, 3.2 nānyathā bhavitā śāpa evam etad asaṃśayam /
MBh, 3, 206, 4.2 mātāpitroś ca śuśrūṣāṃ kariṣyasi na saṃśayaḥ //
MBh, 3, 206, 7.2 āśramaṃ ca mayā nīto na ca prāṇair vyayujyata //
MBh, 3, 206, 9.3 prāpnuvanti mahābuddhe notkaṇṭhāṃ kartum arhasi /
MBh, 3, 206, 10.3 sāmprataṃ ca mato me 'si brāhmaṇo nātra saṃśayaḥ //
MBh, 3, 206, 14.1 kartum arhasi notkaṇṭhāṃ tvadvidhā hyaviṣādinaḥ /
MBh, 3, 206, 15.3 etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet //
MBh, 3, 206, 17.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 3, 206, 18.3 śocato na bhavet kiṃcit kevalaṃ paritapyate //
MBh, 3, 206, 20.2 asaṃtoṣasya nāstyantas tuṣṭis tu paramaṃ sukham /
MBh, 3, 206, 20.3 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 206, 21.1 na viṣāde manaḥ kāryaṃ viṣādo viṣam uttamam /
MBh, 3, 206, 22.2 tejasā tasya hīnasya puruṣārtho na vidyate //
MBh, 3, 206, 23.2 na hi nirvedam āgamya kiṃcit prāpnoti śobhanam //
MBh, 3, 206, 25.2 na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 206, 26.1 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smyaham /
MBh, 3, 206, 26.2 etair nidarśanair brahman nāvasīdāmi sattama //
MBh, 3, 206, 27.3 nāhaṃ bhavantaṃ śocāmi jñānatṛpto 'si dharmavit //
MBh, 3, 206, 34.2 na hi tṛpto 'smi bhagavañśṛṇvāno dharmam uttamam //
MBh, 3, 207, 9.2 bhṛśaṃ glānaś ca tejasvī na sa kiṃcit prajajñivān //
MBh, 3, 207, 14.3 bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ //
MBh, 3, 209, 12.1 yas tu na cyavate nityaṃ yaśasā varcasā śriyā /
MBh, 3, 209, 23.1 tridive yasya sadṛśo nāsti rūpeṇa kaścana /
MBh, 3, 210, 16.2 tad ete nopasarpanti yatra cāgniḥ sthito bhavet //
MBh, 3, 210, 17.2 mantraiḥ praśamitā hyete neṣṭaṃ muṣṇanti yajñiyam //
MBh, 3, 211, 29.1 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ /
MBh, 3, 212, 7.2 devās taṃ nādhigacchanti mārgamāṇā yathādiśam //
MBh, 3, 212, 11.2 naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat //
MBh, 3, 213, 8.1 puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava /
MBh, 3, 213, 18.2 icchatyenaṃ daityasenā na tvahaṃ pākaśāsana //
MBh, 3, 213, 25.3 asyā devyāḥ patir nāsti yādṛśaṃ samprabhāṣate //
MBh, 3, 213, 45.1 sa bhūyaś cintayāmāsa na nyāyyaṃ kṣubhito 'smi yat /
MBh, 3, 213, 46.1 naitāḥ śakyā mayā draṣṭuṃ spraṣṭuṃ vāpyanimittataḥ /
MBh, 3, 213, 50.3 apramattasya devasya na cāpaśyad aninditā //
MBh, 3, 214, 2.2 kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya //
MBh, 3, 214, 14.1 divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā /
MBh, 3, 214, 33.2 na prāvyathad ameyātmā śaktim udyamya cānadat //
MBh, 3, 215, 3.3 na tu tat svāhayā karma kṛtaṃ jānāti vai janaḥ //
MBh, 3, 215, 6.3 ahaṃ jāne naitad evam iti rājan punaḥ punaḥ //
MBh, 3, 215, 12.2 abravīcca munīn sarvān nāparādhyanti vai striyaḥ /
MBh, 3, 215, 14.1 yadi vā na nihaṃsyenam adyendro 'yaṃ bhaviṣyati /
MBh, 3, 218, 14.3 ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam //
MBh, 3, 219, 16.3 asmākaṃ tad bhavet sthānaṃ tāsāṃ caiva na tad bhavet //
MBh, 3, 219, 17.1 bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha /
MBh, 3, 219, 18.2 dattāḥ prajā na tāḥ śakyā bhavatībhir niṣevitum /
MBh, 3, 219, 59.2 na spṛśanti grahā bhaktān narān devaṃ maheśvaram //
MBh, 3, 220, 4.1 na ca māṃ kāminīṃ putra samyag jānāti pāvakaḥ /
MBh, 3, 220, 27.2 prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt //
MBh, 3, 221, 23.2 agrataḥ pṛṣṭhataś caiva na hi tasya gatir dhruvā //
MBh, 3, 221, 38.2 na nātham adhyagacchanta vadhyamānā mahāraṇe //
MBh, 3, 221, 60.1 tathābhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe /
MBh, 3, 221, 61.1 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat /
MBh, 3, 222, 4.3 kathaṃ ca vaśagās tubhyaṃ na kupyanti ca te śubhe //
MBh, 3, 222, 10.1 anupraśnaḥ saṃśayo vā naitat tvayyupapadyate /
MBh, 3, 222, 12.2 na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt //
MBh, 3, 222, 16.2 na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃcana //
MBh, 3, 222, 22.2 dravyavān abhirūpo vā na me 'nyaḥ puruṣo mataḥ //
MBh, 3, 222, 23.1 nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari /
MBh, 3, 222, 23.1 nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari /
MBh, 3, 222, 23.1 nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari /
MBh, 3, 222, 23.2 na saṃviśāmi nāśnāmi sadā karmakareṣvapi //
MBh, 3, 222, 23.2 na saṃviśāmi nāśnāmi sadā karmakareṣvapi //
MBh, 3, 222, 26.1 atiraskṛtasambhāṣā duḥstriyo nānusevatī /
MBh, 3, 222, 28.3 sarvathā bhartṛrahitaṃ na mameṣṭaṃ kathaṃcana //
MBh, 3, 222, 30.1 yacca bhartā na pibati yacca bhartā na khādati /
MBh, 3, 222, 30.1 yacca bhartā na pibati yacca bhartā na khādati /
MBh, 3, 222, 30.2 yacca nāśnāti me bhartā sarvaṃ tad varjayāmyaham //
MBh, 3, 222, 35.2 sa devaḥ sā gatir nānyā tasya kā vipriyaṃ caret //
MBh, 3, 222, 36.1 ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye /
MBh, 3, 222, 36.1 ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye /
MBh, 3, 222, 36.1 ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye /
MBh, 3, 222, 36.2 nāpi parivade śvaśrūṃ sarvadā pariyantritā //
MBh, 3, 222, 39.1 naitām atiśaye jātu vastrabhūṣaṇabhojanaiḥ /
MBh, 3, 222, 39.2 nāpi parivade cāhaṃ tāṃ pṛthāṃ pṛthivīsamām //
MBh, 3, 222, 57.2 asatstrīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye //
MBh, 3, 222, 57.2 asatstrīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye //
MBh, 3, 223, 2.1 naitādṛśaṃ daivatam asti satye sarveṣu lokeṣu sadaivateṣu /
MBh, 3, 223, 4.1 sukhaṃ sukheneha na jātu labhyaṃ duḥkhena sādhvī labhate sukhāni /
MBh, 3, 223, 10.2 pradyumnasāmbāvapi te kumārau nopāsitavyau rahite kadācit //
MBh, 3, 224, 5.1 na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ /
MBh, 3, 224, 5.1 na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ /
MBh, 3, 225, 12.2 vidūyamānair iva sarvagātrair dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 225, 13.2 viniḥśvasan sarpa ivogratejā dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 225, 18.1 na pāpakaṃ dhyāsyati dharmaputro dhanaṃjayaś cāpyanuvartate tam /
MBh, 3, 225, 20.2 na śeṣayetāṃ yudhi śatrusenāṃ śarān kirantāvaśaniprakāśān //
MBh, 3, 225, 21.2 madhu prapaśyanti na tu prapātaṃ vṛkodaraṃ caiva dhanaṃjayaṃ ca //
MBh, 3, 225, 23.2 na syāt phalaṃ tasya kutaḥ prasiddhir anyatra daivād iti cintayāmi //
MBh, 3, 225, 24.1 kṛtaṃ matākṣeṇa yathā na sādhu sādhupravṛttena ca pāṇḍavena /
MBh, 3, 225, 26.1 kriyeta kasmān na pare ca kuryur vittaṃ na dadyuḥ puruṣāḥ kathaṃcit /
MBh, 3, 225, 26.1 kriyeta kasmān na pare ca kuryur vittaṃ na dadyuḥ puruṣāḥ kathaṃcit /
MBh, 3, 225, 27.1 kathaṃ na bhidyeta na ca sraveta na ca prasicyed iti rakṣitavyam /
MBh, 3, 225, 27.1 kathaṃ na bhidyeta na ca sraveta na ca prasicyed iti rakṣitavyam /
MBh, 3, 225, 27.1 kathaṃ na bhidyeta na ca sraveta na ca prasicyed iti rakṣitavyam /
MBh, 3, 225, 27.2 arakṣyamāṇaḥ śatadhā viśīryed dhruvaṃ na nāśo 'sti kṛtasya loke //
MBh, 3, 226, 11.1 ye sma te nādriyanta ājñā nodvijante kadācana /
MBh, 3, 226, 11.1 ye sma te nādriyanta ājñā nodvijante kadācana /
MBh, 3, 226, 18.1 na putradhanalābhena na rājyenāpi vindati /
MBh, 3, 226, 18.1 na putradhanalābhena na rājyenāpi vindati /
MBh, 3, 226, 19.1 kiṃ nu tasya sukhaṃ na syād āśrame yo dhanaṃjayam /
MBh, 3, 226, 21.1 na tathā hi sabhāmadhye tasyā bhavitum arhati /
MBh, 3, 227, 2.2 na tvabhyanujñāṃ lapsyāmi gamane yatra pāṇḍavāḥ //
MBh, 3, 227, 4.2 evam apyāyatiṃ rakṣan nābhyanujñātum arhati //
MBh, 3, 227, 5.1 na hi dvaitavane kiṃcid vidyate 'nyat prayojanam /
MBh, 3, 227, 7.2 vicintya nādhigacchāmi gamanāyetarāya vā //
MBh, 3, 227, 9.1 na tathā prāpnuyāṃ prītim avāpya vasudhām api /
MBh, 3, 227, 12.1 upāyaṃ na tu paśyāmi yena gacchema tad vanam /
MBh, 3, 227, 19.2 ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ //
MBh, 3, 227, 23.2 ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ //
MBh, 3, 228, 6.3 viśrambhas tu na gantavyo ballavānām iti smare //
MBh, 3, 228, 7.2 ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam //
MBh, 3, 228, 9.1 dharmarājo na saṃkrudhyed bhīmasenas tvamarṣaṇaḥ /
MBh, 3, 228, 14.2 kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ //
MBh, 3, 228, 17.2 na svayaṃ tatra gamanaṃ rocaye tava bhārata //
MBh, 3, 228, 19.2 yudhiṣṭhiraś ca kaunteyo na naḥ kopaṃ kariṣyati //
MBh, 3, 228, 20.2 smāraṇaṃ ca cikīrṣāmo na tu pāṇḍavadarśanam //
MBh, 3, 228, 21.1 na cānāryasamācāraḥ kaścit tatra bhaviṣyati /
MBh, 3, 228, 21.2 na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ //
MBh, 3, 228, 22.3 duryodhanaṃ sahāmātyam anujajñe na kāmataḥ //
MBh, 3, 229, 26.1 na cetayati vo rājā mandabuddhiḥ suyodhanaḥ /
MBh, 3, 229, 27.1 yūyaṃ mumūrṣavaś cāpi mandaprajñā na saṃśayaḥ /
MBh, 3, 230, 7.1 yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ /
MBh, 3, 230, 11.2 vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ //
MBh, 3, 231, 2.2 duryodhano mahārāja nāsīt tatra parāṅmukhaḥ //
MBh, 3, 231, 21.2 na kālaḥ paruṣasyāyam iti rājābhyabhāṣata //
MBh, 3, 232, 2.2 prasaktāni ca vairāṇi jñātidharmo na naśyati //
MBh, 3, 232, 3.2 na marṣayanti tat santo bāhyenābhipramarṣaṇam //
MBh, 3, 232, 14.1 svayam eva pradhāveyaṃ yadi na syād vṛkodara /
MBh, 3, 232, 14.2 vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā //
MBh, 3, 232, 16.1 na sāmnā pratipadyeta yadi gandharvarāḍ asau /
MBh, 3, 232, 17.1 athāsau mṛduyuddhena na muñced bhīma kauravān /
MBh, 3, 232, 20.2 yadi sāmnā na mokṣyanti gandharvā dhṛtarāṣṭrajān /
MBh, 3, 233, 10.1 na tu gandharvarājasya sainikā mandacetasaḥ /
MBh, 3, 233, 12.1 naitad gandharvarājasya yuktaṃ karma jugupsitam /
MBh, 3, 233, 16.2 na śāstā vidyate 'smākam anyas tasmāt sureśvarāt //
MBh, 3, 233, 18.1 yadi sāmnā na mokṣadhvaṃ gandharvā dhṛtarāṣṭrajam /
MBh, 3, 234, 5.2 na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum //
MBh, 3, 235, 9.2 pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati /
MBh, 3, 235, 10.1 nedaṃ cikīrṣitaṃ tasya kuntīputro mahāvrataḥ /
MBh, 3, 235, 13.1 diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ /
MBh, 3, 235, 14.2 kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ //
MBh, 3, 235, 21.2 na hi sāhasakartāraḥ sukham edhanti bhārata //
MBh, 3, 236, 11.2 nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm //
MBh, 3, 236, 14.1 naitasya kartā loke 'smin pumān vidyeta bhārata /
MBh, 3, 237, 1.2 ajānatas te rādheya nābhyasūyāmyahaṃ vacaḥ /
MBh, 3, 237, 3.2 tadā no nasamaṃ yuddham abhavat saha khecaraiḥ //
MBh, 3, 237, 10.1 yadā cāsmān na mumucur gandharvāḥ sāntvitā api /
MBh, 3, 238, 8.2 śreyas tad bhavitā mahyam evaṃbhūtaṃ na jīvitam //
MBh, 3, 238, 12.1 na hyahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ /
MBh, 3, 238, 17.2 tiṣṭhanti na ciraṃ bhadre yathāhaṃ madagarvitaḥ //
MBh, 3, 238, 19.1 tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum /
MBh, 3, 238, 29.1 uktavāṃśca naravyāghro naitad evaṃ bhaviṣyati /
MBh, 3, 238, 31.1 na cāhaṃ tvadṛte rājan praśāseyaṃ vasuṃdharām /
MBh, 3, 238, 34.2 na śokaḥ śocamānasya vinivarteta kasyacit //
MBh, 3, 238, 35.1 yadā ca śocataḥ śoko vyasanaṃ nāpakarṣati /
MBh, 3, 238, 37.1 nārhasyevaṃgate manyuṃ kartuṃ prākṛtavad yathā /
MBh, 3, 238, 43.1 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama /
MBh, 3, 238, 43.2 svasenayā saṃprayāntaṃ nānuyānti sma pṛṣṭhataḥ //
MBh, 3, 238, 45.2 sattvasthān pāṇḍavān paśya na te prāyam upāviśan /
MBh, 3, 238, 45.3 uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi //
MBh, 3, 238, 47.1 madvākyam etad rājendra yadyevaṃ na kariṣyasi /
MBh, 3, 238, 48.1 notsahe jīvitum ahaṃ tvadvihīno nararṣabha /
MBh, 3, 238, 49.3 naivotthātuṃ manaś cakre svargāya kṛtaniścayaḥ //
MBh, 3, 239, 3.1 adya cāpyavagacchāmi na vṛddhāḥ sevitās tvayā /
MBh, 3, 239, 3.2 yaḥ samutpatitaṃ harṣaṃ dainyaṃ vā na niyacchati /
MBh, 3, 239, 4.2 vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ śriyaḥ //
MBh, 3, 239, 8.1 kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi /
MBh, 3, 239, 12.2 na dharmadhanasaukhyena naiśvaryeṇa na cājñayā /
MBh, 3, 239, 12.2 na dharmadhanasaukhyena naiśvaryeṇa na cājñayā /
MBh, 3, 239, 12.2 na dharmadhanasaukhyena naiśvaryeṇa na cājñayā /
MBh, 3, 239, 12.3 naiva bhogaiś ca me kāryaṃ mā vihanyata gacchata //
MBh, 3, 239, 15.2 bahuprakāram apyukto niścayān na vyacālyata //
MBh, 3, 240, 3.1 na hi kāryaviruddheṣu bahvapāyeṣu karmasu /
MBh, 3, 240, 8.2 devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ //
MBh, 3, 240, 10.1 tad alaṃ te viṣādena bhayaṃ tava na vidyate /
MBh, 3, 240, 12.1 naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān /
MBh, 3, 240, 12.1 naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān /
MBh, 3, 240, 12.1 naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān /
MBh, 3, 240, 12.1 naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān /
MBh, 3, 240, 12.2 naiva śiṣyān na ca jñātīn na bālān sthavirān na ca //
MBh, 3, 240, 12.2 naiva śiṣyān na ca jñātīn na bālān sthavirān na ca //
MBh, 3, 240, 12.2 naiva śiṣyān na ca jñātīn na bālān sthavirān na ca //
MBh, 3, 240, 12.2 naiva śiṣyān na ca jñātīn na bālān sthavirān na ca //
MBh, 3, 240, 15.1 vyābhāṣamāṇāś cānyonyaṃ na me jīvan vimokṣyase /
MBh, 3, 240, 23.2 mā viṣādaṃ nayasvāsmān naitat tvayyupapadyate /
MBh, 3, 240, 24.1 gaccha vīra na te buddhir anyā kāryā kathaṃcana /
MBh, 3, 240, 34.2 na tathā pāṇḍuputrāṇāṃ snehavanto viśāṃ pate /
MBh, 3, 240, 34.3 na cācacakṣe kasmaicid etad rājā suyodhanaḥ //
MBh, 3, 240, 36.1 na mṛto jayate śatrūñjīvan bhadrāṇi paśyati /
MBh, 3, 240, 36.3 na kālo 'dya viṣādasya bhayasya maraṇasya vā //
MBh, 3, 241, 4.2 gamanaṃ me na rucitaṃ tava tanna kṛtaṃ ca te //
MBh, 3, 241, 4.2 gamanaṃ me na rucitaṃ tava tanna kṛtaṃ ca te //
MBh, 3, 241, 5.2 mokṣitaścāsi dharmajñaiḥ pāṇḍavair na ca lajjase //
MBh, 3, 241, 8.1 na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama /
MBh, 3, 241, 17.3 na kiṃcid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha //
MBh, 3, 241, 26.2 na sa śakyaḥ kratuśreṣṭho jīvamāne yudhiṣṭhire /
MBh, 3, 241, 32.2 etena neṣṭavān kaścid ṛte viṣṇuṃ purātanam //
MBh, 3, 241, 35.1 rocate me vacaḥ kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ /
MBh, 3, 242, 12.1 vayam apyupayāsyāmo na tvidānīṃ kathaṃcana /
MBh, 3, 242, 16.1 śeṣās tu pāṇḍavā rājan naivocuḥ kiṃcid apriyam /
MBh, 3, 243, 3.2 yudhiṣṭhirasya yajñena na samo hyeṣa tu kratuḥ /
MBh, 3, 243, 3.3 naiva tasya krator eṣa kalām arhati ṣoḍaśīm //
MBh, 3, 243, 15.2 pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ //
MBh, 3, 243, 15.2 pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ //
MBh, 3, 243, 18.2 cintayantas tam evārthaṃ nālabhanta sukhaṃ kvacit //
MBh, 3, 243, 20.3 anusmaraṃśca saṃkleśānna śāntim upayāti saḥ //
MBh, 3, 244, 5.2 notsīdema mahārāja kriyatāṃ vāsaparyayaḥ //
MBh, 3, 245, 4.1 na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ /
MBh, 3, 245, 12.2 nātaptatapasaḥ putra prāpnuvanti mahat sukham //
MBh, 3, 245, 13.2 nātyantam asukhaṃ kaścit prāpnoti puruṣarṣabha //
MBh, 3, 245, 14.2 udayāstamayajño hi na śocati na hṛṣyati //
MBh, 3, 245, 14.2 udayāstamayajño hi na śocati na hṛṣyati //
MBh, 3, 245, 16.1 tapaso hi paraṃ nāsti tapasā vindate mahat /
MBh, 3, 245, 16.2 nāsādhyaṃ tapasaḥ kiṃcid iti budhyasva bhārata //
MBh, 3, 245, 18.2 kṛcchrāṃ yonim anuprāpya na sukhaṃ vindate janāḥ //
MBh, 3, 245, 22.1 dāntaḥ śamaparaḥ śaśvat parikleśaṃ na vindati /
MBh, 3, 245, 22.2 na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam //
MBh, 3, 245, 24.2 vyasanair na tu saṃyogaṃ prāpnoti vijitendriyaḥ //
MBh, 3, 245, 27.2 dānānna duṣkarataraṃ pṛthivyām asti kiṃcana /
MBh, 3, 245, 30.2 na duṣkarataraṃ dānāt tasmād dānaṃ mataṃ mama //
MBh, 3, 245, 32.2 kriyate na sa kartāraṃ trāyate mahato bhayāt //
MBh, 3, 246, 19.2 na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā //
MBh, 3, 246, 20.1 na krodho na ca mātsaryaṃ nāvamāno na sambhramaḥ /
MBh, 3, 246, 20.1 na krodho na ca mātsaryaṃ nāvamāno na sambhramaḥ /
MBh, 3, 246, 20.1 na krodho na ca mātsaryaṃ nāvamāno na sambhramaḥ /
MBh, 3, 246, 20.1 na krodho na ca mātsaryaṃ nāvamāno na sambhramaḥ /
MBh, 3, 246, 22.1 na cāsya mānasaṃ kiṃcid vikāraṃ dadṛśe muniḥ /
MBh, 3, 246, 23.2 tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ //
MBh, 3, 247, 3.1 nātaptatapasaḥ puṃso nāmahāyajñayājinaḥ /
MBh, 3, 247, 3.2 nānṛtā nāstikāścaiva tatra gacchanti mudgala //
MBh, 3, 247, 9.2 na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā //
MBh, 3, 247, 9.2 na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā //
MBh, 3, 247, 9.2 na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā //
MBh, 3, 247, 11.2 na śoko na jarā tatra nāyāsaparidevane //
MBh, 3, 247, 11.2 na śoko na jarā tatra nāyāsaparidevane //
MBh, 3, 247, 11.2 na śoko na jarā tatra nāyāsaparidevane //
MBh, 3, 247, 13.2 karmajānyeva maudgalya na mātṛpitṛjānyuta //
MBh, 3, 247, 14.1 na ca svedo na daurgandhyaṃ purīṣaṃ mūtram eva ca /
MBh, 3, 247, 14.1 na ca svedo na daurgandhyaṃ purīṣaṃ mūtram eva ca /
MBh, 3, 247, 14.2 teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune //
MBh, 3, 247, 15.1 na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ /
MBh, 3, 247, 20.2 na teṣāṃ strīkṛtas tāpo na lokaiśvaryamatsaraḥ //
MBh, 3, 247, 20.2 na teṣāṃ strīkṛtas tāpo na lokaiśvaryamatsaraḥ //
MBh, 3, 247, 21.1 na vartayantyāhutibhis te nāpyamṛtabhojanāḥ /
MBh, 3, 247, 21.1 na vartayantyāhutibhis te nāpyamṛtabhojanāḥ /
MBh, 3, 247, 21.2 tathā divyaśarīrāste na ca vigrahamūrtayaḥ //
MBh, 3, 247, 22.1 na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ /
MBh, 3, 247, 22.2 na kalpaparivarteṣu parivartanti te tathā //
MBh, 3, 247, 23.1 jarā mṛtyuḥ kutas teṣāṃ harṣaḥ prītiḥ sukhaṃ na ca /
MBh, 3, 247, 23.2 na duḥkhaṃ na sukhaṃ cāpi rāgadveṣau kuto mune //
MBh, 3, 247, 23.2 na duḥkhaṃ na sukhaṃ cāpi rāgadveṣau kuto mune //
MBh, 3, 247, 28.2 na cānyat kriyate karma mūlacchedena bhujyate //
MBh, 3, 247, 34.2 na cet saṃbudhyate tatra gacchatyadhamatāṃ tataḥ //
MBh, 3, 247, 38.2 mahādoṣeṇa me kāryaṃ na svargeṇa sukhena vā //
MBh, 3, 247, 39.2 svargabhājaścyavantīha tasmāt svargaṃ na kāmaye //
MBh, 3, 247, 40.1 yatra gatvā na śocanti na vyathanti calanti vā /
MBh, 3, 247, 40.1 yatra gatvā na śocanti na vyathanti calanti vā /
MBh, 3, 247, 44.1 tasmāt tvam api kaunteya na śokaṃ kartum arhasi /
MBh, 3, 248, 12.2 kasya tveṣānavadyāṅgī yadi vāpi na mānuṣī //
MBh, 3, 248, 13.1 vivāhārtho na me kaścid imāṃ dṛṣṭvātisundarīm /
MBh, 3, 249, 2.1 atīva rūpeṇa samanvitā tvaṃ na cāpyaraṇyeṣu bibheṣi kiṃ nu /
MBh, 3, 249, 4.2 na hyeva naḥ pṛcchasi ye vayaṃ sma na cāpi jānīma taveha nātham //
MBh, 3, 249, 4.2 na hyeva naḥ pṛcchasi ye vayaṃ sma na cāpi jānīma taveha nātham //
MBh, 3, 250, 2.1 buddhyābhijānāmi narendraputra na mādṛśī tvām abhibhāṣṭum arhā /
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 251, 15.2 araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi //
MBh, 3, 251, 16.1 na vai prājñā gataśrīkaṃ bhartāram upayuñjate /
MBh, 3, 251, 16.2 yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset //
MBh, 3, 252, 2.1 yaśasvinas tīkṣṇaviṣān mahārathān adhikṣipan mūḍha na lajjase katham /
MBh, 3, 252, 3.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 3, 252, 4.1 ahaṃ tu manye tava nāsti kaścid etādṛśe kṣatriyasaṃniveśe /
MBh, 3, 252, 9.1 yathā ca veṇuḥ kadalī nalo vā phalantyabhāvāya na bhūtaye ''tmanaḥ /
MBh, 3, 252, 10.3 na tvevam etena vibhīṣaṇena śakyā vayaṃ trāsayituṃ tvayādya //
MBh, 3, 252, 12.1 sā kṣipram ātiṣṭha gajaṃ rathaṃ vā na vākyamātreṇa vayaṃ hi śakyāḥ /
MBh, 3, 252, 14.2 indro 'pi tāṃ nāpaharet kathaṃcinmanuṣyamātraḥ kṛpaṇaḥ kuto 'nyaḥ //
MBh, 3, 252, 20.1 yathā cāhaṃ nāticare kathaṃcit patīn mahārhān manasāpi jātu /
MBh, 3, 252, 21.1 na sambhramaṃ gantum ahaṃ hi śakṣye tvayā nṛśaṃsena vikṛṣyamāṇā /
MBh, 3, 252, 25.2 neyaṃ śakyā tvayā netum avijitya mahārathān /
MBh, 3, 253, 11.2 kaccin na pāpaiḥ sunṛśaṃsakṛdbhiḥ pramāthitā draupadī rājaputrī /
MBh, 3, 253, 13.3 na budhyate nāthavatīm ihādya bahiścaraṃ hṛdayaṃ pāṇḍavānām //
MBh, 3, 253, 16.1 tiṣṭhanti vartmāni navānyamūni vṛkṣāśca na mlānti tathaiva bhagnāḥ /
MBh, 3, 253, 16.2 āvartayadhvaṃ hyanuyāta śīghraṃ na dūrayātaiva hi rājaputrī //
MBh, 3, 254, 4.3 ete vīrāḥ patayo me sametā na vaḥ śeṣaḥ kaścid ihāsti yuddhe //
MBh, 3, 254, 5.2 na me vyathā vidyate tvadbhayaṃ vā saṃpaśyantyāḥ sānujaṃ dharmarājam //
MBh, 3, 254, 11.1 nāsyāparāddhāḥ śeṣam ihāpnuvanti nāpyasya vairaṃ vismarate kadācit /
MBh, 3, 254, 11.1 nāsyāparāddhāḥ śeṣam ihāpnuvanti nāpyasya vairaṃ vismarate kadācit /
MBh, 3, 254, 11.2 vairasyāntaṃ saṃvidhāyopayāti paścācchāntiṃ na ca gacchatyatīva //
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 254, 17.2 buddhyā samo yasya naro na vidyate vaktā tathā satsu viniścayajñaḥ //
MBh, 3, 254, 18.2 tyajet prāṇān praviśeddhavyavāhaṃ na tvevaiṣa vyāhared dharmabāhyam /
MBh, 3, 255, 6.2 kīryamāṇo 'pi bahubhir na sma bhīmo 'bhyakampata //
MBh, 3, 255, 25.1 na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā /
MBh, 3, 255, 37.3 tam asmin samaroddeśe na paśyāmi jayadratham //
MBh, 3, 255, 42.1 na hi me mokṣyate jīvan mūḍhaḥ saindhavako nṛpaḥ /
MBh, 3, 255, 43.2 na hantavyo mahābāho durātmāpi sa saindhavaḥ /
MBh, 3, 255, 46.2 yācamāno 'pi saṃgrāme na sa jīvitum arhati //
MBh, 3, 255, 58.2 rājaputra nivartasva na te yuktaṃ palāyanam /
MBh, 3, 255, 59.1 ityucyamānaḥ pārthena saindhavo na nyavartata /
MBh, 3, 256, 7.2 nāyaṃ pāpasamācāro matto jīvitum arhati /
MBh, 3, 256, 27.2 iti rājābravīd devaṃ neti devas tam abravīt //
MBh, 3, 257, 4.2 bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikramaḥ //
MBh, 3, 257, 6.1 na hi pāpaṃ kṛtaṃ kiṃcit karma vā ninditaṃ kvacit /
MBh, 3, 259, 24.1 vairūpyaṃ ca na te dehe kāmarūpadharas tathā /
MBh, 3, 259, 24.2 bhaviṣyasi raṇe 'rīṇāṃ vijetāsi na saṃśayaḥ //
MBh, 3, 259, 25.3 sarpakiṃnarabhūtebhyo na me bhūyāt parābhavaḥ //
MBh, 3, 259, 26.2 ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava /
MBh, 3, 259, 30.2 paramāpadgatasyāpi nādharme me matir bhavet /
MBh, 3, 259, 31.3 nādharme ramate buddhir amaratvaṃ dadāmi te //
MBh, 3, 259, 34.2 śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati //
MBh, 3, 259, 35.2 avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi //
MBh, 3, 260, 3.2 tato nas trātu bhagavan nānyas trātā hi vidyate //
MBh, 3, 260, 4.2 na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso /
MBh, 3, 261, 18.2 kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk //
MBh, 3, 261, 26.2 duḥkhārto bharataśreṣṭha na kiṃcid vyājahāra ha //
MBh, 3, 262, 3.1 na te prakṛtimān varṇaḥ kaccit kṣemaṃ pure tava /
MBh, 3, 262, 13.1 tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati /
MBh, 3, 262, 26.2 naiṣa kālo bhavenmūḍha yaṃ tvaṃ prārthayase hṛdā //
MBh, 3, 262, 28.1 rāmaṃ bhartāram utsṛjya na tvahaṃ tvāṃ kathaṃcana /
MBh, 3, 262, 36.2 śaityam agniriyān nāhaṃ tyajeyaṃ raghunandanam //
MBh, 3, 263, 3.3 na hi me mokṣyase jīvan yadi notsṛjase vadhūm //
MBh, 3, 263, 3.3 na hi me mokṣyase jīvan yadi notsṛjase vadhūm //
MBh, 3, 263, 13.2 api jīvati vaidehī neti paśyāmi lakṣmaṇa //
MBh, 3, 263, 29.1 nāhaṃ tvāṃ saha vaidehyā sametaṃ kosalāgatam /
MBh, 3, 263, 32.1 mā viṣīda naravyāghra naiṣa kaścinmayi sthite /
MBh, 3, 264, 4.1 na tvām evaṃvidho bhāvaḥ spraṣṭum arhati mānada /
MBh, 3, 264, 16.2 nāsya tan mamṛṣe vālī taṃ tārā pratyaṣedhayat //
MBh, 3, 264, 17.2 manye cāśrayavān prāpto na tvaṃ nirgantum arhasi //
MBh, 3, 264, 33.1 na viśeṣastayor yuddhe tadā kaścana dṛśyate /
MBh, 3, 264, 49.1 āryāḥ khādata māṃ śīghraṃ na me lobho 'sti jīvite /
MBh, 3, 264, 51.1 na tvanyam abhigaccheyaṃ pumāṃsaṃ rāghavād ṛte /
MBh, 3, 264, 59.2 na śakto vivaśāṃ nārīm upaitum ajitendriyaḥ //
MBh, 3, 265, 21.1 na caivopayikī bhāryā mānuṣī kṛpaṇā tava /
MBh, 3, 265, 22.2 na ca pālayase dharmaṃ lokapālasamaḥ katham //
MBh, 3, 265, 23.2 dhaneśvaraṃ vyapadiśan kathaṃ tviha na lajjase //
MBh, 3, 265, 27.2 na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm //
MBh, 3, 266, 8.2 yo mām evaṃgato mūḍho na jānīte 'dya lakṣmaṇa //
MBh, 3, 266, 9.1 asau manye na jānīte samayapratipādanam /
MBh, 3, 266, 16.1 nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ /
MBh, 3, 266, 16.1 nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ /
MBh, 3, 266, 16.1 nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ /
MBh, 3, 266, 22.2 diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ //
MBh, 3, 266, 23.2 vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya vā //
MBh, 3, 266, 35.2 hṛtadāro 'vadhūtaśca nāhaṃ jīvitum utsahe //
MBh, 3, 266, 49.1 tato dagdhāvimau pakṣau na dagdhau tu jaṭāyuṣaḥ /
MBh, 3, 266, 55.2 bhavitrī tatra vaidehī na me 'styatra vicāraṇā //
MBh, 3, 266, 57.1 nādhyavasyad yadā kaścit sāgarasya vilaṅghane /
MBh, 3, 266, 63.2 pratyayaṃ kuru me devi vānaro 'smi na rākṣasaḥ //
MBh, 3, 267, 25.2 samarthā laṅghane sindhor na tu kṛtsnasya vānarāḥ //
MBh, 3, 267, 26.2 neti rāmaśca tān sarvān sāntvayan pratyabhāṣata //
MBh, 3, 267, 27.1 śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ /
MBh, 3, 267, 27.2 krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ //
MBh, 3, 267, 28.1 nāvo na santi senāyā bahvyas tārayituṃ tathā /
MBh, 3, 267, 29.2 plavoḍupapratāraśca naivātra mama rocate //
MBh, 3, 267, 31.1 na ced darśayitā mārgaṃ dhakṣyāmyenam ahaṃ tataḥ /
MBh, 3, 267, 37.1 yadyevaṃ yācato mārgaṃ na pradāsyati me bhavān /
MBh, 3, 267, 39.1 necchāmi pratighātaṃ te nāsmi vighnakaras tava /
MBh, 3, 267, 39.1 necchāmi pratighātaṃ te nāsmi vighnakaras tava /
MBh, 3, 268, 16.1 mucyatāṃ jānakī sītā na me mokṣyasi karhicit /
MBh, 3, 268, 17.2 śrutvā na mamṛṣe rājā rāvaṇaḥ krodhamūrchitaḥ //
MBh, 3, 268, 26.2 nādṛśyata tadā sūryo rajasā nāśitaprabhaḥ //
MBh, 3, 268, 37.2 hatā nipatitā bhūmau na muñcanti parasparam //
MBh, 3, 270, 2.2 nākampata mahābāhur himavān iva susthiraḥ //
MBh, 3, 270, 22.2 ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam //
MBh, 3, 270, 25.2 tasya nānyo nihantāsti tvad ṛte śatrukarśana //
MBh, 3, 271, 8.2 bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ //
MBh, 3, 271, 27.2 nairṛtāstatra vadhyante prāyaśo na tu vānarāḥ //
MBh, 3, 272, 5.1 rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha /
MBh, 3, 272, 12.1 rāvaṇistu yadā nainaṃ viśeṣayati sāyakaiḥ /
MBh, 3, 273, 29.1 mahārājye sthito dīpte na striyaṃ hantum arhasi /
MBh, 3, 273, 30.1 na caiṣā dehabhedena hatā syād iti me matiḥ /
MBh, 3, 273, 31.1 na hi te vikrame tulyaḥ sākṣād api śatakratuḥ /
MBh, 3, 274, 16.1 neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ /
MBh, 3, 274, 31.2 neśurbrahmāstranirdagdhā na ca bhasmāpyadṛśyata //
MBh, 3, 275, 11.1 mām āsādya patiṃ bhadre na tvaṃ rākṣasaveśmani /
MBh, 3, 275, 13.2 notsahe paribhogāya śvāvalīḍhaṃ havir yathā //
MBh, 3, 275, 22.1 rājaputra na te kopaṃ karomi viditā hi me /
MBh, 3, 275, 27.3 susūkṣmam api kākutstha maithilī nāparādhyati //
MBh, 3, 275, 29.2 putra naitadihāścaryaṃ tvayi rājarṣidharmiṇi /
MBh, 3, 275, 34.1 nātra śaṅkā tvayā kāryā pratīcchemāṃ mahādyute /
MBh, 3, 276, 3.1 na hi te vṛjinaṃ kiṃcid dṛśyate param aṇvapi /
MBh, 3, 276, 12.2 tvadvidhā hi mahātmāno na śocanti paraṃtapa //
MBh, 3, 277, 1.2 nātmānam anuśocāmi nemān bhrātṝn mahāmune /
MBh, 3, 277, 1.2 nātmānam anuśocāmi nemān bhrātṝn mahāmune /
MBh, 3, 277, 13.2 na pramādaśca dharmeṣu kartavyas te kathaṃcana //
MBh, 3, 277, 18.1 uttaraṃ ca na te kiṃcid vyāhartavyaṃ kathaṃcana /
MBh, 3, 277, 27.2 na kaścid varayāmāsa tejasā prativāritaḥ //
MBh, 3, 277, 32.2 putri pradānakālas te na ca kaścid vṛṇoti mām /
MBh, 3, 277, 36.2 devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru //
MBh, 3, 278, 4.3 kimarthaṃ yuvatīṃ bhartre na caināṃ samprayacchasi //
MBh, 3, 278, 22.2 eko doṣo 'sya nānyo 'sti so 'dya prabhṛti satyavān /
MBh, 3, 278, 26.2 sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomyaham //
MBh, 3, 278, 28.3 naiṣā cālayituṃ śakyā dharmād asmāt kathaṃcana //
MBh, 3, 278, 29.1 nānyasmin puruṣe santi ye satyavati vai guṇāḥ /
MBh, 3, 279, 10.3 na madvidhe yujyati vākyam īdṛśaṃ viniścayenābhigato 'smi te nṛpa //
MBh, 3, 279, 11.1 āśāṃ nārhasi me hantuṃ sauhṛdād praṇayena ca /
MBh, 3, 279, 11.2 abhitaścāgataṃ premṇā pratyākhyātuṃ na mārhasi //
MBh, 3, 280, 6.2 na kāryastāta saṃtāpaḥ pārayiṣyāmyahaṃ vratam /
MBh, 3, 280, 7.2 vrataṃ bhinddhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana /
MBh, 3, 280, 19.1 sāvitrī tvāha bhartāraṃ naikastvaṃ gantum arhasi /
MBh, 3, 280, 19.2 saha tvayāgamiṣyāmi na hi tvāṃ hātum utsahe //
MBh, 3, 280, 20.2 vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāśca bhāmini /
MBh, 3, 280, 21.2 upavāsān na me glānir nāsti cāpi pariśramaḥ /
MBh, 3, 280, 21.2 upavāsān na me glānir nāsti cāpi pariśramaḥ /
MBh, 3, 280, 21.3 gamane ca kṛtotsāhāṃ pratiṣeddhuṃ na mārhasi //
MBh, 3, 280, 22.3 mama tvāmantraya gurūn na māṃ doṣaḥ spṛśed ayam //
MBh, 3, 280, 24.2 anena saha nirgantuṃ na hi me virahaḥ kṣamaḥ //
MBh, 3, 280, 25.2 na nivāryo nivāryaḥ syād anyathā prasthito vanam //
MBh, 3, 280, 26.1 saṃvatsaraḥ kiṃcid ūno na niṣkrāntāham āśramāt /
MBh, 3, 280, 27.3 nānayābhyarthanāyuktam uktapūrvaṃ smarāmyaham //
MBh, 3, 281, 5.2 tat svaptum icche kalyāṇi na sthātuṃ śaktir asti me //
MBh, 3, 281, 15.2 nārho matpuruṣair netum ato 'smi svayam āgataḥ //
MBh, 3, 281, 21.2 tava caiva prasādena na me pratihatā gatiḥ //
MBh, 3, 281, 27.3 tavādhvanā glānim ivopalakṣaye nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 29.2 na cāphalaṃ satpuruṣeṇa saṃgataṃ tataḥ satāṃ saṃnivaset samāgame //
MBh, 3, 281, 31.3 jahyāt svadharmaṃ na ca me gurur yathā dvitīyam etaṃ varayāmi te varam //
MBh, 3, 281, 32.2 svam eva rājyaṃ pratipatsyate 'cirān na ca svadharmāt parihāsyate nṛpaḥ /
MBh, 3, 281, 32.3 kṛtena kāmena mayā nṛpātmaje nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 33.2 prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā /
MBh, 3, 281, 39.2 na dūram etan mama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati /
MBh, 3, 281, 41.1 ātmanyapi na viśvāsas tāvān bhavati satsu yaḥ /
MBh, 3, 281, 43.2 udāhṛtaṃ te vacanaṃ yad aṅgane śubhe na tādṛk tvad ṛte mayā śrutam /
MBh, 3, 281, 45.3 pariśramaste na bhaven nṛpātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 3, 281, 46.2 satāṃ sadā śāśvatī dharmavṛttiḥ santo na sīdanti na ca vyathanti /
MBh, 3, 281, 46.2 satāṃ sadā śāśvatī dharmavṛttiḥ santo na sīdanti na ca vyathanti /
MBh, 3, 281, 46.3 satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ //
MBh, 3, 281, 46.3 satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ //
MBh, 3, 281, 47.2 santo gatir bhūtabhavyasya rājan satāṃ madhye nāvasīdanti santaḥ //
MBh, 3, 281, 48.2 santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām //
MBh, 3, 281, 49.1 na ca prasādaḥ satpuruṣeṣu mogho na cāpyartho naśyati nāpi mānaḥ /
MBh, 3, 281, 49.1 na ca prasādaḥ satpuruṣeṣu mogho na cāpyartho naśyati nāpi mānaḥ /
MBh, 3, 281, 49.1 na ca prasādaḥ satpuruṣeṣu mogho na cāpyartho naśyati nāpi mānaḥ /
MBh, 3, 281, 51.2 na te 'pavargaḥ sukṛtād vinākṛtas tathā yathānyeṣu vareṣu mānada /
MBh, 3, 281, 52.1 na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam /
MBh, 3, 281, 52.1 na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam /
MBh, 3, 281, 52.2 na kāmaye bhartṛvinākṛtā śriyaṃ na bhartṛhīnā vyavasāmi jīvitum //
MBh, 3, 281, 52.2 na kāmaye bhartṛvinākṛtā śriyaṃ na bhartṛhīnā vyavasāmi jīvitum //
MBh, 3, 281, 63.2 suciraṃ bata supto 'smi kimarthaṃ nāvabodhitaḥ /
MBh, 3, 281, 75.3 na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi //
MBh, 3, 281, 75.3 na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi //
MBh, 3, 281, 78.1 yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye /
MBh, 3, 281, 78.2 na ca jñāsyasi panthānaṃ tamasā saṃvṛte vane //
MBh, 3, 281, 81.1 na kadācid vikāle hi gatapūrvo mayāśramaḥ /
MBh, 3, 281, 86.1 tvayā hīnau na jīvāva muhūrtam api putraka /
MBh, 3, 281, 90.2 mātāpitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe //
MBh, 3, 281, 92.1 nātmānam anuśocāmi yathāhaṃ pitaraṃ śubhe /
MBh, 3, 281, 97.1 na smarāmyuktapūrvāṃ vai svaireṣvapyanṛtāṃ giram /
MBh, 3, 281, 98.4 na jīviṣye varārohe satyenātmānam ālabhe //
MBh, 3, 282, 14.3 naitajjātu bhaven mithyā tathā jīvati satyavān //
MBh, 3, 282, 24.1 sarvair asmābhir uktaṃ yat tathā tan nātra saṃśayaḥ /
MBh, 3, 282, 28.1 prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho /
MBh, 3, 282, 29.2 nākasmād iti jānīmastat sarvaṃ vaktum arhasi //
MBh, 3, 282, 31.2 tāvat kālaṃ ca na mayā suptapūrvaṃ kadācana //
MBh, 3, 282, 32.2 ato virātrāgamanaṃ nānyad astīha kāraṇam //
MBh, 3, 282, 33.3 nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati //
MBh, 3, 282, 35.2 rahasyaṃ yadi te nāsti kiṃcid atra vadasva naḥ //
MBh, 3, 282, 36.2 evam etad yathā vettha saṃkalpo nānyathā hi vaḥ /
MBh, 3, 282, 36.3 na ca kiṃcid rahasyaṃ me śrūyatāṃ tathyam atra yat //
MBh, 3, 282, 37.2 sa cādya divasaḥ prāptas tato nainaṃ jahāmyaham //
MBh, 3, 283, 2.2 dyumatsenāya nātṛpyan kathayantaḥ punaḥ punaḥ //
MBh, 3, 284, 2.1 yaccāpi te bhayaṃ tīvraṃ na ca kīrtayase kvacit /
MBh, 3, 284, 3.2 āsīnna ca sa dharmātmā kathayāmāsa kasyacit //
MBh, 3, 284, 12.2 yathā tvaṃ bhikṣitaḥ sadbhir dadāsyeva na yācase //
MBh, 3, 284, 13.2 vittaṃ yaccānyad apyāhur na pratyākhyāsi karhicit //
MBh, 3, 284, 15.1 tasmai prayācamānāya na deye kuṇḍale tvayā /
MBh, 3, 284, 24.2 na nivāryo vratād asmād ahaṃ yadyasmi te priyaḥ //
MBh, 3, 284, 27.2 na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā //
MBh, 3, 284, 28.1 madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam /
MBh, 3, 285, 3.2 sā te prāṇān samādāya gamiṣyati na saṃśayaḥ //
MBh, 3, 285, 5.3 mṛtaḥ kīrtiṃ na jānāti jīvan kīrtiṃ samaśnute //
MBh, 3, 285, 9.1 devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha /
MBh, 3, 285, 9.2 tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān //
MBh, 3, 285, 16.1 na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam /
MBh, 3, 285, 17.1 tasmān na deye śakrāya tvayaite kuṇḍale śubhe /
MBh, 3, 286, 1.3 tathā paramatigmāṃśo nānyaṃ devaṃ kathaṃcana //
MBh, 3, 286, 2.1 na me dārā na me putrā na cātmā suhṛdo na ca /
MBh, 3, 286, 2.1 na me dārā na me putrā na cātmā suhṛdo na ca /
MBh, 3, 286, 2.1 na me dārā na me putrā na cātmā suhṛdo na ca /
MBh, 3, 286, 2.1 na me dārā na me putrā na cātmā suhṛdo na ca /
MBh, 3, 286, 3.1 iṣṭānāṃ ca mahātmāno bhaktānāṃ ca na saṃśayaḥ /
MBh, 3, 286, 4.1 iṣṭo bhaktaś ca me karṇo na cānyad daivataṃ divi /
MBh, 3, 286, 6.1 bibhemi na tathā mṛtyor yathā bibhye 'nṛtād aham /
MBh, 3, 286, 6.3 pradāne jīvitasyāpi na me 'trāsti vicāraṇā //
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 287, 1.2 kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā /
MBh, 3, 287, 7.1 na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ /
MBh, 3, 287, 8.2 śayyāsane ca me rājan nāparādhyeta kaścana //
MBh, 3, 287, 10.2 śīlavṛttānvitā sādhvī niyatā na ca māninī //
MBh, 3, 287, 14.2 tan me vākyaṃ na mithyā tvaṃ kartum arhasi karhicit //
MBh, 3, 287, 21.1 na hyatuṣṭo jano 'stīha pure cāntaḥpure ca te /
MBh, 3, 288, 1.3 yathāpratijñaṃ rājendra na ca mithyā bravīmyaham //
MBh, 3, 288, 3.2 yadyardharātre bhagavān na me kopaṃ kariṣyati //
MBh, 3, 288, 5.1 visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ /
MBh, 3, 288, 8.2 na matkṛte vyathāṃ rājan prāpsyasi dvijasattamāt //
MBh, 3, 288, 13.2 aparādhyeta yat kiṃcin na tat kāryaṃ hṛdi tvayā //
MBh, 3, 289, 4.2 divase divase tasya vardhate na tu hīyate //
MBh, 3, 289, 5.2 brāhmaṇasya pṛthā rājan na cakārāpriyaṃ tadā //
MBh, 3, 289, 6.1 vyaste kāle punaścaiti na caiti bahuśo dvijaḥ /
MBh, 3, 289, 12.2 nāpaśyad duṣkṛtaṃ kiṃcitpṛthāyāḥ sauhṛde rataḥ //
MBh, 3, 289, 16.2 yadi necchasi bhadre tvaṃ varaṃ mattaḥ śucismite /
MBh, 3, 289, 18.1 akāmo vā sakāmo vā na sa naiṣyati te vaśam /
MBh, 3, 289, 18.1 akāmo vā sakāmo vā na sa naiṣyati te vaśam /
MBh, 3, 289, 19.2 na śaśāka dvitīyaṃ sā pratyākhyātum aninditā /
MBh, 3, 290, 2.2 mantragrāmo balaṃ tasya jñāsye nāticirād iva //
MBh, 3, 290, 4.2 na tatarpa ca rūpeṇa bhānoḥ saṃdhyāgatasya sā //
MBh, 3, 290, 12.3 na tu devaṃ samāhūya nyāyyaṃ preṣayituṃ vṛthā //
MBh, 3, 290, 16.1 tvatkṛte tān pradhakṣyāmi sarvān api na saṃśayaḥ /
MBh, 3, 290, 16.2 pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam //
MBh, 3, 290, 22.2 nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā //
MBh, 3, 290, 24.2 bāleti kṛtvānunayaṃ tavāhaṃ dadāni nānyānunayaṃ labheta /
MBh, 3, 290, 25.1 na cāpi yuktaṃ gantuṃ hi mayā mithyākṛtena vai /
MBh, 3, 291, 1.3 anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī //
MBh, 3, 291, 2.1 na śaśāka yadā bālā pratyākhyātuṃ tamonudam /
MBh, 3, 291, 3.2 mannimittaḥ kathaṃ na syāt kruddhād asmād vibhāvasoḥ //
MBh, 3, 291, 4.2 nātyāsādayitavyāni tejāṃsi ca tapāṃsi ca //
MBh, 3, 291, 8.3 na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam //
MBh, 3, 291, 12.2 na te pitā na te mātā guravo vā śucismite /
MBh, 3, 291, 12.2 na te pitā na te mātā guravo vā śucismite /
MBh, 3, 291, 14.1 nādharmaścaritaḥ kaścit tvayā bhavati bhāmini /
MBh, 3, 291, 28.2 na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā //
MBh, 3, 292, 2.2 dhārayāmāsa suśroṇī na caināṃ bubudhe janaḥ //
MBh, 3, 292, 3.1 na hi tāṃ veda nāryanyā kācid dhātreyikām ṛte /
MBh, 3, 293, 2.2 rādhā nāma mahābhāgā na sā putram avindata /
MBh, 3, 293, 22.2 nādeyaṃ tasya tatkāle kiṃcid asti dvijātiṣu //
MBh, 3, 294, 1.3 dṛṣṭvā svāgatam ityāha na bubodhāsya mānasam //
MBh, 3, 294, 3.3 nāhaṃ dattam ihecchāmi tadarthibhyaḥ pradīyatām //
MBh, 3, 294, 6.3 tat te vipra pradāsyāmi na tu varma na kuṇḍale //
MBh, 3, 294, 6.3 tat te vipra pradāsyāmi na tu varma na kuṇḍale //
MBh, 3, 294, 7.3 karṇena bharataśreṣṭha nānyaṃ varam ayācata //
MBh, 3, 294, 8.2 naivānyaṃ sa dvijaśreṣṭhaḥ kāmayāmāsa vai varam //
MBh, 3, 294, 9.1 yadā nānyaṃ pravṛṇute varaṃ vai dvijasattamaḥ /
MBh, 3, 294, 10.2 tenāvadhyo 'smi lokeṣu tato naitad dadāmyaham //
MBh, 3, 294, 13.1 yadā nānyaṃ varaṃ vavre bhagavān pākaśāsanaḥ /
MBh, 3, 294, 14.2 na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam //
MBh, 3, 294, 17.2 harasva śakra kāmaṃ me na dadyām aham anyathā //
MBh, 3, 294, 18.3 tena te sarvam ākhyātam evam etan na saṃśayaḥ //
MBh, 3, 294, 30.2 nikṛtteṣu ca gātreṣu na me bībhatsatā bhavet //
MBh, 3, 294, 31.2 na te bībhatsatā karṇa bhaviṣyati kathaṃcana /
MBh, 3, 294, 31.3 vraṇaś cāpi na gātreṣu yas tvaṃ nānṛtam icchasi //
MBh, 3, 294, 31.3 vraṇaś cāpi na gātreṣu yas tvaṃ nānṛtam icchasi //
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 3, 295, 10.2 agnihotraṃ na lupyeta tadānayata pāṇḍavāḥ //
MBh, 3, 295, 13.2 nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt //
MBh, 3, 295, 14.1 teṣāṃ prayatamānānāṃ nādṛśyata mahāmṛgaḥ /
MBh, 3, 295, 17.1 nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva /
MBh, 3, 295, 17.1 nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva /
MBh, 3, 296, 1.2 nāpadām asti maryādā na nimittaṃ na kāraṇam /
MBh, 3, 296, 1.2 nāpadām asti maryādā na nimittaṃ na kāraṇam /
MBh, 3, 296, 1.2 nāpadām asti maryādā na nimittaṃ na kāraṇam /
MBh, 3, 296, 2.3 na mayā nihatas tatra tena prāptāḥ sma saṃśayam //
MBh, 3, 296, 4.3 sa mayā na hatas tatra tena prāptāḥ sma saṃśayam //
MBh, 3, 296, 24.1 nāpaśyat tatra kiṃcit sa bhūtaṃ tasmin mahāvane /
MBh, 3, 296, 25.2 kim āsīd asi pānīyaṃ naitacchakyaṃ balāt tvayā //
MBh, 3, 296, 27.2 yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi //
MBh, 3, 296, 30.3 anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi //
MBh, 3, 296, 33.1 ciraṃ gatās toyahetor na cāgacchanti bhārata /
MBh, 3, 297, 4.1 naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasyacit /
MBh, 3, 297, 4.1 naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasyacit /
MBh, 3, 297, 8.1 tasyāsīnna viṣeṇedam udakaṃ dūṣitaṃ yathā /
MBh, 3, 297, 11.3 tvaṃ pañcamo bhavitā rājaputra na cet praśnān pṛcchato vyākaroṣi //
MBh, 3, 297, 13.3 pṛcchāmi ko bhavān devo naitacchakuninā kṛtam //
MBh, 3, 297, 15.2 yanna devā na gandharvā nāsurā na ca rākṣasāḥ //
MBh, 3, 297, 15.2 yanna devā na gandharvā nāsurā na ca rākṣasāḥ //
MBh, 3, 297, 15.2 yanna devā na gandharvā nāsurā na ca rākṣasāḥ //
MBh, 3, 297, 15.2 yanna devā na gandharvā nāsurā na ca rākṣasāḥ //
MBh, 3, 297, 17.1 na te jānāmi yat kāryaṃ nābhijānāmi kāṅkṣitam /
MBh, 3, 297, 17.1 na te jānāmi yat kāryaṃ nābhijānāmi kāṅkṣitam /
MBh, 3, 297, 19.2 yakṣo 'ham asmi bhadraṃ te nāsmi pakṣī jalecaraḥ /
MBh, 3, 297, 24.1 na peyam udakaṃ rājan prāṇān iha parīpsatā /
MBh, 3, 297, 25.2 naivāhaṃ kāmaye yakṣa tava pūrvaparigraham /
MBh, 3, 297, 25.3 kāmaṃ naitat praśaṃsanti santo hi puruṣāḥ sadā //
MBh, 3, 297, 35.3 kā caikā vṛścate yajñaṃ kāṃ yajño nātivartate //
MBh, 3, 297, 36.3 vāg ekā vṛścate yajñaṃ tāṃ yajño nātivartate //
MBh, 3, 297, 39.3 saṃmataḥ sarvabhūtānām ucchvasan ko na jīvati //
MBh, 3, 297, 40.3 na nirvapati pañcānām ucchvasan na sa jīvati //
MBh, 3, 297, 40.3 na nirvapati pañcānām ucchvasan na sa jīvati //
MBh, 3, 297, 43.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 297, 43.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 297, 43.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 297, 44.2 matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati /
MBh, 3, 297, 44.2 matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati /
MBh, 3, 297, 44.3 aśmano hṛdayaṃ nāsti nadī vegena vardhate //
MBh, 3, 297, 55.3 kiṃ niyamya na śocanti kaiśca saṃdhir na jīryate //
MBh, 3, 297, 55.3 kiṃ niyamya na śocanti kaiśca saṃdhir na jīryate //
MBh, 3, 297, 56.3 mano yamya na śocanti sadbhiḥ saṃdhir na jīryate //
MBh, 3, 297, 56.3 mano yamya na śocanti sadbhiḥ saṃdhir na jīryate //
MBh, 3, 297, 57.2 kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati /
MBh, 3, 297, 58.2 mānaṃ hitvā priyo bhavati krodhaṃ hitvā na śocati /
MBh, 3, 297, 73.2 svadharmān na caliṣyāmi nakulo yakṣa jīvatu //
MBh, 3, 297, 74.1 yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ /
MBh, 3, 298, 2.3 pṛcchāmi ko bhavān devo na me yakṣo mato bhavān //
MBh, 3, 298, 4.2 na taṃ yogaṃ prapaśyāmi yena syur vinipātitāḥ //
MBh, 3, 298, 11.2 ye hi me puruṣā bhaktā na teṣām asti durgatiḥ //
MBh, 3, 298, 12.3 tasyāgnayo na lupyeran prathamo 'stu varo mama //
MBh, 3, 298, 15.3 tatra no nābhijānīyur vasato manujāḥ kvacit //
MBh, 3, 298, 17.2 na vo vijñāsyate kaścit triṣu lokeṣu bhārata //
MBh, 3, 298, 28.1 na cāpyadharme na suhṛdvibhedane parasvahāre paradāramarśane /
MBh, 3, 298, 28.1 na cāpyadharme na suhṛdvibhedane parasvahāre paradāramarśane /
MBh, 3, 298, 28.2 kadaryabhāve na ramenmanaḥ sadā nṛṇāṃ sadākhyānam idaṃ vijānatām //
MBh, 3, 299, 9.2 naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi //
MBh, 3, 299, 20.2 śāstrabuddhyā svabuddhyā ca na cacāla yudhiṣṭhiraḥ //
MBh, 3, 299, 22.2 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam //
MBh, 3, 299, 24.1 na vayaṃ tat prahāsyāmo yasmin yokṣyati no bhavān /
MBh, 4, 1, 1.13 bhārataṃ bhānumāindur yadi na syur amī trayaḥ /
MBh, 4, 1, 2.32 naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃcid āpadi /
MBh, 4, 1, 2.62 dharmānugatayā buddhyā na kiṃcit sāhasaṃ kṛtam /
MBh, 4, 1, 2.65 na vayaṃ vartma hāsyāmo yasmin yokṣyati no bhavān /
MBh, 4, 1, 12.3 abravīt sarvabhūteśastat tathā na tad anyathā //
MBh, 4, 1, 17.5 na tavābhyucitaṃ karma nṛśaṃsaṃ nāpi kaitavam /
MBh, 4, 1, 17.5 na tavābhyucitaṃ karma nṛśaṃsaṃ nāpi kaitavam /
MBh, 4, 1, 19.1 na duḥkham ucitaṃ kiṃcid rājan veda yathā janaḥ /
MBh, 4, 1, 22.16 na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam //
MBh, 4, 2, 6.1 na tvetān yudhyamānān vai haniṣyāmi kathaṃcana /
MBh, 4, 2, 6.3 tathaitān pātayiṣyāmi yathā yāsyanti na kṣayam /
MBh, 4, 2, 21.7 nityaṃ kañcukasaṃchannau nānyathā goptum utsahe /
MBh, 4, 3, 1.4 tvatsamo rūpasampanno na paśyāmi mahītale /
MBh, 4, 3, 2.6 na mā paribhaviṣyanti janā jātu hi karhicit //
MBh, 4, 3, 3.3 naduṣṭāśca bhaviṣyanti kiśorā vaḍavā api /
MBh, 4, 3, 3.4 naduṣṭāśca bhaviṣyanti pṛṣṭheṣu ca ratheṣu ca /
MBh, 4, 3, 3.5 na māṃ paribhaviṣyanti kiśorā vaḍavāstathā /
MBh, 4, 3, 3.6 naduṣṭāśca bhaviṣyanti pṛṣṭhe dhuri ca madgatāḥ //
MBh, 4, 3, 5.5 na cāsya calitaṃ kiṃcid dadṛśustadvido janāḥ /
MBh, 4, 3, 7.9 na ca māṃ vetsyate kaścit toṣayiṣye ca taṃ nṛpam /
MBh, 4, 3, 11.4 na ca māṃ vetsyati parastat te rocatu pārthiva /
MBh, 4, 3, 13.2 na hi kiṃcid vijānāti karma kartuṃ yathā striyaḥ //
MBh, 4, 3, 16.3 naivam anyāḥ striyo yānti iti lokasya niścayaḥ /
MBh, 4, 3, 16.5 yathā te matkṛte śoko na bhavennṛpa tacchṛṇu /
MBh, 4, 3, 16.6 yathā tu māṃ na jānanti tat kariṣyāmyahaṃ vibho /
MBh, 4, 3, 16.7 channā vatsyāmyahaṃ yanmāṃ na vijñāsyanti kecana /
MBh, 4, 3, 17.5 nāhaṃ tatra bhaviṣyāmi durbharā rājaveśmani /
MBh, 4, 3, 19.3 na pāpam abhijānāsi sādhu sādhvīvrate sthitā /
MBh, 4, 3, 19.4 yathā na durhṛdaḥ pāpā bhavanti sukhinaḥ punaḥ /
MBh, 4, 3, 19.5 kuryāstathā tva kalyāṇi lakṣayeyur na te yathā /
MBh, 4, 3, 19.7 vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda //
MBh, 4, 4, 5.1 sarvair api ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ /
MBh, 4, 4, 7.2 yathā rājakulaṃ prāpya caran preṣyo na riṣyati //
MBh, 4, 4, 9.1 diṣṭadvāro labhed dvāraṃ na ca rājasu viśvaset /
MBh, 4, 4, 9.2 tad evāsanam anvicched yatra nābhiṣajet paraḥ //
MBh, 4, 4, 10.1 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham /
MBh, 4, 4, 10.1 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham /
MBh, 4, 4, 10.1 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham /
MBh, 4, 4, 10.1 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham /
MBh, 4, 4, 11.2 na tatropaviśejjātu sa rājavasatiṃ vaset //
MBh, 4, 4, 12.1 na cānuśiṣyed rājānam apṛcchantaṃ kadācana /
MBh, 4, 4, 14.1 naiṣāṃ dāreṣu kurvīta maitrīṃ prājñaḥ kathaṃcana /
MBh, 4, 4, 15.2 evaṃ vicarato rājño na kṣatir jāyate kvacit //
MBh, 4, 4, 19.2 apriyaṃ cāhitaṃ yat syāt tad asmai nānuvarṇayet //
MBh, 4, 4, 20.1 nāham asya priyo 'smīti matvā seveta paṇḍitaḥ /
MBh, 4, 4, 21.1 nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset /
MBh, 4, 4, 21.1 nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset /
MBh, 4, 4, 21.2 svasthānānna vikampeta sa rājavasatiṃ vaset //
MBh, 4, 4, 23.1 na ca saṃdarśane kiṃcit pravṛddham api saṃjapet /
MBh, 4, 4, 24.1 na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet /
MBh, 4, 4, 24.2 yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadecca tam //
MBh, 4, 4, 25.1 śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ /
MBh, 4, 4, 28.1 na coṣṭhau nirbhujejjātu na ca vākyaṃ samākṣipet /
MBh, 4, 4, 28.1 na coṣṭhau nirbhujejjātu na ca vākyaṃ samākṣipet /
MBh, 4, 4, 29.2 nātigāḍhaṃ prahṛṣyeta na cāpyunmattavaddhaset //
MBh, 4, 4, 29.2 nātigāḍhaṃ prahṛṣyeta na cāpyunmattavaddhaset //
MBh, 4, 4, 30.1 na cātidhairyeṇa cared gurutāṃ hi vrajet tathā /
MBh, 4, 4, 31.1 lābhe na harṣayed yastu na vyathed yo 'vamānitaḥ /
MBh, 4, 4, 31.1 lābhe na harṣayed yastu na vyathed yo 'vamānitaḥ /
MBh, 4, 4, 33.2 na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ //
MBh, 4, 4, 35.2 na sa tiṣṭhecciraṃ sthānaṃ gacchecca prāṇasaṃśayam //
MBh, 4, 4, 36.1 śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet /
MBh, 4, 4, 36.2 viśeṣayenna rājānaṃ yogyābhūmiṣu sarvadā //
MBh, 4, 4, 39.2 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
MBh, 4, 4, 40.1 yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret /
MBh, 4, 4, 41.1 samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset /
MBh, 4, 4, 41.1 samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset /
MBh, 4, 4, 41.2 mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet //
MBh, 4, 4, 42.1 na karmaṇi niyuktaḥ san dhanaṃ kiṃcid upaspṛśet /
MBh, 4, 4, 45.2 anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaścana /
MBh, 4, 5, 6.7 neto dūre virāṭasya nagaraṃ bharatarṣabha /
MBh, 4, 5, 6.13 so 'haṃ gharmābhitapto vai nainām ādātum utsahe /
MBh, 4, 5, 6.19 śrānto gharmābhitapto vai nainām ādātum utsahe //
MBh, 4, 5, 10.2 samudvegaṃ janasyāsya kariṣyāmo na saṃśayaḥ /
MBh, 4, 5, 10.5 kṣipram asmān vijānīyur manuṣyā nātra saṃśayaḥ /
MBh, 4, 5, 10.6 kathaṃ nāviṣkṛtāḥ syāmo dhārtarāṣṭrasya māriṣa /
MBh, 4, 5, 10.7 āśaṅkāṃ ca kariṣyāmo janasyāsya na saṃśayaḥ //
MBh, 4, 5, 13.1 na cāpi vidyate kaścinmanuṣya iha pārthiva /
MBh, 4, 5, 13.6 atraivaṃ nāvabudhyante manuṣyāḥ kecid āyudham /
MBh, 4, 5, 22.4 kule nāsti samo rūpe yasyeti nakulaḥ smṛtaḥ /
MBh, 4, 5, 23.2 yasmāl laghutaro nāsti kiṃcid yoddhāsi carmaṇi /
MBh, 4, 5, 24.31 nedaṃ bhīme pradātavyam ayaṃ kruddho vṛkodaraḥ /
MBh, 4, 5, 24.38 mamāyattam idaṃ sarvaṃ jīvitaṃ ca na saṃśayaḥ /
MBh, 4, 6, 6.1 na tu dvijo 'yaṃ bhavitā narottamaḥ patiḥ pṛthivyā iti me manogatam /
MBh, 4, 6, 6.2 na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat //
MBh, 4, 6, 6.2 na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat //
MBh, 4, 6, 6.2 na cāsya dāso na ratho na kuṇḍale samīpato bhrājati cāyam indravat //
MBh, 4, 6, 13.2 āpto vivādaḥ paramo viśāṃ pate na vidyate kiṃcana matsya hīnataḥ /
MBh, 4, 6, 13.3 na me jitaḥ kaścana dhārayed dhanaṃ varo mamaiṣo 'stu tava prasādataḥ //
MBh, 4, 6, 16.2 dāsyāmi sarvaṃ tad ahaṃ na saṃśayo na te bhayaṃ vidyati saṃnidhau mama /
MBh, 4, 6, 16.2 dāsyāmi sarvaṃ tad ahaṃ na saṃśayo na te bhayaṃ vidyati saṃnidhau mama /
MBh, 4, 6, 16.5 uvāsa vīraḥ paramārcitaḥ sukhī na cāpi kaściccaritaṃ bubodha tat //
MBh, 4, 7, 4.1 adṛṣṭapūrvaḥ puruṣo ravir yathā vitarkayannāsya labhāmi saṃpadam /
MBh, 4, 7, 4.2 tathāsya cittaṃ hyapi saṃvitarkayan nararṣabhasyādya na yāmi tattvataḥ //
MBh, 4, 7, 6.2 na sūdatāṃ mānada śraddadhāmi te sahasranetrapratimo hi dṛśyase /
MBh, 4, 7, 8.1 balena tulyaśca na vidyate mayā niyuddhaśīlaśca sadaiva pārthiva /
MBh, 4, 7, 9.3 na caiva manye tava karma tat samaṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 7, 11.3 uvāsa rājanna ca taṃ pṛthagjano bubodha tatrānucaraśca kaścana //
MBh, 4, 8, 5.2 nāśraddadhata tāṃ dāsīm annahetor upasthitām //
MBh, 4, 8, 9.2 naivaṃrūpā bhavantyevaṃ yathā vadasi bhāmini /
MBh, 4, 8, 13.1 kā tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃcana /
MBh, 4, 8, 15.2 nāsmi devī na gandharvī nāsurī na ca rākṣasī /
MBh, 4, 8, 15.2 nāsmi devī na gandharvī nāsurī na ca rākṣasī /
MBh, 4, 8, 15.2 nāsmi devī na gandharvī nāsurī na ca rākṣasī /
MBh, 4, 8, 15.2 nāsmi devī na gandharvī nāsurī na ca rākṣasī /
MBh, 4, 8, 20.2 mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate /
MBh, 4, 8, 21.2 prasaktāstvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 8, 22.2 te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 8, 27.2 nāsmi labhyā virāṭena na cānyena kathaṃcana /
MBh, 4, 8, 27.2 nāsmi labhyā virāṭena na cānyena kathaṃcana /
MBh, 4, 8, 29.1 yo me na dadyād ucchiṣṭaṃ na ca pādau pradhāvayet /
MBh, 4, 8, 29.1 yo me na dadyād ucchiṣṭaṃ na ca pādau pradhāvayet /
MBh, 4, 8, 31.1 na cāpyahaṃ cālayituṃ śakyā kenacid aṅgane /
MBh, 4, 8, 32.3 na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃcana //
MBh, 4, 8, 32.3 na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃcana //
MBh, 4, 8, 33.3 na caināṃ veda tatrānyastattvena janamejaya //
MBh, 4, 9, 3.2 na hi me dṛṣṭapūrvastvaṃ tattvaṃ brūhi nararṣabha //
MBh, 4, 9, 5.1 vastuṃ tvayīcchāmi viśāṃ variṣṭha tān rājasiṃhānna hi vedmi pārthān /
MBh, 4, 9, 5.2 na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ //
MBh, 4, 9, 5.2 na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ //
MBh, 4, 9, 6.3 ācakṣva me tattvam amitrakarśana na vaiśyakarma tvayi vidyate samam //
MBh, 4, 9, 10.2 na me 'styaviditaṃ kiṃcit samantād daśayojanam //
MBh, 4, 9, 12.1 kṣipraṃ hi gāvo bahulā bhavanti na tāsu rogo bhavatīha kaścit /
MBh, 4, 9, 15.3 na cainam anye 'pi viduḥ kathaṃcana prādācca tasmai bharaṇaṃ yathepsitam //
MBh, 4, 10, 4.1 sarvān apṛcchacca samīpacāriṇaḥ kuto 'yam āyāti na me purā śrutaḥ /
MBh, 4, 10, 4.2 na cainam ūcur viditaṃ tadā narāḥ savismitaṃ vākyam idaṃ nṛpo 'bravīt //
MBh, 4, 10, 7.2 naivaṃvidhāḥ klībarūpā bhavanti kathaṃcaneti pratibhāti me manaḥ //
MBh, 4, 10, 10.3 idaṃ tu te karma samaṃ na me mataṃ samudranemiṃ pṛthivīṃ tvam arhasi //
MBh, 4, 10, 13.2 tathāgataṃ tatra na jajñire janā bahiścarā vāpyathavāntarecarāḥ //
MBh, 4, 11, 8.1 na kātaraṃ syānmama jātu vāhanaṃ na me 'sti duṣṭā vaḍavā kuto hayāḥ /
MBh, 4, 11, 8.1 na kātaraṃ syānmama jātu vāhanaṃ na me 'sti duṣṭā vaḍavā kuto hayāḥ /
MBh, 4, 11, 10.2 na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama //
MBh, 4, 11, 12.3 na cainam anye 'pi viduḥ kathaṃcana priyābhirāmaṃ vicarantam antarā //
MBh, 4, 12, 15.2 āvalgamānaṃ taṃ raṅge nopatiṣṭhati kaścana //
MBh, 4, 12, 17.2 na hi śaknoti vivṛte pratyākhyātuṃ narādhipam //
MBh, 4, 12, 27.1 yadāsya tulyaḥ puruṣo na kaścit tatra vidyate /
MBh, 4, 13, 6.1 neyaṃ purā jātu mayeha dṛṣṭā rājño virāṭasya niveśane śubhā /
MBh, 4, 13, 7.2 cittaṃ hi nirmathya karoti māṃ vaśe na cānyad atrauṣadham adya me matam //
MBh, 4, 13, 11.2 adhāryamāṇā srag ivottamā yathā na śobhase sundari śobhanā satī //
MBh, 4, 13, 14.1 paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam /
MBh, 4, 13, 15.1 paradāre na te buddhir jātu kāryā kathaṃcana /
MBh, 4, 13, 18.1 na cāpyahaṃ tvayā śakyā gandharvāḥ patayo mama /
MBh, 4, 13, 20.2 tathāpi teṣāṃ na vimokṣam arhasi pramāthino devasutā hi me varāḥ //
MBh, 4, 14, 11.2 na gaccheyam ahaṃ tasya rājaputri niveśanam /
MBh, 4, 14, 12.1 na cāham anavadyāṅgi tava veśmani bhāmini /
MBh, 4, 14, 14.2 so 'vamaṃsyati māṃ dṛṣṭvā na yāsye tatra śobhane //
MBh, 4, 14, 16.2 naiva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā //
MBh, 4, 14, 18.2 yathāham anyaṃ pāṇḍubhyo nābhijānāmi kaṃcana /
MBh, 4, 14, 20.2 taccaināṃ nājahāt tatra sarvāvasthāsvaninditām //
MBh, 4, 15, 15.2 yeṣāṃ vairī na svapiti padā bhūmim upaspṛśan /
MBh, 4, 15, 16.1 ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ /
MBh, 4, 15, 22.2 na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā //
MBh, 4, 15, 24.1 na rājan rājavat kiṃcit samācarasi kīcake /
MBh, 4, 15, 24.2 dasyūnām iva dharmaste na hi saṃsadi śobhate //
MBh, 4, 15, 25.1 na kīcakaḥ svadharmastho na ca matsyaḥ kathaṃcana /
MBh, 4, 15, 25.1 na kīcakaḥ svadharmastho na ca matsyaḥ kathaṃcana /
MBh, 4, 15, 26.1 nopālabhe tvāṃ nṛpate virāṭa janasaṃsadi /
MBh, 4, 15, 26.2 nāham etena yuktā vai hantuṃ matsya tavāntike /
MBh, 4, 15, 27.2 parokṣaṃ nābhijānāmi vigrahaṃ yuvayor aham /
MBh, 4, 15, 29.3 paro lābhaśca tasya syānna sa śocet kadācana //
MBh, 4, 15, 33.1 manye na kālaṃ krodhasya paśyanti patayastava /
MBh, 4, 15, 33.2 tena tvāṃ nābhidhāvanti gandharvāḥ sūryavarcasaḥ //
MBh, 4, 15, 38.3 kasyādya na sukhaṃ bhadre kena te vipriyaṃ kṛtam //
MBh, 4, 16, 4.2 nānyaḥ kartā ṛte bhīmānmamādya manasaḥ priyam //
MBh, 4, 16, 9.2 nāmṛtasya hi pāpīyān bhāryām ālabhya jīvati //
MBh, 4, 16, 13.1 na te prakṛtimān varṇaḥ kṛśā pāṇḍuśca lakṣyase /
MBh, 4, 16, 16.2 gaccha vai śayanāyaiva purā nānyo 'vabudhyate //
MBh, 4, 17, 6.2 na māṃ jānāsi kaunteya kiṃ phalaṃ jīvitena me //
MBh, 4, 17, 13.2 aśvāśvatarasaṃghāṃśca na jātu kṣayam āvahet //
MBh, 4, 17, 27.2 dṛṣṭvā kasya na duḥkhaṃ syād dharmātmānaṃ yudhiṣṭhiram //
MBh, 4, 17, 29.2 śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi //
MBh, 4, 18, 1.3 na me 'bhyasūyā kartavyā duḥkhād etad bravīmyaham //
MBh, 4, 18, 8.2 śoke yaudhiṣṭhire magnā nāhaṃ jīvitum utsahe //
MBh, 4, 18, 15.2 samare nātivartante velām iva mahārṇavaḥ //
MBh, 4, 18, 23.1 nūnam āryā na jānāti kṛcchraṃ prāptaṃ dhanaṃjayam /
MBh, 4, 18, 25.2 na vindāmi mahābāho sahadevasya duṣkṛtam /
MBh, 4, 19, 6.1 na daivasyātibhāro 'sti na daivasyātivartanam /
MBh, 4, 19, 6.1 na daivasyātibhāro 'sti na daivasyātivartanam /
MBh, 4, 19, 14.2 yādṛśo me na tatrāsīd duḥkhe paramake tadā //
MBh, 4, 19, 15.2 sāhaṃ dāsatvam āpannā na śāntim avaśā labhe //
MBh, 4, 19, 16.1 nādaivikam idaṃ manye yatra pārtho dhanaṃjayaḥ /
MBh, 4, 19, 19.1 paśya pāṇḍava me 'vasthāṃ yathā nārhāmi vai tathā /
MBh, 4, 19, 22.1 yā na jātu svayaṃ piṃṣe gātrodvartanam ātmanaḥ /
MBh, 4, 19, 22.3 paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā //
MBh, 4, 19, 24.2 bibhemi kuntyā yā nāhaṃ yuṣmākaṃ vā kadācana /
MBh, 4, 19, 25.1 kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā /
MBh, 4, 19, 25.2 nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate //
MBh, 4, 19, 28.1 nālpaṃ kṛtaṃ mayā bhīma devānāṃ kilbiṣaṃ purā /
MBh, 4, 20, 4.1 duḥśāsanasya pāpasya yanmayā na hṛtaṃ śiraḥ /
MBh, 4, 20, 6.2 lokāntaragateṣveṣu nāhaṃ śakṣyāmi jīvitum //
MBh, 4, 20, 14.3 apārayantyā duḥkhāni na rājānam upālabhe //
MBh, 4, 20, 16.2 nityam udvijate rājā kathaṃ neyād imām iti //
MBh, 4, 20, 20.2 nāhaṃ bibhemi sairandhri gandharvāṇāṃ śucismite //
MBh, 4, 20, 22.2 na tvaṃ pratibalasteṣāṃ gandharvāṇāṃ yaśasvinām //
MBh, 4, 20, 23.2 necchāmi kaṃcid vadhyantaṃ tena jīvasi kīcaka //
MBh, 4, 20, 24.2 na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati //
MBh, 4, 20, 24.2 na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati //
MBh, 4, 20, 26.2 samayaṃ rakṣamāṇānāṃ bhāryā vo na bhaviṣyati //
MBh, 4, 20, 28.2 kṣatriyasya sadā dharmo nānyaḥ śatrunibarhaṇāt //
MBh, 4, 21, 5.1 yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam /
MBh, 4, 21, 8.2 na caivālabhathāstrāṇam abhipannā balīyasā //
MBh, 4, 21, 12.3 na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā //
MBh, 4, 21, 15.2 yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ //
MBh, 4, 21, 17.1 tamisre tatra gacchethā gandharvāstanna jānate /
MBh, 4, 21, 17.2 tatra doṣaḥ parihṛto bhaviṣyati na saṃśayaḥ //
MBh, 4, 21, 19.2 sairandhrīrūpiṇaṃ mūḍho mṛtyuṃ taṃ nāvabuddhavān //
MBh, 4, 21, 23.2 nājānād divasaṃ yāntaṃ cintayānaḥ samāgamam //
MBh, 4, 21, 30.3 na hyasya kaṃcid icchāmi sahāyaṃ varavarṇini //
MBh, 4, 21, 35.2 yathā na saṃtyajethāstvaṃ satyaṃ vai matkṛte vibho /
MBh, 4, 21, 45.1 nākasmānmāṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ /
MBh, 4, 21, 45.2 suvāsā darśanīyaśca nānyo 'sti tvādṛśaḥ pumān //
MBh, 4, 21, 46.3 īdṛśastu tvayā sparśaḥ spṛṣṭapūrvo na karhicit //
MBh, 4, 21, 54.2 kīcako roṣasaṃtaptaḥ padānna calitaḥ padam //
MBh, 4, 22, 6.1 atha vā neha hantavyā dahyatāṃ kāminā saha /
MBh, 4, 22, 16.3 tasmāt te sūtaputrebhyo na bhayaṃ bhīru vidyate //
MBh, 4, 22, 27.2 praihi tvaṃ nagaraṃ kṛṣṇe na bhayaṃ vidyate tava /
MBh, 4, 22, 30.2 vismayaṃ paramaṃ gatvā nocuḥ kiṃcana bhārata //
MBh, 4, 23, 4.2 puṃsām iṣṭaśca viṣayo maithunāya na saṃśayaḥ //
MBh, 4, 23, 5.1 yathā sairandhriveṣeṇa na te rājann idaṃ puram /
MBh, 4, 23, 10.1 na hi tām utsahe vaktuṃ svayaṃ gandharvarakṣitām /
MBh, 4, 23, 22.1 na hi duḥkhaṃ samāpnoṣi sairandhrī yad upāśnute /
MBh, 4, 23, 23.3 tiryagyonigatā bāle na cainām avabudhyase //
MBh, 4, 23, 27.3 kṛtakṛtyā bhaviṣyanti gandharvāste na saṃśayaḥ //
MBh, 4, 24, 11.1 na ca vidmo gatā yena pārthāḥ syur dṛḍhavikramāḥ /
MBh, 4, 24, 13.1 narendra bahuśo 'nviṣṭā naiva vidmaśca pāṇḍavān /
MBh, 4, 24, 16.1 na tatra pāṇḍavā rājannāpi kṛṣṇā pativratā /
MBh, 4, 24, 16.1 na tatra pāṇḍavā rājannāpi kṛṣṇā pativratā /
MBh, 4, 24, 17.1 na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām /
MBh, 4, 25, 15.1 na tu teṣāṃ gatir vāsaḥ pravṛttiścopalabhyate /
MBh, 4, 26, 1.3 na tādṛśā vinaśyanti nāpi yānti parābhavam //
MBh, 4, 26, 1.3 na tādṛśā vinaśyanti nāpi yānti parābhavam //
MBh, 4, 26, 5.2 kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati //
MBh, 4, 26, 6.2 na hi te nāśam ṛccheyur iti paśyāmyahaṃ dhiyā //
MBh, 4, 27, 4.2 sarvalakṣaṇasampannā nāśaṃ nārhanti pāṇḍavāḥ //
MBh, 4, 27, 6.2 nāvasīditum arhanti udvahantaḥ satāṃ dhuram //
MBh, 4, 27, 7.2 na nāśam adhigaccheyur iti me dhīyate matiḥ //
MBh, 4, 27, 8.2 na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ //
MBh, 4, 27, 9.2 buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat //
MBh, 4, 27, 10.1 sā tviyaṃ sādhu vaktavyā na tvanītiḥ kathaṃcana /
MBh, 4, 27, 12.1 tatra nāhaṃ tathā manye yathāyam itaro janaḥ /
MBh, 4, 27, 13.1 nāsūyako na cāpīrṣur nātivādī na matsarī /
MBh, 4, 27, 13.1 nāsūyako na cāpīrṣur nātivādī na matsarī /
MBh, 4, 27, 13.1 nāsūyako na cāpīrṣur nātivādī na matsarī /
MBh, 4, 27, 13.1 nāsūyako na cāpīrṣur nātivādī na matsarī /
MBh, 4, 27, 15.1 sadā ca tatra parjanyaḥ samyag varṣī na saṃśayaḥ /
MBh, 4, 27, 17.2 bhayaṃ nābhyāviśet tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 18.1 gāvaśca bahulāstatra na kṛśā na ca durduhāḥ /
MBh, 4, 27, 18.1 gāvaśca bahulāstatra na kṛśā na ca durduhāḥ /
MBh, 4, 27, 27.2 gatiṃ vā paramāṃ tasya notsahe vaktum anyathā //
MBh, 4, 28, 4.1 nāvajñeyo ripustāta prākṛto 'pi bubhūṣatā /
MBh, 4, 28, 6.2 udaye pāṇḍavānāṃ ca prāpte kāle na saṃśayaḥ //
MBh, 4, 29, 13.2 bhavato balavṛddhiśca bhaviṣyati na saṃśayaḥ //
MBh, 4, 30, 19.3 yudhyeyur iti me buddhir vartate nātra saṃśayaḥ //
MBh, 4, 30, 21.2 neme jātu na yudhyerann iti me dhīyate matiḥ //
MBh, 4, 30, 21.2 neme jātu na yudhyerann iti me dhīyate matiḥ //
MBh, 4, 31, 5.1 udatiṣṭhad rajo bhaumaṃ na prajñāyata kiṃcana /
MBh, 4, 31, 10.2 na śekur abhisaṃrabdhāḥ śūrān kartuṃ parāṅmukhān //
MBh, 4, 31, 24.2 nābhyajānaṃstadānyonyaṃ pradoṣe rajasāvṛte //
MBh, 4, 32, 3.2 ghorarūpaṃ tataste sma nāvekṣanta parasparam //
MBh, 4, 32, 12.2 taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam //
MBh, 4, 34, 2.1 tam eva nādhigacchāmi yo me yantā bhavennaraḥ /
MBh, 4, 34, 8.2 kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam //
MBh, 4, 34, 10.3 nāmarṣayata pāñcālī bībhatsoḥ parikīrtanam //
MBh, 4, 34, 15.2 ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ //
MBh, 4, 34, 16.2 asyāḥ sa vacanaṃ vīra kariṣyati na saṃśayaḥ //
MBh, 4, 35, 4.2 tena nāsti samaḥ sūto yo 'sya sārathyam ācaret //
MBh, 4, 35, 7.1 athaitad vacanaṃ me 'dya niyuktā na kariṣyasi /
MBh, 4, 36, 4.1 nātidūram atho yātvā matsyaputradhanaṃjayau /
MBh, 4, 36, 9.1 notsahe kurubhir yoddhuṃ romaharṣaṃ hi paśya me /
MBh, 4, 36, 9.3 pratiyoddhuṃ na śakṣyāmi kurusainyam anantakam //
MBh, 4, 36, 10.1 nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām /
MBh, 4, 36, 15.2 sarvāṃ senām upādāya na me santīha sainikāḥ //
MBh, 4, 36, 16.2 pratiyoddhuṃ na śakṣyāmi nivartasva bṛhannaḍe //
MBh, 4, 36, 17.3 na ca tāvat kṛtaṃ kiṃcit paraiḥ karma raṇājire //
MBh, 4, 36, 20.2 katthamāno 'bhiniryāya kimarthaṃ na yuyutsase //
MBh, 4, 36, 21.1 na ced vijitya gāstāstvaṃ gṛhān vai pratiyāsyasi /
MBh, 4, 36, 22.2 na hi śakṣyāmyanirjitya gāḥ prayātuṃ puraṃ prati //
MBh, 4, 36, 23.2 kathaṃ na yudhyeyam ahaṃ kurūn sarvān sthiro bhava //
MBh, 4, 36, 26.2 naiṣa pūrvaiḥ smṛto dharmaḥ kṣatriyasya palāyanam /
MBh, 4, 36, 26.3 śreyaste maraṇaṃ yuddhe na bhītasya palāyanam //
MBh, 4, 36, 31.2 tadvad evāsya vikrāntaṃ nāyam anyo dhanaṃjayāt //
MBh, 4, 36, 33.2 sa eṣa kila niryāto bālabhāvānna pauruṣāt //
MBh, 4, 36, 36.2 na ca vyavasituṃ kiṃcid uttaraṃ śaknuvanti te /
MBh, 4, 36, 42.2 yadi notsahase yoddhuṃ śatrubhiḥ śatrukarśana /
MBh, 4, 37, 9.2 āgataḥ klībaveṣeṇa pārtho nāstyatra saṃśayaḥ //
MBh, 4, 37, 10.2 nāyuddhena nivarteta sarvair api marudgaṇaiḥ //
MBh, 4, 37, 11.2 amarṣavaśam āpanno yotsyate nātra saṃśayaḥ //
MBh, 4, 37, 12.1 nehāsya pratiyoddhāram ahaṃ paśyāmi kauravāḥ /
MBh, 4, 37, 13.3 na cārjunaḥ kalā pūrṇā mama duryodhanasya vā //
MBh, 4, 38, 1.3 sukumāraṃ samājñātaṃ saṃgrāme nātikovidam //
MBh, 4, 38, 2.2 nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam //
MBh, 4, 38, 10.1 naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā /
MBh, 4, 38, 12.3 dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 4, 39, 3.2 rājyam akṣaiḥ parākīrya na śrūyante kadācana //
MBh, 4, 39, 12.2 nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ //
MBh, 4, 39, 16.1 na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathaṃcana /
MBh, 4, 40, 2.2 prīto 'smi puruṣavyāghra na bhayaṃ vidyate tava /
MBh, 4, 40, 8.2 bibhemi nāham eteṣāṃ jānāmi tvāṃ sthiraṃ yudhi /
MBh, 4, 40, 9.2 niścayaṃ cāpi durmedhā na gacchāmi kathaṃcana //
MBh, 4, 40, 13.1 nāsmi klībo mahābāho paravān dharmasaṃyutaḥ /
MBh, 4, 40, 14.2 paramo 'nugraho me 'dya yat pratarko na me vṛthā /
MBh, 4, 40, 14.3 na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ //
MBh, 4, 40, 18.1 yasya yāte na paśyanti bhūmau prāptaṃ padaṃ padam /
MBh, 4, 41, 14.1 naivaṃvidhaḥ śaṅkhaśabdaḥ purā jātu mayā śrutaḥ /
MBh, 4, 41, 14.2 dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam /
MBh, 4, 41, 14.3 dhanuṣaścaiva nirghoṣaḥ śrutapūrvo na me kvacit //
MBh, 4, 41, 16.2 dhvajena pihitāḥ sarvā diśo na pratibhānti me /
MBh, 4, 41, 19.3 kampate ca yathā bhūmir naiṣo 'nyaḥ savyasācinaḥ //
MBh, 4, 41, 20.1 śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ /
MBh, 4, 41, 20.1 śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ /
MBh, 4, 41, 20.2 agnayaśca na bhāsante samiddhāstanna śobhanam //
MBh, 4, 41, 20.2 agnayaśca na bhāsante samiddhāstanna śobhanam //
MBh, 4, 41, 21.2 dhvajeṣu ca nilīyante vāyasāstanna śobhanam /
MBh, 4, 41, 23.1 parābhūtā ca vaḥ senā na kaścid yoddhum icchati /
MBh, 4, 42, 2.2 punar eva ca vakṣyāmi na hi tṛpyāmi taṃ bruvan //
MBh, 4, 42, 4.1 teṣāṃ na tāvannirvṛttaṃ vartate tu trayodaśam /
MBh, 4, 42, 6.1 lobhād vā te na jānīyur asmān vā moha āviśat /
MBh, 4, 42, 12.1 te vā gāvo na paśyanti yadi vā syuḥ parājitāḥ /
MBh, 4, 42, 17.2 nānyatra yuddhācchreyo 'sti tathātmā praṇidhīyatām //
MBh, 4, 42, 21.2 yathā senā na bhajyeta tathā nītir vidhīyatām //
MBh, 4, 42, 22.2 yathā na vibhramet senā tathā nītir vidhīyatām //
MBh, 4, 42, 26.2 naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃcana //
MBh, 4, 43, 3.2 nāvṛttir gacchatām asti sarpāṇām iva sarpatām //
MBh, 4, 43, 8.2 ahaṃ cāpi kuruśreṣṭhā arjunānnāvaraḥ kvacit //
MBh, 4, 44, 1.3 nārthānāṃ prakṛtiṃ vettha nānubandham avekṣase //
MBh, 4, 44, 1.3 nārthānāṃ prakṛtiṃ vettha nānubandham avekṣase //
MBh, 4, 44, 3.2 hīnakālaṃ tad eveha phalavanna bhavatyuta /
MBh, 4, 44, 4.2 bhāraṃ hi rathakārasya na vyavasyanti paṇḍitāḥ //
MBh, 4, 44, 5.1 paricintya tu pārthena saṃnipāto na naḥ kṣamaḥ /
MBh, 4, 44, 11.1 indro 'pi hi na pārthena saṃyuge yoddhum arhati /
MBh, 4, 44, 17.2 siṃhaḥ pāśavinirmukto na naḥ śeṣaṃ kariṣyati //
MBh, 4, 45, 1.2 na ca tāvajjitā gāvo na ca sīmāntaraṃ gatāḥ /
MBh, 4, 45, 1.2 na ca tāvajjitā gāvo na ca sīmāntaraṃ gatāḥ /
MBh, 4, 45, 1.3 na hāstinapuraṃ prāptāstvaṃ ca karṇa vikatthase //
MBh, 4, 45, 2.2 vijitya ca parāṃ bhūmiṃ nāhuḥ kiṃcana pauruṣam //
MBh, 4, 45, 4.2 dhanaṃ yair adhigantavyaṃ yacca kurvanna duṣyati //
MBh, 4, 45, 5.2 kṣatriyo dhanur āśritya yajetaiva na yājayet /
MBh, 4, 45, 14.1 draupadyāstaṃ parikleśaṃ na kṣantuṃ pāṇḍavo 'rhati /
MBh, 4, 45, 15.2 vairāntakaraṇo jiṣṇur na naḥ śeṣaṃ kariṣyati //
MBh, 4, 45, 16.1 naiṣa devānna gandharvānnāsurānna ca rākṣasān /
MBh, 4, 45, 16.1 naiṣa devānna gandharvānnāsurānna ca rākṣasān /
MBh, 4, 45, 16.1 naiṣa devānna gandharvānnāsurānna ca rākṣasān /
MBh, 4, 45, 16.1 naiṣa devānna gandharvānnāsurānna ca rākṣasān /
MBh, 4, 45, 16.2 bhayād iha na yudhyeta kuntīputro dhanaṃjayaḥ //
MBh, 4, 45, 18.2 vāsudevasamaṃ yuddhe taṃ pārthaṃ ko na pūjayet //
MBh, 4, 45, 23.1 nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca /
MBh, 4, 45, 23.1 nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca /
MBh, 4, 45, 23.1 nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca /
MBh, 4, 45, 24.1 na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ /
MBh, 4, 45, 25.2 kuryur ete kvaciccheṣaṃ na tu kruddho dhanaṃjayaḥ //
MBh, 4, 45, 26.1 yudhyatāṃ kāmam ācāryo nāhaṃ yotsye dhanaṃjayam /
MBh, 4, 46, 2.1 ācāryo nābhiṣaktavyaḥ puruṣeṇa vijānatā /
MBh, 4, 46, 3.2 katham abhyudaye teṣāṃ na pramuhyeta paṇḍitaḥ //
MBh, 4, 46, 6.1 nāyaṃ kālo virodhasya kaunteye samupasthite /
MBh, 4, 46, 7.2 yathā candramaso lakṣma sarvathā nāpakṛṣyate /
MBh, 4, 46, 8.2 naitat samastam ubhayaṃ kasmiṃścid anuśuśrumaḥ //
MBh, 4, 46, 9.2 brahmāstraṃ caiva vedāśca naitad anyatra dṛśyate //
MBh, 4, 46, 10.1 ācāryaputraḥ kṣamatāṃ nāyaṃ kālaḥ svabhedane /
MBh, 4, 46, 16.1 vanavāse hyanirvṛtte darśayenna dhanaṃjayaḥ /
MBh, 4, 46, 16.2 dhanaṃ vālabhamāno 'tra nādya naḥ kṣantum arhati //
MBh, 4, 46, 17.1 yathā nāyaṃ samāyujyād dhārtarāṣṭrān kathaṃcana /
MBh, 4, 46, 17.2 yathā ca na parājayyāt tathā nītir vidhīyatām //
MBh, 4, 47, 7.2 na cāpi kevalaṃ rājyam iccheyuste 'nupāyataḥ //
MBh, 4, 47, 8.2 dharmapāśanibaddhāstu na celuḥ kṣatriyavratāt //
MBh, 4, 47, 9.2 vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃcana //
MBh, 4, 47, 10.1 prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ /
MBh, 4, 47, 12.1 na hi paśyāmi saṃgrāme kadācid api kaurava /
MBh, 4, 47, 15.2 nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha /
MBh, 4, 48, 11.1 rājānaṃ nātra paśyāmi gāḥ samādāya gacchati /
MBh, 4, 48, 12.2 tatraiva yotsye vairāṭe nāsti yuddhaṃ nirāmiṣam /
MBh, 4, 48, 15.1 naiṣo 'ntareṇa rājānaṃ bībhatsuḥ sthātum icchati /
MBh, 4, 48, 16.1 na hyenam abhisaṃkruddham eko yudhyeta saṃyuge /
MBh, 4, 48, 19.2 nāpaśyannāvṛtāṃ bhūmim antarikṣaṃ ca patribhiḥ //
MBh, 4, 48, 20.1 teṣāṃ nātmanino yuddhe nāpayāne 'bhavanmatiḥ /
MBh, 4, 50, 8.2 tato 'sya prahariṣyāmi nāsya kopo bhaviṣyati //
MBh, 4, 50, 22.1 paścād eṣa prayātavyo na me vighnakaro bhavet /
MBh, 4, 52, 10.2 nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam //
MBh, 4, 52, 13.2 vyadhamanna ca pārtho 'sya śarīram avapīḍayat //
MBh, 4, 53, 16.2 kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya //
MBh, 4, 53, 31.2 nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ //
MBh, 4, 53, 59.2 na ca bāṇāntare vāyur asya śaknoti sarpitum //
MBh, 4, 53, 60.2 dadṛśe nāntaraṃ kiṃcit pārthasyādadato 'pi ca //
MBh, 4, 54, 3.1 na sma sūryastadā bhāti na ca vāti samīraṇaḥ /
MBh, 4, 54, 3.1 na sma sūryastadā bhāti na ca vāti samīraṇaḥ /
MBh, 4, 54, 5.2 sa rājanna prajānāti diśaṃ kāṃcana mohitaḥ //
MBh, 4, 55, 1.3 na me yudhi samo 'stīti tad idaṃ pratyupasthitam //
MBh, 4, 55, 11.2 tathāpi na vyathā kācinmama syād vikramiṣyataḥ //
MBh, 4, 55, 24.2 tataḥ sa tamasāviṣṭo na sma kiṃcit prajajñivān //
MBh, 4, 57, 19.2 vikarṣataśca gāṇḍīvaṃ na kiṃcid dṛśyate 'ntaram //
MBh, 4, 58, 7.2 na tasya dvyaṅgulam api vivṛtaṃ samadṛśyata //
MBh, 4, 58, 12.2 sarve śāntiparā bhūtvā svacittāni na lebhire /
MBh, 4, 59, 23.1 nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān /
MBh, 4, 59, 27.2 na viśeṣastadā rājaṃllakṣyate sma mahātmanoḥ //
MBh, 4, 59, 36.1 nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate /
MBh, 4, 59, 36.1 nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate /
MBh, 4, 59, 37.2 na śaknuvanti sainyāni pāṇḍavaṃ prativīkṣitum //
MBh, 4, 60, 14.2 rathaṃ samāvṛtya kurupravīro raṇāt pradudrāva yato na pārthaḥ //
MBh, 4, 60, 16.3 na te 'dya tūryāṇi samāhatāni yathāvad udyānti gatasya yuddhe //
MBh, 4, 60, 18.2 na hīha duryodhanatā tavāsti palāyamānasya raṇaṃ vihāya //
MBh, 4, 60, 19.1 na te purastād atha pṛṣṭhato vā paśyāmi duryodhana rakṣitāram /
MBh, 4, 61, 20.1 ayaṃ kathaṃsvid bhavatāṃ vimuktas taṃ vai prabadhnīta yathā na mucyet /
MBh, 4, 61, 21.2 na tveva bībhatsur alaṃ nṛśaṃsaṃ kartuṃ na pāpe 'sya mano niviṣṭam //
MBh, 4, 61, 21.2 na tveva bībhatsur alaṃ nṛśaṃsaṃ kartuṃ na pāpe 'sya mano niviṣṭam //
MBh, 4, 61, 22.1 trailokyahetor na jahet svadharmaṃ tasmānna sarve nihatā raṇe 'smin /
MBh, 4, 61, 22.1 trailokyahetor na jahet svadharmaṃ tasmānna sarve nihatā raṇe 'smin /
MBh, 4, 62, 5.2 svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃcana /
MBh, 4, 62, 5.3 nāham ārtāñjighāṃsāmi bhṛśam āśvāsayāmi vaḥ //
MBh, 4, 63, 10.2 trigartānnirjitāñśrutvā na sthāsyanti kadācana //
MBh, 4, 63, 14.1 kumāram āśu jānīta yadi jīvati vā na vā /
MBh, 4, 63, 14.2 yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati //
MBh, 4, 63, 15.2 bṛhannaḍā sārathiścennarendra pare na neṣyanti tavādya gāstāḥ //
MBh, 4, 63, 21.1 nādbhutaṃ tveva manye 'haṃ yat te putro 'jayat kurūn /
MBh, 4, 63, 30.2 na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam //
MBh, 4, 63, 31.1 na tvām adya mudā yuktam ahaṃ devitum utsahe /
MBh, 4, 63, 32.3 na me kiṃcit tvayā rakṣyam antareṇāpi devitum //
MBh, 4, 63, 35.1 dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye /
MBh, 4, 63, 37.2 bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati //
MBh, 4, 63, 39.1 vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase /
MBh, 4, 63, 39.2 bhīṣmadroṇamukhān sarvān kasmānna sa vijeṣyati //
MBh, 4, 63, 40.2 nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi //
MBh, 4, 63, 43.2 bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi /
MBh, 4, 63, 43.3 niyantā cenna vidyeta na kaścid dharmam ācaret //
MBh, 4, 63, 43.3 niyantā cenna vidyeta na kaścid dharmam ācaret //
MBh, 4, 63, 44.3 mukhe yudhiṣṭhiraṃ kopānnaivam ityeva bhartsayan //
MBh, 4, 63, 52.2 uttaraḥ praviśatveko na praveśyā bṛhannaḍā //
MBh, 4, 63, 53.3 anyatra saṃgrāmagatānna sa jīved asaṃśayam //
MBh, 4, 63, 54.1 na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam /
MBh, 4, 64, 4.2 mayāyaṃ tāḍito jihmo na cāpyetāvad arhati /
MBh, 4, 64, 7.2 ciraṃ kṣāntam idaṃ rājanna manyur vidyate mama //
MBh, 4, 64, 8.2 sarāṣṭrastvaṃ mahārāja vinaśyethā na saṃśayaḥ //
MBh, 4, 64, 9.1 na dūṣayāmi te rājan yacca hanyād adūṣakam /
MBh, 4, 64, 12.2 tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati //
MBh, 4, 64, 12.2 tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati //
MBh, 4, 64, 13.1 padaṃ padasahasreṇa yaścarannāparādhnuyāt /
MBh, 4, 64, 14.1 manuṣyaloke sakale yasya tulyo na vidyate /
MBh, 4, 64, 19.2 na mayā nirjitā gāvo na mayā nirjitāḥ pare /
MBh, 4, 64, 19.2 na mayā nirjitā gāvo na mayā nirjitāḥ pare /
MBh, 4, 64, 21.2 tasya tat karma vīrasya na mayā tāta tat kṛtam //
MBh, 4, 64, 24.1 na hāstinapure trāṇaṃ tava paśyāmi kiṃcana /
MBh, 4, 64, 25.1 na mokṣyase palāyaṃstvaṃ rājan yuddhe manaḥ kuru /
MBh, 4, 64, 33.3 vasantaṃ tatra nājñāsīd virāṭaḥ pārtham arjunam //
MBh, 4, 65, 20.1 na śakyante hyasya guṇāḥ prasaṃkhyātuṃ nareśvara /
MBh, 4, 65, 21.2 kathaṃ nārhati rājārham āsanaṃ pṛthivīpatiḥ //
MBh, 4, 66, 2.2 yadā dyūte jitāḥ pārthā na prājñāyanta te kvacit //
MBh, 4, 66, 24.1 nātṛpyad darśane teṣāṃ virāṭo vāhinīpatiḥ /
MBh, 4, 67, 1.3 pratigrahītuṃ nemāṃ tvaṃ mayā dattām ihecchasi //
MBh, 4, 67, 6.2 atra śaṅkāṃ na paśyāmi tena śuddhir bhaviṣyati //
MBh, 5, 1, 14.1 adharmayuktaṃ ca na kāmayeta rājyaṃ surāṇām api dharmarājaḥ /
MBh, 5, 1, 16.1 na cāpi pārtho vijito raṇe taiḥ svatejasā dhṛtarāṣṭrasya putraiḥ /
MBh, 5, 1, 22.1 tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ /
MBh, 5, 1, 23.1 duryodhanasyāpi mataṃ yathāvan na jñāyate kiṃ nu kariṣyatīti /
MBh, 5, 2, 8.1 sarvāsvavasthāsu ca te na kauṭyād grasto hi so 'rtho balam āśritaistaiḥ /
MBh, 5, 2, 11.2 saṃrambhamāṇo vijitaḥ prasahya tatrāparādhaḥ śakuner na kaścit //
MBh, 5, 3, 4.1 nābhyasūyāmi te vākyaṃ bruvato lāṅgaladhvaja /
MBh, 5, 3, 10.2 evam apyayam atyantaṃ parānnārhati yācitum //
MBh, 5, 3, 11.1 kathaṃ ca dharmayuktāste na ca rājyaṃ jihīrṣavaḥ /
MBh, 5, 3, 12.2 na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu //
MBh, 5, 3, 14.1 atha te na vyavasyanti praṇipātāya dhīmataḥ /
MBh, 5, 3, 15.1 na hi te yuyudhānasya saṃrabdhasya yuyutsataḥ /
MBh, 5, 3, 21.1 nādharmo vidyate kaścicchatrūn hatvātatāyinaḥ /
MBh, 5, 4, 1.2 evam etanmahābāho bhaviṣyati na saṃśayaḥ /
MBh, 5, 4, 1.3 na hi duryodhano rājyaṃ madhureṇa pradāsyati //
MBh, 5, 4, 3.1 baladevasya vākyaṃ tu mama jñāne na yujyate /
MBh, 5, 4, 4.1 na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃcana /
MBh, 5, 4, 4.2 na hi mārdavasādhyo 'sau pāpabuddhir mato mama //
MBh, 5, 5, 5.2 śiṣyavat te vayaṃ sarve bhavāmeha na saṃśayaḥ //
MBh, 5, 5, 8.2 na bhavet kurupāṇḍūnāṃ saubhrātreṇa mahān kṣayaḥ //
MBh, 5, 5, 9.1 atha darpānvito mohānna kuryād dhṛtarāṣṭrajaḥ /
MBh, 5, 6, 7.2 na kasyāṃcid avasthāyāṃ rājyaṃ dāsyanti vai svayam //
MBh, 5, 6, 12.2 na tathā te kariṣyanti senākarma na saṃśayaḥ //
MBh, 5, 6, 12.2 na tathā te kariṣyanti senākarma na saṃśayaḥ //
MBh, 5, 6, 15.2 vibhetsyati manāṃsyeṣām iti me nātra saṃśayaḥ //
MBh, 5, 6, 16.1 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit /
MBh, 5, 7, 3.2 balena nātimahatā dvārakām abhyayāt purīm //
MBh, 5, 7, 13.2 bhavān abhigataḥ pūrvam atra me nāsti saṃśayaḥ /
MBh, 5, 7, 25.1 na ca tad vākyam uktaṃ vai keśavaḥ pratyapadyata /
MBh, 5, 7, 25.2 na cāham utsahe kṛṣṇaṃ vinā sthātum api kṣaṇam //
MBh, 5, 7, 26.1 nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai /
MBh, 5, 7, 26.1 nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai /
MBh, 5, 7, 32.2 bhavān samarthastān sarvānnihantuṃ nātra saṃśayaḥ /
MBh, 5, 8, 23.2 tasmāllobhakṛtaṃ kiṃcit tava tāta na vidyate //
MBh, 5, 8, 26.3 karṇasya bhavatā kāryaṃ sārathyaṃ nātra saṃśayaḥ //
MBh, 5, 8, 35.2 nātra manyustvayā kāryo vidhir hi balavattaraḥ //
MBh, 5, 9, 8.1 kathaṃ sajjeta bhogeṣu na ca tapyenmahat tapaḥ /
MBh, 5, 9, 13.3 yathā nāvāpsyasi bhayaṃ tasmād balaniṣūdana //
MBh, 5, 9, 16.1 viceruḥ saṃpraharṣaṃ ca nābhyagacchanmahātapāḥ /
MBh, 5, 9, 18.1 na sa śakyaḥ sudurdharṣo dhairyāccālayituṃ prabho /
MBh, 5, 9, 21.1 vajram asya kṣipāmyadya sa kṣipraṃ na bhaviṣyati /
MBh, 5, 9, 21.2 śatruḥ pravṛddho nopekṣyo durbalo 'pi balīyasā //
MBh, 5, 9, 24.2 na śarma lebhe devendro dīpitastasya tejasā /
MBh, 5, 9, 26.2 mahāskandho bhṛśaṃ hyeṣa paraśur na tariṣyati /
MBh, 5, 9, 26.3 kartuṃ cāhaṃ na śakṣyāmi karma sadbhir vigarhitam //
MBh, 5, 9, 30.2 krūreṇa nāpatrapase kathaṃ śakreha karmaṇā /
MBh, 5, 9, 30.3 ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te //
MBh, 5, 10, 1.3 na hyasya sadṛśaṃ kiṃcit pratighātāya yad bhavet //
MBh, 5, 10, 10.3 tasmād upāyaṃ vakṣyāmi yathāsau na bhaviṣyati //
MBh, 5, 10, 18.1 na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam /
MBh, 5, 10, 23.3 nātikramet satpuruṣeṇa saṃgataṃ tasmāt satāṃ saṃgataṃ lipsitavyam //
MBh, 5, 10, 24.2 mahārthavat satpuruṣeṇa saṃgataṃ tasmāt santaṃ na jighāṃseta dhīraḥ //
MBh, 5, 10, 29.1 na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā /
MBh, 5, 10, 29.1 na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā /
MBh, 5, 10, 29.1 na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā /
MBh, 5, 10, 29.1 na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā /
MBh, 5, 10, 29.2 na śastreṇa na vajreṇa na divā na tathā niśi //
MBh, 5, 10, 29.2 na śastreṇa na vajreṇa na divā na tathā niśi //
MBh, 5, 10, 29.2 na śastreṇa na vajreṇa na divā na tathā niśi //
MBh, 5, 10, 29.2 na śastreṇa na vajreṇa na divā na tathā niśi //
MBh, 5, 10, 34.2 saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca /
MBh, 5, 10, 34.2 saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca /
MBh, 5, 10, 35.1 yadi vṛtraṃ na hanmyadya vañcayitvā mahāsuram /
MBh, 5, 10, 35.2 mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati //
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 5, 10, 43.2 na prājñāyata devendrastvabhibhūtaḥ svakalmaṣaiḥ /
MBh, 5, 10, 47.2 na ca sma kaścid devānāṃ rājyāya kurute manaḥ //
MBh, 5, 11, 3.1 durbalo 'haṃ na me śaktir bhavatāṃ paripālane /
MBh, 5, 11, 5.1 parasparabhayaṃ ghoram asmākaṃ hi na saṃśayaḥ /
MBh, 5, 11, 14.2 indrasya mahiṣī devī kasmānmāṃ nopatiṣṭhati //
MBh, 5, 11, 19.1 noktapūrvaṃ ca bhagavanmṛṣā te kiṃcid īśvara /
MBh, 5, 11, 21.2 na bhetavyaṃ ca nahuṣāt satyam etad bravīmi te /
MBh, 5, 12, 3.1 jahi krodham imaṃ sādho na krudhyanti bhavadvidhāḥ /
MBh, 5, 12, 5.1 evam ukto na jagrāha tad vacaḥ kāmamohitaḥ /
MBh, 5, 12, 6.2 jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 12, 7.2 vaidharmyāṇyupadhāścaiva sa vaḥ kiṃ na nivāritaḥ //
MBh, 5, 12, 15.1 nāham icchāmi nahuṣaṃ patim anvāsya taṃ prabhum /
MBh, 5, 12, 16.2 śaraṇāgatāṃ na tyajeyam indrāṇi mama niścitam /
MBh, 5, 12, 16.3 dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite //
MBh, 5, 12, 17.1 nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ /
MBh, 5, 12, 18.1 nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ /
MBh, 5, 12, 19.1 na tasya bījaṃ rohati bījakāle na cāsya varṣaṃ varṣati varṣakāle /
MBh, 5, 12, 19.1 na tasya bījaṃ rohati bījakāle na cāsya varṣaṃ varṣati varṣakāle /
MBh, 5, 12, 19.2 bhītaṃ prapannaṃ pradadāti śatrave na so 'ntaraṃ labhate trāṇam icchan //
MBh, 5, 12, 20.2 bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ //
MBh, 5, 12, 22.1 etad evaṃ vijānan vai na dāsyāmi śacīm imām /
MBh, 5, 12, 23.2 kriyatāṃ tat suraśreṣṭhā na hi dāsyāmyahaṃ śacīm //
MBh, 5, 13, 4.2 na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva vā gataḥ //
MBh, 5, 13, 5.1 tattvam etat tu vijñāya yadi na jñāyate prabho /
MBh, 5, 14, 14.1 yadi na trāsyasi vibho kariṣyati sa māṃ vaśe /
MBh, 5, 15, 1.3 vikramasya na kālo 'yaṃ nahuṣo balavattaraḥ //
MBh, 5, 15, 3.1 guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kvacit /
MBh, 5, 15, 8.1 na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa /
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 5, 15, 13.1 nāsureṣu na deveṣu tulyo bhavitum arhasi /
MBh, 5, 15, 13.1 nāsureṣu na deveṣu tulyo bhavitum arhasi /
MBh, 5, 15, 13.3 na te pramukhataḥ sthātuṃ kaścid icchati vīryavān //
MBh, 5, 15, 16.1 na hyalpavīryo bhavati yo vāhān kurute munīn /
MBh, 5, 15, 17.1 mayi kruddhe jaganna syānmayi sarvaṃ pratiṣṭhitam /
MBh, 5, 15, 18.1 na me kruddhasya paryāptāḥ sarve lokāḥ śucismite /
MBh, 5, 15, 19.1 tasmāt te vacanaṃ devi kariṣyāmi na saṃśayaḥ /
MBh, 5, 15, 23.2 na bhetavyaṃ tvayā devi nahuṣād duṣṭacetasaḥ //
MBh, 5, 15, 24.1 na hyeṣa sthāsyati ciraṃ gata eṣa narādhamaḥ /
MBh, 5, 15, 29.2 bṛhaspate na paśyāmi devarājam ahaṃ kvacit /
MBh, 5, 15, 29.3 āpaḥ śeṣāḥ sadā cāpaḥ praveṣṭuṃ notsahāmyaham /
MBh, 5, 15, 29.4 na me tatra gatir brahman kim anyat karavāṇi te //
MBh, 5, 15, 31.2 nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me 'tra bhaviṣyati /
MBh, 5, 16, 7.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu pāvaka //
MBh, 5, 16, 17.1 tvaṃ sarvabhūteṣu vareṇya īḍyas tvayā samaṃ vidyate neha bhūtam /
MBh, 5, 16, 24.2 tān abravīnnahuṣo nāsmi śakta āpyāyadhvaṃ tapasā tejasā ca //
MBh, 5, 16, 26.2 devāśca sarve nahuṣaṃ bhayārtā na paśyanto gūḍharūpāścaranti //
MBh, 5, 17, 9.2 ete pramāṇaṃ bhavata utāho neti vāsava /
MBh, 5, 17, 9.3 nahuṣo neti tān āha tamasā mūḍhacetanaḥ //
MBh, 5, 17, 10.2 adharme sampravṛttastvaṃ dharmaṃ na pratipadyase /
MBh, 5, 18, 11.1 nātra manyustvayā kāryo yat kliṣṭo 'si mahāvane /
MBh, 5, 18, 20.1 na cārijaṃ bhayaṃ tasya na cāputro bhavennaraḥ /
MBh, 5, 18, 20.1 na cārijaṃ bhayaṃ tasya na cāputro bhavennaraḥ /
MBh, 5, 18, 20.2 nāpadaṃ prāpnuyāt kāṃcid dīrgham āyuśca vindati /
MBh, 5, 18, 20.3 sarvatra jayam āpnoti na kadācit parājayam //
MBh, 5, 18, 23.1 bhavān karṇasya sārathyaṃ kariṣyati na saṃśayaḥ /
MBh, 5, 19, 28.1 na hāstinapure rājann avakāśo 'bhavat tadā /
MBh, 5, 20, 4.2 tayoḥ samānaṃ draviṇaṃ paitṛkaṃ nātra saṃśayaḥ //
MBh, 5, 20, 5.2 pāṇḍuputrāḥ kathaṃ nāma na prāptāḥ paitṛkaṃ vasu //
MBh, 5, 20, 6.2 na prāptaṃ paitṛkaṃ dravyaṃ dhārtarāṣṭreṇa saṃvṛtam //
MBh, 5, 20, 7.2 śeṣavanto na śakitā nayituṃ yamasādanam //
MBh, 5, 20, 14.1 na hi te vigrahaṃ vīrāḥ kurvanti kurubhiḥ saha /
MBh, 5, 20, 15.2 sa ca hetur na mantavyo balīyāṃsastathā hi te //
MBh, 5, 21, 3.2 diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te //
MBh, 5, 21, 4.1 bhavatā satyam uktaṃ ca sarvam etanna saṃśayaḥ /
MBh, 5, 21, 9.1 na tanna viditaṃ brahmaṃl loke bhūtena kenacit /
MBh, 5, 21, 9.1 na tanna viditaṃ brahmaṃl loke bhūtena kenacit /
MBh, 5, 21, 11.1 na taṃ samayam ādṛtya rājyam icchati paitṛkam /
MBh, 5, 21, 12.1 duryodhano bhayād vidvanna dadyāt padam antataḥ /
MBh, 5, 21, 17.1 na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt /
MBh, 5, 22, 3.1 nāhaṃ kvacit saṃjaya pāṇḍavānāṃ mithyāvṛttiṃ kāṃcana jātvapaśyam /
MBh, 5, 22, 4.1 doṣaṃ hyeṣāṃ nādhigacche parikṣan nityaṃ kaṃcid yena garheya pārthān /
MBh, 5, 22, 4.2 dharmārthābhyāṃ karma kurvanti nityaṃ sukhapriyā nānurudhyanti kāmān //
MBh, 5, 22, 6.1 tyajanti mitreṣu dhanāni kāle na saṃvāsājjīryati maitram eṣām /
MBh, 5, 22, 6.2 yathārhamānārthakarā hi pārthās teṣāṃ dveṣṭā nāstyājamīḍhasya pakṣe //
MBh, 5, 22, 14.1 gadābhṛtāṃ nādya samo 'sti bhīmāddhastyāroho nāsti samaśca tasya /
MBh, 5, 22, 14.1 gadābhṛtāṃ nādya samo 'sti bhīmāddhastyāroho nāsti samaśca tasya /
MBh, 5, 22, 15.2 sadātyamarṣī balavānna śakyo yuddhe jetuṃ vāsavenāpi sākṣāt //
MBh, 5, 22, 16.2 śyenau yathā pakṣipūgān rujantau mādrīputrau neha kurūn viśetām //
MBh, 5, 22, 29.2 anusmaraṃstasya karmāṇi viṣṇor gāvalgaṇe nādhigacchāmi śāntim //
MBh, 5, 22, 30.1 na jātu tāñ śatrur anyaḥ saheta yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ /
MBh, 5, 22, 33.1 nāhaṃ tathā hyarjunād vāsudevād bhīmād vāpi yamayor vā bibhemi /
MBh, 5, 22, 37.1 na tasya kiṃcid vacanaṃ na kuryāt kuntīputro vāsudevasya sūta /
MBh, 5, 22, 37.1 na tasya kiṃcid vacanaṃ na kuryāt kuntīputro vāsudevasya sūta /
MBh, 5, 22, 39.2 tat tad bhāṣethāḥ saṃjaya rājamadhye na mūrchayed yanna bhavecca yuddham //
MBh, 5, 22, 39.2 tat tad bhāṣethāḥ saṃjaya rājamadhye na mūrchayed yanna bhavecca yuddham //
MBh, 5, 23, 15.2 kaccid dāyānmāmakān dhārtarāṣṭro dvijātīnāṃ saṃjaya nopahanti //
MBh, 5, 23, 16.2 kaccinna hetor iva vartmabhūta upekṣate teṣu sa nyūnavṛttim //
MBh, 5, 23, 17.2 te cellobhaṃ na niyacchanti mandāḥ kṛtsno nāśo bhavitā kauravāṇām //
MBh, 5, 23, 18.2 kaccinna bhedena jijīviṣanti suhṛdrūpā durhṛdaścaikamitrāḥ //
MBh, 5, 23, 19.1 kaccinna pāpaṃ kathayanti tāta te pāṇḍavānāṃ kuravaḥ sarva eva /
MBh, 5, 23, 21.1 na hyapaśyaṃ kaṃcid ahaṃ pṛthivyāṃ śrutaṃ samaṃ vādhikam arjunena /
MBh, 5, 23, 27.1 na karmaṇā sādhunaikena nūnaṃ kartuṃ śakyaṃ bhavatīha saṃjaya /
MBh, 5, 23, 27.2 sarvātmanā parijetuṃ vayaṃ cenna śaknumo dhṛtarāṣṭrasya putram //
MBh, 5, 24, 3.1 yad yuṣmākaṃ vartate 'sau na dharmyam adrugdheṣu drugdhavat tanna sādhu /
MBh, 5, 24, 3.1 yad yuṣmākaṃ vartate 'sau na dharmyam adrugdheṣu drugdhavat tanna sādhu /
MBh, 5, 24, 4.1 na cānujānāti bhṛśaṃ ca tapyate śocatyantaḥ sthaviro 'jātaśatro /
MBh, 5, 24, 7.1 na tveva manye puruṣasya rājann anāgataṃ jñāyate yad bhaviṣyam /
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 25, 6.1 na yujyate karma yuṣmāsu hīnaṃ sattvaṃ hi vastādṛśaṃ bhīmasenāḥ /
MBh, 5, 25, 9.2 samaṃ vastajjīvitaṃ mṛtyunā syād yajjīvadhvaṃ jñātivadhe na sādhu //
MBh, 5, 25, 12.2 so 'haṃ jaye caiva parājaye ca niḥśreyasaṃ nādhigacchāmi kiṃcit //
MBh, 5, 25, 14.2 na hyeva te vacanaṃ vāsudevo dhanaṃjayo vā jātu kiṃcinna kuryāt //
MBh, 5, 25, 14.2 na hyeva te vacanaṃ vāsudevo dhanaṃjayo vā jātu kiṃcinna kuryāt //
MBh, 5, 26, 2.2 na karma kuryād viditaṃ mamaitad anyatra yuddhād bahu yal laghīyaḥ //
MBh, 5, 26, 5.2 kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ /
MBh, 5, 26, 6.1 nāśreyasām īśvaro vigrahāṇāṃ nāśreyasāṃ gītaśabdaṃ śṛṇoti /
MBh, 5, 26, 6.1 nāśreyasām īśvaro vigrahāṇāṃ nāśreyasāṃ gītaśabdaṃ śṛṇoti /
MBh, 5, 26, 6.2 nāśreyasaḥ sevate mālyagandhān na cāpyaśreyāṃsyanulepanāni //
MBh, 5, 26, 6.2 nāśreyasaḥ sevate mālyagandhān na cāpyaśreyāṃsyanulepanāni //
MBh, 5, 26, 7.1 nāśreyasaḥ prāvarān adhyavaste kathaṃ tvasmān sampraṇudet kurubhyaḥ /
MBh, 5, 26, 8.1 svayaṃ rājā viṣamasthaḥ pareṣu sāmasthyam anvicchati tanna sādhu /
MBh, 5, 26, 12.2 sūta rājā dhṛtarāṣṭraḥ kurubhyo na so 'smarad viduraṃ putrakāmyāt //
MBh, 5, 26, 15.2 kāvyāṃ vācaṃ viduro bhāṣamāṇo na vindate dhṛtarāṣṭrāt praśaṃsām //
MBh, 5, 26, 16.1 kṣattur yadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma /
MBh, 5, 26, 18.1 so 'haṃ na paśyāmi parīkṣamāṇaḥ kathaṃ svasti syāt kurusṛñjayānām /
MBh, 5, 26, 19.2 tasmiñ śamaḥ kevalaṃ nopalabhyo 'tyāsannaṃ madgataṃ manyate 'rtham //
MBh, 5, 26, 20.2 āsaṃśca yuddhāni purā mahānti kathaṃ karṇo nābhavad dvīpa eṣām //
MBh, 5, 26, 21.2 anye ca ye kuravastatra santi yathārjunānnāstyaparo dhanurdharaḥ //
MBh, 5, 26, 25.1 indro 'pyetannotsahet tāta hartum aiśvaryaṃ no jīvati bhīmasene /
MBh, 5, 26, 26.2 evaṃ raṇe pāṇḍavakopadagdhā na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ //
MBh, 5, 27, 2.1 na ced bhāgaṃ kuravo 'nyatra yuddhāt prayacchante tubhyam ajātaśatro /
MBh, 5, 27, 2.2 bhaikṣacaryām andhakavṛṣṇirājye śreyo manye na tu yuddhena rājyam //
MBh, 5, 27, 3.2 bhūyaśca tad vayaso nānurūpaṃ tasmāt pāpaṃ pāṇḍava mā prasārṣīḥ //
MBh, 5, 27, 8.1 sukhapriye sevamāno 'tivelaṃ yogābhyāse yo na karoti karma /
MBh, 5, 27, 10.1 na karmaṇāṃ vipraṇāśo 'styamutra puṇyānāṃ vāpyatha vā pāpakānām /
MBh, 5, 27, 12.1 iha kṣetre kriyate pārtha kāryaṃ na vai kiṃcid vidyate pretya kāryam /
MBh, 5, 27, 13.1 jahāti mṛtyuṃ ca jarāṃ bhayaṃ ca na kṣutpipāse manasaścāpriyāṇi /
MBh, 5, 27, 13.2 na kartavyaṃ vidyate tatra kiṃcid anyatra vai indriyaprīṇanārthāt //
MBh, 5, 27, 22.1 nādharme te dhīyate pārtha buddhir na saṃrambhāt karma cakartha pāpam /
MBh, 5, 27, 22.1 nādharme te dhīyate pārtha buddhir na saṃrambhāt karma cakartha pāpam /
MBh, 5, 27, 23.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 27, 24.1 pāpānubandhaṃ ko nu taṃ kāmayeta kṣamaiva te jyāyasī nota bhogāḥ /
MBh, 5, 27, 26.1 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ jarāmṛtyū naiva hi tvaṃ prajahyāḥ /
MBh, 5, 27, 26.2 priyāpriye sukhaduḥkhe ca rājann evaṃ vidvānnaiva yuddhaṃ kuruṣva //
MBh, 5, 28, 6.2 abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ //
MBh, 5, 28, 7.2 prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye //
MBh, 5, 28, 7.2 prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye //
MBh, 5, 28, 7.2 prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye //
MBh, 5, 28, 8.2 prājāpatyaṃ tridivaṃ brahmalokaṃ nādharmataḥ saṃjaya kāmaye tat //
MBh, 5, 28, 14.2 priyaśca naḥ sādhutamaśca kṛṣṇo nātikrame vacanaṃ keśavasya //
MBh, 5, 29, 2.1 kāmo hi me saṃjaya nityam eva nānyad brūyāṃ tān prati śāmyateti /
MBh, 5, 29, 3.2 yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ kasmād eṣāṃ kalaho nātra mūrchet //
MBh, 5, 29, 5.3 nābhuñjāno bhakṣyabhojyasya tṛpyed vidvān apīha viditaṃ brāhmaṇānām //
MBh, 5, 29, 6.1 yā vai vidyāḥ sādhayantīha karma tāsāṃ phalaṃ vidyate netarāsām /
MBh, 5, 29, 24.1 paricaryā vandanaṃ brāhmaṇānāṃ nādhīyīta pratiṣiddho 'sya yajñaḥ /
MBh, 5, 29, 25.2 akāmātmā samavṛttiḥ prajāsu nādhārmikān anurudhyeta kāmān //
MBh, 5, 29, 26.2 sa taṃ duṣṭam anuśiṣyāt prajānan na ced gṛdhyed iti tasminna sādhu //
MBh, 5, 29, 26.2 sa taṃ duṣṭam anuśiṣyāt prajānan na ced gṛdhyed iti tasminna sādhu //
MBh, 5, 29, 33.2 sā tatra nītā karuṇānyavocan nānyaṃ kṣattur nātham adṛṣṭa kaṃcit //
MBh, 5, 29, 34.1 kārpaṇyād eva sahitāstatra rājño nāśaknuvan prativaktuṃ sabhāyām /
MBh, 5, 29, 36.2 na te gatir vidyate yājñaseni prapadyedānīṃ dhārtarāṣṭrasya veśma /
MBh, 5, 29, 36.3 parājitāste patayo na santi patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva //
MBh, 5, 29, 49.2 na latā vardhate jātu anāśritya mahādrumam //
MBh, 5, 30, 1.3 kaccinna vācā vṛjinaṃ hi kiṃcid uccāritaṃ me manaso 'bhiṣaṅgāt //
MBh, 5, 30, 3.2 anujñātaḥ saṃjaya svasti gaccha na no 'kārṣīr apriyaṃ jātu kiṃcit /
MBh, 5, 30, 4.2 na muhyestvaṃ saṃjaya jātu matyā na ca krudhyer ucyamāno 'pi tathyam //
MBh, 5, 30, 4.2 na muhyestvaṃ saṃjaya jātu matyā na ca krudhyer ucyamāno 'pi tathyam //
MBh, 5, 30, 5.1 na marmagāṃ jātu vaktāsi rūkṣāṃ nopastutiṃ kaṭukāṃ nota śuktām /
MBh, 5, 30, 5.1 na marmagāṃ jātu vaktāsi rūkṣāṃ nopastutiṃ kaṭukāṃ nota śuktām /
MBh, 5, 30, 5.1 na marmagāṃ jātu vaktāsi rūkṣāṃ nopastutiṃ kaṭukāṃ nota śuktām /
MBh, 5, 30, 17.2 na tasya yuddhaṃ rocate vai kadācid vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 19.1 yasya kāmo vartate nityam eva nānyaḥ śamād bhāratānām iti sma /
MBh, 5, 30, 20.1 guṇair anekaiḥ pravaraiśca yukto vijñānavānnaiva ca niṣṭhuro yaḥ /
MBh, 5, 30, 45.1 na hīdṛśāḥ santyapare pṛthivyāṃ ye yodhakā dhārtarāṣṭreṇa labdhāḥ /
MBh, 5, 30, 47.1 na vidyate yuktir etasya kācin naivaṃvidhāḥ syāma yathā priyaṃ te /
MBh, 5, 30, 47.1 na vidyate yuktir etasya kācin naivaṃvidhāḥ syāma yathā priyaṃ te /
MBh, 5, 31, 6.2 rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ //
MBh, 5, 31, 7.1 sarvam apyetad ekasya nālaṃ saṃjaya kasyacit /
MBh, 5, 32, 5.3 na cāham etasya bhavāmyakālyaḥ sa me kasmād dvāri tiṣṭheta kṣattaḥ //
MBh, 5, 32, 11.2 sukhapriye dharmahīne na pārtho 'nurudhyate bhārata tasya viddhi //
MBh, 5, 32, 15.2 upakrośaṃ ceha gato 'si rājan noheśca pāpaṃ prasajed amutra //
MBh, 5, 32, 16.2 adharmaśabdaśca mahān pṛthivyāṃ nedaṃ karma tvatsamaṃ bhāratāgrya //
MBh, 5, 32, 17.2 evaṃdharmā nāpadaḥ saṃtitīrṣeddhīnavīryo yaśca bhaved aśiṣṭaḥ //
MBh, 5, 32, 18.2 dharmārthayor grathitayor bibharti nānyatra diṣṭasya vaśād upaiti //
MBh, 5, 32, 21.1 akālikaṃ kuravo nābhaviṣyan pāpena cet pāpam ajātaśatruḥ /
MBh, 5, 32, 22.2 atyakrāmat sa tathā saṃmataḥ syān na saṃśayo nāsti manuṣyakāraḥ //
MBh, 5, 32, 22.2 atyakrāmat sa tathā saṃmataḥ syān na saṃśayo nāsti manuṣyakāraḥ //
MBh, 5, 32, 23.2 balir hi rājā pāram avindamāno nānyat kālāt kāraṇaṃ tatra mene //
MBh, 5, 32, 25.1 na tveva manye puruṣasya karma saṃvartate suprayuktaṃ yathāvat /
MBh, 5, 32, 28.2 kāmātmanāṃ ślāghase dyūtakāle nānyacchamāt paśya vipākam asya //
MBh, 5, 32, 29.2 bhūmiṃ sphītāṃ durbalatvād anantāṃ na śaktastvaṃ rakṣituṃ kauraveya //
MBh, 5, 33, 5.3 ahaṃ hi vidurasyāsya nākālyo jātu darśane //
MBh, 5, 33, 6.3 na hi te darśane 'kālyo jātu rājā bravīti mām //
MBh, 5, 33, 10.1 tasyādya kuruvīrasya na vijñātaṃ vaco mayā /
MBh, 5, 33, 12.1 yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo na me yathāvanmanasaḥ praśāntiḥ /
MBh, 5, 33, 14.1 kaccid etair mahādoṣair na spṛṣṭo 'si narādhipa /
MBh, 5, 33, 14.2 kaccinna paravitteṣu gṛdhyan viparitapyase //
MBh, 5, 33, 16.2 niṣevate praśastāni ninditāni na sevate /
MBh, 5, 33, 17.2 yam arthānnāpakarṣanti sa vai paṇḍita ucyate //
MBh, 5, 33, 18.1 yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare /
MBh, 5, 33, 19.1 yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ /
MBh, 5, 33, 21.2 na kiṃcid avamanyante paṇḍitā bharatarṣabha //
MBh, 5, 33, 22.1 kṣipraṃ vijānāti ciraṃ śṛṇoti vijñāya cārthaṃ bhajate na kāmāt /
MBh, 5, 33, 22.2 nāsaṃpṛṣṭo vyupayuṅkte parārthe tat prajñānaṃ prathamaṃ paṇḍitasya //
MBh, 5, 33, 23.1 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
MBh, 5, 33, 23.1 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
MBh, 5, 33, 23.2 āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ //
MBh, 5, 33, 24.1 niścitya yaḥ prakramate nāntar vasati karmaṇaḥ /
MBh, 5, 33, 25.2 hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha //
MBh, 5, 33, 26.1 na hṛṣyatyātmasaṃmāne nāvamānena tapyate /
MBh, 5, 33, 26.1 na hṛṣyatyātmasaṃmāne nāvamānena tapyate /
MBh, 5, 33, 42.1 ekaṃ hanyānna vā hanyād iṣur mukto dhanuṣmatā /
MBh, 5, 33, 45.1 ekaḥ svādu na bhuñjīta ekaścārthānna cintayet /
MBh, 5, 33, 45.1 ekaḥ svādu na bhuñjīta ekaścārthānna cintayet /
MBh, 5, 33, 45.2 eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt //
MBh, 5, 33, 45.2 eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt //
MBh, 5, 33, 46.1 ekam evādvitīyaṃ tad yad rājannāvabudhyase /
MBh, 5, 33, 47.1 ekaḥ kṣamāvatāṃ doṣo dvitīyo nopalabhyate /
MBh, 5, 33, 50.2 abruvan paruṣaṃ kiṃcid asato nārthayaṃstathā //
MBh, 5, 33, 58.2 alpaprajñaiḥ saha mantraṃ na kuryān na dīrghasūtrair alasaiścāraṇaiśca //
MBh, 5, 33, 58.2 alpaprajñaiḥ saha mantraṃ na kuryān na dīrghasūtrair alasaiścāraṇaiśca //
MBh, 5, 33, 69.1 ṣaḍ eva tu guṇāḥ puṃsā na hātavyāḥ kadācana /
MBh, 5, 33, 70.2 na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ //
MBh, 5, 33, 71.1 ṣaḍ ime ṣaṭsu jīvanti saptamo nopalabhyate /
MBh, 5, 33, 76.2 ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati //
MBh, 5, 33, 77.1 naitān smarati kṛtyeṣu yācitaścābhyasūyati /
MBh, 5, 33, 82.1 daśa dharmaṃ na jānanti dhṛtarāṣṭra nibodha tān /
MBh, 5, 33, 83.2 tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ //
MBh, 5, 33, 87.1 sudurbalaṃ nāvajānāti kaṃcid yukto ripuṃ sevate buddhipūrvam /
MBh, 5, 33, 87.2 na vigrahaṃ rocayate balasthaiḥ kāle ca yo vikramate sa dhīraḥ //
MBh, 5, 33, 88.1 prāpyāpadaṃ na vyathate kadācid udyogam anvicchati cāpramattaḥ /
MBh, 5, 33, 89.2 dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva //
MBh, 5, 33, 90.1 na saṃrambheṇārabhate 'rthavargam ākāritaḥ śaṃsati tathyam eva /
MBh, 5, 33, 90.2 na mātrārthe rocayate vivādaṃ nāpūjitaḥ kupyati cāpyamūḍhaḥ //
MBh, 5, 33, 90.2 na mātrārthe rocayate vivādaṃ nāpūjitaḥ kupyati cāpyamūḍhaḥ //
MBh, 5, 33, 91.1 na yo 'bhyasūyatyanukampate ca na durbalaḥ prātibhāvyaṃ karoti /
MBh, 5, 33, 91.1 na yo 'bhyasūyatyanukampate ca na durbalaḥ prātibhāvyaṃ karoti /
MBh, 5, 33, 91.2 nātyāha kiṃcit kṣamate vivādaṃ sarvatra tādṛg labhate praśaṃsām //
MBh, 5, 33, 92.1 yo noddhataṃ kurute jātu veṣaṃ na pauruṣeṇāpi vikatthate 'nyān /
MBh, 5, 33, 92.1 yo noddhataṃ kurute jātu veṣaṃ na pauruṣeṇāpi vikatthate 'nyān /
MBh, 5, 33, 92.2 na mūrchitaḥ kaṭukānyāha kiṃcit priyaṃ sadā taṃ kurute jano 'pi //
MBh, 5, 33, 93.1 na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti /
MBh, 5, 33, 93.1 na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti /
MBh, 5, 33, 93.1 na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti /
MBh, 5, 33, 93.2 na durgato 'smīti karoti manyuṃ tam āryaśīlaṃ param āhur agryam //
MBh, 5, 33, 94.1 na sve sukhe vai kurute praharṣaṃ nānyasya duḥkhe bhavati pratītaḥ /
MBh, 5, 33, 94.1 na sve sukhe vai kurute praharṣaṃ nānyasya duḥkhe bhavati pratītaḥ /
MBh, 5, 33, 94.2 dattvā na paścāt kurute 'nutāpaṃ na katthate satpuruṣāryaśīlaḥ //
MBh, 5, 33, 94.2 dattvā na paścāt kurute 'nutāpaṃ na katthate satpuruṣāryaśīlaḥ //
MBh, 5, 33, 98.1 samair vivāhaṃ kurute na hīnaiḥ samaiḥ sakhyaṃ vyavahāraṃ kathāśca /
MBh, 5, 33, 100.1 cikīrṣitaṃ viprakṛtaṃ ca yasya nānye janāḥ karma jānanti kiṃcit /
MBh, 5, 33, 100.2 mantre gupte samyag anuṣṭhite ca svalpo nāsya vyathate kaścid arthaḥ //
MBh, 5, 33, 104.2 na devānāṃ nāpi ca mānuṣāṇāṃ bhaviṣyasi tvaṃ tarkaṇīyo narendra //
MBh, 5, 33, 104.2 na devānāṃ nāpi ca mānuṣāṇāṃ bhaviṣyasi tvaṃ tarkaṇīyo narendra //
MBh, 5, 34, 4.3 apṛṣṭastasya tad brūyād yasya necchet parābhavam //
MBh, 5, 34, 7.1 tathaiva yogavihitaṃ na sidhyet karma yannṛpa /
MBh, 5, 34, 7.2 upāyayuktaṃ medhāvī na tatra glapayenmanaḥ //
MBh, 5, 34, 8.2 sampradhārya ca kurvīta na vegena samācaret //
MBh, 5, 34, 9.2 utthānam ātmanaścaiva dhīraḥ kurvīta vā na vā //
MBh, 5, 34, 10.1 yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye /
MBh, 5, 34, 10.2 kośe janapade daṇḍe na sa rājye 'vatiṣṭhate //
MBh, 5, 34, 12.1 na rājyaṃ prāptam ityeva vartitavyam asāṃpratam /
MBh, 5, 34, 13.2 rūpābhipātī grasate nānubandham avekṣate //
MBh, 5, 34, 15.2 sa nāpnoti rasaṃ tebhyo bījaṃ cāsya vinaśyati //
MBh, 5, 34, 18.1 puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
MBh, 5, 34, 18.2 mālākāra ivārāme na yathāṅgārakārakaḥ //
MBh, 5, 34, 19.2 iti karmāṇi saṃcintya kuryād vā puruṣo na vā //
MBh, 5, 34, 21.2 kṣipram ārabhate kartuṃ na vighnayati tādṛśān //
MBh, 5, 34, 29.2 dharmamūlāṃ śriyaṃ prāpya na jahāti na hīyate //
MBh, 5, 34, 29.2 dharmamūlāṃ śriyaṃ prāpya na jahāti na hīyate //
MBh, 5, 34, 33.2 atha yā suduhā rājannaiva tāṃ vinayantyapi //
MBh, 5, 34, 34.1 yad ataptaṃ praṇamati na tat saṃtāpayantyapi /
MBh, 5, 34, 34.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 5, 34, 39.1 na kulaṃ vṛttahīnasya pramāṇam iti me matiḥ /
MBh, 5, 34, 41.2 akāle mantrabhedācca yena mādyenna tat pibet //
MBh, 5, 34, 44.2 asatāṃ ca gatiḥ santo na tvasantaḥ satāṃ gatiḥ //
MBh, 5, 34, 46.2 na tasya jīvitenārtho na dhanena na bandhubhiḥ //
MBh, 5, 34, 46.2 na tasya jīvitenārtho na dhanena na bandhubhiḥ //
MBh, 5, 34, 46.2 na tasya jīvitenārtho na dhanena na bandhubhiḥ //
MBh, 5, 34, 49.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 5, 34, 55.2 tato 'mātyān amitrāṃśca na moghaṃ vijigīṣate //
MBh, 5, 34, 67.2 śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt //
MBh, 5, 34, 68.2 yo mohānna nigṛhṇāti tam āpad grasate naram //
MBh, 5, 34, 69.2 damaḥ satyam anāyāso na bhavanti durātmanām //
MBh, 5, 34, 70.2 vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata //
MBh, 5, 34, 73.2 arthavacca vicitraṃ ca na śakyaṃ bahu bhāṣitum //
MBh, 5, 34, 75.2 vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam //
MBh, 5, 34, 76.2 vākśalyastu na nirhartuṃ śakyo hṛdiśayo hi saḥ //
MBh, 5, 34, 77.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 5, 34, 77.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 5, 34, 79.2 anayo nayasaṃkāśo hṛdayānnāpasarpati //
MBh, 5, 34, 80.2 pāṇḍavānāṃ virodhena na cainām avabudhyase //
MBh, 5, 35, 1.3 śṛṇvato nāsti me tṛptir vicitrāṇīha bhāṣase //
MBh, 5, 35, 6.3 atha kena sma paryaṅkaṃ sudhanvā nādhirohati //
MBh, 5, 35, 10.3 ekatvam upasaṃpanno na tvāseyaṃ tvayā saha //
MBh, 5, 35, 11.3 sudhanvanna tvam arho 'si mayā saha samāsanam //
MBh, 5, 35, 12.3 bālaḥ sukhaidhito gehe na tvaṃ kiṃcana budhyase //
MBh, 5, 35, 15.3 na hi deveṣvahaṃ sthātā na manuṣyeṣu karhicit //
MBh, 5, 35, 15.3 na hi deveṣvahaṃ sthātā na manuṣyeṣu karhicit //
MBh, 5, 35, 16.3 putrasyāpi sa hetor hi prahrādo nānṛtaṃ vadet /
MBh, 5, 35, 16.5 imau tau sampradṛśyete yābhyāṃ na caritaṃ saha /
MBh, 5, 35, 17.1 kiṃ vai sahaiva carato na purā carataḥ saha /
MBh, 5, 35, 18.2 na me sudhanvanā sakhyaṃ prāṇayor vipaṇāvahe /
MBh, 5, 35, 22.1 atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam /
MBh, 5, 35, 29.2 yad dharmam avṛṇīthāstvaṃ na kāmād anṛtaṃ vadīḥ /
MBh, 5, 35, 31.2 tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi /
MBh, 5, 35, 32.1 na devā yaṣṭim ādāya rakṣanti paśupālavat /
MBh, 5, 35, 33.2 tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ //
MBh, 5, 35, 34.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 35, 36.2 ariṃ ca mitraṃ ca kuśīlavaṃ ca naitān sākṣyeṣvadhikurvīta sapta //
MBh, 5, 35, 48.1 na sā sabhā yatra na santi vṛddhā na te vṛddhā ye na vadanti dharmam /
MBh, 5, 35, 48.1 na sā sabhā yatra na santi vṛddhā na te vṛddhā ye na vadanti dharmam /
MBh, 5, 35, 48.1 na sā sabhā yatra na santi vṛddhā na te vṛddhā ye na vadanti dharmam /
MBh, 5, 35, 48.1 na sā sabhā yatra na santi vṛddhā na te vṛddhā ye na vadanti dharmam /
MBh, 5, 35, 48.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yacchalenānuviddham //
MBh, 5, 35, 48.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yacchalenānuviddham //
MBh, 5, 35, 48.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yacchalenānuviddham //
MBh, 5, 35, 61.2 prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca //
MBh, 5, 36, 3.1 sādhyā devā vayam asmo maharṣe dṛṣṭvā bhavantaṃ na śaknumo 'numātum /
MBh, 5, 36, 5.1 ākruśyamāno nākrośenmanyur eva titikṣitaḥ /
MBh, 5, 36, 6.1 nākrośī syānnāvamānī parasya mitradrohī nota nīcopasevī /
MBh, 5, 36, 6.1 nākrośī syānnāvamānī parasya mitradrohī nota nīcopasevī /
MBh, 5, 36, 6.1 nākrośī syānnāvamānī parasya mitradrohī nota nīcopasevī /
MBh, 5, 36, 6.2 na cātimānī na ca hīnavṛtto rūkṣāṃ vācaṃ ruśatīṃ varjayīta //
MBh, 5, 36, 6.2 na cātimānī na ca hīnavṛtto rūkṣāṃ vācaṃ ruśatīṃ varjayīta //
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 36, 11.2 yo hantukāmasya na pāpam icchet tasmai devāḥ spṛhayantyāgatāya //
MBh, 5, 36, 14.2 nivartanāddhi sarvato na vetti duḥkham aṇvapi //
MBh, 5, 36, 15.1 na jīyate nota jigīṣate 'nyān na vairakṛccāpratighātakaśca /
MBh, 5, 36, 15.1 na jīyate nota jigīṣate 'nyān na vairakṛccāpratighātakaśca /
MBh, 5, 36, 15.1 na jīyate nota jigīṣate 'nyān na vairakṛccāpratighātakaśca /
MBh, 5, 36, 15.2 nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam //
MBh, 5, 36, 15.2 nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam //
MBh, 5, 36, 16.1 bhāvam icchati sarvasya nābhāve kurute matim /
MBh, 5, 36, 17.1 nānarthakaṃ sāntvayati pratijñāya dadāti ca /
MBh, 5, 36, 18.1 duḥśāsanastūpahantā na śāstā nāvartate manyuvaśāt kṛtaghnaḥ /
MBh, 5, 36, 18.1 duḥśāsanastūpahantā na śāstā nāvartate manyuvaśāt kṛtaghnaḥ /
MBh, 5, 36, 18.2 na kasyacinmitram atho durātmā kalāścaitā adhamasyeha puṃsaḥ //
MBh, 5, 36, 19.1 na śraddadhāti kalyāṇaṃ parebhyo 'pyātmaśaṅkitaḥ /
MBh, 5, 36, 20.2 adhamāṃstu na seveta ya icchecchreya ātmanaḥ //
MBh, 5, 36, 21.2 na tveva samyag labhate praśaṃsāṃ na vṛttam āpnoti mahākulānām //
MBh, 5, 36, 21.2 na tveva samyag labhate praśaṃsāṃ na vṛttam āpnoti mahākulānām //
MBh, 5, 36, 24.1 yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam /
MBh, 5, 36, 24.1 yeṣāṃ na vṛttaṃ vyathate na yonir vṛttaprasādena caranti dharmam /
MBh, 5, 36, 28.2 kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttataḥ //
MBh, 5, 36, 31.2 na naḥ sa samitiṃ gacched yaśca no nirvapet kṛṣim //
MBh, 5, 36, 32.2 satām etāni geheṣu nocchidyante kadācana //
MBh, 5, 36, 34.1 sūkṣmo 'pi bhāraṃ nṛpate syandano vai śakto voḍhuṃ na tathānye mahījāḥ /
MBh, 5, 36, 34.2 evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ //
MBh, 5, 36, 35.1 na tanmitraṃ yasya kopād bibheti yad vā mitraṃ śaṅkitenopacaryam /
MBh, 5, 36, 40.1 satkṛtāśca kṛtārthāśca mitrāṇāṃ na bhavanti ye /
MBh, 5, 36, 40.2 tānmṛtān api kravyādāḥ kṛtaghnānnopabhuñjate //
MBh, 5, 36, 41.2 nānarthayan vijānāti mitrāṇāṃ sāraphalgutām //
MBh, 5, 36, 45.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna śocet //
MBh, 5, 36, 45.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna śocet //
MBh, 5, 36, 49.2 nānyatra vidyātapasor nānyatrendriyanigrahāt /
MBh, 5, 36, 49.2 nānyatra vidyātapasor nānyatrendriyanigrahāt /
MBh, 5, 36, 49.3 nānyatra lobhasaṃtyāgācchāntiṃ paśyāmi te 'nagha //
MBh, 5, 36, 53.1 svāstīrṇāni śayanāni prapannā na vai bhinnā jātu nidrāṃ labhante /
MBh, 5, 36, 53.2 na strīṣu rājan ratim āpnuvanti na māgadhaiḥ stūyamānā na sūtaiḥ //
MBh, 5, 36, 53.2 na strīṣu rājan ratim āpnuvanti na māgadhaiḥ stūyamānā na sūtaiḥ //
MBh, 5, 36, 53.2 na strīṣu rājan ratim āpnuvanti na māgadhaiḥ stūyamānā na sūtaiḥ //
MBh, 5, 36, 54.1 na vai bhinnā jātu caranti dharmaṃ na vai sukhaṃ prāpnuvantīha bhinnāḥ /
MBh, 5, 36, 54.1 na vai bhinnā jātu caranti dharmaṃ na vai sukhaṃ prāpnuvantīha bhinnāḥ /
MBh, 5, 36, 54.2 na vai bhinnā gauravaṃ mānayanti na vai bhinnāḥ praśamaṃ rocayanti //
MBh, 5, 36, 54.2 na vai bhinnā gauravaṃ mānayanti na vai bhinnāḥ praśamaṃ rocayanti //
MBh, 5, 36, 55.1 na vai teṣāṃ svadate pathyam uktaṃ yogakṣemaṃ kalpate nota teṣām /
MBh, 5, 36, 55.1 na vai teṣāṃ svadate pathyam uktaṃ yogakṣemaṃ kalpate nota teṣām /
MBh, 5, 36, 55.2 bhinnānāṃ vai manujendra parāyaṇaṃ na vidyate kiṃcid anyad vināśāt //
MBh, 5, 36, 65.1 na manuṣye guṇaḥ kaścid anyo dhanavatām api /
MBh, 5, 36, 66.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 36, 67.1 rogārditā na phalānyādriyante na vai labhante viṣayeṣu tattvam /
MBh, 5, 36, 67.1 rogārditā na phalānyādriyante na vai labhante viṣayeṣu tattvam /
MBh, 5, 36, 67.2 duḥkhopetā rogiṇo nityam eva na budhyante dhanabhogānna saukhyam //
MBh, 5, 36, 67.2 duḥkhopetā rogiṇo nityam eva na budhyante dhanabhogānna saukhyam //
MBh, 5, 36, 68.1 purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan /
MBh, 5, 36, 69.1 na tad balaṃ yanmṛdunā virudhyate miśro dharmastarasā sevitavyaḥ /
MBh, 5, 37, 6.1 yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ /
MBh, 5, 37, 8.3 nāpnotyatha ca tat sarvam āyuḥ keneha hetunā //
MBh, 5, 37, 10.2 etāni mānavān ghnanti na mṛtyur bhadram astu te //
MBh, 5, 37, 13.2 nānarthakṛt tyaktakaliḥ kṛtajñaḥ satyo mṛduḥ svargam upaiti vidvān //
MBh, 5, 37, 18.1 uktaṃ mayā dyūtakāle 'pi rājan naivaṃ yuktaṃ vacanaṃ prātipīya /
MBh, 5, 37, 18.2 tadauṣadhaṃ pathyam ivāturasya na rocate tava vaicitravīrya //
MBh, 5, 37, 20.1 yastāta na krudhyati sarvakālaṃ bhṛtyasya bhaktasya hite ratasya /
MBh, 5, 37, 20.2 tasmin bhṛtyā bhartari viśvasanti na cainam āpatsu parityajanti //
MBh, 5, 37, 21.1 na bhṛtyānāṃ vṛttisaṃrodhanena bāhyaṃ janaṃ saṃjighṛkṣed apūrvam /
MBh, 5, 37, 24.1 vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
MBh, 5, 37, 26.1 na viśvāsājjātu parasya gehaṃ gacchennaraścetayāno vikāle /
MBh, 5, 37, 26.2 na catvare niśi tiṣṭhennigūḍho na rājanyāṃ yoṣitaṃ prārthayīta //
MBh, 5, 37, 26.2 na catvare niśi tiṣṭhennigūḍho na rājanyāṃ yoṣitaṃ prārthayīta //
MBh, 5, 37, 27.1 na nihnavaṃ satragatasya gacchet saṃsṛṣṭamantrasya kusaṃgatasya /
MBh, 5, 37, 27.2 na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt //
MBh, 5, 37, 27.2 na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt //
MBh, 5, 37, 30.2 anāvilaṃ cāsya bhaved apatyaṃ na cainam ādyūna iti kṣipanti //
MBh, 5, 37, 31.2 adeśakālajñam aniṣṭaveṣam etān gṛhe na prativāsayīta //
MBh, 5, 37, 32.2 niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto 'pi na jātu yācet //
MBh, 5, 37, 33.2 vikṛṣṭarāgaṃ bahumāninaṃ cāpy etānna seveta narādhamān ṣaṭ //
MBh, 5, 37, 34.2 anyonyabandhanāvetau vinānyonyaṃ na sidhyataḥ //
MBh, 5, 37, 42.1 na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam /
MBh, 5, 37, 42.1 na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam /
MBh, 5, 37, 43.1 na tathecchantyakalyāṇāḥ pareṣāṃ vedituṃ guṇān /
MBh, 5, 37, 44.2 na hi dharmād apaityarthaḥ svargalokād ivāmṛtam //
MBh, 5, 37, 47.2 sa śriyo bhājanaṃ rājan yaścāpatsu na muhyati //
MBh, 5, 37, 52.2 tena vairaṃ samāsajya dūrastho 'smīti nāśvaset //
MBh, 5, 37, 54.1 prajñāśareṇābhihatasya jantoś cikitsakāḥ santi na cauṣadhāni /
MBh, 5, 37, 54.2 na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ //
MBh, 5, 37, 54.2 na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ //
MBh, 5, 37, 54.2 na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ //
MBh, 5, 37, 54.2 na homamantrā na ca maṅgalāni nātharvaṇā nāpyagadāḥ susiddhāḥ //
MBh, 5, 37, 55.2 nāvajñeyā manuṣyeṇa sarve te hyatitejasaḥ //
MBh, 5, 37, 56.2 na copayuṅkte tad dāru yāvanno dīpyate paraiḥ //
MBh, 5, 37, 59.2 na latā vardhate jātu mahādrumam anāśritā //
MBh, 5, 38, 3.1 yasyodakaṃ madhuparkaṃ ca gāṃ ca namantravit pratigṛhṇāti gehe /
MBh, 5, 38, 4.2 senājīvī śrutivikrāyakaśca bhṛśaṃ priyo 'pyatithir nodakārhaḥ //
MBh, 5, 38, 8.1 apakṛtvā buddhimato dūrastho 'smīti nāśvaset /
MBh, 5, 38, 9.1 na viśvased aviśvaste viśvaste nātiviśvaset /
MBh, 5, 38, 9.1 na viśvased aviśvaste viśvaste nātiviśvaset /
MBh, 5, 38, 10.2 ślakṣṇo madhuravāk strīṇāṃ na cāsāṃ vaśago bhavet //
MBh, 5, 38, 15.1 yasya mantraṃ na jānanti bāhyāścābhyantarāśca ye /
MBh, 5, 38, 16.1 kariṣyanna prabhāṣeta kṛtānyeva ca darśayet /
MBh, 5, 38, 16.2 dharmakāmārthakāryāṇi tathā mantro na bhidyate //
MBh, 5, 38, 18.1 nāsuhṛt paramaṃ mantraṃ bhāratārhati veditum /
MBh, 5, 38, 24.2 bhṛtyebhyo visṛjed arthānnaikaḥ sarvaharo bhavet //
MBh, 5, 38, 26.1 na śatrur aṅkam āpanno moktavyo vadhyatāṃ gataḥ /
MBh, 5, 38, 28.2 kīrtiṃ ca labhate loke na cānarthena yujyate //
MBh, 5, 38, 29.2 na taṃ bhartāram icchanti ṣaṇḍhaṃ patim iva striyaḥ //
MBh, 5, 38, 30.1 na buddhir dhanalābhāya na jāḍyam asamṛddhaye /
MBh, 5, 38, 30.1 na buddhir dhanalābhāya na jāḍyam asamṛddhaye /
MBh, 5, 38, 30.2 lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ //
MBh, 5, 38, 37.1 na sa rātrau sukhaṃ śete sasarpa iva veśmani /
MBh, 5, 38, 41.1 prayojaneṣu ye saktā na viśeṣeṣu bhārata /
MBh, 5, 38, 42.2 yaṃ praśaṃsanti bandhakyo na sa jīvati mānavaḥ //
MBh, 5, 39, 4.1 dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ /
MBh, 5, 39, 4.1 dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ /
MBh, 5, 39, 4.1 dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ /
MBh, 5, 39, 5.1 na sa kṣayo mahārāja yaḥ kṣayo vṛddhim āvahet /
MBh, 5, 39, 7.3 na cotsahe sutaṃ tyaktuṃ yato dharmastato jayaḥ //
MBh, 5, 39, 8.2 svabhāvaguṇasampanno na jātu vinayānvitaḥ /
MBh, 5, 39, 13.2 alpe 'pyapakṛte mohānna śāntim upagacchati //
MBh, 5, 39, 21.1 jñātibhir vigrahastāta na kartavyo bhavārthinā /
MBh, 5, 39, 22.2 jñātibhiḥ saha kāryāṇi na virodhaḥ kathaṃcana //
MBh, 5, 39, 27.2 ādāveva na tat kuryād adhruve jīvite sati //
MBh, 5, 39, 28.1 na kaścinnāpanayate pumān anyatra bhārgavāt /
MBh, 5, 39, 28.1 na kaścinnāpanayate pumān anyatra bhārgavāt /
MBh, 5, 39, 34.2 sameti prajñayā prajñā tayor maitrī na jīryate //
MBh, 5, 39, 36.2 tathaivāpetadharmeṣu na maitrīm ācared budhaḥ //
MBh, 5, 39, 38.1 indriyāṇām anutsargo mṛtyunā na viśiṣyate /
MBh, 5, 39, 41.2 atīte kāryaśeṣajño naro 'rthair na prahīyate //
MBh, 5, 39, 45.1 nātaḥ śrīmattaraṃ kiṃcid anyat pathyatamaṃ tathā /
MBh, 5, 39, 47.1 yat sukhaṃ sevamāno 'pi dharmārthābhyāṃ na hīyate /
MBh, 5, 39, 47.2 kāmaṃ tad upaseveta na mūḍhavratam ācaret //
MBh, 5, 39, 48.2 na śrīr vasatyadānteṣu ye cotsāhavivarjitāḥ //
MBh, 5, 39, 50.2 prajñābhimāninaṃ caiva śrīr bhayānnopasarpati //
MBh, 5, 39, 52.2 na sa tasya phalaṃ pretya bhuṅkte 'rthasya durāgamāt //
MBh, 5, 39, 53.2 udyateṣu ca śastreṣu nāsti śeṣavatāṃ bhayam //
MBh, 5, 39, 57.1 na tatparasya saṃdadhyāt pratikūlaṃ yadātmanaḥ /
MBh, 5, 39, 59.2 caure kṛtaghne viśvāso na kāryo na ca nāstike //
MBh, 5, 39, 59.2 caure kṛtaghne viśvāso na kāryo na ca nāstike //
MBh, 5, 39, 66.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
MBh, 5, 39, 66.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
MBh, 5, 39, 66.2 nendhanena jayed agniṃ na pānena surāṃ jayet //
MBh, 5, 39, 66.2 nendhanena jayed agniṃ na pānena surāṃ jayet //
MBh, 5, 39, 68.2 dhṛtarāṣṭraṃ vimuñcecchāṃ na kathaṃcinna jīvyate //
MBh, 5, 39, 68.2 dhṛtarāṣṭraṃ vimuñcecchāṃ na kathaṃcinna jīvyate //
MBh, 5, 39, 69.2 nālam ekasya tat sarvam iti paśyanna muhyati //
MBh, 5, 39, 69.2 nālam ekasya tat sarvam iti paśyanna muhyati //
MBh, 5, 40, 5.1 sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham /
MBh, 5, 40, 6.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 5, 40, 6.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 5, 40, 6.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
MBh, 5, 40, 6.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
MBh, 5, 40, 11.2 na jātu kāmānna bhayānna lobhād dharmaṃ tyajejjīvitasyāpi hetoḥ //
MBh, 5, 40, 11.2 na jātu kāmānna bhayānna lobhād dharmaṃ tyajejjīvitasyāpi hetoḥ //
MBh, 5, 40, 11.2 na jātu kāmānna bhayānna lobhād dharmaṃ tyajejjīvitasyāpi hetoḥ //
MBh, 5, 40, 18.2 yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te 'sti //
MBh, 5, 40, 18.2 yaśaḥ paraṃ prāpsyasi jīvaloke bhayaṃ na cāmutra na ceha te 'sti //
MBh, 5, 40, 21.2 kāryākārye pūjayitvā prasādya yaḥ saṃpṛcchenna sa muhyet kadācit //
MBh, 5, 40, 23.2 ṛtaṃ bruvan gurave karma kurvan na brāhmaṇaścyavate brahmalokāt //
MBh, 5, 40, 30.1 na diṣṭam abhyatikrāntuṃ śakyaṃ martyena kenacit /
MBh, 5, 41, 2.3 sanatsujātaḥ provāca mṛtyur nāstīti bhārata //
MBh, 5, 41, 4.2 kiṃ tvaṃ na veda tad bhūyo yanme brūyāt sanātanaḥ /
MBh, 5, 41, 5.2 śūdrayonāvahaṃ jāto nāto 'nyad vaktum utsahe /
MBh, 5, 41, 6.2 na tena garhyo devānāṃ tasmād etad bravīmi te //
MBh, 5, 41, 10.2 yo na śakyo mayā vaktuṃ tam asmai vaktum arhasi /
MBh, 5, 41, 11.1 lābhālābhau priyadveṣyau yathainaṃ na jarāntakau /
MBh, 5, 42, 2.2 sanatsujāta yadīdaṃ śṛṇomi mṛtyur hi nāstīti tavopadeśam /
MBh, 5, 42, 3.2 amṛtyuḥ karmaṇā kecinmṛtyur nāstīti cāpare /
MBh, 5, 42, 5.2 na vai mṛtyur vyāghra ivātti jantūn na hyasya rūpam upalabhyate ha //
MBh, 5, 42, 5.2 na vai mṛtyur vyāghra ivātti jantūn na hyasya rūpam upalabhyate ha //
MBh, 5, 42, 8.2 karmodaye karmaphalānurāgās tatrānu yānti na taranti mṛtyum //
MBh, 5, 42, 13.1 amanyamānaḥ kṣatriya kiṃcid anyan nādhīyate tārṇa ivāsya vyāghraḥ /
MBh, 5, 42, 14.1 evaṃ mṛtyuṃ jāyamānaṃ viditvā jñāne tiṣṭhanna bibhetīha mṛtyoḥ /
MBh, 5, 42, 15.2 ye 'smin dharmānnācarantīha kecit tathā dharmān kecid ihācaranti /
MBh, 5, 42, 17.3 teṣāṃ parikramān kathayantastato 'nyān naitad vidvannaiva kṛtaṃ ca karma //
MBh, 5, 42, 17.3 teṣāṃ parikramān kathayantastato 'nyān naitad vidvannaiva kṛtaṃ ca karma //
MBh, 5, 42, 18.2 yeṣāṃ bale na vispardhā bale balavatām iva /
MBh, 5, 42, 19.2 annaṃ pānaṃ ca brāhmaṇastajjīvannānusaṃjvaret //
MBh, 5, 42, 20.2 atiriktam ivākurvan sa śreyānnetaro janaḥ //
MBh, 5, 42, 21.1 yo vākathayamānasya ātmānaṃ nānusaṃjvaret /
MBh, 5, 42, 21.2 brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām //
MBh, 5, 42, 23.2 jñātīnāṃ tu vasanmadhye naiva vidyeta kiṃcana //
MBh, 5, 42, 25.2 śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ //
MBh, 5, 42, 27.2 na samāno brāhmaṇasya yasmin prayatate svayam //
MBh, 5, 42, 28.2 na mānyamāno manyeta nāmānād abhisaṃjvaret //
MBh, 5, 42, 28.2 na mānyamāno manyeta nāmānād abhisaṃjvaret //
MBh, 5, 42, 29.3 na mānyaṃ mānayiṣyanti iti manyed amānitaḥ //
MBh, 5, 42, 30.1 na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā /
MBh, 5, 43, 1.3 pāpāni kurvan pāpena lipyate na sa lipyate //
MBh, 5, 43, 2.2 nainaṃ sāmāny ṛco vāpi na yajūṃṣi vicakṣaṇa /
MBh, 5, 43, 2.2 nainaṃ sāmāny ṛco vāpi na yajūṃṣi vicakṣaṇa /
MBh, 5, 43, 2.3 trāyante karmaṇaḥ pāpānna te mithyā bravīmyaham //
MBh, 5, 43, 3.1 na chandāṃsi vṛjināt tārayanti māyāvinaṃ māyayā vartamānam /
MBh, 5, 43, 4.2 na ced vedā vedavidaṃ śaktāstrātuṃ vicakṣaṇa /
MBh, 5, 43, 10.2 ete prāptāḥ ṣaṇ narān pāpadharmān prakurvate nota santaḥ sudurge //
MBh, 5, 43, 13.2 tribhir dvābhyām ekato vā viśiṣṭo nāsya svam astīti sa veditavyaḥ //
MBh, 5, 43, 18.1 śreyāṃstu ṣaḍvidhastyāgaḥ priyaṃ prāpya na hṛṣyati /
MBh, 5, 43, 18.2 apriye tu samutpanne vyathāṃ jātu na cārcchati //
MBh, 5, 43, 19.1 iṣṭān dārāṃśca putrāṃśca na cānyaṃ yad vaco bhavet /
MBh, 5, 43, 20.1 tyaktair dravyair yo bhavati nopayuṅkte ca kāmataḥ /
MBh, 5, 43, 20.2 na ca karmasu taddhīnaḥ śiṣyabuddhir naro yathā /
MBh, 5, 43, 29.3 ya eva satyānnāpaiti sa jñeyo brāhmaṇastvayā //
MBh, 5, 43, 30.2 chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam //
MBh, 5, 43, 30.2 chandovidaste ya u tān adhītya na vedyavedasya vidur na vedyam //
MBh, 5, 43, 31.1 na vedānāṃ veditā kaścid asti kaścid vedān budhyate vāpi rājan /
MBh, 5, 43, 31.2 yo veda vedānna sa veda vedyaṃ satye sthito yastu sa veda vedyam //
MBh, 5, 43, 33.1 tasya paryeṣaṇaṃ gacchet prācīnaṃ nota dakṣiṇam /
MBh, 5, 43, 33.2 nārvācīnaṃ kutastiryaṅ nādiśaṃ tu kathaṃcana //
MBh, 5, 43, 33.2 nārvācīnaṃ kutastiryaṅ nādiśaṃ tu kathaṃcana //
MBh, 5, 43, 34.1 tūṣṇīṃbhūta upāsīta na ceṣṭenmanasā api /
MBh, 5, 43, 35.1 maunāddhi sa munir bhavati nāraṇyavasanānmuniḥ /
MBh, 5, 44, 2.2 naitad brahma tvaramāṇena labhyaṃ yanmāṃ pṛcchasyabhihṛṣyasyatīva /
MBh, 5, 44, 7.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 5, 44, 8.2 mānaṃ na kuryānna dadhīta roṣam eṣa prathamo brahmacaryasya pādaḥ //
MBh, 5, 44, 8.2 mānaṃ na kuryānna dadhīta roṣam eṣa prathamo brahmacaryasya pādaḥ //
MBh, 5, 44, 11.1 nācāryāyehopakṛtvā pravādaṃ prājñaḥ kurvīta naitad ahaṃ karomi /
MBh, 5, 44, 11.1 nācāryāyehopakṛtvā pravādaṃ prājñaḥ kurvīta naitad ahaṃ karomi /
MBh, 5, 44, 11.2 itīva manyeta na bhāṣayeta sa vai caturtho brahmacaryasya pādaḥ //
MBh, 5, 44, 17.2 brahmaiva vidvāṃstena abhyeti sarvaṃ nānyaḥ panthā ayanāya vidyate //
MBh, 5, 44, 19.2 nābhāti śuklam iva lohitam iva atho kṛṣṇam āyasam arkavarṇam /
MBh, 5, 44, 19.3 na pṛthivyāṃ tiṣṭhati nāntarikṣe naitat samudre salilaṃ bibharti //
MBh, 5, 44, 19.3 na pṛthivyāṃ tiṣṭhati nāntarikṣe naitat samudre salilaṃ bibharti //
MBh, 5, 44, 19.3 na pṛthivyāṃ tiṣṭhati nāntarikṣe naitat samudre salilaṃ bibharti //
MBh, 5, 44, 20.1 na tārakāsu na ca vidyudāśritaṃ na cābhreṣu dṛśyate rūpam asya /
MBh, 5, 44, 20.1 na tārakāsu na ca vidyudāśritaṃ na cābhreṣu dṛśyate rūpam asya /
MBh, 5, 44, 20.1 na tārakāsu na ca vidyudāśritaṃ na cābhreṣu dṛśyate rūpam asya /
MBh, 5, 44, 20.2 na cāpi vāyau na ca devatāsu na taccandre dṛśyate nota sūrye //
MBh, 5, 44, 20.2 na cāpi vāyau na ca devatāsu na taccandre dṛśyate nota sūrye //
MBh, 5, 44, 20.2 na cāpi vāyau na ca devatāsu na taccandre dṛśyate nota sūrye //
MBh, 5, 44, 20.2 na cāpi vāyau na ca devatāsu na taccandre dṛśyate nota sūrye //
MBh, 5, 44, 21.1 naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu /
MBh, 5, 44, 21.1 naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu /
MBh, 5, 44, 21.1 naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu /
MBh, 5, 44, 21.1 naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu /
MBh, 5, 44, 21.2 rathaṃtare bārhate cāpi rājan mahāvrate naiva dṛśyed dhruvaṃ tat //
MBh, 5, 45, 6.1 na sādṛśye tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścid enam /
MBh, 5, 45, 6.1 na sādṛśye tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścid enam /
MBh, 5, 45, 12.1 sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ /
MBh, 5, 45, 14.1 ekaṃ pādaṃ notkṣipati salilāddhaṃsa uccaran /
MBh, 5, 45, 14.2 taṃ cet satatam ṛtvijaṃ na mṛtyur nāmṛtaṃ bhavet /
MBh, 5, 45, 14.2 taṃ cet satatam ṛtvijaṃ na mṛtyur nāmṛtaṃ bhavet /
MBh, 5, 45, 15.2 yo vai taṃ puruṣaṃ veda tasyehātmā na riṣyate /
MBh, 5, 45, 17.1 na darśane tiṣṭhati rūpam asya paśyanti cainaṃ suviśuddhasattvāḥ /
MBh, 5, 45, 19.1 sadā sadāsatkṛtaḥ syānna mṛtyur amṛtaṃ kutaḥ /
MBh, 5, 45, 20.1 na sādhunā nota asādhunā vā samānam etad dṛśyate mānuṣeṣu /
MBh, 5, 45, 20.1 na sādhunā nota asādhunā vā samānam etad dṛśyate mānuṣeṣu /
MBh, 5, 45, 21.1 nāsyātivādā hṛdayaṃ tāpayanti nānadhītaṃ nāhutam agnihotram /
MBh, 5, 45, 21.1 nāsyātivādā hṛdayaṃ tāpayanti nānadhītaṃ nāhutam agnihotram /
MBh, 5, 45, 21.1 nāsyātivādā hṛdayaṃ tāpayanti nānadhītaṃ nāhutam agnihotram /
MBh, 5, 45, 24.1 aṅguṣṭhamātraḥ puruṣo mahātmā na dṛśyate 'sau hṛdaye niviṣṭaḥ /
MBh, 5, 45, 25.2 ātmāham api sarvasya yacca nāsti yad asti ca //
MBh, 5, 45, 26.2 mamaiva yūyam ātmasthā na me yūyaṃ na vo 'pyaham //
MBh, 5, 45, 26.2 mamaiva yūyam ātmasthā na me yūyaṃ na vo 'pyaham //
MBh, 5, 47, 6.2 na ced rājyaṃ muñcati dhārtarāṣṭro yudhiṣṭhirasyājamīḍhasya rājñaḥ /
MBh, 5, 47, 35.2 na jātu naḥ śatravo dhārayeyur asaṃśayaṃ satyam etad bravīmi //
MBh, 5, 47, 39.2 na jātu taṃ śatravo 'nye saheran yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ //
MBh, 5, 47, 64.2 dhruvaṃ sarvān so 'bhyatīyād amitrān sendrān devānmānuṣe nāsti cintā //
MBh, 5, 47, 66.2 tasyaiva pāṇiḥ sanakho viśīryen na cāpi kiṃcit sa girestu kuryāt //
MBh, 5, 47, 75.1 na taṃ devāḥ saha śakreṇa sehire samāgatā āharaṇāya bhītāḥ /
MBh, 5, 47, 80.2 śramaśca te yudhyamānasya na syād ākāśe vā apsu caiva kramaḥ syāt //
MBh, 5, 47, 81.1 śastrāṇi gātre ca na te kramerann ityeva kṛṣṇaśca tataḥ kṛtārthaḥ /
MBh, 5, 47, 86.2 te hyakasmājjīvitaṃ pāṇḍavānāṃ na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ //
MBh, 5, 47, 87.2 dharmād adharmaścarito garīyān iti dhruvaṃ nāsti kṛtaṃ na sādhu //
MBh, 5, 47, 87.2 dharmād adharmaścarito garīyān iti dhruvaṃ nāsti kṛtaṃ na sādhu //
MBh, 5, 47, 88.1 na ced imaṃ puruṣaṃ karmabaddhaṃ na ced asmānmanyate 'sau viśiṣṭān /
MBh, 5, 47, 88.1 na ced imaṃ puruṣaṃ karmabaddhaṃ na ced asmānmanyate 'sau viśiṣṭān /
MBh, 5, 47, 89.1 na ced idaṃ karma nareṣu baddhaṃ na vidyate puruṣasya svakarma /
MBh, 5, 47, 89.1 na ced idaṃ karma nareṣu baddhaṃ na vidyate puruṣasya svakarma /
MBh, 5, 47, 90.1 pratyakṣaṃ vaḥ kuravo yad bravīmi yudhyamānā dhārtarāṣṭrā na santi /
MBh, 5, 47, 90.2 anyatra yuddhāt kuravaḥ parīpsan na yudhyatāṃ śeṣa ihāsti kaścit //
MBh, 5, 47, 94.2 janārdanaścāpyaparokṣavidyo na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ //
MBh, 5, 47, 95.2 dṛṣṭiśca me na vyathate purāṇī yudhyamānā dhārtarāṣṭrā na santi //
MBh, 5, 47, 95.2 dṛṣṭiśca me na vyathate purāṇī yudhyamānā dhārtarāṣṭrā na santi //
MBh, 5, 47, 101.1 vadhe dhṛto vegavataḥ pramuñcan nāhaṃ prajāḥ kiṃcid ivāvaśiṣye /
MBh, 5, 48, 6.2 bhavantaṃ nopatiṣṭhete tau naḥ śaṃsa pitāmaha //
MBh, 5, 48, 26.1 na ced grahīṣyase vākyaṃ śrotāsi subahūn hatān /
MBh, 5, 48, 29.2 naivam āyuṣmatā vācyaṃ yanmām āttha pitāmaha /
MBh, 5, 48, 30.2 na hi me vṛjinaṃ kiṃcid dhārtarāṣṭrā viduḥ kvacit //
MBh, 5, 48, 33.2 nāyaṃ kalāpi sampūrṇā pāṇḍavānāṃ mahātmanām //
MBh, 5, 48, 43.2 na kāmam arthalipsūnāṃ vacanaṃ kartum arhasi //
MBh, 5, 48, 45.2 na hyasya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ //
MBh, 5, 48, 47.2 bhīṣmadroṇau yadā rājā na samyag anubhāṣate //
MBh, 5, 49, 11.3 vācaṃ na sṛjate kāṃciddhīnaprajño 'lpacetanaḥ //
MBh, 5, 49, 15.1 yo naiva roṣānna bhayānna kāmānnārthakāraṇāt /
MBh, 5, 49, 15.1 yo naiva roṣānna bhayānna kāmānnārthakāraṇāt /
MBh, 5, 49, 15.1 yo naiva roṣānna bhayānna kāmānnārthakāraṇāt /
MBh, 5, 49, 15.1 yo naiva roṣānna bhayānna kāmānnārthakāraṇāt /
MBh, 5, 49, 15.2 na hetuvādād dharmātmā satyaṃ jahyāt kathaṃcana //
MBh, 5, 49, 17.1 yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaścana /
MBh, 5, 50, 4.1 na hi tasya mahābāhoḥ śakrapratimatejasaḥ /
MBh, 5, 50, 15.2 tadaiva na hatāḥ sarve mama putrā manasvinā //
MBh, 5, 50, 17.1 na sa jātu vaśe tasthau mama bālo 'pi saṃjaya /
MBh, 5, 50, 18.1 niṣṭhuraḥ sa ca naiṣṭhuryād bhajyed api na saṃnamet /
MBh, 5, 50, 26.1 krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ /
MBh, 5, 50, 26.2 viṣamaṃ nāvabudhyante prapātaṃ madhudarśinaḥ //
MBh, 5, 50, 39.2 te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā //
MBh, 5, 50, 46.1 āryavrataṃ tu jānantaḥ saṃgarānna bibhitsavaḥ /
MBh, 5, 50, 47.2 paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān //
MBh, 5, 50, 53.1 na tu manye vighātāya jñānaṃ duḥkhasya saṃjaya /
MBh, 5, 50, 58.2 cakre pradhir ivāsakto nāsya śakyaṃ palāyitum //
MBh, 5, 51, 1.2 yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ /
MBh, 5, 51, 2.1 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ /
MBh, 5, 51, 3.2 pratyetā na samaḥ kaścid yudhi gāṇḍīvadhanvanaḥ //
MBh, 5, 51, 4.2 māhātmyāt saṃśayo loke na tvasti vijayo mama //
MBh, 5, 51, 6.2 api sarvāmaraiśvaryaṃ tyajeyur na punar jayam /
MBh, 5, 51, 7.1 na tu jetārjunasyāsti hantā cāsya na vidyate /
MBh, 5, 51, 7.1 na tu jetārjunasyāsti hantā cāsya na vidyate /
MBh, 5, 51, 9.2 jigāya ca surān sarvānnāsya vedmi parājayam //
MBh, 5, 51, 12.1 naiva no 'sti dhanustādṛṅ na yoddhā na ca sārathiḥ /
MBh, 5, 51, 12.1 naiva no 'sti dhanustādṛṅ na yoddhā na ca sārathiḥ /
MBh, 5, 51, 12.1 naiva no 'sti dhanustādṛṅ na yoddhā na ca sārathiḥ /
MBh, 5, 51, 12.2 tacca mandā na jānanti duryodhanavaśānugāḥ //
MBh, 5, 51, 13.2 na tu śeṣaṃ śarāḥ kuryur astāstāta kirīṭinā //
MBh, 5, 52, 16.1 na tu naḥ śikṣamāṇānām upekṣeta yudhiṣṭhiraḥ /
MBh, 5, 53, 2.1 idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ /
MBh, 5, 53, 3.1 naiṣa kālo mahārāja tava śaśvat kṛtāgasaḥ /
MBh, 5, 53, 4.2 āstheyaṃ hi hitaṃ tena na drogdhā gurur ucyate //
MBh, 5, 53, 6.2 kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi //
MBh, 5, 53, 16.1 na hi bhīmabhayād bhītā lapsyante vijayaṃ vibho /
MBh, 5, 53, 17.1 matsyāstvām adya nārcanti pāñcālāśca sakekayāḥ /
MBh, 5, 53, 18.3 tava putro mahārāja nātra śocitum arhasi //
MBh, 5, 54, 1.2 na bhetavyaṃ mahārāja na śocyā bhavatā vayam /
MBh, 5, 54, 1.2 na bhetavyaṃ mahārāja na śocyā bhavatā vayam /
MBh, 5, 54, 8.1 na te sthāsyanti samaye pāṇḍavā iti me matiḥ /
MBh, 5, 54, 9.2 dhṛtarāṣṭraśca dharmajño na vadhyaḥ kurusattamaḥ //
MBh, 5, 54, 18.1 abhidrugdhāḥ pare cenno na bhetavyaṃ paraṃtapa /
MBh, 5, 54, 23.2 asmān punar amī nādya samarthā jetum āhave /
MBh, 5, 54, 28.1 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt /
MBh, 5, 54, 30.2 tanmithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata //
MBh, 5, 54, 31.1 matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaścana /
MBh, 5, 54, 31.2 nāsīt kaścid atikrānto bhavitā na ca kaścana //
MBh, 5, 54, 31.2 nāsīt kaścid atikrānto bhavitā na ca kaścana //
MBh, 5, 54, 32.2 tasmānna bhīmānnānyebhyo bhayaṃ me vidyate kvacit //
MBh, 5, 54, 32.2 tasmānna bhīmānnānyebhyo bhayaṃ me vidyate kvacit //
MBh, 5, 54, 33.1 duryodhanasamo nāsti gadāyām iti niścayaḥ /
MBh, 5, 54, 34.2 gadāprahāraṃ bhīmo me na jātu viṣahed yudhi //
MBh, 5, 54, 39.2 duryodhanasamo nāsti gadāyām iti niścayaḥ //
MBh, 5, 54, 44.2 kasmād aśaktā nirjetum iti hetur na vidyate //
MBh, 5, 54, 46.3 pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi //
MBh, 5, 54, 65.2 nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi //
MBh, 5, 55, 2.3 bhīmasenārjunau cobhau yamāvapi na bibhyataḥ //
MBh, 5, 55, 9.2 na saṃsajet tarubhiḥ saṃvṛto 'pi tathā hi māyā vihitā bhauvanena //
MBh, 5, 55, 10.1 yathākāśe śakradhanuḥ prakāśate na caikavarṇaṃ na ca vidma kiṃ nu tat /
MBh, 5, 55, 10.1 yathākāśe śakradhanuḥ prakāśate na caikavarṇaṃ na ca vidma kiṃ nu tat /
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 56, 26.2 na santi sarve putrā me mūḍhā durdyūtadevinaḥ /
MBh, 5, 56, 34.1 yeṣām indro 'pyakāmānāṃ na haret pṛthivīm imām /
MBh, 5, 56, 40.1 na māmakān pāṇḍavāste samarthāḥ prativīkṣitum /
MBh, 5, 56, 43.3 na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram //
MBh, 5, 56, 45.1 yato nārocayam ahaṃ vigrahaṃ tair mahātmabhiḥ /
MBh, 5, 56, 54.2 bhayārtānāṃ paritrātā saṃyugeṣu na saṃśayaḥ //
MBh, 5, 56, 59.1 naitādṛśo hi yodho 'sti pṛthivyām iha kaścana /
MBh, 5, 56, 60.2 na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi //
MBh, 5, 57, 2.2 na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama //
MBh, 5, 57, 5.2 jāta eva tava srāvastvaṃ tu mohānna budhyase //
MBh, 5, 57, 6.1 na hyahaṃ yuddham icchāmi naitad icchati bāhlikaḥ /
MBh, 5, 57, 6.1 na hyahaṃ yuddham icchāmi naitad icchati bāhlikaḥ /
MBh, 5, 57, 6.2 na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ //
MBh, 5, 57, 6.2 na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ //
MBh, 5, 57, 6.2 na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ //
MBh, 5, 57, 6.2 na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ //
MBh, 5, 57, 7.1 na somadatto na śalyo na kṛpo yuddham icchati /
MBh, 5, 57, 7.1 na somadatto na śalyo na kṛpo yuddham icchati /
MBh, 5, 57, 7.1 na somadatto na śalyo na kṛpo yuddham icchati /
MBh, 5, 57, 8.2 te yuddhaṃ nābhinandanti tat tubhyaṃ tāta rocatām //
MBh, 5, 57, 9.1 na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava /
MBh, 5, 57, 10.2 nāhaṃ bhavati na droṇe nāśvatthāmni na saṃjaye /
MBh, 5, 57, 10.2 nāhaṃ bhavati na droṇe nāśvatthāmni na saṃjaye /
MBh, 5, 57, 10.2 nāhaṃ bhavati na droṇe nāśvatthāmni na saṃjaye /
MBh, 5, 57, 10.2 nāhaṃ bhavati na droṇe nāśvatthāmni na saṃjaye /
MBh, 5, 57, 10.3 na vikarṇe na kāmboje na kṛpe na ca bāhlike //
MBh, 5, 57, 10.3 na vikarṇe na kāmboje na kṛpe na ca bāhlike //
MBh, 5, 57, 10.3 na vikarṇe na kāmboje na kṛpe na ca bāhlike //
MBh, 5, 57, 10.3 na vikarṇe na kāmboje na kṛpe na ca bāhlike //
MBh, 5, 57, 17.2 na jātu pāṇḍavaiḥ sārdhaṃ vaseyam aham acyuta //
MBh, 5, 57, 27.1 mahad vo bhayam āgāmi na cecchāmyatha pāṇḍavaiḥ /
MBh, 5, 58, 4.1 naivābhimanyur na yamau taṃ deśam abhiyānti vai /
MBh, 5, 58, 4.1 naivābhimanyur na yamau taṃ deśam abhiyānti vai /
MBh, 5, 58, 6.1 naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam /
MBh, 5, 58, 11.1 indraviṣṇusamāvetau mandātmā nāvabudhyate /
MBh, 5, 58, 21.1 ṛṇam etat pravṛddhaṃ me hṛdayānnāpasarpati /
MBh, 5, 58, 23.2 yo na kālaparīto vāpyapi sākṣāt puraṃdaraḥ //
MBh, 5, 58, 25.2 na taṃ paśyāmyahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe //
MBh, 5, 58, 28.2 aviṣādaśca dhairyaṃ ca pārthānnānyatra vidyate //
MBh, 5, 59, 5.1 duryodhaneyaṃ cintā me śaśvannāpyupaśāmyati /
MBh, 5, 59, 5.2 satyaṃ hyetad ahaṃ manye pratyakṣaṃ nānumānataḥ //
MBh, 5, 59, 11.1 te devasahitāḥ pārthā na śakyāḥ prativīkṣitum /
MBh, 5, 59, 13.2 rathaśca caturantāyāṃ yasya nāsti samastviṣā //
MBh, 5, 59, 22.2 asya cet kalahasyāntaḥ śamād anyo na vidyate //
MBh, 5, 59, 23.1 śamo me rocate nityaṃ pārthaistāta na vigrahaḥ /
MBh, 5, 60, 5.1 naiva mānuṣavad devāḥ pravartante kadācana /
MBh, 5, 60, 6.2 kāmayogāt pravarteranna pārthā duḥkham āpnuyuḥ //
MBh, 5, 60, 7.1 tasmānna bhavatā cintā kāryaiṣā syāt kadācana /
MBh, 5, 60, 8.2 deveṣu devaprāmāṇyaṃ naiva tad vikramiṣyati //
MBh, 5, 60, 16.1 bhayāni viṣaye rājan vyālādīni na santi me /
MBh, 5, 60, 16.2 mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ //
MBh, 5, 60, 17.2 dharmiṣṭhāśca prajāḥ sarvā ītayaśca na santi me //
MBh, 5, 60, 18.2 dharmaścaiva mayā dviṣṭānnotsahante 'bhirakṣitum //
MBh, 5, 60, 19.2 na sma trayodaśa samāḥ pārthā duḥkham avāpnuyuḥ //
MBh, 5, 60, 20.1 naiva devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 5, 60, 20.1 naiva devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 5, 60, 20.1 naiva devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 5, 60, 20.1 naiva devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 5, 60, 21.2 naitad vipannapūrvaṃ me mitreṣvariṣu cobhayoḥ //
MBh, 5, 60, 22.2 nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ viduḥ //
MBh, 5, 60, 23.2 āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa //
MBh, 5, 60, 24.1 na hyahaṃ ślāghano rājan bhūtapūrvaḥ kadācana /
MBh, 5, 61, 7.2 na karṇa jānāsi yathā pradhāne hate hatāḥ syur dhṛtarāṣṭraputrāḥ //
MBh, 5, 61, 13.1 nyasyāmi śastrāṇi na jātu saṃkhye pitāmaho drakṣyati māṃ sabhāyām /
MBh, 5, 62, 3.1 nāhaṃ bhavati na droṇe na kṛpe na ca bāhlike /
MBh, 5, 62, 3.1 nāhaṃ bhavati na droṇe na kṛpe na ca bāhlike /
MBh, 5, 62, 3.1 nāhaṃ bhavati na droṇe na kṛpe na ca bāhlike /
MBh, 5, 62, 3.1 nāhaṃ bhavati na droṇe na kṛpe na ca bāhlike /
MBh, 5, 62, 16.2 etāni jñātikāryāṇi na virodhaḥ kadācana //
MBh, 5, 62, 27.2 madhu paśyati saṃmohāt prapātaṃ nānupaśyati //
MBh, 5, 62, 28.2 na ca paśyāmi tejo 'sya vikramaṃ vā tathāvidham //
MBh, 5, 62, 30.2 na śeṣayeyuḥ samare vāyuyuktā ivāgnayaḥ //
MBh, 5, 62, 31.2 yudhyator hi dvayor yuddhe naikāntena bhavejjayaḥ //
MBh, 5, 63, 3.2 parāṃ gatim asamprekṣya na tvaṃ vettum ihārhasi //
MBh, 5, 63, 4.1 bhīmasenaṃ ca kaunteyaṃ yasya nāsti samo bale /
MBh, 5, 63, 6.1 dhṛṣṭadyumnaśca pāñcālyaḥ kam ivādya na śātayet /
MBh, 5, 64, 13.2 yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvam ādṛtāḥ //
MBh, 5, 64, 14.1 na cet prayacchadhvam amitraghātino yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam /
MBh, 5, 65, 5.2 sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ yudhyamānāḥ katare 'sminna santi //
MBh, 5, 65, 6.2 na tvāṃ brūyāṃ rahite jātu kiṃcid asūyā hi tvāṃ prasaheta rājan /
MBh, 5, 66, 8.2 na tu kṛtsnaṃ jagacchaktaṃ bhasma kartuṃ janārdanam //
MBh, 5, 66, 15.2 ye tam eva prapadyante na te muhyanti mānavāḥ //
MBh, 5, 67, 1.3 katham enaṃ na vedāhaṃ tanmamācakṣva saṃjaya //
MBh, 5, 67, 2.2 vidyā rājanna te vidyā mama vidyā na hīyate /
MBh, 5, 67, 2.2 vidyā rājanna te vidyā mama vidyā na hīyate /
MBh, 5, 67, 2.3 vidyāhīnastamodhvasto nābhijānāti keśavam //
MBh, 5, 67, 5.2 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare /
MBh, 5, 67, 5.2 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare /
MBh, 5, 67, 7.3 pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam //
MBh, 5, 67, 13.2 sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ //
MBh, 5, 67, 15.2 taṃ dṛṣṭvā mṛtyum atyeti mahāṃstatra na sajjate //
MBh, 5, 67, 17.2 nākṛtātmā kṛtātmānaṃ jātu vidyājjanārdanam /
MBh, 5, 67, 17.3 ātmanastu kriyopāyo nānyatrendriyanigrahāt //
MBh, 5, 68, 7.1 yataḥ sattvaṃ na cyavate yacca sattvānna hīyate /
MBh, 5, 68, 7.1 yataḥ sattvaṃ na cyavate yacca sattvānna hīyate /
MBh, 5, 68, 8.1 na jāyate janitryāṃ yad ajastasmād anīkajit /
MBh, 5, 68, 10.1 adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ /
MBh, 5, 70, 2.2 na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet //
MBh, 5, 70, 10.2 nāhāsma samayaṃ kṛṣṇa taddhi no brāhmaṇā viduḥ //
MBh, 5, 70, 11.1 vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati /
MBh, 5, 70, 13.2 saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana //
MBh, 5, 70, 17.1 na ca tān api duṣṭātmā dhārtarāṣṭro 'numanyate /
MBh, 5, 70, 22.1 nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt /
MBh, 5, 70, 22.2 yatra naivādya na prātar bhojanaṃ pratidṛśyate //
MBh, 5, 70, 22.2 yatra naivādya na prātar bhojanaṃ pratidṛśyate //
MBh, 5, 70, 28.2 samantāt sarvabhūtānāṃ na tad atyeti kaścana //
MBh, 5, 70, 29.1 na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ /
MBh, 5, 70, 30.2 sendrān garhayate devānnātmānaṃ ca kathaṃcana //
MBh, 5, 70, 31.1 na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām /
MBh, 5, 70, 34.1 na cet prabudhyate kṛṣṇa narakāyaiva gacchati /
MBh, 5, 70, 34.2 tasya prabodhaḥ prajñaiva prajñācakṣur na riṣyati //
MBh, 5, 70, 37.2 nādharme kurute buddhiṃ na ca pāpeṣu vartate //
MBh, 5, 70, 37.2 nādharme kurute buddhiṃ na ca pāpeṣu vartate //
MBh, 5, 70, 38.1 ahrīko vā vimūḍho vā naiva strī na punaḥ pumān /
MBh, 5, 70, 38.1 ahrīko vā vimūḍho vā naiva strī na punaḥ pumān /
MBh, 5, 70, 38.2 nāsyādhikāro dharme 'sti yathā śūdrastathaiva saḥ //
MBh, 5, 70, 41.1 te vayaṃ na śriyaṃ hātum alaṃ nyāyena kenacit /
MBh, 5, 70, 50.1 nātmacchandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā /
MBh, 5, 70, 50.2 nāpyakāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama //
MBh, 5, 70, 53.1 sarvathā vṛjinaṃ yuddhaṃ ko ghnanna pratihanyate /
MBh, 5, 70, 54.1 parājayaśca maraṇānmanye naiva viśiṣyate /
MBh, 5, 70, 58.1 śeṣo hi balam āsādya na śeṣam avaśeṣayet /
MBh, 5, 70, 62.1 na hi vairāṇi śāmyanti dīrghakālakṛtānyapi /
MBh, 5, 70, 63.1 na cāpi vairaṃ vaireṇa keśava vyupaśāmyati /
MBh, 5, 70, 64.1 ato 'nyathā nāsti śāntir nityam antaram antataḥ /
MBh, 5, 70, 68.1 na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam /
MBh, 5, 70, 68.1 na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam /
MBh, 5, 70, 72.2 evam eva manuṣyeṣu viśeṣo nāsti kaścana //
MBh, 5, 70, 76.2 katham arthācca dharmācca na hīyemahi mādhava //
MBh, 5, 70, 82.2 na mamaitanmataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati /
MBh, 5, 70, 82.3 suyodhanaḥ sūktam api na kariṣyati te vacaḥ //
MBh, 5, 70, 83.2 teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye //
MBh, 5, 70, 84.1 na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham /
MBh, 5, 70, 84.1 na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham /
MBh, 5, 70, 84.2 na ca sarvāmaraiśvaryaṃ tava rodhena mādhava //
MBh, 5, 70, 86.1 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ /
MBh, 5, 70, 88.1 na jātu gamanaṃ tatra bhavet pārtha nirarthakam /
MBh, 5, 71, 3.1 na ca tannaiṣṭhikaṃ karma kṣatriyasya viśāṃ pate /
MBh, 5, 71, 4.2 svadharmaḥ kṣatriyasyaiṣa kārpaṇyaṃ na praśasyate //
MBh, 5, 71, 5.1 na hi kārpaṇyam āsthāya śakyā vṛttir yudhiṣṭhira /
MBh, 5, 71, 7.1 na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate /
MBh, 5, 71, 9.1 nānukrośānna kārpaṇyānna ca dharmārthakāraṇāt /
MBh, 5, 71, 9.1 nānukrośānna kārpaṇyānna ca dharmārthakāraṇāt /
MBh, 5, 71, 9.1 nānukrośānna kārpaṇyānna ca dharmārthakāraṇāt /
MBh, 5, 71, 10.2 nānvatapyanta kaupīnaṃ tāvat kṛtvāpi duṣkaram //
MBh, 5, 71, 12.3 na cāpatrapate pāpo nṛśaṃsastena karmaṇā //
MBh, 5, 71, 15.1 etāvat pāṇḍavānāṃ hi nāsti kiṃcid iha svakam /
MBh, 5, 71, 15.2 nāmadheyaṃ ca gotraṃ ca tad apyeṣāṃ na śiṣyate //
MBh, 5, 71, 19.1 na cainam abhyanandaṃste rājāno brāhmaṇaiḥ saha /
MBh, 5, 71, 20.2 mahāguṇo vadho rājanna tu nindā kujīvikā //
MBh, 5, 71, 30.1 śamaṃ ced yācamānastvaṃ na dharmaṃ tatra lapsyase /
MBh, 5, 71, 37.1 duryodhano na hyalam adya dātuṃ jīvaṃstavaitannṛpate kathaṃcit /
MBh, 5, 72, 2.2 nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ //
MBh, 5, 72, 5.1 mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam /
MBh, 5, 72, 5.1 mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam /
MBh, 5, 72, 19.2 kāmānubandhabahulaṃ nogram ugraparākramam //
MBh, 5, 72, 21.2 vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet //
MBh, 5, 72, 23.2 arjuno naiva yuddhārthī bhūyasī hi dayārjune //
MBh, 5, 73, 5.1 na ca svapiṣi jāgarṣi nyubjaḥ śeṣe paraṃtapa /
MBh, 5, 73, 9.1 nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava /
MBh, 5, 73, 9.2 nānyaṃ niśi divā vāpi kadācid abhinandasi //
MBh, 5, 73, 13.1 tathā satyaṃ bravīmyetannāsti tasya vyatikramaḥ /
MBh, 5, 73, 17.1 aho nāśaṃsase kiṃcit puṃstvaṃ klība ivātmani /
MBh, 5, 73, 23.1 na caitad anurūpaṃ te yat te glānir ariṃdama /
MBh, 5, 73, 23.2 yad ojasā na labhate kṣatriyo na tad aśnute //
MBh, 5, 73, 23.2 yad ojasā na labhate kṣatriyo na tad aśnute //
MBh, 5, 74, 3.2 uta vā māṃ na jānāsi plavan hrada ivālpavaḥ /
MBh, 5, 74, 5.2 ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ //
MBh, 5, 74, 6.1 sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ /
MBh, 5, 74, 9.2 ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam //
MBh, 5, 74, 10.2 mayābhipannaṃ trāyeran balam āsthāya na trayaḥ //
MBh, 5, 74, 12.1 na hi tvaṃ nābhijānāsi mama vikramam acyuta /
MBh, 5, 74, 12.1 na hi tvaṃ nābhijānāsi mama vikramam acyuta /
MBh, 5, 74, 13.1 atha cenmāṃ na jānāsi sūryasyevodyataḥ prabhām /
MBh, 5, 74, 17.1 na me sīdanti majjāno na mamodvepate manaḥ /
MBh, 5, 74, 17.1 na me sīdanti majjāno na mamodvepate manaḥ /
MBh, 5, 74, 17.2 sarvalokād abhikruddhānna bhayaṃ vidyate mama //
MBh, 5, 75, 1.3 na cākṣepānna pāṇḍityānna krodhānna vivakṣayā //
MBh, 5, 75, 1.3 na cākṣepānna pāṇḍityānna krodhānna vivakṣayā //
MBh, 5, 75, 1.3 na cākṣepānna pāṇḍityānna krodhānna vivakṣayā //
MBh, 5, 75, 1.3 na cākṣepānna pāṇḍityānna krodhānna vivakṣayā //
MBh, 5, 75, 2.2 uta te veda karmāṇi na tvāṃ paribhavāmyaham //
MBh, 5, 75, 5.2 paryāyaṃ na vyavasyanti daivamānuṣayor janāḥ //
MBh, 5, 75, 11.1 lokasya nānyato vṛttiḥ pāṇḍavānyatra karmaṇaḥ /
MBh, 5, 75, 12.2 nāsiddhau vyathate tasya na siddhau harṣam aśnute //
MBh, 5, 75, 12.2 nāsiddhau vyathate tasya na siddhau harṣam aśnute //
MBh, 5, 75, 13.2 naikāntasiddhir mantavyā kurubhiḥ saha saṃyuge //
MBh, 5, 75, 14.1 nātipraṇītaraśmiḥ syāt tathā bhavati paryaye /
MBh, 5, 75, 17.1 te ced abhinivekṣyanti nābhyupaiṣyanti me vacaḥ /
MBh, 5, 75, 19.2 dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye //
MBh, 5, 75, 19.2 dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye //
MBh, 5, 76, 2.1 naiva praśamam atra tvaṃ manyase sukaraṃ prabho /
MBh, 5, 76, 3.2 na cāntareṇa karmāṇi pauruṣeṇa phalodayaḥ //
MBh, 5, 76, 4.1 tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca /
MBh, 5, 76, 4.2 na caitad evaṃ draṣṭavyam asādhyam iti kiṃcana //
MBh, 5, 76, 5.2 kurvanti teṣāṃ karmāṇi yeṣāṃ nāsti phalodayaḥ //
MBh, 5, 76, 8.2 asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram //
MBh, 5, 76, 9.2 gamanād evam eva tvaṃ kariṣyasi na saṃśayaḥ //
MBh, 5, 76, 12.1 na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ /
MBh, 5, 76, 12.1 na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ /
MBh, 5, 76, 12.2 yena dharmasute dṛṣṭvā na sā śrīr upamarṣitā //
MBh, 5, 76, 16.1 na caitad adbhutaṃ kṛṣṇa mitrārthe yaccikīrṣasi /
MBh, 5, 76, 17.2 tad eva kriyatām āśu na vicāryam atastvayā //
MBh, 5, 76, 19.2 na me saṃjāyate buddhir bījam uptam ivoṣare //
MBh, 5, 77, 2.2 ṛte varṣaṃ na kaunteya jātu nirvartayet phalam //
MBh, 5, 77, 5.2 daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃcana //
MBh, 5, 77, 6.2 na hi saṃtapyate tena tathārūpeṇa karmaṇā //
MBh, 5, 77, 8.1 sa hi tyāgena rājyasya na śamaṃ samupeṣyati /
MBh, 5, 77, 9.1 na cāpi praṇipātena tyaktum icchati dharmarāṭ /
MBh, 5, 77, 9.2 yācyamānastu rājyaṃ sa na pradāsyati durmatiḥ //
MBh, 5, 77, 10.1 na tu manye sa tad vācyo yad yudhiṣṭhiraśāsanam /
MBh, 5, 77, 11.1 tathā pāpastu tat sarvaṃ na kariṣyati kauravaḥ /
MBh, 5, 77, 13.2 na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire //
MBh, 5, 77, 14.2 na mayā tad gṛhītaṃ ca pāpaṃ tasya cikīrṣitam //
MBh, 5, 77, 18.2 kariṣye tad ahaṃ pārtha na tvāśaṃse śamaṃ paraiḥ //
MBh, 5, 77, 20.2 lavaśaḥ kṣaṇaśaścāpi na ca tuṣṭaḥ suyodhanaḥ //
MBh, 5, 78, 8.2 na tathā praṇayo rājye yathā saṃprati vartate //
MBh, 5, 78, 10.2 āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān //
MBh, 5, 78, 11.2 brūyād vākyaṃ yathā mando na vyatheta suyodhanaḥ //
MBh, 5, 78, 18.2 kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani //
MBh, 5, 80, 9.1 taccāpi nākarod vākyaṃ śrutvā kṛṣṇa suyodhanaḥ /
MBh, 5, 80, 10.2 saṃdhim icchenna kartavyastatra gatvā kathaṃcana //
MBh, 5, 80, 12.1 na hi sāmnā na dānena śakyo 'rthasteṣu kaścana /
MBh, 5, 80, 12.1 na hi sāmnā na dānena śakyo 'rthasteṣu kaścana /
MBh, 5, 80, 12.2 tasmāt teṣu na kartavyā kṛpā te madhusūdana //
MBh, 5, 80, 13.1 sāmnā dānena vā kṛṣṇa ye na śāmyanti śatravaḥ /
MBh, 5, 80, 19.1 yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru /
MBh, 5, 80, 39.2 yadyahaṃ taṃ na paśyāmi kā śāntir hṛdayasya me //
MBh, 5, 80, 47.1 dhārtarāṣṭrāḥ kālapakvā na cecchṛṇvanti me vacaḥ /
MBh, 5, 80, 48.2 dyauḥ patecca sanakṣatrā na me moghaṃ vaco bhavet //
MBh, 5, 81, 4.2 hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 81, 13.2 na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā //
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 81, 45.1 na nūnaṃ mriyate duḥkhaiḥ sā cejjīvati keśava /
MBh, 5, 82, 6.2 viparītā diśaḥ sarvā na prājñāyata kiṃcana //
MBh, 5, 82, 8.2 na diśo nādiśo rājan prajñāyante sma reṇunā //
MBh, 5, 82, 8.2 na diśo nādiśo rājan prajñāyante sma reṇunā //
MBh, 5, 82, 9.1 prādurāsīnmahāñ śabdaḥ khe śarīraṃ na dṛśyate /
MBh, 5, 82, 17.2 nodvignāḥ paracakrāṇām anayānām akovidāḥ //
MBh, 5, 85, 7.1 na tu tvaṃ dharmam uddiśya tasya vā priyakāraṇāt /
MBh, 5, 85, 9.2 na ca ditsasi tebhyastāṃstacchamaṃ kaḥ kariṣyati //
MBh, 5, 85, 11.1 na ca vittena śakyo 'sau nodyamena na garhayā /
MBh, 5, 85, 11.1 na ca vittena śakyo 'sau nodyamena na garhayā /
MBh, 5, 85, 11.1 na ca vittena śakyo 'sau nodyamena na garhayā /
MBh, 5, 85, 13.2 anyat kuśalasaṃpraśnānnaiṣiṣyati janārdanaḥ //
MBh, 5, 86, 2.2 anekarūpaṃ rājendra na tad deyaṃ kadācana //
MBh, 5, 86, 3.1 deśaḥ kālastathāyukto na hi nārhati keśavaḥ /
MBh, 5, 86, 3.1 deśaḥ kālastathāyukto na hi nārhati keśavaḥ /
MBh, 5, 86, 4.2 na tat kuryād budhaḥ kāryam iti me niścitā matiḥ //
MBh, 5, 86, 6.1 na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho /
MBh, 5, 86, 6.2 vigrahaḥ samupārabdho na hi śāmyatyavigrahāt //
MBh, 5, 86, 8.1 satkṛto 'satkṛto vāpi na krudhyeta janārdanaḥ /
MBh, 5, 86, 8.2 nālam anyam avajñātum avajñāto 'pi keśavaḥ //
MBh, 5, 86, 9.2 sarvopāyair na tacchakyaṃ kenacit kartum anyathā //
MBh, 5, 86, 12.2 na paryāyo 'sti yad rājañ śriyaṃ niṣkevalām aham /
MBh, 5, 86, 15.1 atropāyaṃ yathā samyaṅ na budhyeta janārdanaḥ /
MBh, 5, 86, 15.2 na cāpāyo bhavet kaścit tad bhavān prabravītu me //
MBh, 5, 86, 17.2 maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ //
MBh, 5, 86, 19.3 vṛṇotyanarthaṃ na tvarthaṃ yācyamānaḥ suhṛdgaṇaiḥ //
MBh, 5, 86, 21.2 tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati //
MBh, 5, 86, 22.2 notsahe 'narthasaṃyuktāṃ vācaṃ śrotuṃ kathaṃcana //
MBh, 5, 87, 7.1 na sma kaścid gṛhe rājaṃstad āsīd bharatarṣabha /
MBh, 5, 87, 7.2 na strī na vṛddho na śiśur vāsudevadidṛkṣayā //
MBh, 5, 87, 7.2 na strī na vṛddho na śiśur vāsudevadidṛkṣayā //
MBh, 5, 87, 7.2 na strī na vṛddho na śiśur vāsudevadidṛkṣayā //
MBh, 5, 87, 8.1 rājamārge narā na sma sambhavantyavaniṃ gatāḥ /
MBh, 5, 88, 15.2 na smopayānti nidrāṃ vai atadarhā janārdana //
MBh, 5, 88, 41.2 na labhāmi sukhaṃ vīra sādya jīvāmi paśya mām //
MBh, 5, 88, 46.1 caturdaśam imaṃ varṣaṃ yannāpaśyam ariṃdama /
MBh, 5, 88, 47.1 na nūnaṃ karmabhiḥ puṇyair aśnute puruṣaḥ sukham /
MBh, 5, 88, 47.2 draupadī cet tathāvṛttā nāśnute sukham avyayam //
MBh, 5, 88, 48.1 na priyo mama kṛṣṇāya bībhatsur na yudhiṣṭhiraḥ /
MBh, 5, 88, 48.1 na priyo mama kṛṣṇāya bībhatsur na yudhiṣṭhiraḥ /
MBh, 5, 88, 49.1 na me duḥkhataraṃ kiṃcid bhūtapūrvaṃ tato 'dhikam /
MBh, 5, 88, 52.2 vṛttena hi bhavatyāryo na dhanena na vidyayā //
MBh, 5, 88, 52.2 vṛttena hi bhavatyāryo na dhanena na vidyayā //
MBh, 5, 88, 56.2 dhārtarāṣṭraiḥ parikliṣṭā yathā nakuśalaṃ tathā //
MBh, 5, 88, 58.1 na sma kleśatamaṃ me syāt putraiḥ saha paraṃtapa /
MBh, 5, 88, 59.1 duḥkhād api sukhaṃ na syād yadi puṇyaphalakṣayaḥ /
MBh, 5, 88, 59.2 na me viśeṣo jātvāsīd dhārtarāṣṭreṣu pāṇḍavaiḥ //
MBh, 5, 88, 60.3 naiva śakyāḥ parājetuṃ sattvaṃ hyeṣāṃ tathāgatam //
MBh, 5, 88, 61.1 pitaraṃ tveva garheyaṃ nātmānaṃ na suyodhanam /
MBh, 5, 88, 61.1 pitaraṃ tveva garheyaṃ nātmānaṃ na suyodhanam /
MBh, 5, 88, 66.1 nāhaṃ tām abhyasūyāmi namo dharmāya vedhase /
MBh, 5, 88, 68.1 na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā /
MBh, 5, 88, 68.1 na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā /
MBh, 5, 88, 68.1 na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā /
MBh, 5, 88, 69.2 dhanaṃjayaṃ na paśyāmi kā śāntir hṛdayasya me //
MBh, 5, 88, 70.1 idaṃ caturdaśaṃ varṣaṃ yannāpaśyaṃ yudhiṣṭhiram /
MBh, 5, 88, 83.1 na hi vairaṃ samāsādya praśāmyati vṛkodaraḥ /
MBh, 5, 88, 83.2 sucirād api bhīmasya na hi vairaṃ praśāmyati /
MBh, 5, 88, 83.3 yāvadantaṃ na nayati śātravāñ śatrukarśanaḥ //
MBh, 5, 88, 84.1 na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ /
MBh, 5, 88, 84.1 na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ /
MBh, 5, 88, 84.2 pravrājanaṃ ca putrāṇāṃ na me tad duḥkhakāraṇam //
MBh, 5, 88, 86.2 nādhyagacchat tathā nāthaṃ kṛṣṇā nāthavatī satī //
MBh, 5, 88, 94.2 na te svalpena tuṣyeyur mahotsāhā mahābalāḥ //
MBh, 5, 88, 96.1 anteṣu remire dhīrā na te madhyeṣu remire /
MBh, 5, 89, 11.2 nyamantrayad bhojanena nābhyanandacca keśavaḥ //
MBh, 5, 89, 13.2 tvadartham upanītāni nāgrahīstvaṃ janārdana //
MBh, 5, 89, 19.2 na yuktaṃ bhavatāsmāsu pratipattum asāṃpratam //
MBh, 5, 89, 20.2 yatāmahe pūjayituṃ govinda na ca śaknumaḥ //
MBh, 5, 89, 21.1 na ca tat kāraṇaṃ vidmo yasminno madhusūdana /
MBh, 5, 89, 21.2 pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama //
MBh, 5, 89, 22.1 vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ /
MBh, 5, 89, 22.1 vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ /
MBh, 5, 89, 22.2 sa bhavān prasamīkṣyaitannedṛśaṃ vaktum arhati //
MBh, 5, 89, 24.1 nāhaṃ kāmānna saṃrambhānna dveṣānnārthakāraṇāt /
MBh, 5, 89, 24.1 nāhaṃ kāmānna saṃrambhānna dveṣānnārthakāraṇāt /
MBh, 5, 89, 24.1 nāhaṃ kāmānna saṃrambhānna dveṣānnārthakāraṇāt /
MBh, 5, 89, 24.1 nāhaṃ kāmānna saṃrambhānna dveṣānnārthakāraṇāt /
MBh, 5, 89, 24.2 na hetuvādāl lobhād vā dharmaṃ jahyāṃ kathaṃcana //
MBh, 5, 89, 25.2 na ca saṃprīyase rājanna cāpyāpadgatā vayam //
MBh, 5, 89, 25.2 na ca saṃprīyase rājanna cāpyāpadgatā vayam //
MBh, 5, 89, 27.1 akasmāccaiva pārthānāṃ dveṣaṇaṃ nopapadyate /
MBh, 5, 89, 30.2 so 'jitātmājitakrodho na ciraṃ tiṣṭhati śriyam //
MBh, 5, 90, 1.3 nedaṃ samyag vyavasitaṃ keśavāgamanaṃ tava //
MBh, 5, 90, 5.2 tvayocyamānaḥ śreyo 'pi saṃrambhānna grahīṣyati //
MBh, 5, 90, 7.2 dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati //
MBh, 5, 90, 8.2 bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ //
MBh, 5, 90, 9.2 bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣitum //
MBh, 5, 90, 11.1 na pāṇḍavānām asmābhiḥ pratideyaṃ yathocitam /
MBh, 5, 90, 12.2 na tatra pralapet prājño badhireṣviva gāyanaḥ //
MBh, 5, 90, 13.2 na tvaṃ vākyaṃ bruvan yuktaścāṇḍāleṣu dvijo yathā //
MBh, 5, 90, 14.1 so 'yaṃ balastho mūḍhaśca na kariṣyati te vacaḥ /
MBh, 5, 90, 15.2 tava madhyāvataraṇaṃ mama kṛṣṇa na rocate //
MBh, 5, 90, 16.2 pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate //
MBh, 5, 90, 17.2 vayodarpād amarṣācca na te śreyo grahīṣyati //
MBh, 5, 90, 18.2 tvayyasya mahatī śaṅkā na kariṣyati te vacaḥ //
MBh, 5, 90, 19.1 nedam adya yudhā śakyam indreṇāpi sahāmaraiḥ /
MBh, 5, 90, 22.2 tasmiñ śamaḥ kevalo nopalabhyo baddhaṃ santam āgataṃ manyate 'rtham //
MBh, 5, 90, 25.2 teṣāṃ madhye praviśethā yadi tvaṃ na tanmataṃ mama dāśārha vīra //
MBh, 5, 91, 6.1 dharmakāryaṃ yatañ śaktyā na cecchaknoti mānavaḥ /
MBh, 5, 91, 6.2 prāpto bhavati tat puṇyam atra me nāsti saṃśayaḥ //
MBh, 5, 91, 7.1 manasā cintayan pāpaṃ karmaṇā nābhirocayan /
MBh, 5, 91, 7.2 na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ //
MBh, 5, 91, 10.1 vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate /
MBh, 5, 91, 15.1 jñātīnāṃ hi mitho bhede yanmitraṃ nābhipadyate /
MBh, 5, 91, 15.2 sarvayatnena madhyasthaṃ na tanmitraṃ vidur budhāḥ //
MBh, 5, 91, 16.1 na māṃ brūyur adharmajñā mūḍhā asuhṛdastathā /
MBh, 5, 91, 16.2 śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān //
MBh, 5, 91, 18.2 na ced ādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 91, 21.1 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ /
MBh, 5, 92, 43.1 naiteṣvanupaviṣṭeṣu śakyaṃ kenacid āsitum /
MBh, 5, 92, 51.2 amṛtasyeva nātṛpyan prekṣamāṇā janārdanam //
MBh, 5, 92, 53.2 na tatra kaścit kiṃciddhi vyājahāra pumān kvacit //
MBh, 5, 93, 4.1 rājannānyat pravaktavyaṃ tava niḥśreyasaṃ vacaḥ /
MBh, 5, 93, 7.2 tvannimittaṃ viśeṣeṇa neha yuktam asāṃpratam //
MBh, 5, 93, 12.2 na duṣkaro hyatra śamo mato me bharatarṣabha //
MBh, 5, 93, 17.2 na hi śakyāstathābhūtā yatnād api narādhipa //
MBh, 5, 93, 18.1 na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ /
MBh, 5, 93, 31.1 na paśyema kurūn sarvān pāṇḍavāṃścaiva saṃyuge /
MBh, 5, 93, 33.1 trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ /
MBh, 5, 93, 42.2 nāhāsma samayaṃ tāta tacca no brāhmaṇā viduḥ //
MBh, 5, 93, 47.2 dharmajñeṣu sabhāsatsu neha yuktam asāṃpratam //
MBh, 5, 93, 49.2 na cāsya śalyaṃ kṛntanti viddhāstatra sabhāsadaḥ /
MBh, 5, 93, 56.2 tvanmukhān akarod rājanna ca tvām atyavartata //
MBh, 5, 93, 58.2 kṣatradharmād ameyātmā nākampata yudhiṣṭhiraḥ //
MBh, 5, 93, 62.2 na tatra kaścid vaktuṃ hi vācaṃ prākrāmad agrataḥ //
MBh, 5, 94, 12.2 tayostvaṃ na samo rājan bhavitāsi kadācana //
MBh, 5, 94, 21.3 na hyasmin āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ /
MBh, 5, 94, 37.1 tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate /
MBh, 5, 94, 43.1 yadyetad evaṃ jānāsi na ca mām atiśaṅkase /
MBh, 5, 94, 44.1 atha cenmanyase śreyo na me bhedo bhaved iti /
MBh, 5, 95, 9.1 balavān aham ityeva na mantavyaṃ suyodhana /
MBh, 5, 95, 10.1 na balaṃ balināṃ madhye balaṃ bhavati kaurava /
MBh, 5, 95, 17.2 avagāhyaiva vicitau na ca me rocate varaḥ //
MBh, 5, 95, 18.1 na devānnaiva ditijānna gandharvānna mānuṣān /
MBh, 5, 95, 18.1 na devānnaiva ditijānna gandharvānna mānuṣān /
MBh, 5, 95, 18.1 na devānnaiva ditijānna gandharvānna mānuṣān /
MBh, 5, 95, 18.1 na devānnaiva ditijānna gandharvānna mānuṣān /
MBh, 5, 95, 20.1 na me devamanuṣyeṣu guṇakeśyāḥ samo varaḥ /
MBh, 5, 96, 24.2 tamasā mūrchitaṃ yāti yena nārchati darśanam //
MBh, 5, 97, 8.1 atra nānāvidhākārāstimayo naikarūpiṇaḥ /
MBh, 5, 97, 17.2 ā prajānāṃ nisargād vai nodbhidyati na sarpati //
MBh, 5, 97, 17.2 ā prajānāṃ nisargād vai nodbhidyati na sarpati //
MBh, 5, 97, 18.1 nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai /
MBh, 5, 97, 18.2 pitaraṃ mātaraṃ vāpi nāsya jānāti kaścana //
MBh, 5, 97, 20.3 na me 'tra rocate kaścid anyato vraja māciram //
MBh, 5, 98, 4.1 naite śakreṇa nānyena varuṇena yamena vā /
MBh, 5, 98, 4.1 naite śakreṇa nānyena varuṇena yamena vā /
MBh, 5, 98, 7.2 jānāsi ca yathā śakro naitāñ śaknoti bādhitum //
MBh, 5, 98, 13.1 naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatastathā /
MBh, 5, 98, 17.3 devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām //
MBh, 5, 98, 19.1 anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān /
MBh, 5, 99, 1.3 vikrame gamane bhāre naiṣām asti pariśramaḥ //
MBh, 5, 99, 6.2 jñātisaṃkṣayakartṛtvād brāhmaṇyaṃ na labhanti vai //
MBh, 5, 99, 16.1 yadyatra na ruciḥ kācid ehi gacchāva mātale /
MBh, 5, 100, 15.1 na nāgaloke na svarge na vimāne triviṣṭape /
MBh, 5, 100, 15.1 na nāgaloke na svarge na vimāne triviṣṭape /
MBh, 5, 100, 15.1 na nāgaloke na svarge na vimāne triviṣṭape /
MBh, 5, 102, 13.1 na me naitad bahumataṃ devarṣe vacanaṃ tava /
MBh, 5, 102, 13.1 na me naitad bahumataṃ devarṣe vacanaṃ tava /
MBh, 5, 102, 13.2 sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet //
MBh, 5, 102, 27.3 na tvenam amṛtaprāśaṃ cakāra balavṛtrahā //
MBh, 5, 103, 6.1 etasmiṃstvanyathābhūte nānyaṃ hiṃsitum utsahe /
MBh, 5, 103, 9.1 tvayi tiṣṭhati deveśa na viṣṇuḥ kāraṇaṃ mama /
MBh, 5, 103, 24.1 na tvenaṃ pīḍayāmāsa balena balavattaraḥ /
MBh, 5, 103, 24.2 tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ //
MBh, 5, 103, 29.1 na vijñātaṃ balaṃ deva mayā te paramaṃ vibho /
MBh, 5, 103, 31.2 nāsādayasi tān vīrāṃstāvajjīvasi putraka //
MBh, 5, 103, 32.2 dhanaṃjayaścendrasuto na hanyātāṃ tu kaṃ raṇe //
MBh, 5, 104, 3.1 kathaṃ nainaṃ vimārgasthaṃ vārayantīha bāndhavāḥ /
MBh, 5, 104, 5.3 tiṣṭhate hi suhṛd yatra na bandhustatra tiṣṭhati //
MBh, 5, 104, 6.2 na kartavyaśca nirbandho nirbandho hi sudāruṇaḥ //
MBh, 5, 104, 10.2 paramānnasya yatnena na ca sa pratyapālayat //
MBh, 5, 105, 1.3 nāste na śete nāhāraṃ kurute gālavastadā //
MBh, 5, 105, 1.3 nāste na śete nāhāraṃ kurute gālavastadā //
MBh, 5, 105, 1.3 nāste na śete nāhāraṃ kurute gālavastadā //
MBh, 5, 105, 9.1 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ /
MBh, 5, 105, 9.1 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ /
MBh, 5, 105, 9.2 nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā //
MBh, 5, 105, 10.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 5, 105, 11.1 na jīvatyadhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam /
MBh, 5, 105, 12.2 guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam /
MBh, 5, 105, 13.1 arthanā na mayā kācit kṛtapūrvā divaukasām /
MBh, 5, 107, 7.2 vṛtā tvanavabodhena sukhaṃ tena na gamyate //
MBh, 5, 107, 11.2 maryādā sthāpitā brahman yāṃ sūryo nātivartate //
MBh, 5, 108, 9.2 api varṣasahasreṇa na cāsyānto 'dhigamyate //
MBh, 5, 109, 3.2 nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ //
MBh, 5, 109, 3.2 nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ //
MBh, 5, 109, 3.2 nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ //
MBh, 5, 109, 15.1 na teṣāṃ jñāyate sūtir nākṛtir na tapaścitam /
MBh, 5, 109, 15.1 na teṣāṃ jñāyate sūtir nākṛtir na tapaścitam /
MBh, 5, 109, 15.1 na teṣāṃ jñāyate sūtir nākṛtir na tapaścitam /
MBh, 5, 109, 17.1 na tat kenacid anyena gatapūrvaṃ dvijarṣabha /
MBh, 5, 110, 10.2 na śṛṇomi na paśyāmi nātmano vedmi kāraṇam //
MBh, 5, 110, 10.2 na śṛṇomi na paśyāmi nātmano vedmi kāraṇam //
MBh, 5, 110, 10.2 na śṛṇomi na paśyāmi nātmano vedmi kāraṇam //
MBh, 5, 110, 11.2 na dṛśyate ravistāta na diśo na ca khaṃ khaga //
MBh, 5, 110, 11.2 na dṛśyate ravistāta na diśo na ca khaṃ khaga //
MBh, 5, 110, 11.2 na dṛśyate ravistāta na diśo na ca khaṃ khaga //
MBh, 5, 110, 12.1 tama eva tu paśyāmi śarīraṃ te na lakṣaye /
MBh, 5, 110, 13.1 śarīre tu na paśyāmi tava caivātmanaśca ha /
MBh, 5, 110, 15.1 na me prayojanaṃ kiṃcid gamane pannagāśana /
MBh, 5, 110, 15.2 saṃnivarta mahāvega na vegaṃ viṣahāmi te //
MBh, 5, 110, 17.1 teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja /
MBh, 5, 110, 18.1 naiva me 'sti dhanaṃ kiṃcinna dhanenānvitaḥ suhṛt /
MBh, 5, 110, 18.1 naiva me 'sti dhanaṃ kiṃcinna dhanenānvitaḥ suhṛt /
MBh, 5, 110, 18.2 na cārthenāpi mahatā śakyam etad vyapohitum //
MBh, 5, 110, 20.1 nātiprajño 'si viprarṣe yo ''tmānaṃ tyaktum icchasi /
MBh, 5, 110, 20.2 na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ //
MBh, 5, 110, 21.1 kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ /
MBh, 5, 111, 7.2 na hyayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati //
MBh, 5, 111, 12.2 na bhetavyaṃ suparṇo 'si suparṇa tyaja saṃbhramam //
MBh, 5, 111, 13.1 ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmyaham /
MBh, 5, 111, 16.2 na ca te garhaṇīyāpi garhitavyāḥ striyaḥ kvacit //
MBh, 5, 111, 18.2 naiva cāsādayāmāsa tathārūpāṃsturaṃgamān //
MBh, 5, 111, 23.2 nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum //
MBh, 5, 112, 4.2 evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha //
MBh, 5, 112, 5.1 ṛte ca dhanam aśvānāṃ nāvāptir vidyate tava /
MBh, 5, 113, 6.2 na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe //
MBh, 5, 113, 7.1 na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga /
MBh, 5, 113, 7.2 na cāśām asya viprarṣer vitathāṃ kartum utsahe //
MBh, 5, 113, 9.1 nātaḥ paraṃ vainateya kiṃcit pāpiṣṭham ucyate /
MBh, 5, 113, 9.2 yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ //
MBh, 5, 116, 6.1 gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me /
MBh, 5, 116, 8.1 na putraphalabhoktā hi rājarṣe pātyate divaḥ /
MBh, 5, 116, 8.2 na yāti narakaṃ ghoraṃ yatra gacchantyanātmajāḥ //
MBh, 5, 116, 13.2 paurajānapadārthaṃ tu mamārtho nātmabhogataḥ //
MBh, 5, 116, 14.2 na sa dharmeṇa dharmātman yujyate yaśasā na ca //
MBh, 5, 116, 14.2 na sa dharmeṇa dharmātman yujyate yaśasā na ca //
MBh, 5, 117, 3.2 prayatnaste na kartavyo naiṣa sampatsyate tava //
MBh, 5, 117, 3.2 prayatnaste na kartavyo naiṣa sampatsyate tava //
MBh, 5, 117, 8.3 evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhicit //
MBh, 5, 117, 15.1 kim iyaṃ pūrvam eveha na dattā mama gālava /
MBh, 5, 118, 21.2 pṛṣṭā āsanapālāśca na jānīmetyathābruvan //
MBh, 5, 118, 22.1 sarve te hyāvṛtajñānā nābhyajānanta taṃ nṛpam /
MBh, 5, 119, 7.1 atīva madamattastvaṃ na kaṃcinnāvamanyase /
MBh, 5, 119, 7.1 atīva madamattastvaṃ na kaṃcinnāvamanyase /
MBh, 5, 119, 7.2 mānena bhraṣṭaḥ svargaste nārhastvaṃ pārthivātmaja /
MBh, 5, 119, 7.3 na ca prajñāyase gaccha patasveti tam abravīt //
MBh, 5, 119, 16.2 na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitastvayā //
MBh, 5, 119, 19.2 nāhaṃ pratigrahadhano brāhmaṇaḥ kṣatriyo hyaham /
MBh, 5, 119, 19.3 na ca me pravaṇā buddhiḥ parapuṇyavināśane //
MBh, 5, 119, 23.2 dauhitrāstava rājendra mama putrā na te parāḥ /
MBh, 5, 120, 2.2 divyagandhaguṇopeto na pṛthvīm aspṛśat padā //
MBh, 5, 120, 9.2 anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja //
MBh, 5, 120, 10.2 tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja //
MBh, 5, 120, 14.1 na me ratnāni na dhanaṃ na tathānye paricchadāḥ /
MBh, 5, 120, 14.1 na me ratnāni na dhanaṃ na tathānye paricchadāḥ /
MBh, 5, 120, 14.1 na me ratnāni na dhanaṃ na tathānye paricchadāḥ /
MBh, 5, 121, 8.2 yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ //
MBh, 5, 121, 10.3 na hyanyam aham arhāmi praṣṭuṃ lokapitāmaha //
MBh, 5, 121, 15.1 nāyaṃ mānena rājarṣe na balena na hiṃsayā /
MBh, 5, 121, 15.1 nāyaṃ mānena rājarṣe na balena na hiṃsayā /
MBh, 5, 121, 15.1 nāyaṃ mānena rājarṣe na balena na hiṃsayā /
MBh, 5, 121, 15.2 na śāṭhyena na māyābhir loko bhavati śāśvataḥ //
MBh, 5, 121, 15.2 na śāṭhyena na māyābhir loko bhavati śāśvataḥ //
MBh, 5, 121, 16.1 nāvamānyāstvayā rājann avarotkṛṣṭamadhyamāḥ /
MBh, 5, 121, 16.2 na hi mānapradagdhānāṃ kaścid asti samaḥ kvacit //
MBh, 5, 121, 17.2 viṣamāṇyapi te prāptāstariṣyanti na saṃśayaḥ //
MBh, 5, 121, 19.2 na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ //
MBh, 5, 121, 21.2 na tasya nāśo 'sti na cāpakarṣo nānyastad aśnāti sa eva kartā //
MBh, 5, 121, 21.2 na tasya nāśo 'sti na cāpakarṣo nānyastad aśnāti sa eva kartā //
MBh, 5, 121, 21.2 na tasya nāśo 'sti na cāpakarṣo nānyastad aśnāti sa eva kartā //
MBh, 5, 122, 1.3 icchāmi cāham apyevaṃ na tvīśo bhagavann aham //
MBh, 5, 122, 3.1 na tvahaṃ svavaśastāta kriyamāṇaṃ na me priyam /
MBh, 5, 122, 3.1 na tvahaṃ svavaśastāta kriyamāṇaṃ na me priyam /
MBh, 5, 122, 20.1 śrutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate /
MBh, 5, 122, 21.1 yastu niḥśreyasaṃ vākyaṃ mohānna pratipadyate /
MBh, 5, 122, 23.1 yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate /
MBh, 5, 122, 25.2 sa ghorām āpadaṃ prāpya nottāram adhigacchati //
MBh, 5, 122, 26.1 yo 'satsevī vṛthācāro na śrotā suhṛdāṃ sadā /
MBh, 5, 122, 29.2 na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ //
MBh, 5, 122, 35.2 na hi dharmād apaityarthaḥ kāmo vāpi kadācana //
MBh, 5, 122, 39.1 na tasya hi matiṃ chindyād yasya necchet parābhavam /
MBh, 5, 122, 39.1 na tasya hi matiṃ chindyād yasya necchet parābhavam /
MBh, 5, 122, 40.1 tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata /
MBh, 5, 122, 41.1 amarṣavaśam āpanno na kiṃcid budhyate naraḥ /
MBh, 5, 122, 45.1 na caite tava paryāptā jñāne dharmārthayostathā /
MBh, 5, 122, 46.1 na hīme sarvarājānaḥ paryāptāḥ sahitāstvayā /
MBh, 5, 122, 57.2 tvatkṛte na vinaśyeyur ete bharatasattama //
MBh, 5, 122, 58.2 kulaghna iti nocyethā naṣṭakīrtir narādhipa //
MBh, 5, 123, 3.2 śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi //
MBh, 5, 123, 3.2 śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi //
MBh, 5, 123, 3.2 śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi //
MBh, 5, 123, 13.1 ye tvāṃ protsāhayantyete naite kṛtyāya karhicit /
MBh, 5, 123, 15.2 yadi nādāsyase tāta paścāt tapsyasi bhārata //
MBh, 5, 123, 17.3 na hi tvām utsahe vaktuṃ bhūyo bharatasattama //
MBh, 5, 123, 19.1 duryodhana na śocāmi tvām ahaṃ bharatarṣabha /
MBh, 5, 123, 27.2 tvadartham abhijalpantaṃ na tavāstyaparābhavaḥ //
MBh, 5, 124, 2.2 yāvad dhaumyo na senāgnau juhotīha dviṣadbalam //
MBh, 5, 124, 3.1 yāvanna prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ /
MBh, 5, 124, 4.1 yāvanna dṛśyate pārthaḥ sveṣvanīkeṣvavasthitaḥ /
MBh, 5, 124, 5.1 yāvanna carate mārgān pṛtanām abhiharṣayan /
MBh, 5, 124, 5.2 yāvanna śātayatyājau śirāṃsi gajayodhinām //
MBh, 5, 124, 8.1 yāvanna praviśantyete nakrā iva mahārṇavam /
MBh, 5, 124, 9.1 yāvanna sukumāreṣu śarīreṣu mahīkṣitām /
MBh, 5, 124, 10.2 noraḥsu yāvad yodhānāṃ maheṣvāsair maheṣavaḥ //
MBh, 5, 125, 4.2 mām eva parigarhante nānyaṃ kaṃcana pārthivam //
MBh, 5, 125, 5.1 na cāhaṃ lakṣaye kaṃcid vyabhicāram ihātmanaḥ /
MBh, 5, 125, 6.1 na cāhaṃ kaṃcid atyartham aparādham ariṃdama /
MBh, 5, 125, 9.1 aparādho na cāsmākaṃ yat te hyakṣaparājitāḥ /
MBh, 5, 125, 12.1 na cāpi vayam ugreṇa karmaṇā vacanena vā /
MBh, 5, 125, 13.1 na ca taṃ kṛṣṇa paśyāmi kṣatradharmam anuṣṭhitam /
MBh, 5, 125, 14.1 na hi bhīṣmakṛpadroṇāḥ sagaṇā madhusūdana /
MBh, 5, 125, 17.2 apraṇamyaiva śatrūṇāṃ na nastapsyati mādhava //
MBh, 5, 125, 19.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 125, 19.2 apyaparvaṇi bhajyeta na named iha kasyacit //
MBh, 5, 125, 22.2 na sa labhyaḥ punar jātu mayi jīvati keśava //
MBh, 5, 125, 25.1 na tad adya punar labhyaṃ pāṇḍavair vṛṣṇinandana /
MBh, 5, 126, 3.1 yaccaivaṃ manyase mūḍha na me kaścid vyatikramaḥ /
MBh, 5, 126, 13.2 āsthitaḥ paramaṃ yatnaṃ na samṛddhaṃ ca tat tava //
MBh, 5, 126, 15.2 sarvopāyair vināśāya na samṛddhaṃ ca tat tava //
MBh, 5, 126, 16.2 kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu //
MBh, 5, 126, 18.2 śāmyeti muhur ukto 'si na ca śāmyasi pārthiva //
MBh, 5, 126, 19.2 na ca rocayase rājan kim anyad buddhilāghavāt //
MBh, 5, 126, 20.1 na śarma prāpsyase rājann utkramya suhṛdāṃ vacaḥ /
MBh, 5, 126, 22.1 na cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ /
MBh, 5, 126, 33.2 prasahya mandam aiśvarye na niyacchata yannṛpam //
MBh, 5, 126, 49.2 tvatkṛte na vinaśyeyuḥ kṣatriyāḥ kṣatriyarṣabha //
MBh, 5, 127, 10.2 na hi rājyam aśiṣṭena śakyaṃ dharmārthalopinā //
MBh, 5, 127, 21.1 na hi rājyaṃ mahāprājña svena kāmena śakyate /
MBh, 5, 127, 22.1 na hyavaśyendriyo rājyam aśnīyād dīrgham antaram /
MBh, 5, 127, 24.2 rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum //
MBh, 5, 127, 28.2 tato 'mātyān amitrāṃśca na moghaṃ vijigīṣate //
MBh, 5, 127, 34.2 sveṣu cānyeṣu vā tasya na sahāyā bhavantyuta //
MBh, 5, 127, 38.1 suhṛdām arthakāmānāṃ yo na tiṣṭhati śāsane /
MBh, 5, 127, 39.1 na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham /
MBh, 5, 127, 39.1 na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham /
MBh, 5, 127, 39.2 na cāpi vijayo nityaṃ mā yuddhe ceta ādhithāḥ //
MBh, 5, 127, 47.1 na caiṣa śaktaḥ pārthānāṃ yastvadartham abhīpsati /
MBh, 5, 127, 48.2 dhṛṣṭadyumne ca saṃkruddhe na syuḥ sarvāḥ prajā dhruvam //
MBh, 5, 127, 50.2 yotsyante sarvaśaktyeti naitad adyopapadyate //
MBh, 5, 127, 52.2 na hi śakṣyanti rājānaṃ yudhiṣṭhiram udīkṣitum //
MBh, 5, 127, 53.1 na lobhād arthasaṃpattir narāṇām iha dṛśyate /
MBh, 5, 128, 14.2 mandāḥ kartum ihecchanti na cāvāpyaṃ kathaṃcana //
MBh, 5, 128, 20.2 āsādya na bhaviṣyanti pataṃgā iva pāvakam //
MBh, 5, 128, 22.1 na tvayaṃ ninditaṃ karma kuryāt kṛṣṇaḥ kathaṃcana /
MBh, 5, 128, 22.2 na ca dharmād apakrāmed acyutaḥ puruṣottamaḥ //
MBh, 5, 128, 25.2 na tvahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃcana //
MBh, 5, 128, 28.1 idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata /
MBh, 5, 128, 37.1 yo na śakyo balātkartuṃ devair api savāsavaiḥ /
MBh, 5, 128, 38.2 na soḍhuṃ samare śakyastaṃ na budhyasi keśavam //
MBh, 5, 128, 38.2 na soḍhuṃ samare śakyastaṃ na budhyasi keśavam //
MBh, 5, 128, 42.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 43.2 grahītuṃ nāśakaṃścainaṃ taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 44.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 50.1 ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 5, 128, 51.1 taṃ na budhyasi govindaṃ ghoravikramam acyutam /
MBh, 5, 128, 52.2 pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi //
MBh, 5, 129, 25.2 pratyakṣaṃ te na te kiṃcit parokṣaṃ śatrukarśana //
MBh, 5, 129, 26.2 viditvaitām avasthāṃ me nātiśaṅkitum arhasi //
MBh, 5, 129, 27.1 na me pāpo 'styabhiprāyaḥ pāṇḍavān prati keśava /
MBh, 5, 130, 2.3 ṛṣibhiśca mayā caiva na cāsau tad gṛhītavān //
MBh, 5, 130, 8.3 purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān //
MBh, 5, 130, 17.2 tretāyāḥ kāraṇād rājā svargaṃ nātyantam aśnute /
MBh, 5, 130, 19.2 naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi //
MBh, 5, 130, 20.1 na hi vaiklavyasaṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ /
MBh, 5, 130, 21.1 na hyetām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ /
MBh, 5, 130, 21.1 na hyetām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ /
MBh, 5, 130, 21.1 na hyetām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ /
MBh, 5, 130, 29.1 bhaikṣaṃ vipratiṣiddhaṃ te kṛṣir naivopapadyate /
MBh, 5, 131, 5.1 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi /
MBh, 5, 131, 5.1 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi /
MBh, 5, 131, 13.3 muhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram //
MBh, 5, 131, 14.3 dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate //
MBh, 5, 131, 15.1 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
MBh, 5, 131, 15.2 ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate //
MBh, 5, 131, 18.2 viparicchinnamūlo 'pi na viṣīdet kathaṃcana /
MBh, 5, 131, 20.1 yasya vṛttaṃ na jalpanti mānavā mahad adbhutam /
MBh, 5, 131, 20.2 rāśivardhanamātraṃ sa naiva strī na punaḥ pumān //
MBh, 5, 131, 20.2 rāśivardhanamātraṃ sa naiva strī na punaḥ pumān //
MBh, 5, 131, 21.1 dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ /
MBh, 5, 131, 23.1 na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi /
MBh, 5, 131, 25.2 nedṛśaṃ bandhum āsādya bāndhavaḥ sukham edhate //
MBh, 5, 131, 30.2 kṣamāvānniramarṣaśca naiva strī na punaḥ pumān //
MBh, 5, 131, 30.2 kṣamāvānniramarṣaśca naiva strī na punaḥ pumān //
MBh, 5, 131, 31.2 anutthānabhaye cobhe nirīho nāśnute mahat //
MBh, 5, 132, 2.1 yo hi tejo yathāśakti na darśayati vikramāt /
MBh, 5, 132, 3.2 naiva samprāpnuvanti tvāṃ mumūrṣum iva bheṣajam //
MBh, 5, 132, 6.2 kāle vyasanam ākāṅkṣannaivāyam ajarāmaraḥ //
MBh, 5, 132, 7.1 saṃjayo nāmataśca tvaṃ na ca paśyāmi tat tvayi /
MBh, 5, 132, 12.1 nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt /
MBh, 5, 132, 12.2 yatra naivādya na prātar bhojanaṃ pratidṛśyate //
MBh, 5, 132, 12.2 yatra naivādya na prātar bhojanaṃ pratidṛśyate //
MBh, 5, 132, 16.2 na tadā jīvitenārtho bhavitā tava saṃjaya //
MBh, 5, 132, 18.1 yadi kṛtyaṃ na paśyāmi tavādyeha yathā purā /
MBh, 5, 132, 19.1 neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama /
MBh, 5, 132, 19.2 na hyahaṃ na ca me bhartā neti brāhmaṇam uktavān //
MBh, 5, 132, 19.2 na hyahaṃ na ca me bhartā neti brāhmaṇam uktavān //
MBh, 5, 132, 19.2 na hyahaṃ na ca me bhartā neti brāhmaṇam uktavān //
MBh, 5, 132, 20.1 vayam āśrayaṇīyāḥ sma nāśritāraḥ parasya ca /
MBh, 5, 132, 22.1 sarve te śatravaḥ sahyā na cejjīvitum icchasi /
MBh, 5, 132, 31.2 api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam //
MBh, 5, 132, 35.1 nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ /
MBh, 5, 132, 35.2 na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi //
MBh, 5, 132, 37.2 bhayād vṛttisamīkṣo vā na named iha kasyacit //
MBh, 5, 132, 38.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 132, 38.2 apyaparvaṇi bhajyeta na named iha kasyacit //
MBh, 5, 133, 5.2 asmiṃśced āgate kāle kāryaṃ na pratipadyase /
MBh, 5, 133, 6.1 taṃ tvām ayaśasā spṛṣṭaṃ na brūyāṃ yadi saṃjaya /
MBh, 5, 133, 8.2 dharmārthaguṇayuktena netareṇa kathaṃcana /
MBh, 5, 133, 10.2 sukhaṃ naiveha nāmutra labhante puruṣādhamāḥ //
MBh, 5, 133, 10.2 sukhaṃ naiveha nāmutra labhante puruṣādhamāḥ //
MBh, 5, 133, 12.1 na śakrabhavane puṇye divi tad vidyate sukham /
MBh, 5, 133, 16.1 priyābhāvācca puruṣo naiva prāpnoti śobhanam /
MBh, 5, 133, 17.2 neyaṃ matistvayā vācyā mātaḥ putre viśeṣataḥ /
MBh, 5, 133, 22.2 putrātmā nāvamantavyaḥ pūrvābhir asamṛddhibhiḥ /
MBh, 5, 133, 23.1 amarṣeṇaiva cāpyarthā nārabdhavyāḥ subāliśaiḥ /
MBh, 5, 133, 24.1 anityam iti jānanto na bhavanti bhavanti ca /
MBh, 5, 133, 24.2 atha ye naiva kurvanti naiva jātu bhavanti te //
MBh, 5, 133, 24.2 atha ye naiva kurvanti naiva jātu bhavanti te //
MBh, 5, 133, 25.2 atha dvaiguṇyam īhāyāṃ phalaṃ bhavati vā na vā //
MBh, 5, 133, 34.1 taṃ viditvā parākrāntaṃ vaśe na kurute yadi /
MBh, 5, 134, 1.2 naiva rājñā daraḥ kāryo jātu kasyāṃcid āpadi /
MBh, 5, 134, 1.3 atha ced api dīrṇaḥ syānnaiva varteta dīrṇavat //
MBh, 5, 134, 8.2 tam ahaṃ veda nānyastam upasaṃpādayāmi te //
MBh, 5, 134, 9.1 santi naikaśatā bhūyaḥ suhṛdastava saṃjaya /
MBh, 5, 134, 11.3 tamo na vyapahanyeta sucitrārthapadākṣaram //
MBh, 5, 135, 8.1 nāhaṃ tad abhyasūyāmi yathā vāg abhyabhāṣata /
MBh, 5, 135, 9.3 na hi vairaṃ samāsādya sīdanti puruṣarṣabhāḥ //
MBh, 5, 135, 10.1 viditā te sadā buddhir bhīmasya na sa śāmyati /
MBh, 5, 135, 10.2 yāvadantaṃ na kurute śatrūṇāṃ śatrukarśanaḥ //
MBh, 5, 135, 16.1 na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ /
MBh, 5, 135, 16.2 pravrājanaṃ sutānāṃ vā na me tad duḥkhakāraṇam //
MBh, 5, 135, 18.2 nādhyagacchat tadā nāthaṃ kṛṣṇā nāthavatī satī //
MBh, 5, 135, 26.2 duryodhanasya bāliśyānnaitad astīti cābruvan //
MBh, 5, 136, 3.2 na hi te jātu śāmyeran ṛte rājyena kaurava //
MBh, 5, 136, 5.3 sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ //
MBh, 5, 136, 23.1 nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam /
MBh, 5, 136, 25.1 na cet kariṣyasi vacaḥ suhṛdām arikarśana /
MBh, 5, 137, 1.3 saṃhatya ca bhruvor madhyaṃ na kiṃcid vyājahāra ha //
MBh, 5, 137, 6.1 yasya loke samo nāsti kaścid anyo dhanurdharaḥ /
MBh, 5, 137, 7.2 na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ //
MBh, 5, 137, 10.2 vāsudevena ca tathā śreyo naivābhipadyase //
MBh, 5, 137, 18.2 tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam //
MBh, 5, 139, 4.2 kuntyā tvaham apākīrṇo yathā na kuśalaṃ tathā //
MBh, 5, 139, 12.1 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ /
MBh, 5, 139, 12.1 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ /
MBh, 5, 139, 17.2 anṛtaṃ notsahe kartuṃ dhārtarāṣṭrasya dhīmataḥ //
MBh, 5, 139, 18.1 yadi hyadya na gaccheyaṃ dvairathaṃ savyasācinā /
MBh, 5, 139, 19.2 sarvaṃ ca pāṇḍavāḥ kuryustvadvaśitvānna saṃśayaḥ //
MBh, 5, 139, 21.2 kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati //
MBh, 5, 139, 52.2 vṛthāmṛtyuṃ na kurvīraṃstvatkṛte madhusūdana //
MBh, 5, 140, 2.1 api tvāṃ na tapet karṇa rājyalābhopapādanā /
MBh, 5, 140, 2.2 mayā dattāṃ hi pṛthivīṃ na praśāsitum icchasi //
MBh, 5, 140, 3.1 dhruvo jayaḥ pāṇḍavānām itīdaṃ na saṃśayaḥ kaścana vidyate 'tra /
MBh, 5, 140, 5.1 na sajjate śailavanaspatibhya ūrdhvaṃ tiryag yojanamātrarūpaḥ /
MBh, 5, 140, 7.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 7.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 7.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 9.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 9.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 9.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 11.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 11.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 11.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 13.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 13.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 13.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 15.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 15.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 15.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 17.2 niṣpaṅko rasavattoyo nātyuṣṇaśiśiraḥ sukhaḥ //
MBh, 5, 141, 11.2 pānīyaṃ yavasaṃ cāpi nābhinandanti mādhava //
MBh, 5, 141, 19.1 dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ /
MBh, 5, 141, 35.1 yūyaṃ sarvān vadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ /
MBh, 5, 141, 42.2 gāṇḍīvāgniṃ pravekṣyāma iti me nāsti saṃśayaḥ //
MBh, 5, 141, 43.3 tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava //
MBh, 5, 141, 44.2 anayo nayasaṃkāśo hṛdayānnāpasarpati //
MBh, 5, 142, 2.2 krośato na ca gṛhṇīte vacanaṃ me suyodhanaḥ //
MBh, 5, 142, 5.1 rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati /
MBh, 5, 142, 8.1 hriyamāṇe balād dharme kurubhiḥ ko na saṃjvaret /
MBh, 5, 142, 9.2 cintayanna labhe nidrām ahaḥsu ca niśāsu ca //
MBh, 5, 142, 13.2 adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ //
MBh, 5, 142, 15.1 nācāryaḥ kāmavāñ śiṣyair droṇo yudhyeta jātucit /
MBh, 5, 142, 15.2 pāṇḍaveṣu kathaṃ hārdaṃ kuryānna ca pitāmahaḥ //
MBh, 5, 142, 23.1 kathaṃ nu sukṛtaṃ me syānnāparādhavatī katham /
MBh, 5, 142, 25.2 kasmānna kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā //
MBh, 5, 143, 2.2 kaunteyastvaṃ na rādheyo na tavādhirathaḥ pitā /
MBh, 5, 143, 2.2 kaunteyastvaṃ na rādheyo na tavādhirathaḥ pitā /
MBh, 5, 143, 2.3 nāsi sūtakule jātaḥ karṇa tad viddhi me vacaḥ //
MBh, 5, 143, 6.2 dhārtarāṣṭrānna tad yuktaṃ tvayi putra viśeṣataḥ //
MBh, 5, 144, 3.2 cacāla naiva karṇasya matiḥ satyadhṛtestadā //
MBh, 5, 144, 4.2 na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā /
MBh, 5, 144, 4.2 na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā /
MBh, 5, 144, 6.1 ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām /
MBh, 5, 144, 8.1 na vai mama hitaṃ pūrvaṃ mātṛvacceṣṭitaṃ tvayā /
MBh, 5, 144, 9.1 kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt /
MBh, 5, 144, 9.2 ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam //
MBh, 5, 144, 17.2 naivāyaṃ na paro loko vidyate pāpakarmaṇām //
MBh, 5, 144, 17.2 naivāyaṃ na paro loko vidyate pāpakarmaṇām //
MBh, 5, 144, 18.2 balaṃ ca śaktiṃ cāsthāya na vai tvayyanṛtaṃ vade //
MBh, 5, 144, 19.2 ato 'rthakaram apyetanna karomyadya te vacaḥ //
MBh, 5, 144, 20.1 na tu te 'yaṃ samārambho mayi mogho bhaviṣyati /
MBh, 5, 144, 20.2 vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān /
MBh, 5, 144, 22.1 na te jātu naśiṣyanti putrāḥ pañca yaśasvini /
MBh, 5, 145, 6.3 tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ //
MBh, 5, 145, 11.1 apriyaṃ hṛdaye mahyaṃ tanna tiṣṭhati keśava /
MBh, 5, 145, 12.1 yathā ca nābhipadyeta kālastāta tathā kuru /
MBh, 5, 145, 18.1 na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ /
MBh, 5, 145, 24.1 yadā tvarājake rāṣṭre na vavarṣa sureśvaraḥ /
MBh, 5, 145, 28.2 prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ /
MBh, 5, 145, 36.1 andhaḥ karaṇahīneti na vai rājā pitā tava /
MBh, 5, 145, 39.1 na viśeṣo 'sti me putra tvayi teṣu ca pārthiva /
MBh, 5, 146, 13.1 bravīmyahaṃ na kārpaṇyānnārthahetoḥ kathaṃcana /
MBh, 5, 146, 13.1 bravīmyahaṃ na kārpaṇyānnārthahetoḥ kathaṃcana /
MBh, 5, 146, 13.2 bhīṣmeṇa dattam aśnāmi na tvayā rājasattama //
MBh, 5, 146, 14.1 nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa /
MBh, 5, 146, 21.2 yathā te na praṇaśyeyur mahārāja tathā kuru //
MBh, 5, 146, 23.1 nopekṣasva mahābāho paśyamānaḥ kulakṣayam /
MBh, 5, 146, 31.2 ayaṃ tu dharmajñatayā mahātmā na rājyakāmo nṛvaro nadījaḥ //
MBh, 5, 146, 32.1 rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ tasyādya putrāḥ prabhavanti nānye /
MBh, 5, 147, 8.1 na cātiṣṭhat pituḥ śāstre baladarpavimohitaḥ /
MBh, 5, 147, 13.1 evaṃ jyeṣṭho 'pyathotsikto na rājyam abhijāyate /
MBh, 5, 147, 25.1 hīnāṅgaṃ pṛthivīpālaṃ nābhinandanti devatāḥ /
MBh, 5, 148, 1.3 gāndhāryā dhṛtarāṣṭreṇa na ca mando 'nvabudhyata //
MBh, 5, 148, 8.1 punar bhedaśca me yukto yadā sāma na gṛhyate /
MBh, 5, 148, 9.1 yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ /
MBh, 5, 148, 17.1 evam uktastu duṣṭātmā naiva bhāvaṃ vyamuñcata /
MBh, 5, 148, 17.2 daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā //
MBh, 5, 148, 19.1 na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava /
MBh, 5, 149, 27.1 puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam /
MBh, 5, 149, 31.1 na taṃ yuddheṣu paśyāmi yo vibhindyācchikhaṇḍinam /
MBh, 5, 149, 32.1 dvairathe viṣahennānyo bhīṣmaṃ rājanmahāvratam /
MBh, 5, 149, 41.3 dharmasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām //
MBh, 5, 149, 43.2 na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam //
MBh, 5, 149, 46.2 dhārtarāṣṭrabalaṃ saṃkhye vadhiṣyati na saṃśayaḥ //
MBh, 5, 151, 2.2 kathaṃ ca vartamānā vai svadharmānna cyavemahi //
MBh, 5, 151, 7.2 na tu tannikṛtiprajñe kauravye pratitiṣṭhati //
MBh, 5, 151, 8.1 na ca bhīṣmasya durmedhāḥ śṛṇoti vidurasya vā /
MBh, 5, 151, 9.1 na sa kāmayate dharmaṃ na sa kāmayate yaśaḥ /
MBh, 5, 151, 9.1 na sa kāmayate dharmaṃ na sa kāmayate yaśaḥ /
MBh, 5, 151, 10.2 na ca taṃ labdhavān kāmaṃ durātmā śāsanātigaḥ //
MBh, 5, 151, 11.1 na ca bhīṣmo na ca droṇo yuktaṃ tatrāhatur vacaḥ /
MBh, 5, 151, 11.1 na ca bhīṣmo na ca droṇo yuktaṃ tatrāhatur vacaḥ /
MBh, 5, 151, 13.2 saṃkṣepeṇa durātmāsau na yuktaṃ tvayi vartate //
MBh, 5, 151, 14.1 na pārthiveṣu sarveṣu ya ime tava sainikāḥ /
MBh, 5, 151, 14.2 yat pāpaṃ yanna kalyāṇaṃ sarvaṃ tasmin pratiṣṭhitam //
MBh, 5, 151, 15.1 na cāpi vayam atyarthaṃ parityāgena karhicit /
MBh, 5, 151, 25.1 na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ /
MBh, 5, 151, 25.2 na cāpi yuktaṃ kaunteya nivartitum ayudhyataḥ //
MBh, 5, 153, 3.1 na hi jātu dvayor buddhiḥ samā bhavati karhicit /
MBh, 5, 153, 18.1 na tu paśyāmi yoddhāram ātmanaḥ sadṛśaṃ bhuvi /
MBh, 5, 153, 19.2 na tu māṃ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ //
MBh, 5, 153, 21.1 na tvevotsādanīyā me pāṇḍoḥ putrā narādhipa /
MBh, 5, 153, 22.2 na cet te māṃ haniṣyanti pūrvam eva samāgame //
MBh, 5, 153, 25.2 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃcana /
MBh, 5, 154, 24.2 diṣṭam etad dhruvaṃ manye na śakyam ativartitum //
MBh, 5, 154, 29.1 tacca me nākarod vākyaṃ tvadarthe madhusūdanaḥ /
MBh, 5, 154, 31.1 na cāham utsahe kṛṣṇam ṛte lokam udīkṣitum /
MBh, 5, 154, 33.2 na hi śakṣyāmi kauravyānnaśyamānān upekṣitum //
MBh, 5, 155, 11.1 nāmṛṣyata purā yo 'sau svabāhubaladarpitaḥ /
MBh, 5, 155, 12.1 kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam /
MBh, 5, 155, 22.1 na hi me vikrame tulyaḥ pumān astīha kaścana /
MBh, 5, 155, 33.1 nāsmi bhīto mahābāho sahāyārthaśca nāsti me /
MBh, 5, 155, 33.1 nāsmi bhīto mahābāho sahāyārthaśca nāsti me /
MBh, 5, 156, 5.2 na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ //
MBh, 5, 156, 8.3 na tu duryodhane doṣam imam āsaktum arhasi /
MBh, 5, 156, 9.2 enasā na sa daivaṃ vā kālaṃ vā gantum arhati //
MBh, 5, 156, 14.1 na hyeva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ /
MBh, 5, 157, 8.2 na sphuṭeddhṛdayaṃ kasya aiśvaryād bhraṃśitasya ca //
MBh, 5, 157, 9.2 ācchinnaṃ rājyam ākramya kopaṃ kasya na dīpayet //
MBh, 5, 158, 2.2 duryodhanasamādeśaṃ śrutvā na kroddhum arhasi //
MBh, 5, 158, 3.2 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ /
MBh, 5, 158, 15.2 na hi śuśruma vātena merum unmathitaṃ girim //
MBh, 5, 158, 19.1 kiṃ darduraḥ kūpaśayo yathemāṃ na budhyase rājacamūṃ sametām /
MBh, 5, 158, 23.2 paryāyāt siddhir etasya naitat sidhyati katthanāt //
MBh, 5, 158, 25.2 jānāmyetat tvādṛśo nāsti yoddhā rājyaṃ ca te jānamāno harāmi //
MBh, 5, 158, 26.1 na tu paryāyadharmeṇa siddhiṃ prāpnoti bhūyasīm /
MBh, 5, 158, 29.2 na vai mokṣastadā vo 'bhūd vinā kṛṣṇām aninditām //
MBh, 5, 158, 34.1 na bhayād vāsudevasya na cāpi tava phalguna /
MBh, 5, 158, 34.1 na bhayād vāsudevasya na cāpi tava phalguna /
MBh, 5, 158, 35.1 na māyā hīndrajālaṃ vā kuhakā vā vibhīṣaṇī /
MBh, 5, 159, 3.1 nāsaneṣv avatiṣṭhanta bāhūṃścaiva vicikṣipuḥ /
MBh, 5, 159, 8.1 manyase yacca mūḍha tvaṃ na yotsyati janārdanaḥ /
MBh, 5, 159, 8.2 sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca //
MBh, 5, 159, 13.1 na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ /
MBh, 5, 159, 13.1 na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ /
MBh, 5, 159, 13.2 na bhīmaseno na yamau pratikūlaprabhāṣiṇam //
MBh, 5, 159, 13.2 na bhīmaseno na yamau pratikūlaprabhāṣiṇam //
MBh, 5, 160, 7.2 na haniṣyanti gāṅgeyaṃ pāṇḍavā ghṛṇayeti ca //
MBh, 5, 160, 11.1 hanyām ahaṃ droṇam ṛte hi lokaṃ na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 5, 160, 12.1 sa darpapūrṇo na samīkṣase tvam anartham ātmanyapi vartamānam /
MBh, 5, 160, 23.1 na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ /
MBh, 5, 162, 7.2 ahaṃ senāpatiste 'dya bhaviṣyāmi na saṃśayaḥ //
MBh, 5, 162, 12.2 na vidyate me gāṅgeya bhayaṃ devāsureṣvapi /
MBh, 5, 162, 14.2 na durlabhaṃ kuruśreṣṭha devarājyam api dhruvam //
MBh, 5, 162, 23.3 na tvātmano guṇān vaktum arhāmi vidito 'smi te //
MBh, 5, 162, 24.2 arthasiddhiṃ tava raṇe kariṣyati na saṃśayaḥ //
MBh, 5, 164, 1.3 prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ //
MBh, 5, 164, 5.1 naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ /
MBh, 5, 164, 7.2 na me ratho nātiratho mataḥ pārthivasattama //
MBh, 5, 164, 7.2 na me ratho nātiratho mataḥ pārthivasattama //
MBh, 5, 164, 8.2 na hyasya sadṛśaḥ kaścid ubhayoḥ senayor api //
MBh, 5, 164, 12.2 raṇe karma mahat kartā tatra me nāsti saṃśayaḥ //
MBh, 5, 164, 16.1 naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam /
MBh, 5, 164, 29.1 na hyeṣa samaraṃ prāpya nivarteta kathaṃcana /
MBh, 5, 164, 29.2 yathā satatago rājannābhihatya parān raṇe //
MBh, 5, 164, 31.1 etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃcana /
MBh, 5, 165, 5.1 eṣa naiva rathaḥ pūrṇo nāpyevātiratho nṛpa /
MBh, 5, 165, 5.1 eṣa naiva rathaḥ pūrṇo nāpyevātiratho nṛpa /
MBh, 5, 165, 6.3 naiṣa phalgunam āsādya punar jīvan vimokṣyate //
MBh, 5, 165, 7.3 evam etad yathāttha tvaṃ na mithyāstīti kiṃcana //
MBh, 5, 165, 11.2 bhavān ardharatho mahyaṃ mato nāstyatra saṃśayaḥ //
MBh, 5, 165, 12.1 sarvasya jagataścaiva gāṅgeya na mṛṣā vade /
MBh, 5, 165, 12.2 kurūṇām ahito nityaṃ na ca rājāvabudhyate //
MBh, 5, 165, 14.1 na hāyanair na palitair na vittair na ca bandhubhiḥ /
MBh, 5, 165, 14.1 na hāyanair na palitair na vittair na ca bandhubhiḥ /
MBh, 5, 165, 14.1 na hāyanair na palitair na vittair na ca bandhubhiḥ /
MBh, 5, 165, 14.1 na hāyanair na palitair na vittair na ca bandhubhiḥ /
MBh, 5, 165, 23.2 na cānyaṃ puruṣaṃ kaṃcinmanyate moghadarśanaḥ //
MBh, 5, 165, 24.2 na tvevāpyativṛddhānāṃ punar bālā hi te matāḥ //
MBh, 5, 165, 25.1 aham eko haniṣyāmi pāṇḍavānnātra saṃśayaḥ /
MBh, 5, 165, 26.2 senāpatiṃ guṇo gantā na tu yodhān kathaṃcana //
MBh, 5, 165, 27.1 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃcana /
MBh, 5, 166, 2.2 mithobhedo na me kāryas tena jīvasi sūtaja //
MBh, 5, 166, 3.1 na hyahaṃ nādya vikramya sthaviro 'pi śiśostava /
MBh, 5, 166, 3.1 na hyahaṃ nādya vikramya sthaviro 'pi śiśostava /
MBh, 5, 166, 4.2 na me vyathābhavat kācit tvaṃ tu me kiṃ kariṣyasi //
MBh, 5, 166, 5.1 kāmaṃ naitat praśaṃsanti santo ''tmabalasaṃstavam /
MBh, 5, 166, 16.2 agnivat samare tāta cariṣyati na saṃśayaḥ //
MBh, 5, 166, 17.2 nāgāyutabalo mānī tejasā na sa mānuṣaḥ //
MBh, 5, 166, 19.2 rudravat pracariṣyanti tatra me nāsti saṃśayaḥ //
MBh, 5, 166, 23.1 na caiṣāṃ puruṣāḥ kecid āyudhāni gadāḥ śarān /
MBh, 5, 166, 28.2 ubhayoḥ senayor vīra ratho nāstīha tādṛśaḥ //
MBh, 5, 166, 29.1 na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā /
MBh, 5, 166, 36.2 na tṛtīyo 'sti rājendra senayor ubhayor api /
MBh, 5, 168, 7.2 dhṛṣṭadyumnasya tanayo bālyānnātikṛtaśramaḥ //
MBh, 5, 168, 18.2 matau mama rathodārau pāṇḍavānāṃ na saṃśayaḥ //
MBh, 5, 169, 10.1 neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa /
MBh, 5, 169, 16.1 pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 5, 169, 19.2 naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana //
MBh, 5, 169, 19.2 naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana //
MBh, 5, 169, 20.2 kanyā bhūtvā pumāñ jāto na yotsye tena bhārata //
MBh, 5, 169, 21.2 yān sameṣyāmi samare na tu kuntīsutānnṛpa //
MBh, 5, 170, 1.2 kimarthaṃ bharataśreṣṭha na hanyāstvaṃ śikhaṇḍinam /
MBh, 5, 170, 3.3 yadarthaṃ yudhi samprekṣya nāhaṃ hanyāṃ śikhaṇḍinam //
MBh, 5, 172, 4.2 tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini //
MBh, 5, 172, 5.2 nāham icchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai //
MBh, 5, 172, 6.3 nāhaṃ tvayyanyapūrvāyāṃ bhāryārthī varavarṇini //
MBh, 5, 172, 8.2 maivaṃ vada mahīpāla naitad evaṃ kathaṃcana //
MBh, 5, 172, 9.1 nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana /
MBh, 5, 172, 10.2 bhaktānāṃ hi parityāgo na dharmeṣu praśasyate //
MBh, 5, 172, 12.1 na sa bhīṣmo mahābāhur mām icchati viśāṃ pate /
MBh, 5, 172, 14.1 yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃcana /
MBh, 5, 172, 15.1 na cānyapūrvā rājendra tvām ahaṃ samupasthitā /
MBh, 5, 172, 18.2 nāśraddadhacchālvapatiḥ kanyāyā bharatarṣabha //
MBh, 5, 173, 1.3 pṛthivyāṃ nāsti yuvatir viṣamasthatarā mayā /
MBh, 5, 173, 2.1 na ca śakyaṃ punar gantuṃ mayā vāraṇasāhvayam /
MBh, 5, 173, 4.2 pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā /
MBh, 5, 173, 16.1 notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ /
MBh, 5, 174, 3.2 neti kecid vyavasyanti pratyākhyātā hi tena sā //
MBh, 5, 174, 6.3 na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā //
MBh, 5, 174, 9.2 āśrame vai vasantyāste na bhaveyuḥ pitur gṛhe //
MBh, 5, 174, 11.2 na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān /
MBh, 5, 174, 11.3 avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśayaḥ //
MBh, 5, 174, 12.2 nāhaṃ gamiṣye bhadraṃ vastatra yatra pitā mama /
MBh, 5, 174, 13.1 yathā pare 'pi me loke na syād evaṃ mahātyayaḥ /
MBh, 5, 174, 22.3 haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ //
MBh, 5, 175, 22.2 na mām arhasi dharmajña paracittāṃ pradāpitum //
MBh, 5, 175, 29.1 na hyutsahe svanagaraṃ pratiyātuṃ tapodhana /
MBh, 5, 176, 5.3 na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ //
MBh, 5, 176, 10.1 yadi tvām āpageyo vai na nayed gajasāhvayam /
MBh, 5, 176, 33.1 na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ /
MBh, 5, 176, 36.2 na ca māṃ pratyagṛhṇāt sa cāritrapariśaṅkitaḥ //
MBh, 5, 177, 2.1 kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini /
MBh, 5, 177, 4.1 na tu śastraṃ grahīṣyāmi kathaṃcid api bhāmini /
MBh, 5, 177, 9.1 śaraṇāgatāṃ mahābāho kanyāṃ na tyaktum arhasi /
MBh, 5, 177, 14.2 na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃcana //
MBh, 5, 177, 19.1 yadi bhīṣmo raṇaślāghī na kariṣyati me vacaḥ /
MBh, 5, 177, 20.1 na hi bāṇā mayotsṛṣṭāḥ sajantīha śarīriṇām /
MBh, 5, 178, 8.2 na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha //
MBh, 5, 178, 9.1 tatastaṃ nātimanasaṃ samudīkṣyāham abruvam /
MBh, 5, 178, 9.2 nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃcana //
MBh, 5, 178, 11.1 na bhayānnāpyanukrośānna lobhānnārthakāmyayā /
MBh, 5, 178, 11.1 na bhayānnāpyanukrośānna lobhānnārthakāmyayā /
MBh, 5, 178, 11.1 na bhayānnāpyanukrośānna lobhānnārthakāmyayā /
MBh, 5, 178, 11.1 na bhayānnāpyanukrośānna lobhānnārthakāmyayā /
MBh, 5, 178, 12.2 na kariṣyasi ced etad vākyaṃ me kurupuṃgava //
MBh, 5, 178, 14.2 ayācaṃ bhṛguśārdūlaṃ na caiva praśaśāma saḥ //
MBh, 5, 178, 17.2 jānīṣe māṃ guruṃ bhīṣma na cemāṃ pratigṛhṇase /
MBh, 5, 178, 18.1 na hi te vidyate śāntir anyathā kurunandana /
MBh, 5, 178, 18.3 tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati //
MBh, 5, 178, 19.2 naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te //
MBh, 5, 178, 22.1 na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute /
MBh, 5, 178, 25.2 guruvṛttaṃ na jānīṣe tasmād yotsyāmyahaṃ tvayā //
MBh, 5, 178, 26.1 guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ /
MBh, 5, 178, 27.3 brahmahatyā na tasya syād iti dharmeṣu niścayaḥ //
MBh, 5, 178, 28.3 nādharmaṃ samavāpnoti naraḥ śreyaśca vindati //
MBh, 5, 178, 37.1 na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi vā /
MBh, 5, 178, 38.2 vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ //
MBh, 5, 179, 25.1 kiṃ na vai kṣatriyaharo haratulyaparākramaḥ /
MBh, 5, 179, 29.2 na hi me kurute kāmam ityahaṃ tam upāgamam //
MBh, 5, 179, 30.3 na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ //
MBh, 5, 180, 1.3 bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ ratham āsthitaḥ //
MBh, 5, 180, 16.1 śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate /
MBh, 5, 180, 17.1 na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ /
MBh, 5, 180, 24.2 tapaśca sumahat taptaṃ na tebhyaḥ praharāmyaham //
MBh, 5, 180, 38.2 tato na prāharaṃ bhūyo jāmadagnyāya bhārata //
MBh, 5, 181, 31.1 na sma sūryaḥ pratapati śarajālasamāvṛtaḥ /
MBh, 5, 182, 7.2 tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāl lāghavāccaiva vaktum //
MBh, 5, 183, 13.1 rakṣyamāṇaśca tair viprair nāhaṃ bhūmim upāspṛśam /
MBh, 5, 184, 4.1 na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani /
MBh, 5, 184, 9.1 uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃcana /
MBh, 5, 184, 10.1 na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃcana /
MBh, 5, 184, 12.2 na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kvacit //
MBh, 5, 184, 13.2 na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa //
MBh, 5, 184, 14.1 enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada /
MBh, 5, 184, 17.1 na ca rāmeṇa martavyaṃ kadācid api pārthiva /
MBh, 5, 185, 21.2 na sthātum antarikṣe ca śekur ākāśagāstadā //
MBh, 5, 186, 16.2 na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha /
MBh, 5, 186, 21.2 nāhaṃ yudhi nivarteyam iti me vratam āhitam //
MBh, 5, 186, 22.1 na nivartitapūrvaṃ ca kadācid raṇamūrdhani /
MBh, 5, 186, 22.3 na tvahaṃ vinivartiṣye yuddhād asmāt kathaṃcana //
MBh, 5, 186, 24.2 netyavocam ahaṃ tāṃśca kṣatradharmavyapekṣayā //
MBh, 5, 186, 25.1 mama vratam idaṃ loke nāhaṃ yuddhāt kathaṃcana /
MBh, 5, 186, 26.1 nāhaṃ lobhānna kārpaṇyānna bhayānnārthakāraṇāt /
MBh, 5, 186, 26.1 nāhaṃ lobhānna kārpaṇyānna bhayānnārthakāraṇāt /
MBh, 5, 186, 26.1 nāhaṃ lobhānna kārpaṇyānna bhayānnārthakāraṇāt /
MBh, 5, 186, 26.1 nāhaṃ lobhānna kārpaṇyānna bhayānnārthakāraṇāt /
MBh, 5, 186, 29.1 nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava /
MBh, 5, 186, 35.1 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ /
MBh, 5, 187, 2.1 na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam /
MBh, 5, 187, 4.1 bhīṣmam eva prapadyasva na te 'nyā vidyate gatiḥ /
MBh, 5, 187, 8.1 na caiṣa śakyate yuddhe viśeṣayitum antataḥ /
MBh, 5, 187, 8.2 na cāham enaṃ yāsyāmi punar bhīṣmaṃ kathaṃcana //
MBh, 5, 187, 15.1 na hi māṃ kṣatriyaḥ kaścid vīryeṇa vijayed yudhi /
MBh, 5, 187, 17.1 na viṣādastvayā kāryo bhīṣma kāśisutāṃ prati /
MBh, 5, 187, 22.2 nivartyamānāpi tu sā jñātibhir naiva śakyate //
MBh, 5, 187, 30.2 bhīṣmo rāmeṇa samare na jitaścārulocane //
MBh, 5, 187, 33.2 naiṣa kāmo 'navadyāṅgi śakyaḥ prāptuṃ tvayābale //
MBh, 5, 187, 35.1 dustīrthā cānabhijñeyā vārṣikī nāṣṭamāsikī /
MBh, 5, 187, 37.2 na prāśnītodakam api punaḥ sā varavarṇinī //
MBh, 5, 188, 3.1 vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ /
MBh, 5, 188, 4.2 patilokād vihīnā ca naiva strī na pumān iha //
MBh, 5, 188, 4.2 patilokād vihīnā ca naiva strī na pumān iha //
MBh, 5, 188, 5.1 nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ /
MBh, 5, 188, 6.2 bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ //
MBh, 5, 188, 11.2 na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati //
MBh, 5, 189, 6.1 nivartasva mahīpāla naitajjātvanyathā bhavet /
MBh, 5, 189, 8.2 na tad anyaddhi bhavitā bhavitavyaṃ hi tat tathā //
MBh, 5, 189, 15.3 na hi tāṃ veda nagare kaścid anyatra pārṣatāt //
MBh, 5, 190, 5.1 na tanmithyā mahārājñi bhaviṣyati kathaṃcana /
MBh, 5, 190, 13.2 na ca sā veda tāṃ kanyāṃ kaṃcit kālaṃ striyaṃ kila //
MBh, 5, 190, 17.2 vijahāra mudā yuktaḥ strītvaṃ naivātirocayan //
MBh, 5, 191, 1.3 corasyeva gṛhītasya na prāvartata bhāratī //
MBh, 5, 191, 2.2 dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan //
MBh, 5, 192, 9.1 kathaṃ saṃbandhinā sārdhaṃ na me syād vigraho mahān /
MBh, 5, 192, 15.2 parasparavirodhāt tu nānayoḥ siddhir asti vai //
MBh, 5, 192, 30.1 yāvad eva sa rājā vai nopayāti puraṃ mama /
MBh, 5, 193, 14.3 phalaṃ tasyāvalepasya drakṣyasyadya na saṃśayaḥ //
MBh, 5, 193, 17.1 tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha /
MBh, 5, 193, 24.2 mithyaitad uktaṃ kenāpi tanna śraddheyam ityuta //
MBh, 5, 193, 34.2 nopasarpati māṃ cāpi kasmād adya sumandadhīḥ //
MBh, 5, 193, 35.1 yasmājjānan sumandātmā mām asau nopasarpati /
MBh, 5, 193, 37.2 nopasarpati tenāsau savrīḍaḥ strīsvarūpavān //
MBh, 5, 193, 38.1 etasmāt kāraṇād rājan sthūṇo na tvādya paśyati /
MBh, 5, 193, 52.1 diṣṭam etat purā manye na śakyam ativartitum /
MBh, 5, 193, 61.1 nāham enaṃ dhanuṣpāṇiṃ yuyutsuṃ samupasthitam /
MBh, 5, 193, 61.2 muhūrtam api paśyeyaṃ prahareyaṃ na cāpyuta //
MBh, 5, 193, 63.1 na muñceyam ahaṃ bāṇān iti kauravanandana /
MBh, 5, 193, 63.2 na hanyām aham etena kāraṇena śikhaṇḍinam //
MBh, 5, 193, 64.2 tato nainaṃ haniṣyāmi samareṣvātatāyinam //
MBh, 5, 193, 65.2 nainaṃ tasmāddhaniṣyāmi dṛṣṭvāpi samare sthitam //
MBh, 5, 194, 21.1 na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam /
MBh, 5, 195, 14.1 tanna jānāti gāṅgeyo na droṇo na ca gautamaḥ /
MBh, 5, 195, 14.1 tanna jānāti gāṅgeyo na droṇo na ca gautamaḥ /
MBh, 5, 195, 14.1 tanna jānāti gāṅgeyo na droṇo na ca gautamaḥ /
MBh, 5, 195, 14.2 na ca droṇasuto rājan kuta eva tu sūtajaḥ //
MBh, 5, 195, 15.1 na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam /
MBh, 5, 195, 20.2 kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava //
MBh, 5, 196, 13.1 na viśeṣaṃ vijānanti purasya śibirasya vā /
MBh, 6, 1, 20.1 udatiṣṭhad rajo bhaumaṃ na prājñāyata kiṃcana /
MBh, 6, 1, 27.2 yathāpuraṃ yathāyogaṃ na ca syācchalanaṃ punaḥ //
MBh, 6, 1, 28.2 niṣkrāntaḥ pṛtanāmadhyānna hantavyaḥ kathaṃcana //
MBh, 6, 1, 30.2 samābhāṣya prahartavyaṃ na viśvaste na vihvale //
MBh, 6, 1, 30.2 samābhāṣya prahartavyaṃ na viśvaste na vihvale //
MBh, 6, 1, 31.2 kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃcana //
MBh, 6, 1, 32.1 na sūteṣu na dhuryeṣu na ca śastropanāyiṣu /
MBh, 6, 1, 32.1 na sūteṣu na dhuryeṣu na ca śastropanāyiṣu /
MBh, 6, 1, 32.1 na sūteṣu na dhuryeṣu na ca śastropanāyiṣu /
MBh, 6, 1, 32.2 na bherīśaṅkhavādeṣu prahartavyaṃ kathaṃcana //
MBh, 6, 2, 7.2 na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama /
MBh, 6, 2, 9.3 etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati //
MBh, 6, 2, 12.1 nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ /
MBh, 6, 2, 12.1 nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ /
MBh, 6, 2, 14.1 diṣṭam etat purā caiva nātra śocitum arhasi /
MBh, 6, 2, 14.2 na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ //
MBh, 6, 3, 10.2 viṣvagvātāśca vāntyugrā rajo na vyupaśāmyati //
MBh, 6, 3, 28.2 imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm //
MBh, 6, 3, 43.2 yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata //
MBh, 6, 3, 44.3 diṣṭam etat purā manye bhaviṣyati na saṃśayaḥ //
MBh, 6, 4, 3.1 sṛjate ca punar lokān neha vidyati śāśvatam /
MBh, 6, 4, 5.2 na vadhaḥ pūjyate vede hitaṃ naitat kathaṃcana //
MBh, 6, 4, 5.2 na vadhaḥ pūjyate vede hitaṃ naitat kathaṃcana //
MBh, 6, 4, 12.2 na cāpi te vaśagā me maharṣe na kalmaṣaṃ kartum ihārhase mām //
MBh, 6, 4, 12.2 na cāpi te vaśagā me maharṣe na kalmaṣaṃ kartum ihārhase mām //
MBh, 6, 4, 21.2 na mlāyante srajaścaiva te taranti raṇe ripūn //
MBh, 6, 4, 29.1 naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ /
MBh, 6, 4, 30.2 naiva sthāpayituṃ śakyā śūrair api mahācamūḥ //
MBh, 6, 4, 34.1 na vainateyo garuḍaḥ praśaṃsati mahājanam /
MBh, 6, 4, 35.1 na bāhulyena senāyā jayo bhavati bhārata /
MBh, 6, 5, 4.2 na ca śāmyanti nighnanto vardhayanto yamakṣayam //
MBh, 6, 5, 5.1 bhaumam aiśvaryam icchanto na mṛṣyante parasparam /
MBh, 6, 5, 19.2 tattvena bharataśreṣṭha sa lokānna praṇaśyati //
MBh, 6, 6, 6.1 catvāro 'psu guṇā rājan gandhastatra na vidyate /
MBh, 6, 6, 8.1 anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā /
MBh, 6, 6, 8.3 tadā dehair dehavanto vyatirohanti nānyathā //
MBh, 6, 6, 11.1 acintyāḥ khalu ye bhāvā na tāṃstarkeṇa sādhayet /
MBh, 6, 7, 25.2 paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ //
MBh, 6, 8, 10.3 jīvanti te mahārāja na cānyonyaṃ jahatyuta //
MBh, 6, 8, 24.2 tasmin phalarase pīte na jarā bādhate ca tān //
MBh, 6, 9, 11.1 na tatra sūryastapati na te jīryanti mānavāḥ /
MBh, 6, 9, 11.1 na tatra sūryastapati na te jīryanti mānavāḥ /
MBh, 6, 9, 20.3 sṛjate ca punaḥ sarvaṃ neha vidyati śāśvatam //
MBh, 6, 10, 3.2 na tatra pāṇḍavā gṛddhāḥ śṛṇu rājan vaco mama /
MBh, 6, 10, 4.2 ye gṛddhā bhārate varṣe na mṛṣyanti parasparam //
MBh, 6, 10, 72.2 na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasyacit //
MBh, 6, 11, 7.1 na pramāṇasthitir hyasti puṣye 'smin bharatarṣabha /
MBh, 6, 12, 7.1 naikadhātuvicitraiśca parvatair upaśobhitaḥ /
MBh, 6, 12, 10.1 tatra puṇyā janapadā na tatra mriyate janaḥ /
MBh, 6, 12, 28.1 varṇāḥ svakarmaniratā na ca steno 'tra dṛśyate /
MBh, 6, 12, 32.1 na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca /
MBh, 6, 12, 36.1 na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ /
MBh, 6, 12, 36.1 na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ /
MBh, 6, 12, 36.1 na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ /
MBh, 6, 13, 14.2 viharanti ramante ca na teṣu mriyate janaḥ //
MBh, 6, 13, 15.1 na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa /
MBh, 6, 13, 34.1 tasyāhaṃ parimāṇaṃ tu na saṃkhyātum ihotsahe /
MBh, 6, 14, 7.2 na hato jāmadagnyena sa hato 'dya śikhaṇḍinā //
MBh, 6, 14, 13.2 tava durmantrite rājan yathā nārhaḥ sa bhārata //
MBh, 6, 15, 15.2 mama durmantritenāsau yathā nārhaḥ sa bhārataḥ //
MBh, 6, 15, 17.2 kathaṃ ca nājayad bhīṣmo droṇe jīvati saṃjaya //
MBh, 6, 15, 21.2 saṃjayācakṣva me vīraṃ yena śarma na vidmahe //
MBh, 6, 15, 22.1 māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam /
MBh, 6, 15, 23.2 kaccinna kuravo bhītāstatyajuḥ saṃjayācyutam //
MBh, 6, 15, 34.2 durjayānām anīkāni nājayaṃstarasā yudhi //
MBh, 6, 15, 37.2 na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ //
MBh, 6, 15, 53.2 yacchrutvā puruṣavyāghraṃ hataṃ bhīṣmaṃ na dīryate //
MBh, 6, 15, 55.1 na cāstreṇa na śauryeṇa tapasā medhayā na ca /
MBh, 6, 15, 55.1 na cāstreṇa na śauryeṇa tapasā medhayā na ca /
MBh, 6, 15, 55.1 na cāstreṇa na śauryeṇa tapasā medhayā na ca /
MBh, 6, 15, 55.2 na dhṛtyā na punastyāgānmṛtyoḥ kaścid vimucyate //
MBh, 6, 15, 55.2 na dhṛtyā na punastyāgānmṛtyoḥ kaścid vimucyate //
MBh, 6, 15, 59.1 nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan /
MBh, 6, 15, 61.2 kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ //
MBh, 6, 15, 69.1 na hi me śāntir astīha yudhi devavrataṃ hatam /
MBh, 6, 16, 1.3 na tu duryodhane doṣam imam āsaktum arhasi //
MBh, 6, 16, 2.2 enasā tena nānyaṃ sa upāśaṅkitum arhati //
MBh, 6, 16, 14.1 nātaḥ kāryatamaṃ manye raṇe bhīṣmasya rakṣaṇāt /
MBh, 6, 16, 15.1 abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 16, 20.2 yathā na hanyād gāṅgeyaṃ duḥśāsana tathā kuru //
MBh, 6, 16, 46.1 naiva nastādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ /
MBh, 6, 16, 46.1 naiva nastādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ /
MBh, 6, 19, 12.1 na hi so 'sti pumāṃl loke yaḥ saṃkruddhaṃ vṛkodaram /
MBh, 6, 19, 33.2 na śekuḥ sarvato yodhāḥ prativīkṣitum antike //
MBh, 6, 19, 40.2 prādurāsīd rajastīvraṃ na prājñāyata kiṃcana //
MBh, 6, 20, 6.2 gajendrāṇāṃ madagandhāṃśca tīvrān na sehire tava putrasya nāgāḥ //
MBh, 6, 20, 20.1 anantarūpā dhvajinī tvadīyā narendra bhīmā na tu pāṇḍavānām /
MBh, 6, 21, 10.1 na tathā balavīryābhyāṃ vijayante jigīṣavaḥ /
MBh, 6, 21, 17.1 tasya te na vyathāṃ kāṃcid iha paśyāmi bhārata /
MBh, 6, 22, 10.2 dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā vā kadācit //
MBh, 6, BhaGī 1, 30.2 na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ //
MBh, 6, BhaGī 1, 31.2 na ca śreyo 'nupaśyāmi hatvā svajanamāhave //
MBh, 6, BhaGī 1, 32.1 na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca /
MBh, 6, BhaGī 1, 32.1 na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca /
MBh, 6, BhaGī 1, 35.1 etānna hantumicchāmi ghnato 'pi madhusūdana /
MBh, 6, BhaGī 1, 37.1 tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān /
MBh, 6, BhaGī 1, 38.1 yadyapyete na paśyanti lobhopahatacetasaḥ /
MBh, 6, BhaGī 1, 39.1 kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum /
MBh, 6, BhaGī 2, 3.1 klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate /
MBh, 6, BhaGī 2, 6.1 na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ /
MBh, 6, BhaGī 2, 6.2 yāneva hatvā na jijīviṣāmaste 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ //
MBh, 6, BhaGī 2, 8.1 na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām /
MBh, 6, BhaGī 2, 9.3 na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha //
MBh, 6, BhaGī 2, 11.3 gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ //
MBh, 6, BhaGī 2, 12.1 na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
MBh, 6, BhaGī 2, 12.1 na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
MBh, 6, BhaGī 2, 12.1 na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
MBh, 6, BhaGī 2, 12.1 na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
MBh, 6, BhaGī 2, 12.2 na caiva na bhaviṣyāmaḥ sarve vayamataḥ param //
MBh, 6, BhaGī 2, 12.2 na caiva na bhaviṣyāmaḥ sarve vayamataḥ param //
MBh, 6, BhaGī 2, 13.2 tathā dehāntaraprāptir dhīrastatra na muhyati //
MBh, 6, BhaGī 2, 15.1 yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha /
MBh, 6, BhaGī 2, 16.1 nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
MBh, 6, BhaGī 2, 16.1 nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
MBh, 6, BhaGī 2, 17.2 vināśamavyayasyāsya na kaścitkartumarhati //
MBh, 6, BhaGī 2, 19.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
MBh, 6, BhaGī 2, 19.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
MBh, 6, BhaGī 2, 19.2 ubhau tau na vijānīto nāyaṃ hanti na hanyate //
MBh, 6, BhaGī 2, 20.1 na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ /
MBh, 6, BhaGī 2, 20.1 na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ /
MBh, 6, BhaGī 2, 20.1 na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ /
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 2, 23.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
MBh, 6, BhaGī 2, 23.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
MBh, 6, BhaGī 2, 23.2 na cainaṃ kledayantyāpo na śoṣayati mārutaḥ //
MBh, 6, BhaGī 2, 23.2 na cainaṃ kledayantyāpo na śoṣayati mārutaḥ //
MBh, 6, BhaGī 2, 25.2 tasmādevaṃ viditvainaṃ nānuśocitumarhasi //
MBh, 6, BhaGī 2, 26.2 tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 27.2 tasmādaparihārye 'rthe na tvaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 29.2 āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit //
MBh, 6, BhaGī 2, 30.2 tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 31.1 svadharmamapi cāvekṣya na vikampitumarhasi /
MBh, 6, BhaGī 2, 31.2 dharmyāddhi yuddhācchreyo 'nyatkṣatriyasya na vidyate //
MBh, 6, BhaGī 2, 33.1 atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi /
MBh, 6, BhaGī 2, 38.2 tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi //
MBh, 6, BhaGī 2, 40.1 nehābhikramanāśo 'sti pratyavāyo na vidyate /
MBh, 6, BhaGī 2, 40.1 nehābhikramanāśo 'sti pratyavāyo na vidyate /
MBh, 6, BhaGī 2, 42.2 vedavādaratāḥ pārtha nānyadastīti vādinaḥ //
MBh, 6, BhaGī 2, 44.2 vyavasāyātmikā buddhiḥ samādhau na vidhīyate //
MBh, 6, BhaGī 2, 57.2 nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā //
MBh, 6, BhaGī 2, 57.2 nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā //
MBh, 6, BhaGī 2, 66.1 nāsti buddhirayuktasya na cāyuktasya bhāvanā /
MBh, 6, BhaGī 2, 66.1 nāsti buddhirayuktasya na cāyuktasya bhāvanā /
MBh, 6, BhaGī 2, 66.2 na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham //
MBh, 6, BhaGī 2, 70.2 tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī //
MBh, 6, BhaGī 2, 72.1 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati /
MBh, 6, BhaGī 3, 4.1 na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo 'śnute /
MBh, 6, BhaGī 3, 4.2 na ca saṃnyasanādeva siddhiṃ samadhigacchati //
MBh, 6, BhaGī 3, 5.1 na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt /
MBh, 6, BhaGī 3, 8.2 śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ //
MBh, 6, BhaGī 3, 16.1 evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ /
MBh, 6, BhaGī 3, 17.2 ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate //
MBh, 6, BhaGī 3, 18.1 naiva tasya kṛtenārtho nākṛteneha kaścana /
MBh, 6, BhaGī 3, 18.1 naiva tasya kṛtenārtho nākṛteneha kaścana /
MBh, 6, BhaGī 3, 18.2 na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ //
MBh, 6, BhaGī 3, 22.1 na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana /
MBh, 6, BhaGī 3, 22.2 nānavāptamavāptavyaṃ varta eva ca karmaṇi //
MBh, 6, BhaGī 3, 23.1 yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ /
MBh, 6, BhaGī 3, 24.1 utsīdeyurime lokā na kuryāṃ karma cedaham /
MBh, 6, BhaGī 3, 26.1 na buddhibhedaṃ janayedajñānāṃ karmasaṅginām /
MBh, 6, BhaGī 3, 28.2 guṇā guṇeṣu vartanta iti matvā na sajjate //
MBh, 6, BhaGī 3, 29.2 tānakṛtsnavido mandānkṛtsnavinna vicālayet //
MBh, 6, BhaGī 3, 32.1 ye tvetadabhyasūyanto nānutiṣṭhanti me matam /
MBh, 6, BhaGī 3, 34.2 tayorna vaśamāgacchet tau hyasya paripanthinau //
MBh, 6, BhaGī 4, 5.3 tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa //
MBh, 6, BhaGī 4, 9.2 tyaktvā dehaṃ punarjanma naiti māmeti so 'rjuna //
MBh, 6, BhaGī 4, 14.1 na māṃ karmāṇi limpanti na me karmaphale spṛhā /
MBh, 6, BhaGī 4, 14.1 na māṃ karmāṇi limpanti na me karmaphale spṛhā /
MBh, 6, BhaGī 4, 14.2 iti māṃ yo 'bhijānāti karmabhirna sa badhyate //
MBh, 6, BhaGī 4, 20.2 karmaṇyabhipravṛtto 'pi naiva kiṃcitkaroti saḥ //
MBh, 6, BhaGī 4, 22.2 samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate //
MBh, 6, BhaGī 4, 31.2 nāyaṃ loko 'styayajñasya kuto 'nyaḥ kurusattama //
MBh, 6, BhaGī 4, 35.1 yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava /
MBh, 6, BhaGī 4, 38.1 na hi jñānena sadṛśaṃ pavitramiha vidyate /
MBh, 6, BhaGī 4, 40.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
MBh, 6, BhaGī 4, 40.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
MBh, 6, BhaGī 4, 40.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
MBh, 6, BhaGī 4, 41.2 ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya //
MBh, 6, BhaGī 5, 3.1 jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati /
MBh, 6, BhaGī 5, 3.1 jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati /
MBh, 6, BhaGī 5, 4.1 sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ /
MBh, 6, BhaGī 5, 7.2 sarvabhūtātmabhūtātmā kurvannapi na lipyate //
MBh, 6, BhaGī 5, 8.1 naiva kiṃcitkaromīti yukto manyeta tattvavit /
MBh, 6, BhaGī 5, 10.2 lipyate na sa pāpena padmapatramivāmbhasā //
MBh, 6, BhaGī 5, 13.2 navadvāre pure dehī naiva kurvanna kārayan //
MBh, 6, BhaGī 5, 13.2 navadvāre pure dehī naiva kurvanna kārayan //
MBh, 6, BhaGī 5, 14.1 na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
MBh, 6, BhaGī 5, 14.1 na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
MBh, 6, BhaGī 5, 14.2 na karmaphalasaṃyogaṃ svabhāvastu pravartate //
MBh, 6, BhaGī 5, 15.1 nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ /
MBh, 6, BhaGī 5, 15.1 nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ /
MBh, 6, BhaGī 5, 20.1 na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam /
MBh, 6, BhaGī 5, 20.1 na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam /
MBh, 6, BhaGī 5, 22.2 ādyantavantaḥ kaunteya na teṣu ramate budhaḥ //
MBh, 6, BhaGī 6, 1.3 sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ //
MBh, 6, BhaGī 6, 1.3 sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ //
MBh, 6, BhaGī 6, 2.2 na hyasaṃnyastasaṃkalpo yogī bhavati kaścana //
MBh, 6, BhaGī 6, 4.1 yadā hi nendriyārtheṣu na karmasvanuṣajjate /
MBh, 6, BhaGī 6, 4.1 yadā hi nendriyārtheṣu na karmasvanuṣajjate /
MBh, 6, BhaGī 6, 5.1 uddharedātmanātmānaṃ nātmānamavasādayet /
MBh, 6, BhaGī 6, 11.2 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
MBh, 6, BhaGī 6, 11.2 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
MBh, 6, BhaGī 6, 16.1 nātyaśnatastu yogo 'sti na caikāntam anaśnataḥ /
MBh, 6, BhaGī 6, 16.1 nātyaśnatastu yogo 'sti na caikāntam anaśnataḥ /
MBh, 6, BhaGī 6, 16.2 na cātisvapnaśīlasya jāgrato naiva cārjuna //
MBh, 6, BhaGī 6, 16.2 na cātisvapnaśīlasya jāgrato naiva cārjuna //
MBh, 6, BhaGī 6, 19.1 yathā dīpo nivātastho neṅgate sopamā smṛtā /
MBh, 6, BhaGī 6, 21.2 vetti yatra na caivāyaṃ sthitaścalati tattvataḥ //
MBh, 6, BhaGī 6, 22.1 yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ /
MBh, 6, BhaGī 6, 22.2 yasminsthito na duḥkhena guruṇāpi vicālyate //
MBh, 6, BhaGī 6, 25.2 ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet //
MBh, 6, BhaGī 6, 30.2 tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati //
MBh, 6, BhaGī 6, 30.2 tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati //
MBh, 6, BhaGī 6, 33.3 etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām //
MBh, 6, BhaGī 6, 38.1 kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati /
MBh, 6, BhaGī 6, 39.2 tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate //
MBh, 6, BhaGī 6, 40.2 pārtha naiveha nāmutra vināśastasya vidyate /
MBh, 6, BhaGī 6, 40.2 pārtha naiveha nāmutra vināśastasya vidyate /
MBh, 6, BhaGī 6, 40.3 na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati //
MBh, 6, BhaGī 7, 2.2 yajjñātvā neha bhūyo 'nyajjñātavyamavaśiṣyate //
MBh, 6, BhaGī 7, 7.1 mattaḥ parataraṃ nānyatkiṃcidasti dhanaṃjaya /
MBh, 6, BhaGī 7, 12.2 matta eveti tānviddhi na tvahaṃ teṣu te mayi //
MBh, 6, BhaGī 7, 13.2 mohitaṃ nābhijānāti māmebhyaḥ paramavyayam //
MBh, 6, BhaGī 7, 15.1 na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ /
MBh, 6, BhaGī 7, 25.1 nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ /
MBh, 6, BhaGī 7, 25.2 mūḍho 'yaṃ nābhijānāti loko māmajamavyayam //
MBh, 6, BhaGī 7, 26.2 bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana //
MBh, 6, BhaGī 8, 5.2 yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ //
MBh, 6, BhaGī 8, 8.1 abhyāsayogayuktena cetasā nānyagāminā /
MBh, 6, BhaGī 8, 15.2 nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 6, BhaGī 8, 16.2 māmupetya tu kaunteya punarjanma na vidyate //
MBh, 6, BhaGī 8, 20.2 yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati //
MBh, 6, BhaGī 8, 21.2 yaṃ prāpya na nivartante taddhāma paramaṃ mama //
MBh, 6, BhaGī 8, 27.1 naite sṛtī pārtha jānanyogī muhyati kaścana /
MBh, 6, BhaGī 9, 4.2 matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ //
MBh, 6, BhaGī 9, 5.1 na ca matsthāni bhūtāni paśya me yogamaiśvaram /
MBh, 6, BhaGī 9, 5.2 bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ //
MBh, 6, BhaGī 9, 9.1 na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya /
MBh, 6, BhaGī 9, 24.2 na tu māmabhijānanti tattvenātaścyavanti te //
MBh, 6, BhaGī 9, 29.1 samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ /
MBh, 6, BhaGī 9, 29.1 samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ /
MBh, 6, BhaGī 9, 31.2 kaunteya pratijānīhi na me bhaktaḥ praṇaśyati //
MBh, 6, BhaGī 10, 2.1 na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ /
MBh, 6, BhaGī 10, 2.1 na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ /
MBh, 6, BhaGī 10, 7.2 so 'vikampena yogena yujyate nātra saṃśayaḥ //
MBh, 6, BhaGī 10, 14.2 na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ //
MBh, 6, BhaGī 10, 14.2 na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ //
MBh, 6, BhaGī 10, 18.2 bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me 'mṛtam //
MBh, 6, BhaGī 10, 19.3 prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me //
MBh, 6, BhaGī 10, 39.2 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MBh, 6, BhaGī 10, 40.1 nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa /
MBh, 6, BhaGī 11, 8.1 na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā /
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 6, BhaGī 11, 24.2 dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo //
MBh, 6, BhaGī 11, 25.2 diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa //
MBh, 6, BhaGī 11, 25.2 diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa //
MBh, 6, BhaGī 11, 31.2 vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim //
MBh, 6, BhaGī 11, 32.3 ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ //
MBh, 6, BhaGī 11, 37.1 kasmācca te na nameranmahātmangarīyase brahmaṇo 'pyādikartre /
MBh, 6, BhaGī 11, 43.2 na tvatsamo 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva //
MBh, 6, BhaGī 11, 47.3 tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam //
MBh, 6, BhaGī 11, 48.1 na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ /
MBh, 6, BhaGī 11, 48.1 na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ /
MBh, 6, BhaGī 11, 48.1 na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ /
MBh, 6, BhaGī 11, 48.1 na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ /
MBh, 6, BhaGī 11, 53.1 nāhaṃ vedairna tapasā na dānena na cejyayā /
MBh, 6, BhaGī 11, 53.1 nāhaṃ vedairna tapasā na dānena na cejyayā /
MBh, 6, BhaGī 11, 53.1 nāhaṃ vedairna tapasā na dānena na cejyayā /
MBh, 6, BhaGī 11, 53.1 nāhaṃ vedairna tapasā na dānena na cejyayā /
MBh, 6, BhaGī 12, 8.2 nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ //
MBh, 6, BhaGī 12, 9.1 atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram /
MBh, 6, BhaGī 12, 15.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
MBh, 6, BhaGī 12, 15.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
MBh, 6, BhaGī 12, 17.1 yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati /
MBh, 6, BhaGī 12, 17.1 yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati /
MBh, 6, BhaGī 12, 17.1 yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati /
MBh, 6, BhaGī 12, 17.1 yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati /
MBh, 6, BhaGī 13, 12.2 anādimatparaṃ brahma na sattannāsaducyate //
MBh, 6, BhaGī 13, 12.2 anādimatparaṃ brahma na sattannāsaducyate //
MBh, 6, BhaGī 13, 23.2 sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate //
MBh, 6, BhaGī 13, 28.2 na hinastyātmanātmānaṃ tato yāti parāṃ gatim //
MBh, 6, BhaGī 13, 31.2 śarīrastho 'pi kaunteya na karoti na lipyate //
MBh, 6, BhaGī 13, 31.2 śarīrastho 'pi kaunteya na karoti na lipyate //
MBh, 6, BhaGī 13, 32.1 yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate /
MBh, 6, BhaGī 13, 32.2 sarvatrāvasthito dehe tathātmā nopalipyate //
MBh, 6, BhaGī 14, 2.2 sarge 'pi nopajāyante pralaye na vyathanti ca //
MBh, 6, BhaGī 14, 2.2 sarge 'pi nopajāyante pralaye na vyathanti ca //
MBh, 6, BhaGī 14, 19.1 nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati /
MBh, 6, BhaGī 14, 22.3 na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati //
MBh, 6, BhaGī 14, 22.3 na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati //
MBh, 6, BhaGī 14, 23.1 udāsīnavadāsīno guṇairyo na vicālyate /
MBh, 6, BhaGī 14, 23.2 guṇā vartanta ityeva yo 'vatiṣṭhati neṅgate //
MBh, 6, BhaGī 15, 3.1 na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā /
MBh, 6, BhaGī 15, 3.1 na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā /
MBh, 6, BhaGī 15, 3.1 na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā /
MBh, 6, BhaGī 15, 3.1 na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā /
MBh, 6, BhaGī 15, 4.1 tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ /
MBh, 6, BhaGī 15, 6.1 na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ /
MBh, 6, BhaGī 15, 6.1 na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ /
MBh, 6, BhaGī 15, 6.1 na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ /
MBh, 6, BhaGī 15, 6.2 yadgatvā na nivartante taddhāma paramaṃ mama //
MBh, 6, BhaGī 15, 10.2 vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ //
MBh, 6, BhaGī 15, 11.2 yatanto 'pyakṛtātmāno nainaṃ paśyantyacetasaḥ //
MBh, 6, BhaGī 16, 3.1 tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā /
MBh, 6, BhaGī 16, 7.1 pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ /
MBh, 6, BhaGī 16, 7.2 na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate //
MBh, 6, BhaGī 16, 7.2 na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate //
MBh, 6, BhaGī 16, 7.2 na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate //
MBh, 6, BhaGī 16, 23.2 na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim //
MBh, 6, BhaGī 16, 23.2 na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim //
MBh, 6, BhaGī 16, 23.2 na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim //
MBh, 6, BhaGī 17, 28.2 asadityucyate pārtha na ca tatpretya no iha //
MBh, 6, BhaGī 18, 3.2 yajñadānatapaḥkarma na tyājyamiti cāpare //
MBh, 6, BhaGī 18, 5.1 yajñadānatapaḥkarma na tyājyaṃ kāryameva tat /
MBh, 6, BhaGī 18, 7.1 niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate /
MBh, 6, BhaGī 18, 8.2 sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet //
MBh, 6, BhaGī 18, 10.1 na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate /
MBh, 6, BhaGī 18, 10.1 na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate /
MBh, 6, BhaGī 18, 11.1 na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ /
MBh, 6, BhaGī 18, 12.2 bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit //
MBh, 6, BhaGī 18, 16.2 paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ //
MBh, 6, BhaGī 18, 17.1 yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate /
MBh, 6, BhaGī 18, 17.1 yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate /
MBh, 6, BhaGī 18, 17.2 hatvāpi sa imāṃllokānna hanti na nibadhyate //
MBh, 6, BhaGī 18, 17.2 hatvāpi sa imāṃllokānna hanti na nibadhyate //
MBh, 6, BhaGī 18, 35.2 na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī //
MBh, 6, BhaGī 18, 40.1 na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ /
MBh, 6, BhaGī 18, 47.2 svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam //
MBh, 6, BhaGī 18, 48.1 sahajaṃ karma kaunteya sadoṣamapi na tyajet /
MBh, 6, BhaGī 18, 54.1 brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati /
MBh, 6, BhaGī 18, 54.1 brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati /
MBh, 6, BhaGī 18, 58.2 atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi //
MBh, 6, BhaGī 18, 59.1 yadahaṃkāramāśritya na yotsya iti manyase /
MBh, 6, BhaGī 18, 60.2 kartuṃ necchasi yanmohātkariṣyasyavaśo 'pi tat //
MBh, 6, BhaGī 18, 67.1 idaṃ te nātapaskāya nābhaktāya kadācana /
MBh, 6, BhaGī 18, 67.1 idaṃ te nātapaskāya nābhaktāya kadācana /
MBh, 6, BhaGī 18, 67.2 na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati //
MBh, 6, BhaGī 18, 67.2 na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati //
MBh, 6, BhaGī 18, 69.1 na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ /
MBh, 6, BhaGī 18, 69.2 bhavitā na ca me tasmādanyaḥ priyataro bhuvi //
MBh, 6, 41, 15.3 novāca vāgyataḥ kiṃcid gacchatyeva yudhiṣṭhiraḥ //
MBh, 6, 41, 21.2 mithaḥ saṃkathayāṃcakrur neśo 'sti kulapāṃsanaḥ //
MBh, 6, 41, 24.1 na nūnaṃ kṣatriyakule jātaḥ saṃprathite bhuvi /
MBh, 6, 41, 33.2 yadyevaṃ nābhigacchethā yudhi māṃ pṛthivīpate /
MBh, 6, 41, 35.2 evaṃ gate mahārāja na tavāsti parājayaḥ //
MBh, 6, 41, 36.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 41.2 na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave /
MBh, 6, 41, 43.2 na śatruṃ tāta paśyāmi samare yo jayeta mām /
MBh, 6, 41, 43.3 na tāvanmṛtyukālo me punarāgamanaṃ kuru //
MBh, 6, 41, 48.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 51.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 57.2 na te 'sti vijayastāvad yāvad yudhyāmyahaṃ raṇe /
MBh, 6, 41, 59.2 na śatruṃ tāta paśyāmi yo māṃ hanyād raṇe sthitam /
MBh, 6, 41, 65.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 66.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 69.2 ityuktvā vyathito rājā novāca gatacetanaḥ /
MBh, 6, 41, 74.2 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ /
MBh, 6, 41, 77.1 arthasya puruṣo dāso dāsastvartho na kasyacit /
MBh, 6, 41, 85.1 śrutaṃ me karṇa bhīṣmasya dveṣāt kila na yotsyasi /
MBh, 6, 41, 85.2 asmān varaya rādheya yāvad bhīṣmo na hanyate //
MBh, 6, 41, 87.2 na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava /
MBh, 6, 41, 94.2 na bhaviṣyati durbuddhir dhārtarāṣṭro 'tyamarṣaṇaḥ //
MBh, 6, 42, 20.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 6, 42, 22.1 nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā /
MBh, 6, 42, 29.2 nātra sveṣāṃ pareṣāṃ vā viśeṣaḥ samajāyata //
MBh, 6, 43, 10.2 gāṅgeyastu raṇe pārthaṃ viddhvā nākampayad balī /
MBh, 6, 43, 10.3 tathaiva pāṇḍavo rājan bhīṣmaṃ nākampayad yudhi //
MBh, 6, 43, 56.1 vikarṇaḥ sutasomaṃ tu viddhvā nākampayaccharaiḥ /
MBh, 6, 43, 64.2 viddhvā nākampayata vai mainākam iva parvatam //
MBh, 6, 43, 78.2 tata unmattavad rājanna prājñāyata kiṃcana //
MBh, 6, 44, 2.1 na putraḥ pitaraṃ jajñe na pitā putram aurasam /
MBh, 6, 44, 2.1 na putraḥ pitaraṃ jajñe na pitā putram aurasam /
MBh, 6, 44, 2.2 na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ //
MBh, 6, 44, 2.2 na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ //
MBh, 6, 44, 3.1 mātulaṃ na ca svasrīyo na sakhāyaṃ sakhā tathā /
MBh, 6, 44, 3.1 mātulaṃ na ca svasrīyo na sakhāyaṃ sakhā tathā /
MBh, 6, 44, 6.1 na śekuścalituṃ kecit saṃnipatya rathā rathaiḥ /
MBh, 6, 44, 40.2 naiva śastraṃ vimuñcanti naiva krandanti māriṣa /
MBh, 6, 44, 40.2 naiva śastraṃ vimuñcanti naiva krandanti māriṣa /
MBh, 6, 45, 19.2 viddhvā nākampayat kārṣṇiṃ mainākam iva parvatam //
MBh, 6, 45, 57.2 na śekuḥ pāṇḍaveyasya yodhā bhīṣmaṃ nirīkṣitum //
MBh, 6, 45, 58.2 trātāraṃ nādhyagacchanta gāvaḥ śītārditā iva //
MBh, 6, 45, 62.2 prāpte cāstaṃ dinakare na prājñāyata kiṃcana //
MBh, 6, 46, 8.1 na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ /
MBh, 6, 46, 10.1 na tvimān pṛthivīpālān dātuṃ bhīṣmāya mṛtyave /
MBh, 6, 46, 14.2 na ghātayiṣyāmi raṇe mitrāṇīmāni keśava //
MBh, 6, 46, 19.1 nālam eṣa kṣayaṃ kartuṃ parasainyasya māriṣa /
MBh, 6, 46, 27.1 mā śuco bharataśreṣṭha na tvaṃ śocitum arhasi /
MBh, 6, 46, 32.2 nātikramyaṃ bhavet tacca vacanaṃ mama bhāṣitam //
MBh, 6, 48, 26.2 na vivyathe mahābāhur bhidyamāna ivācalaḥ //
MBh, 6, 48, 36.2 na yudhyati raṇe pārthaṃ hitakāmaḥ sadā mama //
MBh, 6, 48, 52.2 nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave //
MBh, 6, 48, 57.1 na tayor antaraṃ kaścid dadṛśe bharatarṣabha /
MBh, 6, 48, 60.1 na tayor vivaraṃ kaścid raṇe paśyati bhārata /
MBh, 6, 48, 60.2 dharme sthitasya hi yathā na kaścid vṛjinaṃ kvacit //
MBh, 6, 48, 63.1 na śakyau yudhi saṃrabdhau jetum etau mahārathau /
MBh, 6, 48, 64.2 naitādṛśāni yuddhāni bhaviṣyanti kathaṃcana //
MBh, 6, 48, 65.1 nāpi śakyo raṇe jetuṃ bhīṣmaḥ pārthena dhīmatā /
MBh, 6, 48, 66.2 na vijetuṃ raṇe bhīṣma utsaheta dhanurdharam //
MBh, 6, 49, 2.2 yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam //
MBh, 6, 49, 3.2 sa kathaṃ pāṇḍavaṃ yuddhe nātarat saṃjayaujasā //
MBh, 6, 49, 4.3 na śakyaḥ pāṇḍavo jetuṃ devair api savāsavaiḥ //
MBh, 6, 49, 33.2 na śaśāka tato gantuṃ balavān api saṃyuge //
MBh, 6, 50, 9.2 prajānanna ca yodhān svān parasparajighāṃsayā //
MBh, 6, 50, 13.1 yodhāṃśca svān parān vāpi nābhyajānañ jighāṃsayā /
MBh, 6, 50, 16.2 svabāhubalam āsthāya na nyavartata pāṇḍavaḥ //
MBh, 6, 50, 17.1 na cacāla rathopasthād bhīmaseno mahābalaḥ /
MBh, 6, 50, 32.1 na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe /
MBh, 6, 50, 33.2 na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha //
MBh, 6, 50, 86.1 na hi pāñcālarājasya loke kaścana vidyate /
MBh, 6, 50, 108.2 nainam abhyutsahan kecit tāvakā bharatarṣabha //
MBh, 6, 51, 16.2 na sma vivyathate rājan kṛṣṇatulyaparākramaḥ //
MBh, 6, 51, 20.2 tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ //
MBh, 6, 51, 22.1 nāpyantarikṣaṃ na diśo na bhūmir na ca bhāskaraḥ /
MBh, 6, 51, 22.1 nāpyantarikṣaṃ na diśo na bhūmir na ca bhāskaraḥ /
MBh, 6, 51, 22.1 nāpyantarikṣaṃ na diśo na bhūmir na ca bhāskaraḥ /
MBh, 6, 51, 22.1 nāpyantarikṣaṃ na diśo na bhūmir na ca bhāskaraḥ /
MBh, 6, 51, 33.1 nāsīt tatra pumān kaścit tava sainyasya bhārata /
MBh, 6, 51, 38.1 na hyeṣa samare śakyo jetum adya kathaṃcana /
MBh, 6, 51, 39.1 na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ /
MBh, 6, 51, 41.2 śrāntā bhītāśca no yodhā na yotsyanti kathaṃcana //
MBh, 6, 53, 4.2 pāṇḍavaiḥ kauravaiścaiva na prajñāyata kiṃcana //
MBh, 6, 53, 7.1 na vyūho bhidyate tatra kauravāṇāṃ kathaṃcana /
MBh, 6, 54, 20.2 nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau //
MBh, 6, 54, 32.2 nānurūpam ahaṃ manye tvayi jīvati kaurava //
MBh, 6, 54, 34.1 na pāṇḍavāḥ pratibalāstava rājan kathaṃcana /
MBh, 6, 54, 36.2 na yotsye pāṇḍavān saṃkhye nāpi pārṣatasātyakī //
MBh, 6, 54, 36.2 na yotsye pāṇḍavān saṃkhye nāpi pārṣatasātyakī //
MBh, 6, 54, 38.1 yadi nāhaṃ parityājyo yuvābhyām iha saṃyuge /
MBh, 6, 55, 13.1 na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa /
MBh, 6, 55, 13.1 na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa /
MBh, 6, 55, 14.1 nāsīd rathapathastatra yodhair yudhi nipātitaiḥ /
MBh, 6, 55, 25.1 na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti vīkṣitum /
MBh, 6, 55, 28.1 na hi moghaḥ śaraḥ kaścid āsīd bhīṣmasya saṃyuge /
MBh, 6, 55, 34.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ //
MBh, 6, 55, 35.2 abhajyata mahārāja na ca dvau saha dhāvataḥ //
MBh, 6, 55, 41.2 praharāsmai naravyāghra na cenmohād vimuhyase //
MBh, 6, 55, 50.2 śaravarṣeṇa mahatā saṃchanno na prakāśate //
MBh, 6, 55, 66.2 acintayad ameyātmā nāsti yaudhiṣṭhiraṃ balam //
MBh, 6, 55, 70.2 kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt //
MBh, 6, 55, 72.2 na cāntarikṣaṃ na diśo na bhūmir na bhāskaro 'dṛśyata raśmimālī /
MBh, 6, 55, 72.2 na cāntarikṣaṃ na diśo na bhūmir na bhāskaro 'dṛśyata raśmimālī /
MBh, 6, 55, 72.2 na cāntarikṣaṃ na diśo na bhūmir na bhāskaro 'dṛśyata raśmimālī /
MBh, 6, 55, 72.2 na cāntarikṣaṃ na diśo na bhūmir na bhāskaro 'dṛśyata raśmimālī /
MBh, 6, 55, 79.1 kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastāt kathitaḥ purāṇaiḥ /
MBh, 6, 55, 83.1 nāsau rathaḥ sātvata kauravāṇāṃ kruddhasya mucyeta raṇe 'dya kaścit /
MBh, 6, 55, 100.1 na hāsyate karma yathāpratijñaṃ putraiḥ śape keśava sodaraiśca /
MBh, 6, 55, 116.2 tatastataḥ saṃnatim eva jagmur na taṃ pratīpo 'bhisasāra kaścit //
MBh, 6, 55, 130.3 mahat kṛtaṃ karma dhanaṃjayena kartuṃ yathā nārhati kaścid anyaḥ //
MBh, 6, 57, 3.1 nābhilakṣyatayā kaścinna śaurye na parākrame /
MBh, 6, 57, 3.1 nābhilakṣyatayā kaścinna śaurye na parākrame /
MBh, 6, 57, 3.1 nābhilakṣyatayā kaścinna śaurye na parākrame /
MBh, 6, 57, 3.2 babhūva sadṛśaḥ kārṣṇer nāstre nāpi ca lāghave //
MBh, 6, 57, 3.2 babhūva sadṛśaḥ kārṣṇer nāstre nāpi ca lāghave //
MBh, 6, 57, 11.2 nābhyavartanta saṃrabdhāḥ kārṣṇer bāhubalāśrayāt //
MBh, 6, 58, 6.1 tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ /
MBh, 6, 58, 10.1 nāntaraṃ dadṛśe kaścit tayoḥ saṃrabdhayo raṇe /
MBh, 6, 58, 28.3 chādyamānau tatastau tu mādrīputrau na celatuḥ //
MBh, 6, 59, 10.2 na prājahan bhīmasenaṃ bhaye jāte mahābalam //
MBh, 6, 59, 25.2 nāśaknuvan vārayituṃ tadānīṃ sarve gaṇā bhārata ye tvadīyāḥ //
MBh, 6, 59, 28.1 nāśaknuvan vārayituṃ variṣṭhaṃ madhyaṃdine sūryam ivātapantam /
MBh, 6, 59, 28.2 na tatra kaścin na viṣaṇṇa āsīd ṛte rājan somadattasya putrāt //
MBh, 6, 59, 28.2 na tatra kaścin na viṣaṇṇa āsīd ṛte rājan somadattasya putrāt //
MBh, 6, 60, 10.1 etān adya haniṣyāmi paśyataste na saṃśayaḥ /
MBh, 6, 60, 20.2 nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 60, 39.1 abhimanyumukhāstatra nāmṛṣyanta mahārathāḥ /
MBh, 6, 60, 44.2 asahyaṃ manyamānāste nātipramanaso 'bhavan //
MBh, 6, 60, 67.1 na rocate me saṃgrāmo haiḍimbena durātmanā /
MBh, 6, 60, 68.1 naiṣa śakyo yudhā jetum api vajrabhṛtā svayam /
MBh, 6, 60, 69.1 tanna me rocate yuddhaṃ pāṇḍavair jitakāśibhiḥ /
MBh, 6, 61, 5.3 yena kṣayaṃ na gacchanti divi tārāgaṇā iva //
MBh, 6, 61, 6.1 punaḥ punar na mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ /
MBh, 6, 61, 8.1 na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃcana /
MBh, 6, 61, 9.2 ghātayiṣyati me putrān sarvān bhīmo na saṃśayaḥ //
MBh, 6, 61, 10.1 na hi paśyāmi taṃ vīraṃ yo me rakṣet sutān raṇe /
MBh, 6, 61, 14.3 naiva mantrakṛtaṃ kiṃcin naiva māyāṃ tathāvidhām /
MBh, 6, 61, 14.3 naiva mantrakṛtaṃ kiṃcin naiva māyāṃ tathāvidhām /
MBh, 6, 61, 14.4 na vai vibhīṣikāṃ kāṃcid rājan kurvanti pāṇḍavāḥ //
MBh, 6, 61, 16.1 na te yuddhānnivartante dharmopetā mahābalāḥ /
MBh, 6, 61, 19.3 na cainān bahu manyante putrāstava viśāṃ pate //
MBh, 6, 61, 21.1 nāvabudhyasi yad rājan vāryamāṇaḥ suhṛjjanaiḥ /
MBh, 6, 61, 22.1 tathā mayā cāpyasakṛd vāryamāṇo na gṛhṇasi /
MBh, 6, 61, 28.2 pāṇḍavānāṃ samastāśca na tiṣṭhanti parākrame //
MBh, 6, 61, 30.3 bahuśaśca mamokto 'si na ca me tattvayā kṛtam //
MBh, 6, 61, 33.1 na ca me krośatastāta śrutavān asi vai purā /
MBh, 6, 61, 35.1 nāsti lokeṣu tad bhūtaṃ bhavitā no bhaviṣyati /
MBh, 6, 61, 57.1 na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam /
MBh, 6, 61, 57.1 na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam /
MBh, 6, 61, 57.1 na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam /
MBh, 6, 61, 57.1 na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam /
MBh, 6, 61, 57.2 na balaṃ yogayogīśa jānīmaste na saṃbhavam //
MBh, 6, 61, 57.2 na balaṃ yogayogīśa jānīmaste na saṃbhavam //
MBh, 6, 62, 12.2 mūḍhāstvetau na jānanti naranārāyaṇāv ṛṣī //
MBh, 6, 62, 14.2 nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ //
MBh, 6, 62, 16.2 etat puruṣasaṃjñaṃ vai gīyate jñāyate na ca //
MBh, 6, 62, 18.2 nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ //
MBh, 6, 62, 21.2 padmanābhaṃ na jānāti tam āhustāmasaṃ janāḥ //
MBh, 6, 62, 29.2 kathaṃ na vāsudevo 'yam arcyaścejyaśca mānavaiḥ //
MBh, 6, 62, 30.3 mā pāṇḍavaiḥ sārdham iti tacca mohānna budhyase //
MBh, 6, 62, 31.3 naranārāyaṇau devau nānyo dviṣyāddhi mānavaḥ //
MBh, 6, 63, 2.3 na paraṃ puṇḍarīkākṣād dṛśyate bharatarṣabha /
MBh, 6, 63, 14.2 paraṃ hi puṇḍarīkākṣānna bhūtaṃ na bhaviṣyati //
MBh, 6, 63, 14.2 paraṃ hi puṇḍarīkākṣānna bhūtaṃ na bhaviṣyati //
MBh, 6, 63, 20.1 ye ca kṛṣṇaṃ prapadyante te na muhyanti mānavāḥ /
MBh, 6, 65, 19.1 devān api raṇe jetuṃ prārthayāmo na saṃśayaḥ /
MBh, 6, 67, 7.2 diśaṃ prācīṃ pratīcīṃ ca na jānīmo 'stramohitāḥ //
MBh, 6, 68, 16.1 naiva khaṃ na diśo rājanna sūryaṃ śatrutāpana /
MBh, 6, 68, 16.1 naiva khaṃ na diśo rājanna sūryaṃ śatrutāpana /
MBh, 6, 68, 16.1 naiva khaṃ na diśo rājanna sūryaṃ śatrutāpana /
MBh, 6, 69, 10.1 na vivyathe ca nirbhinno drauṇir gāṇḍīvadhanvanā /
MBh, 6, 69, 11.2 yat kṛṣṇābhyāṃ sametābhyāṃ nāpatrapata saṃyuge //
MBh, 6, 69, 20.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 6, 70, 10.2 na viṣehustadā rājan dudruvuste samantataḥ /
MBh, 6, 72, 3.1 nātivṛddham abālaṃ ca na kṛśaṃ na ca pīvaram /
MBh, 6, 72, 3.1 nātivṛddham abālaṃ ca na kṛśaṃ na ca pīvaram /
MBh, 6, 72, 3.1 nātivṛddham abālaṃ ca na kṛśaṃ na ca pīvaram /
MBh, 6, 72, 10.1 na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ /
MBh, 6, 72, 10.1 na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ /
MBh, 6, 72, 10.1 na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ /
MBh, 6, 72, 10.2 na sauhṛdabalaiścāpi nākulīnaparigrahaiḥ //
MBh, 6, 72, 10.2 na sauhṛdabalaiścāpi nākulīnaparigrahaiḥ //
MBh, 6, 72, 20.1 naitādṛśaṃ samudyogaṃ dṛṣṭavanto 'tha mānuṣāḥ /
MBh, 6, 72, 22.2 yatredṛśaṃ balaṃ ghoraṃ nātarad yudhi pāṇḍavān //
MBh, 6, 72, 24.2 na ca gṛhṇāti tanmandaḥ putro duryodhano mama //
MBh, 6, 72, 26.2 purā dhātrā yathā sṛṣṭaṃ tat tathā na tad anyathā //
MBh, 6, 73, 1.3 na hi duryodhanastāni paśyate bharatarṣabha /
MBh, 6, 73, 11.1 samprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat /
MBh, 6, 73, 26.1 na hi me vidyate sūta jīvite 'dya prayojanam /
MBh, 6, 73, 41.3 nihatya tāṃścāpi śaraiḥ sutīkṣṇair na vivyathe samare citrayodhī //
MBh, 6, 73, 52.2 pravṛttim adhigacchantu na hi śudhyati me manaḥ //
MBh, 6, 73, 57.1 na saṃdhārayituṃ śaktā tava senā janādhipa /
MBh, 6, 73, 60.2 nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ //
MBh, 6, 73, 69.2 nāśaknuvan vārayituṃ samastāste mahārathāḥ //
MBh, 6, 74, 7.2 sa tathābhihato rājā nācalad girirāḍ iva //
MBh, 6, 74, 17.1 tānnāmṛṣyata kaunteyo jīvamānā gatā iti /
MBh, 6, 74, 24.2 vivyadhāte na cākampat kārṣṇir merur ivācalaḥ //
MBh, 6, 74, 35.2 na tatrāsīt pumān kaścid yo yoddhuṃ nābhikāṅkṣati //
MBh, 6, 74, 35.2 na tatrāsīt pumān kaścid yo yoddhuṃ nābhikāṅkṣati //
MBh, 6, 75, 3.2 adya tvāṃ nihaniṣyāmi yadi notsṛjase raṇam //
MBh, 6, 76, 6.1 kruddhaṃ tam udvīkṣya bhayena rājan saṃmūrchito nālabhaṃ śāntim adya /
MBh, 6, 76, 8.2 icchāmi dātuṃ vijayaṃ sukhaṃ ca na cātmānaṃ chādaye 'haṃ tvadarthe //
MBh, 6, 76, 10.1 te neha śakyāḥ sahasā vijetuṃ vīryonnaddhāḥ kṛtavairāstvayā ca /
MBh, 6, 76, 11.1 raṇe tavārthāya mahānubhāva na jīvitaṃ rakṣyatamaṃ mamādya /
MBh, 6, 77, 41.2 na ca tatrāpyanirbhinnaḥ kaścid āsīd viśāṃ pate //
MBh, 6, 78, 11.2 madhyaṃdinagataṃ saṃkhye na śekuḥ prativīkṣitum //
MBh, 6, 78, 12.2 na śekuḥ pāṇḍavā draṣṭuṃ śvetagraham ivoditam //
MBh, 6, 78, 29.2 nāntaraṃ dadṛśe drauṇistad adbhutam ivābhavat //
MBh, 6, 78, 38.2 nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ //
MBh, 6, 78, 45.2 vivyathe na ca rājendra tava putro janeśvaraḥ //
MBh, 6, 78, 53.2 nākampata mahārāja bhīmaṃ cārchacchitaiḥ śaraiḥ //
MBh, 6, 79, 2.1 na caiva māmakaṃ kaṃciddhṛṣṭaṃ śaṃsasi saṃjaya /
MBh, 6, 79, 7.2 na doṣeṇa kuruśreṣṭha kauravān gantum arhasi //
MBh, 6, 79, 9.1 ātmadoṣāt samutpannaṃ śocituṃ nārhase nṛpa /
MBh, 6, 79, 9.2 na hi rakṣanti rājānaḥ sarvārthānnāpi jīvitam //
MBh, 6, 79, 9.2 na hi rakṣanti rājānaḥ sarvārthānnāpi jīvitam //
MBh, 6, 79, 14.1 yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata /
MBh, 6, 79, 26.2 viśeṣaṃ na sma vividur haiḍimbabhagadattayoḥ //
MBh, 6, 79, 28.2 trātāraṃ nābhyavindanta sveṣvanīkeṣu bhārata //
MBh, 6, 79, 33.2 na vivyathe rākṣasendro bhidyamāna ivācalaḥ //
MBh, 6, 79, 48.2 svasrīyābhyāṃ naravyāghro nākampata yathācalaḥ /
MBh, 6, 79, 53.2 sarve vimanaso bhūtvā nedam astītyacintayan //
MBh, 6, 80, 40.2 na jaghāna naravyāghraḥ smaran bhīmavacastadā //
MBh, 6, 80, 43.3 yathā na hanyur naḥ senāṃ tathā mādhava codaya //
MBh, 6, 80, 48.3 na cainam abravīt kiṃcicchubhaṃ vā yadi vāśubham //
MBh, 6, 81, 13.2 na vivyathe śāṃtanavo mahātmā samāgataiḥ pāṇḍusutaiḥ samastaiḥ //
MBh, 6, 81, 19.1 tvayā na caināṃ saphalāṃ karoṣi devavrataṃ yanna nihaṃsi yuddhe /
MBh, 6, 81, 19.1 tvayā na caināṃ saphalāṃ karoṣi devavrataṃ yanna nihaṃsi yuddhe /
MBh, 6, 81, 21.2 vihāya bandhūn atha sodarāṃśca kva yāsyase nānurūpaṃ tavedam //
MBh, 6, 81, 26.2 nāsau vyamuhyad drupadasya putro rājanmahendrapratimaprabhāvaḥ //
MBh, 6, 82, 30.2 āryāṃ yuddhe matiṃ kṛtvā na tyajanti sma saṃyugam /
MBh, 6, 82, 41.2 astaṃ girim athārūḍhe naprakāśati bhāskare //
MBh, 6, 82, 55.2 na hi yuddhakathāṃ kāṃcit tatra cakrur mahārathāḥ //
MBh, 6, 84, 1.3 na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram //
MBh, 6, 84, 8.1 na tatrāsīt pumān kaścit pāṇḍavānāṃ viśāṃ pate /
MBh, 6, 84, 13.3 nāmṛṣyanta raṇe śūrāḥ sodaryāḥ sapta saṃyuge //
MBh, 6, 84, 19.2 sa tanna mamṛṣe bhīmaḥ śatrubhir vadham āhave //
MBh, 6, 84, 33.2 na budhyase purā yat tat tathyam uktaṃ vaco mahat //
MBh, 6, 84, 39.2 gāndhāryā ca yaśasvinyā tattvaṃ tāta na buddhavān //
MBh, 6, 84, 40.2 nāhaṃ yudhi vimoktavyo nāpyācāryaḥ kathaṃcana //
MBh, 6, 84, 40.2 nāhaṃ yudhi vimoktavyo nāpyācāryaḥ kathaṃcana //
MBh, 6, 84, 43.1 na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ /
MBh, 6, 85, 3.1 yatra me tanayāḥ sarve jīyante na jayantyuta /
MBh, 6, 85, 6.1 na hi duryodhano mandaḥ purā proktam abudhyata /
MBh, 6, 85, 7.2 nāvabudhyat purā mohāt tasya prāptam idaṃ phalam //
MBh, 6, 85, 9.3 na buddhavān asi vibho procyamānaṃ hitaṃ tadā //
MBh, 6, 85, 11.1 na śuśrūṣasi yad vākyaṃ martyaḥ pathyam ivauṣadham /
MBh, 6, 86, 33.2 eko bahubhir atyarthaṃ dhairyād rājanna vivyathe //
MBh, 6, 86, 39.2 antaraṃ nādhyagacchanta carantaḥ śīghragāminaḥ //
MBh, 6, 86, 84.2 ubhayoḥ senayoḥ śūrā nāmṛṣyanta parasparam //
MBh, 6, 86, 86.1 na sma paśyāmahe kaṃcid yaḥ prāṇān parirakṣati /
MBh, 6, 87, 24.2 na vivyathe mahārāja putro duryodhanastava //
MBh, 6, 87, 28.2 antam adya gamiṣyāmi yadi notsṛjase raṇam //
MBh, 6, 88, 18.1 naiṣa śakyo hi saṃgrāme jetuṃ bhūtena kenacit /
MBh, 6, 88, 23.3 nākampata mahābāhur maināka iva parvataḥ //
MBh, 6, 89, 22.2 naiva sve na pare rājan samajānan parasparam //
MBh, 6, 89, 22.2 naiva sve na pare rājan samajānan parasparam //
MBh, 6, 89, 23.1 pitā putraṃ na jānīte putro vā pitaraṃ tathā /
MBh, 6, 90, 44.2 ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ /
MBh, 6, 90, 44.3 naiva te śraddadhur bhītā vadator āvayor vacaḥ //
MBh, 6, 91, 65.2 nāmṛṣyata maheṣvāso bhagadattaḥ pratāpavān //
MBh, 6, 92, 6.1 adhanasya mṛtaṃ śreyo na ca jñātivadhād dhanam /
MBh, 6, 92, 8.3 rājyārdhaṃ pañca vā grāmānnākārṣīt sa ca durmatiḥ //
MBh, 6, 92, 11.3 nāyaṃ klībayituṃ kālo vidyate mādhava kvacit //
MBh, 6, 92, 77.2 rātriḥ samabhavad ghorā nāpaśyāma tato raṇam //
MBh, 6, 93, 4.2 na pārthān pratibādhante na jāne tatra kāraṇam //
MBh, 6, 93, 4.2 na pārthān pratibādhante na jāne tatra kāraṇam //
MBh, 6, 93, 41.2 novāca vacanaṃ kiṃcid bhīṣmaṃ bhīmaparākramam //
MBh, 6, 94, 1.3 duḥkhena mahatāviṣṭo novācāpriyam aṇvapi //
MBh, 6, 94, 11.2 tvaṃ tu mohānna jānīṣe vācyāvācyaṃ suyodhana //
MBh, 6, 94, 17.1 tām ahaṃ na haniṣyāmi prāṇatyāge 'pi bhārata /
MBh, 6, 95, 8.1 abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 95, 10.1 naiva cāhaṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana /
MBh, 6, 95, 10.1 naiva cāhaṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana /
MBh, 6, 95, 12.2 tasyāhaṃ pramukhe bāṇānna muñceyaṃ kathaṃcana //
MBh, 6, 95, 22.2 yathā bhīṣmaṃ na no hanyād duḥśāsana tathā kuru //
MBh, 6, 96, 2.1 na śekuḥ samare kruddhaṃ saubhadram arisūdanam /
MBh, 6, 96, 8.2 trātāraṃ nādhyagacchanta paṅke magnā iva dvipāḥ //
MBh, 6, 96, 10.1 na cainaṃ tāvakāḥ sarve viṣehur arighātinam /
MBh, 6, 96, 14.2 rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ //
MBh, 6, 96, 23.1 tasya nānyaṃ prapaśyāmi saṃyuge bheṣajaṃ mahat /
MBh, 6, 96, 29.2 nātidūre sthitastasya drāvayāmāsa vai camūm //
MBh, 6, 97, 22.2 nābhimanyum apaśyanta naiva svānna parān raṇe //
MBh, 6, 97, 22.2 nābhimanyum apaśyanta naiva svānna parān raṇe //
MBh, 6, 97, 22.2 nābhimanyum apaśyanta naiva svānna parān raṇe //
MBh, 6, 98, 4.2 na droṇaḥ samare pārthaṃ jānīte priyam ātmanaḥ /
MBh, 6, 98, 5.1 na kṣatriyā raṇe rājan varjayanti parasparam /
MBh, 6, 98, 6.2 nācintayata tān bāṇān pārthacāpacyutān yudhi //
MBh, 6, 99, 7.2 strīmayaṃ manasā dhyātvā nāsmai prāharad acyutaḥ //
MBh, 6, 99, 45.1 yat purā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ /
MBh, 6, 99, 46.1 na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ /
MBh, 6, 100, 8.2 tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge //
MBh, 6, 101, 15.3 heṣatāṃ caiva śabdena na prājñāyata kiṃcana //
MBh, 6, 102, 15.2 nāsajjanta tanutreṣu bhīṣmacāpacyutāḥ śarāḥ //
MBh, 6, 102, 24.2 nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitān //
MBh, 6, 102, 25.2 abhajyata mahārāja na ca dvau saha dhāvataḥ //
MBh, 6, 102, 31.2 praharāsmai naravyāghra na cenmohāt pramuhyase //
MBh, 6, 102, 41.2 śaravarṣeṇa mahatā na prājñāyata kiṃcana //
MBh, 6, 102, 52.2 nāmṛṣyata mahābāhur mādhavaḥ paravīrahā //
MBh, 6, 102, 66.1 nivartasva mahābāho nānṛtaṃ kartum arhasi /
MBh, 6, 102, 66.2 yat tvayā kathitaṃ pūrvaṃ na yotsyāmīti keśava //
MBh, 6, 102, 70.2 nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ //
MBh, 6, 102, 74.2 nirīkṣituṃ na śekuste bhīṣmam apratimaṃ raṇe /
MBh, 6, 102, 76.1 trātāraṃ nādhyagacchanta gāvaḥ paṅkagatā iva /
MBh, 6, 102, 77.2 bhīṣmaṃ na śekuḥ prativīkṣituṃ te śarārciṣaṃ sūryam ivātapantam //
MBh, 6, 103, 1.3 saṃdhyā samabhavad ghorā nāpaśyāma tato raṇam //
MBh, 6, 103, 7.2 nālabhanta tadā śāntiṃ bhṛśaṃ bhīṣmeṇa pīḍitāḥ //
MBh, 6, 103, 14.1 na caivainaṃ mahātmānam utsahāmo nirīkṣitum /
MBh, 6, 103, 17.2 na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave //
MBh, 6, 103, 19.2 na yuddhaṃ rocaye kṛṣṇa hanti bhīṣmo hi naḥ sadā //
MBh, 6, 103, 28.2 tvatprayukto hyahaṃ rājan kiṃ na kuryāṃ mahāhave //
MBh, 6, 103, 29.2 paśyatāṃ dhārtarāṣṭrāṇāṃ yadi necchati phalgunaḥ //
MBh, 6, 103, 32.1 yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ /
MBh, 6, 103, 36.2 anujñātaṃ tu pārthena mayā kāryaṃ na saṃśayaḥ //
MBh, 6, 103, 39.2 bhīṣmaḥ śāṃtanavo nūnaṃ kartavyaṃ nāvabudhyate //
MBh, 6, 103, 40.3 sarve hyete na paryāptāstava veganivāraṇe //
MBh, 6, 103, 43.1 na tu tvām anṛtaṃ kartum utsahe svārthagauravāt /
MBh, 6, 103, 44.2 mantrayiṣye tavārthāya na tu yotsye kathaṃcana /
MBh, 6, 103, 58.2 prajānāṃ saṃkṣayo na syāt kathaṃ tanme vadābhibho //
MBh, 6, 103, 60.1 na hi te sūkṣmam apyasti randhraṃ kurupitāmaha /
MBh, 6, 103, 61.1 nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanur na ca /
MBh, 6, 103, 61.1 nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanur na ca /
MBh, 6, 103, 65.2 na kathaṃcana kaunteya mayi jīvati saṃyuge /
MBh, 6, 103, 69.2 na bhavān samare śakyaḥ sendrair api surāsuraiḥ //
MBh, 6, 103, 70.3 nāhaṃ śakyo raṇe jetuṃ sendrair api surāsuraiḥ //
MBh, 6, 103, 73.2 aprasūte ca duṣprekṣye na yuddhaṃ rocate mama //
MBh, 6, 103, 74.2 amaṅgalyadhvajaṃ dṛṣṭvā na yudhyeyaṃ kathaṃcana //
MBh, 6, 103, 78.2 na prahartum abhīpsāmi gṛhīteṣuṃ kathaṃcana //
MBh, 6, 103, 80.1 na taṃ paśyāmi lokeṣu yo māṃ hanyāt samudyatam /
MBh, 6, 103, 88.1 nāhaṃ tātastava pitustāto 'smi tava bhārata /
MBh, 6, 103, 89.1 kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā /
MBh, 6, 103, 90.3 kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi //
MBh, 6, 103, 91.2 nāhatvā yudhi gāṅgeyaṃ vijayaste bhaviṣyati //
MBh, 6, 103, 92.2 hantā bhīṣmasya pūrvendra iti tanna tad anyathā //
MBh, 6, 103, 93.1 na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam /
MBh, 6, 103, 100.1 śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 104, 21.2 nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam //
MBh, 6, 104, 23.1 trātāraṃ nādhyagacchanta tāvakā bharatarṣabha /
MBh, 6, 104, 28.2 nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ //
MBh, 6, 104, 37.3 na cainaṃ vārayāmāsur vyāttānanam ivāntakam //
MBh, 6, 104, 41.1 kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃcana /
MBh, 6, 104, 47.1 kāmam abhyasa vā mā vā na me jīvan vimokṣyase /
MBh, 6, 104, 51.1 na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ /
MBh, 6, 104, 53.1 nāvahāsyā yathā vīra bhavema paramāhave /
MBh, 6, 105, 4.1 na mṛṣyāmi raṇe bhīṣmaṃ pratyudyātaṃ śikhaṇḍinam /
MBh, 6, 105, 4.2 kaccinna rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ //
MBh, 6, 105, 5.2 nāśīryata dhanustasya rathabhaṅgo na cāpyabhūt /
MBh, 6, 105, 5.2 nāśīryata dhanustasya rathabhaṅgo na cāpyabhūt /
MBh, 6, 105, 10.1 na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 105, 21.2 nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata //
MBh, 6, 105, 34.1 na cainaṃ pāṇḍaveyānāṃ kecicchekur nirīkṣitum /
MBh, 6, 106, 2.1 na cāpi bhīstvayā kāryā bhīṣmād adya kathaṃcana /
MBh, 6, 106, 20.2 abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ //
MBh, 6, 106, 21.1 arjunaṃ samare yoddhuṃ notsahetāpi vāsavaḥ /
MBh, 6, 106, 26.2 duḥśāsanarathaṃ prāpto yat pārtho nātyavartata //
MBh, 6, 106, 45.2 nirbibheda mahāvīryo vivyathe naiva cārjunāt //
MBh, 6, 107, 15.2 na jīvan pratiniryāti mahato 'smād rathavrajāt /
MBh, 6, 107, 49.2 droṇena vāritā yattā na cacāla padāt padam //
MBh, 6, 108, 13.2 dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitāḥ //
MBh, 6, 108, 18.1 abravīcca purā bhīṣmo nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 6, 108, 19.2 na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ //
MBh, 6, 108, 28.1 nāyaṃ saṃrakṣituṃ kālaḥ prāṇān putropajīvibhiḥ /
MBh, 6, 108, 40.1 ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ /
MBh, 6, 109, 18.1 nātīva mamṛṣe śalyo bhīmasenasya vikramam /
MBh, 6, 109, 26.1 so 'tividdho maheṣvāso bhīmaseno na vivyathe /
MBh, 6, 109, 42.2 nāśaśaṃsur jayaṃ tatra tāvakāḥ puruṣarṣabha //
MBh, 6, 111, 11.2 na hanyāṃ mānavaśreṣṭhān saṃgrāme 'bhimukhān iti //
MBh, 6, 111, 20.1 na vai bhīṣmād bhayaṃ kiṃcit kartavyaṃ yudhi sṛñjayāḥ /
MBh, 6, 112, 31.2 nākampayata saṃgrāme vivyādha ca punaḥ punaḥ //
MBh, 6, 112, 71.2 nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ //
MBh, 6, 112, 75.1 na tatrāsīnmahārāja somakānāṃ mahārathaḥ /
MBh, 6, 112, 77.1 na kaścid enaṃ samare pratyudyāti mahārathaḥ /
MBh, 6, 112, 80.2 na jaghāna raṇe bhīṣmaḥ sa ca taṃ nāvabuddhavān //
MBh, 6, 112, 80.2 na jaghāna raṇe bhīṣmaḥ sa ca taṃ nāvabuddhavān //
MBh, 6, 112, 82.2 na hyanyam anupaśyāmi kaṃcid yaudhiṣṭhire bale //
MBh, 6, 112, 91.2 na cainaṃ pāṇḍavā yuddhe vārayāmāsur ulbaṇam //
MBh, 6, 112, 95.2 jetuṃ notsahate kaścinnāpyudyātuṃ kathaṃcana /
MBh, 6, 112, 95.2 jetuṃ notsahate kaścinnāpyudyātuṃ kathaṃcana /
MBh, 6, 112, 99.1 na ca te 'sya rujaṃ cakruḥ pitustava janeśvara /
MBh, 6, 112, 105.1 tridaśāpi samudyuktā nālaṃ bhīṣmaṃ samāsitum /
MBh, 6, 112, 114.2 nābhyavartanta rājānaḥ sahitā vānaradhvajam //
MBh, 6, 113, 2.1 na hyanīkam anīkena samasajjata saṃkule /
MBh, 6, 113, 2.2 na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ //
MBh, 6, 113, 2.2 na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ //
MBh, 6, 113, 3.1 aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ /
MBh, 6, 113, 3.1 aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ /
MBh, 6, 113, 6.2 trātāraṃ nādhyagacchad vai majjamāneva naur jale //
MBh, 6, 113, 12.2 na nyavartanta kauravyā brahmalokapuraskṛtāḥ //
MBh, 6, 113, 29.1 na cainaṃ pārthivā rājañ śekuḥ kecin nirīkṣitum /
MBh, 6, 113, 32.2 nānihatya balād enaṃ vijayaste bhaviṣyati //
MBh, 6, 113, 33.2 na hi bhīṣmaśarān anyaḥ soḍhum utsahate vibho //
MBh, 6, 113, 46.1 nābhisaṃdhatta pāñcālyaṃ smayamāno muhur muhuḥ /
MBh, 6, 114, 4.2 vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu //
MBh, 6, 114, 14.1 bhīṣmasya dhanuṣaśchedaṃ nāmṛṣyanta mahārathāḥ /
MBh, 6, 114, 31.2 yadyeṣāṃ na bhaved goptā viṣvakseno mahābalaḥ //
MBh, 6, 114, 32.1 kāraṇadvayam āsthāya nāhaṃ yotsyāmi pāṇḍavaiḥ /
MBh, 6, 114, 38.1 na ca tacchuśruve kaścit teṣāṃ saṃvadatāṃ nṛpa /
MBh, 6, 114, 40.2 tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata /
MBh, 6, 114, 42.2 nākampata mahārāja kṣitikampe yathācalaḥ //
MBh, 6, 114, 45.2 na cakruste rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ //
MBh, 6, 114, 49.2 tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata //
MBh, 6, 114, 52.1 na caiṣa śakyaḥ samare jetuṃ vajrabhṛtā api /
MBh, 6, 114, 52.2 na cāpi sahitā vīrā devadānavarākṣasāḥ /
MBh, 6, 114, 55.2 vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 56.2 musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 57.2 mama prāṇān ārujanti neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 58.2 mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 59.2 gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 60.2 arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 6, 114, 61.1 sarve hyapi na me duḥkhaṃ kuryur anye narādhipāḥ /
MBh, 6, 114, 72.2 samaṃ ca viṣamaṃ caiva na prājñāyata kiṃcana //
MBh, 6, 114, 77.3 saṃgrāme na jahur bhīṣmaṃ yudhyamānaṃ kirīṭinā //
MBh, 6, 114, 80.2 na tasyāsīd anirbhinnaṃ gātreṣvaṅgulamātrakam //
MBh, 6, 114, 84.3 dharaṇīṃ nāspṛśaccāpi śarasaṃghaiḥ samācitaḥ //
MBh, 6, 114, 96.1 tān abravīcchāṃtanavo nāhaṃ gantā kathaṃcana /
MBh, 6, 114, 102.2 na kiṃcit pratyapadyanta putrāste bharatarṣabha /
MBh, 6, 114, 104.1 dadhyuścaiva mahārāja na yuddhe dadhire manaḥ /
MBh, 6, 114, 104.2 ūrugrāhagṛhītāśca nābhyadhāvanta pāṇḍavān //
MBh, 6, 114, 106.2 kartavyaṃ nābhijānīmo nirjitāḥ savyasācinā //
MBh, 6, 115, 2.2 na prāharad yadā bhīṣmo ghṛṇitvād drupadātmaje //
MBh, 6, 115, 4.2 śrutvā vinihataṃ bhīṣmaṃ śatadhā yanna dīryate //
MBh, 6, 115, 5.1 punaḥ punar na mṛṣyāmi hataṃ devavrataṃ raṇe /
MBh, 6, 115, 5.2 na hato jāmadagnyena divyair astraiḥ sma yaḥ purā //
MBh, 6, 115, 11.1 khaṃ tamovṛtam āsīcca nāsīd bhānumataḥ prabhā /
MBh, 6, 115, 15.2 na kiṃcit pratyapadyanta putrāstava ca bhārata //
MBh, 6, 115, 33.2 upadhānāni mukhyāni naicchat tāni pitāmahaḥ //
MBh, 6, 115, 34.2 naitāni vīraśayyāsu yuktarūpāṇi pārthivāḥ //
MBh, 6, 115, 53.1 evaṃgate na hīdānīṃ vaidyaiḥ kāryam ihāsti me /
MBh, 6, 115, 54.1 naiṣa dharmo mahīpālāḥ śaratalpagatasya me /
MBh, 6, 115, 64.3 sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ //
MBh, 6, 116, 9.2 abhitaptaḥ śaraiścaiva nātihṛṣṭamanābravīt //
MBh, 6, 116, 12.2 nādya tāta mayā śakyaṃ bhogān kāṃścana mānuṣān //
MBh, 6, 116, 29.1 naitaccitraṃ mahābāho tvayi kauravanandana /
MBh, 6, 116, 30.2 yannotsahati devendraḥ saha devair api dhruvam //
MBh, 6, 116, 34.1 na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ saṃbodhyamānaṃ vidureṇa caiva /
MBh, 6, 116, 35.1 parītabuddhir hi visaṃjñakalpo duryodhano nābhyanandad vaco me /
MBh, 6, 116, 37.3 etasya kartā loke 'sminnānyaḥ kaścana vidyate //
MBh, 6, 116, 39.2 kṛṣṇo vā devakīputro nānyo vai veda kaścana /
MBh, 6, 116, 39.3 na śakyāḥ pāṇḍavāstāta yuddhe jetuṃ kathaṃcana //
MBh, 6, 116, 42.1 yāvaccamūṃ na te śeṣāṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 116, 44.1 na nirdahati te yāvat krodhadīptekṣaṇaścamūm /
MBh, 6, 116, 45.2 yāvaccamūṃ mahārāja nāśayanti na sarvaśaḥ /
MBh, 6, 116, 50.1 na ced evaṃ prāptakālaṃ vaco me mohāviṣṭaḥ pratipatsyasyabuddhyā /
MBh, 6, 117, 8.2 yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam //
MBh, 6, 117, 8.2 yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam //
MBh, 6, 117, 9.1 kaunteyas tvaṃ na rādheyo vidito nāradān mama /
MBh, 6, 117, 9.2 kṛṣṇadvaipāyanāc caiva keśavāc ca na saṃśayaḥ //
MBh, 6, 117, 10.1 na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te /
MBh, 6, 117, 13.1 na tvayā sadṛśaḥ kaścit puruṣeṣv amaropama /
MBh, 6, 117, 16.2 samare samaraślāghī tvayā na sadṛśo 'bhavat //
MBh, 6, 117, 18.2 daivaṃ puruṣakāreṇa na śakyam ativartitum //
MBh, 6, 117, 21.2 jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ /
MBh, 6, 117, 21.3 yathā vadasi durdharṣa kaunteyo 'haṃ na sūtajaḥ //
MBh, 6, 117, 22.2 bhuktvā duryodhanaiśvaryaṃ na mithyā kartum utsahe //
MBh, 6, 117, 24.1 avaśyabhāvī vai yo 'rtho na sa śakyo nivartitum /
MBh, 6, 117, 29.2 na cecchakyam athotsraṣṭuṃ vairam etat sudāruṇam /
MBh, 6, 117, 31.2 kṣatradharmajitāṃl lokān samprāpsyasi na saṃśayaḥ //
MBh, 6, 117, 32.2 dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate //
MBh, 6, 117, 33.2 na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ //
MBh, 7, 1, 5.3 lebhe na śāntiṃ kauravyaścintāśokaparāyaṇaḥ //
MBh, 7, 1, 33.1 sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ /
MBh, 7, 1, 36.2 tvayi jīvati kauravya nāhaṃ yotsye kathaṃcana //
MBh, 7, 1, 39.2 nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate //
MBh, 7, 1, 47.1 api tanna mṛṣākārṣīd yudhi satyaparākramaḥ /
MBh, 7, 2, 6.1 neha dhruvaṃ kiṃcana jātu vidyate asmiṃl loke karmaṇo 'nityayogāt /
MBh, 7, 2, 12.2 na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ giripravoḍhāram ivānilaṃ drumāḥ //
MBh, 7, 2, 16.2 tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api //
MBh, 7, 2, 17.2 na tad balaṃ kāpuruṣo 'bhyupeyivān nivartate mṛtyumukhād ivāsakṛt //
MBh, 7, 2, 19.2 mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram //
MBh, 7, 2, 33.1 na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tat tathāhaṃ bravīmi /
MBh, 7, 2, 33.1 na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tat tathāhaṃ bravīmi /
MBh, 7, 2, 33.2 mitradruho durbalabhaktayo ye pāpātmāno na mamaite sahāyāḥ //
MBh, 7, 3, 10.1 na nūnaṃ sukṛtasyeha phalaṃ kaścit samaśnute /
MBh, 7, 3, 11.2 nātham anyaṃ na paśyāmi kurūṇāṃ kurusattama //
MBh, 7, 3, 18.1 yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ /
MBh, 7, 3, 18.2 yathā vāyur naravyāghra tathā kṛṣṇo na saṃśayaḥ //
MBh, 7, 3, 20.2 śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ //
MBh, 7, 5, 3.3 yathā cārthapatiḥ kṛtyaṃ paśyate na tathetaraḥ //
MBh, 7, 5, 4.2 nānyāyyaṃ hi bhavān vākyaṃ brūyād iti matir mama //
MBh, 7, 5, 8.1 na ṛte nāyakaṃ senā muhūrtam api tiṣṭhati /
MBh, 7, 5, 12.3 senāpatitvam arhanti nātra kāryā vicāraṇā //
MBh, 7, 5, 14.1 yugapanna tu te śakyāḥ kartuṃ sarve puraḥsarāḥ /
MBh, 7, 5, 15.2 śeṣā vimanaso vyaktaṃ na yotsyante hi bhārata //
MBh, 7, 5, 18.1 na ca sa hyasti te yodhaḥ sarvarājasu bhārata /
MBh, 7, 5, 18.2 yo droṇaṃ samare yāntaṃ nānuyāsyati saṃyuge //
MBh, 7, 5, 23.2 yukto bhavatsamo goptā rājñām anyo na vidyate //
MBh, 7, 5, 30.2 agre bhavantaṃ dṛṣṭvā no nārjunaḥ prasahiṣyate //
MBh, 7, 6, 10.1 na bhīṣmavyasanaṃ kaścid dṛṣṭvā karṇam amanyata /
MBh, 7, 6, 11.2 na hi karṇaṃ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ //
MBh, 7, 7, 1.3 vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan //
MBh, 7, 8, 8.2 jātarūpapariṣkāraṃ nādya śokam apānude //
MBh, 7, 8, 9.1 na nūnaṃ paraduḥkhena kaścinmriyati saṃjaya /
MBh, 7, 8, 9.2 yatra droṇam ahaṃ śrutvā hataṃ jīvāmi na mriye //
MBh, 7, 8, 10.2 yacchrutvā nihataṃ droṇaṃ śatadhā na vidīryate //
MBh, 7, 8, 12.2 patanaṃ bhāskarasyeva na mṛṣye droṇapātanam //
MBh, 7, 8, 16.2 dṛḍhāḥ saṃgrāmamadhyeṣu kaccid āsanna vihvalāḥ //
MBh, 7, 8, 19.2 kathaṃ nābhyataraṃstāta pāṇḍavānām anīkinīm //
MBh, 7, 8, 26.1 na hyanyaṃ paripaśyāmi vadhe kaṃcana śuṣmiṇaḥ /
MBh, 7, 8, 33.2 na yasya jīvitākāṅkṣī viṣayaṃ prāpya jīvati //
MBh, 7, 8, 34.1 yaṃ dvau na jahataḥ śabdau jīvamānaṃ kadācana /
MBh, 7, 8, 35.1 nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam /
MBh, 7, 9, 19.1 kaccid gāṇḍīvaśabdena na praṇaśyata vai balam /
MBh, 7, 9, 20.1 kaccinnāpānudad droṇād iṣubhir vo dhanaṃjayaḥ /
MBh, 7, 9, 21.2 ke tatra nājahur droṇaṃ ke kṣudrāḥ prādravan bhayāt //
MBh, 7, 9, 23.1 na ca vegaṃ sitāśvasya viśakṣyantīha māmakāḥ /
MBh, 7, 9, 54.1 yaṃ yodhayanto rājāno nājayan vāraṇāvate /
MBh, 7, 9, 63.1 na pūrve nāpare cakrur idaṃ kecana mānavāḥ /
MBh, 7, 9, 63.1 na pūrve nāpare cakrur idaṃ kecana mānavāḥ /
MBh, 7, 9, 64.1 paśyāmastriṣu lokeṣu na taṃ saṃsthāsnucāriṣu /
MBh, 7, 9, 65.2 gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ //
MBh, 7, 10, 1.3 kṛtavān yāni govindo yathā nānyaḥ pumān kvacit //
MBh, 7, 10, 23.2 rājñāṃ cāpyajitaṃ kaṃcit kṛṣṇeneha na śuśruma //
MBh, 7, 10, 26.1 nānto vikramayuktasya buddhyā yuktasya vā punaḥ /
MBh, 7, 10, 33.2 na tadā pratyanīkeṣu bhavitā tasya kaścana //
MBh, 7, 10, 37.1 na kenacid upāyena kurūṇāṃ dṛśyate jayaḥ /
MBh, 7, 10, 39.2 mohād duryodhanaḥ kṛṣṇaṃ yanna vettīha mādhavam //
MBh, 7, 10, 40.2 na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam //
MBh, 7, 10, 42.2 nāśayetām ihecchantau mānuṣatvāt tu necchataḥ //
MBh, 7, 10, 44.1 na hyeva brahmacaryeṇa na vedādhyayanena ca /
MBh, 7, 10, 44.1 na hyeva brahmacaryeṇa na vedādhyayanena ca /
MBh, 7, 10, 44.2 na kriyābhir na śastreṇa mṛtyoḥ kaścid vimucyate //
MBh, 7, 10, 44.2 na kriyābhir na śastreṇa mṛtyoḥ kaścid vimucyate //
MBh, 7, 10, 49.1 prāptaḥ prakṛtito dharmo nādharmo mānavān prati /
MBh, 7, 11, 8.2 na vadhārthaṃ sudurdharṣa varam adya prayācasi //
MBh, 7, 11, 9.1 kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi /
MBh, 7, 11, 9.2 nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam //
MBh, 7, 11, 10.1 āho svid dharmaputrasya dveṣṭā tasya na vidyate /
MBh, 7, 11, 14.1 nākāro gūhituṃ śakyo bṛhaspatisamair api /
MBh, 7, 11, 15.1 vadhe kuntīsutasyājau nācārya vijayo mama /
MBh, 7, 11, 16.1 na ca śakyo raṇe sarvair nihantum amarair api /
MBh, 7, 11, 16.2 ya eva caiṣāṃ śeṣaḥ syāt sa evāsmānna śeṣayet //
MBh, 7, 11, 18.2 ato na vadham icchāmi dharmarājasya karhi cit //
MBh, 7, 11, 20.2 na ced yudhiṣṭhiraṃ vīra pālayed arjuno yudhi /
MBh, 7, 11, 21.1 na hi pārtho raṇe śakyaḥ sendrair devāsurair api /
MBh, 7, 11, 21.2 pratyudyātum atastāta naitad āmarṣayāmyaham //
MBh, 7, 11, 23.2 amarṣitaśca te rājaṃstena nāmarṣayāmyaham //
MBh, 7, 11, 26.2 ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ //
MBh, 7, 11, 28.1 phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ /
MBh, 7, 12, 4.2 yathā tanna bhavet satyaṃ tathā nītir vidhīyatām //
MBh, 7, 12, 6.2 yathā duryodhanaḥ kāmaṃ nemaṃ droṇād avāpnuyāt //
MBh, 7, 12, 7.2 yathā me na vadhaḥ kārya ācāryasya kathaṃcana /
MBh, 7, 12, 7.3 tathā tava parityāgo na me rājaṃścikīrṣitaḥ //
MBh, 7, 12, 8.2 pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃcana //
MBh, 7, 12, 8.2 pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃcana //
MBh, 7, 12, 9.2 na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃcana //
MBh, 7, 12, 10.2 na tvāṃ droṇo nigṛhṇīyājjīvamāne mayi dhruvam //
MBh, 7, 12, 11.2 devair vā sahito daityair na tvāṃ prāpsyatyasau mṛdhe //
MBh, 7, 12, 12.1 mayi jīvati rājendra na bhayaṃ kartum arhasi /
MBh, 7, 12, 13.1 na smarāmyanṛtāṃ vācaṃ na smarāmi parājayam /
MBh, 7, 12, 13.1 na smarāmyanṛtāṃ vācaṃ na smarāmi parājayam /
MBh, 7, 12, 13.2 na smarāmi pratiśrutya kiṃcid apyanapākṛtam //
MBh, 7, 12, 19.2 na śekuḥ sṛñjayā rājaṃstaddhi droṇena pālitam //
MBh, 7, 12, 20.2 na śekuḥ pāṇḍavīṃ senāṃ pālyamānāṃ kirīṭinā //
MBh, 7, 12, 26.1 na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti māriṣa /
MBh, 7, 13, 22.2 nātikruddhaḥ śaraiśchittvā ṣaṣṭyā vivyādha mātulam //
MBh, 7, 13, 26.2 viddhvā nākampayad vīrastad adbhutam ivābhavat //
MBh, 7, 13, 28.1 sa tanna mamṛṣe vīraḥ śatror vijayam āhave /
MBh, 7, 13, 34.2 nākampayata śaineyaṃ śīghro vāyur ivācalam //
MBh, 7, 13, 56.2 pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ //
MBh, 7, 13, 63.2 na tayor antaraṃ kaścid dadarśa narasiṃhayoḥ //
MBh, 7, 13, 78.3 tannāmṛṣyanta putrāste śatror vijayalakṣaṇam //
MBh, 7, 14, 3.1 na hi me tṛptir astīha śṛṇvato yuddham uttamam /
MBh, 7, 14, 11.1 na hi madrādhipād anyaḥ sarvarājasu bhārata /
MBh, 7, 14, 25.2 nākampata tadā bhīmo bhidyamāna ivācalaḥ //
MBh, 7, 15, 45.2 nāntaraṃ dadṛśe kaścit kaunteyasya yaśasvinaḥ //
MBh, 7, 15, 46.1 na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī /
MBh, 7, 15, 46.1 na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī /
MBh, 7, 15, 46.1 na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī /
MBh, 7, 15, 46.1 na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī /
MBh, 7, 15, 47.1 nādṛśyata tadā rājaṃstatra kiṃcana saṃyuge /
MBh, 7, 15, 48.2 nājñāyata tadā śatrur na suhṛnna ca kiṃcana //
MBh, 7, 15, 48.2 nājñāyata tadā śatrur na suhṛnna ca kiṃcana //
MBh, 7, 15, 48.2 nājñāyata tadā śatrur na suhṛnna ca kiṃcana //
MBh, 7, 16, 3.1 uktam etanmayā pūrvaṃ na tiṣṭhati dhanaṃjaye /
MBh, 7, 16, 6.2 tam ajitvā tu kaunteyo na nivartet kathaṃcana //
MBh, 7, 16, 8.1 arjunena vihīnastu yadi notsṛjate raṇam /
MBh, 7, 16, 9.2 samāneṣyāmi sagaṇaṃ vaśam adya na saṃśayaḥ //
MBh, 7, 16, 13.2 krodhāgninā dahyamānā na śemahi sadā niśāḥ //
MBh, 7, 16, 16.2 satyaṃ te pratijānīmo naitanmithyā bhaviṣyati //
MBh, 7, 16, 36.2 iṣṭān puṇyakṛtāṃ lokān prāpnuyāma na saṃśayaḥ //
MBh, 7, 16, 39.1 āhūto na nivarteyam iti me vratam āhitam /
MBh, 7, 16, 41.1 naitacchaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha /
MBh, 7, 16, 44.3 dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati //
MBh, 7, 16, 45.2 sarvair api sametair vā na sthātavyaṃ kathaṃcana //
MBh, 7, 17, 3.2 āvṛtatvācca lokasya nāsīt tatra pratisvanaḥ //
MBh, 7, 17, 27.2 alaṃ drutena vaḥ śūrā na bhayaṃ kartum arhatha //
MBh, 7, 17, 29.1 nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge /
MBh, 7, 18, 2.2 naite hāsyanti saṃgrāmaṃ jīvanta iti me matiḥ //
MBh, 7, 18, 18.1 tato naivārjunastatra na ratho na ca keśavaḥ /
MBh, 7, 18, 18.1 tato naivārjunastatra na ratho na ca keśavaḥ /
MBh, 7, 18, 18.1 tato naivārjunastatra na ratho na ca keśavaḥ /
MBh, 7, 18, 21.2 kvāsi pārtha na paśye tvāṃ kaccijjīvasi śatruhan //
MBh, 7, 19, 22.1 brāhmaṇasya vaśaṃ nāham iyām adya yathā prabho /
MBh, 7, 19, 23.2 droṇasya yatamānasya vaśaṃ naiṣyasi suvrata /
MBh, 7, 19, 24.1 mayi jīvati kauravya nodvegaṃ kartum arhasi /
MBh, 7, 19, 24.2 na hi śakto raṇe droṇo vijetuṃ māṃ kathaṃcana //
MBh, 7, 19, 26.2 kṣaṇenaivābhavad droṇo nātihṛṣṭamanā iva //
MBh, 7, 19, 34.1 naiva sve na pare rājann ajñāyanta parasparam /
MBh, 7, 19, 34.1 naiva sve na pare rājann ajñāyanta parasparam /
MBh, 7, 19, 57.2 ityāsīt tumulaṃ yuddhaṃ na prajñāyata kiṃcana //
MBh, 7, 19, 62.2 avagāhyāvamajjanto naiva mohaṃ pracakrire //
MBh, 7, 19, 63.2 na hi svacittatāṃ lebhe kaścid āhatalakṣaṇaḥ //
MBh, 7, 20, 13.1 sa tanna mamṛṣe droṇaḥ pāñcālyenārdanaṃ mṛdhe /
MBh, 7, 20, 42.2 trātā hyabhavad anyeṣāṃ na trātavyaḥ kathaṃcana //
MBh, 7, 21, 3.2 aho nāsīt pumān kaścid dṛṣṭvā droṇaṃ vyavasthitam //
MBh, 7, 21, 12.1 naite jātu punar yuddham īheyur iti me matiḥ /
MBh, 7, 21, 13.2 pathā naikena gacchanti ghūrṇamānāstatastataḥ //
MBh, 7, 21, 18.2 naiṣa jātu mahābāhur jīvann āhavam utsṛjet /
MBh, 7, 21, 18.3 na cemān puruṣavyāghra siṃhanādān viśakṣyate //
MBh, 7, 21, 19.1 na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ /
MBh, 7, 21, 20.2 smaramāṇā na hāsyanti saṃgrāmam iti me matiḥ //
MBh, 7, 23, 5.2 sa tathākṛṣyate tena na yathā svayam icchati //
MBh, 7, 23, 11.2 bhīṣmadroṇau hatau śrutvā nāhaṃ jīvitum utsahe //
MBh, 7, 23, 13.2 putraśeṣaṃ cikīrṣeyaṃ kṛcchraṃ na maraṇaṃ bhavet //
MBh, 7, 23, 15.2 avaśeṣaṃ na paśyāmi kakude mṛdite sati //
MBh, 7, 24, 25.2 viviṃśatiṃ śarair viddhvā nābhyavartata daṃśitaḥ //
MBh, 7, 24, 42.1 naiva karṇo na te pañca dadṛśur bāṇasaṃvṛtāḥ /
MBh, 7, 24, 42.1 naiva karṇo na te pañca dadṛśur bāṇasaṃvṛtāḥ /
MBh, 7, 24, 50.2 te yuddhasaktamanaso nānyā bubudhire kriyāḥ //
MBh, 7, 24, 60.1 naitādṛśo dṛṣṭapūrvaḥ saṃgrāmo naiva ca śrutaḥ /
MBh, 7, 24, 60.1 naitādṛśo dṛṣṭapūrvaḥ saṃgrāmo naiva ca śrutaḥ /
MBh, 7, 26, 7.1 na cāvābhyām ṛte 'nyo 'sti śaktastaṃ pratibādhitum /
MBh, 7, 26, 19.1 naiva kuntīsutaḥ pārtho naiva kṛṣṇo janārdanaḥ /
MBh, 7, 26, 19.1 naiva kuntīsutaḥ pārtho naiva kṛṣṇo janārdanaḥ /
MBh, 7, 26, 19.2 na hayā na ratho rājan dṛśyante sma śaraiścitāḥ //
MBh, 7, 26, 19.2 na hayā na ratho rājan dṛśyante sma śaraiścitāḥ //
MBh, 7, 27, 11.2 rājaṃs tāvakasainyānāṃ nograṃ kaścid avārayat //
MBh, 7, 27, 13.2 nāśaknuvaṃste saṃsoḍhuṃ sparśam agner iva prajāḥ //
MBh, 7, 27, 29.1 samprāptam api neyeṣa parāvṛttaṃ mahādvipam /
MBh, 7, 28, 19.2 ityuktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi //
MBh, 7, 28, 20.2 tatastvayaivaṃ kāryaṃ syānna tu kāryaṃ mayi sthite //
MBh, 7, 28, 30.2 narakasyābhirakṣārthaṃ nainaṃ kaścid vadhiṣyati //
MBh, 7, 28, 33.2 nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa //
MBh, 7, 29, 31.1 nāpaśyāma tatastvetat sainyaṃ vai tamasāvṛtam /
MBh, 7, 29, 35.2 maheṣvāsaṃ naravyāghraṃ nograṃ kaścid avārayat //
MBh, 7, 29, 39.1 na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ /
MBh, 7, 30, 13.1 na tu smaranti saṃgrāmam api vṛddhāstathāvidham /
MBh, 7, 30, 18.2 naiva tasyopamā kācit sambhaved iti me matiḥ //
MBh, 7, 31, 1.2 pratighātaṃ tu sainyasya nāmṛṣyata vṛkodaraḥ /
MBh, 7, 31, 33.1 sarvam āvignam abhavanna prājñāyata kiṃcana /
MBh, 7, 31, 38.2 śarārtā na juhur droṇaṃ pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 7, 31, 48.2 na jaghānārjuno yodhān yodhavratam anusmaran //
MBh, 7, 32, 6.2 tathā hi nāgrahīḥ prāptaṃ samīpe 'dya yudhiṣṭhiram //
MBh, 7, 32, 7.1 icchataste na mucyeta cakṣuḥprāpto raṇe ripuḥ /
MBh, 7, 32, 8.2 āśābhaṅgaṃ na kurvanti bhaktasyāryāḥ kathaṃcana //
MBh, 7, 32, 9.2 nārhase mānyathā jñātuṃ ghaṭamānaṃ tava priye //
MBh, 7, 32, 10.2 nālaṃ lokā raṇe jetuṃ pālyamānaṃ kirīṭinā //
MBh, 7, 32, 12.1 satyaṃ tu te bravīmyadya naitajjātvanyathā bhavet /
MBh, 7, 32, 14.1 na hyajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃcana /
MBh, 7, 32, 16.2 tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo 'pi vā kvacit //
MBh, 7, 33, 2.2 naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān //
MBh, 7, 33, 2.2 naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān //
MBh, 7, 33, 5.2 upamāṃ nādhigacchāmi pārthasya sadṛśīṃ kṣitau //
MBh, 7, 34, 8.2 droṇaṃ te nābhyavartanta velām iva jalāśayāḥ //
MBh, 7, 34, 9.2 na śekuḥ pramukhe sthātuṃ bhāradvājasya pāṇḍavāḥ //
MBh, 7, 34, 10.2 yad enaṃ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha //
MBh, 7, 34, 14.1 etya no nārjuno garhed yathā tāta tathā kuru /
MBh, 7, 34, 14.2 cakravyūhasya na vayaṃ vidma bhedaṃ kathaṃcana //
MBh, 7, 34, 15.2 cakravyūhaṃ mahābāho pañcamo 'nyo na vidyate //
MBh, 7, 34, 19.2 notsahe tu vinirgantum ahaṃ kasyāṃcid āpadi //
MBh, 7, 35, 6.2 yodhayeyaṃ raṇamukhe na me kṣatre 'dya vismayaḥ /
MBh, 7, 35, 6.3 na mamaitad dviṣatsainyaṃ kalām arhati ṣoḍaśīm //
MBh, 7, 35, 7.2 pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati //
MBh, 7, 35, 9.2 nātihṛṣṭamanāḥ sūto hemabhāṇḍaparicchadān //
MBh, 7, 36, 7.2 āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ //
MBh, 7, 36, 9.2 nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ //
MBh, 7, 36, 14.2 abhimanyoḥ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 7, 37, 6.3 vyadhamal lāghavāt tacca dadṛśe nāsya kaścana //
MBh, 7, 37, 12.2 bruvantaśca na no jīvanmokṣyase jīvatām iti //
MBh, 7, 38, 13.1 nāsya yuddhe samaṃ manye kaṃcid anyaṃ dhanurdharam /
MBh, 7, 38, 13.2 icchan hanyād imāṃ senāṃ kimartham api necchati //
MBh, 7, 38, 16.2 arjunasya sutaṃ mūḍhaṃ nābhihantum ihecchati //
MBh, 7, 38, 17.1 na hyasya samare mucyed antako 'pyātatāyinaḥ /
MBh, 7, 38, 23.3 gamiṣyataḥ pretalokaṃ jīvalokānna saṃśayaḥ //
MBh, 7, 39, 8.2 na hi me mokṣyase jīvan yadi notsṛjase raṇam //
MBh, 7, 39, 8.2 na hi me mokṣyase jīvan yadi notsṛjase raṇam //
MBh, 7, 39, 25.1 taṃ tadā nāśakat kaścid droṇād vārayituṃ raṇe /
MBh, 7, 39, 28.2 samare 'marasaṃkāśaḥ saubhadro na vyaṣīdata //
MBh, 7, 40, 9.2 abhimanyoḥ śarai rājanna prājñāyata kiṃcana //
MBh, 7, 40, 10.2 anyatra saindhavād rājanna sma kaścid atiṣṭhata //
MBh, 7, 40, 22.1 taṃ tadā nānupaśyāma sainyena rajasāvṛtam /
MBh, 7, 43, 9.2 abravīcca na me jīvañ jīvato yudhi mokṣyase //
MBh, 7, 43, 21.1 taṃ tadā nāśakat kaściccakṣurbhyām abhivīkṣitum /
MBh, 7, 44, 7.2 na te pratinyavartanta samudrād iva sindhavaḥ //
MBh, 7, 44, 10.1 alaṃ trāsena vaḥ śūrā naiṣa kaścinmayi sthite /
MBh, 7, 44, 10.2 aham enaṃ grahīṣyāmi jīvagrāhaṃ na saṃśayaḥ //
MBh, 7, 45, 2.2 kiṃtu nātyadbhutaṃ teṣāṃ yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 7, 46, 15.2 ugrair nākampayad viddhvā mainākam iva parvatam //
MBh, 7, 47, 11.2 diṣṭyā tvam api jānīṣe yoddhuṃ na tvadya mokṣyase //
MBh, 7, 47, 22.2 antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ //
MBh, 7, 47, 23.2 na viśeṣaṃ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ //
MBh, 7, 47, 30.1 sadhanuṣko na śakyo 'yam api jetuṃ surāsuraiḥ /
MBh, 7, 48, 21.2 eko 'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ //
MBh, 7, 48, 34.1 svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ /
MBh, 7, 49, 11.1 na lubdho budhyate doṣānmohāl lobhaḥ pravartate /
MBh, 7, 49, 11.2 madhulipsur hi nāpaśyaṃ prapātam idam īdṛśam //
MBh, 7, 49, 18.2 tasyāsmābhir na śakitastrātum adyātmajo bhayāt //
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 50, 5.1 aniṣṭaṃ caiva me śliṣṭaṃ hṛdayānnāpasarpati /
MBh, 7, 50, 11.1 nādya nandanti tūryāṇi maṅgalyāni janārdana /
MBh, 7, 50, 11.3 vīṇā vā nādya vādyante śamyātālasvanaiḥ saha //
MBh, 7, 50, 12.1 maṅgalyāni ca gītāni na gāyanti paṭhanti ca /
MBh, 7, 50, 13.2 karmāṇi ca yathāpūrvaṃ kṛtvā nābhivadanti mām //
MBh, 7, 50, 14.2 na hi śudhyati me bhāvo dṛṣṭvā svajanam ākulam //
MBh, 7, 50, 16.1 na ca mām adya saubhadraḥ prahṛṣṭo bhrātṛbhiḥ saha /
MBh, 7, 50, 19.2 na cābhimanyuṃ paśyāmi na ca māṃ pratinandatha //
MBh, 7, 50, 19.2 na cābhimanyuṃ paśyāmi na ca māṃ pratinandatha //
MBh, 7, 50, 20.2 na ca vastasya bhettāsti ṛte saubhadram āhave //
MBh, 7, 50, 21.1 na copadiṣṭastasyāsīnmayānīkavinirgamaḥ /
MBh, 7, 50, 21.2 kaccinna bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ //
MBh, 7, 50, 22.2 kaccinna nihataḥ śete saubhadraḥ paravīrahā //
MBh, 7, 50, 27.2 yadi putraṃ na paśyāmi yāsyāmi yamasādanam //
MBh, 7, 50, 30.2 bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam //
MBh, 7, 50, 32.2 na ca pūrvaprahartāraṃ saṃgrāme naṣṭasaṃbhramam /
MBh, 7, 50, 32.3 yadi putraṃ na paśyāmi yāsyāmi yamasādanam //
MBh, 7, 50, 36.2 nādyāhaṃ yadi paśyāmi kā śāntir hṛdayasya me //
MBh, 7, 50, 48.2 subhadrāyāṃ ca sambhūto naivaṃ vaktum ihārhati //
MBh, 7, 50, 49.2 apaśyato dīrghabāhuṃ raktākṣaṃ yanna dīryate //
MBh, 7, 50, 51.2 upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati //
MBh, 7, 50, 54.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ yanna yāsyati /
MBh, 7, 50, 60.1 kimartham etannākhyātaṃ tvayā kṛṣṇa raṇe mama /
MBh, 7, 50, 64.2 gataḥ puṇyakṛtāṃ lokān abhimanyur na saṃśayaḥ //
MBh, 7, 50, 69.2 viditaṃ veditavyaṃ te na śokaṃ kartum arhasi //
MBh, 7, 50, 76.1 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ /
MBh, 7, 50, 76.1 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ /
MBh, 7, 50, 79.2 na smāśakyata bībhatsuḥ kenacit prasamīkṣitum //
MBh, 7, 50, 81.1 nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam /
MBh, 7, 51, 4.1 te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ /
MBh, 7, 51, 20.2 na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati //
MBh, 7, 51, 21.1 na cāsmāñ śaraṇaṃ gacchet kṛṣṇaṃ vā puruṣottamam /
MBh, 7, 51, 24.1 yadyetad evaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ /
MBh, 7, 51, 28.3 tān ahnaivādhigaccheyaṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 30.3 tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 32.3 tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 33.2 na bibharti nṛśaṃsātmā nindate copakāriṇam //
MBh, 7, 51, 34.1 arhate prātiveśyāya śrāddhaṃ yo na dadāti ca /
MBh, 7, 51, 35.2 teṣāṃ gatim iyāṃ kṣipraṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 36.1 dharmād apetā ye cānye mayā nātrānukīrtitāḥ /
MBh, 7, 51, 36.3 yadi vyuṣṭām imāṃ rātriṃ śvo na hanyāṃ jayadratham //
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 7, 52, 8.2 na trāyeyur bhavanto māṃ samastāḥ patayaḥ kṣiteḥ //
MBh, 7, 52, 11.1 na devā na ca gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 52, 11.1 na devā na ca gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 52, 11.1 na devā na ca gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 52, 12.2 adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ //
MBh, 7, 52, 14.1 na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha /
MBh, 7, 52, 25.1 na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃcana /
MBh, 7, 52, 25.2 ahaṃ hi rakṣitā tāta bhayāt tvāṃ nātra saṃśayaḥ //
MBh, 7, 52, 26.1 na hi madbāhuguptasya prabhavantyamarā api /
MBh, 7, 52, 26.2 vyūhiṣyāmi ca taṃ vyūhaṃ yaṃ pārtho na tariṣyati //
MBh, 7, 52, 28.2 iṣṭaṃ ca bahubhir yajñair na te mṛtyubhayād bhayam //
MBh, 7, 53, 3.2 kathaṃ nu sarvalokasya nāvahāsyā bhavemahi //
MBh, 7, 53, 6.2 nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ //
MBh, 7, 53, 14.1 tāṃ na devā na gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 53, 14.1 tāṃ na devā na gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 53, 14.1 tāṃ na devā na gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 53, 16.1 atha rakṣā na me saṃkhye kriyate kurunandana /
MBh, 7, 53, 19.1 nāhaṃ paśyāmi bhavatāṃ tathāvīryaṃ dhanurdharam /
MBh, 7, 53, 28.3 etān ajitvā sagaṇānnaiva prāpyo jayadrathaḥ //
MBh, 7, 53, 29.2 sahitā hi naravyāghrā na śakyā jetum añjasā //
MBh, 7, 53, 31.3 teṣāṃ vīryaṃ mamārdhena na tulyam iti lakṣaye //
MBh, 7, 53, 49.2 nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi //
MBh, 7, 53, 53.1 yathā hi yātvā saṃgrāme na jīye vijayāmi ca /
MBh, 7, 54, 1.3 nidrāṃ naivopalebhāte vāsudevadhanaṃjayau //
MBh, 7, 54, 19.2 na hi mokṣyati pārthāt sa praviṣṭo 'pyamarāvatīm //
MBh, 7, 54, 25.1 yat pārthena pratijñātaṃ tat tathā na tad anyathā /
MBh, 7, 54, 25.2 cikīrṣitaṃ hi te bhartur na bhavejjātu niṣphalam //
MBh, 7, 54, 26.2 raṇagatam abhiyānti sindhurājaṃ na sa bhavitā saha tair api prabhāte //
MBh, 7, 55, 13.2 ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam //
MBh, 7, 55, 28.2 na cānyadārasevīnāṃ tāṃ gatiṃ vraja putraka //
MBh, 7, 56, 7.1 na pāṇḍavānāṃ śibire kaścit suṣvāpa tāṃ niśām /
MBh, 7, 56, 13.2 na hyetad anṛtaṃ kartum arhaḥ pārtho dhanaṃjayaḥ //
MBh, 7, 56, 19.2 yathā jayadrathaṃ pārtho na hanyād iti saṃyuge //
MBh, 7, 56, 21.2 so 'pi taṃ notsahetājau hantuṃ droṇena rakṣitam //
MBh, 7, 56, 23.1 na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ /
MBh, 7, 56, 23.1 na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ /
MBh, 7, 56, 23.1 na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ /
MBh, 7, 56, 23.2 kaścinnānyaḥ priyataraḥ kuntīputrānmamārjunāt //
MBh, 7, 56, 24.2 udīkṣituṃ na śakto 'haṃ bhavitā na ca tat tathā //
MBh, 7, 56, 24.2 udīkṣituṃ na śakto 'haṃ bhavitā na ca tat tathā //
MBh, 7, 57, 3.2 nālopayata dharmātmā bhaktyā premṇā ca sarvadā //
MBh, 7, 57, 4.2 na cāsane svayaṃ buddhiṃ bībhatsur vyadadhāt tadā //
MBh, 7, 57, 7.2 na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ //
MBh, 7, 57, 8.2 kṣīyate ca narastasmānna tvaṃ śocitum arhasi //
MBh, 7, 59, 13.1 na hi tat kurute saṃkhye kārtavīryasamastvapi /
MBh, 7, 59, 14.2 sāmareṣvapi lokeṣu sarveṣu na tathāvidhaḥ /
MBh, 7, 60, 32.1 mayyapekṣā na kartavyā kathaṃcid api sātvata /
MBh, 7, 60, 33.1 na hi yatra mahābāhur vāsudevo vyavasthitaḥ /
MBh, 7, 61, 5.2 paridevo mahān atra śruto me nābhinandanam //
MBh, 7, 61, 6.2 na śrūyante 'dya te sarve saindhavasya niveśane //
MBh, 7, 61, 7.1 stuvatāṃ nādya śrūyante putrāṇāṃ śibire mama /
MBh, 7, 61, 8.2 dīnānām adya taṃ śabdaṃ na śṛṇomi samīritam //
MBh, 7, 61, 11.2 anyeṣāṃ ca sutānāṃ me na tathā śrūyate dhvaniḥ //
MBh, 7, 61, 14.2 sūta tasya gṛhe śabdo nādya drauṇer yathā purā //
MBh, 7, 61, 15.2 atyartham upatiṣṭhanti teṣāṃ na śrūyate dhvaniḥ //
MBh, 7, 61, 16.2 śrūyate so 'dya na tathā kekayānāṃ ca veśmasu //
MBh, 7, 61, 17.2 nṛtyatāṃ śrūyate tāta gaṇānāṃ so 'dya na dhvaniḥ //
MBh, 7, 61, 18.2 saumadattiṃ śrutanidhiṃ teṣāṃ na śrūyate dhvaniḥ //
MBh, 7, 61, 19.2 droṇasyāsīd avirato gṛhe tanna śṛṇomyaham //
MBh, 7, 61, 20.2 vāditranāditānāṃ ca so 'dya na śrūyate mahān //
MBh, 7, 61, 23.3 hitārtham abhijalpantaṃ na tathāstyaparājayaḥ //
MBh, 7, 61, 24.2 anuneyāni jalpantam anayānnānvapadyata //
MBh, 7, 61, 26.1 na hyahaṃ dyūtam icchāmi viduro na praśaṃsati /
MBh, 7, 61, 26.1 na hyahaṃ dyūtam icchāmi viduro na praśaṃsati /
MBh, 7, 61, 26.2 saindhavo necchate dyūtaṃ bhīṣmo na dyūtam icchati //
MBh, 7, 61, 26.2 saindhavo necchate dyūtaṃ bhīṣmo na dyūtam icchati //
MBh, 7, 61, 27.2 aśvatthāmā kṛpo droṇo dyūtaṃ necchanti saṃjaya //
MBh, 7, 61, 35.2 kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ //
MBh, 7, 61, 36.2 nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ //
MBh, 7, 61, 37.2 na ca me śrutavānmūḍho manye kālasya paryayam //
MBh, 7, 61, 42.2 duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam //
MBh, 7, 61, 43.2 saṃnaddhaścārjuno yoddhā teṣāṃ nāsti parājayaḥ //
MBh, 7, 61, 44.1 teṣāṃ mama vilāpānāṃ na hi duryodhanaḥ smaret /
MBh, 7, 61, 48.1 na jātu tasya karmāṇi yudhi gāṇḍīvadhanvanaḥ /
MBh, 7, 62, 4.2 nivartayethāḥ putrāṃśca na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 5.2 nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 6.2 kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 8.2 vartethā yadi dharmeṇa na tvāṃ vyasanam āvrajet //
MBh, 7, 62, 11.1 na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā /
MBh, 7, 62, 11.2 na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa //
MBh, 7, 62, 11.2 na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa //
MBh, 7, 62, 12.2 tadā prabhṛti kṛṣṇastvāṃ na tathā bahu manyate //
MBh, 7, 62, 17.2 bahudhā vyāharan doṣānna tad adyopapadyate //
MBh, 7, 62, 18.1 na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe /
MBh, 7, 63, 15.1 tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ /
MBh, 7, 64, 40.1 nājānanta śirāṃsyurvyāṃ patitāni nararṣabhāḥ /
MBh, 7, 64, 49.2 na kaścit tatra pārthasya dadarśāntaram aṇvapi //
MBh, 7, 64, 52.2 pramukhe tiṣṭhamānaṃ ca na kaṃcin na nihanti saḥ //
MBh, 7, 64, 52.2 pramukhe tiṣṭhamānaṃ ca na kaṃcin na nihanti saḥ //
MBh, 7, 64, 57.2 prakālyamānaṃ tat sainyaṃ nāśakat prativīkṣitum //
MBh, 7, 65, 4.2 na tatra kaścit saṃgrāme śaśākārjunam īkṣitum //
MBh, 7, 65, 24.1 na saṃdadhanna cāpyasyanna vimuñcanna coddharan /
MBh, 7, 65, 24.1 na saṃdadhanna cāpyasyanna vimuñcanna coddharan /
MBh, 7, 65, 24.1 na saṃdadhanna cāpyasyanna vimuñcanna coddharan /
MBh, 7, 65, 24.1 na saṃdadhanna cāpyasyanna vimuñcanna coddharan /
MBh, 7, 66, 7.2 mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ //
MBh, 7, 66, 29.2 pārtha pārtha mahābāho na naḥ kālātyayo bhavet //
MBh, 7, 66, 32.2 nanu nāma raṇe śatrum ajitvā na nivartase //
MBh, 7, 66, 33.2 gurur bhavānna me śatruḥ śiṣyaḥ putrasamo 'smi te /
MBh, 7, 66, 33.3 na cāsti sa pumāṃl loke yastvāṃ yudhi parājayet //
MBh, 7, 67, 4.2 ityāsīt tumulaṃ yuddhaṃ na prājñāyata kiṃcana //
MBh, 7, 67, 10.2 yatamāno yuvā nainaṃ pratyavidhyad yad arjunaḥ //
MBh, 7, 67, 24.2 cintayāmāsa vārṣṇeyo na naḥ kālātyayo bhavet //
MBh, 7, 67, 33.1 na lebhāte tu tau dvāraṃ vāritau kṛtavarmaṇā /
MBh, 7, 67, 34.2 nāvadhīt kṛtavarmāṇaṃ prāptam apyarisūdanaḥ //
MBh, 7, 67, 38.1 sa tanna mamṛṣe rājan pāṇḍaveyasya vikramam /
MBh, 7, 67, 47.1 nāsti cāpy amaratvaṃ vai manuṣyasya kathaṃcana /
MBh, 7, 67, 50.2 ayudhyati na moktavyā sā tvayyeva pated iti //
MBh, 7, 67, 52.1 nākampayata śauriṃ sā vindhyaṃ girim ivānilaḥ /
MBh, 7, 68, 30.2 nāśaknuvan vārayituṃ pārthaṃ kṣatriyapuṃgavāḥ //
MBh, 7, 68, 43.1 na te sma śakyāḥ saṃkhyātuṃ vrātāḥ śatasahasraśaḥ /
MBh, 7, 68, 49.1 yathā sthalaṃ ca nimnaṃ ca na syād varṣati vāsave /
MBh, 7, 69, 6.1 yathā sa puruṣavyāghro na hanyeta jayadrathaḥ /
MBh, 7, 69, 9.2 nātikramiṣyati droṇaṃ jātu jīvan dhanaṃjayaḥ //
MBh, 7, 69, 10.2 sarvaṃ hyadyāturaṃ manye naitad asti balaṃ mama //
MBh, 7, 69, 12.2 prīṇāmi ca yathāśakti tacca tvaṃ nāvabudhyase //
MBh, 7, 69, 13.1 asmānna tvaṃ sadā bhaktān icchasyamitavikrama /
MBh, 7, 69, 14.2 na hyahaṃ tvāṃ vijānāmi madhudigdham iva kṣuram //
MBh, 7, 69, 15.1 nādāsyacced varaṃ mahyaṃ bhavān pāṇḍavanigrahe /
MBh, 7, 69, 15.2 nāvārayiṣyaṃ gacchantam ahaṃ sindhupatiṃ gṛhān //
MBh, 7, 69, 17.2 nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ //
MBh, 7, 69, 19.2 nābhyasūyāmi te vācam aśvatthāmnāsi me samaḥ /
MBh, 7, 69, 22.1 na cāhaṃ śīghrayāne 'dya samartho vayasānvitaḥ /
MBh, 7, 69, 24.2 tasmād vyūhamukhaṃ hitvā nāhaṃ yāsyāmi phalgunam //
MBh, 7, 69, 28.2 nārjunaḥ samare śakyo jetuṃ parapuraṃjayaḥ //
MBh, 7, 69, 35.2 yathā na bāṇā nāstrāṇi viṣahiṣyanti te raṇe //
MBh, 7, 69, 35.2 yathā na bāṇā nāstrāṇi viṣahiṣyanti te raṇe //
MBh, 7, 69, 36.2 yodhayanti trayo lokāḥ sanarā nāsti te bhayam //
MBh, 7, 69, 37.1 na kṛṣṇo na ca kaunteyo na cānyaḥ śastrabhṛd raṇe /
MBh, 7, 69, 37.1 na kṛṣṇo na ca kaunteyo na cānyaḥ śastrabhṛd raṇe /
MBh, 7, 69, 37.1 na kṛṣṇo na ca kaunteyo na cānyaḥ śastrabhṛd raṇe /
MBh, 7, 69, 38.2 tvaramāṇaḥ svayaṃ yāhi na cāsau tvāṃ sahiṣyate //
MBh, 7, 69, 55.2 nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ //
MBh, 7, 69, 64.2 na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu //
MBh, 7, 70, 4.1 rājan kadācinnāsmābhir dṛṣṭaṃ tādṛṅ na ca śrutam /
MBh, 7, 70, 4.1 rājan kadācinnāsmābhir dṛṣṭaṃ tādṛṅ na ca śrutam /
MBh, 7, 70, 30.1 pāṇḍavānāṃ tu sainyeṣu nāsti kaścit sa bhārata /
MBh, 7, 70, 34.2 nāsīt kaścinmahārāja yo 'tyākṣīt saṃyugaṃ bhayāt //
MBh, 7, 71, 10.2 abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃcana //
MBh, 7, 71, 24.2 nābhyajānata kartavyaṃ yudhi kiṃcit parākramam //
MBh, 7, 72, 26.2 na dadarśāntaraṃ droṇastad adbhutam ivābhavat //
MBh, 7, 73, 13.2 nāntaraṃ śaravṛṣṭīnāṃ dṛśyate narasiṃhayoḥ //
MBh, 7, 73, 21.2 upāramanmahārāja vyājahāra na kaścana //
MBh, 7, 73, 39.2 na tām ālakṣayāmāsur laghutāṃ śīghrakāriṇaḥ //
MBh, 7, 73, 47.2 na vicerustadākāśe bhūtānyākāśagānyapi //
MBh, 7, 73, 48.2 na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ //
MBh, 7, 73, 53.1 sarvam āvignam abhavanna prājñāyata kiṃcana /
MBh, 7, 74, 11.1 na tathā gacchati rathastapanasya viśāṃ pate /
MBh, 7, 74, 11.2 nendrasya na ca rudrasya nāpi vaiśravaṇasya ca //
MBh, 7, 74, 11.2 nendrasya na ca rudrasya nāpi vaiśravaṇasya ca //
MBh, 7, 74, 11.2 nendrasya na ca rudrasya nāpi vaiśravaṇasya ca //
MBh, 7, 74, 12.1 nānyasya samare rājan gatapūrvastathā rathaḥ /
MBh, 7, 74, 28.2 spṛṣṭvā nākampayat kruddho mainākam iva parvatam //
MBh, 7, 74, 55.1 udapānam ihāśvānāṃ nālam asti raṇe 'rjuna /
MBh, 7, 74, 55.2 parīpsante jalaṃ ceme peyaṃ na tvavagāhanam //
MBh, 7, 75, 4.2 nāśaknuvan vārayituṃ tad adbhutam ivābhavat //
MBh, 7, 75, 5.2 nāsaṃbhramat tadā pārthastad asya puruṣān ati //
MBh, 7, 75, 6.2 na cāvyathata dharmātmā vāsaviḥ paravīrahā //
MBh, 7, 75, 26.1 vilayaṃ samanuprāptā tacca rājā na budhyate /
MBh, 7, 75, 29.2 nāśaknuvan vārayituṃ yodhāḥ kruddham ivāntakam //
MBh, 7, 75, 34.2 śarārtāśca raṇe yodhā na kṛṣṇau śekur īkṣitum //
MBh, 7, 76, 3.2 te 'dyāpi na nivartante sindhavaḥ sāgarād iva //
MBh, 7, 76, 10.2 naitau tariṣyato droṇam iti cakrustadā matim //
MBh, 7, 76, 11.2 nāśaśaṃsur mahārāja sindhurājasya jīvitam //
MBh, 7, 76, 12.2 droṇahārdikyayoḥ kṛṣṇau na mokṣyete iti prabho //
MBh, 7, 76, 14.2 nirāśāḥ sindhurājasya jīvitaṃ nāśaśaṃsire //
MBh, 7, 76, 16.2 cakṣurviṣayasamprāpto na nau mokṣyati saindhavaḥ //
MBh, 7, 77, 1.3 āpadgatam imaṃ manye nāstyasya sadṛśo rathaḥ //
MBh, 7, 77, 8.1 aiśvaryamadasaṃmūḍho naiṣa duḥkham upeyivān /
MBh, 7, 77, 8.2 na ca te saṃyuge vīryaṃ jānāti puruṣarṣabha //
MBh, 7, 77, 9.2 notsahante raṇe jetuṃ kim utaikaḥ suyodhanaḥ //
MBh, 7, 77, 23.2 na cakāra bhayaṃ prāpte bhaye mahati māriṣa //
MBh, 7, 78, 6.2 tvayā saṃpreṣitāḥ pārtha nārthaṃ kurvanti patriṇaḥ //
MBh, 7, 78, 8.1 na ced vidher ayaṃ kālaḥ prāptaḥ syād adya paścimaḥ /
MBh, 7, 78, 10.2 śarāḥ kurvanti te nārthaṃ pārtha kādya viḍambanā //
MBh, 7, 78, 13.1 na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃcana /
MBh, 7, 78, 15.2 na tvevaṃ veda vai kaścid yathā tvaṃ madhusūdana //
MBh, 7, 78, 17.1 yat tvatra vihitaṃ kāryaṃ naiṣa tad vetti mādhava /
MBh, 7, 78, 20.2 naitad gopsyati durbuddhim adya bāṇahataṃ mayā //
MBh, 7, 78, 23.1 naitad astraṃ mayā śakyaṃ dviḥ prayoktuṃ janārdana /
MBh, 7, 78, 26.2 nāpaśyata tato 'syāṅgaṃ yanna syād varmarakṣitam //
MBh, 7, 78, 26.2 nāpaśyata tato 'syāṅgaṃ yanna syād varmarakṣitam //
MBh, 7, 78, 32.1 atha nārjunagovindau ratho vāpi vyadṛśyata /
MBh, 7, 82, 35.3 nātikṛcchrāddhasann eva vijigye puruṣarṣabha //
MBh, 7, 82, 38.2 nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā //
MBh, 7, 83, 2.2 pramūḍhā naiva vividur mṛdhe kṛtyaṃ sma kiṃcana //
MBh, 7, 83, 33.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 7, 85, 10.2 nābhyapadyata kartavyaṃ kiṃcid eva viśāṃ pate //
MBh, 7, 85, 15.3 na paśyasi bhayaṃ ghoraṃ droṇānnaḥ samupasthitam //
MBh, 7, 85, 24.1 bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum /
MBh, 7, 85, 26.2 trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ //
MBh, 7, 85, 34.2 na cāpyabhiyayuḥ kecid apare naiva vivyadhuḥ //
MBh, 7, 85, 34.2 na cāpyabhiyayuḥ kecid apare naiva vivyadhuḥ //
MBh, 7, 85, 38.1 na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ /
MBh, 7, 85, 42.2 tvattaḥ suhṛttamaṃ kaṃcinnābhijānāmi sātyake //
MBh, 7, 85, 45.2 abhiprāyaṃ ca me nityaṃ na vṛthā kartum arhasi //
MBh, 7, 85, 52.2 śūra eva sahāyaḥ syānnetaraḥ prākṛto janaḥ //
MBh, 7, 85, 53.2 tvad anyo hi raṇe goptā vijayasya na vidyate //
MBh, 7, 85, 55.2 prājñaḥ sarvāstravicchūro muhyate na ca saṃyuge //
MBh, 7, 85, 60.2 sāhāyye viniyokṣyāmi nāsti me 'nyo hi tatsamaḥ //
MBh, 7, 85, 62.1 tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi /
MBh, 7, 85, 64.1 na tat sauhṛdam anyeṣu mayā śaineya lakṣitam /
MBh, 7, 85, 74.1 naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ /
MBh, 7, 85, 81.2 tanna jānāmi vārṣṇeya yadi jīvati vā na vā /
MBh, 7, 85, 81.2 tanna jānāmi vārṣṇeya yadi jīvati vā na vā /
MBh, 7, 85, 83.1 na ca me vartate buddhir adya yuddhe kathaṃcana /
MBh, 7, 85, 86.1 nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum /
MBh, 7, 85, 93.1 nāsādhyaṃ vidyate loke sātyaker iti mādhava /
MBh, 7, 85, 94.2 nānyathā tāṃ mahābāho samprakartum ihārhasi //
MBh, 7, 85, 95.2 na hi śaineya dāśārhā raṇe rakṣanti jīvitam //
MBh, 7, 85, 96.2 bhīrūṇām asatāṃ mārgo naiṣa dāśārhasevitaḥ //
MBh, 7, 86, 5.1 na me dhanaṃjayasyārthe prāṇā rakṣyāḥ kathaṃcana /
MBh, 7, 86, 5.2 tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave //
MBh, 7, 86, 17.2 saindhavasya vadho na syānmamāprītistathā bhavet //
MBh, 7, 86, 22.2 nānyaṃ hi pratiyoddhāraṃ raukmiṇeyād ṛte prabho /
MBh, 7, 86, 23.2 pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate //
MBh, 7, 86, 27.2 na sa jātu mahābāhur bhāram udyamya sīdati //
MBh, 7, 86, 29.2 ete 'rjunasya kruddhasya kalāṃ nārhanti ṣoḍaśīm //
MBh, 7, 86, 31.1 jaṅgamāḥ sthāvaraiḥ sārdhaṃ nālaṃ pārthasya saṃyuge /
MBh, 7, 86, 32.2 na tatra karmaṇo vyāpat kathaṃcid api vidyate //
MBh, 7, 86, 37.1 na hyahaṃ tvā mahārāja anikṣipya mahāhave /
MBh, 7, 86, 39.3 na tu me śudhyate bhāvaḥ śvetāśvaṃ prati māriṣa //
MBh, 7, 86, 43.2 draupadeyāśca māṃ tāta rakṣiṣyanti na saṃśayaḥ //
MBh, 7, 86, 45.3 ete samāhitāstāta rakṣiṣyanti na saṃśayaḥ //
MBh, 7, 86, 46.1 na droṇaḥ saha sainyena kṛtavarmā ca saṃyuge /
MBh, 7, 86, 46.2 samāsādayituṃ śakto na ca māṃ dharṣayiṣyati //
MBh, 7, 86, 48.2 na droṇasainyaṃ balavat krāmet tatra kathaṃcana //
MBh, 7, 87, 2.2 na māṃ bhīta iti brūyur āyāntaṃ phalgunaṃ prati //
MBh, 7, 87, 5.1 na hi me pāṇḍavāt kaścit triṣu lokeṣu vidyate /
MBh, 7, 87, 6.2 tvatkṛte na ca me kiṃcid akartavyaṃ kathaṃcana //
MBh, 7, 87, 14.2 ādiṣṭastu tvayā rājan ko na yudhyeta mādṛśaḥ /
MBh, 7, 87, 18.1 naite jātu nivarteran preṣitā hastisādibhiḥ /
MBh, 7, 87, 18.2 anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ //
MBh, 7, 87, 25.1 te na kṣatā na ca śrāntā dṛḍhāvaraṇakārmukāḥ /
MBh, 7, 87, 25.1 te na kṣatā na ca śrāntā dṛḍhāvaraṇakārmukāḥ /
MBh, 7, 87, 40.2 na vimokṣyanti kaunteya yadyapi syur manojavāḥ //
MBh, 7, 87, 72.2 pariṣvajiṣye rājānaṃ dharmātmānaṃ na saṃśayaḥ //
MBh, 7, 88, 17.2 nābhyavartata saṃkruddho velām iva jalāśayaḥ //
MBh, 7, 88, 20.2 sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahārathaḥ //
MBh, 7, 88, 26.1 tvaṃ hi me yudhyato nādya jīvanmokṣyasi mādhava /
MBh, 7, 88, 26.2 yadi māṃ tvaṃ raṇe hitvā na yāsyācāryavad drutam //
MBh, 7, 88, 27.3 gacchāmi svasti te brahmanna me kālātyayo bhavet //
MBh, 7, 88, 32.2 anyonyaṃ samupāśritya na tyakṣyanti raṇājiram //
MBh, 7, 88, 42.2 sātvatena mahārāja kṛtavarmā na cakṣame //
MBh, 7, 88, 54.2 na cacāla tadā rājan sātyakiḥ satyavikramaḥ //
MBh, 7, 89, 3.1 nātivṛddham abālaṃ ca na kṛśaṃ nātipīvaram /
MBh, 7, 89, 3.1 nātivṛddham abālaṃ ca na kṛśaṃ nātipīvaram /
MBh, 7, 89, 3.1 nātivṛddham abālaṃ ca na kṛśaṃ nātipīvaram /
MBh, 7, 89, 7.1 na goṣṭhyā nopacāreṇa na saṃbandhanimittataḥ /
MBh, 7, 89, 7.1 na goṣṭhyā nopacāreṇa na saṃbandhanimittataḥ /
MBh, 7, 89, 7.1 na goṣṭhyā nopacāreṇa na saṃbandhanimittataḥ /
MBh, 7, 89, 7.2 nānāhūto na hyabhṛto mama sainye babhūva ha //
MBh, 7, 89, 7.2 nānāhūto na hyabhṛto mama sainye babhūva ha //
MBh, 7, 89, 16.1 tatra śeṣaṃ na paśyāmi praviṣṭe savyasācini /
MBh, 7, 89, 19.2 vikramo hi raṇe teṣāṃ na tathā dṛśyate 'dya vai //
MBh, 7, 89, 20.2 na ca vārayitā kaścit tayor astīha saṃjaya //
MBh, 7, 89, 22.1 akāraṇabhṛtastāta mama sainye na vidyate /
MBh, 7, 89, 23.1 na ca yodho 'bhavat kaścinmama sainye tu saṃjaya /
MBh, 7, 89, 23.2 alpadānabhṛtastāta na kupyabhṛtako naraḥ //
MBh, 7, 90, 1.3 prāpya prākṛtavad vīra na tvaṃ śocitum arhasi //
MBh, 7, 90, 4.2 na hi te sukṛtaṃ kiṃcid ādau madhye ca bhārata /
MBh, 7, 90, 9.2 yad enaṃ sahitāḥ pārthā nāticakramur āhave //
MBh, 7, 90, 48.2 itaścetaśca dhāvanto naiva cakrur dhṛtiṃ raṇe //
MBh, 7, 91, 33.2 nākampata mahābāhustad adbhutam ivābhavat //
MBh, 7, 91, 34.1 acintayan vai sa śarānnātyarthaṃ saṃbhramād balī /
MBh, 7, 92, 15.2 nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam //
MBh, 7, 93, 11.2 viśeṣaṃ nādhyagacchāma samāvāstāṃ nararṣabhau //
MBh, 7, 93, 18.2 taṃ vai na mamṛṣe droṇaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 7, 93, 34.2 śaineye nākarod yatnaṃ vyūhasyaivābhirakṣaṇe //
MBh, 7, 94, 4.2 nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam //
MBh, 7, 95, 7.2 na hi me jāyate trāso dṛṣṭvā sainyānyanekaśaḥ /
MBh, 7, 95, 15.2 na saṃbhramo me vārṣṇeya vidyate satyavikrama /
MBh, 7, 95, 16.2 tathāpi saṃbhramo na syāt tvām āśritya mahābhuja //
MBh, 7, 95, 17.2 na ca me saṃbhramaḥ kaścid bhūtapūrvaḥ kadācana /
MBh, 7, 95, 33.2 achinat sātyakī rājannainaṃ te prāpnuvañ śarāḥ //
MBh, 7, 96, 24.2 na moghaḥ sāyakaḥ kaścit sātyaker abhavat prabho //
MBh, 7, 96, 27.2 aviddhaṃ tatra nādrākṣaṃ yuyudhānasya sāyakaiḥ //
MBh, 7, 96, 28.1 na tādṛk kadanaṃ rājan kṛtavāṃstatra phalgunaḥ /
MBh, 7, 97, 7.1 ekasya hi na paryāptaṃ matsainyaṃ tasya saṃjaya /
MBh, 7, 97, 9.2 yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ //
MBh, 7, 97, 10.1 naitad īdṛśakaṃ yuddhaṃ kṛtavāṃstatra phalgunaḥ /
MBh, 7, 97, 30.1 aśmayuddheṣu kuśalā naitajjānāti sātyakiḥ /
MBh, 7, 97, 31.1 tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ /
MBh, 7, 97, 31.2 abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ //
MBh, 7, 97, 42.2 nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ //
MBh, 7, 97, 48.2 na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān //
MBh, 7, 98, 5.1 na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare /
MBh, 7, 98, 13.2 na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase //
MBh, 7, 98, 15.2 nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 16.2 nākṣipanti mahātmānastāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 17.1 yāvanna krudhyate rājā dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 98, 18.2 sodarāṃste na mṛdnāti tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 19.3 na ca tat kṛtavānmandastava bhrātā suyodhanaḥ //
MBh, 7, 98, 22.1 evam uktastava suto nābravīt kiṃcid apyasau /
MBh, 7, 98, 29.2 yad droṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata //
MBh, 7, 98, 45.2 na vivyathe tato droṇaḥ smayann evānvayudhyata //
MBh, 7, 98, 58.3 na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho //
MBh, 7, 99, 2.2 nākampayat sthitaṃ yuddhe mainākam iva parvatam //
MBh, 7, 99, 11.2 trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ //
MBh, 7, 99, 26.2 na jaghāna mahābāhur bhīmasenavacaḥ smaran //
MBh, 7, 100, 1.2 kiṃ tasyāṃ mama senāyāṃ nāsan kecinmahārathāḥ /
MBh, 7, 100, 1.3 ye tathā sātyakiṃ yāntaṃ naivāghnannāpyavārayan //
MBh, 7, 100, 1.3 ye tathā sātyakiṃ yāntaṃ naivāghnannāpyavārayan //
MBh, 7, 100, 6.2 nāsti loke samaḥ kaścit samūha iti me matiḥ //
MBh, 7, 100, 8.1 na caiva tādṛśaḥ kaścid vyūha āsīd viśāṃ pate /
MBh, 7, 100, 17.2 svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam //
MBh, 7, 100, 23.3 kaccid duryodhanaḥ sūta nākārṣīt pṛṣṭhato raṇam //
MBh, 7, 100, 25.2 eko bahūn samāsādya kaccinnāsīt parāṅmukhaḥ //
MBh, 7, 100, 32.1 na saṃdadhan vimuñcan vā maṇḍalīkṛtakārmukaḥ /
MBh, 7, 102, 4.1 nāpaśyaccharaṇaṃ kiṃcid dharmarājo yudhiṣṭhiraḥ /
MBh, 7, 102, 5.2 yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam //
MBh, 7, 102, 5.2 yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam //
MBh, 7, 102, 7.3 nādhyagacchat tadā śāntiṃ tāvapaśyannararṣabhau //
MBh, 7, 102, 19.1 na cāpyasahyaṃ bhīmasya vidyate bhuvi kiṃcana /
MBh, 7, 102, 20.2 vanavāsānnivṛttāḥ sma na ca yuddheṣu nirjitāḥ //
MBh, 7, 102, 27.2 tasya lakṣma na paśyāmi bhīmasenānujasya te //
MBh, 7, 102, 28.2 naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam //
MBh, 7, 102, 28.2 naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam //
MBh, 7, 102, 30.1 na hyasādhyam akāryaṃ vā vidyate mama mānada /
MBh, 7, 102, 35.1 tasya vai gamanaṃ vidmo bhīma nāvartanaṃ punaḥ /
MBh, 7, 102, 38.2 tasya lakṣma na paśyāmi tena vindāmi kaśmalam //
MBh, 7, 102, 42.1 na te 'rjunastathā jñeyo jñātavyaḥ sātyakir yathā /
MBh, 7, 102, 43.3 tam āsthāya gatau kṛṣṇau na tayor vidyate bhayam //
MBh, 7, 102, 47.1 na ca me gamane kṛtyaṃ tādṛk pārṣata vidyate /
MBh, 7, 102, 48.1 evam ukto 'smi pārthena prativaktuṃ sma notsahe /
MBh, 7, 102, 51.1 nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃcana /
MBh, 7, 102, 80.1 bhīmasena na te śakyaṃ praveṣṭum arivāhinīm /
MBh, 7, 102, 81.2 anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā //
MBh, 7, 102, 83.1 tavārjuno nānumate brahmabandho raṇājiram /
MBh, 7, 102, 84.2 nārjuno 'haṃ ghṛṇī droṇa bhīmaseno 'smi te ripuḥ //
MBh, 7, 103, 33.1 na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava /
MBh, 7, 104, 2.1 na hi paśyāmyahaṃ taṃ vai triṣu lokeṣu saṃjaya /
MBh, 7, 104, 3.2 na hi paśyāmyahaṃ tāta yastiṣṭheta raṇājire //
MBh, 7, 105, 15.1 na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ /
MBh, 7, 105, 15.1 na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ /
MBh, 7, 106, 4.2 nānyato bhayam ādatta vinā karṇaṃ dhanurdharam //
MBh, 7, 106, 5.1 bhayānna śete satataṃ cintayan vai mahāratham /
MBh, 7, 106, 20.1 bhīmasenastadāhvānaṃ karṇānnāmarṣayad yudhi /
MBh, 7, 106, 27.1 tannāmṛṣyata kaunteyaḥ karṇasya smitam āhave /
MBh, 7, 106, 35.2 bibhrad bhīmo mahārāja na jagāma vyathāṃ raṇe //
MBh, 7, 106, 39.1 taṃ bhīmaseno nāmṛṣyad avamānam amarṣaṇaḥ /
MBh, 7, 106, 48.2 nāmṛṣyata maheṣvāsaḥ krodhād udvṛtya cakṣuṣī //
MBh, 7, 107, 12.1 patim anyaṃ parīpsasva na santi patayastava /
MBh, 7, 107, 30.2 nālakṣayañ jayaṃ vyaktam ekaikasya nivāraṇe //
MBh, 7, 108, 3.2 nātarat saṃyuge tāta tanmamācakṣva saṃjaya //
MBh, 7, 108, 7.2 na hi karṇo maheṣvāsān pārthāñ jyeṣyati saṃjaya //
MBh, 7, 108, 9.2 na ca tad budhyate mandaḥ putro duryodhano mama //
MBh, 7, 108, 10.2 madhuprepsur ivābuddhiḥ prapātaṃ nāvabudhyate //
MBh, 7, 108, 41.2 na jahau samare bhīmaṃ kruddharūpaṃ paraṃtapaḥ //
MBh, 7, 109, 22.2 dṛṣṭvā karṇo 'śrupūrṇākṣo muhūrtaṃ nābhyavartata //
MBh, 7, 109, 23.2 dīrgham uṣṇaṃ śvasan vīro na kiṃcit pratyapadyata //
MBh, 7, 110, 1.3 yatrādhirathir āyasto nātarat pāṇḍavaṃ raṇe //
MBh, 7, 110, 2.2 na ca karṇasamaṃ yodhaṃ loke paśyāmi kaṃcana /
MBh, 7, 110, 4.1 vasuṣeṇasahāyaṃ māṃ nālaṃ devāpi saṃyuge /
MBh, 7, 110, 7.2 na śaktāḥ pramukhe sthātuṃ nūnaṃ bhīmasya saṃjaya //
MBh, 7, 110, 11.2 na sa pāṇḍusuto jetuṃ śakyaḥ kenacid āhave //
MBh, 7, 110, 14.2 na bhīmasenaṃ samprāpya nivarteta kadācana //
MBh, 7, 110, 22.2 na bhīmamukhasamprāpto mucyeteti matir mama //
MBh, 7, 110, 23.1 na pāṇḍavā na pāñcālā na ca keśavasātyakī /
MBh, 7, 110, 23.1 na pāṇḍavā na pāñcālā na ca keśavasātyakī /
MBh, 7, 110, 23.1 na pāṇḍavā na pāñcālā na ca keśavasātyakī /
MBh, 7, 110, 24.3 tvam asya jagato mūlaṃ vināśasya na saṃśayaḥ //
MBh, 7, 110, 25.2 ucyamāno na gṛhṇīṣe martyaḥ pathyam ivauṣadham //
MBh, 7, 110, 28.2 nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa //
MBh, 7, 111, 4.1 avahāsaṃ tu taṃ pārtho nāmṛṣyata vṛkodaraḥ /
MBh, 7, 112, 1.3 nāmṛṣyata yathā matto gajaḥ pratigajasvanam //
MBh, 7, 112, 11.2 mahataśca śaraughāṃstānnaivāvyathata vīryavān //
MBh, 7, 112, 37.2 iti saṃcintya rājāsau nottaraṃ pratyapadyata //
MBh, 7, 112, 43.1 vilapaṃśca bahu kṣattā śamaṃ nālabhata tvayi /
MBh, 7, 114, 2.2 na vivyathe bhīmaseno bhidyamāna ivācalaḥ //
MBh, 7, 114, 11.2 samare tam anādṛtya nāsya vīryam acintayat //
MBh, 7, 114, 22.2 vikarṣato muñcato vā nāntaraṃ dadṛśū raṇe //
MBh, 7, 114, 63.2 pāṇḍavo jīvitākāṅkṣī rādheyaṃ nābhyahārayat //
MBh, 7, 114, 67.2 vyāyudhaṃ nāvadhīccainaṃ karṇaḥ kuntyā vacaḥ smaran //
MBh, 7, 114, 70.2 tatra tvaṃ durmate yogyo na yuddheṣu kathaṃcana //
MBh, 7, 114, 71.2 vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 72.2 na tvāṃ śastrasamudyoge yogyaṃ manye vṛkodara //
MBh, 7, 114, 73.2 ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 74.2 na tvaṃ yuddhocitastāta vanavāsaratir bhava //
MBh, 7, 114, 78.1 yoddhavyam āviśānyatra na yoddhavyaṃ tu mādṛśaiḥ /
MBh, 7, 114, 92.2 nātidīrgham ivādhvānaṃ śaraiḥ saṃtrāsayan balam //
MBh, 7, 115, 6.1 anumānācca paśyāmi nāsti saṃjaya saindhavaḥ /
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 115, 13.1 tayor abhūd bhārata saṃprahāras tathāgato naiva babhūva kaścit /
MBh, 7, 116, 21.1 yasya nāsti samo yodhaḥ kauraveṣu kathaṃcana /
MBh, 7, 116, 26.2 na me priyaṃ mahābāho yanmām abhyeti sātyakiḥ //
MBh, 7, 116, 27.1 na hi jānāmi vṛttāntaṃ dharmarājasya keśava /
MBh, 7, 116, 27.2 sātvatena vihīnaḥ sa yadi jīvati vā na vā //
MBh, 7, 116, 32.2 na ca bhūriśravāḥ śrāntaḥ sasahāyaśca keśava //
MBh, 7, 116, 33.2 kaccinna sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ /
MBh, 7, 117, 3.2 na hi me mokṣyase jīvan yadi notsṛjase raṇam //
MBh, 7, 117, 3.2 na hi me mokṣyase jīvan yadi notsṛjase raṇam //
MBh, 7, 117, 13.1 cakṣurviṣayasamprāpto na tvaṃ mādhava mokṣyase /
MBh, 7, 117, 14.2 kauraveya na saṃtrāso vidyate mama saṃyuge //
MBh, 7, 117, 18.2 nāhatvā saṃnivartiṣye tvām adya puruṣādhama //
MBh, 7, 117, 44.2 yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna //
MBh, 7, 117, 49.1 na vaśaṃ yajñaśīlasya gacched eṣa varārihan /
MBh, 7, 117, 59.1 pravaraṃ vṛṣṇivīrāṇāṃ yanna hanyāddhi sātyakim /
MBh, 7, 117, 61.1 saindhavāsaktadṛṣṭitvānnainaṃ paśyāmi mādhava /
MBh, 7, 118, 8.1 na pramattāya bhītāya virathāya prayācate /
MBh, 7, 118, 13.2 vāsudevamataṃ nūnaṃ naitat tvayyupapadyate //
MBh, 7, 118, 14.2 īdṛśaṃ vyasanaṃ dadyād yo na kṛṣṇasakho bhavet //
MBh, 7, 118, 20.1 nindyamānau tathā kṛṣṇau nocatuḥ kiṃcid apriyam /
MBh, 7, 118, 20.2 praśasyamānaśca tathā nāhṛṣyad yūpaketanaḥ //
MBh, 7, 118, 23.2 na śakyo māmako hantuṃ yo me syād bāṇagocare //
MBh, 7, 118, 24.1 yūpaketo samīkṣya tvaṃ na māṃ garhitum arhasi /
MBh, 7, 118, 24.2 na hi dharmam avijñāya yuktaṃ garhayituṃ param //
MBh, 7, 118, 25.2 yad ahaṃ bāhum achaitsaṃ na sa dharmo vigarhitaḥ //
MBh, 7, 118, 26.2 abhimanyor vadhaṃ tāta dhārmikaḥ ko na pūjayet //
MBh, 7, 118, 37.1 nābhyanandanta tatsainyāḥ sātyakiṃ tena karmaṇā /
MBh, 7, 118, 40.1 na vārṣṇeyasyāparādho bhavitavyaṃ hi tat tathā /
MBh, 7, 118, 40.2 tasmānmanyur na vaḥ kāryaḥ krodho duḥkhakaro nṛṇām //
MBh, 7, 118, 41.1 hantavyaścaiṣa vīreṇa nātra kāryā vicāraṇā /
MBh, 7, 118, 42.2 na hantavyo na hantavya iti yanmāṃ prabhāṣatha /
MBh, 7, 118, 42.2 na hantavyo na hantavya iti yanmāṃ prabhāṣatha /
MBh, 7, 118, 49.3 na sma kiṃcid abhāṣanta manasā samapūjayan //
MBh, 7, 118, 50.2 muner ivāraṇyagatasya tasya na tatra kaścid vadham abhyanandat //
MBh, 7, 119, 11.2 nāmṛṣyata mahātejāḥ somadattaḥ śiner nṛpa //
MBh, 7, 119, 20.2 na hi śakyā raṇe jetuṃ sātvatā manujarṣabha //
MBh, 7, 119, 21.3 svavīryavijaye yuktā naite paraparigrahāḥ //
MBh, 7, 119, 22.1 na tulyaṃ vṛṣṇibhir iha dṛśyate kiṃcana prabho /
MBh, 7, 119, 23.1 na jñātim avamanyante vṛddhānāṃ śāsane ratāḥ /
MBh, 7, 119, 23.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 119, 23.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 119, 23.3 jetāro vṛṣṇivīrāṇāṃ na punar mānuṣā raṇe //
MBh, 7, 119, 25.1 arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ /
MBh, 7, 119, 25.2 samarthānnāvamanyante dīnān abhyuddharanti ca //
MBh, 7, 119, 26.2 tena vṛṣṇipravīrāṇāṃ cakraṃ na pratihanyate //
MBh, 7, 119, 27.2 na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajennṛpa //
MBh, 7, 120, 5.1 nāstam eti yathā sūryo yathā satyaṃ bhaved vacaḥ /
MBh, 7, 120, 11.2 yathā na vadhyeta raṇe 'rjunena jayadrathaḥ karṇa tathā kuruṣva //
MBh, 7, 120, 14.2 jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ //
MBh, 7, 120, 21.2 śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada //
MBh, 7, 120, 25.2 naivāṅgam iṅgati kiṃcinme saṃtaptasya raṇeṣubhiḥ //
MBh, 7, 120, 26.2 yathā pāṇḍavamukhyo 'sau na haniṣyati saindhavam //
MBh, 7, 120, 27.1 na hi me yudhyamānasya sāyakāṃścāsyataḥ śitān /
MBh, 7, 120, 39.2 nāmṛṣyanta maheṣvāsāḥ phalgunaṃ puruṣarṣabhāḥ //
MBh, 7, 120, 64.3 tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ //
MBh, 7, 120, 73.2 yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam /
MBh, 7, 120, 76.2 mohitaḥ śarajālena kartavyaṃ nābhyapadyata //
MBh, 7, 120, 84.2 nāmuhyata prāpya sa rājaputraḥ kirīṭamālī visṛjan pṛṣatkān //
MBh, 7, 121, 2.2 na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum //
MBh, 7, 121, 8.2 visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā //
MBh, 7, 121, 10.2 na cakṣame susaṃkruddhastottrārdita iva dvipaḥ //
MBh, 7, 121, 20.2 śiraśchetsyati saṃkruddhaḥ śatrur nālakṣito bhuvi //
MBh, 7, 121, 22.3 tasyāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ //
MBh, 7, 121, 27.2 tavāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ //
MBh, 7, 121, 28.1 yathā caitanna jānīyāt sa rājā pṛthivīpatiḥ /
MBh, 7, 121, 29.1 na hyasādhyam akāryaṃ vā vidyate tava kiṃcana /
MBh, 7, 122, 8.1 te nātibhṛśam abhyaghnan viśikhā jayacoditāḥ /
MBh, 7, 122, 24.2 na kathaṃcana kauravya prahartavyaṃ gurāviti //
MBh, 7, 122, 25.2 nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatā //
MBh, 7, 122, 29.2 na mṛṣyati hataṃ nūnaṃ bhūriśravasam āhave //
MBh, 7, 122, 33.1 na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ /
MBh, 7, 122, 40.1 na hi devā na gandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 122, 40.1 na hi devā na gandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 122, 40.1 na hi devā na gandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 122, 49.1 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam /
MBh, 7, 122, 49.1 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam /
MBh, 7, 122, 49.1 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam /
MBh, 7, 122, 64.2 tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃcana //
MBh, 7, 122, 68.2 duḥśāsanamukhāñ śūrānnāvadhīt sātyakir vaśī //
MBh, 7, 122, 69.2 virathān vihvalāṃścakre na tu prāṇair vyayojayat //
MBh, 7, 122, 71.2 nāśaknuvaṃśca taṃ hantuṃ sātyakiṃ pravarā rathāḥ //
MBh, 7, 122, 73.3 śaineyo vā naravyāghraścaturtho nopalabhyate //
MBh, 7, 123, 5.2 yathaitanmama kaunteya tathā tava na saṃśayaḥ //
MBh, 7, 123, 12.3 na ca tvāṃ paruṣaṃ kiṃcid uktavān pāṇḍunandanaḥ //
MBh, 7, 123, 22.2 sīdeta samare jiṣṇo nātra kāryā vicāraṇā //
MBh, 7, 123, 23.1 na taṃ paśyāmi lokeṣu cintayan puruṣaṃ kvacit /
MBh, 7, 123, 24.3 te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ //
MBh, 7, 123, 25.2 nedṛśaṃ śaknuyāt kaścid raṇe kartuṃ parākramam /
MBh, 7, 124, 5.1 na teṣāṃ duṣkaraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 7, 124, 8.1 na teṣāṃ vidyate pāpaṃ saṃgrāme vā parājayaḥ /
MBh, 7, 124, 14.2 ye prapannā hṛṣīkeśaṃ na te muhyanti karhicit //
MBh, 7, 125, 1.4 amanyatārjunasamo yodho bhuvi na vidyate //
MBh, 7, 125, 2.1 na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca /
MBh, 7, 125, 2.1 na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca /
MBh, 7, 125, 2.1 na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca /
MBh, 7, 125, 2.1 na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca /
MBh, 7, 125, 3.2 avadhīt saindhavaṃ saṃkhye nainaṃ kaścid avārayat //
MBh, 7, 125, 4.2 na hyasya vidyate trātā sākṣād api puraṃdaraḥ //
MBh, 7, 125, 15.2 nāśvamedhasahasreṇa pātum ātmānam utsahe //
MBh, 7, 125, 17.2 vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi //
MBh, 7, 125, 18.2 śayānaṃ nāśakaṃ trātuṃ bhīṣmam āyodhane hatam //
MBh, 7, 125, 26.1 na hīdānīṃ sahāyā me parīpsantyanupaskṛtāḥ /
MBh, 7, 125, 26.2 śreyo hi pāṇḍūnmanyante na tathāsmānmahābhuja //
MBh, 7, 125, 33.1 na hi me jīvitenārthastān ṛte puruṣarṣabhān /
MBh, 7, 126, 8.2 tadaivājñāsiṣam ahaṃ neyam astīti bhāratī //
MBh, 7, 126, 10.2 akṣānna te 'kṣā niśitā bāṇāste śatrutāpanāḥ //
MBh, 7, 126, 11.2 yāṃstadā khyāpyamānāṃstvaṃ vidureṇa na budhyase //
MBh, 7, 126, 12.2 dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ //
MBh, 7, 126, 24.2 na kiṃcid anupaśyāmi jīvitatrāṇam ātmanaḥ //
MBh, 7, 126, 31.1 na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa /
MBh, 7, 126, 32.1 nāhatvā sarvapāñcālān kavacasya vimokṣaṇam /
MBh, 7, 126, 33.2 na somakāḥ pramoktavyā jīvitaṃ parirakṣatā //
MBh, 7, 126, 36.2 na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ //
MBh, 7, 127, 7.2 tato 'sya dattavān dvāraṃ nayuddhenārimardana //
MBh, 7, 127, 9.2 sindhurājasya samare nābhaviṣyajjanakṣayaḥ //
MBh, 7, 127, 13.2 daivadṛṣṭo 'nyathābhāvo na manye vidyate kvacit //
MBh, 7, 127, 21.1 na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kvacit /
MBh, 7, 127, 23.2 na tathā pāṇḍuputrāṇām evaṃ yuddham avartata //
MBh, 7, 128, 10.2 na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca //
MBh, 7, 128, 16.1 na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum /
MBh, 7, 128, 18.1 na tādṛśaṃ raṇe karma kṛtavantastu tāvakāḥ /
MBh, 7, 129, 19.1 tamasā cāvṛte loke na prājñāyata kiṃcana /
MBh, 7, 129, 20.2 nāpaśyāma rajo bhaumaṃ kaśmalenābhisaṃvṛtāḥ //
MBh, 7, 129, 22.1 naiva sve na pare rājan prājñāyanta tamovṛte /
MBh, 7, 129, 22.1 naiva sve na pare rājan prājñāyanta tamovṛte /
MBh, 7, 130, 22.1 taṃ karṇo bhrātaraścāsya nāmṛṣyanta mahārathāḥ /
MBh, 7, 130, 36.2 visaṃjñāvāhayan vāhānna ca dvau saha dhāvataḥ //
MBh, 7, 131, 7.2 na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana //
MBh, 7, 131, 14.2 yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ /
MBh, 7, 131, 26.2 yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ //
MBh, 7, 131, 26.2 yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ //
MBh, 7, 131, 36.1 tatraiko 'strabalaślāghī drauṇir mānī na vivyathe /
MBh, 7, 131, 56.1 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi /
MBh, 7, 131, 57.3 na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum //
MBh, 7, 131, 58.1 kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi /
MBh, 7, 131, 62.1 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi /
MBh, 7, 131, 69.2 prapatadbhiśca bahubhiḥ śastrasaṃghair na cukṣubhe //
MBh, 7, 131, 79.1 tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramastvayā /
MBh, 7, 131, 80.1 nihaniṣyāmyamitrāṃste na tavāsti parājayaḥ /
MBh, 7, 131, 81.2 na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ /
MBh, 7, 131, 100.2 nainaṃ nirīkṣituṃ kaścicchaknoti drauṇim āhave /
MBh, 7, 131, 120.1 kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām /
MBh, 7, 132, 42.3 nāśakyanta mahārāja yodhā vārayituṃ tadā //
MBh, 7, 133, 14.2 na tu te vikramaḥ kaścid dṛśyate balam eva vā //
MBh, 7, 133, 20.2 niṣphalo dṛśyase karṇa tacca rājā na budhyate //
MBh, 7, 133, 21.1 tāvad garjasi rādheya yāvat pārthaṃ na paśyasi /
MBh, 7, 133, 26.1 doṣam atra na paśyāmi śūrāṇāṃ raṇamūrdhani /
MBh, 7, 133, 29.1 vṛthā śūrā na garjanti sajalā iva toyadāḥ /
MBh, 7, 133, 32.2 manorathapralāpo me na grāhyastava sūtaja /
MBh, 7, 133, 40.3 yeṣām arthāya yudhyante na teṣāṃ vidyate kṣayaḥ //
MBh, 7, 133, 48.2 anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃcana //
MBh, 7, 133, 50.1 sunītair iha sarvārthāḥ sidhyante nātra saṃśayaḥ /
MBh, 7, 133, 63.2 prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃcana //
MBh, 7, 134, 6.3 kopaḥ khalu na kartavyaḥ sūtaputre kathaṃcana //
MBh, 7, 134, 14.1 sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā /
MBh, 7, 134, 17.2 na vivyathe sūtaputro na ca trāsam agacchata //
MBh, 7, 134, 17.2 na vivyathe sūtaputro na ca trāsam agacchata //
MBh, 7, 134, 23.2 yad enaṃ samare yattā nāpnuvanta pare yudhi //
MBh, 7, 134, 32.2 na hanyāt pāṇḍavaḥ saṃkhye tathā nītir vidhīyatām //
MBh, 7, 134, 41.1 tasya tal lāghavaṃ pārtho nāmṛṣyata mahābalaḥ /
MBh, 7, 134, 59.1 na hi madvīryam āsādya phalgunaḥ prasahiṣyati /
MBh, 7, 134, 63.2 na jahyāt puruṣavyāghrastāvad vāraya kauravam //
MBh, 7, 134, 64.1 yāvat phalgunabāṇānāṃ gocaraṃ nādhigacchati /
MBh, 7, 134, 65.2 na bhasmīkriyate rājā tāvad yuddhānnivāryatām //
MBh, 7, 134, 69.1 mayi jīvati gāndhāre na yuddhaṃ gantum arhasi /
MBh, 7, 134, 70.1 na hi te saṃbhramaḥ kāryaḥ pārthasya vijayaṃ prati /
MBh, 7, 134, 72.2 dharmarājapriyārthaṃ vā draupadyā vā na vidma tat //
MBh, 7, 134, 74.2 śatrūnna kṣapayecchakto yo na syād gautamīsutaḥ //
MBh, 7, 134, 74.2 śatrūnna kṣapayecchakto yo na syād gautamīsutaḥ //
MBh, 7, 134, 75.2 tavāstragocare śaktāḥ sthātuṃ devāpi nānagha //
MBh, 7, 134, 81.1 na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ /
MBh, 7, 135, 2.2 tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha /
MBh, 7, 135, 4.2 kṣapayeyur mahābāho na syāma yadi saṃyuge //
MBh, 7, 135, 7.2 kimarthaṃ tava sainyāni na haniṣyanti bhārata //
MBh, 7, 135, 14.2 na hi te vīra mucyeranmadbāhvantaram āgatāḥ //
MBh, 7, 135, 30.1 na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca /
MBh, 7, 135, 30.3 tatastvāhaṃ na hanmyadya droṇe jīvati saṃyuge //
MBh, 7, 135, 32.2 tāṃ darśaya sthiro bhūtvā na me jīvan vimokṣyase //
MBh, 7, 135, 37.1 nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ /
MBh, 7, 136, 17.2 na śakyante mahārāja yodhā vārayituṃ tadā //
MBh, 7, 137, 2.1 na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam /
MBh, 7, 137, 46.1 nānurūpam ahaṃ manye yuddham asya tvayā saha /
MBh, 7, 138, 1.4 nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ //
MBh, 7, 139, 23.1 pāṇḍaveyeṣu sainyeṣu yodhaṃ paśyāmyahaṃ na tam /
MBh, 7, 139, 33.1 naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham /
MBh, 7, 139, 33.1 naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham /
MBh, 7, 141, 15.1 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi /
MBh, 7, 142, 17.1 vadhaprāptaṃ tu mādreyaṃ nāvadhīt samare 'rihā /
MBh, 7, 144, 34.2 samāsādya raṇe 'nyonyaṃ saṃrabdhā nāticakramuḥ //
MBh, 7, 145, 25.1 na tu tanmamṛṣe karṇo dhanuṣaśchedanaṃ tathā /
MBh, 7, 145, 48.2 viprakīrṇānyanīkāni nāvatiṣṭhanti karhicit //
MBh, 7, 145, 57.2 yāvat pārtho na jānāti sātyakiṃ bahubhir vṛtam //
MBh, 7, 147, 5.1 yadyahaṃ bhavatostyājyo na vācyo 'smi tadaiva hi /
MBh, 7, 147, 7.1 yadi nāhaṃ parityājyo bhavadbhyāṃ puruṣarṣabhau /
MBh, 7, 147, 20.1 tamasā saṃvṛte loke na prājñāyata kiṃcana /
MBh, 7, 147, 24.2 vāryamāṇāpi kaunteya pṛtanā nāvatiṣṭhate //
MBh, 7, 148, 18.2 nāśaknuvann avasthātuṃ kālyamānā mahātmanā //
MBh, 7, 148, 27.2 karṇena trāsyamānānām avasthānaṃ na vidyate //
MBh, 7, 148, 29.1 naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani /
MBh, 7, 148, 32.1 naitasyānyo 'sti samare pratyudyātā dhanaṃjaya /
MBh, 7, 148, 33.1 na tu tāvad ahaṃ manye prāptakālaṃ tavānagha /
MBh, 7, 148, 36.3 vijeṣyati raṇe karṇam iti me nātra saṃśayaḥ //
MBh, 7, 148, 40.2 prāpto vikramakālo 'yaṃ tava nānyasya kasyacit //
MBh, 7, 148, 44.2 na śaknuvantyavasthātuṃ pīḍyamānāḥ śarārciṣā //
MBh, 7, 148, 46.2 niṣeddhā vidyate nānyastvad ṛte bhīmavikrama //
MBh, 7, 148, 59.1 na cātra śūrānmokṣyāmi na bhītānna kṛtāñjalīn /
MBh, 7, 148, 59.1 na cātra śūrānmokṣyāmi na bhītānna kṛtāñjalīn /
MBh, 7, 148, 59.1 na cātra śūrānmokṣyāmi na bhītānna kṛtāñjalīn /
MBh, 7, 150, 26.2 dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām //
MBh, 7, 150, 28.2 nākampayetām anyonyaṃ yatamānau mahādyutī //
MBh, 7, 150, 38.1 tatraiko 'strabalaślāghī karṇo mānī na vivyathe /
MBh, 7, 150, 51.1 na cāsyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram /
MBh, 7, 150, 52.1 na hayānna rathaṃ tasya na dhvajaṃ na ghaṭotkacam /
MBh, 7, 150, 52.1 na hayānna rathaṃ tasya na dhvajaṃ na ghaṭotkacam /
MBh, 7, 150, 52.1 na hayānna rathaṃ tasya na dhvajaṃ na ghaṭotkacam /
MBh, 7, 150, 52.1 na hayānna rathaṃ tasya na dhvajaṃ na ghaṭotkacam /
MBh, 7, 150, 63.1 tiṣṭhedānīṃ na me jīvan sūtaputra gamiṣyasi /
MBh, 7, 150, 68.2 prapātair āyudhānyugrāṇyudvahantaṃ na cukṣubhe //
MBh, 7, 150, 84.2 nainaṃ nirīkṣitum api kaścicchaknoti pārthiva //
MBh, 7, 151, 11.2 na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ //
MBh, 7, 152, 6.1 cukruśur nedam astīti droṇadrauṇikṛpādayaḥ /
MBh, 7, 152, 31.2 na śāntiṃ lebhire tatra rākṣasair bhṛśapīḍitāḥ //
MBh, 7, 154, 16.2 tayor hi vīrottamayor na kaścid dadarśa tasmin samare viśeṣam //
MBh, 7, 154, 18.1 ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa /
MBh, 7, 154, 21.3 kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī hanyāt karṇaṃ samare 'dṛśyamānaḥ //
MBh, 7, 154, 22.2 na vai kiṃcid vyāpatat tatra bhūtaṃ tamobhūte sāyakair antarikṣe //
MBh, 7, 154, 23.1 na cādadāno na ca saṃdadhāno na ceṣudhī spṛśamānaḥ karāgraiḥ /
MBh, 7, 154, 23.1 na cādadāno na ca saṃdadhāno na ceṣudhī spṛśamānaḥ karāgraiḥ /
MBh, 7, 154, 23.1 na cādadāno na ca saṃdadhāno na ceṣudhī spṛśamānaḥ karāgraiḥ /
MBh, 7, 154, 29.2 vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ karṇaḥ śaraughair na śaśāka hantum //
MBh, 7, 154, 32.2 te tvāryabhāvāt puruṣapravīrāḥ parāṅmukhā na babhūvustadānīm //
MBh, 7, 154, 39.2 māyāḥ sṛṣṭāstatra ghaṭotkacena nāmuñcan vai yācamānaṃ na bhītam //
MBh, 7, 154, 39.2 māyāḥ sṛṣṭāstatra ghaṭotkacena nāmuñcan vai yācamānaṃ na bhītam //
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 154, 41.2 tathā teṣāṃ majjatāṃ bhāratānāṃ na sma dvīpastatra kaścid babhūva //
MBh, 7, 154, 42.2 anīkānāṃ pravibhāge 'prakāśe na jñāyante kuravo netare vā //
MBh, 7, 154, 42.2 anīkānāṃ pravibhāge 'prakāśe na jñāyante kuravo netare vā //
MBh, 7, 154, 44.2 hrīmān kurvan duṣkaram āryakarma naivāmuhyat saṃyuge sūtaputraḥ //
MBh, 7, 154, 47.2 divye cāstre māyayā vadhyamāne naivāmuhyaccintayan prāptakālam //
MBh, 7, 154, 52.1 sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam /
MBh, 7, 155, 5.2 abravīd arjuno rājannātihṛṣṭamanā iva //
MBh, 7, 155, 8.1 naitat kāraṇam alpaṃ hi bhaviṣyati janārdana /
MBh, 7, 155, 9.1 yadyetanna rahasyaṃ te vaktum arhasyariṃdama /
MBh, 7, 155, 16.2 yamo vā notsahet karṇaṃ raṇe pratisamāsitum //
MBh, 7, 155, 17.2 na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham //
MBh, 7, 155, 23.1 evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kenacit /
MBh, 7, 155, 26.1 madhyaṃgata ivādityo yo na śakyo nirīkṣitum /
MBh, 7, 156, 2.3 yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ //
MBh, 7, 156, 16.2 sendrā devā na taṃ hantuṃ raṇe śaktā narottama //
MBh, 7, 156, 25.1 yadi hyenaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe /
MBh, 7, 156, 26.1 mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā /
MBh, 7, 156, 30.1 na viṣādastvayā kāryaḥ karṇaṃ vaikartanaṃ prati /
MBh, 7, 157, 1.3 kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān //
MBh, 7, 157, 2.2 ekavīravadhe kasmānna yuddhe jayam ādadhat //
MBh, 7, 157, 3.1 āhūto na nivarteyam iti tasya mahāvratam /
MBh, 7, 157, 4.2 na jaghāna vṛṣā kasmāt tanmamācakṣva saṃjaya //
MBh, 7, 157, 13.2 na rakṣed yadi kṛṣṇastaṃ pārthaṃ karṇānmahārathāt //
MBh, 7, 157, 18.2 etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ //
MBh, 7, 157, 25.2 kṛtsnā vasumatī rājan vaśe te syānna saṃśayaḥ //
MBh, 7, 157, 28.2 na hyenam aicchat pramukhe sauteḥ sthāpayituṃ raṇe //
MBh, 7, 157, 31.2 kimarthaṃ sūtaputreṇa na muktā phalgune tu sā //
MBh, 7, 157, 33.2 nānyasya śaktir eṣā te moktavyā jayatāṃ vara //
MBh, 7, 157, 37.2 yato nāvasṛjacchaktiṃ pāṇḍave śvetavāhane //
MBh, 7, 157, 38.2 na nidrā na ca me harṣo manaso 'sti yudhāṃ vara //
MBh, 7, 157, 38.2 na nidrā na ca me harṣo manaso 'sti yudhāṃ vara //
MBh, 7, 157, 40.1 na pitā na ca me mātā na yūyaṃ bhrātarastathā /
MBh, 7, 157, 40.1 na pitā na ca me mātā na yūyaṃ bhrātarastathā /
MBh, 7, 157, 40.1 na pitā na ca me mātā na yūyaṃ bhrātarastathā /
MBh, 7, 157, 40.2 na ca prāṇāstathā rakṣyā yathā bībhatsur āhave //
MBh, 7, 157, 41.2 neccheyaṃ sātvatāhaṃ tad vinā pārthaṃ dhanaṃjayam //
MBh, 7, 157, 43.2 na hyanyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum //
MBh, 7, 158, 3.1 sā kimarthaṃ na karṇena pravṛtte samare purā /
MBh, 7, 158, 3.2 na devakīsute muktā phalgune vāpi saṃjaya //
MBh, 7, 158, 7.2 na jaghāna raṇe pārthaṃ kṛṣṇaṃ vā devakīsutam //
MBh, 7, 158, 8.2 daivopahatabuddhitvānna tāṃ karṇo vimuktavān //
MBh, 7, 158, 23.2 mā vyathāṃ kuru kaunteya naitat tvayyupapadyate /
MBh, 7, 158, 26.2 brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate //
MBh, 7, 158, 28.3 uṣitaśca sahāsmābhir yāvannāsīd dhanaṃjayaḥ //
MBh, 7, 158, 39.2 nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ //
MBh, 7, 158, 43.2 saindhavo yādavaśreṣṭha tacca nātipriyaṃ mama //
MBh, 7, 158, 51.3 jighāṃsuḥ sūtaputrasya tasyopekṣā na yujyate //
MBh, 7, 158, 55.1 na cāgād dvairathaṃ jiṣṇur diṣṭyā taṃ bharatarṣabha /
MBh, 7, 159, 3.3 abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃcana //
MBh, 7, 159, 12.2 nābhyapadyanta samare kāṃcicceṣṭāṃ mahārathāḥ //
MBh, 7, 159, 15.2 svadharmam anupaśyanto na jahuḥ svām anīkinīm //
MBh, 7, 159, 21.2 nābhyajānanta samare nidrayā mohitā bhṛśam //
MBh, 7, 159, 47.2 vicerur na viceruśca rājannaktaṃcarāstataḥ //
MBh, 7, 160, 2.1 na marṣaṇīyāḥ saṃgrāme viśramantaḥ śramānvitāḥ /
MBh, 7, 160, 6.1 na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ /
MBh, 7, 160, 6.1 na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ /
MBh, 7, 160, 6.1 na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ /
MBh, 7, 160, 7.2 sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ //
MBh, 7, 160, 9.1 evam uddharṣito droṇaḥ kopitaścātmajena te /
MBh, 7, 160, 11.2 tad vai kartāsmi kauravya vacanāt tava nānyathā //
MBh, 7, 160, 14.1 taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ /
MBh, 7, 160, 14.1 taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ /
MBh, 7, 160, 14.1 taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ /
MBh, 7, 160, 14.1 taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ /
MBh, 7, 160, 25.1 taṃ na vittapatir nendro na yamo na jaleśvaraḥ /
MBh, 7, 160, 25.1 taṃ na vittapatir nendro na yamo na jaleśvaraḥ /
MBh, 7, 160, 25.1 taṃ na vittapatir nendro na yamo na jaleśvaraḥ /
MBh, 7, 160, 25.1 taṃ na vittapatir nendro na yamo na jaleśvaraḥ /
MBh, 7, 160, 25.2 nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham //
MBh, 7, 161, 8.1 asmiṃśced āgate kāle śreyo na pratipatsyase /
MBh, 7, 161, 11.3 nāśaknuvan vārayituṃ vardhamānam ivānalam //
MBh, 7, 161, 16.1 na dyaur na bhūmir na diśaḥ prājñāyanta tathā gate /
MBh, 7, 161, 16.1 na dyaur na bhūmir na diśaḥ prājñāyanta tathā gate /
MBh, 7, 161, 16.1 na dyaur na bhūmir na diśaḥ prājñāyanta tathā gate /
MBh, 7, 161, 17.1 naiva te na vayaṃ rājan prajñāsiṣma parasparam /
MBh, 7, 161, 17.1 naiva te na vayaṃ rājan prajñāsiṣma parasparam /
MBh, 7, 161, 24.2 nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā //
MBh, 7, 161, 40.2 yatamānāpi pāñcālā na śekuḥ prativīkṣitum //
MBh, 7, 161, 48.1 naiva nastādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 161, 48.1 naiva nastādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 162, 18.3 nāsīd rathapathastatra sarvam āyodhanaṃ prati //
MBh, 7, 162, 22.2 pāñcālānāṃ ca saṃsaktaṃ na prājñāyata kiṃcana //
MBh, 7, 162, 24.1 na tatra karṇaṃ na droṇaṃ nārjunaṃ na yudhiṣṭhiram /
MBh, 7, 162, 24.1 na tatra karṇaṃ na droṇaṃ nārjunaṃ na yudhiṣṭhiram /
MBh, 7, 162, 24.1 na tatra karṇaṃ na droṇaṃ nārjunaṃ na yudhiṣṭhiram /
MBh, 7, 162, 24.1 na tatra karṇaṃ na droṇaṃ nārjunaṃ na yudhiṣṭhiram /
MBh, 7, 162, 24.2 na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim //
MBh, 7, 162, 24.2 na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim //
MBh, 7, 162, 24.2 na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim //
MBh, 7, 162, 24.2 na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim //
MBh, 7, 162, 25.1 na ca duḥśāsanaṃ drauṇiṃ na duryodhanasaubalau /
MBh, 7, 162, 25.1 na ca duḥśāsanaṃ drauṇiṃ na duryodhanasaubalau /
MBh, 7, 162, 25.2 na kṛpaṃ madrarājaṃ vā kṛtavarmāṇam eva ca //
MBh, 7, 162, 26.1 na cānyānnaiva cātmānaṃ na kṣitiṃ na diśastathā /
MBh, 7, 162, 26.1 na cānyānnaiva cātmānaṃ na kṣitiṃ na diśastathā /
MBh, 7, 162, 26.1 na cānyānnaiva cātmānaṃ na kṣitiṃ na diśastathā /
MBh, 7, 162, 26.1 na cānyānnaiva cātmānaṃ na kṣitiṃ na diśastathā /
MBh, 7, 162, 28.1 na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ /
MBh, 7, 162, 28.1 na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ /
MBh, 7, 162, 28.1 na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ /
MBh, 7, 162, 28.2 na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā //
MBh, 7, 162, 28.2 na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā //
MBh, 7, 162, 28.2 na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā //
MBh, 7, 162, 28.2 na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā //
MBh, 7, 162, 39.1 na nūnaṃ dehabhedo 'sti kāle tasmin samāgate /
MBh, 7, 162, 39.2 yatra sarve na yugapad vyaśīryanta mahārathāḥ //
MBh, 7, 163, 3.1 nainaṃ duḥśāsanaḥ sūtaṃ nāpi kaścana sainikaḥ /
MBh, 7, 163, 3.1 nainaṃ duḥśāsanaḥ sūtaṃ nāpi kaścana sainikaḥ /
MBh, 7, 163, 27.1 yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe /
MBh, 7, 163, 37.1 naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam /
MBh, 7, 163, 37.1 naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam /
MBh, 7, 163, 37.1 naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam /
MBh, 7, 163, 37.2 na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param /
MBh, 7, 163, 37.2 na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param /
MBh, 7, 163, 37.3 vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam //
MBh, 7, 163, 37.3 vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam //
MBh, 7, 163, 38.2 nānayor antaraṃ draṣṭuṃ śakyam astreṇa kenacit //
MBh, 7, 163, 39.2 tatra śakyopamā kartum anyatra tu na vidyate //
MBh, 7, 163, 41.1 nemau śakyau maheṣvāsau raṇe kṣepayituṃ paraiḥ /
MBh, 7, 163, 47.1 yadā na gamyate pāraṃ tayor anyatarasya vā /
MBh, 7, 163, 48.1 nājñāyata tataḥ kiṃcit punar eva viśāṃ pate /
MBh, 7, 163, 49.2 na sma saṃpatate kaścid antarikṣacarastadā //
MBh, 7, 164, 3.2 nādṛśyata mahārāja pārṣatasya śaraiścitaḥ //
MBh, 7, 164, 4.2 nāśakat pramukhe sthātuṃ śarajālaprapīḍitaḥ //
MBh, 7, 164, 11.1 na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca /
MBh, 7, 164, 11.2 nātra karṇī na nālīko na lipto na ca vastakaḥ //
MBh, 7, 164, 11.2 nātra karṇī na nālīko na lipto na ca vastakaḥ //
MBh, 7, 164, 11.2 nātra karṇī na nālīko na lipto na ca vastakaḥ //
MBh, 7, 164, 11.2 nātra karṇī na nālīko na lipto na ca vastakaḥ //
MBh, 7, 164, 12.1 na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ /
MBh, 7, 164, 12.1 na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ /
MBh, 7, 164, 12.1 na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ /
MBh, 7, 164, 12.2 iṣur āsīnna saṃśliṣṭo na pūtir na ca jihmagaḥ //
MBh, 7, 164, 12.2 iṣur āsīnna saṃśliṣṭo na pūtir na ca jihmagaḥ //
MBh, 7, 164, 12.2 iṣur āsīnna saṃśliṣṭo na pūtir na ca jihmagaḥ //
MBh, 7, 164, 27.1 neyaṃ sabhā rājaputra na cācāryaniveśanam /
MBh, 7, 164, 27.1 neyaṃ sabhā rājaputra na cācāryaniveśanam /
MBh, 7, 164, 32.2 necchāmyetad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat //
MBh, 7, 164, 44.1 na tu taṃ marṣayāmāsa bhīmaseno mahābalaḥ /
MBh, 7, 164, 59.2 nātrasanta raṇe droṇāt sattvavanto mahārathāḥ //
MBh, 7, 164, 63.2 pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā //
MBh, 7, 164, 64.1 kaccid droṇo na naḥ sarvān kṣapayet paramāstravit /
MBh, 7, 164, 65.1 na cainaṃ saṃyuge kaścit samarthaḥ prativīkṣitum /
MBh, 7, 164, 65.2 na cainam arjuno jātu pratiyudhyeta dharmavit //
MBh, 7, 164, 67.1 naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃcana /
MBh, 7, 164, 68.2 yathā vaḥ saṃyuge sarvānna hanyād rukmavāhanaḥ //
MBh, 7, 164, 69.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 164, 70.1 etannārocayad rājan kuntīputro dhanaṃjayaḥ /
MBh, 7, 164, 75.2 hataḥ sa iti ca śrutvā naiva dhairyād akampata //
MBh, 7, 164, 90.2 nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi //
MBh, 7, 164, 91.2 brāhmaṇasya viśeṣeṇa tavaitannopapadyate //
MBh, 7, 164, 95.1 sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam /
MBh, 7, 164, 96.1 tasmāt taṃ paripapraccha nānyaṃ kaṃcid viśeṣataḥ /
MBh, 7, 164, 99.2 anṛtaṃ jīvitasyārthe vadanna spṛśyate 'nṛtaiḥ //
MBh, 7, 164, 104.2 tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ /
MBh, 7, 164, 110.2 yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama //
MBh, 7, 164, 118.2 na cāsyāstrāṇi rājendra prādurāsanmahātmanaḥ //
MBh, 7, 164, 140.2 nāpaśyad antaraṃ droṇastad adbhutam ivābhavat //
MBh, 7, 164, 144.2 nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ //
MBh, 7, 164, 150.2 nikṛṣṭayuddhe droṇasya nānyeṣāṃ santi te śarāḥ //
MBh, 7, 165, 19.1 na tvad anya ihācāryaṃ yoddhum utsahate pumān /
MBh, 7, 165, 28.1 yadi nāma na yudhyerañ śikṣitā brahmabandhavaḥ /
MBh, 7, 165, 28.2 svakarmabhir asaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet //
MBh, 7, 165, 31.2 svakarmasthān vikarmastho na vyapatrapase katham //
MBh, 7, 165, 32.2 dharmarājena tad vākyaṃ nātiśaṅkitum arhasi //
MBh, 7, 165, 44.1 anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ /
MBh, 7, 165, 45.2 nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ /
MBh, 7, 165, 51.1 na hantavyo na hantavya iti te sainikāśca ha /
MBh, 7, 165, 51.1 na hantavyo na hantavya iti te sainikāśca ha /
MBh, 7, 165, 60.2 ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ //
MBh, 7, 165, 61.2 nādhyagacchaṃstadā rājan kabandhāyutasaṃkule //
MBh, 7, 165, 83.2 prakīrṇakeśā vidhvastā na dvāvekatra dhāvataḥ //
MBh, 7, 165, 84.1 nedam astīti puruṣā hatotsāhā hataujasaḥ /
MBh, 7, 165, 85.2 tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire //
MBh, 7, 165, 90.2 dravamāṇāṃ ca rājendra nāvasthāpayase raṇe //
MBh, 7, 165, 91.1 tvaṃ cāpi na yathāpūrvaṃ prakṛtistho narādhipa /
MBh, 7, 165, 91.2 karṇaprabhṛtayaśceme nāvatiṣṭhanti pārthivāḥ //
MBh, 7, 165, 92.1 anyeṣvapi ca yuddheṣu naiva senādravat tadā /
MBh, 7, 165, 94.2 ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ //
MBh, 7, 165, 109.1 naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ /
MBh, 7, 165, 110.2 yathā vaḥ saṃyuge sarvānna hanyād rukmavāhanaḥ //
MBh, 7, 165, 111.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 165, 112.1 etannārocayad vākyaṃ kuntīputro dhanaṃjayaḥ /
MBh, 7, 165, 117.2 niyamya divyānyastrāṇi nāyudhyata yathā purā //
MBh, 7, 165, 121.1 na hantavyo na hantavya iti te sarvato 'bruvan /
MBh, 7, 165, 121.1 na hantavyo na hantavya iti te sarvato 'bruvan /
MBh, 7, 166, 5.2 icchanti putraṃ puruṣā loke nānyaṃ kathaṃcana //
MBh, 7, 166, 11.2 yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ //
MBh, 7, 166, 21.2 na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ //
MBh, 7, 166, 22.1 gataḥ sa vīralokāya pitā mama na saṃśayaḥ /
MBh, 7, 166, 22.2 na śocyaḥ puruṣavyāghrastathā sa nidhanaṃ gataḥ //
MBh, 7, 166, 34.1 āryeṇa tu na vaktavyā kadācit stutir ātmanaḥ /
MBh, 7, 166, 36.1 na hi devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 7, 166, 36.1 na hi devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 7, 166, 36.1 na hi devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 7, 166, 36.1 na hi devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 7, 166, 37.1 mad anyo nāsti loke 'smin arjunād vāstravittamaḥ /
MBh, 7, 166, 41.1 na ca jānāti bībhatsustad astraṃ na janārdanaḥ /
MBh, 7, 166, 41.1 na ca jānāti bībhatsustad astraṃ na janārdanaḥ /
MBh, 7, 166, 41.2 na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ //
MBh, 7, 166, 41.2 na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ //
MBh, 7, 166, 41.2 na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ //
MBh, 7, 166, 42.1 na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ /
MBh, 7, 166, 42.1 na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ /
MBh, 7, 166, 42.1 na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ /
MBh, 7, 166, 45.2 bhavitā tvatsamo nānyaḥ kaścid yudhi naraḥ kvacit //
MBh, 7, 166, 46.1 na tvidaṃ sahasā brahman prayoktavyaṃ kathaṃcana /
MBh, 7, 166, 46.2 na hyetad astram anyatra vadhācchatror nivartate //
MBh, 7, 166, 47.1 na caitacchakyate jñātuṃ ko na vadhyed iti prabho /
MBh, 7, 166, 47.1 na caitacchakyate jñātuṃ ko na vadhyed iti prabho /
MBh, 7, 166, 47.2 avadhyam api hanyāddhi tasmānnaitat prayojayet //
MBh, 7, 166, 56.2 pāñcālāpasadaścādya na me jīvan vimokṣyate //
MBh, 7, 167, 11.1 nāśaṃsanta jayaṃ yuddhe dīnātmāno dhanaṃjaya /
MBh, 7, 167, 16.2 nābhijānanti cānyonyaṃ kaśmalābhihataujasaḥ //
MBh, 7, 167, 32.2 tanna jātu kṣamed drauṇir jānan pauruṣam ātmanaḥ //
MBh, 7, 167, 34.2 nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃstvayi //
MBh, 7, 167, 39.2 sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam //
MBh, 7, 167, 46.2 na tvenaṃ yudhyamānaṃ vai hanyād api śatakratuḥ //
MBh, 7, 167, 50.2 ghātayitvādya rājyārthe mṛtaṃ śreyo na jīvitam //
MBh, 7, 168, 1.2 arjunasya vacaḥ śrutvā nocustatra mahārathāḥ /
MBh, 7, 168, 5.2 avipaścid yathā vākyaṃ vyāharannādya śobhase //
MBh, 7, 168, 6.2 na cātivartase dharmaṃ velām iva mahodadhiḥ //
MBh, 7, 168, 7.1 na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam /
MBh, 7, 168, 14.1 svadharmaṃ necchase jñātuṃ mithyā vacanam eva te /
MBh, 7, 168, 16.1 adharmam etad vipulaṃ dhārmikaḥ sanna budhyase /
MBh, 7, 168, 16.2 yat tvam ātmānam asmāṃśca praśaṃsyānna praśaṃsasi /
MBh, 7, 168, 16.3 yaḥ kalāṃ ṣoḍaśīṃ tvatto nārhate taṃ praśaṃsasi //
MBh, 7, 168, 17.1 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam /
MBh, 7, 168, 19.2 droṇaputrād bhayaṃ kartuṃ nārhasyamitavikrama //
MBh, 7, 168, 25.2 māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim //
MBh, 7, 168, 27.1 na cādbhutam idaṃ manye yad drauṇiḥ śuddhagarjayā /
MBh, 7, 168, 30.2 sarvopāyair na sa kathaṃ vadhyaḥ puruṣasattama //
MBh, 7, 168, 32.2 tanmābhinandyaṃ bībhatso kimarthaṃ nābhinandase //
MBh, 7, 168, 33.2 bhīmaṃ droṇaśiraśchede praśasyaṃ na praśaṃsasi //
MBh, 7, 168, 34.1 yo 'sau mamaiva nānyasya bāndhavān yudhi jaghnivān /
MBh, 7, 168, 34.2 chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ //
MBh, 7, 168, 35.1 tacca me kṛntate marma yanna tasya śiro mayā /
MBh, 7, 168, 38.2 mayā śatrau hate kasmāt pāpe dharmaṃ na manyase //
MBh, 7, 168, 39.1 nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko 'rjuna /
MBh, 7, 168, 39.1 nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko 'rjuna /
MBh, 7, 169, 4.2 nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam //
MBh, 7, 169, 9.1 nehāsti puruṣaḥ kaścid ya imaṃ pāpapūruṣam /
MBh, 7, 169, 10.1 kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate /
MBh, 7, 169, 10.2 gurum ākrośataḥ kṣudra na cādharmeṇa pātyase //
MBh, 7, 169, 12.2 vadhyastvaṃ na tvayārtho 'sti muhūrtam api jīvatā //
MBh, 7, 169, 16.2 nānyaḥ pāñcālaputrebhyo vidyate bhuvi pāpakṛt //
MBh, 7, 169, 21.2 na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptum arhasi //
MBh, 7, 169, 22.1 kṣamā praśasyate loke na tu pāpo 'rhati kṣamām /
MBh, 7, 169, 27.2 kiṃ tadā na nihaṃsyenaṃ bhūtvā puruṣasattamaḥ //
MBh, 7, 169, 31.1 kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama /
MBh, 7, 169, 32.1 joṣam āssva na māṃ bhūyo vaktum arhasyataḥ param /
MBh, 7, 169, 34.1 na caiva mūrkha dharmeṇa kevalenaiva śakyate /
MBh, 7, 169, 42.2 na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam //
MBh, 7, 169, 48.1 asmākaṃ puruṣavyāghra mitram anyanna vidyate /
MBh, 7, 169, 49.2 kṛṣṇasya ca tathāsmatto mitram anyanna vidyate //
MBh, 7, 169, 50.2 nānyad asti paraṃ mitraṃ yathā pāṇḍavavṛṣṇayaḥ //
MBh, 7, 170, 28.1 saṃgrāmastu na kartavyaḥ sarvasainyān bravīmi vaḥ /
MBh, 7, 170, 31.2 samarthair bahubhiḥ krūrair ghātito nābhipālitaḥ //
MBh, 7, 170, 39.2 evam etanna vo hanyād astraṃ bhūmau nirāyudhān //
MBh, 7, 170, 41.2 tānnaitad astraṃ saṃgrāme nihaniṣyati mānavān //
MBh, 7, 170, 45.1 na kathaṃcana śastrāṇi moktavyānīha kenacit /
MBh, 7, 170, 47.1 na hi me vikrame tulyaḥ kaścid asti pumān iha /
MBh, 7, 170, 47.2 yathaiva savitustulyaṃ jyotir anyanna vidyate //
MBh, 7, 170, 51.1 yadi nārāyaṇāstrasya pratiyoddhā na vidyate /
MBh, 7, 171, 2.1 nālakṣayata taṃ kaścid vāruṇāstreṇa saṃvṛtam /
MBh, 7, 171, 7.2 tathā praviṣṭaṃ tat tejo na prājñāyata kiṃcana //
MBh, 7, 171, 12.1 nyastaśastrau tatastau tu nādahad astrajo 'nalaḥ /
MBh, 7, 171, 15.2 vāryamāṇo 'pi kaunteya yad yuddhānna nivartase //
MBh, 7, 171, 27.1 naitad āvartate rājann astraṃ dvir nopapadyate /
MBh, 7, 171, 27.1 naitad āvartate rājann astraṃ dvir nopapadyate /
MBh, 7, 171, 27.2 āvartayannihantyetat prayoktāraṃ na saṃśayaḥ //
MBh, 7, 171, 29.1 parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ /
MBh, 7, 171, 30.2 ācāryaputra yadyetad dvir astraṃ na prayujyate /
MBh, 7, 171, 31.2 icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ //
MBh, 7, 171, 48.2 na tvenaṃ trāsyasi mayā grastam ātmānam eva ca //
MBh, 7, 172, 2.1 tataste sainikā rājannaiva tatrāvatasthire /
MBh, 7, 172, 8.1 na bhūtapūrvaṃ bībhatsor vākyaṃ paruṣam īdṛśam /
MBh, 7, 172, 16.2 vavuśca śiśirā vātāḥ sūryo naiva tatāpa ca //
MBh, 7, 172, 18.2 paramaṃ prayatātmāno na śāntim upalebhire //
MBh, 7, 172, 21.2 na śāntim upajagmur hi tapyamānair jalāśayaiḥ //
MBh, 7, 172, 30.2 tamasā saṃvṛte loke nādṛśyata mahāhave //
MBh, 7, 172, 31.1 naiva nastādṛśaṃ rājan dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 172, 31.1 naiva nastādṛśaṃ rājan dṛṣṭapūrvaṃ na ca śrutam /
MBh, 7, 172, 45.1 bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet /
MBh, 7, 172, 47.1 nāsurāmaragandharvā na piśācā na rākṣasāḥ /
MBh, 7, 172, 47.1 nāsurāmaragandharvā na piśācā na rākṣasāḥ /
MBh, 7, 172, 47.1 nāsurāmaragandharvā na piśācā na rākṣasāḥ /
MBh, 7, 172, 47.2 na sarpayakṣapatagā na manuṣyāḥ kathaṃcana //
MBh, 7, 172, 47.2 na sarpayakṣapatagā na manuṣyāḥ kathaṃcana //
MBh, 7, 172, 49.1 kenemau martyadharmāṇau nāvadhīt keśavārjunau /
MBh, 7, 172, 61.2 nālaṃ draṣṭuṃ yam ajaṃ bhinnavṛttā brahmadviṣaghnam amṛtasya yonim //
MBh, 7, 172, 75.1 na ca tvā prasahiṣyanti devāsuramahoragāḥ /
MBh, 7, 172, 75.2 na piśācā na gandharvā na narā na ca rākṣasāḥ //
MBh, 7, 172, 75.2 na piśācā na gandharvā na narā na ca rākṣasāḥ //
MBh, 7, 172, 75.2 na piśācā na gandharvā na narā na ca rākṣasāḥ //
MBh, 7, 172, 75.2 na piśācā na gandharvā na narā na ca rākṣasāḥ //
MBh, 7, 172, 76.1 na suparṇāstathā nāgā na ca viśve viyonijāḥ /
MBh, 7, 172, 76.1 na suparṇāstathā nāgā na ca viśve viyonijāḥ /
MBh, 7, 172, 76.2 na kaścit tvāṃ ca devo 'pi samareṣu vijeṣyati //
MBh, 7, 172, 77.1 na śastreṇa na vajreṇa nāgninā na ca vāyunā /
MBh, 7, 172, 77.1 na śastreṇa na vajreṇa nāgninā na ca vāyunā /
MBh, 7, 172, 77.1 na śastreṇa na vajreṇa nāgninā na ca vāyunā /
MBh, 7, 172, 77.1 na śastreṇa na vajreṇa nāgninā na ca vāyunā /
MBh, 7, 172, 77.2 nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā //
MBh, 7, 172, 77.2 nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā //
MBh, 8, 1, 4.2 duḥśāsano 'tha śakunir na nidrām upalebhire //
MBh, 8, 1, 5.1 te veśmasv api kauravya pṛthvīśā nāpnuvan sukham /
MBh, 8, 1, 5.2 cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire //
MBh, 8, 1, 21.2 yatra karṇaṃ hataṃ śrutvā nātyajaj jīvitaṃ nṛpaḥ //
MBh, 8, 1, 23.2 śrutvā yan nājahāt prāṇāṃs tan manye duṣkaraṃ dvija //
MBh, 8, 1, 24.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat //
MBh, 8, 1, 29.2 svadoṣeṇāpadaṃ prāpya kaccin nādya vimuhyasi //
MBh, 8, 1, 30.2 agṛhītāny anusmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 31.2 nagṛhītam anusmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 31.2 nagṛhītam anusmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 32.2 nihatān yudhi saṃsmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 1, 40.1 trailokye yasya śāstreṣu na pumān vidyate samaḥ /
MBh, 8, 1, 47.3 tacchrutvā mā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ //
MBh, 8, 1, 48.2 aprāptau tasya vā prāptau na kaścid vyathate budhaḥ //
MBh, 8, 1, 49.2 na vyathā śṛṇvataḥ kācid vidyate mama saṃjaya /
MBh, 8, 2, 2.2 aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam //
MBh, 8, 3, 12.2 kaccid duryodhanaḥ sūta na gato vai yamakṣayam /
MBh, 8, 4, 55.2 tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase //
MBh, 8, 5, 7.2 nedam astīti saṃcintya karṇasya nidhanaṃ prati //
MBh, 8, 5, 11.1 vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate /
MBh, 8, 5, 12.2 rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge //
MBh, 8, 5, 15.1 yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam /
MBh, 8, 5, 15.1 yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam /
MBh, 8, 5, 15.2 na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ //
MBh, 8, 5, 24.1 īdṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya /
MBh, 8, 5, 25.2 ko mad anyaḥ pumāṃl loke na jahyāt sūta jīvitam //
MBh, 8, 5, 26.2 na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya //
MBh, 8, 5, 32.1 śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ /
MBh, 8, 5, 34.2 yacchrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate //
MBh, 8, 5, 38.2 nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi //
MBh, 8, 5, 46.2 kaccin na nihataḥ sūta putro duḥśāsano mama //
MBh, 8, 5, 47.1 kaccin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge /
MBh, 8, 5, 47.2 kaccin na nihataḥ śūro yathā na kṣatriyā hatāḥ //
MBh, 8, 5, 47.2 kaccin na nihataḥ śūro yathā na kṣatriyā hatāḥ //
MBh, 8, 5, 48.2 duryodhano nābhyagṛhṇān mūḍhaḥ pathyam ivauṣadham //
MBh, 8, 5, 55.1 chinnapakṣatayā tasya gamanaṃ nopapadyate /
MBh, 8, 5, 59.1 kaccin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe /
MBh, 8, 5, 63.1 bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam /
MBh, 8, 5, 70.2 kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā //
MBh, 8, 5, 72.2 nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe //
MBh, 8, 5, 73.1 rathasaṅgo na cet tasya dhanur vā na vyaśīryata /
MBh, 8, 5, 73.1 rathasaṅgo na cet tasya dhanur vā na vyaśīryata /
MBh, 8, 5, 73.2 na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ //
MBh, 8, 5, 75.3 na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane //
MBh, 8, 5, 76.1 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye /
MBh, 8, 5, 76.1 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye /
MBh, 8, 5, 77.2 trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ //
MBh, 8, 5, 81.1 yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ /
MBh, 8, 5, 82.1 tasya nāhaṃ vadhaṃ manye devair api savāsavaiḥ /
MBh, 8, 5, 83.1 na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ /
MBh, 8, 5, 84.2 na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ //
MBh, 8, 5, 106.2 avaśeṣaṃ na paśyāmi kakude mṛdite sati //
MBh, 8, 5, 108.1 na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam /
MBh, 8, 6, 14.1 na tv eva kāryaṃ nairāśyam asmābhir vijayaṃ prati /
MBh, 8, 6, 26.2 tvatsamaṃ samare yodhaṃ nānyaṃ paśyāmi cintayan //
MBh, 8, 6, 27.1 bhavān eva tu naḥ śakto vijayāya na saṃśayaḥ /
MBh, 8, 6, 34.1 senāpatir bhaviṣyāmi tavāhaṃ nātra saṃśayaḥ /
MBh, 8, 6, 41.1 na hy alaṃ tvadvisṛṣṭānāṃ śarāṇāṃ te sakeśavāḥ /
MBh, 8, 6, 42.1 na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktās tavāgrataḥ /
MBh, 8, 7, 12.1 na bhīṣmavyasanaṃ kecin nāpi droṇasya māriṣa /
MBh, 8, 7, 12.1 na bhīṣmavyasanaṃ kecin nāpi droṇasya māriṣa /
MBh, 8, 7, 12.2 nānyeṣāṃ puruṣavyāghra menire tatra kauravāḥ //
MBh, 8, 7, 30.2 nārjunaṃ jahatur yuddhe pālyamānau kirīṭinā //
MBh, 8, 7, 38.1 na droṇavyasanaṃ kaścij jānīte bharatarṣabha /
MBh, 8, 8, 37.2 nigṛhyamāṇo nātiṣṭhad vātadhvasta ivāmbudaḥ //
MBh, 8, 11, 9.2 na cainaṃ kampayāmāsa mātariśveva parvatam //
MBh, 8, 11, 10.2 nākampayata saṃhṛṣṭo vāryogha iva parvatam //
MBh, 8, 11, 18.1 na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam /
MBh, 8, 11, 28.1 sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm /
MBh, 8, 11, 28.2 naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati //
MBh, 8, 11, 28.2 naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati //
MBh, 8, 11, 28.2 naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati //
MBh, 8, 12, 25.1 yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām /
MBh, 8, 12, 45.2 yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat //
MBh, 8, 12, 64.1 nāpy ādadat saṃdadhan naiva muñcan bāṇān raṇe 'dṛśyata savyasācī /
MBh, 8, 12, 64.1 nāpy ādadat saṃdadhan naiva muñcan bāṇān raṇe 'dṛśyata savyasācī /
MBh, 8, 12, 69.1 āvṛtya neyeṣa punas tu yuddhaṃ pārthena sārdhaṃ matimān vimṛśya /
MBh, 8, 13, 24.1 na cet paritrāsya imāñ janān bhayād dviṣadbhir evaṃ balibhiḥ prapīḍitān /
MBh, 8, 14, 24.1 ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiścid raṇe 'rjunaḥ /
MBh, 8, 15, 1.3 na tv asya karma saṃgrāme tvayā saṃjaya kīrtitam //
MBh, 8, 15, 4.2 vāsudevārjunābhyāṃ ca nyūnatāṃ nātmanīcchati //
MBh, 8, 15, 15.2 mad anyaṃ nānupaśyāmi prativīraṃ tavāhave //
MBh, 8, 15, 34.2 prāptam apy ahitaṃ drauṇir na jaghāna raṇepsayā //
MBh, 8, 16, 20.2 viṣehur nāsya saṃparkaṃ dvitīyasya patatriṇaḥ //
MBh, 8, 17, 79.1 śaraveśmapraviṣṭau tau dadṛśāte na kaiścana /
MBh, 8, 17, 81.2 na cakāra vyathāṃ rājan bhāskaro jaladair yathā //
MBh, 8, 17, 89.2 ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat //
MBh, 8, 17, 95.2 vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ /
MBh, 8, 18, 17.2 nākampayata saṃrabdho vāryogha iva parvatam //
MBh, 8, 18, 24.1 rathopasthān samīkṣyāpi vivyathe naiva saubalaḥ /
MBh, 8, 18, 42.2 padāt padaṃ vicalituṃ nāśaknot tatra bhārata //
MBh, 8, 18, 46.2 apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān //
MBh, 8, 18, 51.2 kartavyaṃ na prajānāti mohitaḥ paramāhave //
MBh, 8, 18, 52.2 īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadācana //
MBh, 8, 18, 53.1 daivayogāt tu te bāṇā nātaran marmabhedinaḥ /
MBh, 8, 19, 7.1 te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā /
MBh, 8, 19, 31.1 nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ /
MBh, 8, 19, 34.2 prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge //
MBh, 8, 19, 48.3 na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃcana //
MBh, 8, 19, 70.1 naiva sve na pare rājan vijñāyante śarāturāḥ /
MBh, 8, 19, 70.1 naiva sve na pare rājan vijñāyante śarāturāḥ /
MBh, 8, 20, 2.2 na santi sūta kauravyā iti me naiṣṭhikī matiḥ //
MBh, 8, 20, 11.3 taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ //
MBh, 8, 21, 36.2 na kiṃcit pratyapaśyāma śubhaṃ vā yadi vāśubham //
MBh, 8, 22, 1.2 svena chandena naḥ sarvān nāvadhīd vyaktam arjunaḥ /
MBh, 8, 22, 1.3 na hy asya samare mucyetāntako 'py ātatāyinaḥ //
MBh, 8, 22, 4.3 te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat //
MBh, 8, 22, 19.2 nātarad rabhasaḥ karṇo daivaṃ nūnaṃ parāyaṇam /
MBh, 8, 22, 23.1 na pāṇḍavānāṃ samare kaścid asti nivārakaḥ /
MBh, 8, 22, 24.3 tac cāsya na bhavet kāryaṃ cintayā ca vinaśyati //
MBh, 8, 22, 25.2 na kṛtaṃ yat tvayā pūrvaṃ prāptāprāptavicāraṇe //
MBh, 8, 22, 26.2 gṛhṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṃ pate //
MBh, 8, 22, 31.2 nābhūt samāgamo rājan mama caivārjunasya ca //
MBh, 8, 22, 32.2 anihatya raṇe pārthaṃ nāham eṣyāmi bhārata //
MBh, 8, 22, 35.2 sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ //
MBh, 8, 22, 43.1 nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ /
MBh, 8, 22, 44.1 na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā /
MBh, 8, 22, 55.1 bāhuvīrye samo nāsti madrarājasya kaścana /
MBh, 8, 22, 55.2 tathāstrair matsamo nāsti kaścid eva dhanurdharaḥ //
MBh, 8, 22, 56.1 tathā śalyasamo nāsti hayayāne ha kaścana /
MBh, 8, 23, 5.1 asyābhīśugraho loke nānyo 'sti bhavatā samaḥ /
MBh, 8, 23, 8.1 naiva bhāgo 'tra bhīṣmasya droṇasya ca mahātmanaḥ /
MBh, 8, 23, 13.1 pūrvaṃ na samare hy evam avadhīd arjuno ripūn /
MBh, 8, 23, 16.2 saṃnipātaḥ samo loke bhavator nāsti kaścana //
MBh, 8, 23, 22.2 na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā //
MBh, 8, 23, 25.1 na cābhikāmān kauravya vidhāya hṛdaye pumān /
MBh, 8, 23, 26.1 yudhi cāpy avamāno me na kartavyaḥ kathaṃcana /
MBh, 8, 23, 30.1 na nāma dhuri rājendra prayoktuṃ tvam ihārhasi /
MBh, 8, 23, 30.2 na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe //
MBh, 8, 23, 36.2 na viṭśūdrasya tatraiva śṛṇu vākyaṃ mamānagha //
MBh, 8, 23, 38.1 so 'ham etādṛśo bhūtvā nehārikulamardana /
MBh, 8, 23, 39.1 avamānam ahaṃ prāpya na yotsyāmi kathaṃcana /
MBh, 8, 23, 43.1 na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃcana /
MBh, 8, 23, 43.1 na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃcana /
MBh, 8, 23, 43.2 na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet //
MBh, 8, 23, 47.1 na ca tvatto hi rādheyo na cāham api vīryavān /
MBh, 8, 23, 47.1 na ca tvatto hi rādheyo na cāham api vīryavān /
MBh, 8, 23, 50.2 dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ //
MBh, 8, 24, 2.3 tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā //
MBh, 8, 24, 8.2 nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ /
MBh, 8, 24, 27.3 na teṣām abhavad rājan kṣayo yuddhe kathaṃcana //
MBh, 8, 24, 34.1 ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ /
MBh, 8, 24, 55.1 tān atikrāntamaryādān nānyaḥ saṃhartum arhati /
MBh, 8, 24, 57.3 na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām //
MBh, 8, 24, 61.2 bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara /
MBh, 8, 24, 85.2 tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te //
MBh, 8, 24, 95.2 sa bhaviṣyati deveśa sārathis te na saṃśayaḥ //
MBh, 8, 24, 99.2 sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame //
MBh, 8, 24, 105.1 tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam /
MBh, 8, 24, 107.2 nātra kiṃcin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ /
MBh, 8, 24, 126.2 viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā //
MBh, 8, 24, 143.2 cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te //
MBh, 8, 24, 158.2 nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandanaḥ //
MBh, 8, 24, 159.1 nāpi sūtakule jātaṃ karṇaṃ manye kathaṃcana /
MBh, 8, 26, 3.2 rathaśreṣṭho dhruvaṃ saṃkhye pārtho nābhibhaviṣyati //
MBh, 8, 26, 29.2 rādheya gāṇḍivasyājau tadā naivaṃ vadiṣyasi //
MBh, 8, 26, 39.1 na ca tān gaṇayāmāsuḥ sarve te daivamohitāḥ /
MBh, 8, 26, 42.1 nāhaṃ mahendrād api vajrapāṇeḥ kruddhād bibhemy āttadhanū rathasthaḥ /
MBh, 8, 26, 42.2 dṛṣṭvā tu bhīṣmapramukhāñ śayānān na tv eva māṃ sthiratā saṃjahāti //
MBh, 8, 26, 44.2 kathaṃ na sarvān ahitān raṇe 'vadhīn mahāstravid brāhmaṇapuṃgavo guruḥ //
MBh, 8, 26, 45.2 na vo mad anyaḥ prasahed raṇe 'rjunaṃ kramāgataṃ mṛtyum ivograrūpiṇam //
MBh, 8, 26, 47.1 neha dhruvaṃ kiṃcid api pracintyaṃ vidur loke karmaṇo 'nityayogāt /
MBh, 8, 26, 48.1 na nūnam astrāṇi balaṃ parākramaḥ kriyā sunītaṃ paramāyudhāni vā /
MBh, 8, 26, 49.2 naye bṛhaspatyuśanaḥsamaṃ sadā na cainam astraṃ tad apāt suduḥsaham //
MBh, 8, 26, 53.1 na tv evāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇām iti mā śalya viddhi /
MBh, 8, 26, 53.1 na tv evāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇām iti mā śalya viddhi /
MBh, 8, 26, 53.2 mitradroho marṣaṇīyo na me 'yaṃ tyaktvā prāṇān anuyāsyāmi droṇam //
MBh, 8, 26, 54.2 ato vidvann abhiyāsyāmi pārthaṃ diṣṭaṃ na śakyaṃ vyativartituṃ vai //
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 26, 69.2 yadi na ripubhayāt palāyase samaragato 'dya hato 'si sūtaja //
MBh, 8, 26, 72.1 evam astv iti madreśa uktvā nottaram uktavān /
MBh, 8, 27, 20.2 apātradāne ye doṣās tān mohān nāvabudhyase //
MBh, 8, 27, 22.2 na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau //
MBh, 8, 27, 23.1 aprārthitaṃ prārthayase suhṛdo na hi santi te /
MBh, 8, 27, 23.2 ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane //
MBh, 8, 27, 24.1 kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam /
MBh, 8, 27, 27.1 hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā /
MBh, 8, 27, 29.1 na mām asmād abhiprāyāt kaścid adya nivartayet /
MBh, 8, 27, 45.2 manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati //
MBh, 8, 27, 47.1 vyāghraṃ tvaṃ manyase ''tmānaṃ yāvat kṛṣṇau na paśyasi /
MBh, 8, 27, 48.1 yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave /
MBh, 8, 27, 54.1 guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ /
MBh, 8, 27, 55.2 ahaṃ śalyābhijānāmi na tvaṃ jānāsi tat tathā //
MBh, 8, 27, 56.2 jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat //
MBh, 8, 27, 60.1 tam ahaṃ jātu nāsyeyam anyasmin phalgunād ṛte /
MBh, 8, 27, 69.2 nāhaṃ bibhemi kṛṣṇābhyāṃ vijānann ātmano balam //
MBh, 8, 27, 73.2 madrake saṃgataṃ nāsti kṣudravākye narādhame //
MBh, 8, 27, 79.2 nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret //
MBh, 8, 27, 79.2 nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret //
MBh, 8, 27, 80.1 madrake saṃgataṃ nāsti madrako hi sacāpalaḥ /
MBh, 8, 27, 83.1 madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam /
MBh, 8, 27, 88.2 putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam //
MBh, 8, 27, 93.2 na me sa prathamaḥ kalpo nidhane svargam icchataḥ //
MBh, 8, 27, 96.1 kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api /
MBh, 8, 27, 97.2 nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ //
MBh, 8, 27, 100.1 na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka /
MBh, 8, 28, 2.1 yathaiva matto madyena tvaṃ tathā na ca vā tathā /
MBh, 8, 28, 4.1 nāham ātmani kiṃcid vai kilbiṣaṃ karṇa saṃsmare /
MBh, 8, 28, 23.1 śatam ekaṃ ca pātānāṃ patitāsmi na saṃśayaḥ /
MBh, 8, 28, 29.1 tam ahaṃ patitā kāka nānyaṃ jānāmi kaṃcana /
MBh, 8, 28, 42.1 gāmbhīryāddhi samudrasya na viśeṣaḥ kulādhama /
MBh, 8, 28, 43.2 avekṣamāṇas taṃ kākaṃ nāśaknod vyapasarpitum /
MBh, 8, 28, 45.2 patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase //
MBh, 8, 28, 50.2 na kaṃcid avamanyeyam āpado māṃ samuddhara //
MBh, 8, 28, 55.2 evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ /
MBh, 8, 28, 56.2 virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā //
MBh, 8, 29, 5.2 guror bhayāc cāpi na celivān ahaṃ tac cāvabuddho dadṛśe sa vipraḥ //
MBh, 8, 29, 6.2 sūtopadhāv āptam idaṃ tvayāstraṃ na karmakāle pratibhāsyati tvām //
MBh, 8, 29, 7.1 anyatra yasmāt tava mṛtyukālād abrāhmaṇe brahma na hi dhruvaṃ syāt /
MBh, 8, 29, 11.1 adyāhave yasya na tulyam anyaṃ manye manuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 17.1 adyāhave yasya na tulyam anyaṃ madhyemanuṣyaṃ dhanur ādadānam /
MBh, 8, 29, 22.2 tasyārthasiddhim abhikāṅkṣamāṇas tam abhyeṣye yatra naikāntyam asti //
MBh, 8, 29, 27.2 tenāpi me naiva mucyeta yuddhe na cet pated viṣame me 'dya cakram //
MBh, 8, 29, 27.2 tenāpi me naiva mucyeta yuddhe na cet pated viṣame me 'dya cakram //
MBh, 8, 29, 29.1 nānyasmād api kasmāccid bibhimo hy ātatāyinaḥ /
MBh, 8, 29, 29.2 iti śalya vijānīhi yathā nāhaṃ bibhemy abhīḥ //
MBh, 8, 29, 30.1 tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt /
MBh, 8, 29, 30.1 tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt /
MBh, 8, 29, 34.2 dadato dvijamukhyāya prasādaṃ na cakāra me //
MBh, 8, 29, 35.2 āharan na labhe tasmāt prasādaṃ dvijasattamāt //
MBh, 8, 29, 36.2 tat sarvam asmai satkṛtya prayacchāmi na cecchati //
MBh, 8, 29, 37.2 vyāhṛtaṃ yan mayā sūta tat tathā na tad anyathā //
MBh, 8, 29, 38.2 tasmād dharmābhirakṣārthaṃ nānṛtaṃ vaktum utsahe //
MBh, 8, 29, 39.2 madvākyaṃ nānṛtaṃ loke kaścit kuryāt samāpnuhi //
MBh, 8, 30, 2.2 nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave //
MBh, 8, 30, 3.2 tathāpi me bhayaṃ na syāt kimu pārthāt sakeśavāt //
MBh, 8, 30, 4.1 nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa kathaṃcana /
MBh, 8, 30, 6.1 na hi karṇaḥ samudbhūto bhayārtham iha māriṣa /
MBh, 8, 30, 19.2 kaścid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau //
MBh, 8, 30, 32.2 aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam //
MBh, 8, 30, 36.1 āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet /
MBh, 8, 30, 37.1 na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā /
MBh, 8, 30, 43.2 āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset //
MBh, 8, 30, 44.2 tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ //
MBh, 8, 30, 51.1 na ca kenaca dharmeṇa virudhyante prajā imāḥ /
MBh, 8, 30, 59.3 na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ //
MBh, 8, 30, 66.3 svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet //
MBh, 8, 30, 71.2 tad bhaved vai tava malaṃ yady asmān na vimuñcasi //
MBh, 8, 30, 74.2 yeṣāṃ dharmas tān prati nāsty adharma āraṭṭakān pāñcanadān dhig astu //
MBh, 8, 30, 80.2 mlecchāḥ svasaṃjñāniyatā nānukta itaro janaḥ //
MBh, 8, 30, 81.1 pratirabdhās tu bāhlīkā na ca kecana madrakāḥ /
MBh, 8, 30, 81.2 sa tvam etādṛśaḥ śalya nottaraṃ vaktum arhasi //
MBh, 8, 30, 87.2 ātmavācyaṃ na jānīte jānann api vimuhyati //
MBh, 8, 30, 88.2 karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān /
MBh, 8, 31, 30.2 yathā nābhibhavaty asmāṃs tathā nītir vidhīyatām //
MBh, 8, 31, 31.2 yathā bhavān āha tathā tat sarvaṃ na tad anyathā //
MBh, 8, 31, 57.2 eṣa sūrya ivāmbhodaiś channaḥ pārtho na dṛśyate /
MBh, 8, 31, 59.2 na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ //
MBh, 8, 31, 60.2 na sa śakyo yudhā jetum anyaṃ kuru manoratham //
MBh, 8, 32, 2.2 na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe //
MBh, 8, 32, 75.1 na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān /
MBh, 8, 33, 9.2 nāśakat tān atikrāntuṃ mṛtyur brahmavido yathā //
MBh, 8, 33, 38.1 na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ /
MBh, 8, 34, 1.3 krośatas tava putrasya na sma rājan nyavartata //
MBh, 8, 34, 13.1 īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadācana /
MBh, 8, 34, 17.2 bhīmasenaṃ prati vibho tat satyaṃ nātra saṃśayaḥ //
MBh, 8, 35, 23.1 tato muhūrtād rājendra nātikṛcchrāddhasann iva /
MBh, 8, 35, 46.1 naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ /
MBh, 8, 35, 46.1 naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ /
MBh, 8, 35, 51.2 yādṛśaṃ na kadāciddhi dṛṣṭapūrvaṃ na ca śrutam //
MBh, 8, 35, 51.2 yādṛśaṃ na kadāciddhi dṛṣṭapūrvaṃ na ca śrutam //
MBh, 8, 35, 58.2 abhavan me matī rājan naiṣām astīti jīvitam //
MBh, 8, 36, 28.2 naiva sve na pare rājan vyajñāyanta tamovṛte //
MBh, 8, 36, 28.2 naiva sve na pare rājan vyajñāyanta tamovṛte //
MBh, 8, 37, 18.1 rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaścana /
MBh, 8, 37, 33.3 na hi kaścit pumāṃs tatra yo 'rjunaṃ pratyayudhyata //
MBh, 8, 38, 35.1 sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate /
MBh, 8, 39, 4.1 drauṇāyaniśaracchannaṃ na prājñāyata kiṃcana /
MBh, 8, 39, 7.2 na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam //
MBh, 8, 39, 8.2 vyasmayanta mahārāja na cainaṃ prativīkṣitum /
MBh, 8, 39, 9.2 tathetarāṇi sainyāni na sma cakruḥ parākramam //
MBh, 8, 39, 31.1 naiva nāma tava prītir naiva nāma kṛtajñatā /
MBh, 8, 39, 31.1 naiva nāma tava prītir naiva nāma kṛtajñatā /
MBh, 8, 39, 34.2 yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃcid abravīt //
MBh, 8, 40, 42.1 na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaścit parāṅmukhaḥ /
MBh, 8, 40, 42.1 na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaścit parāṅmukhaḥ /
MBh, 8, 40, 56.1 naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ /
MBh, 8, 40, 56.1 naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ /
MBh, 8, 40, 56.1 naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ /
MBh, 8, 40, 60.1 siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kvacit /
MBh, 8, 40, 60.2 tathā karṇam anuprāpya na jīvanti mahārathāḥ //
MBh, 8, 40, 63.2 naiko 'py ādhirather jīvan pāñcālyo mokṣyate yudhi //
MBh, 8, 40, 82.1 na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ /
MBh, 8, 40, 116.1 na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ /
MBh, 8, 42, 19.2 tiṣṭha tiṣṭhādya brahmaghna na me jīvan vimokṣyase //
MBh, 8, 42, 21.3 nātihṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ //
MBh, 8, 42, 25.2 nāpakramasi vā mūḍha satyam etad bravīmi te //
MBh, 8, 42, 27.2 tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt //
MBh, 8, 42, 30.1 naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ /
MBh, 8, 42, 30.1 naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ /
MBh, 8, 42, 30.1 naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ /
MBh, 8, 42, 37.3 nātarad bharataśreṣṭha yatamāno mahārathaḥ //
MBh, 8, 42, 38.1 tasyāntam iṣubhī rājan yadā drauṇir na jagmivān /
MBh, 8, 43, 11.2 nāsya śakro 'pi mucyeta samprāpto bāṇagocaram //
MBh, 8, 43, 17.2 brāhme bale sthito hy eṣa na kṣatre 'tibale vibho //
MBh, 8, 43, 18.1 na jīvati mahārājo manye pārtha yudhiṣṭhiraḥ /
MBh, 8, 43, 23.1 na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ /
MBh, 8, 43, 36.2 yathā jīvan na vaḥ kaścin mucyate yudhi sṛñjayaḥ //
MBh, 8, 43, 69.1 nābhijānāsi bhīmasya siṃhanādaṃ durutsaham /
MBh, 8, 43, 74.1 na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadas tathā /
MBh, 8, 44, 53.2 yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate //
MBh, 8, 45, 24.2 nāvatiṣṭhata saṃgrāme tāḍyamānā samantataḥ //
MBh, 8, 45, 26.2 nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ //
MBh, 8, 45, 36.2 saṃchannā pāṇḍavī senā na prājñāyata kiṃcana //
MBh, 8, 45, 46.2 naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃcana //
MBh, 8, 45, 48.2 na ca paśyāmi samare karṇasya prapalāyitam //
MBh, 8, 45, 53.2 sainyam ālokayāmāsa nāpaśyat tatra cāgrajam //
MBh, 8, 45, 60.2 tasthau ca tatrāpi jayapratīkṣo droṇena yāvan na hataḥ kilāsīt //
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 45, 67.2 naitac citraṃ tava karmādya vīra yāsyāmahe jahi bhīmārisaṃghān //
MBh, 8, 46, 14.2 tatra tatra yudhāṃ śreṣṭhaḥ paribhūya na saṃśayaḥ //
MBh, 8, 46, 15.2 bahunātra kim uktena nāhaṃ tat soḍhum utsahe //
MBh, 8, 46, 16.2 na sma nidrāṃ labhe rātrau na cāhani sukhaṃ kvacit //
MBh, 8, 46, 16.2 na sma nidrāṃ labhe rātrau na cāhani sukhaṃ kvacit //
MBh, 8, 46, 23.1 na prāptapūrvaṃ yad bhīṣmāt kṛpād droṇāc ca saṃyuge /
MBh, 8, 46, 37.2 ahaṃ hantā phalgunasyeti mohāt kacciddhatas tasya na vai tathā rathaḥ //
MBh, 8, 46, 38.1 nāhaṃ pādau dhāvayiṣye kadācid yāvat sthitaḥ pārtha ity alpabuddhiḥ /
MBh, 8, 46, 39.2 kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe sudurbalān patitān hīnasattvān //
MBh, 8, 46, 40.1 yat tat karṇaḥ pratyajānāt tvadarthe nāhatvāhaṃ saha kṛṣṇena pārtham /
MBh, 8, 47, 5.1 naivādadānaṃ na ca saṃdadhānaṃ jānīmahe katareṇāsyatīti /
MBh, 8, 47, 5.1 naivādadānaṃ na ca saṃdadhānaṃ jānīmahe katareṇāsyatīti /
MBh, 8, 47, 13.1 karṇaṃ na ced adya nihanmi rājan sabāndhavaṃ yudhyamānaṃ prasahya /
MBh, 8, 48, 2.1 idaṃ yadi dvaitavane hy avakṣyaḥ karṇaṃ yoddhuṃ na prasahe nṛpeti /
MBh, 8, 48, 8.1 asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā /
MBh, 8, 48, 8.1 asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā /
MBh, 8, 48, 11.2 evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya devā hi nūnam anṛtaṃ vadanti //
MBh, 8, 48, 12.2 na saṃnatiṃ praimi suyodhanasya na tvā jānāmy ādhirather bhayārtam //
MBh, 8, 48, 12.2 na saṃnatiṃ praimi suyodhanasya na tvā jānāmy ādhirather bhayārtam //
MBh, 8, 48, 15.1 māse 'patiṣyaḥ pañcame tvaṃ prakṛcchre na vā garbho 'py abhaviṣyaḥ pṛthāyāḥ /
MBh, 8, 48, 15.2 tat te śramo rājaputrābhaviṣyan na saṃgrāmād apayātuṃ durātman //
MBh, 8, 49, 3.1 neha paśyāmi yoddhavyaṃ tava kiṃcid dhanaṃjaya /
MBh, 8, 49, 6.1 na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha /
MBh, 8, 49, 10.2 samakṣaṃ tava govinda na tat kṣantum ihotsahe //
MBh, 8, 49, 14.2 idānīṃ pārtha jānāmi na vṛddhāḥ sevitās tvayā /
MBh, 8, 49, 14.4 na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya //
MBh, 8, 49, 16.2 samāsavistaravidāṃ na teṣāṃ vettha niścayam //
MBh, 8, 49, 18.1 na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃcana /
MBh, 8, 49, 18.2 śrutena jñāyate sarvaṃ tac ca tvaṃ nāvabudhyase //
MBh, 8, 49, 19.2 prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate //
MBh, 8, 49, 20.2 anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃcana //
MBh, 8, 49, 22.3 kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ //
MBh, 8, 49, 27.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 8, 49, 34.3 yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ //
MBh, 8, 49, 36.1 sa kadācin mṛgāṃl lipsur nānvavindat prayatnavān /
MBh, 8, 49, 41.1 kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ /
MBh, 8, 49, 49.1 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate /
MBh, 8, 49, 49.1 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate /
MBh, 8, 49, 51.2 akūjanena cen mokṣo nātra kūjet kathaṃcana //
MBh, 8, 49, 53.3 adharmaṃ nātra paśyanti dharmatattvārthadarśinaḥ //
MBh, 8, 49, 55.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 8, 49, 55.3 tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet //
MBh, 8, 49, 59.1 na hi te triṣu lokeṣu vidyate 'viditaṃ kvacit /
MBh, 8, 49, 63.1 taṃ hatvā cet keśava jīvaloke sthātā kālaṃ nāham apy alpamātram /
MBh, 8, 49, 71.1 bhrātā prājñas tava kopaṃ na jātu kuryād rājā kaṃcana pāṇḍaveyaḥ /
MBh, 8, 49, 73.1 mā tvaṃ rājan vyāhara vyāharatsu na tiṣṭhase krośamātre raṇārdhe /
MBh, 8, 49, 75.1 suduṣkaraṃ karma karoti vīraḥ kartuṃ yathā nārhasi tvaṃ kadācit /
MBh, 8, 49, 77.2 sa bhīmaseno 'rhati garhaṇāṃ me na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ //
MBh, 8, 49, 82.2 evaṃ ca māṃ vāgviśikhair nihaṃsi tvattaḥ sukhaṃ na vayaṃ vidma kiṃcit //
MBh, 8, 49, 83.2 tenātiśaṅkī bhārata niṣṭhuro 'si tvattaḥ sukhaṃ nābhijānāmi kiṃcit //
MBh, 8, 49, 85.1 na cābhinandāmi tavādhirājyaṃ yatas tvam akṣeṣv ahitāya saktaḥ /
MBh, 8, 49, 86.2 tān naiṣi saṃtartum asādhujuṣṭān yena sma sarve nirayaṃ prapannāḥ //
MBh, 8, 49, 93.1 na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam /
MBh, 8, 49, 95.2 pādau ca me saśarau sahadhvajau na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 49, 97.2 ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt //
MBh, 8, 49, 97.2 ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt //
MBh, 8, 49, 100.3 nedaṃ cirāt kṣipram idaṃ bhaviṣyaty āvartate 'sāv abhiyāmi cainam //
MBh, 8, 49, 102.1 kṛtaṃ mayā pārtha yathā na sādhu yena prāptaṃ vyasanaṃ vaḥ sughoram /
MBh, 8, 49, 105.1 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ punas tavemāni ruṣānvitasya /
MBh, 8, 50, 16.2 vyavasīdāmi duḥkhena na ca me jīvitaṃ priyam //
MBh, 8, 50, 17.1 tam adya yadi vai vīra na haniṣyasi sūtajam /
MBh, 8, 50, 20.2 adya karṇaṃ raṇe kṛṣṇa sūdayiṣye na saṃśayaḥ /
MBh, 8, 50, 25.1 diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ /
MBh, 8, 50, 34.1 nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt /
MBh, 8, 50, 49.2 na teṣāṃ mānuṣo jetā tvad anya iha vidyate //
MBh, 8, 50, 52.2 pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī //
MBh, 8, 50, 54.2 pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān //
MBh, 8, 50, 55.2 ā devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi vā //
MBh, 8, 50, 56.2 yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ //
MBh, 8, 51, 10.2 na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum //
MBh, 8, 51, 20.2 na śakyā yudhi nirjetuṃ tvad anyena paraṃtapa //
MBh, 8, 51, 21.2 yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ //
MBh, 8, 51, 33.3 na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ //
MBh, 8, 51, 41.2 nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata //
MBh, 8, 51, 41.2 nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata //
MBh, 8, 51, 46.2 tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ //
MBh, 8, 51, 56.2 kṛtavarmāṇam āsādya na neṣyasi yamakṣayam //
MBh, 8, 51, 57.2 yadi tvam aravindākṣa dayāvān na jighāṃsasi //
MBh, 8, 51, 59.1 etat te sukṛtaṃ karma nātra kiṃcin na yujyate /
MBh, 8, 51, 59.1 etat te sukṛtaṃ karma nātra kiṃcin na yujyate /
MBh, 8, 51, 59.2 vayam apy atra jānīmo nātra doṣo 'sti kaścana //
MBh, 8, 51, 62.2 karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ //
MBh, 8, 51, 79.2 praviśārālapakṣmākṣi na santi patayas tava //
MBh, 8, 51, 95.1 na tv eva bhītāḥ pāñcālāḥ kathaṃcit syuḥ parāṅmukhāḥ /
MBh, 8, 51, 95.2 na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ //
MBh, 8, 51, 96.2 taṃ samāsādya pāñcālā bhīṣmaṃ nāsan parāṅmukhāḥ //
MBh, 8, 51, 98.2 na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ //
MBh, 8, 51, 107.1 nānyaṃ tvatto 'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale /
MBh, 8, 51, 109.2 nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te //
MBh, 8, 52, 14.1 yo 'sau raṇe naraṃ nānyaṃ pṛthivyām abhimanyate /
MBh, 8, 52, 26.1 na jāne ca kathaṃ prītiḥ śaineyasyādya mādhava /
MBh, 8, 52, 30.1 dhanurvede matsamo nāsti loke parākrame vā mama ko 'sti tulyaḥ /
MBh, 8, 52, 30.2 ko vāpy anyo matsamo 'sti kṣamāyāṃ tathā krodhe sadṛśo 'nyo na me 'sti //
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 53, 13.1 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho naicchaccharais tāḍayituṃ śikhaṇḍī /
MBh, 8, 54, 8.1 tasyātivegasya raṇe 'tivegaṃ nāśaknuvan dhārayituṃ tvadīyāḥ /
MBh, 8, 54, 10.3 yudhyann ahaṃ nābhijānāmi kiṃcin mā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ //
MBh, 8, 54, 11.2 rājāturo nāgamad yat kirīṭī bahūni duḥkhāny abhijāto 'smi sūta //
MBh, 8, 54, 12.2 nainaṃ jīvan nāpi jānāmy ajīvan bībhatsuṃ vā tan mamādyātiduḥkham //
MBh, 8, 54, 12.2 nainaṃ jīvan nāpi jānāmy ajīvan bībhatsuṃ vā tan mamādyātiduḥkham //
MBh, 8, 54, 16.1 asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ na yad vahecchakaṭaṃ ṣaḍgavīyam /
MBh, 8, 55, 60.2 na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām //
MBh, 8, 56, 33.2 yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum //
MBh, 8, 56, 40.2 rathaiś ca kuñjaraiś caiva na prājñāyata kiṃcana //
MBh, 8, 56, 41.1 nāpi sve na pare yodhāḥ prājñāyanta parasparam /
MBh, 8, 56, 41.1 nāpi sve na pare yodhāḥ prājñāyanta parasparam /
MBh, 8, 56, 54.2 vadhyamānāpi karṇena nājahū raṇamūrdhani //
MBh, 8, 57, 7.2 nāhatvā samare karṇaṃ nivartiṣye kathaṃcana //
MBh, 8, 57, 18.1 na hy avasthāpyate pārtho yuyutsuḥ kenacit saha /
MBh, 8, 57, 22.2 tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ //
MBh, 8, 57, 23.1 na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam /
MBh, 8, 57, 24.1 na cāsya rakṣāṃ paśyāmi pṛṣṭhato na ca pārśvataḥ /
MBh, 8, 57, 24.1 na cāsya rakṣāṃ paśyāmi pṛṣṭhato na ca pārśvataḥ /
MBh, 8, 57, 29.1 dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ /
MBh, 8, 57, 35.2 nāhatvā yudhi tau vīrāv apayāsye kathaṃcana //
MBh, 8, 57, 37.1 naitādṛśo jātu babhūva loke rathottamo yāvad anuśrutaṃ naḥ /
MBh, 8, 57, 39.2 dṛḍhāyudhaḥ kṛtimān kṣiprahasto na pāṇḍaveyena samo 'sti yodhaḥ //
MBh, 8, 57, 48.1 varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ /
MBh, 8, 57, 54.1 na saṃdadhāno na tathā śarottamān pramuñcamāno ripubhiḥ pradṛśyate /
MBh, 8, 57, 54.1 na saṃdadhāno na tathā śarottamān pramuñcamāno ripubhiḥ pradṛśyate /
MBh, 8, 57, 55.2 na kauravāḥ śekur udīkṣituṃ jayaṃ yathā raviṃ vyādhitacakṣuṣo janāḥ //
MBh, 8, 57, 69.2 babhur daśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat //
MBh, 8, 60, 16.2 tasmād rathāc cyāvayituṃ na śekur dhairyāt kṛtātmānam ivendriyāṇi //
MBh, 8, 61, 9.2 bhayāc ca saṃcukruśur uccakais te nimīlitākṣā dadṛśuś ca tan na //
MBh, 8, 61, 10.2 sarve palāyanta bhayābhipannā nāyaṃ manuṣya iti bhāṣamāṇāḥ //
MBh, 8, 61, 14.1 duḥkhāny etāni jānīmo na sukhāni kadācana /
MBh, 8, 62, 8.3 mā vyathāṃ kuru rādheya naitat tvayy upapadyate //
MBh, 8, 63, 53.1 na vidyate vyavasthānaṃ kṛṣṇayoḥ kruddhayoḥ kvacit /
MBh, 8, 63, 58.2 tat tathā nānyathā taddhi tiṣṭhadhvaṃ gatamanyavaḥ //
MBh, 8, 63, 76.2 śaityam agnir iyān na tvā karṇo hanyād dhanaṃjayam //
MBh, 8, 63, 80.3 na hi me śāmyate vairaṃ kṛṣṇāṃ yat prāhasat purā //
MBh, 8, 64, 6.1 tatas tvadīyāś ca pare ca sāyakaiḥ kṛte 'ndhakāre vividur na kiṃcana /
MBh, 8, 64, 8.1 na cābhimantavyam iti pracoditāḥ pare tvadīyāś ca tadāvatasthire /
MBh, 8, 64, 19.2 tavātmajaḥ sūtasutaś ca na vyathāṃ na vismayaṃ jagmatur ekaniścayau //
MBh, 8, 64, 19.2 tavātmajaḥ sūtasutaś ca na vyathāṃ na vismayaṃ jagmatur ekaniścayau //
MBh, 8, 64, 22.1 dhanaṃjayaḥ sthāsyati vārito mayā janārdano naiva virodham icchati /
MBh, 8, 64, 24.1 na ced vacaḥ śroṣyasi me narādhipa dhruvaṃ prataptāsi hato 'ribhir yudhi /
MBh, 8, 64, 24.3 yathā na kuryād balabhinna cāntako na ca pracetā bhagavān na yakṣarāṭ //
MBh, 8, 64, 24.3 yathā na kuryād balabhinna cāntako na ca pracetā bhagavān na yakṣarāṭ //
MBh, 8, 64, 24.3 yathā na kuryād balabhinna cāntako na ca pracetā bhagavān na yakṣarāṭ //
MBh, 8, 64, 24.3 yathā na kuryād balabhinna cāntako na ca pracetā bhagavān na yakṣarāṭ //
MBh, 8, 64, 30.2 vṛkodaras taddhṛdaye mama sthitaṃ na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ //
MBh, 8, 64, 31.1 na cāpi karṇaṃ guruputra saṃstavād upāramety arhasi vaktum acyuta /
MBh, 8, 65, 17.1 sa vīra kiṃ muhyasi nāvadhīyase nadanty ete kuravaḥ samprahṛṣṭāḥ /
MBh, 8, 65, 34.3 na pakṣiṇaḥ saṃpatanty antarikṣe kṣepīyasāstreṇa kṛte 'ndhakāre //
MBh, 8, 65, 45.2 na vivyathe bhārata tatra karṇaḥ pratīpam evārjunam abhyadhāvat //
MBh, 8, 66, 7.2 na karṇa grīvām iṣur eṣa prāpsyate saṃlakṣya saṃdhatsva śaraṃ śiroghnam //
MBh, 8, 66, 8.2 na saṃdhatte dviḥ śaraṃ śalya karṇo na mādṛśāḥ śāṭhyayuktā bhavanti //
MBh, 8, 66, 8.2 na saṃdhatte dviḥ śaraṃ śalya karṇo na mādṛśāḥ śāṭhyayuktā bhavanti //
MBh, 8, 66, 30.1 tam asya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato 'sya marmavit /
MBh, 8, 66, 43.3 mamāpi nimno 'dya na pāti bhaktān manye na nityaṃ paripāti dharmaḥ //
MBh, 8, 66, 43.3 mamāpi nimno 'dya na pāti bhaktān manye na nityaṃ paripāti dharmaḥ //
MBh, 8, 66, 55.2 nānvabudhyata śīghratvāt tad adbhutam ivābhavat //
MBh, 8, 66, 63.2 na śūrāḥ praharanty ājau na rājñe pārthivās tathā /
MBh, 8, 66, 63.2 na śūrāḥ praharanty ājau na rājñe pārthivās tathā /
MBh, 8, 66, 64.2 na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi /
MBh, 8, 66, 64.3 na vāsudevāt tvatto vā pāṇḍaveya bibhemy aham //
MBh, 8, 67, 1.3 prāyeṇa nīcā vyasaneṣu magnā nindanti daivaṃ kukṛtaṃ na tat tat //
MBh, 8, 67, 2.2 duḥśāsanaḥ śakuniḥ saubalaś ca na te karṇa pratyabhāt tatra dharmaḥ //
MBh, 8, 68, 9.1 naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva /
MBh, 8, 68, 12.2 tan mā śuco bhārata diṣṭam etat paryāyasiddhir na sadāsti siddhiḥ //
MBh, 8, 68, 35.2 naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve //
MBh, 8, 68, 41.2 gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata //
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 8, 68, 45.1 yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ /
MBh, 8, 68, 45.2 nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam //
MBh, 8, 68, 47.1 hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ /
MBh, 8, 68, 50.1 hate karṇe na diśo viprajajñus tamovṛtā dyaur vicacāla bhūmiḥ /
MBh, 8, 69, 20.1 naitac citraṃ mahābāho tvayi devakinandana /
MBh, 8, 69, 24.2 jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kvacit //
MBh, 8, 69, 25.1 jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ /
MBh, 9, 1, 3.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 9, 1, 6.2 rājabhir nālabhaccharma sūtaputravadhaṃ smaran //
MBh, 9, 1, 24.2 nātihṛṣṭamanāḥ sūto bāṣpasaṃdigdhayā girā //
MBh, 9, 2, 4.2 yacchrutvā nihatān putrān dīryate na sahasradhā //
MBh, 9, 2, 6.1 andhatvād yadi teṣāṃ tu na me rūpanidarśanam /
MBh, 9, 2, 8.2 na labhe vai kva cicchāntiṃ putrādhibhir abhiplutaḥ //
MBh, 9, 2, 27.2 na sa saṃnahyate rājann iti mām abravīd vacaḥ //
MBh, 9, 2, 43.1 nānyad atra paraṃ manye vanavāsād ṛte prabho /
MBh, 9, 2, 44.1 na hi me 'nyad bhavecchreyo vanābhyupagamād ṛte /
MBh, 9, 2, 47.2 duḥkhaśokābhisaṃtapto na śroṣye paruṣā giraḥ //
MBh, 9, 2, 56.1 kecinna samyak paśyanti mūḍhāḥ samyak tathāpare /
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 9, 3, 44.1 na jānīte hi yaḥ śreyaḥ śreyasaścāvamanyate /
MBh, 9, 3, 44.2 sa kṣipraṃ bhraśyate rājyānna ca śreyo 'nuvindati //
MBh, 9, 3, 45.2 śreyaḥ syānna tu mauḍhyena rājan gantuṃ parābhavam //
MBh, 9, 3, 48.1 nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha /
MBh, 9, 3, 48.2 dhṛtarāṣṭrasya manye 'haṃ nāpi kṛṣṇasya pāṇḍavaḥ //
MBh, 9, 3, 49.2 na tvā bravīmi kārpaṇyānna prāṇaparirakṣaṇāt /
MBh, 9, 3, 49.2 na tvā bravīmi kārpaṇyānna prāṇaparirakṣaṇāt /
MBh, 9, 4, 5.2 na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam //
MBh, 9, 4, 6.2 ucyamānaṃ mahābāho na me viprāgrya rocate //
MBh, 9, 4, 9.2 na tanmarṣayate kṛṣṇo na rājyaharaṇaṃ tathā //
MBh, 9, 4, 9.2 na tanmarṣayate kṛṣṇo na rājyaharaṇaṃ tathā //
MBh, 9, 4, 12.1 abhimanyor vināśena na śarma labhate 'rjunaḥ /
MBh, 9, 4, 13.2 pratijñātaṃ ca tenograṃ sa bhajyeta na saṃnamet //
MBh, 9, 4, 17.2 na nivārayituṃ śakyāḥ saṃgrāmāt te paraṃtapāḥ //
MBh, 9, 4, 20.1 iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃcana /
MBh, 9, 4, 24.1 nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā /
MBh, 9, 4, 24.2 na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃcana //
MBh, 9, 4, 25.2 nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ //
MBh, 9, 4, 29.1 na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ /
MBh, 9, 4, 29.2 iha kīrtir vidhātavyā sā ca yuddhena nānyathā //
MBh, 9, 4, 32.2 mriyate rudatāṃ madhye jñātīnāṃ na sa pūruṣaḥ //
MBh, 9, 4, 42.2 ṛṇaṃ tat pratimuñcāno na rājye mana ādadhe //
MBh, 9, 4, 45.2 suyuddhena tataḥ svargaṃ prāpsyāmi na tad anyathā //
MBh, 9, 5, 4.2 nālabhañ śarma te putrā himavantam ṛte girim //
MBh, 9, 6, 2.3 na me tulyāvubhāvetau bāhuvīrye kathaṃcana //
MBh, 9, 6, 4.1 ahaṃ senāpraṇetā te bhaviṣyāmi na saṃśayaḥ /
MBh, 9, 6, 4.2 taṃ ca vyūhaṃ vidhāsyāmi na tariṣyanti yaṃ pare /
MBh, 9, 6, 4.3 iti satyaṃ bravīmyeṣa duryodhana na saṃśayaḥ //
MBh, 9, 6, 18.3 na karṇavyasanaṃ kiṃcinmenire tatra bhārata //
MBh, 9, 6, 27.2 yoddhāraṃ nādhigacchāmi tulyarūpaṃ janādhipa //
MBh, 9, 6, 30.1 tasyādya na prapaśyāmi pratiyoddhāram āhave /
MBh, 9, 6, 31.1 sadevaloke kṛtsne 'sminnānyastvattaḥ pumān bhavet /
MBh, 9, 6, 35.1 na caivātra dayā kāryā mātulo 'yaṃ mameti vai /
MBh, 9, 7, 8.2 na na ekena yoddhavyaṃ kathaṃcid api pāṇḍavaiḥ //
MBh, 9, 7, 8.2 na na ekena yoddhavyaṃ kathaṃcid api pāṇḍavaiḥ //
MBh, 9, 8, 16.2 kavacānāṃ prabhābhiśca na prājñāyata kiṃcana //
MBh, 9, 8, 35.2 krośadbhir bāndhavaiścānye bhayārtā na nivartire //
MBh, 9, 9, 3.2 na samarthā hi me pārthāḥ sthātum adya puro yudhi //
MBh, 9, 9, 10.2 nāntaraṃ tatra paśyāmi pāṇḍavasyetarasya vā //
MBh, 9, 9, 61.2 na ca jajñur anīkāni diśo vā pradiśastathā //
MBh, 9, 10, 40.2 avidhyad ācāryasuto nātikruddhaḥ smayann iva //
MBh, 9, 11, 6.1 na hi madrādhipād anyo rāmād vā yadunandanāt /
MBh, 9, 11, 7.2 soḍhum utsahate nānyo yodho yudhi vṛkodarāt //
MBh, 9, 11, 16.2 bhīmaseno mahābāhur na cacālācalo yathā //
MBh, 9, 11, 17.2 śalyo na vivyathe rājan dantinevāhato giriḥ //
MBh, 9, 11, 42.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 12, 24.3 nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave //
MBh, 9, 12, 27.2 na śekuḥ pramukhe sthātuṃ tasya śatruniṣūdanāḥ //
MBh, 9, 12, 35.1 kathaṃ nu na bhavet satyaṃ tanmādhavavaco mahat /
MBh, 9, 12, 35.2 na hi kruddho raṇe rājā kṣapayeta balaṃ mama //
MBh, 9, 12, 41.1 na pāṇḍavānāṃ nāsmākaṃ tatra kaścid vyadṛśyata /
MBh, 9, 12, 41.1 na pāṇḍavānāṃ nāsmākaṃ tatra kaścid vyadṛśyata /
MBh, 9, 12, 44.2 na śekustaṃ tadā yuddhe pratyudyātuṃ mahāratham //
MBh, 9, 12, 45.2 na jahuḥ samare śūraṃ śalyam āhavaśobhinam //
MBh, 9, 13, 3.2 na jahuḥ samare pārthaṃ vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 9, 13, 8.1 naitādṛśaṃ dṛṣṭapūrvaṃ rājannaiva ca naḥ śrutam /
MBh, 9, 13, 8.1 naitādṛśaṃ dṛṣṭapūrvaṃ rājannaiva ca naḥ śrutam /
MBh, 9, 13, 33.3 na saṃbhrāntastadā drauṇiḥ pauruṣe sve vyavasthitaḥ //
MBh, 9, 14, 11.2 trātāraṃ nādhyagacchanta kecit tatra mahārathāḥ //
MBh, 9, 14, 27.2 yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge //
MBh, 9, 15, 3.1 te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire /
MBh, 9, 15, 34.2 na cāsya vivaraṃ kaścid dadarśa carato raṇe //
MBh, 9, 15, 58.1 dṛṣṭvā sarvāṇi sainyāni nādhyavasyaṃstayor jayam /
MBh, 9, 15, 59.2 itīva niścayo nābhūd yodhānāṃ tatra bhārata //
MBh, 9, 16, 39.2 abhūnna yad bhasmasānmadrarājas tad adbhutaṃ me pratibhāti rājan //
MBh, 9, 16, 56.2 saṃśāntam api madreśaṃ lakṣmīr naiva vyamuñcata //
MBh, 9, 16, 77.1 tatpare nāvabudhyanta sainyena rajasā vṛte /
MBh, 9, 16, 81.1 taṃ pare nābhyavartanta martyā mṛtyum ivāgatam /
MBh, 9, 17, 2.3 na gantavyaṃ na gantavyam iti madrān avārayat //
MBh, 9, 17, 2.3 na gantavyaṃ na gantavyam iti madrān avārayat //
MBh, 9, 17, 12.2 bhrātaro vāsya te śūrā dṛśyante neha kecana //
MBh, 9, 17, 17.2 na cāsya śāsanaṃ kaścit tatra cakre mahārathaḥ //
MBh, 9, 17, 19.2 na yuktam etat samare tvayi tiṣṭhati bhārata //
MBh, 9, 17, 21.2 vāryamāṇā mayā pūrvaṃ naite cakrur vaco mama /
MBh, 9, 17, 22.2 na bhartuḥ śāsanaṃ vīrā raṇe kurvantyamarṣitāḥ /
MBh, 9, 17, 22.3 alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum //
MBh, 9, 18, 5.1 na saṃdhātum anīkāni na ca rājan parākrame /
MBh, 9, 18, 5.1 na saṃdhātum anīkāni na ca rājan parākrame /
MBh, 9, 18, 20.3 nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam //
MBh, 9, 18, 23.1 kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ /
MBh, 9, 18, 25.2 kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ //
MBh, 9, 18, 31.1 na mātikramate pārtho dhanuṣpāṇim avasthitam /
MBh, 9, 18, 32.2 notsahetābhyatikrāntuṃ velām iva mahodadhiḥ //
MBh, 9, 18, 42.2 dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām /
MBh, 9, 18, 43.2 na cacāla rathopasthe maināka iva parvataḥ //
MBh, 9, 18, 53.2 nābhyavartanta te putraṃ veleva makarālayam //
MBh, 9, 18, 54.2 yad ekaṃ sahitāḥ pārthā na śekur ativartitum //
MBh, 9, 18, 55.1 nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane /
MBh, 9, 18, 56.1 na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā /
MBh, 9, 18, 56.2 yatra yātānna vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ //
MBh, 9, 18, 59.3 ko nu mūḍho na yudhyeta puruṣaḥ kṣatriyabruvaḥ //
MBh, 9, 18, 61.1 na yuddhadharmācchreyān vai panthāḥ svargasya kauravāḥ /
MBh, 9, 19, 5.2 nāsyāntaraṃ dadṛśuḥ sve pare vā yathā purā vajradharasya daityāḥ //
MBh, 9, 19, 7.2 naivāvatasthe samare bhṛśaṃ bhayād vimardamānaṃ tu parasparaṃ tadā //
MBh, 9, 19, 10.2 senāpatiḥ pāṇḍavasṛñjayānāṃ pāñcālaputro na mamarṣa roṣāt //
MBh, 9, 20, 31.1 tatpare nāvabudhyanta sainyena rajasāvṛte /
MBh, 9, 20, 36.1 taṃ pare nābhyavartanta martyā mṛtyum ivāhave /
MBh, 9, 21, 3.1 na ca so 'sti pumān kaścit pāṇḍavānāṃ mahāhave /
MBh, 9, 21, 8.2 yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata //
MBh, 9, 21, 14.2 na cacāla mahārāja sarvasainyasya paśyataḥ //
MBh, 9, 21, 19.3 nājñāyanta raṇe vīrā na diśaḥ pradiśastathā //
MBh, 9, 21, 19.3 nājñāyanta raṇe vīrā na diśaḥ pradiśastathā //
MBh, 9, 22, 4.2 pareṣāṃ tava sainye ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 22, 12.1 nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ /
MBh, 9, 22, 15.2 na ca nastādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam //
MBh, 9, 22, 15.2 na ca nastādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam //
MBh, 9, 22, 42.2 na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata //
MBh, 9, 22, 49.2 keśākeśisamālagnā na śekuśceṣṭituṃ janāḥ //
MBh, 9, 22, 53.1 dūraṃ na śakyaṃ tatrāsīd gantum aśvena kenacit /
MBh, 9, 22, 58.1 neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ /
MBh, 9, 22, 59.2 na punaḥ saubalo rājā yuddham abhyāgamiṣyati //
MBh, 9, 22, 77.2 tāvakāḥ pāṇḍavāścaiva nābhyavartanta bhārata //
MBh, 9, 23, 9.2 nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ //
MBh, 9, 23, 19.2 na ca tat kṛtavānmūḍho dhārtarāṣṭraḥ subāliśaḥ //
MBh, 9, 23, 20.2 taccāpi nāsau kṛtavān vītabuddhiḥ suyodhanaḥ //
MBh, 9, 23, 21.2 na jāne kāraṇaṃ kiṃ nu yena yuddham avartata //
MBh, 9, 23, 23.2 rādheye ca vikarṇe ca naivāśāmyata vaiśasam //
MBh, 9, 23, 24.2 saputre vai naravyāghre naivāśāmyata vaiśasam //
MBh, 9, 23, 25.2 śrutāyudhe ca nṛpatau naivāśāmyata vaiśasam //
MBh, 9, 23, 26.2 āvantyeṣu ca vīreṣu naivāśāmyata vaiśasam //
MBh, 9, 23, 27.2 bāhlike somadatte ca naivāśāmyata vaiśasam //
MBh, 9, 23, 28.2 duḥśāsane ca nihate naivāśāmyata vaiśasam //
MBh, 9, 23, 29.2 balinaśca raṇe kṛṣṇa naivāśāmyata vaiśasam //
MBh, 9, 23, 30.2 mohād vā yadi vā lobhānnaivāśāmyata vaiśasam //
MBh, 9, 23, 33.1 yanna tasya mano hyāsīt tvayoktasya hitaṃ vacaḥ /
MBh, 9, 23, 36.3 naiṣa dāsyati no rājyam iti me matir acyuta //
MBh, 9, 23, 37.2 na jīvan dāsyate bhāgaṃ dhārtarāṣṭraḥ kathaṃcana //
MBh, 9, 23, 39.1 na sa yukto 'nyathā jetum ṛte yuddhena mādhava /
MBh, 9, 23, 57.2 na prājñāyanta samare diśo vā pradiśo 'pi vā //
MBh, 9, 23, 63.1 tasyeṣavaḥ prāṇaharāḥ sumuktā nāsajan vai varmasu rukmapuṅkhāḥ /
MBh, 9, 23, 63.2 na ca dvitīyaṃ pramumoca bāṇaṃ nare haye vā paramadvipe vā //
MBh, 9, 24, 21.2 apākrāmaddhataratho nātidūram ariṃdamaḥ //
MBh, 9, 24, 40.2 śaraiḥ sampīḍyamānāśca nātivyaktam ivābruvan //
MBh, 9, 24, 53.2 nātiprasiddheva gatiḥ pāṇḍavānām ajāyata //
MBh, 9, 25, 35.2 īkṣituṃ notsahante sma tava sainyāni bhārata //
MBh, 9, 26, 9.2 yāvanna vidravantyete tāvajjahi suyodhanam //
MBh, 9, 26, 10.2 pariśrāntabalastāta naiṣa mucyeta kilbiṣī //
MBh, 9, 26, 13.3 yāvetāvāsthitau kṛṣṇa tāvadya na bhaviṣyataḥ //
MBh, 9, 26, 17.2 mokṣo na nūnaṃ kālāddhi vidyate bhuvi kasyacit //
MBh, 9, 26, 19.1 na hi me mokṣyate kaścit pareṣām iti cintaye /
MBh, 9, 26, 19.2 ye tvadya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ /
MBh, 9, 26, 24.1 nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cenmama /
MBh, 9, 28, 11.2 avadhyata raṇaṃ prāpya trātāraṃ nābhyavindata /
MBh, 9, 28, 11.3 pratiṣṭhamānaṃ tu bhayānnāvatiṣṭhata daṃśitam //
MBh, 9, 28, 12.2 na prājñāyanta samare diśaśca pradiśastathā //
MBh, 9, 28, 23.2 nāpaśyat samare kaṃcit sahāyaṃ rathināṃ varaḥ //
MBh, 9, 28, 26.1 nātidūraṃ tato gatvā padbhyām eva narādhipaḥ /
MBh, 9, 28, 33.2 nānyo mahāratho rājañ jīvamāno vyadṛśyata //
MBh, 9, 28, 35.2 kim anena gṛhītena nānenārtho 'sti jīvatā //
MBh, 9, 28, 37.2 mucyatāṃ saṃjayo jīvanna hantavyaḥ kathaṃcana //
MBh, 9, 28, 41.1 sa tu mām aśrupūrṇākṣo nāśaknod abhivīkṣitum /
MBh, 9, 28, 42.2 muhūrtaṃ nāśakaṃ vaktuṃ kiṃcid duḥkhapariplutaḥ //
MBh, 9, 28, 48.1 tvad anyo neha saṃgrāme kaścijjīvati saṃjaya /
MBh, 9, 28, 48.2 dvitīyaṃ neha paśyāmi sasahāyāśca pāṇḍavāḥ //
MBh, 9, 28, 59.1 aho dhiṅ na sa jānāti jīvato 'smānnarādhipaḥ /
MBh, 9, 29, 4.3 sthānaṃ nārocayaṃstatra tataste hradam abhyayuḥ //
MBh, 9, 29, 6.2 yatnato 'nveṣamāṇāstu naivāpaśyañ janādhipam //
MBh, 9, 29, 13.1 na te vegaṃ viṣahituṃ śaktāstava viśāṃ pate /
MBh, 9, 29, 15.3 udīrṇaṃ ca balaṃ teṣāṃ tena yuddhaṃ na rocaye //
MBh, 9, 29, 16.1 na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ /
MBh, 9, 29, 16.2 asmāsu ca parā bhaktir na tu kālaḥ parākrame //
MBh, 9, 29, 17.2 pratiyotsyāmyahaṃ śatrūñ śvo na me 'styatra saṃśayaḥ //
MBh, 9, 29, 20.2 yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe //
MBh, 9, 29, 21.1 nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho /
MBh, 9, 30, 3.2 viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam //
MBh, 9, 30, 4.2 nikṛtyā nikṛtiprajño na me jīvan vimokṣyate //
MBh, 9, 30, 9.3 vṛtraśca nihato rājan kriyayaiva na saṃśayaḥ //
MBh, 9, 30, 13.2 kriyā balavatī rājannānyat kiṃcid yudhiṣṭhira //
MBh, 9, 30, 22.1 ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ /
MBh, 9, 30, 25.1 śūramānī na śūrastvaṃ mithyā vadasi bhārata /
MBh, 9, 30, 26.1 na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃcana /
MBh, 9, 30, 28.1 nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā /
MBh, 9, 30, 29.2 amartya iva saṃmohāt tvam ātmānaṃ na buddhavān //
MBh, 9, 30, 35.2 naitaccitraṃ mahārāja yad bhīḥ prāṇinam āviśet /
MBh, 9, 30, 35.3 na ca prāṇabhayād bhīto vyapayāto 'smi bhārata //
MBh, 9, 30, 37.1 na prāṇahetor na bhayānna viṣādād viśāṃ pate /
MBh, 9, 30, 37.1 na prāṇahetor na bhayānna viṣādād viśāṃ pate /
MBh, 9, 30, 37.1 na prāṇahetor na bhayānna viṣādād viśāṃ pate /
MBh, 9, 30, 42.2 nābhyutsahāmyahaṃ bhoktuṃ vidhavām iva yoṣitam //
MBh, 9, 30, 44.1 na tvidānīm ahaṃ manye kāryaṃ yuddhena karhicit /
MBh, 9, 30, 47.2 ratir hi nāsti me rājye hatapakṣasya bhārata //
MBh, 9, 30, 49.2 na hi me nirjitasyāsti jīvite 'dya spṛhā vibho //
MBh, 9, 30, 51.3 naitanmanasi me rājan vāśitaṃ śakuner iva //
MBh, 9, 30, 52.2 nāham iccheyam avaniṃ tvayā dattāṃ praśāsitum //
MBh, 9, 30, 53.1 adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām /
MBh, 9, 30, 53.2 na hi dharmaḥ smṛto rājan kṣatriyasya pratigrahaḥ //
MBh, 9, 30, 54.1 tvayā dattāṃ na ceccheyaṃ pṛthivīm akhilām aham /
MBh, 9, 30, 55.2 tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi //
MBh, 9, 30, 58.1 na tvam adya mahīṃ dātum īśaḥ kauravanandana /
MBh, 9, 30, 59.2 tanmātram api no mahyaṃ na dadāti purā bhavān //
MBh, 9, 30, 60.2 sūcyagraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim //
MBh, 9, 30, 62.1 tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase /
MBh, 9, 30, 65.2 jīvayeyaṃ tvahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ //
MBh, 9, 30, 67.1 etasmāt kāraṇāt pāpa jīvitaṃ te na vidyate /
MBh, 9, 31, 2.1 na hi saṃtarjanā tena śrutapūrvā kadācana /
MBh, 9, 31, 11.2 na hyeko bahubhir vīrair nyāyyaṃ yodhayituṃ yudhi //
MBh, 9, 31, 13.1 na me tvatto bhayaṃ rājanna ca pārthād vṛkodarāt /
MBh, 9, 31, 13.1 na me tvatto bhayaṃ rājanna ca pārthād vṛkodarāt /
MBh, 9, 31, 14.2 ekaḥ sarvān ahaṃ kruddho na tān yoddhum ihotsahe //
MBh, 9, 31, 32.2 adya te jīvitaṃ nāsti yadyapi tvaṃ manojavaḥ //
MBh, 9, 31, 33.2 etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ /
MBh, 9, 31, 34.2 vācaṃ na mamṛṣe dhīmān uttamāśvaḥ kaśām iva //
MBh, 9, 31, 49.3 na hyeko bahubhir nyāyyo vīra yodhayituṃ yudhi //
MBh, 9, 31, 51.2 nābhūd iyaṃ tava prajñā katham evaṃ suyodhana /
MBh, 9, 31, 52.2 yaccānyad api te nāsti tad apyādatsva bhārata /
MBh, 9, 31, 60.1 gadāyuddhe na me kaścit sadṛśo 'stīti cintaya /
MBh, 9, 32, 6.1 nānyam asyānupaśyāmi pratiyoddhāram āhave /
MBh, 9, 32, 6.2 ṛte vṛkodarāt pārthāt sa ca nātikṛtaśramaḥ //
MBh, 9, 32, 11.1 na hi paśyāmi taṃ loke gadāhastaṃ narottamam /
MBh, 9, 32, 12.2 na samarthān ahaṃ manye gadāhastasya saṃyuge //
MBh, 9, 32, 16.1 ahaṃ suyodhanaṃ saṃkhye haniṣyāmi na saṃśayaḥ /
MBh, 9, 32, 17.2 na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām //
MBh, 9, 32, 20.2 nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ //
MBh, 9, 32, 29.2 na hi śakto raṇe jetuṃ mām eṣa puruṣādhamaḥ //
MBh, 9, 32, 44.2 tvām apyadya haniṣyāmi gadayā nātra saṃśayaḥ //
MBh, 9, 32, 47.1 kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam /
MBh, 9, 34, 2.1 sāhāyyaṃ dhārtarāṣṭrasya na ca kartāsmi keśava /
MBh, 9, 34, 2.2 na caiva pāṇḍuputrāṇāṃ gamiṣyāmi yathāgatam //
MBh, 9, 34, 6.3 na ca tat kṛtavān rājā yathākhyātaṃ hi te purā //
MBh, 9, 34, 9.1 na kurvanti vaco mahyaṃ kuravaḥ kālacoditāḥ /
MBh, 9, 34, 11.2 kriyatām iti tat kṛṣṇo nāsya cakre vacastadā //
MBh, 9, 34, 45.2 somo vasati nāsmāsu rohiṇīṃ bhajate sadā //
MBh, 9, 34, 50.3 somo vasati nāsmāsu nākarod vacanaṃ tava //
MBh, 9, 34, 50.3 somo vasati nāsmāsu nākarod vacanaṃ tava //
MBh, 9, 34, 53.2 somo vasati nāsmāsu tasmānnaḥ śaraṇaṃ bhava //
MBh, 9, 34, 57.2 na cāmucyata śāpād vai kṣayaṃ caivābhyagacchata //
MBh, 9, 34, 58.1 kṣīyamāṇe tataḥ some oṣadhyo na prajajñire /
MBh, 9, 34, 60.2 kim idaṃ bhavato rūpam īdṛśaṃ na prakāśate //
MBh, 9, 34, 66.2 naitacchakyaṃ mama vaco vyāvartayitum anyathā /
MBh, 9, 35, 20.2 kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam //
MBh, 9, 35, 36.2 āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate //
MBh, 9, 36, 29.1 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ /
MBh, 9, 36, 31.3 pannagebhyo bhayaṃ tatra vidyate na sma kaurava //
MBh, 9, 36, 48.2 te 'vakāśaṃ na dadṛśuḥ kurukṣetre mahāvratāḥ //
MBh, 9, 37, 11.2 abruvann ṛṣayo rājannāyaṃ yajño mahāphalaḥ /
MBh, 9, 37, 11.3 na dṛśyate saricchreṣṭhā yasmād iha sarasvatī //
MBh, 9, 37, 36.3 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi //
MBh, 9, 37, 39.2 kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
MBh, 9, 37, 40.2 ahaṃ na vismayaṃ vipra gacchāmīti prapaśya mām //
MBh, 9, 37, 43.2 nānyaṃ devād ahaṃ manye rudrāt parataraṃ mahat /
MBh, 9, 37, 45.1 devair api na śakyastvaṃ parijñātuṃ kuto mayā /
MBh, 9, 37, 47.2 bhagavaṃstvatprasādād vai tapo me na kṣared iti //
MBh, 9, 37, 49.2 na tasya durlabhaṃ kiṃcid bhaviteha paratra ca /
MBh, 9, 37, 49.3 sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ //
MBh, 9, 38, 12.1 sa tena lagnena tadā dvijātir na śaśāka ha /
MBh, 9, 38, 15.1 āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān /
MBh, 9, 38, 29.2 pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet //
MBh, 9, 39, 4.2 samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate //
MBh, 9, 39, 4.2 samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate //
MBh, 9, 39, 8.1 adyaprabhṛti naivātra bhayaṃ vyālād bhaviṣyati /
MBh, 9, 39, 14.2 na gantavyaṃ mahāprājña trāhi cāsmānmahābhayāt //
MBh, 9, 39, 16.3 na ca śaknoti pṛthivīṃ yatnavān api rakṣitum //
MBh, 9, 39, 25.2 na cāsya niyamād buddhir apayāti mahātmanaḥ //
MBh, 9, 40, 17.1 yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa /
MBh, 9, 41, 2.2 śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām //
MBh, 9, 41, 11.3 ihāgataṃ dvijaśreṣṭhaṃ haniṣyāmi na saṃśayaḥ //
MBh, 9, 42, 15.2 na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ //
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 9, 43, 6.2 tat sarvabhakṣo bhagavānnāśakad dagdhum akṣayam //
MBh, 9, 43, 7.2 na caiva dhārayāmāsa garbhaṃ tejomayaṃ tadā //
MBh, 9, 44, 16.1 bahulatvācca noktā ye vividhā devatāgaṇāḥ /
MBh, 9, 44, 20.3 kaśyapaśca mahātejā ye cānye nānukīrtitāḥ //
MBh, 9, 46, 12.3 naṣṭo na dṛśyate yatra śamīgarbhe hutāśanaḥ //
MBh, 9, 46, 14.1 agniḥ pranaṣṭo bhagavān kāraṇaṃ ca na vidmahe /
MBh, 9, 47, 9.2 śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃcana //
MBh, 9, 47, 20.2 na ca sma tānyapacyanta dinaṃ ca kṣayam abhyagāt //
MBh, 9, 47, 23.1 caraṇau dahyamānau ca nācintayad aninditā /
MBh, 9, 47, 41.2 asyāśca yat tapo viprā na samaṃ tanmataṃ mama //
MBh, 9, 49, 7.2 devalo darśayann eva naivāyuñjata dharmataḥ //
MBh, 9, 49, 8.2 jaigīṣavyaṃ muniṃ caiva na dadarśātha devalaḥ //
MBh, 9, 49, 13.2 na cāyam alaso bhikṣur abhyabhāṣata kiṃcana //
MBh, 9, 49, 20.1 na vyāharati caivainaṃ jaigīṣavyaḥ kathaṃcana /
MBh, 9, 49, 42.2 nānvapaśyata yogastham antarhitam ariṃdama //
MBh, 9, 49, 45.1 jaigīṣavyaṃ na paśyāmi taṃ śaṃsata mahaujasam /
MBh, 9, 49, 48.2 na devala gatistatra tava gantuṃ tapodhana /
MBh, 9, 49, 58.2 abhayaṃ sarvabhūtebhyo yo dattvā nāvabudhyate //
MBh, 9, 49, 63.2 jaigīṣavye tapo nāsti vismāpayati yo 'sitam //
MBh, 9, 50, 6.2 na sa lobhayituṃ śakyaḥ phalair bahuvidhair api //
MBh, 9, 50, 14.1 na vināśam idaṃ gacchet tvatteja iti niścayāt /
MBh, 9, 50, 26.1 na copalebhe bhagavāñ śakraḥ praharaṇaṃ tadā /
MBh, 9, 50, 27.1 tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ /
MBh, 9, 50, 37.1 na gantavyam itaḥ putra tavāhāram ahaṃ sadā /
MBh, 9, 50, 40.2 sarveṣām eva rājendra na kaścit pratibhānavān //
MBh, 9, 50, 45.2 sa tān āha na me dharmo naśyed iti punar munīn //
MBh, 9, 50, 47.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 9, 50, 47.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 9, 50, 47.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 9, 50, 47.1 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 9, 51, 7.1 sā pitrā dīyamānāpi bhartre naicchad aninditā /
MBh, 9, 51, 7.2 ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata //
MBh, 9, 51, 10.1 sā nāśakad yadā gantuṃ padāt padam api svayam /
MBh, 9, 51, 12.2 tapaḥ paramakaṃ prāptaṃ na tu lokāstvayā jitāḥ //
MBh, 9, 52, 11.2 asmān aniṣṭvā kratubhir bhāgo no na bhaviṣyati //
MBh, 9, 53, 10.1 nātidūraṃ tato gatvā nagaṃ tāladhvajo balī /
MBh, 9, 53, 35.2 sarasvatīṃ prāpya janāḥ suduṣkṛtāḥ sadā na śocanti paratra ceha ca //
MBh, 9, 55, 16.1 naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ /
MBh, 9, 55, 19.2 nāyaṃ praveṣṭā nagaraṃ punar vāraṇasāhvayam //
MBh, 9, 55, 34.2 tvām adya nihaniṣyāmi gadayā nātra saṃśayaḥ //
MBh, 9, 55, 37.1 naiva duryodhanaḥ kṣudra kenacit tvadvidhena vai /
MBh, 9, 56, 38.1 tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe /
MBh, 9, 56, 40.2 nākampata mahārāja tad adbhutam ivābhavat //
MBh, 9, 56, 41.2 yad gadābhihato bhīmo nākampata padāt padam //
MBh, 9, 56, 47.2 nābhyamanyata kartavyaṃ putreṇābhyāhatastava //
MBh, 9, 56, 48.2 bhṛśopahatasaṃkalpā nahṛṣṭamanaso 'bhavan //
MBh, 9, 57, 4.1 bhīmasenastu dharmeṇa yudhyamāno na jeṣyati /
MBh, 9, 57, 15.2 api vo nirjitaṃ rājyaṃ na hareta suyodhanaḥ //
MBh, 9, 57, 17.1 evaṃ cenna mahābāhur anyāyena haniṣyati /
MBh, 9, 57, 38.2 ato na prāharat tasmai punar eva tavātmajaḥ //
MBh, 9, 58, 8.1 nāsmākaṃ nikṛtir vahnir nākṣadyūtaṃ na vañcanā /
MBh, 9, 58, 8.1 nāsmākaṃ nikṛtir vahnir nākṣadyūtaṃ na vañcanā /
MBh, 9, 58, 8.1 nāsmākaṃ nikṛtir vahnir nākṣadyūtaṃ na vañcanā /
MBh, 9, 58, 13.2 dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan dharmātmānaḥ somakānāṃ prabarhāḥ //
MBh, 9, 58, 15.2 rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha //
MBh, 9, 58, 16.2 utsannapiṇḍo bhrātā ca naitannyāyyaṃ kṛtaṃ tvayā //
MBh, 9, 59, 5.2 naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ //
MBh, 9, 59, 6.1 adho nābhyā na hantavyam iti śāstrasya niścayaḥ /
MBh, 9, 59, 15.3 ato doṣaṃ na paśyāmi mā krudhastvaṃ pralambahan //
MBh, 9, 59, 22.3 naiva prītamanā rāmo vacanaṃ prāha saṃsadi //
MBh, 9, 59, 27.2 rāme dvāravatīṃ yāte nātipramanaso 'bhavan //
MBh, 9, 59, 31.2 na mamaitat priyaṃ kṛṣṇa yad rājānaṃ vṛkodaraḥ /
MBh, 9, 59, 31.3 padā mūrdhnyaspṛśat krodhānna ca hṛṣye kulakṣaye //
MBh, 9, 60, 4.2 naitān harṣasamāviṣṭān iyaṃ sehe vasuṃdharā //
MBh, 9, 60, 16.2 adyāpi na vihṛṣyanti tāni tad viddhi bhārata /
MBh, 9, 60, 18.1 na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ /
MBh, 9, 60, 20.2 pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān //
MBh, 9, 60, 21.1 naiṣa yogyo 'dya mitraṃ vā śatrur vā puruṣādhamaḥ /
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
MBh, 9, 60, 28.2 kiṃ na vijñātam etanme yad arjunam avocathāḥ //
MBh, 9, 60, 29.2 jihmair upāyair bahubhir na te lajjā na te ghṛṇā //
MBh, 9, 60, 29.2 jihmair upāyair bahubhir na te lajjā na te ghṛṇā //
MBh, 9, 60, 31.2 ācāryo nyāsitaḥ śastraṃ kiṃ tanna viditaṃ mama //
MBh, 9, 60, 32.2 pātyamānastvayā dṛṣṭo na cainaṃ tvam avārayaḥ //
MBh, 9, 60, 37.2 ṛjunā pratiyudhyethā na te syād vijayo dhruvam //
MBh, 9, 60, 41.1 yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi /
MBh, 9, 60, 56.1 naiṣa śakyo 'tiśīghrāstraste ca sarve mahārathāḥ /
MBh, 9, 60, 57.2 anyathā pāṇḍaveyānāṃ nābhaviṣyajjayaḥ kvacit //
MBh, 9, 60, 58.2 na śakyā dharmato hantuṃ lokapālair api svayam //
MBh, 9, 60, 59.2 na śakyo dharmato hantuṃ kālenāpīha daṇḍinā //
MBh, 9, 60, 60.1 na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ /
MBh, 9, 61, 18.3 madadhiṣṭhitatvāt samare na viśīrṇaḥ paraṃtapa //
MBh, 9, 61, 28.2 mahāraṇagataḥ pārtho yacca nāsīt parāṅmukhaḥ //
MBh, 9, 62, 2.2 na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam //
MBh, 9, 62, 5.1 na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me /
MBh, 9, 62, 19.1 yadi na tvaṃ bhavennāthaḥ phalgunasya mahāraṇe /
MBh, 9, 62, 38.1 na te 'styaviditaṃ kiṃcid bhūtabhavyasya bhārata /
MBh, 9, 62, 39.2 kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata //
MBh, 9, 62, 43.1 tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ /
MBh, 9, 62, 44.3 yācitastvaṃ śamaṃ nityaṃ na ca tat kṛtavān asi //
MBh, 9, 62, 47.1 alpo 'pyatikramo nāsti pāṇḍavānāṃ mahātmanām /
MBh, 9, 62, 48.2 asūyāṃ pāṇḍuputreṣu na bhavān kartum arhati //
MBh, 9, 62, 52.2 dahyate sma divārātraṃ na ca śarmādhigacchati //
MBh, 9, 62, 53.2 sa śocan bharataśreṣṭha na śāntim adhigacchati //
MBh, 9, 62, 54.1 hriyā ca parayāviṣṭo bhavantaṃ nādhigacchati /
MBh, 9, 62, 56.2 tvatsamā nāsti loke 'sminn adya sīmantinī śubhe //
MBh, 9, 62, 57.3 uktavatyasi kalyāṇi na ca te tanayaiḥ śrutam //
MBh, 9, 63, 9.2 kālaṃ prāpya mahābāho na kaścid ativartate //
MBh, 9, 63, 24.1 diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ /
MBh, 9, 63, 26.1 diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavajjitaḥ /
MBh, 9, 63, 26.2 diṣṭyā na vimatiṃ kāṃcid bhajitvā tu parājitaḥ //
MBh, 9, 63, 29.2 viśvāsaṃ samayaghnānāṃ na yūyaṃ gantum arhatha //
MBh, 9, 64, 14.1 na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃcid eva hi /
MBh, 9, 64, 16.1 duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham /
MBh, 9, 64, 16.1 duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham /
MBh, 9, 64, 16.2 nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha //
MBh, 9, 64, 26.1 diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃcid āpadi /
MBh, 9, 64, 30.2 tena na cyāvitaś cāhaṃ kṣatradharmāt svanuṣṭhitāt //
MBh, 9, 64, 31.1 sa mayā samanuprāpto nāsmi śocyaḥ kathaṃcana /
MBh, 9, 64, 36.2 na tathā tena tapyāmi yathā rājaṃs tvayādya vai //
MBh, 10, 1, 3.1 senāniveśam abhito nātidūram avasthitāḥ /
MBh, 10, 1, 6.1 nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ /
MBh, 10, 1, 9.1 na diṣṭam abhyatikrāntuṃ śakyaṃ gāvalgaṇe naraiḥ /
MBh, 10, 1, 10.2 hataṃ putraśataṃ śrutvā yanna dīrṇaṃ sahasradhā //
MBh, 10, 1, 11.2 na hyahaṃ pāṇḍaveyasya viṣaye vastum utsahe //
MBh, 10, 1, 17.2 gatvā tu tāvakā rājannātidūram avasthitāḥ /
MBh, 10, 1, 32.2 naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan //
MBh, 10, 1, 33.1 na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā /
MBh, 10, 1, 45.1 nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ /
MBh, 10, 1, 46.2 nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ /
MBh, 10, 1, 55.1 nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ /
MBh, 10, 1, 66.1 bhavatostu yadi prajñā na mohād apacīyate /
MBh, 10, 2, 2.2 daive puruṣakāre ca paraṃ tābhyāṃ na vidyate //
MBh, 10, 2, 3.1 na hi daivena sidhyanti karmāṇyekena sattama /
MBh, 10, 2, 3.2 na cāpi karmaṇaikena dvābhyāṃ siddhistu yogataḥ //
MBh, 10, 2, 12.2 utthānaṃ te vigarhanti prājñānāṃ tanna rocate //
MBh, 10, 2, 14.2 yo vā na labhate kṛtvā durdaśau tāvubhāvapi //
MBh, 10, 2, 15.1 śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate /
MBh, 10, 2, 16.1 yadi dakṣaḥ samārambhāt karmaṇāṃ nāśnute phalam /
MBh, 10, 2, 16.2 nāsya vācyaṃ bhavet kiṃcit tattvaṃ cāpyadhigacchati //
MBh, 10, 2, 18.2 sa karotyātmano 'narthān naiṣa buddhimatāṃ nayaḥ //
MBh, 10, 2, 19.3 hīnaṃ puruṣakāreṇa karma tviha na sidhyati //
MBh, 10, 2, 20.2 dakṣo dākṣiṇyasampanno na sa moghaṃ vihanyate //
MBh, 10, 2, 27.1 pūrvam apyatiduḥśīlo na dainyaṃ kartum arhati /
MBh, 10, 2, 29.2 buddhiścintayataḥ kiṃcit svaṃ śreyo nāvabudhyate //
MBh, 10, 2, 33.1 anārambhāt tu kāryāṇāṃ nārthaḥ sampadyate kvacit /
MBh, 10, 2, 33.2 kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati /
MBh, 10, 2, 33.3 daivenopahatāste tu nātra kāryā vicāraṇā //
MBh, 10, 3, 13.2 bhavatyanityaprajñatvāt sā tasyaiva na rocate //
MBh, 10, 3, 22.2 prakuryāṃ sumahat karma na me tat sādhu saṃmatam //
MBh, 10, 4, 1.3 na tvā vārayituṃ śakto vajrapāṇir api svayam //
MBh, 10, 4, 6.2 sametya samare śatrūn vadhiṣyasi na saṃśayaḥ //
MBh, 10, 4, 7.1 na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham /
MBh, 10, 4, 10.1 tava hyastrāṇi divyāni mama caiva na saṃśayaḥ /
MBh, 10, 4, 16.2 na saheta vibhuḥ sākṣād vajrapāṇir api svayam //
MBh, 10, 4, 17.1 na cāhaṃ samare tāta kṛtavarmā tathaiva ca /
MBh, 10, 4, 23.2 hṛdayaṃ nirdahanme 'dya rātryahāni na śāmyati //
MBh, 10, 4, 26.1 dṛṣṭadyumnam ahatvājau nāhaṃ jīvitum utsahe /
MBh, 10, 4, 27.2 sa punar hṛdayaṃ kasya krūrasyāpi na nirdahet //
MBh, 10, 4, 28.1 kasya hyakaruṇasyāpi netrābhyām aśru nāvrajet /
MBh, 10, 4, 31.1 na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃcana /
MBh, 10, 4, 31.2 na taṃ paśyāmi loke 'smin yo māṃ kāryānnivartayet /
MBh, 10, 5, 1.3 nālaṃ vedayituṃ kṛtsnau dharmārthāviti me matiḥ //
MBh, 10, 5, 2.1 tathaiva tāvanmedhāvī vinayaṃ yo na śikṣati /
MBh, 10, 5, 2.2 na ca kiṃcana jānāti so 'pi dharmārthaniścayam //
MBh, 10, 5, 3.2 jānīyād āgamān sarvān grāhyaṃ ca na virodhayet //
MBh, 10, 5, 5.2 nivartate tu lakṣmīvānnālakṣmīvānnivartate //
MBh, 10, 5, 6.2 tathaiva suhṛdā śakyo naśakyastvavasīdati //
MBh, 10, 5, 8.2 kuru me vacanaṃ tāta yena paścānna tapyase //
MBh, 10, 5, 9.1 na vadhaḥ pūjyate loke suptānām iha dharmataḥ /
MBh, 10, 5, 13.2 na ca te jātu loke 'smin susūkṣmam api kilbiṣam //
MBh, 10, 5, 24.2 tān evaṃ bhinnamaryādān kiṃ bhavānna vigarhati //
MBh, 10, 5, 27.1 na sa jātaḥ pumāṃl loke kaścinna ca bhaviṣyati /
MBh, 10, 5, 27.1 na sa jātaḥ pumāṃl loke kaścinna ca bhaviṣyati /
MBh, 10, 5, 30.2 samaduḥkhasukhau caiva nāvāṃ śaṅkitum arhasi //
MBh, 10, 6, 7.1 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā /
MBh, 10, 6, 19.1 bruvatām apriyaṃ pathyaṃ suhṛdāṃ na śṛṇoti yaḥ /
MBh, 10, 6, 22.1 mattonmattapramatteṣu na śastrāṇyupadhārayet /
MBh, 10, 6, 25.2 na hi daivād garīyo vai mānuṣaṃ karma kathyate //
MBh, 10, 6, 26.1 mānuṣaṃ kurvataḥ karma yadi daivānna sidhyati /
MBh, 10, 6, 28.2 na hi droṇasutaḥ saṃkhye nivarteta kathaṃcana //
MBh, 10, 6, 29.2 na caitad abhijānāmi cintayann api sarvathā //
MBh, 10, 6, 31.2 nānyatra daivād udyantum iha śakyaṃ kathaṃcana //
MBh, 10, 7, 10.1 paraṃ parebhyaḥ paramaṃ paraṃ yasmānna vidyate /
MBh, 10, 7, 15.1 dīptāsyanayanāścātra naikapādaśirobhujāḥ /
MBh, 10, 7, 41.1 prāpyāṣṭaguṇam aiśvaryaṃ ye na yānti ca vismayam /
MBh, 10, 7, 49.2 tān prekṣamāṇo 'pi vyathāṃ na cakāra mahābalaḥ //
MBh, 10, 7, 61.2 tasmād iṣṭatamaḥ kṛṣṇād anyo mama na vidyate //
MBh, 10, 7, 63.2 abhibhūtāstu kālena naiṣām adyāsti jīvitam //
MBh, 10, 8, 1.3 kaccit kṛpaśca bhojaśca bhayārtau na nyavartatām //
MBh, 10, 8, 2.1 kaccinna vāritau kṣudrai rakṣibhir nopalakṣitau /
MBh, 10, 8, 2.1 kaccinna vāritau kṣudrai rakṣibhir nopalakṣitau /
MBh, 10, 8, 2.2 asahyam iti vā matvā na nivṛttau mahārathau //
MBh, 10, 8, 4.1 pāñcālair vā vinihatau kaccinnāsvapatāṃ kṣitau /
MBh, 10, 8, 8.2 yathā na kaścid api me jīvanmucyeta mānavaḥ //
MBh, 10, 8, 17.2 nidrayā caiva pāñcālyo nāśakacceṣṭituṃ tadā //
MBh, 10, 8, 19.1 tudannakhaistu sa drauṇiṃ nātivyaktam udāharat /
MBh, 10, 8, 20.2 ācāryaghātināṃ lokā na santi kulapāṃsana /
MBh, 10, 8, 20.3 tasmācchastreṇa nidhanaṃ na tvam arhasi durmate //
MBh, 10, 8, 23.2 bhūtam eva vyavasyanto na sma pravyāharan bhayāt //
MBh, 10, 8, 30.1 rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam /
MBh, 10, 8, 83.2 na ca sma pratipadyante śastrāṇi vasanāni ca //
MBh, 10, 8, 84.1 vimuktakeśāścāpyanye nābhyajānan parasparam /
MBh, 10, 8, 91.2 nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca //
MBh, 10, 8, 96.1 vipranaṣṭāśca te 'nyonyaṃ nājānanta tadā vibho /
MBh, 10, 8, 101.2 vepamānān kṣitau bhītānnaiva kāṃścid amuñcatām //
MBh, 10, 8, 102.1 nāmucyata tayoḥ kaścinniṣkrāntaḥ śibirād bahiḥ /
MBh, 10, 8, 115.2 kecid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe //
MBh, 10, 8, 117.1 na devāsuragandharvair na yakṣair na ca rākṣasaiḥ /
MBh, 10, 8, 117.1 na devāsuragandharvair na yakṣair na ca rākṣasaiḥ /
MBh, 10, 8, 117.1 na devāsuragandharvair na yakṣair na ca rākṣasaiḥ /
MBh, 10, 8, 118.2 na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim /
MBh, 10, 8, 144.3 nākarod īdṛśaṃ kasmānmatputravijaye dhṛtaḥ //
MBh, 10, 8, 146.2 teṣāṃ nūnaṃ bhayānnāsau kṛtavān kurunandana /
MBh, 10, 8, 147.2 na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ //
MBh, 10, 9, 10.2 na daivasyātibhāro 'sti yad ayaṃ rudhirokṣitaḥ /
MBh, 10, 9, 12.1 iyam enaṃ gadā śūraṃ na jahāti raṇe raṇe /
MBh, 10, 9, 12.2 svargāyāpi vrajantaṃ hi na jahāti yaśasvinam //
MBh, 10, 9, 26.2 duryodhanasamo nāsti gadayā iti vīryavān //
MBh, 10, 9, 29.1 duryodhana na śocāmi tvām ahaṃ puruṣarṣabha /
MBh, 10, 9, 34.2 ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam //
MBh, 10, 9, 35.2 yad vayaṃ nānugacchāmastvāṃ dhig asmānnarādhamān //
MBh, 10, 9, 39.2 yad vai tvāṃ nānugacchāmastena tapsyāmahe vayam //
MBh, 10, 9, 53.1 na me 'karot tad gāṅgeyo na karṇo na ca te pitā /
MBh, 10, 9, 53.1 na me 'karot tad gāṅgeyo na karṇo na ca te pitā /
MBh, 10, 9, 53.1 na me 'karot tad gāṅgeyo na karṇo na ca te pitā /
MBh, 10, 10, 19.1 na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke /
MBh, 10, 10, 22.1 na hi pramattena nareṇa labhyā vidyā tapaḥ śrīr vipulaṃ yaśo vā /
MBh, 10, 10, 24.1 kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ śokārṇave sādya vinaṅkṣyatīti /
MBh, 10, 11, 11.2 avāpya pṛthivīṃ kṛtsnāṃ saubhadraṃ na smariṣyasi //
MBh, 10, 11, 12.2 upaplavye mayā sārdhaṃ diṣṭyā tvaṃ na smariṣyasi //
MBh, 10, 11, 14.1 tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe /
MBh, 10, 11, 15.2 na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ //
MBh, 10, 11, 18.2 putrāste bhrātaraścaiva tānna śocitum arhasi //
MBh, 10, 11, 22.3 na hi te vikrame tulyaḥ pumān astīha kaścana //
MBh, 10, 11, 26.2 nāmarṣayata kaunteyo bhīmaseno mahābalaḥ //
MBh, 10, 12, 3.2 taṃ kṛcchragatam adya tvaṃ kasmānnābhyavapadyase //
MBh, 10, 12, 6.2 tataḥ provāca putrāya nātihṛṣṭamanā iva //
MBh, 10, 12, 7.2 sarvadharmavid ācāryo nānviṣat satataṃ sutam //
MBh, 10, 12, 8.1 paramāpadgatenāpi na sma tāta tvayā raṇe /
MBh, 10, 12, 9.2 na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha //
MBh, 10, 12, 17.2 na samā mama vīryasya śatāṃśenāpi piṇḍitāḥ //
MBh, 10, 12, 21.3 na caitad aśakat sthānāt saṃcālayitum acyuta //
MBh, 10, 12, 23.1 tataḥ sarvabalenāpi yaccaitanna śaśāka saḥ /
MBh, 10, 12, 27.1 yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi /
MBh, 10, 12, 27.2 nādeyaṃ yasya me kiṃcid api dārāḥ sutāstathā //
MBh, 10, 12, 31.2 na prārthitam abhūnmūḍha yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 32.1 rāmeṇātibalenaitannoktapūrvaṃ kadācana /
MBh, 10, 12, 32.2 na gadena na sāmbena yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 32.2 na gadena na sāmbena yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 33.2 noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 38.2 cakram apraticakreṇa bhuvi nānyo 'bhipadyate //
MBh, 10, 13, 11.2 nāśaknuvan vārayituṃ sametyāpi mahārathāḥ //
MBh, 10, 14, 16.3 naitad astraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃcana //
MBh, 10, 15, 6.2 na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ //
MBh, 10, 15, 7.2 na śakyam āvartayituṃ brahmacārivratād ṛte //
MBh, 10, 15, 9.2 paramavyasanārto 'pi nārjuno 'straṃ vyamuñcata //
MBh, 10, 15, 11.2 na śaśāka punar ghoram astraṃ saṃhartum āhave //
MBh, 10, 15, 15.2 tasya bhūyo 'dya saṃhāraṃ kartuṃ nāham ihotsahe //
MBh, 10, 15, 19.3 utsṛṣṭavānna roṣeṇa na vadhāya tavāhave //
MBh, 10, 15, 19.3 utsṛṣṭavānna roṣeṇa na vadhāya tavāhave //
MBh, 10, 15, 21.2 kṣatradharmān mahābāhur nākampata dhanaṃjayaḥ //
MBh, 10, 15, 23.2 samā dvādaśa parjanyastad rāṣṭraṃ nābhivarṣati //
MBh, 10, 15, 24.2 na vihantyetad astraṃ te prajāhitacikīrṣayā //
MBh, 10, 15, 26.2 na hyadharmeṇa rājarṣiḥ pāṇḍavo jetum icchati //
MBh, 10, 15, 29.1 yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam /
MBh, 10, 15, 30.1 na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā /
MBh, 10, 15, 30.1 na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā /
MBh, 10, 15, 30.2 evaṃvīryo maṇir ayaṃ na me tyājyaḥ kathaṃcana //
MBh, 10, 15, 32.2 evaṃ kuru na cānyā te buddhiḥ kāryā kadācana /
MBh, 10, 16, 6.1 naitad evaṃ yathāttha tvaṃ pakṣapātena keśava /
MBh, 10, 16, 6.2 vacanaṃ puṇḍarīkākṣa na ca madvākyam anyathā //
MBh, 10, 16, 11.2 bhavitrī na hi te kṣudra janamadhyeṣu saṃsthitiḥ //
MBh, 10, 16, 28.1 naiva me patayaḥ santi na putrā bhrātaro na ca /
MBh, 10, 16, 28.1 naiva me patayaḥ santi na putrā bhrātaro na ca /
MBh, 10, 16, 28.1 naiva me patayaḥ santi na putrā bhrātaro na ca /
MBh, 10, 16, 28.2 naiva tvam api govinda śamam icchati rājani //
MBh, 10, 16, 31.1 vairasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām /
MBh, 10, 17, 4.1 yasya droṇo maheṣvāso na prādād āhave mukham /
MBh, 10, 17, 13.2 yadi me nāgrajastvanyastataḥ srakṣyāmyahaṃ prajāḥ //
MBh, 10, 17, 14.1 tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ /
MBh, 10, 18, 3.2 nākalpayanta devasya sthāṇor bhāgaṃ narādhipa //
MBh, 10, 18, 10.1 na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ /
MBh, 10, 18, 10.1 na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ /
MBh, 10, 18, 11.1 na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ /
MBh, 10, 18, 12.1 abhibhūtās tato devā viṣayān na prajajñire /
MBh, 10, 18, 12.2 na pratyabhāc ca yajñas tān vedā babhraṃśire tadā //
MBh, 10, 18, 15.1 apakrānte tato yajñe saṃjñā na pratyabhāt surān /
MBh, 10, 18, 15.2 naṣṭasaṃjñeṣu deveṣu na prajñāyata kiṃcana //
MBh, 10, 18, 26.1 na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam /
MBh, 10, 18, 26.1 na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam /
MBh, 11, 1, 6.1 kiṃ śocasi mahārāja nāsti śoke sahāyatā /
MBh, 11, 1, 12.2 na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān //
MBh, 11, 1, 13.1 na kṛtaṃ suhṛdāṃ vākyaṃ jāmadagnyasya jalpataḥ /
MBh, 11, 1, 15.2 na hi śrotāsmi bhīṣmasya dharmayuktaṃ prabhāṣitam //
MBh, 11, 1, 17.1 na smarāmyātmanaḥ kiṃcit purā saṃjaya duṣkṛtam /
MBh, 11, 1, 23.2 na tvayā suhṛdāṃ vākyaṃ bruvatām avadhāritam /
MBh, 11, 1, 23.3 svārthaśca na kṛtaḥ kaścil lubdhena phalagṛddhinā //
MBh, 11, 1, 25.2 na kṛtaṃ vacanaṃ tena tava putreṇa bhārata //
MBh, 11, 1, 26.1 na dharmaḥ satkṛtaḥ kaścinnityaṃ yuddham iti bruvan /
MBh, 11, 1, 27.1 madhyastho hi tvam apyāsīr na kṣamaṃ kiṃcid uktavān /
MBh, 11, 1, 27.2 dhūr dhareṇa tvayā bhārastulayā na samaṃ dhṛtaḥ //
MBh, 11, 1, 28.2 yathā nātītam arthaṃ vai paścāttāpena yujyate //
MBh, 11, 1, 29.2 paścāttāpam idaṃ prāptaṃ na tvaṃ śocitum arhasi //
MBh, 11, 1, 30.1 madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati /
MBh, 11, 1, 31.1 arthānna śocan prāpnoti na śocan vindate sukham /
MBh, 11, 1, 31.1 arthānna śocan prāpnoti na śocan vindate sukham /
MBh, 11, 1, 31.2 na śocañ śriyam āpnoti na śocan vindate param //
MBh, 11, 1, 31.2 na śocañ śriyam āpnoti na śocan vindate param //
MBh, 11, 1, 32.2 dahyamāno manastāpaṃ bhajate na sa paṇḍitaḥ //
MBh, 11, 1, 34.2 tān keśavārcirnirdagdhānna tvaṃ śocitum arhasi //
MBh, 11, 1, 35.2 aśāstradṛṣṭam etaddhi na praśaṃsanti paṇḍitāḥ //
MBh, 11, 2, 4.2 tat kiṃ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha //
MBh, 11, 2, 5.2 kālaṃ prāpya mahārāja na kaścid ativartate //
MBh, 11, 2, 6.1 na cāpyetān hatān yuddhe rājañ śocitum arhasi /
MBh, 11, 2, 8.2 na te tava na teṣāṃ tvaṃ tatra kā paridevanā //
MBh, 11, 2, 8.2 na te tava na teṣāṃ tvaṃ tatra kā paridevanā //
MBh, 11, 2, 9.2 ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe //
MBh, 11, 2, 11.1 na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā /
MBh, 11, 2, 11.1 na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā /
MBh, 11, 2, 11.1 na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā /
MBh, 11, 2, 13.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 11, 2, 14.1 na kālasya priyaḥ kaścinna dveṣyaḥ kurusattama /
MBh, 11, 2, 14.1 na kālasya priyaḥ kaścinna dveṣyaḥ kurusattama /
MBh, 11, 2, 14.2 na madhyasthaḥ kvacit kālaḥ sarvaṃ kālaḥ prakarṣati //
MBh, 11, 2, 15.2 ārogyaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 11, 2, 16.1 na jānapadikaṃ duḥkham ekaḥ śocitum arhasi /
MBh, 11, 2, 16.2 apyabhāvena yujyeta taccāsya na nivartate //
MBh, 11, 2, 17.2 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 11, 2, 17.3 cintyamānaṃ hi na vyeti bhūyaścāpi vivardhate //
MBh, 11, 2, 19.1 nārtho na dharmo na sukhaṃ yad etad anuśocasi /
MBh, 11, 2, 19.1 nārtho na dharmo na sukhaṃ yad etad anuśocasi /
MBh, 11, 2, 19.1 nārtho na dharmo na sukhaṃ yad etad anuśocasi /
MBh, 11, 2, 19.2 na ca nāpaiti kāryārthāt trivargāccaiva bhraśyate //
MBh, 11, 2, 19.2 na ca nāpaiti kāryārthāt trivargāccaiva bhraśyate //
MBh, 11, 2, 21.2 etajjñānasya sāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 11, 3, 4.2 kadalīsaṃnibho lokaḥ sāro hyasya na vidyate //
MBh, 11, 3, 14.1 prākkarmabhistu bhūtāni bhavanti na bhavanti ca /
MBh, 11, 4, 8.3 badhyamānaśca tair bhūyo naiva tṛptim upaiti saḥ //
MBh, 11, 4, 9.1 ayaṃ na budhyate tāvad yamalokam athāgatam /
MBh, 11, 4, 11.2 lobhakrodhamadonmatto nātmānam avabudhyate //
MBh, 11, 4, 13.1 mūrkhān iti parān āha nātmānaṃ samavekṣate /
MBh, 11, 4, 13.2 śikṣāṃ kṣipati cānyeṣāṃ nātmānaṃ śāstum icchati //
MBh, 11, 5, 7.2 na ca niryāti vai dūraṃ na ca tair viprayujyate //
MBh, 11, 5, 7.2 na ca niryāti vai dūraṃ na ca tair viprayujyate //
MBh, 11, 5, 16.2 svādanīyāni bhūtānāṃ na yair bālo 'pi tṛpyate //
MBh, 11, 5, 17.3 na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe //
MBh, 11, 5, 18.2 na cāsya jīvite rājannirvedaḥ samajāyata //
MBh, 11, 5, 22.2 na caiva jīvitāśāyāṃ nirvedam upagacchati //
MBh, 11, 7, 6.2 carāṇāṃ sthāvarāṇāṃ ca gṛdhyet tatra na paṇḍitaḥ //
MBh, 11, 7, 8.2 svakarmabhir mahāvyālair nodvijantyalpabuddhayaḥ //
MBh, 11, 7, 12.1 ete kālasya nidhayo naitāñ jānanti durbudhāḥ /
MBh, 11, 7, 15.1 yastān yamayate buddhyā sa yantā na nivartate /
MBh, 11, 7, 18.1 na vikramo na cāpyartho na mitraṃ na suhṛjjanaḥ /
MBh, 11, 7, 18.1 na vikramo na cāpyartho na mitraṃ na suhṛjjanaḥ /
MBh, 11, 7, 18.1 na vikramo na cāpyartho na mitraṃ na suhṛjjanaḥ /
MBh, 11, 7, 18.1 na vikramo na cāpyartho na mitraṃ na suhṛjjanaḥ /
MBh, 11, 8, 13.1 na te 'styaviditaṃ kiṃcid veditavyaṃ paraṃtapa /
MBh, 11, 8, 13.2 anityatāṃ hi martyānāṃ vijānāsi na saṃśayaḥ //
MBh, 11, 8, 18.1 na ca daivakṛto mārgaḥ śakyo bhūtena kenacit /
MBh, 11, 8, 30.2 mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam //
MBh, 11, 8, 31.1 na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata /
MBh, 11, 8, 32.1 nāradena ca bhadraṃ te pūrvam eva na saṃśayaḥ /
MBh, 11, 8, 33.2 na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara //
MBh, 11, 8, 41.2 sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati //
MBh, 11, 8, 46.2 nātmānam avabudhyāmi muhyamāno muhur muhuḥ //
MBh, 11, 8, 47.2 dhārayiṣyāmyahaṃ prāṇān yatiṣye ca naśocitum //
MBh, 11, 9, 14.2 śokenābhyāhatajñānāḥ kartavyaṃ na prajajñire //
MBh, 11, 10, 8.1 na hi kaściddhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ /
MBh, 11, 10, 8.2 śastreṇa nidhanaṃ prāpto na ca kaścit kṛtāñjaliḥ //
MBh, 11, 10, 9.2 śastreṇa nidhanaṃ saṃkhye tānna śocitum arhasi //
MBh, 11, 10, 10.1 na cāpi śatravasteṣām ṛdhyante rājñi pāṇḍavāḥ /
MBh, 11, 10, 13.2 prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ //
MBh, 11, 10, 16.1 pāṇḍūnāṃ kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe /
MBh, 11, 11, 23.1 mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmastvayā hataḥ /
MBh, 11, 11, 25.1 na hi te rājaśārdūla bale tulyo 'sti kaścana /
MBh, 11, 11, 26.1 yathāntakam anuprāpya jīvan kaścinna mucyate /
MBh, 11, 11, 26.2 evaṃ bāhvantaraṃ prāpya tava jīvenna kaścana //
MBh, 11, 11, 29.1 na ca te tat kṣamaṃ rājan hanyāstvaṃ yad vṛkodaram /
MBh, 11, 11, 29.2 na hi putrā mahārāja jīveyuste kathaṃcana //
MBh, 11, 12, 3.1 evaṃ vidvānmahāprājña nākārṣīr vacanaṃ tadā /
MBh, 11, 12, 12.2 tvadgupto nāgamat kṛṣṇa bhīmo bāhvantaraṃ mama //
MBh, 11, 13, 7.1 na kopaḥ pāṇḍave kāryo gāndhāri śamam āpnuhi /
MBh, 11, 13, 10.1 na cāpyatītāṃ gāndhāri vācaṃ te vitathām aham /
MBh, 11, 13, 12.2 bhagavannābhyasūyāmi naitān icchāmi naśyataḥ /
MBh, 11, 13, 12.2 bhagavannābhyasūyāmi naitān icchāmi naśyataḥ /
MBh, 11, 13, 15.1 nāparādhyati bībhatsur na ca pārtho vṛkodaraḥ /
MBh, 11, 13, 15.1 nāparādhyati bībhatsur na ca pārtho vṛkodaraḥ /
MBh, 11, 13, 15.2 nakulaḥ sahadevo vā naiva jātu yudhiṣṭhiraḥ //
MBh, 11, 13, 16.2 nihatāḥ sahitāścānyaistatra nāstyapriyaṃ mama //
MBh, 11, 14, 3.1 na hi yuddhena putraste dharmeṇa sa mahābalaḥ /
MBh, 11, 14, 4.2 māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā //
MBh, 11, 14, 6.1 suyodhanam asaṃgṛhya na śakyā bhūḥ sasāgarā /
MBh, 11, 14, 11.2 na tasyaiṣa vadhastāta yat praśaṃsasi me sutam /
MBh, 11, 14, 14.2 anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam /
MBh, 11, 14, 14.3 yathaivātmā tathā bhrātā viśeṣo nāsti kaścana //
MBh, 11, 14, 15.1 rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba mā śucaḥ /
MBh, 11, 14, 19.1 na mām arhasi gāndhāri doṣeṇa pariśaṅkitum /
MBh, 11, 14, 20.3 kasmānna śeṣayaḥ kaṃcid yenālpam aparādhitam //
MBh, 11, 14, 21.2 katham andhadvayasyāsya yaṣṭir ekā na varjitā //
MBh, 11, 14, 22.2 na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ //
MBh, 11, 15, 4.1 na hi me jīvitenārtho na rājyena dhanena vā /
MBh, 11, 15, 4.1 na hi me jīvitenārtho na rājyena dhanena vā /
MBh, 11, 15, 5.2 novāca kiṃcid gāndhārī niḥśvāsaparamā bhṛśam //
MBh, 11, 15, 13.3 na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm /
MBh, 11, 15, 19.2 mā śuco na hi śocyāste saṃgrāme nidhanaṃ gatāḥ //
MBh, 11, 16, 15.1 śrāntānāṃ cāpyanāthānāṃ nāsīt kācana cetanā /
MBh, 11, 16, 26.2 pañcānām iva bhūtānāṃ nāhaṃ vadham acintayam //
MBh, 11, 16, 38.2 na dharṣayanti kravyādā jīvantīti janārdana //
MBh, 11, 16, 46.2 itaretarasaṃkrandānna vijānanti yoṣitaḥ //
MBh, 11, 16, 51.2 apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ //
MBh, 11, 16, 53.2 dṛṣṭvā kāścinna jānanti bhartṝn bharatayoṣitaḥ //
MBh, 11, 16, 56.1 na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhantyaninditāḥ /
MBh, 11, 17, 7.1 yathā na yudhyamānastvaṃ sampramuhyasi putraka /
MBh, 11, 17, 8.1 ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho /
MBh, 11, 17, 11.1 dhruvaṃ duryodhano vīro gatiṃ nasulabhāṃ gataḥ /
MBh, 11, 17, 20.2 pūrṇāṃ hastigavāśvasya vārṣṇeya na tu tacciram //
MBh, 11, 17, 25.1 kathaṃ tu śatadhā nedaṃ hṛdayaṃ mama dīryate /
MBh, 11, 18, 6.2 rājaputrīṃ mahābāho mano na vyupaśāmyati //
MBh, 11, 18, 11.1 pūrvajātikṛtaṃ pāpaṃ manye nālpam ivānagha /
MBh, 11, 18, 12.2 na hi nāśo 'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ //
MBh, 11, 18, 25.1 na budhyase tvaṃ durbuddhe bhīmasenam amarṣaṇam /
MBh, 11, 19, 4.2 vārayatyaniśaṃ bālā na ca śaknoti mādhava //
MBh, 11, 19, 6.2 adyāpi na jahātyenaṃ lakṣmīr bharatasattamam //
MBh, 11, 19, 10.1 yasyāhavamukhe saumya sthātā naivopapadyate /
MBh, 11, 20, 3.2 abhimanyor hatasyāpi prabhā naivopaśāmyati //
MBh, 11, 20, 11.2 kaccid adya śarīraṃ te bhūmau na paritapyate //
MBh, 11, 20, 13.2 evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase //
MBh, 11, 20, 20.1 na rājyalābho vipulaḥ śatrūṇāṃ vā parābhavaḥ /
MBh, 11, 20, 30.2 na śaknuvanti vivaśā nivartayitum āturāḥ //
MBh, 11, 21, 7.2 trayodaśa samā nidrāṃ cintayannādhyagacchata //
MBh, 11, 21, 13.2 draṣṭuṃ na saṃprītikaraḥ śaśīva kṛṣṇasya pakṣasya caturdaśāhe //
MBh, 11, 22, 13.2 katham adya na tāṃ kṛṣṇa mānayanti sma te punaḥ //
MBh, 11, 23, 14.1 yasya nāsti samo loke śaurye vīrye ca kaścana /
MBh, 11, 23, 22.1 nāsti yuddhe kṛtī kaścinna vidvānna parākramī /
MBh, 11, 23, 22.1 nāsti yuddhe kṛtī kaścinna vidvānna parākramī /
MBh, 11, 23, 22.1 nāsti yuddhe kṛtī kaścinna vidvānna parākramī /
MBh, 11, 23, 28.2 cakāra sa hataḥ śete nainam astrāṇyapālayan //
MBh, 11, 24, 4.1 diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam /
MBh, 11, 24, 5.2 anekakratuyajvānaṃ nihataṃ nādya paśyasi //
MBh, 11, 24, 6.2 na śṛṇoṣi mahārāja sārasīnām ivārṇave //
MBh, 11, 24, 8.1 śvāpadair bhakṣyamāṇaṃ tvam aho diṣṭyā na paśyasi /
MBh, 11, 24, 9.2 snuṣāśca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi //
MBh, 11, 24, 10.2 vinikīrṇaṃ rathopasthe saumadatter na paśyasi //
MBh, 11, 24, 28.1 kathaṃ ca nāyaṃ tatrāpi putrānme bhrātṛbhiḥ saha /
MBh, 11, 25, 3.2 yayor vivaram āpannāṃ na ratir māṃ purājahat //
MBh, 11, 25, 5.2 klāntānām api nārīṇāṃ na śrīr jahati vai tanum //
MBh, 11, 25, 24.2 nājahāt pṛṣṭhato vīram adyāpi madhusūdana //
MBh, 11, 25, 30.2 nātibhāro 'sti daivasya dhruvaṃ mādhava kaścana /
MBh, 11, 25, 33.1 tayor na darśanaṃ tāta mithyā bhavitum arhati /
MBh, 11, 25, 44.1 saṃhartā vṛṣṇicakrasya nānyo mad vidyate śubhe /
MBh, 11, 26, 22.1 na yeṣāṃ santi kartāro na ca ye 'trāhitāgnayaḥ /
MBh, 11, 26, 22.1 na yeṣāṃ santi kartāro na ca ye 'trāhitāgnayaḥ /
MBh, 11, 26, 26.2 yathā cānāthavat kiṃciccharīraṃ na vinaśyati //
MBh, 11, 27, 10.1 yasya nāsti samo vīrye pṛthivyām api kaścana /
MBh, 11, 27, 14.1 yasyeṣupātam āsādya nānyas tiṣṭhed dhanaṃjayāt /
MBh, 11, 27, 16.1 nānyaḥ kuntīsutāt karṇād agṛhṇād rathināṃ rathī /
MBh, 11, 27, 20.1 na hi sma kiṃcid aprāpyaṃ bhaved api divi sthitam /
MBh, 11, 27, 20.2 na ca sma vaiśasaṃ ghoraṃ kauravāntakaraṃ bhavet //
MBh, 12, 1, 12.2 kaccicchriyam imāṃ prāpya na tvāṃ śokaḥ prabādhate //
MBh, 12, 1, 25.1 na hi taṃ veda pārtho 'pi bhrātaraṃ śvetavāhanaḥ /
MBh, 12, 1, 25.2 nāhaṃ na bhīmo na yamau sa tvasmān veda suvrataḥ //
MBh, 12, 1, 25.2 nāhaṃ na bhīmo na yamau sa tvasmān veda suvrataḥ //
MBh, 12, 1, 25.2 nāhaṃ na bhīmo na yamau sa tvasmān veda suvrataḥ //
MBh, 12, 1, 27.1 pṛthāyā na kṛtaḥ kāmastena cāpi mahātmanā /
MBh, 12, 1, 28.1 na hi śakṣyāmyahaṃ tyaktuṃ nṛpaṃ duryodhanaṃ raṇe /
MBh, 12, 1, 32.2 prāptān viṣahyāṃścaturo na haniṣyāmi te sutān //
MBh, 12, 1, 36.1 na caiva vivṛto mantraḥ pṛthāyāstasya vā mune /
MBh, 12, 1, 42.2 kāraṇaṃ nādhigacchāmi kathaṃcid api cintayan //
MBh, 12, 2, 2.2 na karṇārjunayoḥ kiṃcid aviṣahyaṃ bhaved raṇe //
MBh, 12, 2, 11.2 tvatprasādānna māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ //
MBh, 12, 2, 13.2 kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃcana //
MBh, 12, 2, 28.1 nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā /
MBh, 12, 3, 7.2 na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt //
MBh, 12, 3, 23.1 so 'ham etāṃ gatiṃ prāpto yathā nakuśalaṃ tathā /
MBh, 12, 3, 25.1 atiduḥkham idaṃ mūḍha na jātu brāhmaṇaḥ sahet /
MBh, 12, 3, 28.1 pitā gurur na saṃdeho vedavidyāpradaḥ prabhuḥ /
MBh, 12, 3, 31.2 abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhet kadācana //
MBh, 12, 3, 32.1 gacchedānīṃ na te sthānam anṛtasyeha vidyate /
MBh, 12, 3, 32.2 na tvayā sadṛśo yuddhe bhavitā kṣatriyo bhuvi //
MBh, 12, 4, 12.1 duryodhanastu kauravyo nāmarṣayata laṅghanam /
MBh, 12, 5, 15.2 na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ //
MBh, 12, 6, 4.1 yudhiṣṭhira mahābāho nainaṃ śocitum arhasi /
MBh, 12, 6, 7.1 na cainam aśakad bhānur ahaṃ vā snehakāraṇaiḥ /
MBh, 12, 6, 10.3 na guhyaṃ dhārayiṣyantītyatiduḥkhasamanvitaḥ //
MBh, 12, 7, 3.2 jñātīnniṣpuruṣān kṛtvā nemāṃ prāpsyāma durgatim //
MBh, 12, 7, 8.1 trailokyasyāpi rājyena nāsmān kaścit praharṣayet /
MBh, 12, 7, 11.1 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ /
MBh, 12, 7, 11.1 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ /
MBh, 12, 7, 11.2 na gavāśvena sarveṇa te tyājyā ya ime hatāḥ //
MBh, 12, 7, 19.2 na te janmaphalaṃ kiṃcid bhoktāro jātu karhicit //
MBh, 12, 7, 23.1 aṃśakāmā vayaṃ te ca na cāsmābhir na tair jitam /
MBh, 12, 7, 23.1 aṃśakāmā vayaṃ te ca na cāsmābhir na tair jitam /
MBh, 12, 7, 23.2 na tair bhukteyam avanir na nāryo gītavāditam //
MBh, 12, 7, 23.2 na tair bhukteyam avanir na nāryo gītavāditam //
MBh, 12, 7, 24.1 nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam /
MBh, 12, 7, 24.1 nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam /
MBh, 12, 7, 24.2 na ratnāni parārdhyāni na bhūr na draviṇāgamaḥ //
MBh, 12, 7, 24.2 na ratnāni parārdhyāni na bhūr na draviṇāgamaḥ //
MBh, 12, 7, 24.2 na ratnāni parārdhyāni na bhūr na draviṇāgamaḥ //
MBh, 12, 7, 34.2 tyāgavāṃśca punaḥ pāpaṃ nālaṃ kartum iti śrutiḥ //
MBh, 12, 7, 35.1 tyāgavāñ janmamaraṇe nāpnotīti śrutir yadā /
MBh, 12, 7, 37.1 na hi kṛtsnatamo dharmaḥ śakyaḥ prāptum iti śrutiḥ /
MBh, 12, 7, 40.2 na mamārtho 'sti rājyena na bhogair vā kurūttama //
MBh, 12, 7, 40.2 na mamārtho 'sti rājyena na bhogair vā kurūttama //
MBh, 12, 8, 6.1 yo hyājijīviṣed bhaikṣyaṃ karmaṇā naiva kenacit /
MBh, 12, 8, 6.3 sarvalokeṣu vikhyāto na putrapaśusaṃhitaḥ //
MBh, 12, 8, 15.2 viśeṣaṃ nādhigacchāmi patitasyādhanasya ca //
MBh, 12, 8, 17.2 prāṇayātrā hi lokasya vinārthaṃ na prasidhyati //
MBh, 12, 8, 20.1 adhanenārthakāmena nārthaḥ śakyo vivitsatā /
MBh, 12, 8, 22.2 nādhanasyāstyayaṃ loko na paraḥ puruṣottama //
MBh, 12, 8, 22.2 nādhanasyāstyayaṃ loko na paraḥ puruṣottama //
MBh, 12, 8, 23.1 nādhano dharmakṛtyāni yathāvad anutiṣṭhati /
MBh, 12, 8, 24.2 sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ //
MBh, 12, 8, 26.1 na ced dhartavyam anyasya kathaṃ tad dharmam ārabhet /
MBh, 12, 8, 30.1 na paśyāmo 'napahṛtaṃ dhanaṃ kiṃcit kvacid vayam /
MBh, 12, 8, 34.2 taṃ cenna yajase rājan prāptastvaṃ devakilbiṣam //
MBh, 12, 8, 37.1 śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma /
MBh, 12, 9, 2.1 sārthagamyam ahaṃ mārgaṃ na jātu tvatkṛte punaḥ /
MBh, 12, 9, 3.2 athavā necchasi praṣṭum apṛcchann api me śṛṇu //
MBh, 12, 9, 9.2 nāpriyāṇyācariṣyāmi kiṃ punar grāmavāsinām //
MBh, 12, 9, 14.1 na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 12, 9, 14.1 na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 12, 9, 16.1 jaṅgamājaṅgamān sarvānnavihiṃsaṃścaturvidhān /
MBh, 12, 9, 17.1 na cāpyavahasan kaṃcinna kurvan bhrukuṭīṃ kvacit /
MBh, 12, 9, 17.1 na cāpyavahasan kaṃcinna kurvan bhrukuṭīṃ kvacit /
MBh, 12, 9, 18.2 na deśaṃ na diśaṃ kāṃcid gantum icchan viśeṣataḥ //
MBh, 12, 9, 18.2 na deśaṃ na diśaṃ kāṃcid gantum icchan viśeṣataḥ //
MBh, 12, 9, 24.1 na jijīviṣuvat kiṃcinna mumūrṣuvad ācaran /
MBh, 12, 9, 24.1 na jijīviṣuvat kiṃcinna mumūrṣuvad ācaran /
MBh, 12, 9, 24.2 jīvitaṃ maraṇaṃ caiva nābhinandanna ca dviṣan //
MBh, 12, 9, 24.2 jīvitaṃ maraṇaṃ caiva nābhinandanna ca dviṣan //
MBh, 12, 9, 25.2 nākalyāṇaṃ na kalyāṇaṃ cintayann ubhayostayoḥ //
MBh, 12, 9, 25.2 nākalyāṇaṃ na kalyāṇaṃ cintayann ubhayostayoḥ //
MBh, 12, 9, 28.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 12, 10, 1.3 anuvākahatābuddhir naiṣā tattvārthadarśinī //
MBh, 12, 10, 3.1 kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate /
MBh, 12, 10, 4.2 śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃcana //
MBh, 12, 10, 4.2 śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃcana //
MBh, 12, 10, 5.2 na cedaṃ dāruṇaṃ yuddham abhaviṣyanmahīkṣitām //
MBh, 12, 10, 13.1 yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā /
MBh, 12, 10, 16.2 kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam //
MBh, 12, 10, 18.1 tasmād iha kṛtaprajñāstyāgaṃ na paricakṣate /
MBh, 12, 10, 21.2 dharmacchadma samāsthāya āsituṃ na tu jīvitum //
MBh, 12, 10, 23.1 neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ /
MBh, 12, 10, 23.1 neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ /
MBh, 12, 10, 23.1 neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ /
MBh, 12, 10, 23.2 athaitena prakāreṇa puṇyam āhur na tāñ janāḥ //
MBh, 12, 10, 26.1 atha ced ātmabhāgyeṣu nānyeṣāṃ siddhim aśnute /
MBh, 12, 10, 26.2 tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ //
MBh, 12, 10, 27.2 yeṣām ātmaiva bhartavyo nānyaḥ kaścana vidyate //
MBh, 12, 10, 28.2 tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ //
MBh, 12, 11, 7.2 nāhaṃ yuṣmān praśaṃsāmi paṅkadigdhān rajasvalān /
MBh, 12, 11, 9.2 yadi māṃ nābhiśaṅkadhvaṃ vibhajyātmānam ātmanā /
MBh, 12, 11, 21.1 tapaḥ śreṣṭhaṃ prajānāṃ hi mūlam etanna saṃśayaḥ /
MBh, 12, 12, 5.1 na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu /
MBh, 12, 12, 13.2 na yaḥ parityajya gṛhān vanam eti vimūḍhavat //
MBh, 12, 12, 15.1 abhimānakṛtaṃ karma naitat phalavad ucyate /
MBh, 12, 12, 18.2 tyāginaḥ prasṛtasyeha nocchittir vidyate kvacit //
MBh, 12, 12, 22.2 na yajante mahārāja śāśvataṃ teṣu kilbiṣam //
MBh, 12, 12, 25.3 kuṭumbam āsthite tyāgaṃ na paśyāmi narādhipa //
MBh, 12, 12, 30.2 duḥkhānām eva bhoktāro na sukhānāṃ kadācana //
MBh, 12, 12, 33.2 parityajya bhavet tyāgī na yo hitvā pratiṣṭhate //
MBh, 12, 12, 34.2 brāhmaṇasya mahārāja nocchittir vidyate kvacit //
MBh, 12, 12, 36.2 nākasya pṛṣṭhe 'si narendra gantā na śocitavyaṃ bhavatādya pārtha //
MBh, 12, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
MBh, 12, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā //
MBh, 12, 13, 4.2 mameti ca bhavenmṛtyur na mameti ca śāśvatam //
MBh, 12, 13, 6.2 bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate //
MBh, 12, 13, 9.2 na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam //
MBh, 12, 14, 6.2 vāvāśyamānās tiṣṭhanti na cainān abhinandase //
MBh, 12, 14, 13.1 na klībo vasudhāṃ bhuṅkte na klībo dhanam aśnute /
MBh, 12, 14, 13.1 na klībo vasudhāṃ bhuṅkte na klībo dhanam aśnute /
MBh, 12, 14, 13.2 na klībasya gṛhe putrā matsyāḥ paṅka ivāsate //
MBh, 12, 14, 14.1 nādaṇḍaḥ kṣatriyo bhāti nādaṇḍo bhūtim aśnute /
MBh, 12, 14, 14.1 nādaṇḍaḥ kṣatriyo bhāti nādaṇḍo bhūtim aśnute /
MBh, 12, 14, 14.2 nādaṇḍasya prajā rājñaḥ sukham edhanti bhārata //
MBh, 12, 14, 15.2 brāhmaṇasyaiṣa dharmaḥ syānna rājño rājasattama //
MBh, 12, 14, 18.1 na śrutena na dānena na sāntvena na cejyayā /
MBh, 12, 14, 18.1 na śrutena na dānena na sāntvena na cejyayā /
MBh, 12, 14, 18.1 na śrutena na dānena na sāntvena na cejyayā /
MBh, 12, 14, 18.1 na śrutena na dānena na sāntvena na cejyayā /
MBh, 12, 14, 18.2 tvayeyaṃ pṛthivī labdhā notkocena tathāpyuta //
MBh, 12, 14, 26.2 na prīyase mahārāja pūjyamāno dvijātibhiḥ //
MBh, 12, 14, 34.1 kurute mūḍham evaṃ hi yaḥ śreyo nādhigacchati /
MBh, 12, 15, 5.1 rājadaṇḍabhayād eke pāpāḥ pāpaṃ na kurvate /
MBh, 12, 15, 6.1 parasparabhayād eke pāpāḥ pāpaṃ na kurvate /
MBh, 12, 15, 7.1 daṇḍasyaiva bhayād eke na khādanti parasparam /
MBh, 12, 15, 7.2 andhe tamasi majjeyur yadi daṇḍo na pālayet //
MBh, 12, 15, 11.2 prajāstatra na muhyanti netā cet sādhu paśyati //
MBh, 12, 15, 13.1 nābhīto yajate rājannābhīto dātum icchati /
MBh, 12, 15, 13.1 nābhīto yajate rājannābhīto dātum icchati /
MBh, 12, 15, 13.2 nābhītaḥ puruṣaḥ kaścit samaye sthātum icchati //
MBh, 12, 15, 14.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 15, 14.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 15, 14.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
MBh, 12, 15, 15.1 nāghnataḥ kīrtir astīha na vittaṃ na punaḥ prajāḥ /
MBh, 12, 15, 15.1 nāghnataḥ kīrtir astīha na vittaṃ na punaḥ prajāḥ /
MBh, 12, 15, 18.2 na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃcana //
MBh, 12, 15, 18.2 na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃcana //
MBh, 12, 15, 18.2 na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃcana //
MBh, 12, 15, 20.1 na hi paśyāmi jīvantaṃ loke kaṃcid ahiṃsayā /
MBh, 12, 15, 23.1 vidhānaṃ devavihitaṃ tatra vidvānna muhyati /
MBh, 12, 15, 24.2 vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam //
MBh, 12, 15, 25.2 na ca kaścinna tān hanti kim anyat prāṇayāpanāt //
MBh, 12, 15, 25.2 na ca kaścinna tān hanti kim anyat prāṇayāpanāt //
MBh, 12, 15, 29.2 kaunteya sarvabhūtānāṃ tatra me nāsti saṃśayaḥ //
MBh, 12, 15, 30.1 daṇḍaścenna bhavel loke vyanaśiṣyann imāḥ prajāḥ /
MBh, 12, 15, 32.1 andhaṃ tama ivedaṃ syānna prajñāyeta kiṃcana /
MBh, 12, 15, 32.2 daṇḍaścenna bhavel loke vibhajan sādhvasādhunī //
MBh, 12, 15, 36.1 yadi daṇḍānna bibhyeyur vayāṃsi śvāpadāni ca /
MBh, 12, 15, 37.1 na brahmacāryadhīyīta kalyāṇī gaur na duhyate /
MBh, 12, 15, 37.1 na brahmacāryadhīyīta kalyāṇī gaur na duhyate /
MBh, 12, 15, 37.2 na kanyodvahanaṃ gacched yadi daṇḍo na pālayet //
MBh, 12, 15, 37.2 na kanyodvahanaṃ gacched yadi daṇḍo na pālayet //
MBh, 12, 15, 38.2 mamatvaṃ na prajānīyur yadi daṇḍo na pālayet //
MBh, 12, 15, 38.2 mamatvaṃ na prajānīyur yadi daṇḍo na pālayet //
MBh, 12, 15, 39.1 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ /
MBh, 12, 15, 39.2 vidhivad dakṣiṇāvanti yadi daṇḍo na pālayet //
MBh, 12, 15, 40.1 careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ /
MBh, 12, 15, 40.2 na vidyāṃ prāpnuyāt kaścid yadi daṇḍo na pālayet //
MBh, 12, 15, 40.2 na vidyāṃ prāpnuyāt kaścid yadi daṇḍo na pālayet //
MBh, 12, 15, 41.1 na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ /
MBh, 12, 15, 41.1 na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ /
MBh, 12, 15, 41.1 na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ /
MBh, 12, 15, 41.2 yuktā vaheyur yānāni yadi daṇḍo na pālayet //
MBh, 12, 15, 42.1 na preṣyā vacanaṃ kuryur na bālo jātu karhicit /
MBh, 12, 15, 42.1 na preṣyā vacanaṃ kuryur na bālo jātu karhicit /
MBh, 12, 15, 42.2 tiṣṭhet pitṛmate dharme yadi daṇḍo na pālayet //
MBh, 12, 15, 44.1 na tatra kūṭaṃ pāpaṃ vā vañcanā vāpi dṛśyate /
MBh, 12, 15, 45.1 haviḥ śvā prapibed dhṛṣṭo daṇḍaścennodyato bhavet /
MBh, 12, 15, 45.2 haret kākaḥ puroḍāśaṃ yadi daṇḍo na pālayet //
MBh, 12, 15, 46.2 kāryastatra na śoko vai bhuṅkṣva bhogān yajasva ca //
MBh, 12, 15, 48.1 arthe sarve samārambhāḥ samāyattā na saṃśayaḥ /
MBh, 12, 15, 50.1 nātyantaguṇavān kaścinna cāpyatyantanirguṇaḥ /
MBh, 12, 15, 50.1 nātyantaguṇavān kaścinna cāpyatyantanirguṇaḥ /
MBh, 12, 15, 54.2 na tatra kilbiṣaṃ kiṃcit kartur bhavati bhārata //
MBh, 12, 15, 55.2 na tena bhrūṇahā sa syānmanyustaṃ manyum ṛcchati //
MBh, 12, 15, 56.1 avadhyaḥ sarvabhūtānām antarātmā na saṃśayaḥ /
MBh, 12, 16, 2.1 rājan viditadharmo 'si na te 'styaviditaṃ bhuvi /
MBh, 12, 16, 2.2 upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ //
MBh, 12, 16, 3.1 na vakṣyāmi na vakṣyāmītyevaṃ me manasi sthitam /
MBh, 12, 16, 3.1 na vakṣyāmi na vakṣyāmītyevaṃ me manasi sthitam /
MBh, 12, 16, 6.2 āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho //
MBh, 12, 16, 8.2 parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate //
MBh, 12, 16, 9.1 śārīrājjāyate vyādhir mānaso nātra saṃśayaḥ /
MBh, 12, 16, 15.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca /
MBh, 12, 16, 15.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca /
MBh, 12, 16, 15.2 na duḥkhī sukhajātasya na sukhī duḥkhajasya vā //
MBh, 12, 16, 15.2 na duḥkhī sukhajātasya na sukhī duḥkhajasya vā //
MBh, 12, 16, 17.2 miṣatāṃ pāṇḍuputrāṇāṃ na tasya smartum arhasi //
MBh, 12, 16, 18.2 mahāraṇyanivāsaśca na tasya smartum arhasi //
MBh, 12, 16, 21.1 yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ /
MBh, 12, 16, 21.1 yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ /
MBh, 12, 16, 21.1 yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ /
MBh, 12, 17, 4.1 nāhnā pūrayituṃ śakyā na māsena nararṣabha /
MBh, 12, 17, 4.1 nāhnā pūrayituṃ śakyā na māsena nararṣabha /
MBh, 12, 17, 4.2 apūryāṃ pūrayann icchām āyuṣāpi na śaknuyāt //
MBh, 12, 17, 9.2 na ca tuṣyanti rājānaḥ paśya buddhyantaraṃ yathā //
MBh, 12, 17, 11.2 tulyāśmakāñcano yaśca sa kṛtārtho na pārthivaḥ //
MBh, 12, 17, 13.1 nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam /
MBh, 12, 17, 18.1 anantaṃ bata me vittaṃ yasya me nāsti kiṃcana /
MBh, 12, 17, 18.2 mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana //
MBh, 12, 17, 19.1 prajñāprāsādam āruhya naśocyāñ śocato janān /
MBh, 12, 17, 23.1 te janāstāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ /
MBh, 12, 17, 23.2 nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam //
MBh, 12, 17, 23.2 nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam //
MBh, 12, 18, 9.1 naitenātithayo rājan devarṣipitarastathā /
MBh, 12, 18, 15.1 naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ /
MBh, 12, 18, 15.1 naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ /
MBh, 12, 18, 25.2 sadaiva yācamāno vai tathā śāmyati na dvijaḥ //
MBh, 12, 18, 26.2 na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ //
MBh, 12, 18, 29.1 tyāgānna bhikṣukaṃ vidyānna mauṇḍyānna ca yācanāt /
MBh, 12, 18, 29.1 tyāgānna bhikṣukaṃ vidyānna mauṇḍyānna ca yācanāt /
MBh, 12, 18, 29.1 tyāgānna bhikṣukaṃ vidyānna mauṇḍyānna ca yācanāt /
MBh, 12, 19, 3.2 śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃcana //
MBh, 12, 19, 4.2 tenāpyevaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi //
MBh, 12, 19, 6.2 na tvayā sadṛśaḥ kaścit triṣu lokeṣu vidyate //
MBh, 12, 19, 7.2 dhanaṃjaya na me buddhim abhiśaṅkitum arhasi //
MBh, 12, 19, 8.1 yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitāstvayā /
MBh, 12, 19, 8.2 samāsavistaravidāṃ na teṣāṃ vetsi niścayam //
MBh, 12, 19, 10.1 na tvetanmanyase pārtha na jyāyo 'sti dhanād iti /
MBh, 12, 19, 10.1 na tvetanmanyase pārtha na jyāyo 'sti dhanād iti /
MBh, 12, 19, 10.2 atra te vartayiṣyāmi yathā naitat pradhānataḥ //
MBh, 12, 19, 17.2 vipāṭya kadalīskandhaṃ sāraṃ dadṛśire na te //
MBh, 12, 19, 23.2 dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ //
MBh, 12, 19, 25.1 yān vayaṃ nābhijānīmaḥ kastāñ jñātum ihārhati /
MBh, 12, 20, 2.1 yad vacaḥ phalgunenoktaṃ na jyāyo 'sti dhanād iti /
MBh, 12, 20, 3.2 tāṃ jitvā na vṛthā rājaṃstvaṃ parityaktum arhasi //
MBh, 12, 20, 8.2 dhanena tṛṣito 'buddhyā bhrūṇahatyāṃ na budhyate //
MBh, 12, 20, 9.1 anarhate yad dadāti na dadāti yad arhate /
MBh, 12, 21, 2.2 tuṣṭer na kiṃcit parataḥ susamyak paritiṣṭhati //
MBh, 12, 21, 4.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 21, 4.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 21, 5.1 yadāsau sarvabhūtānāṃ na krudhyati na duṣyati /
MBh, 12, 21, 5.1 yadāsau sarvabhūtānāṃ na krudhyati na duṣyati /
MBh, 12, 21, 7.2 naikaṃ na cāparaṃ kecid ubhayaṃ ca tathāpare //
MBh, 12, 21, 7.2 naikaṃ na cāparaṃ kecid ubhayaṃ ca tathāpare //
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
MBh, 12, 22, 7.1 na tyāgo na punar yācñā na tapo manujeśvara /
MBh, 12, 22, 7.2 kṣatriyasya vidhīyante na parasvopajīvanam //
MBh, 12, 22, 15.2 diṣṭaṃ hi rājaśārdūla na śakyam ativartitum //
MBh, 12, 23, 1.3 novāca kiṃcit kauravyastato dvaipāyano 'bravīt //
MBh, 12, 23, 3.2 na hi gārhasthyam utsṛjya tavāraṇyaṃ vidhīyate //
MBh, 12, 24, 18.3 nānyaṃ vai varayāmāsa tasmād daṇḍād ṛte varam //
MBh, 12, 24, 21.2 na kupye tava dharmajña na ca dūṣayase mama /
MBh, 12, 24, 21.2 na kupye tava dharmajña na ca dūṣayase mama /
MBh, 12, 24, 26.2 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute /
MBh, 12, 24, 27.2 evam etanmayā kāryaṃ nāhaṃ daṇḍadharastava /
MBh, 12, 24, 30.2 daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam //
MBh, 12, 25, 9.2 śṛṇu macca yathā kurvan dharmānna cyavate nṛpaḥ //
MBh, 12, 25, 11.2 śāstrajāṃ buddhim āsthāya nainasā sa hi yujyate //
MBh, 12, 25, 12.1 ādāya baliṣaḍbhāgaṃ yo rāṣṭraṃ nābhirakṣati /
MBh, 12, 25, 13.1 nibodha ca yathātiṣṭhan dharmānna cyavate nṛpaḥ /
MBh, 12, 25, 14.2 pramādayati tat karma na tatrāhur atikramam //
MBh, 12, 25, 15.2 pāpaiḥ saha na saṃdadhyād rāṣṭraṃ paṇyaṃ na kārayet //
MBh, 12, 25, 15.2 pāpaiḥ saha na saṃdadhyād rāṣṭraṃ paṇyaṃ na kārayet //
MBh, 12, 25, 17.2 guṇayukte 'pi naikasmin viśvasyācca vicakṣaṇaḥ //
MBh, 12, 25, 20.2 pauruṣe karmaṇi kṛte nāstyadharmo yudhiṣṭhira //
MBh, 12, 25, 21.2 kṛte puruṣakāre tu nainaḥ spṛśati pārthivam //
MBh, 12, 26, 2.1 na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ /
MBh, 12, 26, 2.1 na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ /
MBh, 12, 26, 3.2 paridevayamānānāṃ śāntiṃ nopalabhe mune //
MBh, 12, 26, 5.1 na karmaṇā labhyate cintayā vā nāpyasya dātā puruṣasya kaścit /
MBh, 12, 26, 5.1 na karmaṇā labhyate cintayā vā nāpyasya dātā puruṣasya kaścit /
MBh, 12, 26, 6.1 na buddhiśāstrādhyayanena śakyaṃ prāptuṃ viśeṣair manujair akāle /
MBh, 12, 26, 7.1 nābhūtikāle ca phalaṃ dadāti śilpaṃ na mantrāśca tathauṣadhāni /
MBh, 12, 26, 7.1 nābhūtikāle ca phalaṃ dadāti śilpaṃ na mantrāśca tathauṣadhāni /
MBh, 12, 26, 9.2 nākālataḥ puṣpaphalaṃ nagānāṃ nākālavegāḥ sarito vahanti //
MBh, 12, 26, 9.2 nākālataḥ puṣpaphalaṃ nagānāṃ nākālavegāḥ sarito vahanti //
MBh, 12, 26, 10.1 nākālamattāḥ khagapannagāśca mṛgadvipāḥ śailamahāgrahāśca /
MBh, 12, 26, 10.2 nākālataḥ strīṣu bhavanti garbhā nāyāntyakāle śiśiroṣṇavarṣāḥ //
MBh, 12, 26, 10.2 nākālataḥ strīṣu bhavanti garbhā nāyāntyakāle śiśiroṣṇavarṣāḥ //
MBh, 12, 26, 11.1 nākālato mriyate jāyate vā nākālato vyāharate ca bālaḥ /
MBh, 12, 26, 11.1 nākālato mriyate jāyate vā nākālato vyāharate ca bālaḥ /
MBh, 12, 26, 11.2 nākālato yauvanam abhyupaiti nākālato rohati bījam uptam //
MBh, 12, 26, 11.2 nākālato yauvanam abhyupaiti nākālato rohati bījam uptam //
MBh, 12, 26, 12.1 nākālato bhānur upaiti yogaṃ nākālato 'staṃ girim abhyupaiti /
MBh, 12, 26, 12.1 nākālato bhānur upaiti yogaṃ nākālato 'staṃ girim abhyupaiti /
MBh, 12, 26, 12.2 nākālato vardhate hīyate ca candraḥ samudraśca mahormimālī //
MBh, 12, 26, 15.2 saṃjñaiṣā laukikī rājan na hinasti na hanyate //
MBh, 12, 26, 16.1 hantīti manyate kaścinna hantītyapi cāpare /
MBh, 12, 26, 19.1 ātmāpi cāyaṃ na mama sarvāpi pṛthivī mama /
MBh, 12, 26, 19.2 yathā mama tathānyeṣām iti paśyanna muhyati //
MBh, 12, 26, 20.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 26, 22.1 duḥkham evāsti na sukhaṃ tasmāt tad upalabhyate /
MBh, 12, 26, 23.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 26, 23.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 26, 30.1 sukhī parasya yo duḥkhe na jātu sa sukhī bhavet /
MBh, 12, 26, 30.2 duḥkhānāṃ hi kṣayo nāsti jāyate hyaparāt param //
MBh, 12, 26, 31.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna kupyet //
MBh, 12, 26, 31.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna kupyet //
MBh, 12, 27, 3.1 na vimuñcati māṃ śoko jñātighātinam āturam /
MBh, 12, 27, 11.2 na bāṇaiḥ pātayāmāsa so 'rjunena nipātitaḥ //
MBh, 12, 27, 20.1 tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum /
MBh, 12, 27, 23.2 jātiṣvanyāsvapi yathā na bhaveyaṃ kulāntakṛt //
MBh, 12, 27, 24.1 na bhokṣye na ca pānīyam upayokṣye kathaṃcana /
MBh, 12, 27, 24.1 na bhokṣye na ca pānīyam upayokṣye kathaṃcana /
MBh, 12, 27, 27.1 ativelaṃ mahārāja na śokaṃ kartum arhasi /
MBh, 12, 27, 28.2 budbudā iva toyeṣu bhavanti na bhavanti ca //
MBh, 12, 27, 30.2 bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasantyuta //
MBh, 12, 27, 31.1 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ /
MBh, 12, 27, 31.1 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ /
MBh, 12, 27, 31.2 na ca prajñālam arthebhyo na sukhebhyo 'pyalaṃ dhanam //
MBh, 12, 27, 31.2 na ca prajñālam arthebhyo na sukhebhyo 'pyalaṃ dhanam //
MBh, 12, 27, 32.2 ata eva hi siddhiste neśastvam ātmanā nṛpa //
MBh, 12, 28, 7.1 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 28, 10.2 pareṇa te varṣaśatānna bhaviṣyanti pārthiva //
MBh, 12, 28, 12.2 aniṣṭopanipāto vā tṛtīyaṃ nopapadyate //
MBh, 12, 28, 15.1 na kaścijjātvatikrāmejjarāmṛtyū ha mānavaḥ /
MBh, 12, 28, 16.2 prāptavyam avaśaiḥ sarvaṃ parihāro na vidyate //
MBh, 12, 28, 24.2 bahūnām icchatāṃ nāsti samṛddhānāṃ viceṣṭatām //
MBh, 12, 28, 26.2 dṛśyate nābhyatikrāmann atikrānto na vā punaḥ //
MBh, 12, 28, 26.2 dṛśyate nābhyatikrāmann atikrānto na vā punaḥ //
MBh, 12, 28, 29.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 12, 28, 32.2 spṛśanti sarvabhūtāni nimittaṃ nopalabhyate //
MBh, 12, 28, 35.1 nauṣadhāni na śāstrāṇi na homā na punar japāḥ /
MBh, 12, 28, 35.1 nauṣadhāni na śāstrāṇi na homā na punar japāḥ /
MBh, 12, 28, 35.1 nauṣadhāni na śāstrāṇi na homā na punar japāḥ /
MBh, 12, 28, 35.1 nauṣadhāni na śāstrāṇi na homā na punar japāḥ /
MBh, 12, 28, 39.1 naivāsya kaścid bhavitā nāyaṃ bhavati kasyacit /
MBh, 12, 28, 39.1 naivāsya kaścid bhavitā nāyaṃ bhavati kasyacit /
MBh, 12, 28, 41.1 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ /
MBh, 12, 28, 43.2 jarāmṛtyumahāgrāhe na kaścid avabudhyate //
MBh, 12, 28, 45.2 na mṛtyum ativartante velām iva mahodadhiḥ //
MBh, 12, 28, 47.2 dātāro yajñaśīlāśca na taranti jarāntakau //
MBh, 12, 28, 48.1 na hyahāni nivartante na māsā na punaḥ samāḥ /
MBh, 12, 28, 48.1 na hyahāni nivartante na māsā na punaḥ samāḥ /
MBh, 12, 28, 48.1 na hyahāni nivartante na māsā na punaḥ samāḥ /
MBh, 12, 28, 48.2 jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ //
MBh, 12, 28, 48.2 jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ //
MBh, 12, 28, 51.1 nāyam atyantasaṃvāso labhyate jātu kenacit /
MBh, 12, 28, 52.2 na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca //
MBh, 12, 28, 52.2 na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca //
MBh, 12, 28, 53.1 na hyeva puruṣo draṣṭā svargasya narakasya vā /
MBh, 12, 29, 8.2 na hi te sulabhā bhūyo ye hatāsmin raṇājire //
MBh, 12, 29, 10.2 naiṣāṃ kaścit pṛṣṭhato vā palāyan vāpi pātitaḥ //
MBh, 12, 29, 11.2 śastrapūtā divaṃ prāptā na tāñ śocitum arhasi //
MBh, 12, 29, 33.1 na jāto janitā cānyaḥ pumān yastat pradāsyati /
MBh, 12, 29, 38.1 nodyantāraṃ dhuraṃ tasya kaṃcinmene prajāpatiḥ /
MBh, 12, 29, 38.2 na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata /
MBh, 12, 29, 38.2 na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata /
MBh, 12, 29, 43.2 khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan //
MBh, 12, 29, 47.1 vidhavā yasya viṣaye nānāthāḥ kāścanābhavan /
MBh, 12, 29, 49.1 prāṇino nāpsu majjanti nānarthe pāvako 'dahat /
MBh, 12, 29, 49.1 prāṇino nāpsu majjanti nānarthe pāvako 'dahat /
MBh, 12, 29, 49.2 na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati //
MBh, 12, 29, 51.1 nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām /
MBh, 12, 29, 70.1 etad rājño dilīpasya rājāno nānucakrire /
MBh, 12, 29, 72.1 trayaḥ śabdā na jīryante dilīpasya niveśane /
MBh, 12, 29, 95.1 naitat pūrve janāścakrur na kariṣyanti cāpare /
MBh, 12, 29, 95.1 naitat pūrve janāścakrur na kariṣyanti cāpare /
MBh, 12, 29, 118.3 na tat kiṃcid asauvarṇaṃ rantidevasya dhīmataḥ //
MBh, 12, 29, 120.2 sūpabhūyiṣṭham aśnīdhvaṃ nādya māṃsaṃ yathā purā //
MBh, 12, 29, 134.2 saritaścānudīryanta dhvajasaṅgaśca nābhavat //
MBh, 12, 29, 137.1 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājan vācam imāṃ śṛṇoṣi /
MBh, 12, 29, 137.2 na cenmoghaṃ vipralaptaṃ mayedaṃ pathyaṃ mumūrṣor iva samyag uktam //
MBh, 12, 29, 139.1 na te moghaṃ vipralaptaṃ maharṣe dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ /
MBh, 12, 29, 139.2 śuśrūṣe te vacanaṃ brahmavādin na te tṛpyāmyamṛtasyeva pānāt //
MBh, 12, 30, 17.1 na ca taṃ bhāgineyāya parvatāya mahātmane /
MBh, 12, 30, 21.1 na hi kāmaṃ pravartantaṃ bhavān ācaṣṭa me purā /
MBh, 12, 30, 23.2 sukumārī ca te bhāryā bhaviṣyati na saṃśayaḥ //
MBh, 12, 30, 26.2 yukto 'pi dharmanityaśca na svargavāsam āpsyasi //
MBh, 12, 30, 31.2 naivāvamanyata tadā prītimatyeva cābhavat //
MBh, 12, 30, 32.1 upatasthe ca bhartāraṃ na cānyaṃ manasāpyagāt /
MBh, 12, 30, 36.3 adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha //
MBh, 12, 30, 37.1 tava naitaddhi sadṛśaṃ putrasthāne hi me bhavān /
MBh, 12, 30, 39.2 abravīt tava bhartaiṣa nātra kāryā vicāraṇā //
MBh, 12, 31, 16.2 bhaviṣyatyeṣa te kāmo na tvāyuṣmān bhaviṣyati /
MBh, 12, 31, 18.3 prasādayāmāsa tadā naitad evaṃ bhaved iti //
MBh, 12, 31, 19.2 na ca taṃ parvataḥ kiṃcid uvācendravyapekṣayā //
MBh, 12, 31, 41.2 bhavitavyaṃ tathā tacca na tacchakyam ato 'nyathā //
MBh, 12, 32, 7.2 dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā //
MBh, 12, 32, 9.2 na te 'bhiśaṅke vacanaṃ yad bravīṣi tapodhana /
MBh, 12, 32, 13.2 chettur eva bhavet pāpaṃ paraśor na kathaṃcana //
MBh, 12, 32, 14.2 daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate //
MBh, 12, 32, 15.1 na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam /
MBh, 12, 32, 16.2 na paraṃ vidyate tasmād evam anyacchubhaṃ kuru //
MBh, 12, 32, 17.1 na hi kaścit kvacid rājan diṣṭāt pratinivartate /
MBh, 12, 32, 17.2 daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate //
MBh, 12, 32, 18.2 evam apyaśubhaṃ karma na bhūtaṃ na bhaviṣyati //
MBh, 12, 32, 18.2 evam apyaśubhaṃ karma na bhūtaṃ na bhaviṣyati //
MBh, 12, 32, 22.2 evam ātmaparityāgastava rājanna śobhanaḥ //
MBh, 12, 33, 10.1 vatsalatvād dvijaśreṣṭha tatra me nāsti saṃśayaḥ /
MBh, 12, 34, 4.1 na tvaṃ hantā na bhīmo 'pi nārjuno na yamāvapi /
MBh, 12, 34, 4.1 na tvaṃ hantā na bhīmo 'pi nārjuno na yamāvapi /
MBh, 12, 34, 4.1 na tvaṃ hantā na bhīmo 'pi nārjuno na yamāvapi /
MBh, 12, 34, 4.1 na tvaṃ hantā na bhīmo 'pi nārjuno na yamāvapi /
MBh, 12, 34, 5.1 na yasya mātāpitarau nānugrāhyo 'sti kaścana /
MBh, 12, 34, 5.1 na yasya mātāpitarau nānugrāhyo 'sti kaścana /
MBh, 12, 34, 19.2 kulaṃ hatvātha rāṣṭraṃ vā na tad vṛttopaghātakam //
MBh, 12, 34, 22.1 na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha /
MBh, 12, 34, 24.2 prāyaścittaṃ na tasyāsti hrāso vā pāpakarmaṇaḥ //
MBh, 12, 34, 33.1 kumāro nāsti yeṣāṃ ca kanyāstatrābhiṣecaya /
MBh, 12, 35, 12.1 ādhānādīni karmāṇi śaktimānna karoti yaḥ /
MBh, 12, 35, 16.2 yeṣu yeṣu nimitteṣu na limpantyatha tacchṛṇu //
MBh, 12, 35, 17.2 jighāṃsantaṃ nihatyājau na tena brahmahā bhavet //
MBh, 12, 35, 19.2 na tena brahmahā sa syānmanyustaṃ manyum ṛcchati //
MBh, 12, 35, 22.1 gurutalpaṃ hi gurvarthe na dūṣayati mānavam /
MBh, 12, 35, 23.1 steyaṃ kurvaṃstu gurvartham āpatsu na nibadhyate /
MBh, 12, 35, 23.2 bahuśaḥ kāmakāreṇa na ced yaḥ sampravartate //
MBh, 12, 35, 24.1 anyatra brāhmaṇasvebhya ādadāno na duṣyati /
MBh, 12, 35, 24.2 svayam aprāśitā yaśca na sa pāpena lipyate //
MBh, 12, 35, 26.1 nāvartate vrataṃ svapne śukramokṣe kathaṃcana /
MBh, 12, 35, 27.1 pārivittyaṃ ca patite nāsti pravrajite tathā /
MBh, 12, 35, 27.2 bhikṣite pāradāryaṃ ca na tad dharmasya dūṣakam //
MBh, 12, 35, 28.1 vṛthāpaśusamālambhaṃ naiva kuryānna kārayet /
MBh, 12, 35, 28.1 vṛthāpaśusamālambhaṃ naiva kuryānna kārayet /
MBh, 12, 35, 29.1 anarhe brāhmaṇe dattam ajñānāt tanna dūṣakam /
MBh, 12, 35, 30.2 api sā pūyate tena na tu bhartā praduṣyate //
MBh, 12, 35, 31.3 vanadāho gavām arthe kriyamāṇo na dūṣakaḥ //
MBh, 12, 35, 32.1 uktānyetāni karmāṇi yāni kurvanna duṣyati /
MBh, 12, 36, 1.3 punāti pāpaṃ puruṣaḥ pūtaścenna pravartate //
MBh, 12, 36, 5.1 saṃvatsareṇa māsāśī pūyate nātra saṃśayaḥ /
MBh, 12, 36, 6.1 kratunā cāśvamedhena pūyate nātra saṃśayaḥ /
MBh, 12, 36, 12.2 na kīrtayeta dattvā yaḥ sa ca pāpāt pramucyate //
MBh, 12, 36, 16.2 punar na ca pibed rājan saṃskṛtaḥ śudhyate naraḥ //
MBh, 12, 36, 25.2 na tu striyā bhaved doṣo na tu sā tena lipyate //
MBh, 12, 36, 25.2 na tu striyā bhaved doṣo na tu sā tena lipyate //
MBh, 12, 36, 27.1 striyastvāśaṅkitāḥ pāpair nopagamyā hi jānatā /
MBh, 12, 36, 35.1 strīśūdrapatitāṃścāpi nābhibhāṣed vratānvitaḥ /
MBh, 12, 36, 43.2 dambhadoṣapradhāneṣu vidhir eṣa na dṛśyate //
MBh, 12, 37, 14.2 varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate //
MBh, 12, 37, 14.2 varjayenna hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate //
MBh, 12, 37, 20.2 mānuṣīṇāṃ mṛgīṇāṃ ca na pibed brāhmaṇaḥ payaḥ //
MBh, 12, 37, 25.2 saktudhānākarambhāśca nopabhojyāścirasthitāḥ //
MBh, 12, 37, 29.1 na dadyād yaśase dānaṃ na bhayānnopakāriṇe /
MBh, 12, 37, 29.1 na dadyād yaśase dānaṃ na bhayānnopakāriṇe /
MBh, 12, 37, 29.1 na dadyād yaśase dānaṃ na bhayānnopakāriṇe /
MBh, 12, 37, 29.2 na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ //
MBh, 12, 37, 30.1 na matte naiva conmatte na stene na cikitsake /
MBh, 12, 37, 30.1 na matte naiva conmatte na stene na cikitsake /
MBh, 12, 37, 30.1 na matte naiva conmatte na stene na cikitsake /
MBh, 12, 37, 30.1 na matte naiva conmatte na stene na cikitsake /
MBh, 12, 37, 30.2 na vāgghīne vivarṇe vā nāṅgahīne na vāmane //
MBh, 12, 37, 30.2 na vāgghīne vivarṇe vā nāṅgahīne na vāmane //
MBh, 12, 37, 30.2 na vāgghīne vivarṇe vā nāṅgahīne na vāmane //
MBh, 12, 37, 31.1 na durjane dauṣkule vā vratair vā yo na saṃskṛtaḥ /
MBh, 12, 37, 31.1 na durjane dauṣkule vā vratair vā yo na saṃskṛtaḥ /
MBh, 12, 37, 34.1 kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate /
MBh, 12, 37, 37.1 na vai deyam anukrośād dīnāyāpyapakāriṇe /
MBh, 12, 37, 38.2 bhaved apātradoṣeṇa na me 'trāsti vicāraṇā //
MBh, 12, 37, 42.2 śatrur arthaharo mūrkho na lokān prāptum arhati //
MBh, 12, 38, 15.2 yasya nāviditaṃ kiṃcijjñānajñeyeṣu vidyate //
MBh, 12, 38, 21.1 nedānīm atinirbandhaṃ śoke kartum ihārhasi /
MBh, 12, 39, 27.2 ghātayitvā gurūṃścaiva mṛtaṃ śreyo na jīvitam //
MBh, 12, 39, 30.3 pratyāpannaṃ vyasaninaṃ na māṃ dhikkartum arhatha //
MBh, 12, 39, 31.3 ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva //
MBh, 12, 39, 34.1 na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam /
MBh, 12, 42, 6.1 ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ /
MBh, 12, 45, 15.3 naupamyaṃ vidyate yasya triṣu lokeṣu kiṃcana //
MBh, 12, 45, 19.2 jayaḥ prāpto yaśaścāgryaṃ na ca dharmāccyutā vayam //
MBh, 12, 45, 20.2 novāca bhagavān kiṃcid dhyānam evānvapadyata //
MBh, 12, 46, 5.1 neṅganti tava romāṇi sthirā buddhistathā manaḥ /
MBh, 12, 46, 7.1 yadi śrotum ihārhāmi na rahasyaṃ ca te yadi /
MBh, 12, 46, 12.2 na sahed devarājo 'pi tam asmi manasā gataḥ //
MBh, 12, 46, 14.2 na ca rāmeṇa nistīrṇastam asmi manasā gataḥ //
MBh, 12, 46, 25.2 tathā tannātra saṃdeho vidyate mama mānada //
MBh, 12, 47, 60.2 ye namasyanti govindaṃ na teṣāṃ vidyate bhayam //
MBh, 12, 49, 21.1 nārho 'si bhagavann adya vaktum evaṃvidhaṃ vacaḥ /
MBh, 12, 49, 22.2 naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi /
MBh, 12, 49, 24.2 noktapūrvaṃ mayā bhadre svaireṣvapyanṛtaṃ vacaḥ /
MBh, 12, 49, 26.2 putre nāsti viśeṣo me pautre vā varavarṇini /
MBh, 12, 49, 37.1 tvayā na varjitaṃ mohād yasmād vanam idaṃ mama /
MBh, 12, 49, 50.2 pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te //
MBh, 12, 49, 58.2 na te madviṣaye rāma vastavyam iha karhicit //
MBh, 12, 49, 62.2 bādhyante na ca vitteṣu prabhutvam iha kasyacit //
MBh, 12, 49, 77.1 teṣām apacitiścaiva mayā kāryā na saṃśayaḥ /
MBh, 12, 49, 77.2 na hyahaṃ kāmaye nityam avikrāntena rakṣaṇam //
MBh, 12, 50, 14.1 śarābhighātaduḥkhāt te kaccid gātraṃ na dūyate /
MBh, 12, 50, 15.2 śaṃtanor dharmaśīlasya na tvetacchamakāraṇam //
MBh, 12, 50, 17.1 kāmaṃ naitat tavākhyeyaṃ prāṇināṃ prabhavāpyayau /
MBh, 12, 50, 22.2 nisargaprabhavaṃ kiṃcinna ca tātānuśuśruma //
MBh, 12, 50, 24.2 mahārathaṃ tvatsadṛśaṃ na kaṃcid anuśuśruma //
MBh, 12, 50, 25.2 śakta ekarathenaiva vijetuṃ nātra saṃśayaḥ //
MBh, 12, 50, 28.1 manuṣyeṣu manuṣyendra na dṛṣṭo na ca me śrutaḥ /
MBh, 12, 50, 28.1 manuṣyeṣu manuṣyendra na dṛṣṭo na ca me śrutaḥ /
MBh, 12, 50, 33.1 cāturvarṇyena yaścaiko dharmo na sma virudhyate /
MBh, 12, 50, 35.2 teṣāṃ chettā nāsti loke tvad anyaḥ puruṣarṣabha //
MBh, 12, 51, 11.1 na hyabhaktāya rājendra bhaktāyānṛjave na ca /
MBh, 12, 51, 11.1 na hyabhaktāya rājendra bhaktāyānṛjave na ca /
MBh, 12, 51, 11.2 darśayāmyaham ātmānaṃ na cādāntāya bhārata //
MBh, 12, 51, 13.2 tava hyupasthitā lokā yebhyo nāvartate punaḥ //
MBh, 12, 51, 16.2 gantāsi lokān puruṣapravīra nāvartate yān upalabhya vidvān //
MBh, 12, 52, 6.2 gātrāṇi cāvasīdanti na ca buddhiḥ prasīdati //
MBh, 12, 52, 7.1 na ca me pratibhā kācid asti kiṃcit prabhāṣitum /
MBh, 12, 52, 10.1 tat kṣamasva mahābāho na brūyāṃ kiṃcid acyuta /
MBh, 12, 52, 11.1 na diśaḥ samprajānāmi nākāśaṃ na ca medinīm /
MBh, 12, 52, 11.1 na diśaḥ samprajānāmi nākāśaṃ na ca medinīm /
MBh, 12, 52, 11.1 na diśaḥ samprajānāmi nākāśaṃ na ca medinīm /
MBh, 12, 52, 16.1 na te glānir na te mūrchā na dāho na ca te rujā /
MBh, 12, 52, 16.1 na te glānir na te mūrchā na dāho na ca te rujā /
MBh, 12, 52, 16.1 na te glānir na te mūrchā na dāho na ca te rujā /
MBh, 12, 52, 16.1 na te glānir na te mūrchā na dāho na ca te rujā /
MBh, 12, 52, 16.2 prabhaviṣyanti gāṅgeya kṣutpipāse na cāpyuta //
MBh, 12, 52, 17.2 na ca te kvacid āsaktir buddheḥ prādurbhaviṣyati //
MBh, 12, 52, 24.2 na cāhitam aniṣṭaṃ vā kiṃcit tatra vyadṛśyata //
MBh, 12, 53, 14.3 na sainikaiśca yātavyaṃ yāsyāmo vayam eva hi //
MBh, 12, 53, 15.1 na ca pīḍayitavyo me bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 12, 53, 16.2 tato necchāmi kaunteya pṛthagjanasamāgamam //
MBh, 12, 54, 12.2 nānyastvad devakīputra śaktaḥ praṣṭuṃ pitāmaham //
MBh, 12, 54, 16.2 na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ //
MBh, 12, 54, 16.2 na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ //
MBh, 12, 54, 24.1 svayaṃ kimarthaṃ tu bhavāñ śreyo na prāha pāṇḍavam /
MBh, 12, 54, 35.1 janmaprabhṛti te kaścid vṛjinaṃ na dadarśa ha /
MBh, 12, 55, 4.2 yasya nāsti samaḥ kaścit sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 7.1 yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt /
MBh, 12, 55, 7.1 yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt /
MBh, 12, 55, 7.1 yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt /
MBh, 12, 55, 7.1 yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt /
MBh, 12, 55, 11.3 abhiśāpabhayād bhīto bhavantaṃ nopasarpati //
MBh, 12, 55, 12.2 abhiśāpabhayād bhīto bhavantaṃ nopasarpati //
MBh, 12, 55, 13.2 arghyārhān iṣubhir hatvā bhavantaṃ nopasarpati //
MBh, 12, 56, 6.2 lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet //
MBh, 12, 56, 14.2 na hyutthānam ṛte daivaṃ rājñām arthaprasiddhaye //
MBh, 12, 56, 17.1 na hi satyād ṛte kiṃcid rājñāṃ vai siddhikāraṇam /
MBh, 12, 56, 18.2 tathā rājñaḥ paraṃ satyānnānyad viśvāsakāraṇam //
MBh, 12, 56, 19.2 sudarśaḥ sthūlalakṣyaśca na bhraśyeta sadā śriyaḥ //
MBh, 12, 56, 30.2 na tena bhrūṇahā sa syānmanyustaṃ manum ṛcchati //
MBh, 12, 56, 33.2 vidhīyate na śārīraṃ bhayam eṣāṃ kadācana //
MBh, 12, 56, 34.2 na kośaḥ paramo hyanyo rājñāṃ puruṣasaṃcayāt //
MBh, 12, 56, 37.1 na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama /
MBh, 12, 56, 40.1 tasmānnaiva mṛdur nityaṃ tīkṣṇo vāpi bhavennṛpaḥ /
MBh, 12, 56, 40.2 vasante 'rka iva śrīmānna śīto na ca gharmadaḥ //
MBh, 12, 56, 40.2 vasante 'rka iva śrīmānna śīto na ca gharmadaḥ //
MBh, 12, 56, 42.2 na caiva na prayuñjīta saṅgaṃ tu parivarjayet //
MBh, 12, 56, 42.2 na caiva na prayuñjīta saṅgaṃ tu parivarjayet //
MBh, 12, 56, 47.1 na saṃtyājyaṃ ca te dhairyaṃ kadācid api pāṇḍava /
MBh, 12, 56, 47.2 dhīrasya spaṣṭadaṇḍasya na hyājñā pratihanyate //
MBh, 12, 56, 48.1 parihāsaśca bhṛtyaiste na nityaṃ vadatāṃ vara /
MBh, 12, 56, 49.2 sve sthāne na ca tiṣṭhanti laṅghayanti hi tad vacaḥ //
MBh, 12, 56, 56.1 kruddhe cāsmin hasantyeva na ca hṛṣyanti pūjitāḥ /
MBh, 12, 56, 59.1 na vṛttyā parituṣyanti rājadeyaṃ haranti ca /
MBh, 12, 57, 12.1 na hiṃsyāt paravittāni deyaṃ kāle ca dāpayet /
MBh, 12, 57, 12.2 vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ //
MBh, 12, 57, 14.2 vṛjinasya narendrāṇāṃ nānyat saṃvaraṇāt param //
MBh, 12, 57, 16.1 na viśvasecca nṛpatir na cātyarthaṃ na viśvaset /
MBh, 12, 57, 16.1 na viśvasecca nṛpatir na cātyarthaṃ na viśvaset /
MBh, 12, 57, 16.1 na viśvasecca nṛpatir na cātyarthaṃ na viśvaset /
MBh, 12, 57, 21.1 na cādadīta vittāni satāṃ hastāt kadācana /
MBh, 12, 57, 23.2 śiṣṭāñ śiṣṭābhisaṃbandhānmānino nāvamāninaḥ //
MBh, 12, 57, 26.2 evaṃ kṛtvā narendro hi na khedam iha vindati //
MBh, 12, 57, 28.2 na patatyaribhir grastaḥ patitaścāvatiṣṭhate //
MBh, 12, 57, 32.1 ārabdhānyeva kāryāṇi na paryavasitāni ca /
MBh, 12, 57, 36.1 vaśyā neyā vinītāśca na ca saṃgharṣaśīlinaḥ /
MBh, 12, 57, 37.1 na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ /
MBh, 12, 57, 37.1 na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ /
MBh, 12, 57, 37.1 na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ /
MBh, 12, 57, 39.2 na jñāyate hi ripubhiḥ sa rājā rājyam arhati //
MBh, 12, 57, 42.1 tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ /
MBh, 12, 58, 1.3 bṛhaspatir hi bhagavānnānyaṃ dharmaṃ praśaṃsati //
MBh, 12, 58, 5.2 yuktyādānaṃ na cādānam ayogena yudhiṣṭhira //
MBh, 12, 58, 17.1 na ca śatrur avajñeyo durbalo 'pi balīyasā /
MBh, 12, 58, 21.2 na śakyaṃ mṛdunā voḍhum āghātasthānam uttamam //
MBh, 12, 59, 12.1 naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate /
MBh, 12, 59, 14.1 naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ /
MBh, 12, 59, 14.1 naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ /
MBh, 12, 59, 14.1 naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ /
MBh, 12, 59, 14.1 naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ /
MBh, 12, 59, 19.2 raktāśca nābhyajānanta kāryākāryaṃ yudhiṣṭhira //
MBh, 12, 59, 20.2 bhakṣyābhakṣyaṃ ca rājendra doṣādoṣaṃ ca nātyajan //
MBh, 12, 59, 74.1 yair yair upāyair lokaśca na caled āryavartmanaḥ /
MBh, 12, 59, 95.1 virajāstu mahābhāga vibhutvaṃ bhuvi naicchata /
MBh, 12, 59, 108.2 tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā //
MBh, 12, 59, 113.2 tam aśaṅkaḥ kariṣyāmi svavaśo na kadācana //
MBh, 12, 59, 124.3 na jarā na ca durbhikṣaṃ nādhayo vyādhayastathā //
MBh, 12, 59, 124.3 na jarā na ca durbhikṣaṃ nādhayo vyādhayastathā //
MBh, 12, 59, 124.3 na jarā na ca durbhikṣaṃ nādhayo vyādhayastathā //
MBh, 12, 59, 125.1 sarīsṛpebhyaḥ stenebhyo na cānyonyāt kadācana /
MBh, 12, 59, 129.2 nātivartiṣyate kaścid rājaṃstvām iti pārthiva //
MBh, 12, 59, 131.2 nādharṣayat tataḥ kaściccāranityācca darśanāt //
MBh, 12, 59, 137.1 sthāpanām atha devānāṃ na kaścid ativartate /
MBh, 12, 60, 12.2 kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 60, 13.2 dadyād rājā na yāceta yajeta na tu yājayet //
MBh, 12, 60, 13.2 dadyād rājā na yāceta yajeta na tu yājayet //
MBh, 12, 60, 14.1 nādhyāpayed adhīyīta prajāśca paripālayet /
MBh, 12, 60, 16.2 kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ //
MBh, 12, 60, 17.2 nāsya kṛtyatamaṃ kiṃcid anyad dasyunibarhaṇāt //
MBh, 12, 60, 20.2 kuryād anyanna vā kuryād aindro rājanya ucyate //
MBh, 12, 60, 26.1 na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūn iti /
MBh, 12, 60, 26.1 na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūn iti /
MBh, 12, 60, 26.2 vaiśye cecchati nānyena rakṣitavyāḥ kathaṃcana //
MBh, 12, 60, 29.2 saṃcayāṃśca na kurvīta jātu śūdraḥ kathaṃcana //
MBh, 12, 60, 35.1 śūdreṇa ca na hātavyo bhartā kasyāṃcid āpadi /
MBh, 12, 60, 35.3 na hi svam asti śūdrasya bhartṛhāryadhano hyasau //
MBh, 12, 60, 41.3 tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā //
MBh, 12, 60, 43.2 nāsya yajñahano devā īhante netare janāḥ /
MBh, 12, 60, 43.2 nāsya yajñahano devā īhante netare janāḥ /
MBh, 12, 60, 51.3 na hi yajñasamaṃ kiṃcit triṣu lokeṣu vidyate //
MBh, 12, 61, 11.1 svadāratuṣṭa ṛtukālagāmī niyogasevī naśaṭho najihmaḥ /
MBh, 12, 61, 11.1 svadāratuṣṭa ṛtukālagāmī niyogasevī naśaṭho najihmaḥ /
MBh, 12, 61, 20.2 ṣaṭkarmasvanivṛttaśca napravṛttaśca sarvaśaḥ //
MBh, 12, 61, 21.1 na caratyadhikāreṇa sevitaṃ dviṣato na ca /
MBh, 12, 61, 21.1 na caratyadhikāreṇa sevitaṃ dviṣato na ca /
MBh, 12, 62, 3.2 nemāni dṛṣṭāntavidhau smṛtāni kṣātre hi sarvaṃ vihitaṃ yathāvat //
MBh, 12, 63, 8.2 ṛjur mṛdur anṛśaṃsaḥ kṣamāvān sa vai vipro netaraḥ pāpakarmā //
MBh, 12, 63, 9.2 tasmād varṇāñ jātidharmeṣu saktān matvā viṣṇur necchati pāṇḍuputra //
MBh, 12, 63, 10.1 loke cedaṃ sarvalokasya na syāc cāturvarṇyaṃ vedavādāśca na syuḥ /
MBh, 12, 63, 10.1 loke cedaṃ sarvalokasya na syāc cāturvarṇyaṃ vedavādāśca na syuḥ /
MBh, 12, 63, 10.2 sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ //
MBh, 12, 63, 14.1 bhaikṣacaryāṃ na tu prāhustasya tad dharmacāriṇaḥ /
MBh, 12, 63, 23.1 na caitannaiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha /
MBh, 12, 63, 26.2 mahāśrayaṃ bahukalyāṇarūpaṃ kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ //
MBh, 12, 63, 28.1 majjet trayī daṇḍanītau hatāyāṃ sarve dharmā na bhaveyur viruddhāḥ /
MBh, 12, 63, 30.2 evaṃ dharmā rājadharmair viyuktāḥ sarvāvasthaṃ nādriyante svadharmam //
MBh, 12, 64, 16.1 nāsau devo viśvarūpo mayāpi śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt /
MBh, 12, 64, 19.2 dharmo yo 'sāvādidevāt pravṛtto lokajyeṣṭhastaṃ na jānāmi kartum //
MBh, 12, 64, 23.1 yadi hyasau bhagavānnāhaniṣyad ripūn sarvān vasumān aprameyaḥ /
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 64, 24.1 imām urvīṃ na jayed vikrameṇa devaśreṣṭho 'sau purā ced ameyaḥ /
MBh, 12, 64, 24.2 cāturvarṇyaṃ cāturāśramyadharmāḥ sarve na syur brahmaṇo vai vināśāt //
MBh, 12, 64, 27.1 nirmaryādāḥ kāmamanyupravṛttā bhītā rājño nādhigacchanti pāpam /
MBh, 12, 64, 28.2 loke bhūtāni sarvāṇi vicaranti na saṃśayaḥ //
MBh, 12, 65, 6.2 svaṃ svaṃ dharmaṃ ye na caranti varṇās tāṃstān dharmān ayathāvad vadanti //
MBh, 12, 65, 9.2 brāhmaṇenānugantavyā nānyo vidyāt kathaṃcana //
MBh, 12, 65, 10.1 anyathā vartamānasya na sā vṛttiḥ prakalpyate /
MBh, 12, 65, 11.1 yo vikarmasthito vipro na sa sanmānam arhati /
MBh, 12, 65, 12.2 tasmājjyeṣṭhā rājadharmā na cānye vīryajyeṣṭhā vīradharmā matā me //
MBh, 12, 65, 27.2 tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ //
MBh, 12, 65, 28.2 na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kvacit //
MBh, 12, 65, 28.2 na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kvacit //
MBh, 12, 65, 28.2 na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kvacit //
MBh, 12, 66, 21.1 yasminna naśyanti guṇāḥ kaunteya puruṣe sadā /
MBh, 12, 66, 27.1 dharmārāmān dharmaparān ye na rakṣanti mānavān /
MBh, 12, 67, 3.1 arājakeṣu rāṣṭreṣu dharmo na vyavatiṣṭhate /
MBh, 12, 67, 5.1 nārājakeṣu rāṣṭreṣu vastavyam iti vaidikam /
MBh, 12, 67, 5.2 nārājakeṣu rāṣṭreṣu havyam agnir vahatyapi //
MBh, 12, 67, 7.2 na hi pāpāt pāpataram asti kiṃcid arājakāt //
MBh, 12, 67, 9.2 suduhā yā tu bhavati naiva tāṃ kleśayantyuta //
MBh, 12, 67, 10.1 yad ataptaṃ praṇamati na tat saṃtāpayantyuta /
MBh, 12, 67, 10.2 yacca svayaṃ nataṃ dāru na tat saṃnāmayantyapi //
MBh, 12, 67, 12.2 na dhanārtho na dārārthasteṣāṃ yeṣām arājakam //
MBh, 12, 67, 12.2 na dhanārtho na dārārthasteṣāṃ yeṣām arājakam //
MBh, 12, 67, 14.1 pāpā api tadā kṣemaṃ na labhante kadācana /
MBh, 12, 67, 16.1 rājā cenna bhavel loke pṛthivyāṃ daṇḍadhārakaḥ /
MBh, 12, 67, 18.3 yaśca na svam athādadyāt tyājyā nastādṛśā iti //
MBh, 12, 67, 19.2 tāstathā samayaṃ kṛtvā samaye nāvatasthire //
MBh, 12, 67, 21.2 tābhyo manuṃ vyādideśa manur nābhinananda tāḥ //
MBh, 12, 68, 8.2 prajā rājabhayād eva na khādanti parasparam //
MBh, 12, 68, 12.2 abhāvam acireṇaiva gaccheyur nātra saṃśayaḥ //
MBh, 12, 68, 14.2 hanyur vyāyacchamānāṃśca yadi rājā na pālayet //
MBh, 12, 68, 15.2 hareyuḥ sahasā pāpā yadi rājā na pālayet //
MBh, 12, 68, 16.1 mamedam iti loke 'sminna bhavet saṃparigrahaḥ /
MBh, 12, 68, 16.2 viśvalopaḥ pravarteta yadi rājā na pālayet //
MBh, 12, 68, 17.2 kliśnīyur api hiṃsyur vā yadi rājā na pālayet //
MBh, 12, 68, 18.2 adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet //
MBh, 12, 68, 19.2 mamatvaṃ ca na vindeyur yadi rājā na pālayet //
MBh, 12, 68, 19.2 mamatvaṃ ca na vindeyur yadi rājā na pālayet //
MBh, 12, 68, 20.2 patecca narakaṃ ghoraṃ yadi rājā na pālayet //
MBh, 12, 68, 21.1 na yonipoṣo varteta na kṛṣir na vaṇikpathaḥ /
MBh, 12, 68, 21.1 na yonipoṣo varteta na kṛṣir na vaṇikpathaḥ /
MBh, 12, 68, 21.1 na yonipoṣo varteta na kṛṣir na vaṇikpathaḥ /
MBh, 12, 68, 21.2 majjed dharmastrayī na syād yadi rājā na pālayet //
MBh, 12, 68, 21.2 majjed dharmastrayī na syād yadi rājā na pālayet //
MBh, 12, 68, 22.1 na yajñāḥ sampravarteran vidhivat svāptadakṣiṇāḥ /
MBh, 12, 68, 22.2 na vivāhāḥ samājā vā yadi rājā na pālayet //
MBh, 12, 68, 22.2 na vivāhāḥ samājā vā yadi rājā na pālayet //
MBh, 12, 68, 23.1 na vṛṣāḥ sampravarteranna mathyeraṃśca gargarāḥ /
MBh, 12, 68, 23.1 na vṛṣāḥ sampravarteranna mathyeraṃśca gargarāḥ /
MBh, 12, 68, 23.2 ghoṣāḥ praṇāśaṃ gaccheyur yadi rājā na pālayet //
MBh, 12, 68, 24.2 kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet //
MBh, 12, 68, 25.1 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ /
MBh, 12, 68, 25.2 vidhivad dakṣiṇāvanti yadi rājā na pālayet //
MBh, 12, 68, 26.1 brāhmaṇāścaturo vedān nādhīyeraṃs tapasvinaḥ /
MBh, 12, 68, 26.2 vidyāsnātāstapaḥsnātā yadi rājā na pālayet //
MBh, 12, 68, 27.2 bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet //
MBh, 12, 68, 28.1 na labhed dharmasaṃśleṣaṃ hataviprahato janaḥ /
MBh, 12, 68, 28.2 kartā svecchendriyo gacched yadi rājā na pālayet //
MBh, 12, 68, 29.2 durbhikṣam āviśed rāṣṭraṃ yadi rājā na pālayet //
MBh, 12, 68, 31.1 nākruṣṭaṃ sahate kaścit kuto hastasya laṅghanam /
MBh, 12, 68, 33.1 dharmam eva prapadyante na hiṃsanti parasparam /
MBh, 12, 68, 37.2 bhāve ca bhāvo nityaḥ syāt kastaṃ na pratipūjayet //
MBh, 12, 68, 40.1 na hi jātvavamantavyo manuṣya iti bhūmipaḥ /
MBh, 12, 68, 48.1 nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭakarmaṇā /
MBh, 12, 68, 49.1 na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt /
MBh, 12, 68, 50.2 na tu rājñābhipannasya śeṣaṃ kvacana vidyate //
MBh, 12, 68, 54.2 ya evaṃ stūyate śabdaiḥ kastaṃ nārcitum icchati //
MBh, 12, 69, 10.2 yathā na vidyur anyonyaṃ praṇidheyāstathā hi te //
MBh, 12, 69, 18.1 yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ /
MBh, 12, 69, 18.1 yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ /
MBh, 12, 69, 21.1 na ca vaśyo bhaved asya nṛpo yadyapi vīryavān /
MBh, 12, 69, 25.2 tannādadīta sahasā paurāṇāṃ rakṣaṇāya vai //
MBh, 12, 69, 26.1 yathā putrāstathā paurā draṣṭavyāste na saṃśayaḥ /
MBh, 12, 69, 46.2 na divāgnir jvaled gehe varjayitvāgnihotrikam //
MBh, 12, 69, 53.2 na jātu kaścit paśyet tu guhyam etad yudhiṣṭhira //
MBh, 12, 70, 8.1 bhavet kṛtayuge dharmo nādharmo vidyate kvacit /
MBh, 12, 70, 8.2 sarveṣām eva varṇānāṃ nādharme ramate manaḥ //
MBh, 12, 70, 9.1 yogakṣemāḥ pravartante prajānāṃ nātra saṃśayaḥ /
MBh, 12, 70, 11.1 vyādhayo na bhavantyatra nālpāyur dṛśyate naraḥ /
MBh, 12, 70, 11.1 vyādhayo na bhavantyatra nālpāyur dṛśyate naraḥ /
MBh, 12, 70, 11.2 vidhavā na bhavantyatra nṛśaṃso nābhijāyate //
MBh, 12, 70, 11.2 vidhavā na bhavantyatra nṛśaṃso nābhijāyate //
MBh, 12, 70, 13.1 nādharmo vidyate tatra dharma eva tu kevalaḥ /
MBh, 12, 70, 21.2 ṛtavo nasukhāḥ sarve bhavantyāmayinastathā //
MBh, 12, 70, 24.1 rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ /
MBh, 12, 70, 26.2 tretāyāḥ karaṇād rājā svargaṃ nātyantam aśnute //
MBh, 12, 71, 3.1 cared dharmān akaṭuko muñcet snehaṃ na nāstikaḥ /
MBh, 12, 71, 4.2 dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ //
MBh, 12, 71, 5.1 saṃdadhīta na cānāryair vigṛhṇīyānna bandhubhiḥ /
MBh, 12, 71, 5.1 saṃdadhīta na cānāryair vigṛhṇīyānna bandhubhiḥ /
MBh, 12, 71, 5.2 nānāptaiḥ kārayeccāraṃ kuryāt kāryam apīḍayā //
MBh, 12, 71, 6.1 arthān brūyānna cāsatsu guṇān brūyānna cātmanaḥ /
MBh, 12, 71, 6.1 arthān brūyānna cāsatsu guṇān brūyānna cātmanaḥ /
MBh, 12, 71, 6.2 ādadyānna ca sādhubhyo nāsatpuruṣam āśrayet //
MBh, 12, 71, 6.2 ādadyānna ca sādhubhyo nāsatpuruṣam āśrayet //
MBh, 12, 71, 7.1 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet /
MBh, 12, 71, 7.1 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet /
MBh, 12, 71, 7.2 visṛjenna ca lubdhebhyo viśvasennāpakāriṣu //
MBh, 12, 71, 7.2 visṛjenna ca lubdhebhyo viśvasennāpakāriṣu //
MBh, 12, 71, 8.2 striyaṃ seveta nātyarthaṃ mṛṣṭaṃ bhuñjīta nāhitam //
MBh, 12, 71, 8.2 striyaṃ seveta nātyarthaṃ mṛṣṭaṃ bhuñjīta nāhitam //
MBh, 12, 71, 9.2 arced devānna dambhena śriyam icched akutsitām //
MBh, 12, 71, 10.1 seveta praṇayaṃ hitvā dakṣaḥ syānna tvakālavit /
MBh, 12, 71, 10.2 sāntvayenna ca bhogārtham anugṛhṇanna cākṣipet //
MBh, 12, 71, 10.2 sāntvayenna ca bhogārtham anugṛhṇanna cākṣipet //
MBh, 12, 71, 11.1 praharenna tv avijñāya hatvā śatrūnna śeṣayet /
MBh, 12, 71, 11.1 praharenna tv avijñāya hatvā śatrūnna śeṣayet /
MBh, 12, 71, 11.2 krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu //
MBh, 12, 71, 11.2 krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu //
MBh, 12, 72, 1.3 dharme ca nāparādhnoti tanme brūhi pitāmaha //
MBh, 12, 72, 2.3 vistareṇa hi dharmāṇāṃ na jātvantam avāpnuyāt //
MBh, 12, 72, 7.2 na sa dharmaṃ na cāpyarthaṃ parigṛhṇāti bāliśaḥ //
MBh, 12, 72, 7.2 na sa dharmaṃ na cāpyarthaṃ parigṛhṇāti bāliśaḥ //
MBh, 12, 72, 14.1 apaśāstraparo rājā saṃcayānnādhigacchati /
MBh, 12, 72, 16.1 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
MBh, 12, 72, 16.2 evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate //
MBh, 12, 72, 25.2 yudhiṣṭhira tathā yukto nādhibandhena yokṣyase //
MBh, 12, 72, 31.2 iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase //
MBh, 12, 72, 32.3 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt //
MBh, 12, 73, 15.1 svadharmaparitṛptāya yo na vittaparo bhavet /
MBh, 12, 73, 19.2 samyagvṛttāḥ svadharmasthā na kutaścid bhayānvitāḥ //
MBh, 12, 73, 21.2 yajñam evopajīvanti nāsti ceṣṭam arājake //
MBh, 12, 73, 24.2 teṣu bhogeṣu sarveṣu nabhīto labhate sukham //
MBh, 12, 73, 25.2 na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate //
MBh, 12, 74, 9.1 naiṣām ukṣā vardhate nota usrā na gargaro mathyate no yajante /
MBh, 12, 74, 9.1 naiṣām ukṣā vardhate nota usrā na gargaro mathyate no yajante /
MBh, 12, 74, 9.1 naiṣām ukṣā vardhate nota usrā na gargaro mathyate no yajante /
MBh, 12, 74, 9.2 naiṣāṃ putrā vedam adhīyate ca yadā brahma kṣatriyāḥ saṃtyajanti //
MBh, 12, 74, 10.1 naiṣām ukṣā vardhate jātu gehe nādhīyate saprajā no yajante /
MBh, 12, 74, 10.1 naiṣām ukṣā vardhate jātu gehe nādhīyate saprajā no yajante /
MBh, 12, 74, 13.1 nātra plavaṃ labhate pāragāmī mahāgādhe naur iva sampraṇunnā /
MBh, 12, 74, 16.2 rājñaḥ sakāśe na bibheti cāpi tato bhayaṃ jāyate kṣatriyasya //
MBh, 12, 74, 20.2 na vai vātaṃ parivṛnoti kaścin na jīmūto varṣati naiva dāvaḥ /
MBh, 12, 74, 20.2 na vai vātaṃ parivṛnoti kaścin na jīmūto varṣati naiva dāvaḥ /
MBh, 12, 74, 20.2 na vai vātaṃ parivṛnoti kaścin na jīmūto varṣati naiva dāvaḥ /
MBh, 12, 74, 22.3 kasya hetoḥ sukṛtaṃ nāma kuryād duṣkṛtaṃ vā kasya hetor na kuryāt //
MBh, 12, 74, 23.3 śuṣkeṇārdraṃ dahyate miśrabhāvān na miśraḥ syāt pāpakṛdbhiḥ kathaṃcit //
MBh, 12, 74, 25.2 evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra /
MBh, 12, 74, 26.2 tatra pretya modate brahmacārī na tatra mṛtyur na jarā nota duḥkham //
MBh, 12, 74, 26.2 tatra pretya modate brahmacārī na tatra mṛtyur na jarā nota duḥkham //
MBh, 12, 74, 26.2 tatra pretya modate brahmacārī na tatra mṛtyur na jarā nota duḥkham //
MBh, 12, 74, 28.2 evaṃ jñātvā kārya eveha vidvān purohito naikavidyo nṛpeṇa //
MBh, 12, 75, 9.2 na caivaṃ samavartaṃste yathā tvam iha vartase //
MBh, 12, 75, 16.2 nāhaṃ rājyam anirdiṣṭaṃ kasmaicid vidadhāmyuta //
MBh, 12, 75, 17.1 nāchinde cāpi nirdiṣṭam iti jānīhi pārthiva /
MBh, 12, 75, 18.2 nāhaṃ rājyaṃ bhavaddattaṃ bhoktum icchāmi pārthiva /
MBh, 12, 76, 5.2 nihanyāt sarvato dasyūnna kāmāt kasyacit kṣamet //
MBh, 12, 76, 11.2 na stheyaṃ viṣaye teṣu yo 'pakuryād dvijātiṣu //
MBh, 12, 76, 14.1 na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā /
MBh, 12, 76, 15.2 nāhaṃ rājyasukhānveṣī rājyam icchāmyapi kṣaṇam /
MBh, 12, 76, 15.3 dharmārthaṃ rocaye rājyaṃ dharmaścātra na vidyate //
MBh, 12, 76, 16.1 tad alaṃ mama rājyena yatra dharmo na vidyate /
MBh, 12, 76, 18.3 na ca śuddhānṛśaṃsyena śakyaṃ mahad upāsitum //
MBh, 12, 76, 19.2 klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate //
MBh, 12, 76, 20.2 naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi //
MBh, 12, 76, 21.1 na hi vaiklavyasaṃsṛṣṭam ānṛśaṃsyam ihāsthitaḥ /
MBh, 12, 76, 22.1 na hyetām āśiṣaṃ pāṇḍur na ca kuntyanvayācata /
MBh, 12, 76, 22.1 na hyetām āśiṣaṃ pāṇḍur na ca kuntyanvayācata /
MBh, 12, 76, 22.2 na caitāṃ prājñatāṃ tāta yayā carasi medhayā //
MBh, 12, 76, 26.2 sīdatām api kaunteya na kīrtir avasīdati //
MBh, 12, 76, 28.1 naikāntavinipātena vicacāreha kaścana /
MBh, 12, 76, 29.2 kṛtam evākṛtācchreyo na pāpīyo 'styakarmaṇaḥ //
MBh, 12, 77, 11.1 vikarmasthāstu nopekṣyā jātu rājñā kathaṃcana /
MBh, 12, 78, 3.1 vikarmasthāśca nopekṣyā viprā rājñā kathaṃcana /
MBh, 12, 78, 8.2 na me steno janapade na kadaryo na madyapaḥ /
MBh, 12, 78, 8.2 na me steno janapade na kadaryo na madyapaḥ /
MBh, 12, 78, 8.2 na me steno janapade na kadaryo na madyapaḥ /
MBh, 12, 78, 8.3 nānāhitāgnir nāyajvā māmakāntaram āviśaḥ //
MBh, 12, 78, 8.3 nānāhitāgnir nāyajvā māmakāntaram āviśaḥ //
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 78, 9.1 na ca me brāhmaṇo 'vidvān nāvratī nāpyasomapaḥ /
MBh, 12, 78, 9.2 nānāhitāgnir viṣaye māmakāntaram āviśaḥ //
MBh, 12, 78, 10.2 adhīte nāvratī kaścinmāmakāntaram āviśaḥ //
MBh, 12, 78, 13.1 na yācante prayacchanti satyadharmaviśāradāḥ /
MBh, 12, 78, 13.2 nādhyāpayantyadhīyante yajante na ca yājakāḥ //
MBh, 12, 78, 13.2 nādhyāpayantyadhīyante yajante na ca yājakāḥ //
MBh, 12, 78, 21.1 nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam /
MBh, 12, 78, 21.1 nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam /
MBh, 12, 78, 21.2 svatantro jātu na krīḍe māmakāntaram āviśaḥ //
MBh, 12, 78, 22.1 nābrahmacārī bhikṣāvān bhikṣur vābrahmacārikaḥ /
MBh, 12, 78, 22.2 anṛtvijaṃ hutaṃ nāsti māmakāntaram āviśaḥ //
MBh, 12, 78, 23.1 nāvajānāmyahaṃ vṛddhānna vaidyānna tapasvinaḥ /
MBh, 12, 78, 23.1 nāvajānāmyahaṃ vṛddhānna vaidyānna tapasvinaḥ /
MBh, 12, 78, 23.1 nāvajānāmyahaṃ vṛddhānna vaidyānna tapasvinaḥ /
MBh, 12, 78, 25.2 śuśrūṣayā cāpi gurūn upaimi na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 78, 26.1 na me rāṣṭre vidhavā brahmabandhur na brāhmaṇaḥ kṛpaṇo nota coraḥ /
MBh, 12, 78, 26.1 na me rāṣṭre vidhavā brahmabandhur na brāhmaṇaḥ kṛpaṇo nota coraḥ /
MBh, 12, 78, 26.1 na me rāṣṭre vidhavā brahmabandhur na brāhmaṇaḥ kṛpaṇo nota coraḥ /
MBh, 12, 78, 26.2 na pārajāyī na ca pāpakarmā na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 78, 26.2 na pārajāyī na ca pāpakarmā na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 78, 26.2 na pārajāyī na ca pāpakarmā na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 78, 27.1 na me śastrair anirbhinnam aṅge dvyaṅgulam antaram /
MBh, 12, 78, 30.2 na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt //
MBh, 12, 79, 1.3 kathaṃcid vaiśyadharmeṇa jīved vā brāhmaṇo na vā //
MBh, 12, 79, 3.2 kāni paṇyāni vikrīṇan svargalokānna hīyate /
MBh, 12, 79, 6.2 dhenur yajñaśca somaśca na vikreyāḥ kathaṃcana //
MBh, 12, 79, 7.1 pakvenāmasya nimayaṃ na praśaṃsanti sādhavaḥ /
MBh, 12, 79, 8.2 evaṃ samīkṣya nimayan nādharmo 'sti kadācana //
MBh, 12, 79, 10.2 rucite vartate dharmo na balāt sampravartate //
MBh, 12, 79, 13.1 rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam /
MBh, 12, 79, 18.2 sarve varṇā na duṣyeyuḥ śastravanto yudhiṣṭhira //
MBh, 12, 79, 28.3 evam evātmanastyāgānnānyaṃ dharmaṃ vidur janāḥ //
MBh, 12, 79, 33.1 brāhmaṇastriṣu kāleṣu śastraṃ gṛhṇanna duṣyati /
MBh, 12, 79, 36.1 kāryaṃ kuryānna vā kuryāt saṃvāryo vā bhavenna vā /
MBh, 12, 79, 36.1 kāryaṃ kuryānna vā kuryāt saṃvāryo vā bhavenna vā /
MBh, 12, 79, 36.2 na sma śastraṃ grahītavyam anyatra kṣatrabandhutaḥ //
MBh, 12, 79, 42.1 evaṃ brahmānadhīyānaṃ rājā yaśca na rakṣitā /
MBh, 12, 79, 42.2 na varṣati ca yo meghaḥ sarva ete nirarthakāḥ //
MBh, 12, 80, 3.1 ye tvekaratayo nityaṃ dhīrā nāpriyavādinaḥ /
MBh, 12, 80, 4.2 adroho nābhimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 12, 80, 7.3 idaṃ deyam idaṃ deyaṃ na kvacid vyavatiṣṭhate //
MBh, 12, 80, 8.1 nedaṃ prati dhanaṃ śāstram āpaddharmam aśāstrataḥ /
MBh, 12, 80, 8.2 ājñā śāstrasya ghoreyaṃ na śaktiṃ samavekṣate //
MBh, 12, 80, 10.2 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 12, 80, 10.2 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 12, 80, 10.2 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 12, 80, 11.2 na mantrā dakṣiṇāhīnāstārayanti kathaṃcana //
MBh, 12, 80, 13.2 taṃ ca vikretum icchanti na vṛthā vṛttir iṣyate /
MBh, 12, 80, 14.3 anyāyavṛttaḥ puruṣo na parasya na cātmanaḥ //
MBh, 12, 80, 14.3 anyāyavṛttaḥ puruṣo na parasya na cātmanaḥ //
MBh, 12, 80, 17.2 etat tapo vidur dhīrā na śarīrasya śoṣaṇam //
MBh, 12, 81, 2.2 kīdṛśe viśvased rājā kīdṛśe nāpi viśvaset //
MBh, 12, 81, 4.1 dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ /
MBh, 12, 81, 4.1 dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ /
MBh, 12, 81, 5.1 yastasyārtho na roceta na taṃ tasya prakāśayet /
MBh, 12, 81, 5.1 yastasyārtho na roceta na taṃ tasya prakāśayet /
MBh, 12, 81, 7.1 na hi rājñā pramādo vai kartavyo mitrarakṣaṇe /
MBh, 12, 81, 10.2 aviśvāsaśca sarvatra mṛtyunā na viśiṣyate //
MBh, 12, 81, 14.2 na tatrānicchatas tasya bhidyeran sarvasetavaḥ //
MBh, 12, 81, 16.1 yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet /
MBh, 12, 81, 22.2 yo mānito 'mānito vā na saṃdūṣyet kadācana //
MBh, 12, 81, 25.1 naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam /
MBh, 12, 81, 25.1 naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam /
MBh, 12, 81, 25.1 naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam /
MBh, 12, 81, 26.2 samarthān yaśca na dveṣṭi samarthān kurute ca yaḥ //
MBh, 12, 81, 27.1 yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet /
MBh, 12, 81, 32.2 uparājeva rājarddhiṃ jñātir na sahate sadā //
MBh, 12, 81, 33.2 nānyo jñāter mahābāho vināśam abhinandati //
MBh, 12, 81, 34.1 ajñātitā nātisukhā nāvajñeyāstvataḥ param /
MBh, 12, 81, 34.1 ajñātitā nātisukhā nāvajñeyāstvataḥ param /
MBh, 12, 81, 35.2 nānyair nikāraṃ sahate jñāter jñātiḥ kadācana //
MBh, 12, 81, 37.1 nājñātir anugṛhṇāti nājñātir digdham asyati /
MBh, 12, 81, 37.1 nājñātir anugṛhṇāti nājñātir digdham asyati /
MBh, 12, 81, 38.2 kuryācca priyam etebhyo nāpriyaṃ kiṃcid ācaret //
MBh, 12, 81, 39.2 na hi doṣo guṇo veti nispṛktasteṣu dṛśyate //
MBh, 12, 82, 3.2 nāsuhṛt paramaṃ mantraṃ nāradārhati veditum /
MBh, 12, 82, 3.3 apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān //
MBh, 12, 82, 9.1 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat /
MBh, 12, 82, 9.1 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat /
MBh, 12, 82, 9.2 dvābhyāṃ nivārito nityaṃ vṛṇomyekataraṃ na ca //
MBh, 12, 82, 10.2 yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ //
MBh, 12, 82, 16.2 na śakyaṃ punar ādātuṃ vāntam annam iva tvayā //
MBh, 12, 82, 17.1 babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃcana /
MBh, 12, 82, 23.1 nāmahāpuruṣaḥ kaścinnānātmā nāsahāyavān /
MBh, 12, 82, 23.1 nāmahāpuruṣaḥ kaścinnānātmā nāsahāyavān /
MBh, 12, 82, 23.1 nāmahāpuruṣaḥ kaścinnānātmā nāsahāyavān /
MBh, 12, 82, 25.2 yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru //
MBh, 12, 82, 26.1 nānyatra buddhikṣāntibhyāṃ nānyatrendriyanigrahāt /
MBh, 12, 82, 26.1 nānyatra buddhikṣāntibhyāṃ nānyatrendriyanigrahāt /
MBh, 12, 82, 26.2 nānyatra dhanasaṃtyāgād gaṇaḥ prājñe 'vatiṣṭhate //
MBh, 12, 82, 28.1 āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho /
MBh, 12, 83, 14.2 na cāsya vacanaṃ kiṃcid akṛtaṃ śrūyate kvacit //
MBh, 12, 83, 21.2 kasmād ahaṃ na kṣameyam ākāṅkṣann ātmano hitam //
MBh, 12, 83, 27.1 naikāntenāpramādo hi kartuṃ śakyo mahīpatau /
MBh, 12, 83, 27.2 na tu pramādaḥ kartavyaḥ kathaṃcid bhūtim icchatā //
MBh, 12, 83, 28.1 pramādāddhi skhaled rājā skhalite nāsti jīvitam /
MBh, 12, 83, 29.2 yatnenopacarennityaṃ nāham asmīti mānavaḥ //
MBh, 12, 83, 33.2 na ca me 'tra bhavān garhyo na ca yeṣāṃ bhavān priyaḥ /
MBh, 12, 83, 33.2 na ca me 'tra bhavān garhyo na ca yeṣāṃ bhavān priyaḥ /
MBh, 12, 83, 35.2 antarair abhisaṃdhāya rājan sidhyanti nānyathā //
MBh, 12, 83, 40.2 rājadurgāvataraṇe nopāyaṃ paṇḍitā viduḥ //
MBh, 12, 83, 41.2 neha viśvasituṃ śakyaṃ bhavatāpi kuto mayā //
MBh, 12, 83, 42.1 ato nāyaṃ śubho vāsastulye sadasatī iha /
MBh, 12, 83, 42.2 vadho hyevātra sukṛte duṣkṛte na ca saṃśayaḥ //
MBh, 12, 83, 43.2 neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ //
MBh, 12, 83, 45.2 asatām iva te bhāvo vartate na satām iva /
MBh, 12, 83, 53.1 amātyā me na rocante vitṛṣṇasya yathodakam /
MBh, 12, 83, 53.3 vidyate kāraṇaṃ nānyad iti me nātra saṃśayaḥ //
MBh, 12, 83, 53.3 vidyate kāraṇaṃ nānyad iti me nātra saṃśayaḥ //
MBh, 12, 83, 54.1 na hi teṣām ahaṃ drugdhastat teṣāṃ doṣavad gatam /
MBh, 12, 83, 56.1 ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe /
MBh, 12, 83, 56.1 ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe /
MBh, 12, 84, 3.2 kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati //
MBh, 12, 84, 8.2 na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ //
MBh, 12, 84, 9.1 anāryā ye na jānanti samayaṃ mandacetasaḥ /
MBh, 12, 84, 10.1 naikam icched gaṇaṃ hitvā syācced anyataragrahaḥ /
MBh, 12, 84, 12.1 samarthān pūjayed yaśca nāspardhyaiḥ spardhate ca yaḥ /
MBh, 12, 84, 12.2 na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet //
MBh, 12, 84, 23.1 hīnatejā hyasaṃhṛṣṭo naiva jātu vyavasyati /
MBh, 12, 84, 24.2 dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum //
MBh, 12, 84, 26.2 upāyajño 'pi nālaṃ sa karma yāpayituṃ ciram //
MBh, 12, 84, 27.1 kevalāt punar ācārāt karmaṇo nopapadyate /
MBh, 12, 84, 28.1 mantriṇyananurakte tu viśvāso na hi vidyate /
MBh, 12, 84, 28.2 tasmād ananuraktāya naiva mantraṃ prakāśayet //
MBh, 12, 84, 33.2 rājñaḥ prajñānayukto 'pi na mantraṃ śrotum arhati //
MBh, 12, 84, 34.1 yo 'mitraiḥ saha sambaddho na paurān bahu manyate /
MBh, 12, 84, 34.2 sa suhṛt tādṛśo rājño na mantraṃ śrotum arhati //
MBh, 12, 84, 35.2 sa suhṛt krodhano lubdho na mantraṃ śrotum arhati //
MBh, 12, 84, 36.2 satkṛtaḥ saṃvibhakto vā na mantraṃ śrotum arhati //
MBh, 12, 84, 37.2 punar anyair guṇair yukto na mantraṃ śrotum arhati //
MBh, 12, 84, 46.1 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt /
MBh, 12, 84, 53.1 na vāmanāḥ kubjakṛśā na khañjā nāndhā jaḍāḥ strī na napuṃsakaṃ ca /
MBh, 12, 84, 53.1 na vāmanāḥ kubjakṛśā na khañjā nāndhā jaḍāḥ strī na napuṃsakaṃ ca /
MBh, 12, 84, 53.1 na vāmanāḥ kubjakṛśā na khañjā nāndhā jaḍāḥ strī na napuṃsakaṃ ca /
MBh, 12, 84, 53.1 na vāmanāḥ kubjakṛśā na khañjā nāndhā jaḍāḥ strī na napuṃsakaṃ ca /
MBh, 12, 84, 53.2 na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit //
MBh, 12, 84, 53.2 na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit //
MBh, 12, 84, 53.2 na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit //
MBh, 12, 84, 53.2 na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit //
MBh, 12, 84, 53.2 na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit //
MBh, 12, 85, 5.1 yo hi nābhāṣate kiṃcit satataṃ bhrukuṭīmukhaḥ /
MBh, 12, 85, 5.2 dveṣyo bhavati bhūtānāṃ sa sāntvam iha nācaran //
MBh, 12, 85, 7.2 na prīṇayati bhūtāni nirvyañjanam ivāśanam //
MBh, 12, 85, 9.2 phalaṃ ca janayatyevaṃ na cāsyodvijate janaḥ //
MBh, 12, 85, 10.2 samyag āsevyamānasya tulyaṃ jātu na vidyate //
MBh, 12, 86, 4.2 naikasmin puruṣe hyete vidyanta iti me matiḥ //
MBh, 12, 86, 6.1 kiṃtu saṃkṣepataḥ śīlaṃ prayatne neha durlabham /
MBh, 12, 86, 12.1 na cāpi gūḍhaṃ kāryaṃ te grāhyaṃ kāryopaghātakam /
MBh, 12, 86, 22.2 yuktasya vā nāstyadharmo dharma eveha śāśvataḥ //
MBh, 12, 86, 24.1 na parasya śravād eva pareṣāṃ daṇḍam arpayet /
MBh, 12, 86, 25.1 na tu hanyānnṛpo jātu dūtaṃ kasyāṃcid āpadi /
MBh, 12, 86, 32.1 viśvāsayet parāṃścaiva viśvasenna tu kasyacit /
MBh, 12, 86, 32.2 putreṣvapi hi rājendra viśvāso na praśasyate //
MBh, 12, 87, 23.2 prajānāṃ rakṣaṇaṃ kāryaṃ na kāryaṃ karma garhitam //
MBh, 12, 87, 29.2 na cāpyabhīkṣṇaṃ seveta bhṛśaṃ vā pratipūjayet //
MBh, 12, 88, 13.2 yathā yathā na hīyeraṃstathā kuryānmahīpatiḥ //
MBh, 12, 88, 14.2 phalaṃ karma ca nirhetu na kaścit sampravartayet //
MBh, 12, 88, 16.1 nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā /
MBh, 12, 88, 19.1 na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira /
MBh, 12, 88, 19.2 rāṣṭram apyatidugdhaṃ hi na karma kurute mahat //
MBh, 12, 88, 23.2 evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ //
MBh, 12, 88, 25.2 api nāntāya kalpeta veṇor iva phalāgamaḥ //
MBh, 12, 88, 28.2 nārayaḥ pratidāsyanti yaddhareyur balād itaḥ //
MBh, 12, 88, 31.2 na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃcid āpadi //
MBh, 12, 88, 38.2 na hyataḥ sadṛśaṃ kiṃcid dhanam asti yudhiṣṭhira //
MBh, 12, 89, 4.1 madhudohaṃ duhed rāṣṭraṃ bhramarānna vipātayet /
MBh, 12, 89, 4.2 vatsāpekṣī duheccaiva stanāṃśca na vikuṭṭayet //
MBh, 12, 89, 8.1 sakṛt pāśāvakīrṇāste na bhaviṣyanti durdamāḥ /
MBh, 12, 89, 11.1 na cāsthāne na cākāle karān ebhyo 'nupātayet /
MBh, 12, 89, 11.1 na cāsthāne na cākāle karān ebhyo 'nupātayet /
MBh, 12, 89, 12.1 upāyān prabravīmyetānna me māyā vivakṣitā /
MBh, 12, 89, 15.1 na kenacid yācitavyaḥ kaścit kiṃcid anāpadi /
MBh, 12, 89, 16.1 sarve tathā na jīveyur na kuryuḥ karma ced iha /
MBh, 12, 89, 16.1 sarve tathā na jīveyur na kuryuḥ karma ced iha /
MBh, 12, 89, 16.2 sarva eva trayo lokā na bhaveyur asaṃśayam //
MBh, 12, 89, 17.1 prabhur niyamane rājā ya etānna niyacchati /
MBh, 12, 89, 19.1 āpadyeva tu yāceran yeṣāṃ nāsti parigrahaḥ /
MBh, 12, 89, 20.2 iṣṭādātāra evaite naite bhūtasya bhāvakāḥ //
MBh, 12, 89, 26.2 kakudaṃ sarvabhūtānāṃ dhanastho nātra saṃśayaḥ //
MBh, 12, 90, 1.2 vanaspatīn bhakṣyaphalānna chindyur viṣaye tava /
MBh, 12, 90, 2.2 na brāhmaṇoparodhena hared anyaḥ kathaṃcana //
MBh, 12, 90, 4.1 sa cennopanivarteta vācyo brāhmaṇasaṃsadi /
MBh, 12, 90, 5.1 asaṃśayaṃ nivarteta na ced vakṣyatyataḥ param /
MBh, 12, 90, 6.1 āhur etajjanā brahmanna caitacchraddadhāmyaham /
MBh, 12, 90, 10.2 ye kecit tānna rakṣanti tair artho nāsti kaścana //
MBh, 12, 90, 10.2 ye kecit tānna rakṣanti tair artho nāsti kaścana //
MBh, 12, 90, 15.2 sunītaṃ yadi me vṛttaṃ praśaṃsanti na vā punaḥ /
MBh, 12, 90, 18.1 ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum /
MBh, 12, 90, 22.1 kaccit te vaṇijo rāṣṭre nodvijante karārditāḥ /
MBh, 12, 90, 23.1 kaccit kṛṣikarā rāṣṭraṃ na jahatyatipīḍitāḥ /
MBh, 12, 91, 3.2 dharmāya rājā bhavati na kāmakaraṇāya tu /
MBh, 12, 91, 4.2 na ced dharmaṃ sa carati narakāyaiva gacchati //
MBh, 12, 91, 6.2 devāśca garhāṃ gacchanti dharmo nāstīti cocyate //
MBh, 12, 91, 8.2 bhayam āhur divārātraṃ yadā pāpo na vāryate //
MBh, 12, 91, 9.1 na vedān anuvartanti vratavanto dvijātayaḥ /
MBh, 12, 91, 9.2 na yajñāṃstanvate viprā yadā pāpo na vāryate //
MBh, 12, 91, 9.2 na yajñāṃstanvate viprā yadā pāpo na vāryate //
MBh, 12, 91, 10.2 manuṣyāṇāṃ mahārāja yadā pāpo na vāryate //
MBh, 12, 91, 13.2 vṛṣalaṃ taṃ vidur devāstasmād dharmaṃ na lopayet //
MBh, 12, 91, 20.2 mitrāṇi ca na vardhante tathāmitrībhavantyapi //
MBh, 12, 91, 26.1 sa yathā darpasahitam adharmaṃ nānusevase /
MBh, 12, 91, 30.2 parabhāryāsu kanyāsu nācarenmaithunaṃ nṛpaḥ //
MBh, 12, 91, 34.1 aśīte vidyate śītaṃ śīte śītaṃ na vidyate /
MBh, 12, 91, 36.1 arakṣitātmā yo rājā prajāścāpi na rakṣati /
MBh, 12, 91, 38.1 mamaitad iti naikasya manuṣyeṣvavatiṣṭhate /
MBh, 12, 92, 2.1 yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam /
MBh, 12, 92, 2.2 raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ //
MBh, 12, 92, 15.1 na hi durbaladagdhasya kule kiṃcit prarohati /
MBh, 12, 92, 16.2 balasyābaladagdhasya na kiṃcid avaśiṣyate //
MBh, 12, 92, 17.1 vimānito hatotkruṣṭastrātāraṃ cenna vindati /
MBh, 12, 92, 20.1 yadi nātmani putreṣu na cet pautreṣu naptṛṣu /
MBh, 12, 92, 20.1 yadi nātmani putreṣu na cet pautreṣu naptṛṣu /
MBh, 12, 92, 20.2 na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva //
MBh, 12, 92, 21.1 yatrābalo vadhyamānastrātāraṃ nādhigacchati /
MBh, 12, 92, 27.2 yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla //
MBh, 12, 92, 27.2 yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla //
MBh, 12, 92, 30.1 saṃvibhajya yadā bhuṅkte na cānyān avamanyate /
MBh, 12, 92, 31.2 putrasyāpi na mṛṣyecca sa rājño dharma ucyate //
MBh, 12, 92, 32.2 bhinatti na ca maryādāṃ sa rājño dharma ucyate //
MBh, 12, 92, 38.2 saṃyacchan bhavati prāṇānnasaṃyacchaṃstu pāpakaḥ //
MBh, 12, 92, 44.1 na jātvadakṣo nṛpatiḥ prajāḥ śaknoti rakṣitum /
MBh, 12, 92, 45.2 na hi śakyam adaṇḍena klībenābuddhināpi vā //
MBh, 12, 92, 47.2 svadeśe paradeśe vā na te dharmo vinaśyati //
MBh, 12, 92, 51.2 nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt //
MBh, 12, 93, 4.2 yena vṛttena vai tiṣṭhanna cyaveyaṃ svadharmataḥ //
MBh, 12, 93, 6.1 dharmam evānuvartasva na dharmād vidyate param /
MBh, 12, 93, 12.1 na pūrṇo 'smīti manyeta dharmataḥ kāmato 'rthataḥ /
MBh, 12, 93, 16.1 atha pāpaṃ kṛtaṃ buddhyā na ca paśyatyabuddhimān /
MBh, 12, 93, 18.1 yasya nāsti gurur dharme na cānyān anupṛcchati /
MBh, 12, 93, 18.1 yasya nāsti gurur dharme na cānyān anupṛcchati /
MBh, 12, 93, 18.2 sukhatantro 'rthalābheṣu na ciraṃ mahad aśnute //
MBh, 12, 94, 3.2 tad eva viṣamasthasya svajano 'pi na mṛṣyate //
MBh, 12, 94, 5.1 yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate /
MBh, 12, 94, 6.2 yo na mānayate dveṣāt kṣatradharmād apaiti saḥ //
MBh, 12, 94, 7.2 priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ //
MBh, 12, 94, 9.2 na ca kāmānna saṃrambhānna dveṣād dharmam utsṛjet //
MBh, 12, 94, 9.2 na ca kāmānna saṃrambhānna dveṣād dharmam utsṛjet //
MBh, 12, 94, 9.2 na ca kāmānna saṃrambhānna dveṣād dharmam utsṛjet //
MBh, 12, 94, 10.1 nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet /
MBh, 12, 94, 10.1 nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet /
MBh, 12, 94, 10.2 na tvareta na cāsūyet tathā saṃgṛhyate paraḥ //
MBh, 12, 94, 10.2 na tvareta na cāsūyet tathā saṃgṛhyate paraḥ //
MBh, 12, 94, 11.1 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret /
MBh, 12, 94, 11.1 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret /
MBh, 12, 94, 11.2 na muhyed arthakṛcchreṣu prajāhitam anusmaran //
MBh, 12, 94, 12.2 tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā //
MBh, 12, 94, 15.1 evam eva guṇair yukto yo na rajyati bhūmipam /
MBh, 12, 94, 15.2 bhartur artheṣvasūyantaṃ na taṃ yuñjīta karmaṇi //
MBh, 12, 94, 19.2 suhṛdbhir anabhikhyātaistena rājā na riṣyate //
MBh, 12, 94, 20.1 apakṛtya balasthasya dūrastho 'smīti nāśvaset /
MBh, 12, 94, 21.2 abalān abhiyuñjīta na tu ye balavattarāḥ //
MBh, 12, 94, 23.1 maraṇāntam idaṃ sarvaṃ neha kiṃcid anāmayam /
MBh, 12, 94, 26.1 naitānyekena śakyāni sātatyenānvavekṣitum /
MBh, 12, 94, 29.1 yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate /
MBh, 12, 94, 30.1 agrāmyacaritāṃ buddhim atyantaṃ yo na budhyate /
MBh, 12, 94, 31.2 sa vai vyasanam āsādya gādham ārto na vindati //
MBh, 12, 94, 32.1 yaḥ kalyāṇaguṇāñ jñātīn dveṣānnaivābhimanyate /
MBh, 12, 94, 32.2 adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike //
MBh, 12, 94, 34.1 nākāle praṇayed arthānnāpriye jātu saṃjvaret /
MBh, 12, 94, 34.1 nākāle praṇayed arthānnāpriye jātu saṃjvaret /
MBh, 12, 94, 34.2 priye nātibhṛśaṃ hṛṣyed yujyetārogyakarmaṇi //
MBh, 12, 94, 36.1 na jātu balavān bhūtvā durbale viśvaset kvacit /
MBh, 12, 95, 2.1 na cāpyalabdhaṃ lipseta mūle nātidṛḍhe sati /
MBh, 12, 95, 2.1 na cāpyalabdhaṃ lipseta mūle nātidṛḍhe sati /
MBh, 12, 95, 2.2 na hi durbalamūlasya rājño lābho vidhīyate //
MBh, 12, 95, 9.1 na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ /
MBh, 12, 95, 9.2 krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate //
MBh, 12, 95, 10.1 yad āryajanavidviṣṭaṃ karma tannācared budhaḥ /
MBh, 12, 95, 11.1 nainam anye 'vajānanti nātmanā paritapyate /
MBh, 12, 95, 11.1 nainam anye 'vajānanti nātmanā paritapyate /
MBh, 12, 95, 13.3 tathā kurvaṃstvam apyetau lokau jetā na saṃśayaḥ //
MBh, 12, 96, 7.2 nāsaṃnaddho nākavaco yoddhavyaḥ kṣatriyo raṇe /
MBh, 12, 96, 7.2 nāsaṃnaddho nākavaco yoddhavyaḥ kṣatriyo raṇe /
MBh, 12, 96, 10.1 nāśvena rathinaṃ yāyād udiyād rathinaṃ rathī /
MBh, 12, 96, 10.2 vyasane na prahartavyaṃ na bhītāya jitāya ca //
MBh, 12, 96, 10.2 vyasane na prahartavyaṃ na bhītāya jitāya ca //
MBh, 12, 96, 11.1 neṣur lipto na karṇī syād asatām etad āyudham /
MBh, 12, 96, 11.1 neṣur lipto na karṇī syād asatām etad āyudham /
MBh, 12, 96, 11.2 jayārtham eva yoddhavyaṃ na krudhyed ajighāṃsataḥ //
MBh, 12, 96, 12.2 savraṇo nābhihantavyo nānapatyaḥ kathaṃcana //
MBh, 12, 96, 12.2 savraṇo nābhihantavyo nānapatyaḥ kathaṃcana //
MBh, 12, 96, 14.2 satsu nityaṃ satāṃ dharmastam āsthāya na nāśayet //
MBh, 12, 96, 16.2 dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā //
MBh, 12, 96, 17.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MBh, 12, 96, 19.1 na dharmo 'stīti manvānaḥ śucīn avahasann iva /
MBh, 12, 97, 1.2 nādharmeṇa mahīṃ jetuṃ lipseta jagatīpatiḥ /
MBh, 12, 97, 3.2 kṛtāñjaliṃ nyastaśastraṃ gṛhītvā na vihiṃsayet //
MBh, 12, 97, 4.1 balenāvajito yaśca na taṃ yudhyeta bhūmipaḥ /
MBh, 12, 97, 5.1 nārvāk saṃvatsarāt kanyā spraṣṭavyā vikramāhṛtā /
MBh, 12, 97, 6.1 na tu vandhyaṃ dhanaṃ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ /
MBh, 12, 97, 7.2 nānyo rājānam abhyased arājanyaḥ kathaṃcana //
MBh, 12, 97, 8.2 śāntim icchann ubhayato na yoddhavyaṃ tadā bhavet /
MBh, 12, 97, 10.2 tāṃ vṛttiṃ nānuvarteta vijigīṣur mahīpatiḥ /
MBh, 12, 97, 14.1 nāmitro vinikartavyo nāticchedyaḥ kathaṃcana /
MBh, 12, 97, 14.1 nāmitro vinikartavyo nāticchedyaḥ kathaṃcana /
MBh, 12, 97, 23.2 na māyayā na dambhena ya icched bhūtim ātmanaḥ //
MBh, 12, 97, 23.2 na māyayā na dambhena ya icched bhūtim ātmanaḥ //
MBh, 12, 98, 1.2 kṣatradharmānna pāpīyān dharmo 'sti bharatarṣabha /
MBh, 12, 98, 6.2 hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati //
MBh, 12, 98, 11.2 na tasmāt tridaśāḥ śreyo bhuvi paśyanti kiṃcana //
MBh, 12, 98, 13.1 na tasya rudhiraṃ gātrād āvedhebhyaḥ pravartate /
MBh, 12, 98, 14.2 na tato 'sti tapo bhūya iti dharmavido viduḥ //
MBh, 12, 98, 16.2 pratirūpaṃ janāḥ kuryur na ca tad vartate tathā //
MBh, 12, 98, 17.2 yuktaṃ nyāyyaṃ ca kuryuste na ca tad vartate tathā //
MBh, 12, 98, 24.2 kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ //
MBh, 12, 98, 25.1 na gṛhe maraṇaṃ tāta kṣatriyāṇāṃ praśasyate /
MBh, 12, 98, 27.2 vīro dṛpto 'bhimānī ca nedṛśaṃ mṛtyum arhati //
MBh, 12, 98, 29.2 kṛtyamānāni gātrāṇi parair naivāvabudhyate //
MBh, 12, 99, 11.1 nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ /
MBh, 12, 99, 11.1 nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ /
MBh, 12, 99, 27.2 bhayānna ca nivarteta tasya lokā yathā mama //
MBh, 12, 99, 29.1 yastu nāvekṣate kaṃcit sahāyaṃ vijaye sthitaḥ /
MBh, 12, 99, 39.2 apratiṣṭhaṃ sa narakaṃ yāti nāstyatra saṃśayaḥ //
MBh, 12, 99, 43.1 āhave nihataṃ śūraṃ na śoceta kadācana /
MBh, 12, 99, 44.1 na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam /
MBh, 12, 99, 44.1 na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam /
MBh, 12, 99, 44.1 na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam /
MBh, 12, 99, 44.1 na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam /
MBh, 12, 99, 46.2 catvāraścāśramāstasya yo yuddhe na palāyate //
MBh, 12, 99, 47.1 vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ /
MBh, 12, 99, 47.1 vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ /
MBh, 12, 99, 47.1 vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ /
MBh, 12, 99, 48.2 durāvāryaṃ ca namuciṃ naikamāyaṃ ca śambaram //
MBh, 12, 100, 12.2 jitāṃ ca bhūmiṃ rakṣeta bhagnānnātyanusārayet //
MBh, 12, 100, 13.2 na vegaḥ susaho rājaṃstasmānnātyanusārayet //
MBh, 12, 100, 13.2 na vegaḥ susaho rājaṃstasmānnātyanusārayet //
MBh, 12, 100, 14.1 na hi prahartum icchanti śūrāḥ prādravatāṃ bhayāt /
MBh, 12, 100, 14.2 tasmāt palāyamānānāṃ kuryānnātyanusāraṇam //
MBh, 12, 100, 18.1 na hi śauryāt paraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 12, 101, 4.2 jānan vakrāṃ na seveta pratibādheta cāgatām //
MBh, 12, 101, 10.1 naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata /
MBh, 12, 101, 10.1 naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata /
MBh, 12, 101, 12.1 navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva /
MBh, 12, 101, 24.1 prasuptāṃstṛṣitāñ śrāntān prakīrṇān nābhighātayet /
MBh, 12, 101, 29.2 yathā jayārthaṃ saṃgrāme na jahyāma parasparam //
MBh, 12, 101, 30.2 na ghātayeyuḥ pradaraṃ kurvāṇāstumule sati //
MBh, 12, 101, 34.2 rāśivardhanamātrāste naiva te pretya no iha //
MBh, 12, 103, 19.1 bhagnā ityeva bhajyante vidvāṃso 'pi nakāraṇam /
MBh, 12, 103, 22.1 saṃnipāto na gantavyaḥ śakye sati kathaṃcana /
MBh, 12, 103, 28.1 na hi tasyānyathā pīḍā śakyā kartuṃ tathāvidhā /
MBh, 12, 103, 29.1 kṣamā vai sādhumāyā hi na hi sādhvakṣamā sadā /
MBh, 12, 103, 32.1 naitat praśaṃsantyācāryā na ca sādhu nidarśanam /
MBh, 12, 103, 32.1 naitat praśaṃsantyācāryā na ca sādhu nidarśanam /
MBh, 12, 103, 35.1 na me priyaṃ yat sa hataḥ saṃprāhaivaṃ puro vacaḥ /
MBh, 12, 103, 35.2 na cakartha ca me vākyam ucyamānaḥ punaḥ punaḥ //
MBh, 12, 103, 36.1 aho jīvitam ākāṅkṣe nedṛśo vadham arhati /
MBh, 12, 104, 5.2 kiṃ kurvāṇaṃ na māṃ jahyājjvalitā śrīḥ pratāpinī //
MBh, 12, 104, 7.1 na jātu kalahenecchenniyantum apakāriṇaḥ /
MBh, 12, 104, 7.3 na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā //
MBh, 12, 104, 9.1 priyam eva vadennityaṃ nāpriyaṃ kiṃcid ācaret /
MBh, 12, 104, 11.1 na nityaṃ paribhūyārīn sukhaṃ svapiti vāsava /
MBh, 12, 104, 12.1 na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati /
MBh, 12, 104, 16.2 na tveva celasaṃsargaṃ racayed aribhiḥ saha //
MBh, 12, 104, 18.1 na sadyo 'rīn vinirhanyād dṛṣṭasya vijayo 'jvaraḥ /
MBh, 12, 104, 18.2 na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam //
MBh, 12, 104, 19.1 prāpte ca praharet kāle na sa saṃvartate punaḥ /
MBh, 12, 104, 21.2 kālena sādhayennityaṃ nāprāpte 'bhinipīḍayet //
MBh, 12, 104, 29.2 amitram upaseveta na tu jātu viśaṅkayet //
MBh, 12, 104, 30.2 na ca teṣvāśvased drugdhvā jāgratīha nirākṛtāḥ //
MBh, 12, 104, 31.1 na hyato duṣkaraṃ karma kiṃcid asti surottama /
MBh, 12, 104, 35.1 na banūn abhiyuñjīta yaugapadyena śātravān /
MBh, 12, 104, 36.2 na ca śakto 'pi medhāvī sarvān evārabhennṛpaḥ //
MBh, 12, 104, 39.1 na sāma daṇḍopaniṣat praśasyate na mārdavaṃ śatruṣu yātrikaṃ sadā /
MBh, 12, 104, 39.1 na sāma daṇḍopaniṣat praśasyate na mārdavaṃ śatruṣu yātrikaṃ sadā /
MBh, 12, 104, 39.2 na sasyaghāto na ca saṃkarakriyā na cāpi bhūyaḥ prakṛter vicāraṇā //
MBh, 12, 104, 39.2 na sasyaghāto na ca saṃkarakriyā na cāpi bhūyaḥ prakṛter vicāraṇā //
MBh, 12, 104, 39.2 na sasyaghāto na ca saṃkarakriyā na cāpi bhūyaḥ prakṛter vicāraṇā //
MBh, 12, 104, 46.1 tūṣṇīṃbhāve 'pi hi jñānaṃ na ced bhavati kāraṇam /
MBh, 12, 104, 47.2 adṛṣṭito vikurute dṛṣṭvā vā nābhibhāṣate //
MBh, 12, 104, 48.1 pṛthag etya samaśnāti nedam adya yathāvidhi /
MBh, 12, 105, 9.2 vayaṃ tvenān parityaktum asato 'pi na śaknumaḥ //
MBh, 12, 105, 13.1 yat kiṃcinmanyase 'stīti sarvaṃ nāstīti viddhi tat /
MBh, 12, 105, 13.2 evaṃ na vyathate prājñaḥ kṛcchrām apyāpadaṃ gataḥ //
MBh, 12, 105, 14.1 yaddhi bhūtaṃ bhaviṣyacca dhruvaṃ tanna bhaviṣyati /
MBh, 12, 105, 15.2 sarvaṃ tannāsti taccaiva tajjñātvā ko 'nusaṃjvaret //
MBh, 12, 105, 16.1 bhūtvā ca na bhavatyetad abhūtvā ca bhavatyapi /
MBh, 12, 105, 16.2 śoke na hyasti sāmarthyaṃ śokaṃ kuryāt kathaṃ naraḥ //
MBh, 12, 105, 17.2 na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca //
MBh, 12, 105, 17.2 na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca //
MBh, 12, 105, 18.2 buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi //
MBh, 12, 105, 19.2 avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati //
MBh, 12, 105, 19.2 avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati //
MBh, 12, 105, 21.2 naitanmameti tanmatvā kurvīta priyam ātmanaḥ //
MBh, 12, 105, 22.1 anāgataṃ yanna mameti vidyād atikrāntaṃ yanna mameti vidyāt /
MBh, 12, 105, 22.1 anāgataṃ yanna mameti vidyād atikrāntaṃ yanna mameti vidyāt /
MBh, 12, 105, 24.1 na ca tvam iva śocanti tasmāt tvam api mā śucaḥ /
MBh, 12, 105, 24.2 kiṃ nu tvaṃ tair na vai śreyāṃstulyo vā buddhipauruṣaiḥ //
MBh, 12, 105, 27.3 nānuśocasi kausalya sarvārtheṣu tathā bhava //
MBh, 12, 105, 28.1 avāpyān kāmayasvārthān nānavāpyān kadācana /
MBh, 12, 105, 29.2 kaccicchuddhasvabhāvena śriyā hīno na śocasi //
MBh, 12, 105, 30.2 dhātāraṃ garhate nityaṃ labdhārthāṃśca na mṛṣyate //
MBh, 12, 105, 32.2 kaccit tvaṃ na tathā prājña matsarī kosalādhipa //
MBh, 12, 105, 33.1 sahasva śriyam anyeṣāṃ yadyapi tvayi nāsti sā /
MBh, 12, 105, 39.1 ramamāṇaḥ śriyā kaścinnānyacchreyo 'bhimanyate /
MBh, 12, 105, 42.2 na jīvitārthaṃ manyante puruṣā hi dhanād ṛte //
MBh, 12, 105, 47.3 prajñānatṛpto vikrāntastvadvidho nānuśocati //
MBh, 12, 105, 48.2 brahmacaryopapannaśca tvadvidho naiva muhyati //
MBh, 12, 105, 49.1 na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi /
MBh, 12, 106, 13.2 na jātu vivṛtaḥ kāryaḥ śatrur vinayam icchatā //
MBh, 12, 106, 24.2 śakyā viṣahatā kartuṃ naklībena nṛpātmaja //
MBh, 12, 107, 1.2 na nikṛtyā na dambhena brahmann icchāmi jīvitum /
MBh, 12, 107, 1.2 na nikṛtyā na dambhena brahmann icchāmi jīvitum /
MBh, 12, 107, 1.3 nādharmayuktān iccheyam arthān sumahato 'pyaham //
MBh, 12, 107, 2.2 yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet //
MBh, 12, 107, 3.2 nāham etad alaṃ kartuṃ naitanmayyupapadyate //
MBh, 12, 107, 3.2 nāham etad alaṃ kartuṃ naitanmayyupapadyate //
MBh, 12, 107, 6.2 amātyaṃ ko na kurvīta rājyapraṇayakovidam //
MBh, 12, 107, 10.2 nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣitaḥ //
MBh, 12, 107, 11.2 na rājyam anamātyena śakyaṃ śāstum amitrahan //
MBh, 12, 107, 12.3 dharmātmanāṃ kvacil loke nānyāsti gatir īdṛśī //
MBh, 12, 107, 16.2 na hi kāmānna ca drohāt svadharmaṃ hātum arhasi //
MBh, 12, 107, 16.2 na hi kāmānna ca drohāt svadharmaṃ hātum arhasi //
MBh, 12, 107, 17.1 naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ /
MBh, 12, 107, 17.1 naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ /
MBh, 12, 107, 21.2 etaddhi paramaṃ śreyo na me 'trāsti vicāraṇā //
MBh, 12, 107, 24.1 nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam /
MBh, 12, 107, 24.1 nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam /
MBh, 12, 107, 24.2 nāvamanye jayāmīti jitavad vartatāṃ bhavān //
MBh, 12, 108, 7.1 yathā gaṇāḥ pravardhante na bhidyante ca bhārata /
MBh, 12, 108, 9.2 yathā ca te na bhidyeraṃstacca me brūhi pārthiva //
MBh, 12, 108, 24.2 na gaṇāḥ kṛtsnaśo mantraṃ śrotum arhanti bhārata //
MBh, 12, 108, 29.2 anyonyaṃ nābhibhāṣante tat parābhavalakṣaṇam //
MBh, 12, 108, 30.2 na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ //
MBh, 12, 109, 5.1 na tair anabhyanujñāto dharmam anyaṃ prakalpayet /
MBh, 12, 109, 10.1 naitān atiśayejjātu nātyaśnīyānna dūṣayet /
MBh, 12, 109, 10.1 naitān atiśayejjātu nātyaśnīyānna dūṣayet /
MBh, 12, 109, 10.1 naitān atiśayejjātu nātyaśnīyānna dūṣayet /
MBh, 12, 109, 12.1 naivāyaṃ na paro lokastasya caiva paraṃtapa /
MBh, 12, 109, 12.1 naivāyaṃ na paro lokastasya caiva paraṃtapa /
MBh, 12, 109, 13.1 na cāsminna pare loke yaśastasya prakāśate /
MBh, 12, 109, 13.1 na cāsminna pare loke yaśastasya prakāśate /
MBh, 12, 109, 13.2 na cānyad api kalyāṇaṃ pāratraṃ samudāhṛtam //
MBh, 12, 109, 16.2 gurutvenābhibhavati nāsti mātṛsamo guruḥ /
MBh, 12, 109, 18.2 na saṃduṣyati tat kṛtvā na ca te dūṣayanti tam /
MBh, 12, 109, 18.2 na saṃduṣyati tat kṛtvā na ca te dūṣayanti tam /
MBh, 12, 109, 19.2 taṃ vai manye pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 12, 109, 20.1 vidyāṃ śrutvā ye guruṃ nādriyante pratyāsannaṃ manasā karmaṇā vā /
MBh, 12, 109, 24.1 na kenacana vṛttena hyavajñeyo gurur bhavet /
MBh, 12, 109, 24.2 na ca mātā na ca pitā tādṛśo yādṛśo guruḥ //
MBh, 12, 109, 24.2 na ca mātā na ca pitā tādṛśo yādṛśo guruḥ //
MBh, 12, 109, 25.1 na te 'vamānam arhanti na ca te dūṣayanti tam /
MBh, 12, 109, 25.1 na te 'vamānam arhanti na ca te dūṣayanti tam /
MBh, 12, 109, 26.2 teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛd asti loke //
MBh, 12, 109, 27.2 caturṇāṃ vayam eteṣāṃ niṣkṛtiṃ nānuśuśrumaḥ //
MBh, 12, 109, 28.2 etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam //
MBh, 12, 110, 4.2 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 110, 5.1 bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet /
MBh, 12, 110, 12.1 śrutidharma iti hyeke netyāhur apare janāḥ /
MBh, 12, 110, 12.2 na tu tat pratyasūyāmo na hi sarvaṃ vidhīyate //
MBh, 12, 110, 12.2 na tu tat pratyasūyāmo na hi sarvaṃ vidhīyate //
MBh, 12, 110, 13.2 tebhyastanna tad ākhyeyaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 14.1 akūjanena cenmokṣo nātra kūjet kathaṃcana /
MBh, 12, 110, 16.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 12, 110, 23.2 na kaścid asti pāpānāṃ dharma ityeṣa niścayaḥ //
MBh, 12, 110, 24.1 tathāgataṃ ca yo hanyānnāsau pāpena lipyate /
MBh, 12, 111, 3.1 ye dambhānna japanti sma yeṣāṃ vṛttiśca saṃvṛtā /
MBh, 12, 111, 7.1 ye na lobhānnayantyarthān rājāno rajasāvṛtāḥ /
MBh, 12, 111, 9.1 ye pāpāni na kurvanti karmaṇā manasā girā /
MBh, 12, 111, 11.1 anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate /
MBh, 12, 111, 15.1 yeṣāṃ na kaścit trasati trasanti na ca kasyacit /
MBh, 12, 111, 15.1 yeṣāṃ na kaścit trasati trasanti na ca kasyacit /
MBh, 12, 111, 16.1 paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ /
MBh, 12, 111, 18.1 ye na mānitam icchanti mānayanti ca ye param /
MBh, 12, 111, 18.2 mānyamānā na manyante durgāṇyatitaranti te //
MBh, 12, 111, 20.1 ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca /
MBh, 12, 111, 20.2 na ca kupyanti bhṛtyebhyo durgāṇyatitaranti te //
MBh, 12, 111, 27.2 te tarantīha durgāṇi na me 'trāsti vicāraṇā //
MBh, 12, 112, 5.2 na bhakṣayati māṃsāni parair upahṛtānyapi //
MBh, 12, 112, 7.2 janmabhūmyanurodhācca nānyad vāsam arocayat //
MBh, 12, 112, 13.2 ātmā phalati karmāṇi nāśramo dharmalakṣaṇam //
MBh, 12, 112, 14.2 kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet //
MBh, 12, 112, 15.2 anubandhe tu ye doṣāstānna paśyanti mohitāḥ //
MBh, 12, 112, 16.2 iha cāmutra cāniṣṭāṃ tasmād vṛttiṃ na rocaye //
MBh, 12, 112, 22.1 na śakyam anamātyena mahattvam anuśāsitum /
MBh, 12, 112, 25.1 na tvevaṃ mama saṃtoṣād rocate 'nyanmṛgādhipa /
MBh, 12, 112, 25.2 na kāmaye sukhān bhogān aiśvaryaṃ vā tvadāśrayam //
MBh, 12, 112, 26.1 na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ /
MBh, 12, 112, 29.2 sevāyāścāpi nābhijñaḥ svacchandena vanecaraḥ //
MBh, 12, 112, 31.2 na tat tiṣṭhati tuṣṭānāṃ vane mūlaphalāśinām //
MBh, 12, 112, 33.1 aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ /
MBh, 12, 112, 36.1 na mantrayeyam anyaiste sacivaiḥ saha karhicit /
MBh, 12, 112, 37.2 na ca te jñātikāryeṣu praṣṭavyo 'haṃ hitāhite //
MBh, 12, 112, 38.1 mayā saṃmantrya paścācca na hiṃsyāḥ sacivāstvayā /
MBh, 12, 112, 44.1 na cāpi sa mahāprājñastasmād dhairyāccacāla ha /
MBh, 12, 112, 47.2 nopaghātastvayā grāhyo rājanmaitrīm ihecchatā //
MBh, 12, 112, 48.1 bhojane copahartavye tanmāṃsaṃ na sma dṛśyate /
MBh, 12, 112, 52.2 śrutaśca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ //
MBh, 12, 112, 56.1 putra naitat tvayā grāhyaṃ kapaṭārambhasaṃvṛtam /
MBh, 12, 112, 57.1 nocchritaṃ sahate kaścit prakriyā vairakārikā /
MBh, 12, 112, 60.2 necchate dīyamānaṃ ca sādhu tāvad vimṛśyatām //
MBh, 12, 112, 62.2 na caivāsti talaṃ vyomni na khadyote hutāśanaḥ //
MBh, 12, 112, 62.2 na caivāsti talaṃ vyomni na khadyote hutāśanaḥ //
MBh, 12, 112, 63.2 parīkṣya jñāpayan hyarthānna paścāt paritapyate //
MBh, 12, 112, 64.1 na duṣkaram idaṃ putra yat prabhur ghātayet param /
MBh, 12, 112, 72.2 pareṣām āspadaṃ nīto vastuṃ nārhāmyahaṃ tvayi //
MBh, 12, 112, 78.2 na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā //
MBh, 12, 112, 81.2 bhinnaśliṣṭā tu yā prītir na sā snehena vartate //
MBh, 12, 112, 82.1 kaścid eva hi bhītastu dṛśyate na parātmanoḥ /
MBh, 12, 113, 3.1 na tvevaṃ vartitavyaṃ sma yathedam anuśuśrumaḥ /
MBh, 12, 113, 8.2 na caicchaccarituṃ gantuṃ durātmā kālamohitaḥ //
MBh, 12, 114, 4.2 yuṣmābhir iha pūrṇābhir anyāṃstatra na vetasam //
MBh, 12, 114, 5.2 avajñāya naśakyo vā kiṃcid vā tena vaḥ kṛtam //
MBh, 12, 114, 6.2 yathā kūlāni cemāni bhittvā nānīyate vaśam //
MBh, 12, 114, 9.1 vetaso vegam āyāntaṃ dṛṣṭvā namati netaraḥ /
MBh, 12, 114, 10.2 anulomastathāstabdhastena nābhyeti vetasaḥ //
MBh, 12, 114, 11.2 oṣadhyaḥ pādapā gulmā na te yānti parābhavam //
MBh, 12, 114, 12.2 pūrvaṃ na sahate vegaṃ kṣipram eva sa naśyati //
MBh, 12, 114, 13.2 jānan vicarati prājño na sa yāti parābhavam //
MBh, 12, 115, 8.2 vāg evārtho bhavet tasya na hyevārtho jighāṃsataḥ //
MBh, 12, 115, 10.1 yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃcana /
MBh, 12, 115, 10.1 yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃcana /
MBh, 12, 115, 10.2 vācaṃ tena na saṃdadhyācchuciḥ saṃkliṣṭakarmaṇā //
MBh, 12, 115, 20.2 paṭhed idaṃ cāpi nidarśanaṃ sadā na vāṅmayaṃ sa labhati kiṃcid apriyam //
MBh, 12, 116, 7.2 na ca bhṛtyaphalair arthaiḥ sa rājā samprayujyate //
MBh, 12, 116, 12.1 na hyeko bhṛtyarahito rājā bhavati rakṣitā /
MBh, 12, 116, 13.1 na hi praśāstuṃ rājyaṃ hi śakyam ekena bhārata /
MBh, 12, 116, 13.2 asahāyavatā tāta naivārthāḥ kecid apyuta /
MBh, 12, 116, 18.1 yasya nārto janapadaḥ saṃnikarṣagataḥ sadā /
MBh, 12, 117, 8.2 grāmyastvekaḥ paśustatra nājahācchvā mahāmunim //
MBh, 12, 117, 14.2 tvatprasādād bhayaṃ na syāt tasmānmama mahāmune //
MBh, 12, 117, 15.2 na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutaste kathaṃcana /
MBh, 12, 117, 19.3 tato dṛṣṭvā sa śārdūlo nābhyahaṃstaṃ viśāṃ pate //
MBh, 12, 117, 20.2 na mūlaphalabhogeṣu spṛhām apyakarot tadā //
MBh, 12, 117, 30.2 vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt //
MBh, 12, 117, 32.1 na tvanye kṣudrapaśavastapovananivāsinaḥ /
MBh, 12, 117, 38.2 phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśanaḥ //
MBh, 12, 117, 42.2 mayā snehaparītena na vimṛṣṭaḥ kulānvayaḥ //
MBh, 12, 118, 4.1 nāparīkṣya mahīpālaḥ prakartuṃ bhṛtyam arhati /
MBh, 12, 118, 4.2 akulīnanarākīrṇo na rājā sukham edhate //
MBh, 12, 118, 5.2 na pāpe kurute buddhiṃ nindyamāno 'pyanāgasi //
MBh, 12, 118, 15.1 sacivaṃ yaḥ prakurute na cainam avamanyate /
MBh, 12, 118, 20.1 nāhaṃvādī na nirdvaṃdvo na yatkiṃcanakārakaḥ /
MBh, 12, 118, 20.1 nāhaṃvādī na nirdvaṃdvo na yatkiṃcanakārakaḥ /
MBh, 12, 118, 20.1 nāhaṃvādī na nirdvaṃdvo na yatkiṃcanakārakaḥ /
MBh, 12, 118, 21.2 dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ //
MBh, 12, 118, 22.1 yuktadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ /
MBh, 12, 118, 24.2 na vimānayitavyāśca rājñā vṛddhim abhīpsatā //
MBh, 12, 119, 2.1 na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ /
MBh, 12, 119, 3.2 prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā //
MBh, 12, 119, 6.2 pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā //
MBh, 12, 119, 7.2 bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ //
MBh, 12, 119, 8.1 na bāliśā na ca kṣudrā na cāpratimitendriyāḥ /
MBh, 12, 119, 8.1 na bāliśā na ca kṣudrā na cāpratimitendriyāḥ /
MBh, 12, 119, 8.1 na bāliśā na ca kṣudrā na cāpratimitendriyāḥ /
MBh, 12, 119, 8.2 nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā //
MBh, 12, 119, 12.2 na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ //
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 120, 6.2 bahurūpasya rājño hi sūkṣmo 'pyartho na sīdati //
MBh, 12, 120, 13.3 na jahyācca tanutrāṇaṃ rakṣed ātmānam ātmanā //
MBh, 12, 120, 15.2 nāśrayed bālabarhāṇi sannivāsāni vāsayet //
MBh, 12, 120, 30.2 cārāṃśca nacarān vidyāt tathā buddhyā na saṃjvaret //
MBh, 12, 120, 30.2 cārāṃśca nacarān vidyāt tathā buddhyā na saṃjvaret //
MBh, 12, 120, 31.1 kālaprāptam upādadyānnārthaṃ rājā prasūcayet /
MBh, 12, 120, 34.1 nālpam arthaṃ paribhavennāvamanyeta śātravān /
MBh, 12, 120, 34.1 nālpam arthaṃ paribhavennāvamanyeta śātravān /
MBh, 12, 120, 34.2 buddhyāvabudhyed ātmānaṃ na cābuddhiṣu viśvaset //
MBh, 12, 120, 36.2 kṣayodayau vipulau saṃniśāmya tasmād alpaṃ nāvamanyeta vidvān //
MBh, 12, 120, 38.2 ripur dveṣṭā durbalo vā balī vā tasmācchatrau naiva heḍed yatātmā //
MBh, 12, 120, 44.2 vasanti bhūtāni ca yatra nityaṃ tasmād vidvānnāvamanyeta deham //
MBh, 12, 120, 45.1 lubdhaṃ hanyāt saṃpradānena nityaṃ lubdhastṛptiṃ paravittasya naiti /
MBh, 12, 120, 46.2 lubdhe doṣāḥ sambhavantīha sarve tasmād rājā na pragṛhṇīta lubdhān //
MBh, 12, 120, 50.2 na vidyate tasya gatir mahīpater na vidyate rāṣṭrajam uttamaṃ sukham //
MBh, 12, 120, 50.2 na vidyate tasya gatir mahīpater na vidyate rāṣṭrajam uttamaṃ sukham //
MBh, 12, 120, 52.1 paśyed upāyān vividhaiḥ kriyāpathair na cānupāyena matiṃ niveśayet /
MBh, 12, 120, 52.2 śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ na doṣadarśī puruṣaḥ samaśnute //
MBh, 12, 121, 9.2 tasya lopaḥ kathaṃ na syāl lokeṣvavahitātmanaḥ /
MBh, 12, 121, 14.2 aṣṭapān naikanayanaḥ śaṅkukarṇordhvaromavān //
MBh, 12, 121, 33.1 na syād yadīha daṇḍo vai pramatheyuḥ parasparam /
MBh, 12, 121, 33.2 bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira //
MBh, 12, 121, 47.3 rājñāṃ pūjyatamo nānyo yathādharmapradarśanaḥ //
MBh, 12, 121, 50.2 jñeyo na sa narendrastho daṇḍapratyaya eva ca //
MBh, 12, 121, 57.2 nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati //
MBh, 12, 121, 57.2 nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati //
MBh, 12, 122, 15.2 ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam //
MBh, 12, 122, 19.2 naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate //
MBh, 12, 122, 19.2 naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate //
MBh, 12, 122, 19.2 naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate //
MBh, 12, 122, 20.2 gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam //
MBh, 12, 122, 23.2 saṃkaro na bhaved atra yathā vai tad vidhīyatām //
MBh, 12, 122, 40.1 vibhajya daṇḍaḥ kartavyo dharmeṇa na yadṛcchayā /
MBh, 12, 122, 41.1 vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt /
MBh, 12, 123, 7.1 saṃnikṛṣṭāṃścared enānna cainānmanasā tyajet /
MBh, 12, 123, 8.2 buddhyā budhyed ihārthe na tad ahnā tu nikṛṣṭayā //
MBh, 12, 123, 16.1 durācārān yadā rājā praduṣṭānna niyacchati /
MBh, 12, 123, 17.1 taṃ prajā nānuvartante brāhmaṇā na ca sādhavaḥ /
MBh, 12, 123, 17.1 taṃ prajā nānuvartante brāhmaṇā na ca sādhavaḥ /
MBh, 12, 123, 21.1 japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ /
MBh, 12, 123, 23.2 pāpānyapi ca kṛcchrāṇi śamayennātra saṃśayaḥ //
MBh, 12, 124, 15.1 śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ /
MBh, 12, 124, 15.2 na hi kiṃcid asādhyaṃ vai loke śīlavatāṃ bhavet //
MBh, 12, 124, 28.1 prahrādastvabravīd vipraṃ kṣaṇo nāsti dvijarṣabha /
MBh, 12, 124, 28.2 trailokyarājye saktasya tato nopadiśāmi te //
MBh, 12, 124, 33.2 nāsūyāmi dvijaśreṣṭha rājāsmīti kadācana /
MBh, 12, 124, 39.2 varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ //
MBh, 12, 124, 44.2 prahrādasya mahārāja niścayaṃ na ca jagmivān //
MBh, 12, 124, 60.2 śīlamūlā mahāprājña sadā nāstyatra saṃśayaḥ //
MBh, 12, 124, 65.1 yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam /
MBh, 12, 124, 65.2 apatrapeta vā yena na tat kuryāt kathaṃcana //
MBh, 12, 124, 67.2 na bhuñjate ciraṃ tāta samūlāśca patanti te //
MBh, 12, 125, 2.2 chettā ca tasya nānyo 'sti tvattaḥ parapuraṃjaya //
MBh, 12, 125, 28.1 na rājalakṣaṇatyāgo na purasya tapodhanāḥ /
MBh, 12, 125, 28.1 na rājalakṣaṇatyāgo na purasya tapodhanāḥ /
MBh, 12, 125, 29.2 mahattvānnānvapadyetāṃ rodasyor antaraṃ yathā /
MBh, 12, 125, 29.3 āśāyāstapasi śreṣṭhāstathā nāntam ahaṃ gataḥ //
MBh, 12, 125, 32.1 yadi guhyaṃ taponityā na vo brūteha māciram /
MBh, 12, 125, 32.2 na hi guhyam ataḥ śrotum icchāmi dvijapuṃgavāḥ //
MBh, 12, 126, 7.2 kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kvacit //
MBh, 12, 126, 17.2 tayā parītagātro 'haṃ mumūrṣur nātra saṃśayaḥ //
MBh, 12, 126, 20.2 bravītu bhagavān etad yadi guhyaṃ na tanmayi //
MBh, 12, 126, 28.2 na dṛśyate vane cāsmiṃstam anveṣṭuṃ carāmyaham //
MBh, 12, 126, 29.3 tūṣṇīm evābhavat tatra na ca pratyuktavānnṛpam //
MBh, 12, 126, 30.1 sa hi tena purā vipro rājñā nātyarthamānitaḥ /
MBh, 12, 126, 31.1 pratigraham ahaṃ rājñāṃ na kariṣye kathaṃcana /
MBh, 12, 126, 35.1 kṛśatve na samaṃ rājann āśāyā vidyate nṛpa /
MBh, 12, 126, 38.2 yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham //
MBh, 12, 126, 39.2 durlabho 'pyatha vā nāsti yo 'rthī dhṛtim ivāpnuyāt /
MBh, 12, 126, 39.3 sudurlabhatarastāta yo 'rthinaṃ nāvamanyate //
MBh, 12, 126, 40.1 saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ /
MBh, 12, 126, 41.2 pravṛttiṃ yo na jānāti sāśā kṛśatarī mayā //
MBh, 12, 126, 45.3 satyam etad yathā vipra tvayoktaṃ nāstyato mṛṣā //
MBh, 12, 126, 52.2 śrutvā mama mahārāja na saṃtaptum ihārhasi //
MBh, 12, 127, 1.2 nāmṛtasyeva paryāptir mamāsti bruvati tvayi /
MBh, 12, 128, 5.3 apṛṣṭo notsahe vaktuṃ dharmam enaṃ yudhiṣṭhira //
MBh, 12, 128, 7.1 karmaṇā buddhipūrveṇa bhavatyāḍhyo na vā punaḥ /
MBh, 12, 128, 8.2 nāham etādṛśaṃ dharmaṃ bubhūṣe dharmakāraṇāt /
MBh, 12, 128, 14.2 dharmaṃ prāpya nyāyavṛttim abalīyānna vindati //
MBh, 12, 128, 15.1 yasmād dhanasyopapattir ekāntena na vidyate /
MBh, 12, 128, 17.1 yathāsya dharmo na glāyenneyācchatruvaśaṃ yathā /
MBh, 12, 128, 17.1 yathāsya dharmo na glāyenneyācchatruvaśaṃ yathā /
MBh, 12, 128, 17.2 tat kartavyam ihetyāhur nātmānam avasādayet //
MBh, 12, 128, 18.1 sannātmā naiva dharmasya na parasya na cātmanaḥ /
MBh, 12, 128, 18.1 sannātmā naiva dharmasya na parasya na cātmanaḥ /
MBh, 12, 128, 18.1 sannātmā naiva dharmasya na parasya na cātmanaḥ /
MBh, 12, 128, 20.1 kṣatriyo vṛttisaṃrodhe kasya nādātum arhati /
MBh, 12, 128, 21.2 abhojyānnāni cāśnīyāt tathedaṃ nātra saṃśayaḥ //
MBh, 12, 128, 23.2 bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā //
MBh, 12, 128, 23.2 bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā //
MBh, 12, 128, 26.2 ādadīta viśiṣṭebhyo nāvasīdet kathaṃcana //
MBh, 12, 128, 28.1 anyatra rājan hiṃsāyā vṛttir nehāsti kasyacit /
MBh, 12, 128, 29.1 na śaṅkhalikhitāṃ vṛttiṃ śakyam āsthāya jīvitum /
MBh, 12, 128, 32.2 na kurvītāntaraṃ rāṣṭre rājā parigate kṣudhā //
MBh, 12, 128, 36.1 nānyān apīḍayitveha kośaḥ śakyaḥ kuto balam /
MBh, 12, 128, 36.2 tadarthaṃ pīḍayitvā ca doṣaṃ na prāptum arhati //
MBh, 12, 128, 37.2 etasmāt kāraṇād rājā na doṣaṃ prāptum arhati //
MBh, 12, 128, 39.1 yajñārtham anyad bhavati yajñe nārthastathāparaḥ /
MBh, 12, 128, 42.2 tān ahatvā na paśyāmi siddhim atra paraṃtapa //
MBh, 12, 128, 43.2 satyaṃ ca dharmavacanaṃ yathā nāstyadhanastathā //
MBh, 12, 128, 44.2 na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata //
MBh, 12, 128, 45.1 naitau sambhavato rājan kathaṃcid api bhārata /
MBh, 12, 128, 45.2 na hyaraṇyeṣu paśyāmi dhanavṛddhān ahaṃ kvacit //
MBh, 12, 128, 47.1 na ca rājyasamo dharmaḥ kaścid asti paraṃtapa /
MBh, 12, 129, 8.2 na tvevātmā pradātavyaḥ śakye sati kathaṃcana //
MBh, 12, 130, 3.3 sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃcana //
MBh, 12, 130, 7.1 yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate /
MBh, 12, 130, 9.2 na brāhmaṇān yātayeta doṣān prāpnoti yātayan //
MBh, 12, 130, 11.2 na teṣāṃ vacanād rājā satkuryād yātayeta vā //
MBh, 12, 130, 12.1 na vācyaḥ parivādo vai na śrotavyaḥ kathaṃcana /
MBh, 12, 130, 12.1 na vācyaḥ parivādo vai na śrotavyaḥ kathaṃcana /
MBh, 12, 130, 13.1 na vai satāṃ vṛttam etat parivādo na paiśunam /
MBh, 12, 130, 13.1 na vai satāṃ vṛttam etat parivādo na paiśunam /
MBh, 12, 130, 15.2 apare naivam icchanti ye śaṅkhalikhitapriyāḥ /
MBh, 12, 130, 16.2 na cārṣāt sadṛśaṃ kiṃcit pramāṇaṃ vidyate kvacit //
MBh, 12, 131, 3.1 na kośaḥ śuddhaśaucena na nṛśaṃsena jāyate /
MBh, 12, 131, 3.1 na kośaḥ śuddhaśaucena na nṛśaṃsena jāyate /
MBh, 12, 131, 6.2 na cāsyālpena tuṣyanti kāryam abhyutsahanti ca //
MBh, 12, 131, 9.1 udyacched eva na glāyed udyamo hyeva pauruṣam /
MBh, 12, 131, 9.2 apyaparvaṇi bhajyeta na nameteha kasyacit //
MBh, 12, 131, 10.2 na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret /
MBh, 12, 131, 13.1 nāyaṃ loko 'sti na para iti vyavasito janaḥ /
MBh, 12, 131, 13.1 nāyaṃ loko 'sti na para iti vyavasito janaḥ /
MBh, 12, 131, 13.2 nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini //
MBh, 12, 131, 16.2 abhisaṃdadhate ye na vināśāyāsya bhārata /
MBh, 12, 131, 16.3 naśeṣam evopālabhya na kurvantīti niścayaḥ //
MBh, 12, 131, 16.3 naśeṣam evopālabhya na kurvantīti niścayaḥ //
MBh, 12, 131, 17.2 na balastho 'ham asmīti nṛśaṃsāni samācaret //
MBh, 12, 132, 1.4 tatra na vyavadhātavyaṃ parokṣā dharmayāpanā //
MBh, 12, 132, 2.2 dharmādharmaphale jātu na dadarśeha kaścana //
MBh, 12, 132, 4.2 bahvapathyaṃ balavati na kiṃcit trāyate bhayāt //
MBh, 12, 132, 7.3 nāstyasādhyaṃ balavatāṃ sarvaṃ balavatāṃ śuci //
MBh, 12, 132, 13.2 japed udakaśīlaḥ syāt peśalo nātijalpanaḥ //
MBh, 12, 133, 1.3 yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati //
MBh, 12, 133, 9.1 ye sma na pratigṛhṇanti dasyubhojanaśaṅkayā /
MBh, 12, 133, 13.3 nāyudhyamāno hantavyo na ca grāhyā balāt striyaḥ //
MBh, 12, 133, 13.3 nāyudhyamāno hantavyo na ca grāhyā balāt striyaḥ //
MBh, 12, 133, 14.1 sarvathā strī na hantavyā sarvasattveṣu yudhyatā /
MBh, 12, 133, 15.1 sasyaṃ ca nāpahantavyaṃ sīravighnaṃ ca mā kṛthāḥ /
MBh, 12, 133, 17.2 na tasya triṣu lokeṣu trātā bhavati kaścana //
MBh, 12, 133, 19.2 ye ye no na pradāsyanti tāṃstān senābhiyāsyati //
MBh, 12, 133, 20.1 śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ /
MBh, 12, 133, 25.2 nāraṇyebhyaḥ sa bhūtebhyo bhayam ārchet kadācana //
MBh, 12, 133, 26.1 bhayaṃ tasya na martyebhyo nāmartyebhyaḥ kathaṃcana /
MBh, 12, 133, 26.1 bhayaṃ tasya na martyebhyo nāmartyebhyaḥ kathaṃcana /
MBh, 12, 133, 26.2 na sato nāsato rājan sa hyaraṇyeṣu gopatiḥ //
MBh, 12, 133, 26.2 na sato nāsato rājan sa hyaraṇyeṣu gopatiḥ //
MBh, 12, 134, 2.1 na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat /
MBh, 12, 134, 3.2 dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate //
MBh, 12, 134, 5.1 yo vai na devānna pitṝnna martyān haviṣārcati /
MBh, 12, 134, 5.1 yo vai na devānna pitṝnna martyān haviṣārcati /
MBh, 12, 134, 5.1 yo vai na devānna pitṝnna martyān haviṣārcati /
MBh, 12, 134, 6.2 na hi tat prīṇayel lokānna kośaṃ tadvidhaṃ nṛpaḥ //
MBh, 12, 134, 6.2 na hi tat prīṇayel lokānna kośaṃ tadvidhaṃ nṛpaḥ //
MBh, 12, 135, 2.1 nātigādhe jalasthāye suhṛdaḥ śakulāstrayaḥ /
MBh, 12, 135, 6.2 śīghram anyatra gacchāmaḥ panthā yāvanna duṣyati //
MBh, 12, 135, 7.2 na sa saṃśayam āpnoti rocatāṃ vāṃ vrajāmahe //
MBh, 12, 135, 8.2 na tu kāryā tvarā yāvad iti me niścitā matiḥ //
MBh, 12, 135, 9.2 prāpte kāle na me kiṃcinnyāyataḥ parihāsyate //
MBh, 12, 135, 17.1 evaṃ prāptatamaṃ kālaṃ yo mohānnāvabudhyate /
MBh, 12, 135, 18.1 ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān /
MBh, 12, 135, 21.1 pṛthivī deśa ityuktaḥ kālaḥ sa ca na dṛśyate /
MBh, 12, 136, 2.2 yathā rājanna muhyeta śatrubhiḥ parivāritaḥ //
MBh, 12, 136, 10.2 naitasya kaścid vaktāsti śrotā cāpi sudurlabhaḥ //
MBh, 12, 136, 16.1 yo hyamitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ /
MBh, 12, 136, 16.2 na so 'rtham āpnuyāt kiṃcit phalānyapi ca bhārata //
MBh, 12, 136, 38.1 na tvevāsmadvidhaḥ prājñaḥ saṃmohaṃ gantum arhati /
MBh, 12, 136, 39.1 na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ /
MBh, 12, 136, 40.1 na tvanyām iha mārjārād gatiṃ paśyāmi sāṃpratam /
MBh, 12, 136, 45.1 śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam /
MBh, 12, 136, 49.1 na te saumya viṣattavyaṃ jīviṣyasi yathā purā /
MBh, 12, 136, 52.2 na dharṣayati mārjāra tena me svasti sāṃpratam //
MBh, 12, 136, 54.2 sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam //
MBh, 12, 136, 55.1 na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā /
MBh, 12, 136, 55.2 ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi //
MBh, 12, 136, 57.1 yasmin āśvasate kaścid yaśca nāśvasate kvacit /
MBh, 12, 136, 57.2 na tau dhīrāḥ praśaṃsanti nityam udvignacetasau //
MBh, 12, 136, 58.2 kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ //
MBh, 12, 136, 68.2 mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam //
MBh, 12, 136, 71.1 udāraṃ yad bhavān āha naitaccitraṃ bhavadvidhe /
MBh, 12, 136, 86.1 kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase /
MBh, 12, 136, 88.1 tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ /
MBh, 12, 136, 88.1 tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ /
MBh, 12, 136, 88.2 vayam evātra kālajñā na kālaḥ parihāsyate //
MBh, 12, 136, 89.1 akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate /
MBh, 12, 136, 92.2 na hi te jīvitād anyat kiṃcit kṛtyaṃ bhaviṣyati //
MBh, 12, 136, 96.1 na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ /
MBh, 12, 136, 99.2 na tanmanasi kartavyaṃ kṣamaye tvāṃ prasīda me //
MBh, 12, 136, 103.1 kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati /
MBh, 12, 136, 104.1 na kaścit kasyacinmitraṃ na kaścit kasyacit suhṛt /
MBh, 12, 136, 104.1 na kaścit kasyacinmitraṃ na kaścit kasyacit suhṛt /
MBh, 12, 136, 105.1 na hi kaścit kṛte kārye kartāraṃ samavekṣate /
MBh, 12, 136, 106.2 mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ //
MBh, 12, 136, 119.2 kṛtajñaṃ kṛtakalyāṇaṃ kaccinmāṃ nābhiśaṅkase //
MBh, 12, 136, 120.2 mitropabhogasamaye kiṃ tvaṃ naivopasarpasi //
MBh, 12, 136, 121.1 kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścānnānutiṣṭhati /
MBh, 12, 136, 121.2 na sa mitrāṇi labhate kṛcchrāsvāpatsu durmatiḥ //
MBh, 12, 136, 124.2 jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet //
MBh, 12, 136, 126.2 na te 'sti bhayam asmatto jīvitenātmanaḥ śape //
MBh, 12, 136, 131.2 sāntvitāste na budhyante rāgalobhavaśaṃ gatāḥ //
MBh, 12, 136, 132.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 136, 132.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 136, 133.2 sa tasya tāvanmitraṃ syād yāvanna syād viparyayaḥ //
MBh, 12, 136, 134.1 nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam /
MBh, 12, 136, 134.1 nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam /
MBh, 12, 136, 136.1 yo viśvasati mitreṣu na cāśvasati śatruṣu /
MBh, 12, 136, 138.1 na viśvased aviśvaste viśvaste 'pi na viśvaset /
MBh, 12, 136, 138.1 na viśvased aviśvaste viśvaste 'pi na viśvaset /
MBh, 12, 136, 142.2 pūrvaṃ niviṣṭam unmāthaṃ capalatvānna buddhavān //
MBh, 12, 136, 143.1 ātmanaścapalo nāsti kuto 'nyeṣāṃ bhaviṣyati /
MBh, 12, 136, 145.2 arthārthī jīvaloko 'yaṃ na kaścit kasyacit priyaḥ //
MBh, 12, 136, 146.2 kasyacinnābhijānāmi prītiṃ niṣkāraṇām iha //
MBh, 12, 136, 147.2 svabhāvataste prīyante netaraḥ prīyate janaḥ //
MBh, 12, 136, 149.1 utpanne kāraṇe prītir nāsti nau kāraṇāntare /
MBh, 12, 136, 152.1 na tvīdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite /
MBh, 12, 136, 153.1 tasmānnāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe /
MBh, 12, 136, 158.2 anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ //
MBh, 12, 136, 159.2 na te 'styanyanmayā kṛtyaṃ kiṃcid anyatra bhakṣaṇāt //
MBh, 12, 136, 160.2 nāvayor vidyate saṃdhir niyukte viṣame bale //
MBh, 12, 136, 164.2 śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam //
MBh, 12, 136, 165.2 kasmānmāṃ te na khādeyur hṛṣṭāḥ praṇayinastvayi //
MBh, 12, 136, 166.1 nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame /
MBh, 12, 136, 168.2 nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa //
MBh, 12, 136, 169.1 balavatsaṃnikarṣo hi na kadācit praśasyate /
MBh, 12, 136, 170.2 kāmaṃ sarvaṃ pradāsyāmi na tvātmānaṃ kadācana //
MBh, 12, 136, 173.1 na tvātmanaḥ saṃpradānaṃ dhanaratnavad iṣyate /
MBh, 12, 136, 174.2 āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ //
MBh, 12, 136, 175.2 teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā //
MBh, 12, 136, 178.1 na tu mām anyathā sādho tvaṃ vijñātum ihārhasi /
MBh, 12, 136, 180.1 tanmām evaṃgate sādho na yāvayitum arhasi /
MBh, 12, 136, 181.2 maraṇaṃ dharmatattvajña na māṃ śaṅkitum arhasi //
MBh, 12, 136, 183.1 sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase /
MBh, 12, 136, 183.2 saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punastvayā //
MBh, 12, 136, 184.1 na hyamitravaśaṃ yānti prājñā niṣkāraṇaṃ sakhe /
MBh, 12, 136, 185.2 samāhitaścared yuktyā kṛtārthaśca na viśvaset //
MBh, 12, 136, 188.1 vadhyante na hyaviśvastāḥ śatrubhir durbalā api /
MBh, 12, 136, 197.2 na hyapramattaścalati calito vā vinaśyati //
MBh, 12, 136, 201.1 na bhayaṃ vidyate rājan bhītasyānāgate bhaye /
MBh, 12, 136, 202.1 na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃcana /
MBh, 12, 136, 203.2 kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃcid ācaret //
MBh, 12, 136, 206.2 samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset //
MBh, 12, 137, 1.2 ukto mantro mahābāho na viśvāso 'sti śatruṣu /
MBh, 12, 137, 1.3 kathaṃ hi rājā varteta yadi sarvatra nāśvaset //
MBh, 12, 137, 2.2 kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva //
MBh, 12, 137, 13.1 kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam /
MBh, 12, 137, 13.1 kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam /
MBh, 12, 137, 13.1 kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam /
MBh, 12, 137, 14.1 kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu /
MBh, 12, 137, 18.2 kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham //
MBh, 12, 137, 19.1 pāpaṃ karma kṛtaṃ kiṃcinna tasmin yadi vidyate /
MBh, 12, 137, 19.2 nipātyate 'sya putreṣu na cet pautreṣu naptṛṣu //
MBh, 12, 137, 21.3 na tad budhāḥ praśaṃsanti śreyastatrāpasarpaṇam //
MBh, 12, 137, 22.1 sāntve prayukte nṛpate kṛtavaire na viśvaset /
MBh, 12, 137, 22.2 kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati //
MBh, 12, 137, 24.2 ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ //
MBh, 12, 137, 25.1 na viśvased aviśvaste viśvaste 'pi na viśvaset /
MBh, 12, 137, 25.1 na viśvased aviśvaste viśvaste 'pi na viśvaset /
MBh, 12, 137, 25.2 kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset //
MBh, 12, 137, 27.1 anyonyakṛtavairāṇāṃ na saṃdhir upapadyate /
MBh, 12, 137, 31.2 yatkṛte pratikuryād vai na sa tatrāparādhnuyāt /
MBh, 12, 137, 32.2 na kṛtasya na kartuśca sakhyaṃ saṃdhīyate punaḥ /
MBh, 12, 137, 32.2 na kṛtasya na kartuśca sakhyaṃ saṃdhīyate punaḥ /
MBh, 12, 137, 33.3 vairasyopaśamo dṛṣṭaḥ pāpaṃ nopāśnute punaḥ //
MBh, 12, 137, 34.2 nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset /
MBh, 12, 137, 34.2 nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset /
MBh, 12, 137, 35.1 tarasā ye na śakyante śastraiḥ suniśitair api /
MBh, 12, 137, 37.2 naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam //
MBh, 12, 137, 40.1 kṛtavaire na viśvāsaḥ kāryastviha suhṛdyapi /
MBh, 12, 137, 41.1 na vittena na pāruṣyair na sāntvena na ca śrutaiḥ /
MBh, 12, 137, 41.1 na vittena na pāruṣyair na sāntvena na ca śrutaiḥ /
MBh, 12, 137, 41.1 na vittena na pāruṣyair na sāntvena na ca śrutaiḥ /
MBh, 12, 137, 41.1 na vittena na pāruṣyair na sāntvena na ca śrutaiḥ /
MBh, 12, 137, 42.1 na hi vairāgnir udbhūtaḥ karma vāpyaparādhajam /
MBh, 12, 137, 43.2 naiva śāntir na viśvāsaḥ karma trāsayate balāt //
MBh, 12, 137, 43.2 naiva śāntir na viśvāsaḥ karma trāsayate balāt //
MBh, 12, 137, 44.1 naivāpakāre kasmiṃścid ahaṃ tvayi tathā bhavān /
MBh, 12, 137, 44.2 viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmyaham //
MBh, 12, 137, 47.1 badhyante yugapat kecid ekaikasya na cāpare /
MBh, 12, 137, 48.1 nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe /
MBh, 12, 137, 48.1 nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe /
MBh, 12, 137, 50.2 yadi kālaḥ pramāṇaṃ te na vairaṃ kasyacid bhavet /
MBh, 12, 137, 56.2 tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ //
MBh, 12, 137, 61.1 na duḥkhaṃ paraduḥkhe vai kecid āhur abuddhayaḥ /
MBh, 12, 137, 61.2 yo duḥkhaṃ nābhijānāti sa jalpati mahājane //
MBh, 12, 137, 63.2 na tad varṣaśataiḥ śakyaṃ vyapohitum ariṃdama //
MBh, 12, 137, 64.1 āvayoḥ kṛtam anyonyaṃ tatra saṃdhir na vidyate /
MBh, 12, 137, 65.2 mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate //
MBh, 12, 137, 68.1 na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt /
MBh, 12, 137, 70.1 sadā na viśvased rājan pāpaṃ kṛtveha kasyacit /
MBh, 12, 137, 71.2 nāviśvāsāccinvate 'rthānnehante cāpi kiṃcana /
MBh, 12, 137, 71.2 nāviśvāsāccinvate 'rthānnehante cāpi kiṃcana /
MBh, 12, 137, 75.2 hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute punaḥ //
MBh, 12, 137, 83.2 na vibhīṣayate kaṃcid bhīṣito na bibheti ca //
MBh, 12, 137, 83.2 na vibhīṣayate kaṃcid bhīṣito na bibheti ca //
MBh, 12, 137, 88.1 tasmād anyatra yāsyāmi vastuṃ nāham ihotsahe /
MBh, 12, 137, 90.1 kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ /
MBh, 12, 137, 90.2 kurājye nirvṛtir nāsti kudeśe na prajīvyate //
MBh, 12, 137, 90.2 kurājye nirvṛtir nāsti kudeśe na prajīvyate //
MBh, 12, 137, 91.1 kumitre saṃgataṃ nāsti nityam asthirasauhṛde /
MBh, 12, 137, 93.1 yatra nāsti balātkāraḥ sa rājā tīvraśāsanaḥ /
MBh, 12, 137, 93.2 na caiva hyabhisaṃbandho daridraṃ yo bubhūṣati //
MBh, 12, 137, 96.2 na rakṣati prajāḥ samyag yaḥ sa pārthivataskaraḥ //
MBh, 12, 137, 97.1 dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat /
MBh, 12, 137, 103.2 na tasya bhraśyate rājyaṃ guṇadharmānupālanāt //
MBh, 12, 137, 107.1 balinā vigraho rājanna kathaṃcit praśasyate /
MBh, 12, 138, 12.2 āpadāṃ padakāleṣu kurvīta na vicārayet //
MBh, 12, 138, 14.1 sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset /
MBh, 12, 138, 19.2 na tuṣāgnir ivānarcir dhūmāyeta naraściram //
MBh, 12, 138, 20.1 nānarthakenārthavattvaṃ kṛtaghnena samācaret /
MBh, 12, 138, 23.1 nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ /
MBh, 12, 138, 23.1 nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ /
MBh, 12, 138, 23.1 nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ /
MBh, 12, 138, 23.2 na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ //
MBh, 12, 138, 23.2 na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ //
MBh, 12, 138, 24.1 nāsya chidraṃ paro vidyād vidyācchidraṃ parasya tu /
MBh, 12, 138, 30.1 daṇḍenopanataṃ śatruṃ yo rājā na niyacchati /
MBh, 12, 138, 31.2 āmaḥ syāt pakvasaṃkāśo na ca śīryeta kasyacit //
MBh, 12, 138, 34.1 na saṃśayam anāruhya naro bhadrāṇi paśyati /
MBh, 12, 138, 36.2 anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ //
MBh, 12, 138, 43.1 na viśvased aviśvaste viśvaste nāpi viśvaset /
MBh, 12, 138, 43.1 na viśvased aviśvaste viśvaste nāpi viśvaset /
MBh, 12, 138, 43.2 viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset //
MBh, 12, 138, 50.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 138, 50.1 nāchittvā paramarmāṇi nākṛtvā karma dāruṇam /
MBh, 12, 138, 50.2 nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam //
MBh, 12, 138, 51.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 138, 51.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 138, 52.1 amitraṃ naiva muñceta bruvantaṃ karuṇānyapi /
MBh, 12, 138, 52.2 duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam //
MBh, 12, 138, 56.1 na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret /
MBh, 12, 138, 56.1 na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret /
MBh, 12, 138, 56.3 dantāśca parighṛṣyante rasaścāpi na labhyate //
MBh, 12, 138, 60.1 nāsamyak kṛtakārī syād apramattaḥ sadā bhavet /
MBh, 12, 138, 65.2 nāsādhyaṃ mṛdunā kiṃcit tasmāt tīkṣṇataraṃ mṛdu //
MBh, 12, 138, 67.1 paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset /
MBh, 12, 138, 68.1 na tat tared yasya na pāram uttaren na taddhared yat punar āharet paraḥ /
MBh, 12, 138, 68.1 na tat tared yasya na pāram uttaren na taddhared yat punar āharet paraḥ /
MBh, 12, 138, 68.1 na tat tared yasya na pāram uttaren na taddhared yat punar āharet paraḥ /
MBh, 12, 138, 68.2 na tat khaned yasya na mūlam utkhanen na taṃ hanyād yasya śiro na pātayet //
MBh, 12, 138, 68.2 na tat khaned yasya na mūlam utkhanen na taṃ hanyād yasya śiro na pātayet //
MBh, 12, 138, 68.2 na tat khaned yasya na mūlam utkhanen na taṃ hanyād yasya śiro na pātayet //
MBh, 12, 138, 68.2 na tat khaned yasya na mūlam utkhanen na taṃ hanyād yasya śiro na pātayet //
MBh, 12, 138, 69.1 itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret /
MBh, 12, 139, 8.2 katham arthācca dharmācca na hīyeta paraṃtapa //
MBh, 12, 139, 10.2 rājamūlāni sarvāṇi mama nāstyatra saṃśayaḥ //
MBh, 12, 139, 15.1 na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ /
MBh, 12, 139, 16.1 nāvaśyāyo 'pi rātryante kuta evābhrarājayaḥ /
MBh, 12, 139, 32.1 na ca kvacid avindat sa bhikṣamāṇo 'pi kauśikaḥ /
MBh, 12, 139, 34.2 kathaṃ vṛthā na mṛtyuḥ syād iti pārthivasattama //
MBh, 12, 139, 36.2 na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe //
MBh, 12, 139, 39.2 na steyadoṣaṃ paśyāmi hariṣyāmyetad āmiṣam //
MBh, 12, 139, 43.2 jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ //
MBh, 12, 139, 49.1 aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye /
MBh, 12, 139, 50.1 tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ /
MBh, 12, 139, 52.2 śrutvā tathā samātiṣṭha yathā dharmānna hīyase //
MBh, 12, 139, 54.1 nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam /
MBh, 12, 139, 55.2 na māṃsalobhāt tapaso nāśaste syānmahāmune //
MBh, 12, 139, 56.1 jānato 'vihito mārgo na kāryo dharmasaṃkaraḥ /
MBh, 12, 139, 58.2 na vidyate 'bhyupāyaśca kaścinme prāṇadhāraṇe //
MBh, 12, 139, 64.2 naitat khādan prāpsyase prāṇam anyaṃ nāyur dīrghaṃ nāmṛtasyeva tṛptim /
MBh, 12, 139, 64.2 naitat khādan prāpsyase prāṇam anyaṃ nāyur dīrghaṃ nāmṛtasyeva tṛptim /
MBh, 12, 139, 64.2 naitat khādan prāpsyase prāṇam anyaṃ nāyur dīrghaṃ nāmṛtasyeva tṛptim /
MBh, 12, 139, 65.2 na durbhikṣe sulabhaṃ māṃsam anyacchvapāka nānnaṃ na ca me 'sti vittam /
MBh, 12, 139, 65.2 na durbhikṣe sulabhaṃ māṃsam anyacchvapāka nānnaṃ na ca me 'sti vittam /
MBh, 12, 139, 65.2 na durbhikṣe sulabhaṃ māṃsam anyacchvapāka nānnaṃ na ca me 'sti vittam /
MBh, 12, 139, 68.2 bhikṣām anyām āhareti na caitat kartum arhasi /
MBh, 12, 139, 68.3 na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm //
MBh, 12, 139, 70.2 asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ /
MBh, 12, 139, 70.3 nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ //
MBh, 12, 139, 71.2 na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi /
MBh, 12, 139, 71.2 na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi /
MBh, 12, 139, 72.3 sa vai dharmo yatra na pāpam asti sarvair upāyair hi sa rakṣitavyaḥ //
MBh, 12, 139, 73.3 taṃ bhartukāmo 'ham imāṃ hariṣye nṛśaṃsānām īdṛśānāṃ na bibhye //
MBh, 12, 139, 74.2 kāmaṃ narā jīvitaṃ saṃtyajanti na cābhakṣyaiḥ pratikurvanti tatra /
MBh, 12, 139, 76.2 yadyapyenaḥ saṃśayād ācarāmi nāhaṃ bhaviṣyāmi yathā tvam eva //
MBh, 12, 139, 78.3 na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ //
MBh, 12, 139, 81.2 naivotsahe bhavate dātum etāṃ nopekṣituṃ hriyamāṇaṃ svam annam /
MBh, 12, 139, 81.2 naivotsahe bhavate dātum etāṃ nopekṣituṃ hriyamāṇaṃ svam annam /
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 139, 84.3 yasminna hiṃsā nānṛte vākyaleśo bhakṣyakriyā tatra na tad garīyaḥ //
MBh, 12, 139, 84.3 yasminna hiṃsā nānṛte vākyaleśo bhakṣyakriyā tatra na tad garīyaḥ //
MBh, 12, 139, 84.3 yasminna hiṃsā nānṛte vākyaleśo bhakṣyakriyā tatra na tad garīyaḥ //
MBh, 12, 139, 85.2 yadyeṣa hetustava khādanasya na te vedaḥ kāraṇaṃ nānyadharmaḥ /
MBh, 12, 139, 85.2 yadyeṣa hetustava khādanasya na te vedaḥ kāraṇaṃ nānyadharmaḥ /
MBh, 12, 139, 85.3 tasmād abhakṣye bhakṣaṇād vā dvijendra doṣaṃ na paśyāmi yathedam āttha //
MBh, 12, 139, 86.2 na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ surāṃ pītvā patatītīha śabdaḥ /
MBh, 12, 139, 86.3 anyonyakarmāṇi tathā tathaiva na leśamātreṇa kṛtyaṃ hinasti //
MBh, 12, 140, 2.2 udyamaṃ nādhigacchāmi kutaścit paricintayan //
MBh, 12, 140, 3.2 naitacchuddhāgamād eva tava dharmānuśāsanam /
MBh, 12, 140, 4.2 naikaśākhena dharmeṇa yātraiṣā sampravartate //
MBh, 12, 140, 7.1 naikaśākhena dharmeṇa rājñāṃ dharmo vidhīyate /
MBh, 12, 140, 13.1 apakvamatayo mandā na jānanti yathātatham /
MBh, 12, 140, 14.2 vijñānam atha vidyānāṃ na samyag iti vartate //
MBh, 12, 140, 16.2 na dharmavacanaṃ vācā na buddhyā ceti naḥ śrutam //
MBh, 12, 140, 16.2 na dharmavacanaṃ vācā na buddhyā ceti naḥ śrutam //
MBh, 12, 140, 17.2 na tveva vacanaṃ kiṃcid animittād ihocyate //
MBh, 12, 140, 19.1 samuddiṣṭaṃ satāṃ dharmaṃ svayam ūhenna paṇḍitaḥ /
MBh, 12, 140, 21.2 anapāhatam evedaṃ nedaṃ śāstram apārthakam //
MBh, 12, 140, 22.2 jñānam avyapadeśyaṃ hi yathā nāsti tathaiva tat //
MBh, 12, 140, 23.2 atathyavihitaṃ yo vā nedaṃ vākyam upāśnuyāt //
MBh, 12, 140, 24.1 ugrāyaiva hi sṛṣṭo 'si karmaṇe na tvavekṣase /
MBh, 12, 140, 25.2 tasmānnatīkṣṇabhūtānāṃ yātrā kācit prasidhyati //
MBh, 12, 140, 31.1 naivograṃ naiva cānugraṃ dharmeṇeha praśasyate /
MBh, 12, 140, 31.1 naivograṃ naiva cānugraṃ dharmeṇeha praśasyate /
MBh, 12, 140, 31.2 ubhayaṃ na vyatikrāmed ugro bhūtvā mṛdur bhava //
MBh, 12, 140, 34.2 asti svid dasyumaryādā yām anyo nātilaṅghayet /
MBh, 12, 141, 12.1 naiva tasya suhṛt kaścinna saṃbandhī na bāndhavaḥ /
MBh, 12, 141, 12.1 naiva tasya suhṛt kaścinna saṃbandhī na bāndhavaḥ /
MBh, 12, 141, 12.1 naiva tasya suhṛt kaścinna saṃbandhī na bāndhavaḥ /
MBh, 12, 141, 14.2 agamat sumahān kālo na cādharmam abudhyata //
MBh, 12, 141, 15.2 daivayogavimūḍhasya nānyā vṛttir arocata //
MBh, 12, 141, 20.1 naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā /
MBh, 12, 141, 23.1 sa tu śītahatair gātrair jagāmaiva na tasthivān /
MBh, 12, 142, 2.1 tasya kālyaṃ gatā bhāryā carituṃ nābhyavartata /
MBh, 12, 142, 3.1 vātavarṣaṃ mahaccāsīnna cāgacchati me priyā /
MBh, 12, 142, 3.2 kiṃ nu tat kāraṇaṃ yena sādyāpi na nivartate //
MBh, 12, 142, 5.2 adya nābhyeti me kāntā na kāryaṃ jīvitena me //
MBh, 12, 142, 5.2 adya nābhyeti me kāntā na kāryaṃ jīvitena me //
MBh, 12, 142, 9.2 nāsti bhāryāsamaṃ kiṃcinnarasyārtasya bheṣajam //
MBh, 12, 142, 10.1 nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ /
MBh, 12, 142, 10.1 nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ /
MBh, 12, 142, 10.2 nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ //
MBh, 12, 142, 12.1 na sā strītyabhibhāṣā syād yasyā bhartā na tuṣyati /
MBh, 12, 142, 12.1 na sā strītyabhibhāṣā syād yasyā bhartā na tuṣyati /
MBh, 12, 142, 23.2 saṃtāpaśca na kartavyaḥ svagṛhe vartate bhavān //
MBh, 12, 142, 26.1 pañcayajñāṃstu yo mohānna karoti gṛhāśramī /
MBh, 12, 142, 26.2 tasya nāyaṃ na ca paro loko bhavati dharmataḥ //
MBh, 12, 142, 26.2 tasya nāyaṃ na ca paro loko bhavati dharmataḥ //
MBh, 12, 142, 34.1 na me 'sti vibhavo yena nāśayāmi tava kṣudhām /
MBh, 12, 142, 35.1 saṃcayo nāsti cāsmākaṃ munīnām iva kānane /
MBh, 12, 142, 43.2 adharmaḥ sumahān ghoro bhaviṣyati na saṃśayaḥ //
MBh, 12, 143, 4.1 nṛśaṃsasya mamādyāyaṃ pratyādeśo na saṃśayaḥ /
MBh, 12, 144, 2.1 nāhaṃ te vipriyaṃ kānta kadācid api saṃsmare /
MBh, 12, 144, 5.2 vihṛtāsmi tvayā kānta tanme nādyāsti kiṃcana //
MBh, 12, 144, 6.2 amitasya tu dātāraṃ bhartāraṃ kā na pūjayet //
MBh, 12, 144, 7.1 nāsti bhartṛsamo nātho na ca bhartṛsamaṃ sukham /
MBh, 12, 144, 7.1 nāsti bhartṛsamo nātho na ca bhartṛsamaṃ sukham /
MBh, 12, 144, 8.1 na kāryam iha me nātha jīvitena tvayā vinā /
MBh, 12, 145, 4.3 pipāsārto 'pi tad dṛṣṭvā tṛptaḥ syānnātra saṃśayaḥ //
MBh, 12, 145, 17.2 nāśubhaṃ vidyate tasya manasāpi pramādyataḥ //
MBh, 12, 145, 18.3 niṣkṛtir na bhavet tasmin yo hanyāccharaṇāgatam //
MBh, 12, 146, 9.2 gaccha gaccha na te sthānaṃ prīṇātyasmān iha dhruvam //
MBh, 12, 146, 18.1 yad idaṃ manyase rājannāyam asti paraḥ kutaḥ /
MBh, 12, 147, 3.1 svakarmāṇyabhisaṃdhāya nābhinandati me manaḥ /
MBh, 12, 147, 6.1 na hi no brahmaśaptānāṃ śeṣo bhavitum arhati /
MBh, 12, 147, 8.2 na hyayajñā amuṃ lokaṃ prāpnuvanti kathaṃcana //
MBh, 12, 147, 10.3 iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati //
MBh, 12, 147, 12.1 na copalabhate tatra na ca kāryāṇi paśyati /
MBh, 12, 147, 12.1 na copalabhate tatra na ca kāryāṇi paśyati /
MBh, 12, 147, 15.2 anutapye ca pāpena na cādharmaṃ carāmyaham /
MBh, 12, 147, 17.1 na bhayānna ca kārpaṇyānna lobhāt tvām upāhvaye /
MBh, 12, 147, 17.1 na bhayānna ca kārpaṇyānna lobhāt tvām upāhvaye /
MBh, 12, 147, 17.1 na bhayānna ca kārpaṇyānna lobhāt tvām upāhvaye /
MBh, 12, 147, 18.1 so 'haṃ na kenaciccārthī tvāṃ ca dharmam upāhvaye /
MBh, 12, 147, 22.2 naiva vācā na manasā na punar jātu karmaṇā /
MBh, 12, 147, 22.2 naiva vācā na manasā na punar jātu karmaṇā /
MBh, 12, 147, 22.2 naiva vācā na manasā na punar jātu karmaṇā /
MBh, 12, 148, 4.2 anāścaryaṃ tad ityāhur nātidūre hi vartate //
MBh, 12, 148, 10.2 yatrāvagāhya pītvā vā naivaṃ śvomaraṇaṃ tapet //
MBh, 12, 148, 14.1 yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt /
MBh, 12, 148, 14.1 yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt /
MBh, 12, 148, 14.2 na hyasti sarvabhūteṣu duḥkham asmin kutaḥ sukham //
MBh, 12, 148, 21.1 na niḥśeṣeṇa mantavyam acikitsyena vā punaḥ /
MBh, 12, 148, 21.2 na jātu nāham asmīti prasaktavyam asādhuṣu //
MBh, 12, 148, 21.2 na jātu nāham asmīti prasaktavyam asādhuṣu //
MBh, 12, 148, 22.2 naitat kāryaṃ punar iti dvitīyāt parimucyate /
MBh, 12, 148, 31.1 pāpaṃ kṛtvā na manyeta nāham asmīti pūruṣaḥ /
MBh, 12, 148, 31.1 pāpaṃ kṛtvā na manyeta nāham asmīti pūruṣaḥ /
MBh, 12, 149, 9.1 na punar jīvitaḥ kaścit kāladharmam upāgataḥ /
MBh, 12, 149, 17.1 na vo 'styasmin sute sneho bāle madhurabhāṣiṇi /
MBh, 12, 149, 18.1 na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām /
MBh, 12, 149, 18.2 na yeṣāṃ dhārayitvā tān kaścid asti phalāgamaḥ //
MBh, 12, 149, 20.2 na guṇo dṛśyate kaścit prajāḥ saṃdhārayanti ca //
MBh, 12, 149, 21.1 apaśyatāṃ priyān putrānnaiṣāṃ śoko 'nutiṣṭhati /
MBh, 12, 149, 21.2 na ca puṣṇanti saṃvṛddhāste mātāpitarau kvacit //
MBh, 12, 149, 24.2 bāndhavā yatra tiṣṭhanti tatrānyo nāvatiṣṭhate //
MBh, 12, 149, 29.2 kasmācchocatha niśceṣṭam ātmānaṃ kiṃ na śocatha //
MBh, 12, 149, 34.1 na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā /
MBh, 12, 149, 38.1 iha tyaktvā na tiṣṭhanti bāndhavā bāndhavaṃ priyam /
MBh, 12, 149, 50.3 na ca paśyāmi jīvantaṃ mṛtaṃ strīpuṃnapuṃsakam //
MBh, 12, 149, 56.1 bhrāntajīvasya vai bāṣpaṃ kasmāddhitvā na gacchatha /
MBh, 12, 149, 57.1 na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate /
MBh, 12, 149, 57.1 na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate /
MBh, 12, 149, 61.1 na snehasya virodho 'sti vilāparuditasya vai /
MBh, 12, 149, 67.1 tapasāpi hi saṃyukto na kāle nopahanyate /
MBh, 12, 149, 67.1 tapasāpi hi saṃyukto na kāle nopahanyate /
MBh, 12, 149, 70.1 naiṣa jambukavākyena punaḥ prāpsyati jīvitam /
MBh, 12, 149, 70.2 mṛtasyotsṛṣṭadehasya punar deho na vidyate //
MBh, 12, 149, 71.1 na vai mūrtipradānena na jambukaśatair api /
MBh, 12, 149, 71.1 na vai mūrtipradānena na jambukaśatair api /
MBh, 12, 149, 73.1 na ca bāṣpavimokṣeṇa na cāśvāsakṛtena vai /
MBh, 12, 149, 73.1 na ca bāṣpavimokṣeṇa na cāśvāsakṛtena vai /
MBh, 12, 149, 73.2 na dīrgharuditeneha punarjīvo bhaviṣyati //
MBh, 12, 149, 77.2 jīvato ye na paśyanti teṣāṃ dharmaviparyayaḥ //
MBh, 12, 149, 78.1 yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃcana /
MBh, 12, 149, 78.1 yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃcana /
MBh, 12, 149, 82.1 na me mānuṣaloko 'yaṃ muhūrtam api rocate /
MBh, 12, 149, 84.2 sukhaduḥkhānvite loke nehāstyekam anantakam //
MBh, 12, 149, 86.2 jīvantam enaṃ paśyāmi manasā nātra saṃśayaḥ //
MBh, 12, 149, 93.1 bhānur yāvanna yātyastaṃ yāvacca vimalā diśaḥ /
MBh, 12, 149, 99.2 sthīyatāṃ neha bhetavyaṃ yāvat tapati bhāskaraḥ /
MBh, 12, 149, 101.2 gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati //
MBh, 12, 150, 9.2 na vai prabhagnān paśyāmi mārutena kathaṃcana //
MBh, 12, 150, 13.1 tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ /
MBh, 12, 150, 19.1 bandhutvād athavā sakhyācchalmale nātra saṃśayaḥ /
MBh, 12, 150, 21.1 na taṃ paśyāmyahaṃ vṛkṣaṃ parvataṃ vāpi taṃ dṛḍham /
MBh, 12, 150, 21.2 yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ //
MBh, 12, 150, 23.2 na me vāyuḥ sakhā brahmanna bandhur na ca me suhṛt /
MBh, 12, 150, 23.2 na me vāyuḥ sakhā brahmanna bandhur na ca me suhṛt /
MBh, 12, 150, 23.2 na me vāyuḥ sakhā brahmanna bandhur na ca me suhṛt /
MBh, 12, 150, 23.3 parameṣṭhī tathā naiva yena rakṣati mānilaḥ //
MBh, 12, 150, 24.2 kalām aṣṭādaśīṃ prāṇair na me prāpnoti mārutaḥ //
MBh, 12, 150, 26.2 tasmānna bibhye devarṣe kruddhād api samīraṇāt //
MBh, 12, 150, 27.2 śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ /
MBh, 12, 150, 27.3 na hi vāyor balenāsti bhūtaṃ tulyabalaṃ kvacit //
MBh, 12, 150, 28.2 na te 'pi tulyā marutaḥ kiṃ punastvaṃ vanaspate //
MBh, 12, 150, 31.2 na pūjayasi pūjyaṃ taṃ kim anyad buddhilāghavāt //
MBh, 12, 150, 35.1 taiścāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ /
MBh, 12, 150, 36.2 tvaṃ tu mohānna jānīṣe vāyor balam anantakam //
MBh, 12, 151, 3.2 na yuktāni mayā vāyo tāni vaktuṃ tvayi prabho //
MBh, 12, 151, 7.1 nāhaṃ tvā nābhijānāmi viditaścāsi me druma /
MBh, 12, 151, 7.1 nāhaṃ tvā nābhijānāmi viditaścāsi me druma /
MBh, 12, 151, 8.2 rakṣyase tena durbuddhe nātmavīryād drumādhama //
MBh, 12, 151, 11.2 na te bibhemi pavana yadyapi tvaṃ svayaṃprabhuḥ //
MBh, 12, 151, 15.2 ahaṃ hi durbalo 'nyebhyo vṛkṣebhyo nātra saṃśayaḥ //
MBh, 12, 151, 16.1 kiṃ tu buddhyā samo nāsti mama kaścid vanaspatiḥ /
MBh, 12, 151, 17.2 ariṣṭāḥ syuḥ sadā kruddhāt pavanānnātra saṃśayaḥ //
MBh, 12, 151, 18.1 te 'tra bālā na jānanti yathā nainān samīraṇaḥ /
MBh, 12, 151, 18.1 te 'tra bālā na jānanti yathā nainān samīraṇaḥ /
MBh, 12, 151, 27.1 tasmād vairaṃ na kurvīta durbalo balavattaraiḥ /
MBh, 12, 151, 28.1 na hi vairaṃ mahātmāno vivṛṇvantyapakāriṣu /
MBh, 12, 151, 29.1 vairaṃ na kurvīta naro durbuddhir buddhijīvinā /
MBh, 12, 151, 30.1 na hi buddhyā samaṃ kiṃcid vidyate puruṣe nṛpa /
MBh, 12, 151, 30.2 tathā balena rājendra na samo 'stīti cintayet //
MBh, 12, 151, 32.2 balena na samā rājann arjunasya mahātmanaḥ //
MBh, 12, 152, 11.2 na saṃtyajatyātmakarma yanna jīryati jīryataḥ //
MBh, 12, 152, 11.2 na saṃtyajatyātmakarma yanna jīryati jīryataḥ //
MBh, 12, 152, 12.1 yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha /
MBh, 12, 152, 12.3 na prahṛṣyati lābhair yo yaśca kāmair na tṛpyati //
MBh, 12, 152, 12.3 na prahṛṣyati lābhair yo yaśca kāmair na tṛpyati //
MBh, 12, 152, 13.1 yo na devair na gandharvair nāsurair na mahoragaiḥ /
MBh, 12, 152, 13.1 yo na devair na gandharvair nāsurair na mahoragaiḥ /
MBh, 12, 152, 13.1 yo na devair na gandharvair nāsurair na mahoragaiḥ /
MBh, 12, 152, 13.1 yo na devair na gandharvair nāsurair na mahoragaiḥ /
MBh, 12, 152, 20.2 yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca //
MBh, 12, 152, 20.2 yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca //
MBh, 12, 152, 21.1 nāmiṣeṣu prasaṅgo 'sti na priyeṣvapriyeṣu ca /
MBh, 12, 152, 21.1 nāmiṣeṣu prasaṅgo 'sti na priyeṣvapriyeṣu ca /
MBh, 12, 152, 22.2 dātāro na gṛhītāro dayāvantastathaiva ca //
MBh, 12, 152, 24.2 na te cālayituṃ śakyā dharmavyāpārapāragāḥ //
MBh, 12, 152, 25.1 na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam /
MBh, 12, 152, 25.2 na trāsino na capalā na raudrāḥ satpathe sthitāḥ //
MBh, 12, 152, 25.2 na trāsino na capalā na raudrāḥ satpathe sthitāḥ //
MBh, 12, 152, 25.2 na trāsino na capalā na raudrāḥ satpathe sthitāḥ //
MBh, 12, 152, 27.1 na gavārthaṃ yaśo'rthaṃ vā dharmasteṣāṃ yudhiṣṭhira /
MBh, 12, 152, 28.1 na bhayaṃ krodhacāpalyaṃ na śokasteṣu vidyate /
MBh, 12, 152, 28.1 na bhayaṃ krodhacāpalyaṃ na śokasteṣu vidyate /
MBh, 12, 152, 28.2 na dharmadhvajinaścaiva na guhyaṃ kiṃcid āsthitāḥ //
MBh, 12, 152, 28.2 na dharmadhvajinaścaiva na guhyaṃ kiṃcid āsthitāḥ //
MBh, 12, 152, 30.1 ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca /
MBh, 12, 152, 30.1 ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca /
MBh, 12, 153, 2.2 karoti pāpaṃ yo 'jñānānnātmano vetti ca kṣamam /
MBh, 12, 154, 6.1 dharmasya vidhayo naike te te proktā maharṣibhiḥ /
MBh, 12, 154, 8.1 nādāntasya kriyāsiddhir yathāvad upalabhyate /
MBh, 12, 154, 10.1 damena sadṛśaṃ dharmaṃ nānyaṃ lokeṣu śuśruma /
MBh, 12, 154, 18.2 moha īrṣyāvamānaścetyetad dānto na sevate //
MBh, 12, 154, 19.2 samudrakalpaḥ sa naro na kadācana pūryate //
MBh, 12, 154, 20.2 pūrvasaṃbandhisaṃyogānnaitad dānto niṣevate //
MBh, 12, 154, 21.2 nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate //
MBh, 12, 154, 24.2 tad eva jñānayuktasya muner dharmo na hīyate //
MBh, 12, 154, 26.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 154, 27.1 avācinoti karmāṇi na ca sampracinoti ha /
MBh, 12, 154, 28.2 yathā gatir na dṛśyeta tathā tasya na saṃśayaḥ //
MBh, 12, 154, 28.2 yathā gatir na dṛśyeta tathā tasya na saṃśayaḥ //
MBh, 12, 154, 33.2 nāvṛttibhayam astīha paraloke bhayaṃ kutaḥ //
MBh, 12, 154, 34.1 eka eva dame doṣo dvitīyo nopapadyate /
MBh, 12, 155, 1.3 na hyataptatapā mūḍhaḥ kriyāphalam avāpyate //
MBh, 12, 155, 7.2 nivṛttyā vartamānasya tapo nānaśanāt param //
MBh, 12, 155, 8.2 etebhyo hi mahārāja tapo nānaśanāt param //
MBh, 12, 155, 9.1 na duṣkarataraṃ dānānnātimātaram āśramaḥ /
MBh, 12, 155, 9.1 na duṣkarataraṃ dānānnātimātaram āśramaḥ /
MBh, 12, 155, 9.2 traividyebhyaḥ paraṃ nāsti saṃnyāsaḥ paramaṃ tapaḥ //
MBh, 12, 155, 10.2 tasmād arthe ca dharme ca tapo nānaśanāt param //
MBh, 12, 156, 3.2 cāturvarṇyasya dharmāṇāṃ saṃkaro na praśasyate /
MBh, 12, 156, 8.1 satyaṃ ca samatā caiva damaścaiva na saṃśayaḥ /
MBh, 12, 156, 12.1 damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca /
MBh, 12, 156, 15.1 kalyāṇaṃ kurute gāḍhaṃ hrīmānna ślāghate kvacit /
MBh, 12, 156, 17.2 rāgadveṣaprahīṇasya tyāgo bhavati nānyathā //
MBh, 12, 156, 19.1 dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām /
MBh, 12, 156, 23.1 nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata /
MBh, 12, 156, 24.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
MBh, 12, 156, 24.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
MBh, 12, 156, 24.2 sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet //
MBh, 12, 158, 1.3 nṛśaṃsānna vijānāmi teṣāṃ karma ca bhārata //
MBh, 12, 158, 8.2 ātmaśīlānumānena na viśvasiti kasyacit //
MBh, 12, 159, 3.2 anyebhyo hi bahirvedyāṃ nākṛtānnaṃ vidhīyate //
MBh, 12, 159, 8.2 na hi veśmani śūdrasya kaścid asti parigrahaḥ //
MBh, 12, 159, 12.2 na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit //
MBh, 12, 159, 16.2 na sāṃparāyikaṃ tasya durmater vidyate phalam //
MBh, 12, 159, 17.1 na brāhmaṇān vedayeta kaścid rājani mānavaḥ /
MBh, 12, 159, 18.3 tasminnākuśalaṃ brūyānna śuktām īrayed giram //
MBh, 12, 159, 18.3 tasminnākuśalaṃ brūyānna śuktām īrayed giram //
MBh, 12, 159, 20.1 na vai kanyā na yuvatir nāmantro na ca bāliśaḥ /
MBh, 12, 159, 20.1 na vai kanyā na yuvatir nāmantro na ca bāliśaḥ /
MBh, 12, 159, 20.1 na vai kanyā na yuvatir nāmantro na ca bāliśaḥ /
MBh, 12, 159, 20.1 na vai kanyā na yuvatir nāmantro na ca bāliśaḥ /
MBh, 12, 159, 20.2 pariveṣṭāgnihotrasya bhavennāsaṃskṛtastathā /
MBh, 12, 159, 22.2 anāptadakṣiṇair yajñair na yajeta kathaṃcana //
MBh, 12, 159, 28.1 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle /
MBh, 12, 159, 28.1 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle /
MBh, 12, 159, 28.1 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājanna vivāhakāle /
MBh, 12, 159, 28.2 na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni //
MBh, 12, 159, 28.2 na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni //
MBh, 12, 159, 35.2 yājanādhyāpanād yaunānna tu yānāsanāśanāt //
MBh, 12, 159, 37.1 annaṃ tiryaṅ na hotavyaṃ pretakarmaṇyapātite /
MBh, 12, 159, 37.2 triṣu tveteṣu pūrveṣu na kurvīta vicāraṇām //
MBh, 12, 159, 38.2 prāyaścittam akurvāṇair naitair arhati saṃvidam //
MBh, 12, 159, 41.2 varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati //
MBh, 12, 159, 42.2 tasmānnaivāvagūryāddhi naiva jātu nipātayet //
MBh, 12, 159, 42.2 tasmānnaivāvagūryāddhi naiva jātu nipātayet //
MBh, 12, 159, 45.3 lokāṃśca labhate vipro nānyathā labhate hi saḥ //
MBh, 12, 159, 66.1 amānuṣīṣu govarjam anāvṛṣṭir na duṣyati /
MBh, 12, 160, 30.1 na priyaṃ nāpyanukrośaṃ cakrur bhūteṣu bhārata /
MBh, 12, 160, 30.1 na priyaṃ nāpyanukrośaṃ cakrur bhūteṣu bhārata /
MBh, 12, 160, 30.3 na jagmuḥ saṃvidaṃ taiśca darpād asurasattamāḥ //
MBh, 12, 160, 68.2 vibhajya daṇḍaṃ rakṣyāḥ syur dharmato na yadṛcchayā //
MBh, 12, 161, 11.2 na ṛte 'rthena vartete dharmakāmāviti śrutiḥ //
MBh, 12, 161, 22.2 iha kāmān avāpnoti pratyakṣaṃ nātra saṃśayaḥ //
MBh, 12, 161, 24.1 anarthasya na kāmo 'sti tathārtho 'dharmiṇaḥ kutaḥ /
MBh, 12, 161, 28.1 nākāmaḥ kāmayatyarthaṃ nākāmo dharmam icchati /
MBh, 12, 161, 28.1 nākāmaḥ kāmayatyarthaṃ nākāmo dharmam icchati /
MBh, 12, 161, 28.2 nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate //
MBh, 12, 161, 33.1 nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param /
MBh, 12, 161, 33.1 nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param /
MBh, 12, 161, 33.1 nāsti nāsīnnābhaviṣyad bhūtaṃ kāmātmakāt param /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 161, 43.2 bhūyaśca taistaiḥ pratibodhitāni mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ //
MBh, 12, 161, 44.1 snehe nabaddhasya na santi tānīty evaṃ svayaṃbhūr bhagavān uvāca /
MBh, 12, 161, 44.1 snehe nabaddhasya na santi tānīty evaṃ svayaṃbhūr bhagavān uvāca /
MBh, 12, 161, 44.2 budhāśca nirvāṇaparā vadanti tasmānna kuryāt priyam apriyaṃ ca //
MBh, 12, 161, 45.1 etat pradhānaṃ na tu kāmakāro yathā niyukto 'smi tathā carāmi /
MBh, 12, 161, 46.1 na karmaṇāpnoty anavāpyam arthaṃ yad bhāvi sarvaṃ bhavatīti vitta /
MBh, 12, 162, 3.1 na hi tatra dhanaṃ sphītaṃ na ca saṃbandhibāndhavāḥ /
MBh, 12, 162, 3.1 na hi tatra dhanaṃ sphītaṃ na ca saṃbandhibāndhavāḥ /
MBh, 12, 162, 11.1 vahataśca yathāśakti yo na tuṣyati mandadhīḥ /
MBh, 12, 162, 14.2 na rajyati ca kalyāṇe yastyajet tādṛśaṃ naram //
MBh, 12, 162, 16.1 kṛtaghnaścādhamo loke na saṃdheyaḥ kathaṃcana /
MBh, 12, 162, 16.2 chidrānveṣī na saṃdheyaḥ saṃdheyān api me śṛṇu //
MBh, 12, 162, 20.2 nāsthāne krodhavantaśca na cākasmād virāgiṇaḥ //
MBh, 12, 162, 20.2 nāsthāne krodhavantaśca na cākasmād virāgiṇaḥ //
MBh, 12, 162, 21.1 viraktāśca na ruṣyanti manasāpyarthakovidāḥ /
MBh, 12, 162, 21.3 na virajyanti mitrebhyo vāso raktam ivāvikam //
MBh, 12, 162, 22.2 na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ //
MBh, 12, 162, 48.1 adhano 'smi dvijaśreṣṭha na ca vedavid apyaham /
MBh, 12, 164, 7.2 so 'bravīd gautamo 'smīti brāhma nānyad udāharat //
MBh, 12, 164, 11.1 taṃ kāśyapo 'bravīt prīto notkaṇṭhāṃ kartum arhasi /
MBh, 12, 164, 16.2 kāmān abhīpsitāṃstubhyaṃ dātā nāstyatra saṃśayaḥ //
MBh, 12, 165, 2.2 na tatra vyājahārānyad gotramātrād ṛte dvijaḥ //
MBh, 12, 165, 4.2 tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham //
MBh, 12, 165, 23.1 adhyaikadivasaṃ viprā na vo 'stīha bhayaṃ kvacit /
MBh, 12, 165, 29.1 na cāsti pathi bhoktavyaṃ prāṇasaṃdhāraṇaṃ mama /
MBh, 12, 165, 30.1 tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃcana /
MBh, 12, 166, 3.2 nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān //
MBh, 12, 166, 5.2 na prekṣe rājadharmāṇam adya putra khagottamam //
MBh, 12, 166, 6.2 māṃ cādṛṣṭvā kadācit sa na gacchati gṛhān khagaḥ //
MBh, 12, 166, 7.1 ubhe dvirātraṃ saṃdhye vai nābhyagāt sa mamālayam /
MBh, 12, 166, 7.2 tasmānna śudhyate bhāvo mama sa jñāyatāṃ suhṛt //
MBh, 12, 166, 18.2 naicchanta taṃ bhakṣayituṃ pāpakarmāyam ityuta //
MBh, 12, 166, 20.2 na dātum arhasi tvaṃ no bhakṣaṇāyāsya kilbiṣam //
MBh, 12, 166, 23.1 dasyavaścāpi naicchanta tam attuṃ pāpakāriṇam /
MBh, 12, 166, 23.2 kravyādā api rājendra kṛtaghnaṃ nopabhuñjate //
MBh, 12, 166, 24.2 niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 166, 25.2 kravyādaiḥ kṛmibhiścānyair na bhujyante hi tādṛśāḥ //
MBh, 12, 167, 8.1 yadā bakapatī rājan brahmāṇaṃ nopasarpati /
MBh, 12, 167, 9.1 yasmānmūḍho mama sado nāgato 'sau bakādhamaḥ /
MBh, 12, 167, 19.2 aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 167, 20.1 mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ /
MBh, 12, 168, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 168, 3.2 sa tam evābhijānāti nānyaṃ bharatasattama //
MBh, 12, 168, 4.2 tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ //
MBh, 12, 168, 12.3 kiṃ jñānaṃ kiṃ śrutaṃ vā te yat prāpya na viṣīdasi //
MBh, 12, 168, 13.3 ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama //
MBh, 12, 168, 14.1 yathā mama tathānyeṣām iti buddhyā na me vyathā /
MBh, 12, 168, 14.2 etāṃ buddhim ahaṃ prāpya na prahṛṣye na ca vyathe //
MBh, 12, 168, 14.2 etāṃ buddhim ahaṃ prāpya na prahṛṣye na ca vyathe //
MBh, 12, 168, 16.2 teṣu sneho na kartavyo viprayogo hi tair dhruvam //
MBh, 12, 168, 17.2 na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi //
MBh, 12, 168, 17.2 na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi //
MBh, 12, 168, 19.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 168, 19.2 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham //
MBh, 12, 168, 20.1 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya śatravaḥ /
MBh, 12, 168, 20.1 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya śatravaḥ /
MBh, 12, 168, 20.2 na ca prajñālam arthānāṃ na sukhānām alaṃ dhanam //
MBh, 12, 168, 20.2 na ca prajñālam arthānāṃ na sukhānām alaṃ dhanam //
MBh, 12, 168, 21.1 na buddhir dhanalābhāya na jāḍyam asamṛddhaye /
MBh, 12, 168, 21.1 na buddhir dhanalābhāya na jāḍyam asamṛddhaye /
MBh, 12, 168, 21.2 lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ //
MBh, 12, 168, 25.1 antyeṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 168, 26.2 tānnaivārthā na cānarthā vyathayanti kadācana //
MBh, 12, 168, 26.2 tānnaivārthā na cānarthā vyathayanti kadācana //
MBh, 12, 168, 29.2 bhūtiścaiva śriyā sārdhaṃ dakṣe vasati nālase //
MBh, 12, 168, 31.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 168, 32.2 dāntaṃ jitendriyaṃ cāpi śoko na spṛśate naram //
MBh, 12, 168, 33.2 udayāstamayajñaṃ hi na śokaḥ spraṣṭum arhati //
MBh, 12, 168, 36.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 168, 42.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 168, 42.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 168, 42.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 168, 42.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 168, 44.1 yadā na kurute dhīraḥ sarvabhūteṣu pāpakam /
MBh, 12, 168, 45.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 12, 168, 48.3 antike ramaṇaṃ santaṃ nainam adhyagamaṃ purā //
MBh, 12, 168, 50.2 na punar vañcayiṣyanti pratibuddhāsmi jāgṛmi //
MBh, 12, 168, 51.2 saṃbuddhāhaṃ nirākārā nāham adyājitendriyā //
MBh, 12, 169, 9.3 ahorātrāḥ patantyete nanu kasmānna budhyase //
MBh, 12, 169, 10.1 yadāham etajjānāmi na mṛtyustiṣṭhatīti ha /
MBh, 12, 169, 14.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam /
MBh, 12, 169, 14.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam /
MBh, 12, 169, 24.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 169, 25.1 na hiṃsayati yaḥ prāṇān manovākkāyahetubhiḥ /
MBh, 12, 169, 25.2 jīvitārthāpanayanaiḥ karmabhir na sa badhyate //
MBh, 12, 169, 26.1 na mṛtyusenām āyāntīṃ jātu kaścit prabādhate /
MBh, 12, 169, 33.1 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ balam /
MBh, 12, 169, 33.1 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ balam /
MBh, 12, 169, 33.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 169, 33.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 169, 34.2 ātmanyeva bhaviṣyāmi na māṃ tārayati prajā //
MBh, 12, 169, 35.1 naitādṛśaṃ brāhmaṇasyāsti vittaṃ yathaikatā samatā satyatā ca /
MBh, 12, 170, 5.2 na sukhaṃ prāpya saṃhṛṣyenna duḥkhaṃ prāpya saṃjvaret //
MBh, 12, 170, 5.2 na sukhaṃ prāpya saṃhṛṣyenna duḥkhaṃ prāpya saṃjvaret //
MBh, 12, 170, 6.1 na vai carasi yacchreya ātmano vā yad īhase /
MBh, 12, 170, 9.2 avekṣamāṇastrīṃl lokānna tulyam upalakṣaye //
MBh, 12, 170, 12.1 naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ /
MBh, 12, 170, 12.1 naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ /
MBh, 12, 170, 12.1 naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ /
MBh, 12, 170, 12.1 naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ /
MBh, 12, 170, 17.2 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 170, 22.1 nātyaktvā sukham āpnoti nātyaktvā vindate param /
MBh, 12, 170, 22.1 nātyaktvā sukham āpnoti nātyaktvā vindate param /
MBh, 12, 170, 22.2 nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava //
MBh, 12, 171, 1.2 īhamānaḥ samārambhān yadi nāsādayed dhanam /
MBh, 12, 171, 9.1 na caivāvihitaṃ śakyaṃ dakṣeṇāpīhituṃ dhanam /
MBh, 12, 171, 12.2 śuddhaṃ hi daivam evedam ato naivāsti pauruṣam //
MBh, 12, 171, 17.1 nāntaṃ sarvavivitsānāṃ gatapūrvo 'sti kaścana /
MBh, 12, 171, 18.2 asakṛccāsi nikṛto na ca nirvidyase tano //
MBh, 12, 171, 19.1 yadi nāhaṃ vināśyaste yadyevaṃ ramase mayā /
MBh, 12, 171, 21.2 kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt //
MBh, 12, 171, 22.1 na pūrve nāpare jātu kāmānām antam āpnuvan /
MBh, 12, 171, 22.1 na pūrve nāpare jātu kāmānām antam āpnuvan /
MBh, 12, 171, 23.2 yad anarthaśatāviṣṭaṃ śatadhā na vidīryate //
MBh, 12, 171, 25.2 na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi //
MBh, 12, 171, 25.2 na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi //
MBh, 12, 171, 26.1 īhā dhanasya na sukhā labdhvā cintā ca bhūyasī /
MBh, 12, 171, 26.2 labdhanāśo yathā mṛtyur labdhaṃ bhavati vā na vā //
MBh, 12, 171, 27.1 paretya yo na labhate tato duḥkhataraṃ nu kim /
MBh, 12, 171, 27.2 na ca tuṣyati labdhena bhūya eva ca mārgati //
MBh, 12, 171, 30.1 na yuṣmāsviha me prītiḥ kāmalobhānusāriṣu /
MBh, 12, 171, 32.2 yathā mā tvaṃ punar naivaṃ duḥkheṣu praṇidhāsyasi //
MBh, 12, 171, 33.1 tvayā hi me praṇunnasya gatir anyā na vidyate /
MBh, 12, 171, 38.2 naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham //
MBh, 12, 171, 38.2 naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham //
MBh, 12, 171, 39.2 nāham adya samāveṣṭuṃ śakyaḥ kāma punastvayā //
MBh, 12, 171, 40.2 nirvṛtiṃ paramāṃ prāpya nādya kāmān vicintaye //
MBh, 12, 171, 41.1 atikleśān sahāmīha nāhaṃ budhyāmyabuddhimān /
MBh, 12, 171, 42.2 na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase //
MBh, 12, 171, 43.1 kṣamiṣye 'kṣamamāṇānāṃ na hiṃsiṣye ca hiṃsitaḥ /
MBh, 12, 171, 44.2 na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ //
MBh, 12, 171, 47.2 nādya lobhavaśaṃ prāpto duḥkhaṃ prāpsyāmyanātmavān //
MBh, 12, 171, 51.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 171, 56.1 anantaṃ bata me vittaṃ yasya me nāsti kiṃcana /
MBh, 12, 171, 56.2 mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana //
MBh, 12, 171, 60.2 upadeśena vartāmi nānuśāsmīha kaṃcana /
MBh, 12, 172, 5.1 naiva prārthayase lābhaṃ nālābheṣvanuśocasi /
MBh, 12, 172, 5.1 naiva prārthayase lābhaṃ nālābheṣvanuśocasi /
MBh, 12, 172, 5.2 nityatṛpta iva brahmanna kiṃcid avamanyase //
MBh, 12, 172, 7.1 nānutiṣṭhasi dharmārthau na kāme cāpi vartase /
MBh, 12, 172, 7.1 nānutiṣṭhasi dharmārthau na kāme cāpi vartase /
MBh, 12, 172, 10.2 hrāsaṃ vṛddhiṃ vināśaṃ ca na prahṛṣye na ca vyathe //
MBh, 12, 172, 10.2 hrāsaṃ vṛddhiṃ vināśaṃ ca na prahṛṣye na ca vyathe //
MBh, 12, 172, 11.2 svabhāvaniratāḥ sarvāḥ paritapye na kenacit //
MBh, 12, 172, 12.2 saṃcayāṃśca vināśāntānna kvacid vidadhe manaḥ //
MBh, 12, 172, 20.2 punar alpaguṇaṃ stokaṃ punar naivopapadyate //
MBh, 12, 172, 24.1 na saṃnipatitaṃ dharmyam upabhogaṃ yadṛcchayā /
MBh, 12, 172, 24.2 pratyācakṣe na cāpyenam anurudhye sudurlabham //
MBh, 12, 172, 34.1 na hṛdayam anurudhyate mano vā priyasukhadurlabhatām anityatāṃ ca /
MBh, 12, 173, 6.2 mariṣyāmyadhanasyeha jīvitārtho na vidyate //
MBh, 12, 173, 12.1 na pāṇilābhād adhiko lābhaḥ kaścana vidyate /
MBh, 12, 173, 12.2 apāṇitvād vayaṃ brahman kaṇṭakānnoddharāmahe //
MBh, 12, 173, 16.2 sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune //
MBh, 12, 173, 17.1 diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ /
MBh, 12, 173, 17.1 diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ /
MBh, 12, 173, 17.1 diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ /
MBh, 12, 173, 17.2 na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ //
MBh, 12, 173, 17.2 na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ //
MBh, 12, 173, 17.2 na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ //
MBh, 12, 173, 19.2 nāsti śaktir apāṇitvāt paśyāvasthām imāṃ mama //
MBh, 12, 173, 20.1 akāryam iti caivemaṃ nātmānaṃ saṃtyajāmyaham /
MBh, 12, 173, 20.2 netaḥ pāpīyasīṃ yoniṃ pateyam aparām iti //
MBh, 12, 173, 22.2 naikāntasukham eveha kvacit paśyāmi kasyacit //
MBh, 12, 173, 24.1 bhavestvaṃ yadyapi tvāḍhyo na rājā na ca daivatam /
MBh, 12, 173, 24.1 bhavestvaṃ yadyapi tvāḍhyo na rājā na ca daivatam /
MBh, 12, 173, 24.2 devatvaṃ prāpya cendratvaṃ naiva tuṣyestathā sati //
MBh, 12, 173, 25.1 na tṛptiḥ priyalābhe 'sti tṛṣṇā nādbhiḥ praśāmyati /
MBh, 12, 173, 25.1 na tṛptiḥ priyalābhe 'sti tṛṣṇā nādbhiḥ praśāmyati /
MBh, 12, 173, 28.1 na khalvapyarasajñasya kāmaḥ kvacana jāyate /
MBh, 12, 173, 29.1 na tvaṃ smarasi vāruṇyā laṭvākānāṃ ca pakṣiṇām /
MBh, 12, 173, 29.2 tābhyāṃ cābhyadhiko bhakṣyo na kaścid vidyate kvacit //
MBh, 12, 173, 31.2 puruṣasyaiṣa niyamo manye śreyo na saṃśayaḥ //
MBh, 12, 173, 32.1 pāṇimanto dhanair yuktā balavanto na saṃśayaḥ /
MBh, 12, 173, 36.1 na pulkaso na caṇḍāla ātmānaṃ tyaktum icchati /
MBh, 12, 173, 36.1 na pulkaso na caṇḍāla ātmānaṃ tyaktum icchati /
MBh, 12, 173, 38.2 aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ //
MBh, 12, 173, 39.1 na kenacit pravādena satyenaivāpahāriṇā /
MBh, 12, 173, 39.2 dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktum arhasi //
MBh, 12, 174, 7.2 tadvidhāste manuṣyeṣu yeṣāṃ dharmo na kāraṇam //
MBh, 12, 174, 12.2 svakālaṃ nātivartante tathā karma purākṛtam //
MBh, 12, 174, 19.2 padaṃ yathā na dṛśyeta tathā jñānavidāṃ gatiḥ //
MBh, 12, 175, 19.2 durvijñeyo hyanantatvāt siddhair api na saṃśayaḥ //
MBh, 12, 175, 23.3 ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate //
MBh, 12, 175, 24.1 ūrdhvaṃ gater adhastāt tu candrādityau na dṛśyataḥ /
MBh, 12, 175, 25.1 te cāpyantaṃ na paśyanti nabhasaḥ prathitaujasaḥ /
MBh, 12, 176, 13.2 ākāśasthānam āsādya praśāntiṃ nādhigacchati //
MBh, 12, 177, 6.3 sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ //
MBh, 12, 177, 7.2 vṛkṣāṇāṃ nopalabhyante śarīre pañca dhātavaḥ //
MBh, 12, 177, 8.1 na śṛṇvanti na paśyanti na gandharasavedinaḥ /
MBh, 12, 177, 8.1 na śṛṇvanti na paśyanti na gandharasavedinaḥ /
MBh, 12, 177, 8.1 na śṛṇvanti na paśyanti na gandharasavedinaḥ /
MBh, 12, 177, 8.2 na ca sparśaṃ vijānanti te kathaṃ pāñcabhautikāḥ //
MBh, 12, 177, 9.2 ākāśasyāprameyatvād vṛkṣāṇāṃ nāsti bhautikam //
MBh, 12, 177, 10.2 ghanānām api vṛkṣāṇām ākāśo 'sti na saṃśayaḥ /
MBh, 12, 177, 11.2 mlāyate caiva śīte na sparśastenātra vidyate //
MBh, 12, 177, 13.2 na hyadṛṣṭeśca mārgo 'sti tasmāt paśyanti pādapāḥ //
MBh, 12, 177, 17.2 jīvaṃ paśyāmi vṛkṣāṇām acaitanyaṃ na vidyate //
MBh, 12, 177, 38.2 avyāhataiścetayate na vetti viṣamāgataiḥ //
MBh, 12, 179, 3.1 jantoḥ pramīyamāṇasya jīvo naivopalabhyate /
MBh, 12, 179, 7.2 yeṣām anyataratyāgāccaturṇāṃ nāsti saṃgrahaḥ //
MBh, 12, 179, 14.1 chinnasya yadi vṛkṣasya na mūlaṃ pratirohati /
MBh, 12, 180, 1.2 na praṇāśo 'sti jīvānāṃ dattasya ca kṛtasya ca /
MBh, 12, 180, 2.1 na śarīrāśrito jīvastasminnaṣṭe praṇaśyati /
MBh, 12, 180, 2.2 yathā samitsu dagdhāsu na praṇaśyati pāvakaḥ //
MBh, 12, 180, 3.2 agner yathā tathā tasya yadi nāśo na vidyate /
MBh, 12, 180, 3.3 indhanasyopayogānte sa cāgnir nopalabhyate //
MBh, 12, 180, 4.2 gatir yasya pramāṇaṃ vā saṃsthānaṃ vā na dṛśyate //
MBh, 12, 180, 5.2 samidhām upayogānte sann evāgnir na dṛśyate /
MBh, 12, 180, 6.2 na gṛhyate susūkṣmatvād yathā jyotir na saṃśayaḥ //
MBh, 12, 180, 6.2 na gṛhyate susūkṣmatvād yathā jyotir na saṃśayaḥ //
MBh, 12, 180, 13.2 bhidyamāne śarīre tu jīvo naivopalabhyate //
MBh, 12, 180, 15.1 śṛṇoti kathitaṃ jīvaḥ karṇābhyāṃ na śṛṇoti tat /
MBh, 12, 180, 16.2 manasi vyākule taddhi paśyann api na paśyati //
MBh, 12, 180, 17.1 na paśyati na ca brūte na śṛṇoti na jighrati /
MBh, 12, 180, 17.1 na paśyati na ca brūte na śṛṇoti na jighrati /
MBh, 12, 180, 17.1 na paśyati na ca brūte na śṛṇoti na jighrati /
MBh, 12, 180, 17.1 na paśyati na ca brūte na śṛṇoti na jighrati /
MBh, 12, 180, 17.2 na ca sparśarasau vetti nidrāvaśagataḥ punaḥ //
MBh, 12, 180, 19.2 na pañcasādhāraṇam atra kiṃciccharīram eko vahate 'ntarātmā /
MBh, 12, 180, 20.2 sa vetti duḥkhāni sukhāni cātra tadviprayogāt tu na vetti dehaḥ //
MBh, 12, 180, 21.1 yadā na rūpaṃ na sparśo noṣmabhāvaśca pāvake /
MBh, 12, 180, 21.1 yadā na rūpaṃ na sparśo noṣmabhāvaśca pāvake /
MBh, 12, 180, 21.1 yadā na rūpaṃ na sparśo noṣmabhāvaśca pāvake /
MBh, 12, 180, 26.1 na jīvanāśo 'sti hi dehabhede mithyaitad āhur mṛta ityabuddhāḥ /
MBh, 12, 181, 10.2 na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat /
MBh, 12, 181, 12.2 svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ //
MBh, 12, 181, 14.2 dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate //
MBh, 12, 181, 16.1 brāhmaṇā dharmatantrasthās tapasteṣāṃ na naśyati /
MBh, 12, 181, 17.1 brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ /
MBh, 12, 182, 8.1 śūdre caitad bhavel lakṣyaṃ dvije caitanna vidyate /
MBh, 12, 182, 8.2 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 12, 182, 8.2 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 12, 182, 12.2 avisrambhe na gantavyaṃ visrambhe dhārayenmanaḥ //
MBh, 12, 182, 16.2 nirvāṇād eva nirvāṇo na ca kiṃcid vicintayet /
MBh, 12, 183, 2.2 tamograstā na paśyanti prakāśaṃ tamasāvṛtam //
MBh, 12, 183, 6.3 lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ //
MBh, 12, 183, 8.1 rāhugrastasya somasya yathā jyotsnā na bhāsate /
MBh, 12, 183, 9.3 na hyatastrivargaphalaṃ viśiṣṭataram asti /
MBh, 12, 183, 10.2 yad etad bhavatābhihitaṃ sukhānāṃ paramāḥ striya iti tanna gṛhṇīmaḥ /
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 183, 10.5 brahmacārī na kāmasukheṣvātmānam avadadhāti /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 183, 10.7 tasmād brūmo na mahātmabhir ayaṃ pratigṛhīto na tveṣa tāvad viśiṣṭo guṇa iti naitad bhagavataḥ pratyemi /
MBh, 12, 183, 11.2 anṛtāt khalu tamaḥ prādurbhūtaṃ tamograstā adharmam evānuvartante na dharmam /
MBh, 12, 183, 11.3 krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
MBh, 12, 183, 11.3 krodhalobhamohamānānṛtādibhir avacchannā na khalvasmiṃl loke na cāmutra sukham āpnuvanti /
MBh, 12, 183, 12.1 yastvetaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda /
MBh, 12, 183, 12.2 na caite doṣāḥ svarge prādurbhavanti /
MBh, 12, 183, 13.2 kṣutpipāsāśramo nāsti na jarā na ca pāpakam //
MBh, 12, 183, 13.2 kṣutpipāsāśramo nāsti na jarā na ca pāpakam //
MBh, 12, 183, 13.2 kṣutpipāsāśramo nāsti na jarā na ca pāpakam //
MBh, 12, 184, 18.2 tyaktakāmasukhārambhastasya svargo na durlabhaḥ //
MBh, 12, 185, 2.2 na tasya sarvabhūtebhyo bhayam utpadyate kvacit //
MBh, 12, 185, 5.2 asmāl lokāt paro lokaḥ śrūyate nopalabhyate /
MBh, 12, 185, 8.2 kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca //
MBh, 12, 185, 9.1 na lobhaḥ paradāreṣu svadāranirato janaḥ /
MBh, 12, 185, 9.2 na cānyonyavadhastatra dravyeṣu na ca vismayaḥ /
MBh, 12, 185, 9.2 na cānyonyavadhastatra dravyeṣu na ca vismayaḥ /
MBh, 12, 185, 9.3 parokṣadharmo naivāsti saṃdeho nāpi jāyate //
MBh, 12, 185, 9.3 parokṣadharmo naivāsti saṃdeho nāpi jāyate //
MBh, 12, 185, 14.2 yastad vedobhayaṃ prājñaḥ pāpmanā na sa lipyate //
MBh, 12, 185, 16.2 yastvetānnācared vidvāṃstapastasyābhivardhate //
MBh, 12, 185, 21.2 ihaiva parivartante na te yāntyuttarāṃ diśam //
MBh, 12, 186, 3.1 purīṣaṃ yadi vā mūtraṃ ye na kurvanti mānavāḥ /
MBh, 12, 186, 5.1 sūryaṃ sadopatiṣṭheta na svapyād bhāskarodaye /
MBh, 12, 186, 6.2 na ninded annabhakṣyāṃśca svādvasvādu ca bhakṣayet //
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 186, 10.2 nāntarā bhojanaṃ dṛṣṭam upavāsī tathā bhavet //
MBh, 12, 186, 13.2 na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet //
MBh, 12, 186, 14.1 svadeśe paradeśe vā atithiṃ nopavāsayet /
MBh, 12, 186, 16.1 nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam /
MBh, 12, 186, 16.1 nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam /
MBh, 12, 186, 23.1 pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt /
MBh, 12, 186, 23.1 pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt /
MBh, 12, 186, 24.2 avarāṇāṃ samānānām ubhayeṣāṃ na duṣyati //
MBh, 12, 186, 26.2 nainaṃ manuṣyāḥ paśyanti paśyanti tridivaukasaḥ //
MBh, 12, 186, 28.1 pāpaṃ kṛtaṃ na smaratīha mūḍho vivartamānasya tad eti kartuḥ /
MBh, 12, 186, 29.1 āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate /
MBh, 12, 186, 29.2 tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate //
MBh, 12, 186, 29.2 tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate //
MBh, 12, 186, 31.1 eka eva cared dharmaṃ nāsti dharme sahāyatā /
MBh, 12, 187, 22.1 na sukhena na duḥkhena kadācid api vartate /
MBh, 12, 187, 22.1 na sukhena na duḥkhena kadācid api vartate /
MBh, 12, 187, 23.1 seyaṃ bhāvātmikā bhāvāṃstrīn etānnātivartate /
MBh, 12, 187, 37.2 sṛjate tu guṇān eka eko na sṛjate guṇān //
MBh, 12, 187, 40.1 na guṇā vidur ātmānaṃ sa guṇān vetti sarvaśaḥ /
MBh, 12, 187, 43.1 āśrayo nāsti sattvasya kṣetrajñasya ca kaścana /
MBh, 12, 187, 43.2 sattvaṃ manaḥ saṃsṛjati na guṇān vai kadācana //
MBh, 12, 187, 46.1 yathā vāricaraḥ pakṣī lipyamāno na lipyate /
MBh, 12, 187, 49.1 pradhvastā na nivartante nivṛttir nopalabhyate /
MBh, 12, 187, 49.1 pradhvastā na nivartante nivṛttir nopalabhyate /
MBh, 12, 187, 51.2 vimucya sukham āsīta na śocecchinnasaṃśayaḥ //
MBh, 12, 187, 53.1 mahānadīṃ hi pārajñastapyate na taran yathā /
MBh, 12, 187, 56.1 na cātmā śakyate draṣṭum indriyeṣu vibhāgaśaḥ /
MBh, 12, 187, 58.1 na bhavati viduṣāṃ tato bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 187, 59.2 nāpriyaṃ tad ubhayaṃ kutaḥ priyaṃ tasya tajjanayatīha kurvataḥ //
MBh, 12, 188, 3.1 nāvartante punaḥ pārtha muktāḥ saṃsāradoṣataḥ /
MBh, 12, 188, 6.1 śabdaṃ na vindecchrotreṇa sparśaṃ tvacā na vedayet /
MBh, 12, 188, 6.1 śabdaṃ na vindecchrotreṇa sparśaṃ tvacā na vedayet /
MBh, 12, 188, 6.2 rūpaṃ na cakṣuṣā vidyājjihvayā na rasāṃstathā //
MBh, 12, 188, 6.2 rūpaṃ na cakṣuṣā vidyājjihvayā na rasāṃstathā //
MBh, 12, 188, 7.2 pañcavargapramāthīni neccheccaitāni vīryavān //
MBh, 12, 188, 16.2 na nirvedaṃ munir gacchet kuryād evātmano hitam //
MBh, 12, 188, 17.2 sahasā vāriṇā siktā na yānti paribhāvanām //
MBh, 12, 188, 21.1 na tat puruṣakāreṇa na ca daivena kenacit /
MBh, 12, 188, 21.1 na tat puruṣakāreṇa na ca daivena kenacit /
MBh, 12, 189, 7.3 mārgau tāvapyubhāvetau saṃśritau na ca saṃśritau //
MBh, 12, 189, 13.1 viṣayebhyo namaskuryād viṣayānna ca bhāvayet /
MBh, 12, 189, 16.1 arāgamoho nirdvaṃdvo na śocati na sajjate /
MBh, 12, 189, 16.1 arāgamoho nirdvaṃdvo na śocati na sajjate /
MBh, 12, 189, 16.2 na kartākaraṇīyānāṃ na kāryāṇām iti sthitiḥ //
MBh, 12, 189, 16.2 na kartākaraṇīyānāṃ na kāryāṇām iti sthitiḥ //
MBh, 12, 189, 17.1 na cāhaṃkārayogena manaḥ prasthāpayet kvacit /
MBh, 12, 189, 17.2 na cātmagrahaṇe yukto nāvamānī na cākriyaḥ //
MBh, 12, 189, 17.2 na cātmagrahaṇe yukto nāvamānī na cākriyaḥ //
MBh, 12, 189, 17.2 na cātmagrahaṇe yukto nāvamānī na cākriyaḥ //
MBh, 12, 189, 20.1 atha vā necchate tatra brahmakāyaniṣevaṇam /
MBh, 12, 189, 20.2 utkrāmati ca mārgastho naiva kvacana jāyate //
MBh, 12, 190, 3.1 yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ /
MBh, 12, 190, 4.1 avajñānena kurute na tuṣyati na śocati /
MBh, 12, 190, 4.1 avajñānena kurute na tuṣyati na śocati /
MBh, 12, 190, 4.2 īdṛśo jāpako yāti nirayaṃ nātra saṃśayaḥ //
MBh, 12, 190, 7.2 sa eva nirayastasya nāsau tasmāt pramucyate //
MBh, 12, 190, 11.2 na sampūrṇo na vā yukto nirayaṃ so 'dhigacchati //
MBh, 12, 190, 11.2 na sampūrṇo na vā yukto nirayaṃ so 'dhigacchati //
MBh, 12, 191, 7.1 abhayaṃ cānimittaṃ ca na ca kleśabhayāvṛtam /
MBh, 12, 191, 9.1 kālaḥ saṃpacyate tatra na kālastatra vai prabhuḥ /
MBh, 12, 191, 10.1 ātmakevalatāṃ prāptastatra gatvā na śocati /
MBh, 12, 192, 7.2 japyam āvartayaṃstūṣṇīṃ na ca tāṃ kiṃcid abravīt //
MBh, 12, 192, 14.2 nirayaṃ naiva yātāsi yatra yātā dvijarṣabhāḥ //
MBh, 12, 192, 22.3 bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho //
MBh, 12, 192, 24.2 na rocaye svargavāsaṃ vinā dehād ahaṃ vibho /
MBh, 12, 192, 24.3 gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā //
MBh, 12, 192, 25.3 gaccha lokān arajaso yatra gatvā na śocasi //
MBh, 12, 192, 26.3 saśarīreṇa gantavyo mayā svargo na vā vibho //
MBh, 12, 192, 27.2 yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija /
MBh, 12, 192, 40.2 ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te /
MBh, 12, 192, 41.2 kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kvacit /
MBh, 12, 192, 42.3 anyonyasyottaraṃ nāsti yad iṣṭaṃ tat samācara //
MBh, 12, 192, 44.3 na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ //
MBh, 12, 192, 51.2 phalaprāptiṃ na jānāmi dattaṃ yajjapitaṃ mayā /
MBh, 12, 192, 52.3 prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam //
MBh, 12, 192, 53.2 nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā /
MBh, 12, 192, 54.1 nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃcana /
MBh, 12, 192, 55.2 na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava //
MBh, 12, 192, 56.1 athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi /
MBh, 12, 192, 57.1 na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama /
MBh, 12, 192, 57.2 tathā mayāpyabhyadhikaṃ mṛṣā vaktuṃ na śakyate //
MBh, 12, 192, 60.1 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet /
MBh, 12, 192, 60.1 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet /
MBh, 12, 192, 60.1 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet /
MBh, 12, 192, 61.1 na yajñādhyayane dānaṃ niyamāstārayanti hi /
MBh, 12, 192, 62.2 samāḥ śataiḥ sahasraiśca tat satyānna viśiṣyate //
MBh, 12, 192, 71.1 yadi japyaphalaṃ dattaṃ mayā neṣiṣyase nṛpa /
MBh, 12, 192, 72.1 saṃśrutya yo na ditseta yācitvā yaśca necchati /
MBh, 12, 192, 72.1 saṃśrutya yo na ditseta yācitvā yaśca necchati /
MBh, 12, 192, 72.2 ubhāvānṛtikāvetau na mṛṣā kartum arhasi //
MBh, 12, 192, 74.2 na chandayāmi te rājannāpi te gṛham āvrajam /
MBh, 12, 192, 74.2 na chandayāmi te rājannāpi te gṛham āvrajam /
MBh, 12, 192, 74.3 ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham //
MBh, 12, 192, 79.2 svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa /
MBh, 12, 192, 84.1 na me dhārayasītyeko dhārayāmīti cāparaḥ /
MBh, 12, 192, 85.1 satyaṃ bravīmyaham idaṃ na me dhārayate bhavān /
MBh, 12, 192, 87.3 dadataśca na gṛhṇāti vikṛto me mahīpate //
MBh, 12, 192, 88.2 na me dhārayate kiṃcid virūpo 'yaṃ narādhipa /
MBh, 12, 192, 97.1 yadi necchati me dānaṃ yathā dattam anena vai /
MBh, 12, 192, 98.2 dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai /
MBh, 12, 192, 99.3 nāyaṃ me dhārayatyatra gamyatāṃ yatra vāñchati //
MBh, 12, 192, 100.2 dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me /
MBh, 12, 192, 100.3 daṇḍyo hi tvaṃ mama mato nāstyatra khalu saṃśayaḥ //
MBh, 12, 192, 102.2 dīyamānaṃ yadi mayā neṣiṣyasi kathaṃcana /
MBh, 12, 192, 106.1 yadi tāvanna gṛhṇāmi brāhmaṇenāpavarjitam /
MBh, 12, 192, 106.2 kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai //
MBh, 12, 192, 107.3 nedānīṃ mām ihāsādya rājadharmo bhavenmṛṣā //
MBh, 12, 192, 109.3 na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ //
MBh, 12, 192, 109.3 na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ //
MBh, 12, 192, 115.1 nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā /
MBh, 12, 193, 22.2 jāpakaistulyaphalatā yogānāṃ nātra saṃśayaḥ //
MBh, 12, 193, 29.1 yaśca yoge bhaved bhaktaḥ so 'pi nāstyatra saṃśayaḥ /
MBh, 12, 194, 7.2 na cāpyahaṃ veda paraṃ purāṇaṃ mithyāpravṛttiṃ ca kathaṃ nu kuryām //
MBh, 12, 194, 8.2 adhītya ca vyākaraṇaṃ sakalpaṃ śikṣāṃ ca bhūtaprakṛtiṃ na vedmi //
MBh, 12, 194, 10.3 iṣṭaṃ ca me syād itaracca na syād etatkṛte karmavidhiḥ pravṛttaḥ /
MBh, 12, 194, 10.4 iṣṭaṃ tvaniṣṭaṃ ca na māṃ bhajetety etatkṛte jñānavidhiḥ pravṛttaḥ //
MBh, 12, 194, 11.2 nānāvidhe karmapathe sukhārthī naraḥ pravṛtto na paraṃ prayāti /
MBh, 12, 194, 12.2 dṛṣṭvā karma śāśvataṃ cāntavacca manastyāgaḥ kāraṇaṃ nānyad asti //
MBh, 12, 194, 17.2 naro nasaṃsthānagataḥ prabhuḥ syād etat phalaṃ sidhyati karmaloke //
MBh, 12, 194, 21.2 śubhe tvasau tuṣyati duṣkṛte tu na tuṣyate vai paramaḥ śarīrī //
MBh, 12, 194, 24.1 na strī pumān vāpi napuṃsakaṃ ca na sanna cāsat sad asacca tanna /
MBh, 12, 194, 24.1 na strī pumān vāpi napuṃsakaṃ ca na sanna cāsat sad asacca tanna /
MBh, 12, 194, 24.1 na strī pumān vāpi napuṃsakaṃ ca na sanna cāsat sad asacca tanna /
MBh, 12, 194, 24.1 na strī pumān vāpi napuṃsakaṃ ca na sanna cāsat sad asacca tanna /
MBh, 12, 194, 24.2 paśyanti yad brahmavido manuṣyās tad akṣaraṃ na kṣaratīti viddhi //
MBh, 12, 195, 2.2 khād vai nivartanti nabhāvinaste ye bhāvinaste param āpnuvanti //
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 12, 195, 3.2 na śabdavannāpi ca gandhavat tan na rūpavat tat paramasvabhāvam //
MBh, 12, 195, 3.2 na śabdavannāpi ca gandhavat tan na rūpavat tat paramasvabhāvam //
MBh, 12, 195, 3.2 na śabdavannāpi ca gandhavat tan na rūpavat tat paramasvabhāvam //
MBh, 12, 195, 4.2 rūpāṇi cakṣur na ca tatparaṃ yad gṛhṇantyanadhyātmavido manuṣyāḥ //
MBh, 12, 195, 12.1 yathā ca kaścit paraśuṃ gṛhītvā dhūmaṃ na paśyejjvalanaṃ ca kāṣṭhe /
MBh, 12, 195, 12.2 tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yad anyat //
MBh, 12, 195, 15.1 utpattivṛddhikṣayasaṃnipātair na yujyate 'sau paramaḥ śarīrī /
MBh, 12, 195, 16.1 na cakṣuṣā paśyati rūpam ātmano na cāpi saṃsparśam upaiti kiṃcit /
MBh, 12, 195, 16.1 na cakṣuṣā paśyati rūpam ātmano na cāpi saṃsparśam upaiti kiṃcit /
MBh, 12, 195, 16.2 na cāpi taiḥ sādhayate 'tha kāryaṃ te taṃ na paśyanti sa paśyate tān //
MBh, 12, 195, 16.2 na cāpi taiḥ sādhayate 'tha kāryaṃ te taṃ na paśyanti sa paśyate tān //
MBh, 12, 195, 17.2 na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya //
MBh, 12, 196, 2.1 yathendriyārthān yugapat samastān nāvekṣate kṛtsnam atulyakālam /
MBh, 12, 196, 4.1 na cakṣuṣā paśyati rūpam ātmano na paśyati sparśam indriyendriyam /
MBh, 12, 196, 4.1 na cakṣuṣā paśyati rūpam ātmano na paśyati sparśam indriyendriyam /
MBh, 12, 196, 4.2 na śrotraliṅgaṃ śravaṇe nidarśanaṃ tathāgataṃ paśyati tad vinaśyati //
MBh, 12, 196, 5.1 śrotrādīni na paśyanti svaṃ svam ātmānam ātmanā /
MBh, 12, 196, 6.2 na dṛṣṭapūrvaṃ manujair na ca tannāsti tāvatā //
MBh, 12, 196, 6.2 na dṛṣṭapūrvaṃ manujair na ca tannāsti tāvatā //
MBh, 12, 196, 6.2 na dṛṣṭapūrvaṃ manujair na ca tannāsti tāvatā //
MBh, 12, 196, 7.2 adṛṣṭapūrvaścakṣurbhyāṃ na cāsau nāsti tāvatā //
MBh, 12, 196, 7.2 adṛṣṭapūrvaścakṣurbhyāṃ na cāsau nāsti tāvatā //
MBh, 12, 196, 8.1 paśyann api yathā lakṣma jagat some na vindati /
MBh, 12, 196, 8.2 evam asti na vetyetanna ca tanna parāyaṇam //
MBh, 12, 196, 8.2 evam asti na vetyetanna ca tanna parāyaṇam //
MBh, 12, 196, 8.2 evam asti na vetyetanna ca tanna parāyaṇam //
MBh, 12, 196, 11.1 na hi khalvanupāyena kaścid artho 'bhisidhyati /
MBh, 12, 196, 14.1 notsahante yathā vettum indriyair indriyāṇyapi /
MBh, 12, 196, 14.2 tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati //
MBh, 12, 196, 15.1 yathā candro hyamāvāsyām aliṅgatvānna dṛśyate /
MBh, 12, 196, 15.2 na ca nāśo 'sya bhavati tathā viddhi śarīriṇam //
MBh, 12, 196, 16.1 kṣīṇakośo hyamāvāsyāṃ candramā na prakāśate /
MBh, 12, 196, 16.2 tadvanmūrtiviyuktaḥ sañ śarīrī nopalabhyate //
MBh, 12, 196, 18.2 sā tu candramaso vyaktir na tu tasya śarīriṇaḥ //
MBh, 12, 196, 20.1 nābhisarpad vimuñcad vā śaśinaṃ dṛśyate tamaḥ /
MBh, 12, 196, 22.1 yathā candrārkanirmuktaḥ sa rāhur nopalabhyate /
MBh, 12, 196, 22.2 tadvaccharīranirmuktaḥ śarīrī nopalabhyate //
MBh, 12, 197, 3.1 sa eva lulite tasmin yathā rūpaṃ na paśyati /
MBh, 12, 197, 3.2 tathendriyākulībhāve jñeyaṃ jñāne na paśyati //
MBh, 12, 197, 5.1 ajñānatṛpto viṣayeṣvavagāḍho na dṛśyate /
MBh, 12, 197, 6.1 tarṣacchedo na bhavati puruṣasyeha kalmaṣāt /
MBh, 12, 197, 7.1 viṣayeṣu ca saṃsargācchāśvatasya nasaṃśrayāt /
MBh, 12, 197, 7.2 manasā cānyad ākāṅkṣan paraṃ na pratipadyate //
MBh, 12, 197, 20.1 indriyair manasaḥ siddhir na buddhiṃ budhyate manaḥ /
MBh, 12, 197, 20.2 na buddhir budhyate 'vyaktaṃ sūkṣmastvetāni paśyati //
MBh, 12, 198, 5.2 na samakṣaṃ guṇāvekṣi nirguṇasya nidarśanam //
MBh, 12, 198, 10.1 avyaktasyeha vijñāne nāsti tulyaṃ nidarśanam /
MBh, 12, 198, 10.2 yatra nāsti padanyāsaḥ kastaṃ viṣayam āpnuyāt //
MBh, 12, 198, 15.2 nivartante nivṛttau ca sargaṃ naivopayānti ca //
MBh, 12, 199, 9.2 abudhāstaṃ na paśyanti hyātmasthā guṇabuddhayaḥ //
MBh, 12, 199, 12.2 nādir na madhyaṃ naivāntastasya devasya vidyate //
MBh, 12, 199, 12.2 nādir na madhyaṃ naivāntastasya devasya vidyate //
MBh, 12, 199, 12.2 nādir na madhyaṃ naivāntastasya devasya vidyate //
MBh, 12, 199, 17.1 na caivam iṣyate brahma śarīrāśrayasaṃbhavam /
MBh, 12, 199, 17.2 na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat //
MBh, 12, 199, 17.2 na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat //
MBh, 12, 199, 17.2 na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat //
MBh, 12, 199, 18.2 antaścādimatāṃ dṛṣṭo na cādir brahmaṇaḥ smṛtaḥ //
MBh, 12, 199, 20.2 na tena martyāḥ paśyanti yena gacchanti tat param //
MBh, 12, 199, 21.2 manasā cānyad ākāṅkṣan paraṃ na pratipadyate //
MBh, 12, 199, 22.2 paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ //
MBh, 12, 199, 24.1 sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ /
MBh, 12, 199, 29.2 nāsāmarthyād gacchati karmaṇeha hīnastena parameṇāvyayena //
MBh, 12, 199, 30.1 pṛthvyā naraḥ paśyati nāntam asyā hyantaścāsyā bhavitā ceti viddhi /
MBh, 12, 200, 34.2 tāvat tāvad ajīvaṃste nāsīd yamakṛtaṃ bhayam //
MBh, 12, 200, 35.1 na caiṣāṃ maithuno dharmo babhūva bharatarṣabha /
MBh, 12, 200, 36.2 na hyabhūnmaithuno dharmasteṣām api janādhipa //
MBh, 12, 200, 42.1 naite kṛtayuge tāta caranti pṛthivīm imām /
MBh, 12, 200, 46.2 acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ //
MBh, 12, 201, 12.2 putrāṇāṃ na ca te kaṃcid icchantyanyaṃ prajāpatim //
MBh, 12, 202, 8.2 na sahante sma devānāṃ samṛddhiṃ tām anuttamām //
MBh, 12, 202, 9.2 na śarma lebhire rājan viśamānāstatastataḥ //
MBh, 12, 202, 13.1 nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam /
MBh, 12, 202, 18.2 nāśaknuvaṃśca kiṃcit te tasya kartuṃ tadā vibho //
MBh, 12, 202, 27.2 nādo 'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho /
MBh, 12, 202, 32.1 na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ /
MBh, 12, 202, 32.1 na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ /
MBh, 12, 203, 21.1 anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ /
MBh, 12, 203, 21.1 anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ /
MBh, 12, 203, 24.2 prakṛtiḥ sṛjate tadvad ānantyānnāpacīyate //
MBh, 12, 203, 39.1 agnir dārugato yadvad bhinne dārau na dṛśyate /
MBh, 12, 204, 5.1 na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ /
MBh, 12, 204, 5.1 na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ /
MBh, 12, 204, 5.1 na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ /
MBh, 12, 204, 5.1 na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ /
MBh, 12, 204, 5.2 nānyad āsīd ṛte jīvam āsedur na tu saṃhitam //
MBh, 12, 204, 5.2 nānyad āsīd ṛte jīvam āsedur na tu saṃhitam //
MBh, 12, 204, 11.1 nātyeti kāraṇaṃ kāryaṃ na kāryaṃ kāraṇaṃ tathā /
MBh, 12, 204, 11.1 nātyeti kāraṇaṃ kāryaṃ na kāryaṃ kāraṇaṃ tathā /
MBh, 12, 204, 13.3 na ca taiḥ spṛśyate bhāvo na te tena mahātmanā //
MBh, 12, 204, 13.3 na ca taiḥ spṛśyate bhāvo na te tena mahātmanā //
MBh, 12, 204, 14.3 abhyāsāt sa tathā yukto na gacchet prakṛtiṃ punaḥ //
MBh, 12, 204, 16.1 bījānyagnyupadagdhāni na rohanti yathā punaḥ /
MBh, 12, 204, 16.2 jñānadagdhaistathā kleśair nātmā sambadhyate punaḥ //
MBh, 12, 205, 1.3 teṣāṃ vijñānaniṣṭhānām anyat tattvaṃ na rocate //
MBh, 12, 205, 5.1 nāśuddham ācaret tasmād abhīpsan dehayāpanam /
MBh, 12, 205, 5.2 karmaṇo vivaraṃ kurvanna lokān āpnuyācchubhān //
MBh, 12, 205, 6.1 lohayuktaṃ yathā hema vipakvaṃ na virājate /
MBh, 12, 205, 6.2 tathāpakvakaṣāyākhyaṃ vijñānaṃ na prakāśate //
MBh, 12, 205, 10.2 nāvagacchantyavijñānād ātmajaṃ pārthivaṃ guṇam //
MBh, 12, 206, 21.1 jñānendriyāṇīndriyārthān nopasarpantyatarṣulam /
MBh, 12, 206, 21.2 jñātaiśca kāraṇair dehī na dehaṃ punar arhati //
MBh, 12, 207, 5.2 na tveṣām arthasāmānyam antareṇa guṇān imān //
MBh, 12, 207, 12.1 yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ /
MBh, 12, 207, 12.1 yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ /
MBh, 12, 207, 24.2 virāgā dagdhadoṣāste nāpnuyur dehasaṃbhavam //
MBh, 12, 207, 27.2 rajastamaśca hitveha na tiryaggatim āpnuyāt //
MBh, 12, 208, 8.2 nāpadhyāyenna spṛhayennābaddhaṃ cintayed asat //
MBh, 12, 208, 8.2 nāpadhyāyenna spṛhayennābaddhaṃ cintayed asat //
MBh, 12, 208, 8.2 nāpadhyāyenna spṛhayennābaddhaṃ cintayed asat //
MBh, 12, 208, 20.1 athavā na pravarteta yogatantrair upakramet /
MBh, 12, 208, 23.1 pravṛttaṃ noparundheta śanair agnim ivendhayet /
MBh, 12, 208, 25.1 pṛthaktvāt saṃprayogācca nāsūyur veda śāśvatam /
MBh, 12, 210, 1.2 na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam /
MBh, 12, 210, 1.2 na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam /
MBh, 12, 210, 13.2 yathāsaṃjño hyayaṃ samyag antakāle na muhyati //
MBh, 12, 210, 22.2 parapratyayasarge tu niyataṃ nātivartate //
MBh, 12, 210, 24.1 yathāgamaṃ ca tat sarvaṃ buddhyā tannaiva budhyate /
MBh, 12, 210, 31.1 jñātvātmasthaṃ hariṃ caiva nivartante na te 'vyayāḥ /
MBh, 12, 210, 32.1 etāvad etad vijñānam etad asti ca nāsti ca /
MBh, 12, 211, 5.2 āgamasthaḥ sa bhūyiṣṭham ātmatattve na tuṣyati //
MBh, 12, 211, 24.1 atha ced evam apy asti yal loke nopapadyate /
MBh, 12, 211, 25.1 asti nāstīti cāpy etat tasminn asati lakṣaṇe /
MBh, 12, 211, 26.2 pratyakṣo hy āgamo 'bhinnaḥ kṛtānto vā na kiṃcana //
MBh, 12, 211, 30.1 na tv ete hetavaḥ santi ye kecin mūrtisaṃsthitāḥ /
MBh, 12, 211, 30.2 amartyasya hi martyena sāmānyaṃ nopapadyate //
MBh, 12, 211, 37.2 pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate //
MBh, 12, 211, 42.2 etad astīdam astīti na kiṃcit pratipadyate //
MBh, 12, 211, 46.2 vihāya yo gacchati sarvam eva kṣaṇena gatvā na nivartate ca //
MBh, 12, 211, 47.2 itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate //
MBh, 12, 212, 6.1 ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate /
MBh, 12, 212, 6.1 ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate /
MBh, 12, 212, 8.2 eṣa pañcasamāhāraḥ śarīram iti naikadhā /
MBh, 12, 212, 14.2 asamyag darśanair duḥkham anantaṃ nopaśāmyati //
MBh, 12, 212, 15.1 anātmeti ca yad dṛṣṭaṃ tenāhaṃ na mametyapi /
MBh, 12, 212, 32.2 nobhayaṃ śabdavijñāne vijñānasyetarasya vā //
MBh, 12, 212, 35.1 teṣām ayugapadbhāve ucchedo nāsti tāmasaḥ /
MBh, 12, 212, 36.2 cintayannānuparyeti tribhir evānvito guṇaiḥ //
MBh, 12, 212, 38.1 yad yad āgamasaṃyuktaṃ na kṛtsnam upaśāmyati /
MBh, 12, 212, 39.2 kathaṃcid vartate samyak keṣāṃcid vā na vartate //
MBh, 12, 212, 42.2 na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ //
MBh, 12, 212, 44.2 na lipyate karmaphalair aniṣṭaiḥ patraṃ bisasyeva jalena siktam //
MBh, 12, 212, 50.2 na khalu mama tuṣo 'pi dahyate 'tra svayam idam āha kila sma bhūmipālaḥ //
MBh, 12, 212, 52.1 imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ na hīyate satatam avekṣate tathā /
MBh, 12, 212, 52.2 upadravānnānubhavatyaduḥkhitaḥ pramucyate kapilam ivaitya maithilaḥ //
MBh, 12, 213, 3.1 nādāntasya kriyāsiddhir yathāvad upalabhyate /
MBh, 12, 213, 6.1 tejo damena dhriyate na tat tīkṣṇo 'dhigacchati /
MBh, 12, 213, 10.1 akrodha ārjavaṃ nityaṃ nātivādo na mānitā /
MBh, 12, 213, 10.1 akrodha ārjavaṃ nityaṃ nātivādo na mānitā /
MBh, 12, 213, 13.1 sarvabhūtahite yukto na smayād dveṣṭi vai janam /
MBh, 12, 213, 15.1 na hṛṣyati mahatyarthe vyasane ca na śocati /
MBh, 12, 213, 15.1 na hṛṣyati mahatyarthe vyasane ca na śocati /
MBh, 12, 213, 17.2 satyaṃ dānam anāyāso naiṣa mārgo durātmanām //
MBh, 12, 214, 4.3 ātmatantropaghātaḥ sa na tapastat satāṃ matam /
MBh, 12, 214, 7.1 amṛtāśī sadā ca syānna ca syād viṣabhojanaḥ /
MBh, 12, 214, 9.3 sadopavāsī ca bhaved yo na bhuṅkte kathaṃcana //
MBh, 12, 214, 13.1 abhuktavatsu nāśnānaḥ satataṃ yastu vai dvijaḥ /
MBh, 12, 215, 2.1 kartā svit tasya puruṣa utāho neti saṃśayaḥ /
MBh, 12, 215, 11.2 śriyā vihīnaḥ prahrāda śocitavye na śocasi //
MBh, 12, 215, 14.1 pravṛttiṃ ca nivṛttiṃ ca bhūtānāṃ yo na budhyate /
MBh, 12, 215, 14.2 tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ //
MBh, 12, 215, 15.2 sarve bhāvāstathābhāvāḥ puruṣārtho na vidyate //
MBh, 12, 215, 16.1 puruṣārthasya cābhāve nāsti kaścit svakārakaḥ /
MBh, 12, 215, 18.2 ārambhāstasya sidhyeranna ca jātu parābhavet //
MBh, 12, 215, 23.2 ātmapratiṣṭhitā prajñā mama nāsti tato 'nyathā //
MBh, 12, 215, 26.1 vikārān eva yo veda na veda prakṛtiṃ parām /
MBh, 12, 215, 26.2 tasya stambho bhaved bālyānnāsti stambho 'nupaśyataḥ //
MBh, 12, 215, 28.2 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 215, 30.2 nāyāso vidyate śakra paśyato lokavidyayā //
MBh, 12, 215, 31.1 prakṛtau ca vikāre ca na me prītir na ca dviṣe /
MBh, 12, 215, 31.1 prakṛtau ca vikāre ca na me prītir na ca dviṣe /
MBh, 12, 215, 31.2 dveṣṭāraṃ na ca paśyāmi yo mamādya mamāyate //
MBh, 12, 215, 32.1 nordhvaṃ nāvāṅ na tiryak ca na kvacicchakra kāmaye /
MBh, 12, 215, 32.1 nordhvaṃ nāvāṅ na tiryak ca na kvacicchakra kāmaye /
MBh, 12, 215, 32.1 nordhvaṃ nāvāṅ na tiryak ca na kvacicchakra kāmaye /
MBh, 12, 215, 32.1 nordhvaṃ nāvāṅ na tiryak ca na kvacicchakra kāmaye /
MBh, 12, 215, 32.2 na vijñāne na vijñeye nājñāne śarma vidyate //
MBh, 12, 215, 32.2 na vijñāne na vijñeye nājñāne śarma vidyate //
MBh, 12, 215, 32.2 na vijñāne na vijñeye nājñāne śarma vidyate //
MBh, 12, 216, 4.1 yasya sma dadato vittaṃ na kadācana hīyate /
MBh, 12, 216, 4.2 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 5.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 6.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 7.2 naitat te sādhu maghavan yad etad anupṛcchasi /
MBh, 12, 216, 7.3 pṛṣṭastu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim //
MBh, 12, 216, 9.3 hanyām enaṃ na vā hanyāṃ tad brahmann anuśādhi mām //
MBh, 12, 216, 10.2 mā sma śakra baliṃ hiṃsīr na balir vadham arhati /
MBh, 12, 216, 13.3 iyaṃ te yonir adhamā śocasyāho na śocasi //
MBh, 12, 216, 16.3 idaṃ ca te 'dya vyasanaṃ śocasyāho na śocasi //
MBh, 12, 216, 23.1 na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 23.1 na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 23.1 na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 23.2 brahmadattāṃ ca te mālāṃ na paśyāmyasurādhipa //
MBh, 12, 216, 24.2 na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 24.2 na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 24.2 na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca /
MBh, 12, 216, 24.3 brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava //
MBh, 12, 216, 26.1 na tvetad anurūpaṃ te yaśaso vā kulasya vā /
MBh, 12, 216, 27.1 na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu /
MBh, 12, 216, 27.1 na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu /
MBh, 12, 216, 28.2 yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi //
MBh, 12, 217, 3.2 jñātimitraparityaktaḥ śocasyāho na śocasi //
MBh, 12, 217, 4.2 vinipātam imaṃ cādya śocasyāho na śocasi //
MBh, 12, 217, 5.3 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 6.2 tena śakra na śocāmi nāparādhād idaṃ mama //
MBh, 12, 217, 6.2 tena śakra na śocāmi nāparādhād idaṃ mama //
MBh, 12, 217, 9.2 naitat samyag vijānanto narā muhyanti vajrabhṛt //
MBh, 12, 217, 10.1 ye tvevaṃ nābhijānanti rajomohaparāyaṇāḥ /
MBh, 12, 217, 13.2 sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye //
MBh, 12, 217, 13.2 sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye //
MBh, 12, 217, 14.2 ubhau tau na vijānīto yaśca hanti hataśca yaḥ //
MBh, 12, 217, 21.1 nāsya dvīpaḥ kutaḥ pāraṃ nāvāraḥ sampradṛśyate /
MBh, 12, 217, 21.1 nāsya dvīpaḥ kutaḥ pāraṃ nāvāraḥ sampradṛśyate /
MBh, 12, 217, 21.2 nāntam asya prapaśyāmi vidher divyasya cintayan //
MBh, 12, 217, 22.1 yadi me paśyataḥ kālo bhūtāni na vināśayet /
MBh, 12, 217, 27.2 prabhavaśca prabhāvaśca nātmasaṃsthaḥ kadācana //
MBh, 12, 217, 31.1 nāhaṃ tad anuśocāmi nātmabhraṃśaṃ śacīpate /
MBh, 12, 217, 31.1 nāhaṃ tad anuśocāmi nātmabhraṃśaṃ śacīpate /
MBh, 12, 217, 35.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 217, 35.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 217, 36.1 na karma tava nānyeṣāṃ kuto mama śatakrato /
MBh, 12, 217, 36.1 na karma tava nānyeṣāṃ kuto mama śatakrato /
MBh, 12, 217, 36.2 ṛddhir vāpyatha vā narddhiḥ paryāyakṛtam eva tat //
MBh, 12, 217, 38.1 etaccaivaṃ na cet kālo mām ākramya sthito bhavet /
MBh, 12, 217, 39.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 217, 40.2 garjantaṃ pratapantaṃ ca kam anyaṃ nāgamiṣyati //
MBh, 12, 217, 44.2 kālasainyāvagāḍhasya sarvaṃ na pratibhāti me //
MBh, 12, 217, 45.1 nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate /
MBh, 12, 217, 45.1 nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate /
MBh, 12, 217, 45.1 nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate /
MBh, 12, 217, 49.1 sattveṣu liṅgam āveśya naliṅgam api tat svayam /
MBh, 12, 217, 50.2 na hyetāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ //
MBh, 12, 217, 50.2 na hyetāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ //
MBh, 12, 217, 51.2 yo dhāvatā na hātavyastiṣṭhann api na hīyate /
MBh, 12, 217, 51.2 yo dhāvatā na hātavyastiṣṭhann api na hīyate /
MBh, 12, 217, 51.3 tam indriyāṇi sarvāṇi nānupaśyanti pañcadhā //
MBh, 12, 217, 56.2 mayā tvayā ca pūrvaiśca na sa śakyo 'tivartitum //
MBh, 12, 217, 57.2 sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati //
MBh, 12, 218, 4.2 na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm /
MBh, 12, 218, 4.2 na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm /
MBh, 12, 218, 4.2 na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm /
MBh, 12, 218, 7.2 na mā virocano veda na mā vairocano baliḥ /
MBh, 12, 218, 7.2 na mā virocano veda na mā vairocano baliḥ /
MBh, 12, 218, 8.2 tvaṃ māṃ śakra na jānīṣe sarve devā na māṃ viduḥ //
MBh, 12, 218, 8.2 tvaṃ māṃ śakra na jānīṣe sarve devā na māṃ viduḥ //
MBh, 12, 218, 10.2 na dhātā na vidhātā māṃ vidadhāti kathaṃcana /
MBh, 12, 218, 10.2 na dhātā na vidhātā māṃ vidadhāti kathaṃcana /
MBh, 12, 218, 11.3 kathaṃ ca māṃ na jahyāstvaṃ tanme brūhi śucismite //
MBh, 12, 218, 17.2 naiva devo na gandharvo nāsuro na ca rākṣasaḥ /
MBh, 12, 218, 17.2 naiva devo na gandharvo nāsuro na ca rākṣasaḥ /
MBh, 12, 218, 17.2 naiva devo na gandharvo nāsuro na ca rākṣasaḥ /
MBh, 12, 218, 17.2 naiva devo na gandharvo nāsuro na ca rākṣasaḥ /
MBh, 12, 218, 20.3 na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike //
MBh, 12, 218, 33.2 brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti /
MBh, 12, 218, 33.3 tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani //
MBh, 12, 218, 34.2 ādityo nāvatapitā kadācinmadhyataḥ sthitaḥ //
MBh, 12, 219, 3.2 śriyā vihīno namuce śocasyāho na śocasi //
MBh, 12, 219, 4.3 amitrāśca prahṛṣyanti nāsti śoke sahāyatā //
MBh, 12, 219, 5.1 tasmācchakra na śocāmi sarvaṃ hyevedam antavat /
MBh, 12, 219, 7.2 tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ //
MBh, 12, 219, 8.1 ekaḥ śāstā na dvitīyo 'sti śāstā garbhe śayānaṃ puruṣaṃ śāsti śāstā /
MBh, 12, 219, 9.1 bhāvābhāvāvabhijānan garīyo jānāmi śreyo na tu tat karomi /
MBh, 12, 219, 11.2 tatra tatraiva vasati na yatra svayam icchati //
MBh, 12, 219, 12.2 iti yasya sadā bhāvo na sa muhyet kadācana //
MBh, 12, 219, 13.1 paryāyair hanyamānānām abhiyoktā na vidyate /
MBh, 12, 219, 14.2 kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
MBh, 12, 219, 14.2 kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
MBh, 12, 219, 14.2 kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
MBh, 12, 219, 15.1 na paṇḍitaḥ krudhyati nāpi sajjate na cāpi saṃsīdati na prahṛṣyati /
MBh, 12, 219, 15.1 na paṇḍitaḥ krudhyati nāpi sajjate na cāpi saṃsīdati na prahṛṣyati /
MBh, 12, 219, 15.1 na paṇḍitaḥ krudhyati nāpi sajjate na cāpi saṃsīdati na prahṛṣyati /
MBh, 12, 219, 15.1 na paṇḍitaḥ krudhyati nāpi sajjate na cāpi saṃsīdati na prahṛṣyati /
MBh, 12, 219, 15.2 na cārthakṛcchravyasaneṣu śocati sthitaḥ prakṛtyā himavān ivācalaḥ //
MBh, 12, 219, 16.1 yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet /
MBh, 12, 219, 16.1 yam arthasiddhiḥ paramā na harṣayet tathaiva kāle vyasanaṃ na mohayet /
MBh, 12, 219, 18.1 tat sadaḥ sa pariṣatsabhāsadaḥ prāpya yo na kurute sabhābhayam /
MBh, 12, 219, 19.1 prājñasya karmāṇi duranvayāni na vai prājño muhyati mohakāle /
MBh, 12, 219, 19.2 sthānāccyutaścenna mumoha gautamas tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ //
MBh, 12, 219, 20.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa vā /
MBh, 12, 219, 23.1 etad viditvā kārtsnyena yo na muhyati mānavaḥ /
MBh, 12, 220, 4.1 dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate /
MBh, 12, 220, 12.2 surendram indraṃ daityendro na śuśoca na vivyathe //
MBh, 12, 220, 12.2 surendram indraṃ daityendro na śuśoca na vivyathe //
MBh, 12, 220, 14.1 daitya na vyathase śauryād athavā vṛddhasevayā /
MBh, 12, 220, 15.2 vairocane kim āśritya śocitavye na śocasi //
MBh, 12, 220, 16.2 hṛtasvabalarājyastvaṃ brūhi kasmānna śocasi //
MBh, 12, 220, 17.2 tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi //
MBh, 12, 220, 18.2 hṛtadāro hṛtadhano brūhi kasmānna śocasi //
MBh, 12, 220, 19.1 bhraṣṭaśrīr vibhavabhraṣṭo yanna śocasi duṣkaram /
MBh, 12, 220, 26.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 220, 26.1 naitad asmatkṛtaṃ śakra naitacchakra tvayā kṛtam /
MBh, 12, 220, 28.2 paryāyeṇāsi śakratvaṃ prāptaḥ śakra na karmaṇā //
MBh, 12, 220, 29.2 tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam //
MBh, 12, 220, 29.2 tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam //
MBh, 12, 220, 30.1 na mātṛpitṛśuśrūṣā na ca daivatapūjanam /
MBh, 12, 220, 30.1 na mātṛpitṛśuśrūṣā na ca daivatapūjanam /
MBh, 12, 220, 30.2 nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ //
MBh, 12, 220, 31.1 na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ /
MBh, 12, 220, 31.1 na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ /
MBh, 12, 220, 31.1 na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ /
MBh, 12, 220, 31.1 na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ /
MBh, 12, 220, 32.1 nāgāminam anarthaṃ hi pratighātaśatair api /
MBh, 12, 220, 33.1 paryāyair hanyamānānāṃ paritrātā na vidyate /
MBh, 12, 220, 34.1 yadi kartā bhavet kartā na kriyeta kadācana /
MBh, 12, 220, 36.1 indra prākṛtayā buddhyā pralapannāvabudhyase /
MBh, 12, 220, 43.1 na cedam acalaṃ sthānam anantaṃ vāpi kasyacit /
MBh, 12, 220, 45.1 neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā /
MBh, 12, 220, 45.1 neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā /
MBh, 12, 220, 45.1 neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā /
MBh, 12, 220, 47.1 rājalokā hyatikrāntā yānna saṃkhyātum utsahe /
MBh, 12, 220, 48.2 tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī //
MBh, 12, 220, 56.1 sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ /
MBh, 12, 220, 58.2 sarve samaram āsādya na śrūyante parājitāḥ //
MBh, 12, 220, 60.2 na caiśvaryamadasteṣāṃ bhūtapūrvo mahātmanām //
MBh, 12, 220, 63.2 na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ //
MBh, 12, 220, 70.2 yathā me sarvagātrāṇi nasvasthāni hataujasaḥ //
MBh, 12, 220, 73.2 vidvān prāpyaivam atyarthaṃ na prahṛṣyenna ca vyathet //
MBh, 12, 220, 73.2 vidvān prāpyaivam atyarthaṃ na prahṛṣyenna ca vyathet //
MBh, 12, 220, 79.2 na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā //
MBh, 12, 220, 79.2 na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā //
MBh, 12, 220, 80.1 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ /
MBh, 12, 220, 84.1 nāhaṃ kartā na kartā tvaṃ kartā yastu sadā prabhuḥ /
MBh, 12, 220, 84.1 nāhaṃ kartā na kartā tvaṃ kartā yastu sadā prabhuḥ /
MBh, 12, 220, 86.1 na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati /
MBh, 12, 220, 86.2 tena śakra na śocāmi nāsti śoke sahāyatā //
MBh, 12, 220, 86.2 tena śakra na śocāmi nāsti śoke sahāyatā //
MBh, 12, 220, 87.1 yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati /
MBh, 12, 220, 87.2 sāmarthyaṃ śocato nāsti nādya śocāmyahaṃ tataḥ //
MBh, 12, 220, 87.2 sāmarthyaṃ śocato nāsti nādya śocāmyahaṃ tataḥ //
MBh, 12, 220, 89.2 kasyeha na vyathed buddhir mṛtyor api jighāṃsataḥ //
MBh, 12, 220, 90.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 220, 90.2 bruvanna vyathase sa tvaṃ vākyaṃ satyaparākrama //
MBh, 12, 220, 93.1 na cātra parihāro 'sti kālaspṛṣṭasya kasyacit /
MBh, 12, 220, 94.2 anivṛttasya kālasya kṣayaṃ prāpto na mucyate //
MBh, 12, 220, 95.2 prayatnenāpyatikrānto dṛṣṭapūrvo na kenacit //
MBh, 12, 220, 96.2 kālo na parihāryaśca na cāsyāsti vyatikramaḥ //
MBh, 12, 220, 96.2 kālo na parihāryaśca na cāsyāsti vyatikramaḥ //
MBh, 12, 220, 101.1 sā te na vyathate buddhir acalā tattvadarśinī /
MBh, 12, 220, 101.2 aham āsaṃ purā ceti manasāpi na budhyase //
MBh, 12, 220, 102.2 ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase //
MBh, 12, 220, 106.2 viharan sarvatomukto na kvacit pariṣajjase //
MBh, 12, 220, 107.1 rajaśca hi tamaśca tvā spṛśato na jitendriyam /
MBh, 12, 220, 109.1 nāham etādṛśaṃ buddhaṃ hantum icchāmi bandhane /
MBh, 12, 220, 115.1 asmattaste bhayaṃ nāsti samayaṃ pratipālaya /
MBh, 12, 221, 2.3 bhaviṣyataśca bhadraṃ te tathaiva nabhaviṣyataḥ //
MBh, 12, 221, 32.1 amarṣaṇā na cānyonyaṃ spṛhayanti kadācana /
MBh, 12, 221, 32.2 na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ //
MBh, 12, 221, 36.1 nainān abhyudiyāt sūryo na cāpyāsan prageniśāḥ /
MBh, 12, 221, 36.1 nainān abhyudiyāt sūryo na cāpyāsan prageniśāḥ /
MBh, 12, 221, 41.1 dharmam evānvavartanta na hiṃsanti parasparam /
MBh, 12, 221, 43.1 naike 'śnanti susampannaṃ na gacchanti parastriyam /
MBh, 12, 221, 43.1 naike 'śnanti susampannaṃ na gacchanti parastriyam /
MBh, 12, 221, 44.1 naivākāśe na paśuṣu nāyonau na ca parvasu /
MBh, 12, 221, 44.1 naivākāśe na paśuṣu nāyonau na ca parvasu /
MBh, 12, 221, 44.1 naivākāśe na paśuṣu nāyonau na ca parvasu /
MBh, 12, 221, 44.1 naivākāśe na paśuṣu nāyonau na ca parvasu /
MBh, 12, 221, 47.2 aratiśca viṣādaśca na spṛhā cāviśanta tān //
MBh, 12, 221, 48.2 prajāsargam upādāya naikaṃ yugaviparyayam //
MBh, 12, 221, 51.2 nābhyutthānābhivādābhyāṃ yathāpūrvam apūjayan //
MBh, 12, 221, 55.2 guruvannābhyanandanta kumārānnānvapālayan //
MBh, 12, 221, 55.2 guruvannābhyanandanta kumārānnānvapālayan //
MBh, 12, 221, 57.1 na śaucam anurudhyanta teṣāṃ sūdajanāstathā /
MBh, 12, 221, 59.2 dravyopakaraṇaṃ sarvaṃ nānvavaikṣat kuṭumbinī //
MBh, 12, 221, 60.1 prākārāgāravidhvaṃsānna sma te pratikurvate /
MBh, 12, 221, 60.2 nādriyante paśūn baddhvā yavasenodakena ca //
MBh, 12, 221, 64.1 anāryāścāryam āsīnaṃ paryupāsanna tatra ha /
MBh, 12, 221, 64.3 saṃkarāścāpyavartanta na ca śaucam avartata //
MBh, 12, 221, 68.2 nābhyavartanta nāstikyād vartantaḥ saṃbhaveṣvapi //
MBh, 12, 221, 79.2 nāhaṃ devendra vatsyāmi dānaveṣviti me matiḥ //
MBh, 12, 221, 90.1 yathartu sasyeṣu vavarṣa vāsavo na dharmamārgād vicacāla kaścana /
MBh, 12, 221, 92.1 na jātvakāle kusumaṃ kutaḥ phalaṃ papāta vṛkṣāt pavaneritād api /
MBh, 12, 221, 92.2 rasapradāḥ kāmadughāśca dhenavo na dāruṇā vāg vicacāra kasyacit //
MBh, 12, 222, 5.1 na prīyase vandyamāno nindyamāno na kupyasi /
MBh, 12, 222, 5.1 na prīyase vandyamāno nindyamāno na kupyasi /
MBh, 12, 222, 9.1 uktāśca na vivakṣanti vaktāram ahite ratam /
MBh, 12, 222, 9.2 pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ //
MBh, 12, 222, 10.1 nāprāptam anuśocanti prāptakālāni kurvate /
MBh, 12, 222, 10.2 na cātītāni śocanti na cainān pratijānate //
MBh, 12, 222, 10.2 na cātītāni śocanti na cainān pratijānate //
MBh, 12, 222, 12.2 manasā karmaṇā vācā nāparādhyanti kasyacit //
MBh, 12, 222, 13.1 anīrṣavo na cānyonyaṃ vihiṃsanti kadācana /
MBh, 12, 222, 13.2 na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ //
MBh, 12, 222, 14.1 nindāpraśaṃse cātyarthaṃ na vadanti parasya ye /
MBh, 12, 222, 14.2 na ca nindāpraśaṃsābhyāṃ vikriyante kadācana //
MBh, 12, 222, 15.2 na krudhyanti na hṛṣyanti nāparādhyanti kasyacit /
MBh, 12, 222, 15.2 na krudhyanti na hṛṣyanti nāparādhyanti kasyacit /
MBh, 12, 222, 15.2 na krudhyanti na hṛṣyanti nāparādhyanti kasyacit /
MBh, 12, 222, 16.1 na yeṣāṃ bāndhavāḥ santi ye cānyeṣāṃ na bāndhavāḥ /
MBh, 12, 222, 16.1 na yeṣāṃ bāndhavāḥ santi ye cānyeṣāṃ na bāndhavāḥ /
MBh, 12, 222, 16.2 amitrāśca na santyeṣāṃ ye cāmitrā na kasyacit //
MBh, 12, 222, 16.2 amitrāśca na santyeṣāṃ ye cāmitrā na kasyacit //
MBh, 12, 222, 19.2 na me nindāpraśaṃsābhyāṃ hrāsavṛddhī bhaviṣyataḥ //
MBh, 12, 222, 24.1 nāsya devā na gandharvā na piśācā na rākṣasāḥ /
MBh, 12, 222, 24.1 nāsya devā na gandharvā na piśācā na rākṣasāḥ /
MBh, 12, 222, 24.1 nāsya devā na gandharvā na piśācā na rākṣasāḥ /
MBh, 12, 222, 24.1 nāsya devā na gandharvā na piśācā na rākṣasāḥ /
MBh, 12, 223, 5.1 na cāritranimitto 'syāhaṃkāro dehapātanaḥ /
MBh, 12, 223, 6.1 tapasvī nārado bāḍhaṃ vāci nāsya vyatikramaḥ /
MBh, 12, 223, 10.1 kalyāṇaṃ kurute bāḍhaṃ pāpam asminna vidyate /
MBh, 12, 223, 10.2 na prīyate parān arthaistasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 12.1 samatvāddhi priyo nāsti nāpriyaśca kathaṃcana /
MBh, 12, 223, 12.1 samatvāddhi priyo nāsti nāpriyaśca kathaṃcana /
MBh, 12, 223, 14.1 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ /
MBh, 12, 223, 14.1 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ /
MBh, 12, 223, 17.1 samādhir nāsya mānārthe nātmānaṃ stauti karhicit /
MBh, 12, 223, 17.1 samādhir nāsya mānārthe nātmānaṃ stauti karhicit /
MBh, 12, 223, 19.1 nāsūyatyāgamaṃ kaṃcit svaṃ tapo nopajīvati /
MBh, 12, 223, 19.1 nāsūyatyāgamaṃ kaṃcit svaṃ tapo nopajīvati /
MBh, 12, 223, 20.1 kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ /
MBh, 12, 223, 22.1 na hṛṣyatyarthalābheṣu nālābheṣu vyathatyapi /
MBh, 12, 223, 22.1 na hṛṣyatyarthalābheṣu nālābheṣu vyathatyapi /
MBh, 12, 223, 23.2 kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati //
MBh, 12, 224, 22.2 nādharmeṇāgamaḥ kaścit parastasya pravartate //
MBh, 12, 224, 41.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ //
MBh, 12, 224, 51.2 traya ete 'pṛthagbhūtā navivekaṃ tu kecana //
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 62.1 tretāyuge vidhistveṣāṃ yajñānāṃ na kṛte yuge /
MBh, 12, 224, 66.1 dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ /
MBh, 12, 226, 11.2 na vṛthā pratigṛhṇīyānna ca dadyāt kathaṃcana //
MBh, 12, 226, 11.2 na vṛthā pratigṛhṇīyānna ca dadyāt kathaṃcana //
MBh, 12, 226, 12.2 yadyāgacched yajed dadyānnaiko 'śnīyāt kathaṃcana //
MBh, 12, 226, 13.1 gṛham āvasato hyasya nānyat tīrthaṃ pratigrahāt /
MBh, 12, 226, 15.1 arhatām anurūpāṇāṃ nādeyaṃ hyasti kiṃcana /
MBh, 12, 227, 6.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 227, 18.1 upapannaṃ hi yat prājño nistarennetaro janaḥ /
MBh, 12, 227, 19.2 aprājño na taratyeva yo hyāste na sa gacchati //
MBh, 12, 227, 19.2 aprājño na taratyeva yo hyāste na sa gacchati //
MBh, 12, 227, 20.2 kāmagrāhagṛhītasya jñānam apyasya na plavaḥ //
MBh, 12, 227, 28.2 vītaharṣabhayakrodho brāhmaṇo nāvasīdati //
MBh, 12, 227, 31.2 ubhe bālaḥ karmaṇī na prajānan sa jāyate mriyate cāpi dehī //
MBh, 12, 228, 2.2 nābudhāstārayantyanyān ātmānaṃ vā kathaṃcana //
MBh, 12, 228, 24.2 na cāsya tejasā rūpaṃ dṛśyate śāmyate tathā //
MBh, 12, 228, 33.2 naiva krudhyati na dveṣṭi nānṛtā bhāṣate giraḥ //
MBh, 12, 228, 33.2 naiva krudhyati na dveṣṭi nānṛtā bhāṣate giraḥ //
MBh, 12, 228, 33.2 naiva krudhyati na dveṣṭi nānṛtā bhāṣate giraḥ //
MBh, 12, 228, 34.1 ākruṣṭastāḍitaścaiva maitreṇa dhyāti nāśubham /
MBh, 12, 228, 35.2 naivecchati na cāniccho yātrāmātravyavasthitaḥ //
MBh, 12, 228, 35.2 naivecchati na cāniccho yātrāmātravyavasthitaḥ //
MBh, 12, 228, 36.1 alolupo 'vyatho dānto na kṛtī na nirākṛtiḥ /
MBh, 12, 228, 36.1 alolupo 'vyatho dānto na kṛtī na nirākṛtiḥ /
MBh, 12, 228, 36.2 nāsyendriyam anekāgraṃ nātikṣiptamanorathaḥ /
MBh, 12, 228, 36.2 nāsyendriyam anekāgraṃ nātikṣiptamanorathaḥ /
MBh, 12, 228, 38.1 ityeṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ /
MBh, 12, 229, 4.2 pūtvā tṛṇabusīkāṃ vai te labhante na kiṃcana //
MBh, 12, 229, 5.2 svabhāvaṃ kāraṇaṃ jñātvā na śreyaḥ prāpnuvanti te //
MBh, 12, 229, 24.2 teṣāṃ māhātmyabhāvasya sadṛśaṃ nāsti kiṃcana //
MBh, 12, 230, 2.1 tatra cenna bhaved evaṃ saṃśayaḥ karmaniścaye /
MBh, 12, 230, 6.1 evam etanna cāpyevam ubhe cāpi na cāpyubhe /
MBh, 12, 230, 6.1 evam etanna cāpyevam ubhe cāpi na cāpyubhe /
MBh, 12, 230, 13.2 kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 230, 15.2 dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ //
MBh, 12, 231, 5.2 nānyatra vidyātapasor nānyatrendriyanigrahāt /
MBh, 12, 231, 5.2 nānyatra vidyātapasor nānyatrendriyanigrahāt /
MBh, 12, 231, 5.3 nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaścana //
MBh, 12, 231, 14.1 āśrayo nāsti sattvasya guṇaśabdo na cetanā /
MBh, 12, 231, 14.1 āśrayo nāsti sattvasya guṇaśabdo na cetanā /
MBh, 12, 231, 14.2 sattvaṃ hi tejaḥ sṛjati na guṇān vai kadācana //
MBh, 12, 231, 16.1 na hyayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ /
MBh, 12, 231, 16.1 na hyayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ /
MBh, 12, 231, 24.2 yathā gatir na dṛśyeta tathaiva sumahātmanaḥ //
MBh, 12, 231, 25.2 yasmiṃstu pacyate kālastaṃ na vedeha kaścana //
MBh, 12, 231, 26.1 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ /
MBh, 12, 231, 26.1 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ /
MBh, 12, 231, 26.1 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ /
MBh, 12, 231, 26.1 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ /
MBh, 12, 231, 26.2 na madhye pratigṛhṇīte naiva kaścit kutaścana //
MBh, 12, 231, 26.2 na madhye pratigṛhṇīte naiva kaścit kutaścana //
MBh, 12, 231, 27.1 sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃcana /
MBh, 12, 231, 28.1 naivāntaṃ kāraṇasyeyād yadyapi syānmanojavaḥ /
MBh, 12, 231, 28.2 tasmāt sūkṣmāt sūkṣmataraṃ nāsti sthūlataraṃ tataḥ //
MBh, 12, 231, 30.2 tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 232, 24.2 ekāgraścintayennityaṃ yogānnodvejayenmanaḥ //
MBh, 12, 232, 25.2 taṃ taṃ yukto niṣeveta na caiva vicalet tataḥ //
MBh, 12, 232, 27.1 nābhiṣvajet paraṃ vācā karmaṇā manasāpi vā /
MBh, 12, 232, 28.2 samastayoścāpyubhayor nābhidhyāyecchubhāśubham //
MBh, 12, 232, 29.1 na prahṛṣyeta lābheṣu nālābheṣu ca cintayet /
MBh, 12, 232, 29.1 na prahṛṣyeta lābheṣu nālābheṣu ca cintayet /
MBh, 12, 232, 31.2 etasminnirato mārge viramenna vimohitaḥ //
MBh, 12, 233, 5.1 asti dharma iti proktaṃ nāstītyatraiva yo vadet /
MBh, 12, 233, 7.2 tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ //
MBh, 12, 233, 10.2 na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva //
MBh, 12, 233, 11.2 vidyayā tad avāpnoti yatra gatvā na śocati //
MBh, 12, 233, 12.1 yatra gatvā na mriyate yatra gatvā na jāyate /
MBh, 12, 233, 12.1 yatra gatvā na mriyate yatra gatvā na jāyate /
MBh, 12, 233, 12.2 na jīryate yatra gatvā yatra gatvā na vardhate //
MBh, 12, 233, 12.2 na jīryate yatra gatvā yatra gatvā na vardhate //
MBh, 12, 233, 14.1 dvaṃdvair yatra na bādhyante mānasena ca karmaṇā /
MBh, 12, 234, 17.2 dakṣiṇo nāpavādī syād āhūto gurum āśrayet //
MBh, 12, 234, 21.1 nābhuktavati cāśnīyād apītavati no pibet /
MBh, 12, 234, 21.2 na tiṣṭhati tathāsīta nāsupte prasvapeta ca //
MBh, 12, 234, 21.2 na tiṣṭhati tathāsīta nāsupte prasvapeta ca //
MBh, 12, 234, 25.1 yāṃstu gandhān rasān vāpi brahmacārī na sevate /
MBh, 12, 235, 5.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 235, 5.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 235, 6.1 na divā prasvapejjātu na pūrvāpararātrayoḥ /
MBh, 12, 235, 6.1 na divā prasvapejjātu na pūrvāpararātrayoḥ /
MBh, 12, 235, 6.2 na bhuñjītāntarākāle nānṛtāvāhvayet striyam //
MBh, 12, 235, 6.2 na bhuñjītāntarākāle nānṛtāvāhvayet striyam //
MBh, 12, 235, 7.1 nāsyānaśnan vased vipro gṛhe kaścid apūjitaḥ /
MBh, 12, 235, 9.1 na kharaiḥ samprayātasya svadharmājñānakasya ca /
MBh, 12, 235, 14.1 duhitrā dāsavargeṇa vivādaṃ na samācaret /
MBh, 12, 235, 15.1 etair jitaistu jayati sarvāṃl lokān na saṃśayaḥ /
MBh, 12, 235, 20.1 na cārthabaddhaḥ karmāṇi dharmaṃ vā kaṃcid ācaret /
MBh, 12, 236, 28.1 suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate /
MBh, 12, 236, 28.1 suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate /
MBh, 12, 236, 29.1 yameṣu caivātmagateṣu na vyathet svaśāstrasūtrāhutimantravikramaḥ /
MBh, 12, 236, 29.2 bhaved yatheṣṭā gatir ātmayājino na saṃśayo dharmapare jitendriye //
MBh, 12, 237, 5.1 ekaścarati yaḥ paśyanna jahāti na hīyate /
MBh, 12, 237, 5.1 ekaścarati yaḥ paśyanna jahāti na hīyate /
MBh, 12, 237, 8.2 na vaktāraṃ punar yānti sa kaivalyāśrame vaset //
MBh, 12, 237, 9.1 naiva paśyenna śṛṇuyād avācyaṃ jātu kasyacit /
MBh, 12, 237, 9.1 naiva paśyenna śṛṇuyād avācyaṃ jātu kasyacit /
MBh, 12, 237, 9.2 brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃcana //
MBh, 12, 237, 14.1 na krudhyenna prahṛṣyecca mānito 'mānitaśca yaḥ /
MBh, 12, 237, 14.1 na krudhyenna prahṛṣyecca mānito 'mānitaśca yaḥ /
MBh, 12, 237, 15.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
MBh, 12, 237, 15.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
MBh, 12, 237, 17.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 237, 21.2 na mṛtyur atigo bhāvaḥ sa mṛtyum adhigacchati //
MBh, 12, 237, 25.2 teṣāṃ bhayotpādanajātakhedaḥ kuryānna karmāṇi hi śraddadhānaḥ //
MBh, 12, 237, 34.2 bhūtāni yasmānna trasante kadācit sa bhūtebhyo na trasate kadācit //
MBh, 12, 237, 34.2 bhūtāni yasmānna trasante kadācit sa bhūtebhyo na trasate kadācit //
MBh, 12, 237, 35.1 agarhaṇīyo na ca garhate 'nyān sa vai vipraḥ paramātmānam īkṣet /
MBh, 12, 237, 35.2 vinītamoho vyapanītakalmaṣo na ceha nāmutra ca yo 'rtham ṛcchati //
MBh, 12, 237, 35.2 vinītamoho vyapanītakalmaṣo na ceha nāmutra ca yo 'rtham ṛcchati //
MBh, 12, 238, 1.3 te cainaṃ na prajānanti sa tu jānāti tān api //
MBh, 12, 238, 4.2 amṛtānna paraṃ kiṃcit sā kāṣṭhā sā parā gatiḥ //
MBh, 12, 238, 5.1 evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate /
MBh, 12, 238, 11.2 nivāte vā yathā dīpo dīpyamāno na kampate //
MBh, 12, 238, 16.1 tad idaṃ nāpraśāntāya nādāntāyātapasvine /
MBh, 12, 238, 16.1 tad idaṃ nāpraśāntāya nādāntāyātapasvine /
MBh, 12, 238, 16.2 nāvedaviduṣe vācyaṃ tathā nānugatāya ca //
MBh, 12, 238, 16.2 nāvedaviduṣe vācyaṃ tathā nānugatāya ca //
MBh, 12, 238, 17.1 nāsūyakāyānṛjave na cānirdiṣṭakāriṇe /
MBh, 12, 238, 17.1 nāsūyakāyānṛjave na cānirdiṣṭakāriṇe /
MBh, 12, 238, 17.2 na tarkaśāstradagdhāya tathaiva piśunāya ca //
MBh, 12, 238, 18.3 rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃcana //
MBh, 12, 239, 13.2 na guṇān ativartante guṇebhyaḥ paramā matāḥ //
MBh, 12, 240, 7.2 na sukhena na duḥkhena kadācid iha yujyate //
MBh, 12, 240, 7.2 na sukhena na duḥkhena kadācid iha yujyate //
MBh, 12, 240, 10.1 sarvāṇyevānupūrvyeṇa yad yannānuvidhīyate /
MBh, 12, 240, 13.1 evaṃsvabhāvam evedam iti vidvānna muhyati /
MBh, 12, 240, 14.1 na hyātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ /
MBh, 12, 240, 16.1 yathā vāricaraḥ pakṣī na lipyati jale caran /
MBh, 12, 240, 16.2 evam eva kṛtaprajño na doṣair viṣayāṃścaran /
MBh, 12, 240, 16.3 asajjamānaḥ sarveṣu na kathaṃcana lipyate //
MBh, 12, 240, 18.2 na guṇā vidur ātmānaṃ guṇān veda sa sarvadā //
MBh, 12, 240, 20.1 sṛjate tu guṇān eka eko na sṛjate guṇān /
MBh, 12, 241, 8.1 na tu tāmyati vai vidvān sthale carati tattvavit /
MBh, 12, 241, 12.1 na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 241, 12.2 na hi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī //
MBh, 12, 241, 14.2 na priyaṃ tad ubhayaṃ na cāpriyaṃ tasya tajjanayatīha kurvataḥ //
MBh, 12, 241, 14.2 na priyaṃ tad ubhayaṃ na cāpriyaṃ tasya tajjanayatīha kurvataḥ //
MBh, 12, 242, 1.2 yasmād dharmāt paro dharmo vidyate neha kaścana /
MBh, 12, 242, 8.2 ātmano nābhijānīte kva me puṣpaṃ kva me phalam //
MBh, 12, 242, 9.1 evam ātmā na jānīte kva gamiṣye kuto nvaham /
MBh, 12, 242, 18.2 akrudhyan aprahṛṣyaṃśca nanṛśaṃsamatistathā /
MBh, 12, 242, 22.1 naiva strī na pumān etannaiva cedaṃ napuṃsakam /
MBh, 12, 242, 22.1 naiva strī na pumān etannaiva cedaṃ napuṃsakam /
MBh, 12, 242, 22.1 naiva strī na pumān etannaiva cedaṃ napuṃsakam /
MBh, 12, 242, 23.1 naitajjñātvā pumān strī vā punarbhavam avāpnuyāt /
MBh, 12, 242, 24.1 yathā matāni sarvāṇi na caitāni yathā tathā /
MBh, 12, 242, 24.2 kathitāni mayā putra bhavanti na bhavanti ca //
MBh, 12, 243, 1.2 gandhān rasānnānurundhyāt sukhaṃ vā nālaṃkārāṃścāpnuyāt tasya tasya /
MBh, 12, 243, 1.2 gandhān rasānnānurundhyāt sukhaṃ vā nālaṃkārāṃścāpnuyāt tasya tasya /
MBh, 12, 243, 1.3 mānaṃ ca kīrtiṃ ca yaśaśca necchet sa vai pracāraḥ paśyato brāhmaṇasya //
MBh, 12, 243, 2.2 ṛco yajūṃṣi sāmāni na tena na sa brāhmaṇaḥ //
MBh, 12, 243, 2.2 ṛco yajūṃṣi sāmāni na tena na sa brāhmaṇaḥ //
MBh, 12, 243, 3.2 nākāmo mriyate jātu na tena na ca brāhmaṇaḥ //
MBh, 12, 243, 3.2 nākāmo mriyate jātu na tena na ca brāhmaṇaḥ //
MBh, 12, 243, 3.2 nākāmo mriyate jātu na tena na ca brāhmaṇaḥ //
MBh, 12, 243, 4.2 naiva prāpnoti brāhmaṇyam abhidhyānāt kathaṃcana //
MBh, 12, 243, 5.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 243, 5.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 243, 5.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 243, 5.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 243, 6.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 243, 7.1 kāmabandhanam evaikaṃ nānyad astīha bandhanam /
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 243, 16.2 yām ayaṃ labhate tuṣṭiṃ sā na śakyam ato 'nyathā //
MBh, 12, 243, 21.2 brāhmaṇaṃ viṣayāśliṣṭaṃ jarāmṛtyū na vindataḥ //
MBh, 12, 243, 23.2 punarāvartanaṃ nāsti samprāptasya parāt param //
MBh, 12, 244, 12.2 paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate //
MBh, 12, 245, 11.2 tamorajobhyām āviṣṭā nānupaśyanti mūrtiṣu //
MBh, 12, 246, 13.1 yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati /
MBh, 12, 247, 12.3 bhūtaviṣaktāścākṣarasṛṣṭāḥ putra na nityaṃ tad iha vadanti //
MBh, 12, 248, 3.1 naiṣāṃ paśyāmi hantāraṃ prāṇināṃ saṃyuge purā /
MBh, 12, 248, 13.2 atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ //
MBh, 12, 248, 14.1 na hyantaram abhūt kiṃcit kvacijjantubhir acyuta /
MBh, 12, 248, 15.2 cintayannādhyagacchacca saṃhāre hetukāraṇam //
MBh, 12, 249, 3.2 na kupye na ca me kāmo na bhaveran prajā iti /
MBh, 12, 249, 3.2 na kupye na ca me kāmo na bhaveran prajā iti /
MBh, 12, 249, 3.2 na kupye na ca me kāmo na bhaveran prajā iti /
MBh, 12, 249, 5.1 yadāhaṃ nādhigacchāmi buddhyā bahu vicārayan /
MBh, 12, 249, 9.1 naṣṭā na punar eṣyanti prajā hyetāḥ kathaṃcana /
MBh, 12, 250, 4.1 bālān vṛddhān vayaḥsthāṃśca na hareyam anāgasaḥ /
MBh, 12, 250, 10.1 etad evam avaśyaṃ hi bhavitā naitad anyathā /
MBh, 12, 250, 11.3 na vyājahāra tasthau ca prahvā bhagavadunmukhī //
MBh, 12, 250, 25.2 na hareyaṃ prajā deva punastvāhaṃ prasādaye //
MBh, 12, 250, 27.1 adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe /
MBh, 12, 250, 27.2 mayā hyuktaṃ mṛṣā bhadre bhavitā neha kiṃcana //
MBh, 12, 250, 29.2 na tvā doṣeṇa yāsyanti vyādhisaṃpīḍitāḥ prajāḥ //
MBh, 12, 250, 31.2 punar eva mahātmānaṃ neti deveśam avyayam //
MBh, 12, 250, 32.2 adharmaste na bhavitā tathā dhyāsyāmyahaṃ śubhe //
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 12, 250, 35.1 evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme /
MBh, 12, 251, 5.2 na ca pāpakṛtaḥ pāpānmucyante kecid āpadi //
MBh, 12, 251, 9.2 na hi duścaritaṃ kiṃcid antarātmani paśyati //
MBh, 12, 251, 10.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 251, 12.1 na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ /
MBh, 12, 251, 13.1 na hyatyantaṃ balayutā bhavanti sukhino 'pi vā /
MBh, 12, 251, 13.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 251, 14.1 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ /
MBh, 12, 251, 14.1 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ /
MBh, 12, 251, 14.1 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ /
MBh, 12, 251, 14.2 na kiṃcit kasyacit kurvannirbhayaḥ śucir āvaset //
MBh, 12, 251, 16.2 na hi duścaritaṃ kiṃcid ātmano 'nyeṣu paśyati //
MBh, 12, 251, 18.2 na hyatyantaṃ dhanavanto bhavanti sukhino 'pi vā //
MBh, 12, 251, 19.1 yad anyair vihitaṃ necched ātmanaḥ karma pūruṣaḥ /
MBh, 12, 251, 19.2 na tat pareṣu kurvīta jānann apriyam ātmanaḥ //
MBh, 12, 251, 20.2 yad anyastasya tat kuryānna mṛṣyed iti me matiḥ //
MBh, 12, 251, 26.2 tasmād anārjave buddhir na kāryā te kathaṃcana //
MBh, 12, 252, 2.2 imam anyaṃ pravakṣyāmi na rājan vigrahād iva //
MBh, 12, 252, 3.2 na dharmaḥ paripāṭhena śakyo bhārata veditum //
MBh, 12, 252, 10.1 te cet sarve pramāṇaṃ vai pramāṇaṃ tanna vidyate /
MBh, 12, 252, 12.1 vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā /
MBh, 12, 252, 12.1 vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā /
MBh, 12, 252, 14.2 smṛto 'pi śāśvato dharmo viprahīṇo na dṛśyate //
MBh, 12, 252, 17.2 na hi sarvahitaḥ kaścid ācāraḥ sampradṛśyate //
MBh, 12, 253, 6.1 na mayā sadṛśo 'stīha loke sthāvarajaṅgame /
MBh, 12, 253, 7.2 abruvaṃśca piśācāstaṃ naivaṃ tvaṃ vaktum arhasi //
MBh, 12, 253, 8.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama //
MBh, 12, 253, 15.1 satye tapasi tiṣṭhan sa na ca dharmam avaikṣata /
MBh, 12, 253, 16.1 vātātapasaho grīṣme na ca dharmam avindata /
MBh, 12, 253, 19.2 tasthau kāṣṭhavad avyagro na cacāla ca karhicit //
MBh, 12, 253, 22.1 yadā sa na calatyeva sthāṇubhūto mahātapāḥ /
MBh, 12, 253, 25.1 buddhvā ca sa mahātejā na cacālaiva jājaliḥ /
MBh, 12, 253, 25.2 dharme dhṛtamanā nityaṃ nādharmaṃ sa tvarocayat //
MBh, 12, 253, 27.2 vyavardhanta ca tatraiva na cākampata jājaliḥ //
MBh, 12, 253, 32.2 sāyaṃ sāyaṃ dvijān vipro na cākampata jājaliḥ //
MBh, 12, 253, 33.2 tyaktā mātṛpitṛbhyāṃ te na cākampata jājaliḥ //
MBh, 12, 253, 35.2 ṣaṣṭhe 'hani samājagmur na cākampata jājaliḥ //
MBh, 12, 253, 36.2 nopāvartanta śakunā jātaprāṇāḥ sma te yadā //
MBh, 12, 253, 37.2 naivāgacchaṃs tato rājan prātiṣṭhata sa jājaliḥ //
MBh, 12, 253, 42.2 dharmeṇa na samastvaṃ vai tulādhārasya jājale //
MBh, 12, 253, 43.2 so 'pyevaṃ nārhate vaktuṃ yathā tvaṃ bhāṣase dvija //
MBh, 12, 253, 47.2 āyān evāsi vidito mama brahmanna saṃśayaḥ /
MBh, 12, 253, 48.2 na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃcana //
MBh, 12, 254, 10.1 nāhaṃ pareṣāṃ karmāṇi praśaṃsāmi śapāmi vā /
MBh, 12, 254, 11.1 nānurudhye virudhye vā na dveṣmi na ca kāmaye /
MBh, 12, 254, 11.1 nānurudhye virudhye vā na dveṣmi na ca kāmaye /
MBh, 12, 254, 11.1 nānurudhye virudhye vā na dveṣmi na ca kāmaye /
MBh, 12, 254, 16.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 254, 16.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 254, 16.2 yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ //
MBh, 12, 254, 16.2 yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ //
MBh, 12, 254, 17.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
MBh, 12, 254, 18.1 na bhūto na bhaviṣyaśca na ca dharmo 'sti kaścana /
MBh, 12, 254, 18.1 na bhūto na bhaviṣyaśca na ca dharmo 'sti kaścana /
MBh, 12, 254, 18.1 na bhūto na bhaviṣyaśca na ca dharmo 'sti kaścana /
MBh, 12, 254, 25.1 yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana /
MBh, 12, 254, 29.3 na bhūtānām ahiṃsāyā jyāyān dharmo 'sti kaścana //
MBh, 12, 254, 30.1 yasmānnodvijate bhūtaṃ jātu kiṃcit kathaṃcana /
MBh, 12, 254, 31.2 na sa dharmam avāpnoti iha loke paratra ca //
MBh, 12, 254, 35.1 akāraṇo hi nehāsti dharmaḥ sūkṣmo 'pi jājale /
MBh, 12, 254, 36.1 sūkṣmatvānna sa vijñātuṃ śakyate bahunihnavaḥ /
MBh, 12, 254, 38.1 hatvā sattvāni khādanti tān kathaṃ na vigarhase /
MBh, 12, 254, 43.2 na manye bhrūṇahatyāpi viśiṣṭā tena karmaṇā //
MBh, 12, 254, 47.3 bhrūṇahaṃ nahuṣaṃ tvāhur na te hoṣyāmahe haviḥ //
MBh, 12, 254, 49.2 kevalācaritatvāt tu nipuṇānnāvabudhyase //
MBh, 12, 254, 50.1 kāraṇād dharmam anvicchenna lokacaritaṃ caret /
MBh, 12, 254, 51.1 samau tāvapi me syātāṃ na hi me staḥ priyāpriye /
MBh, 12, 255, 3.2 na hi varted ayaṃ loko vārtām utsṛjya kevalam //
MBh, 12, 255, 4.2 vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ /
MBh, 12, 255, 4.3 na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ //
MBh, 12, 255, 7.1 idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati /
MBh, 12, 255, 12.3 na te yajñeṣvātmasu vā phalaṃ paśyanti kiṃcana //
MBh, 12, 255, 15.2 brahmaiva vartate loke naiti kartavyatāṃ punaḥ //
MBh, 12, 255, 20.1 yathā sarvarasaistṛpto nābhinandati kiṃcana /
MBh, 12, 255, 23.1 yatra gatvā na śocanti na cyavanti vyathanti ca /
MBh, 12, 255, 23.1 yatra gatvā na śocanti na cyavanti vyathanti ca /
MBh, 12, 255, 24.1 naiva te svargam icchanti na yajanti yaśodhanaiḥ /
MBh, 12, 255, 24.1 naiva te svargam icchanti na yajanti yaśodhanaiḥ /
MBh, 12, 255, 25.2 na caitān ṛtvijo lubdhā yājayanti dhanārthinaḥ //
MBh, 12, 255, 29.1 āvṛttistatra caikasya nāstyāvṛttir manīṣiṇām /
MBh, 12, 255, 32.1 oṣadhībhistathā brahman yajeraṃste natādṛśāḥ /
MBh, 12, 255, 34.1 nāśrāvayanna ca yajanna dadad brāhmaṇeṣu ca /
MBh, 12, 255, 34.1 nāśrāvayanna ca yajanna dadad brāhmaṇeṣu ca /
MBh, 12, 255, 34.1 nāśrāvayanna ca yajanna dadad brāhmaṇeṣu ca /
MBh, 12, 255, 35.2 na vai munīnāṃ śṛṇumaḥ sma tattvaṃ pṛcchāmi tvā vāṇija kaṣṭam etat /
MBh, 12, 255, 35.3 pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti //
MBh, 12, 255, 35.3 pūrve pūrve cāsya nāvekṣamāṇā nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti //
MBh, 12, 255, 36.1 asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham /
MBh, 12, 255, 37.2 uta yajñā utāyajñā makhaṃ nārhanti te kvacit /
MBh, 12, 255, 40.2 kāraṇair dharmam anvicchanna lokān āpnute śubhān //
MBh, 12, 256, 7.1 śraddhāvṛddhaṃ vāṅmanasī na yajñastrātum arhati /
MBh, 12, 256, 10.3 bhojyam annaṃ vadānyasya kadaryasya na vārdhuṣeḥ //
MBh, 12, 256, 11.1 aśraddadhāna evaiko devānāṃ nārhate haviḥ /
MBh, 12, 256, 11.2 tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ //
MBh, 12, 256, 20.2 kurvatāṃ yajña ityeva na yajño jātu neṣyate //
MBh, 12, 256, 20.2 kurvatāṃ yajña ityeva na yajño jātu neṣyate //
MBh, 12, 257, 8.2 vṛthā māṃsāni khādanti naiṣa dharmaḥ praśasyate //
MBh, 12, 257, 9.2 dhūrtaiḥ pravartitaṃ hyetannaitad vedeṣu kalpitam //
MBh, 12, 257, 13.2 yathā śarīraṃ na glāyenneyānmṛtyuvaśaṃ yathā /
MBh, 12, 257, 13.2 yathā śarīraṃ na glāyenneyānmṛtyuvaśaṃ yathā /
MBh, 12, 258, 3.2 cirakārī hi medhāvī nāparādhyati karmasu //
MBh, 12, 258, 9.1 pitur ājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham /
MBh, 12, 258, 9.2 kathaṃ dharmacchale nāsminnimajjeyam asādhuvat //
MBh, 12, 258, 10.2 asvatantraṃ ca putratvaṃ kiṃ nu māṃ nātra pīḍayet //
MBh, 12, 258, 12.2 yuktakṣamāvubhāvetau nātivartetemāṃ katham //
MBh, 12, 258, 14.2 vijñānaṃ me kathaṃ na syād bubudhe cātmasaṃbhavam //
MBh, 12, 258, 18.1 tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃcana /
MBh, 12, 258, 22.2 kliśyann api sutasnehaiḥ pitā snehaṃ na muñcati //
MBh, 12, 258, 25.1 na ca śocati nāpyenaṃ sthāviryam apakarṣati /
MBh, 12, 258, 25.1 na ca śocati nāpyenaṃ sthāviryam apakarṣati /
MBh, 12, 258, 27.2 rakṣatyeva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ //
MBh, 12, 258, 29.1 nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ /
MBh, 12, 258, 29.1 nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ /
MBh, 12, 258, 29.2 nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā //
MBh, 12, 258, 29.2 nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā //
MBh, 12, 258, 31.2 cetanāvānnaro hanyād yasya nāsuṣiraṃ śiraḥ //
MBh, 12, 258, 34.2 yadi yāpyanti puruṣāḥ striyo nārhanti yāpyatām //
MBh, 12, 258, 35.2 guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ //
MBh, 12, 258, 35.2 guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ //
MBh, 12, 258, 36.1 evaṃ strī nāparādhnoti nara evāparādhyati /
MBh, 12, 258, 37.3 sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ //
MBh, 12, 258, 38.1 yaśca nokto hi nirdeśaḥ striyā maithunatṛptaye /
MBh, 12, 258, 38.2 tasya smārayato vyaktam adharmo nātra saṃśayaḥ //
MBh, 12, 258, 46.2 atra cākuśale jāte striyo nāsti vyatikramaḥ //
MBh, 12, 258, 47.1 evaṃ na strī na caivāhaṃ nādhvagastridaśeśvaraḥ /
MBh, 12, 258, 47.1 evaṃ na strī na caivāhaṃ nādhvagastridaśeśvaraḥ /
MBh, 12, 258, 47.1 evaṃ na strī na caivāhaṃ nādhvagastridaśeśvaraḥ /
MBh, 12, 258, 59.1 na hi sā tena saṃbhedaṃ patnī nītā mahātmanā /
MBh, 12, 258, 70.2 cireṇa niścayaṃ kṛtvā ciraṃ na paritapyate //
MBh, 12, 258, 71.2 paścāttāpakaraṃ karma na kiṃcid upapadyate //
MBh, 12, 258, 74.2 ciraṃ pṛcchecciraṃ brūyācciraṃ na paribhūyate //
MBh, 12, 259, 1.2 kathaṃ rājā prajā rakṣenna ca kiṃcit pratāpayet /
MBh, 12, 259, 4.2 vadho nāma bhaved dharmo naitad bhavitum arhati //
MBh, 12, 259, 5.3 dasyavaścenna hanyeran satyavan saṃkaro bhavet //
MBh, 12, 259, 6.1 mamedam iti nāsyaitat pravarteta kalau yuge /
MBh, 12, 259, 6.2 lokayātrā na caiva syād atha ced vettha śaṃsa naḥ //
MBh, 12, 259, 8.2 ayaṃ me na śṛṇotīti tasmin rājā pradhārayet //
MBh, 12, 259, 9.1 tattvābhedena yacchāstraṃ tat kāryaṃ nānyathā vadhaḥ /
MBh, 12, 259, 12.1 na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ /
MBh, 12, 259, 12.1 na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ /
MBh, 12, 259, 13.2 vadhadaṇḍena te kleśyā na puro 'hitasaṃpadā //
MBh, 12, 259, 14.2 kariṣyāmaḥ punar brahmanna pāpam iti vādinaḥ //
MBh, 12, 259, 16.2 tathā visargam arhanti na yathā prathame tathā //
MBh, 12, 259, 17.3 sa tāvat procyate dharmo yāvanna pratilaṅghyate //
MBh, 12, 259, 20.2 vadhenāpi na śakyante niyantum apare janāḥ //
MBh, 12, 259, 21.1 naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ /
MBh, 12, 259, 21.1 naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ /
MBh, 12, 259, 21.2 na gandharvapitṝṇāṃ ca kaḥ kasyeha na kaścana //
MBh, 12, 259, 21.2 na gandharvapitṝṇāṃ ca kaḥ kasyeha na kaścana //
MBh, 12, 259, 23.2 tānna śaknoṣi cet sādhūn paritrātum ahiṃsayā /
MBh, 12, 259, 25.1 vitrāsyamānāḥ sukṛto na kāmād ghnanti duṣkṛtīn /
MBh, 12, 259, 30.1 yatra vai pāpakṛt kleśyo na mahad duḥkham archati /
MBh, 12, 259, 35.1 satyāya hi yathā neha jahyād dharmaphalaṃ mahat /
MBh, 12, 260, 12.2 nāhaṃ vedān vinindāmi na vivakṣāmi karhicit /
MBh, 12, 260, 12.2 nāhaṃ vedān vinindāmi na vivakṣāmi karhicit /
MBh, 12, 260, 15.2 nārabhed iti cānyatra naiṣṭhikī śrūyate śrutiḥ //
MBh, 12, 260, 23.2 ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ //
MBh, 12, 260, 24.2 svargam evābhikāṅkṣante na ca svargastv ṛte makham //
MBh, 12, 260, 30.1 na hinasti hyārabhate nābhidruhyati kiṃcana /
MBh, 12, 260, 30.1 na hinasti hyārabhate nābhidruhyati kiṃcana /
MBh, 12, 260, 31.1 yajñāṅgānyapi caitāni yathoktāni nasaṃśayaḥ /
MBh, 12, 260, 35.1 na tasya triṣu lokeṣu paralokabhayaṃ viduḥ /
MBh, 12, 260, 39.1 nāyaṃ loko 'styayajñānāṃ paraśceti viniścayaḥ /
MBh, 12, 261, 1.3 naiṣāṃ sarveṣu lokeṣu kaścid asti vyatikramaḥ //
MBh, 12, 261, 5.3 gṛhasthān avyapāśritya nāśramo 'nyaḥ pravartate //
MBh, 12, 261, 8.2 prajanaṃ cāpyutānyatra na kathaṃcana vidyate //
MBh, 12, 261, 9.2 oṣadhibhyo bahir yasmāt prāṇī kaścinna vidyate /
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 261, 17.1 na vai pāpair hriyate kṛṣyate vā yo brāhmaṇo yajate vedaśāstraiḥ /
MBh, 12, 261, 18.1 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 12, 261, 18.1 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 12, 261, 18.1 na vedānāṃ paribhavānna śāṭhyena na māyayā /
MBh, 12, 261, 23.1 nākṣair dīvyennādadītānyavittaṃ na vāyonīyasya śṛtaṃ pragṛhṇet /
MBh, 12, 261, 23.1 nākṣair dīvyennādadītānyavittaṃ na vāyonīyasya śṛtaṃ pragṛhṇet /
MBh, 12, 261, 23.1 nākṣair dīvyennādadītānyavittaṃ na vāyonīyasya śṛtaṃ pragṛhṇet /
MBh, 12, 261, 23.2 kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam //
MBh, 12, 261, 24.1 nākrośam archenna mṛṣā vadecca na paiśunaṃ janavādaṃ ca kuryāt /
MBh, 12, 261, 24.1 nākrośam archenna mṛṣā vadecca na paiśunaṃ janavādaṃ ca kuryāt /
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 261, 26.1 na vīrapatnīṃ vihareta nārīṃ na cāpi nārīm anṛtāvāhvayīta /
MBh, 12, 261, 26.1 na vīrapatnīṃ vihareta nārīṃ na cāpi nārīm anṛtāvāhvayīta /
MBh, 12, 261, 33.1 nāntareṇānujānanti vedānāṃ yat kriyāphalam /
MBh, 12, 261, 38.3 śreyaskāmaḥ pratyavocam ārjavānna vivakṣayā /
MBh, 12, 261, 42.1 naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ /
MBh, 12, 261, 42.1 naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ /
MBh, 12, 261, 42.1 naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ /
MBh, 12, 261, 42.1 naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ /
MBh, 12, 261, 42.2 na nirvivitso nāvṛtto nāpavṛtto 'sti kaścana //
MBh, 12, 261, 42.2 na nirvivitso nāvṛtto nāpavṛtto 'sti kaścana //
MBh, 12, 261, 42.2 na nirvivitso nāvṛtto nāpavṛtto 'sti kaścana //
MBh, 12, 261, 50.1 vaiguṇyam eva paśyanti na guṇān anuyuñjate /
MBh, 12, 261, 53.3 na hy avijñāya śāstrārthaṃ pravartante pravṛttayaḥ //
MBh, 12, 261, 55.1 na pravṛttir ṛte śāstrāt kācid astīti niścayaḥ /
MBh, 12, 261, 56.2 śāstradoṣānna paśyanti iha cāmutra cāpare /
MBh, 12, 261, 59.1 yadyetad evaṃ kṛtvāpi na vimokṣo 'sti kasyacit /
MBh, 12, 262, 1.2 vedāḥ pramāṇaṃ lokānāṃ na vedāḥ pṛṣṭhataḥkṛtāḥ /
MBh, 12, 262, 10.2 teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadācana //
MBh, 12, 262, 11.2 na mātrām anurudhyante na dharmacchalam antataḥ //
MBh, 12, 262, 11.2 na mātrām anurudhyante na dharmacchalam antataḥ //
MBh, 12, 262, 12.2 asyāṃ sthitau sthitānāṃ hi prāyaścittaṃ na vidyate /
MBh, 12, 262, 18.2 sarvavarṇeṣu yat teṣu nāsīt kaścid vyatikramaḥ //
MBh, 12, 262, 24.2 na lipyante pāpakṛtyaiḥ kadācit karmayonitaḥ //
MBh, 12, 262, 33.3 na tu tyāgasukhaṃ prāptā etat tvam api paśyasi //
MBh, 12, 262, 35.1 ekatve ca pṛthaktve ca viśeṣo nānya ucyate /
MBh, 12, 262, 36.3 pakve kaṣāye vamanai rasajñāne na tiṣṭhati //
MBh, 12, 262, 37.2 adroho nābhimānaśca hrīstitikṣā śamastathā //
MBh, 12, 262, 41.2 vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca //
MBh, 12, 262, 42.1 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca /
MBh, 12, 263, 4.2 bhaktyā na caivādhyagacchad dhanaṃ sampūjya devatāḥ //
MBh, 12, 263, 8.1 saṃnikṛṣṭaśca devasya na cānyair mānuṣair vṛtaḥ /
MBh, 12, 263, 11.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
MBh, 12, 263, 12.2 putro lobho nikṛtyāstu kṛtaghno nārhati prajām //
MBh, 12, 263, 23.2 nāhaṃ dhanāni yācāmi brāhmaṇāya dhanaprada /
MBh, 12, 263, 24.2 bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ //
MBh, 12, 263, 31.2 ayaṃ na sukṛtaṃ vetti ko nvanyo vetsyate kṛtam /
MBh, 12, 263, 35.2 na cāsya kṣīyate prāṇastad adbhutam ivābhavat //
MBh, 12, 263, 37.2 tuṣṭaḥ kasmaicid evāhaṃ na mithyā vāg bhavenmama //
MBh, 12, 263, 39.2 sa bhaved acirād rājā na mithyā vāg bhavenmama //
MBh, 12, 263, 48.1 na devair ananujñātaḥ kaścid bhavati dhārmikaḥ /
MBh, 12, 263, 54.2 dhārmikān pūjayantīha na dhanāḍhyānna kāminaḥ //
MBh, 12, 263, 54.2 dhārmikān pūjayantīha na dhanāḍhyānna kāminaḥ //
MBh, 12, 264, 1.3 dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ //
MBh, 12, 264, 6.3 sā tu śāpaparitrastā na svabhāvānuvartinī //
MBh, 12, 264, 10.2 nimantrayantī pratyuktā na hanyāṃ sahavāsinam //
MBh, 12, 264, 16.2 tasya niṣkṛtim ādhatta na hyasau yajñasaṃvidhiḥ //
MBh, 12, 264, 17.2 tapo mahat samucchinnaṃ tasmāddhiṃsā na yajñiyā //
MBh, 12, 265, 6.2 na dharme jāyate buddhir vyājād dharmaṃ karoti ca //
MBh, 12, 265, 11.2 sa neha sukham āpnoti kuta eva paratra vai //
MBh, 12, 265, 18.1 sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira /
MBh, 12, 265, 19.2 virajyate tadā kāmānna ca dharmaṃ vimuñcati //
MBh, 12, 265, 20.2 tato mokṣāya yatate nānupāyād upāyataḥ //
MBh, 12, 266, 1.2 mokṣaḥ pitāmahenokta upāyānnānupāyataḥ /
MBh, 12, 266, 3.1 karaṇe ghaṭasya yā buddhir ghaṭotpattau na sānagha /
MBh, 12, 266, 3.2 evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam //
MBh, 12, 266, 4.1 pūrve samudre yaḥ panthā na sa gacchati paścimam /
MBh, 12, 267, 8.1 nopapattyā na vā yuktyā tvasad brūyād asaṃśayam /
MBh, 12, 267, 8.1 nopapattyā na vā yuktyā tvasad brūyād asaṃśayam /
MBh, 12, 267, 15.2 indriyāṇi na budhyante kṣetrajñastaistu budhyate //
MBh, 12, 267, 29.2 saṃśritāstadviyoge hi saśarīrā na santi te //
MBh, 12, 267, 34.1 tatra naivānutapyante prājñā niścitaniścayāḥ /
MBh, 12, 267, 35.1 na hyayaṃ kasyacit kaścinnāsya kaścana vidyate /
MBh, 12, 267, 35.1 na hyayaṃ kasyacit kaścinnāsya kaścana vidyate /
MBh, 12, 267, 36.1 naiva saṃjāyate jantur na ca jātu vipadyate /
MBh, 12, 267, 36.1 naiva saṃjāyate jantur na ca jātu vipadyate /
MBh, 12, 268, 4.1 susukhaṃ bata jīvāmi yasya me nāsti kiṃcana /
MBh, 12, 268, 4.2 mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana //
MBh, 12, 268, 6.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 268, 9.1 na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ /
MBh, 12, 268, 12.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 12, 269, 4.1 na cakṣuṣā na manasā na vācā dūṣayed api /
MBh, 12, 269, 4.1 na cakṣuṣā na manasā na vācā dūṣayed api /
MBh, 12, 269, 4.1 na cakṣuṣā na manasā na vācā dūṣayed api /
MBh, 12, 269, 4.2 na pratyakṣaṃ parokṣaṃ vā dūṣaṇaṃ vyāharet kvacit //
MBh, 12, 269, 5.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagatiścaret /
MBh, 12, 269, 5.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 12, 269, 6.1 ativādāṃstitikṣeta nābhimanyet kathaṃcana /
MBh, 12, 269, 7.1 pradakṣiṇaṃ prasavyaṃ ca grāmamadhye na cācaret /
MBh, 12, 269, 7.2 bhaikṣacaryām anāpanno na gacchet pūrvaketitaḥ //
MBh, 12, 269, 8.1 avakīrṇaḥ suguptaśca na vācā hyapriyaṃ vadet /
MBh, 12, 269, 10.2 alābhe na vihanyeta lābhaścainaṃ na harṣayet //
MBh, 12, 269, 10.2 alābhe na vihanyeta lābhaścainaṃ na harṣayet //
MBh, 12, 269, 11.1 lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ /
MBh, 12, 269, 11.1 lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ /
MBh, 12, 269, 12.1 na cānnadoṣānnindeta na guṇān abhipūjayet /
MBh, 12, 269, 12.1 na cānnadoṣānnindeta na guṇān abhipūjayet /
MBh, 12, 269, 14.2 sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi //
MBh, 12, 269, 15.2 etān vegān vinayed vai tapasvī nindā cāsya hṛdayaṃ nopahanyāt //
MBh, 12, 269, 18.1 vānaprasthagṛhasthābhyāṃ na saṃsṛjyeta karhicit /
MBh, 12, 269, 18.2 ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet //
MBh, 12, 270, 1.3 na duḥkhitataraḥ kaścit pumān asmābhir asti ha //
MBh, 12, 270, 5.1 na gacchanti punarbhāvaṃ munayaḥ saṃśitavratāḥ /
MBh, 12, 270, 6.2 nāstyanantaṃ mahārāja sarvaṃ saṃkhyānagocaram /
MBh, 12, 270, 6.3 punarbhāvo 'pi saṃkhyāto nāsti kiṃcid ihācalam //
MBh, 12, 270, 7.1 na cāpi gamyate rājannaiṣa doṣaḥ prasaṅgataḥ /
MBh, 12, 270, 7.1 na cāpi gamyate rājannaiṣa doṣaḥ prasaṅgataḥ /
MBh, 12, 270, 12.2 tvayā ca lokena ca sāmareṇa tasmānna śāmyanti maharṣisaṃghāḥ //
MBh, 12, 270, 15.2 kaccit parājitasyādya na vyathā te 'sti dānava //
MBh, 12, 270, 16.3 na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim //
MBh, 12, 270, 16.3 na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim //
MBh, 12, 270, 27.2 dhṛtim āsthāya bhagavanna śocāmi tatastvaham //
MBh, 12, 271, 9.1 naiṣa dānavatā śakyastapasā naiva cejyayā /
MBh, 12, 271, 9.1 naiṣa dānavatā śakyastapasā naiva cejyayā /
MBh, 12, 271, 14.2 na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam //
MBh, 12, 271, 32.1 vāpyā jalaṃ kṣipyati vālakoṭyā tvahnā sakṛccāpyatha na dvitīyam /
MBh, 12, 271, 56.2 evaṃ gate me na viṣādo 'sti kaścit samyak ca paśyāmi vacastavaitat /
MBh, 12, 271, 64.3 śubhā tasmāt sa sukhito na śocati pitāmaha //
MBh, 12, 271, 65.1 śuklaḥ śuklābhijātīyaḥ sādhyo nāvartate 'nagha /
MBh, 12, 272, 9.2 vṛtrasya devāḥ saṃtrastā na śāntim upalebhire //
MBh, 12, 272, 12.2 na saṃbhramo na bhīḥ kācid āsthā vā samajāyata //
MBh, 12, 272, 12.2 na saṃbhramo na bhīḥ kācid āsthā vā samajāyata //
MBh, 12, 273, 18.2 na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum //
MBh, 12, 273, 31.3 bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ //
MBh, 12, 273, 36.2 svabhāvanihatān asmānna punar hantum arhasi //
MBh, 12, 273, 62.2 vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam //
MBh, 12, 274, 24.2 yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi /
MBh, 12, 274, 24.3 kena vā pratiṣedhena gamanaṃ te na vidyate //
MBh, 12, 274, 25.3 yajñeṣu sarveṣu mama na bhāga upakalpitaḥ //
MBh, 12, 274, 26.2 na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ //
MBh, 12, 274, 44.2 tava krodhānmahādeva na śāntim upalebhire //
MBh, 12, 274, 46.1 ekībhūtasya na hyasya dhāraṇe tejasaḥ prabho /
MBh, 12, 275, 1.3 ubhayaṃ me yathā na syāt tanme brūhi pitāmaha //
MBh, 12, 275, 4.1 udvegaṃ neha te kiṃcit susūkṣmam api lakṣaye /
MBh, 12, 275, 5.3 teṣāṃ tattvāni jānāmi tato na vimanā hyaham //
MBh, 12, 275, 6.2 loke phalāni citrāṇi tato na vimanā hyaham //
MBh, 12, 275, 10.1 yadā na śocemahi kiṃ nu na syād dharmeṇa vā nārada karmaṇā vā /
MBh, 12, 275, 10.1 yadā na śocemahi kiṃ nu na syād dharmeṇa vā nārada karmaṇā vā /
MBh, 12, 275, 10.2 kṛtāntavaśyāni yadā sukhāni duḥkhāni vā yanna vidharṣayanti //
MBh, 12, 275, 11.2 muhyanti śocanti yadendriyāṇi prajñālābho nāsti mūḍhendriyasya //
MBh, 12, 275, 12.1 mūḍhasya darpaḥ sa punar moha eva mūḍhasya nāyaṃ na paro 'sti lokaḥ /
MBh, 12, 275, 12.1 mūḍhasya darpaḥ sa punar moha eva mūḍhasya nāyaṃ na paro 'sti lokaḥ /
MBh, 12, 275, 12.2 na hyeva duḥkhāni sadā bhavanti sukhasya vā nityaśo lābha eva //
MBh, 12, 275, 13.1 bhāvātmakaṃ samparivartamānaṃ na mādṛśaḥ saṃjvaraṃ jātu kuryāt /
MBh, 12, 275, 13.2 iṣṭān bhogānnānurudhyet sukhaṃ vā na cintayed duḥkham abhyāgataṃ vā //
MBh, 12, 275, 13.2 iṣṭān bhogānnānurudhyet sukhaṃ vā na cintayed duḥkham abhyāgataṃ vā //
MBh, 12, 275, 14.1 samāhito na spṛhayet pareṣāṃ nānāgataṃ nābhinandeta lābham /
MBh, 12, 275, 14.1 samāhito na spṛhayet pareṣāṃ nānāgataṃ nābhinandeta lābham /
MBh, 12, 275, 14.1 samāhito na spṛhayet pareṣāṃ nānāgataṃ nābhinandeta lābham /
MBh, 12, 275, 14.2 na cāpi hṛṣyed vipule 'rthalābhe tathārthanāśe ca na vai viṣīdet //
MBh, 12, 275, 14.2 na cāpi hṛṣyed vipule 'rthalābhe tathārthanāśe ca na vai viṣīdet //
MBh, 12, 275, 15.1 na bāndhavā na ca vittaṃ na kaulī na ca śrutaṃ na ca mantrā na vīryam /
MBh, 12, 275, 15.1 na bāndhavā na ca vittaṃ na kaulī na ca śrutaṃ na ca mantrā na vīryam /
MBh, 12, 275, 15.1 na bāndhavā na ca vittaṃ na kaulī na ca śrutaṃ na ca mantrā na vīryam /
MBh, 12, 275, 15.1 na bāndhavā na ca vittaṃ na kaulī na ca śrutaṃ na ca mantrā na vīryam /
MBh, 12, 275, 15.1 na bāndhavā na ca vittaṃ na kaulī na ca śrutaṃ na ca mantrā na vīryam /
MBh, 12, 275, 15.1 na bāndhavā na ca vittaṃ na kaulī na ca śrutaṃ na ca mantrā na vīryam /
MBh, 12, 275, 15.2 duḥkhāt trātuṃ sarva evotsahante paratra śīle na tu yānti śāntim //
MBh, 12, 275, 16.1 nāsti buddhir ayuktasya nāyogād vidyate sukham /
MBh, 12, 275, 16.1 nāsti buddhir ayuktasya nāyogād vidyate sukham /
MBh, 12, 275, 20.1 na mṛtyuto na cādharmānna lobhānna kutaścana /
MBh, 12, 275, 20.1 na mṛtyuto na cādharmānna lobhānna kutaścana /
MBh, 12, 275, 20.1 na mṛtyuto na cādharmānna lobhānna kutaścana /
MBh, 12, 275, 20.1 na mṛtyuto na cādharmānna lobhānna kutaścana /
MBh, 12, 275, 21.2 tena nārada samprāpto na māṃ śokaḥ prabādhate //
MBh, 12, 276, 7.2 yat kāryaṃ na vyavasyāmastad bhavān vaktum arhati //
MBh, 12, 276, 9.2 svaśāstraiḥ parituṣṭāṃśca śreyo nopalabhāmahe //
MBh, 12, 276, 22.2 nātyartham upaseveta śreyaso 'rthī paraṃtapa //
MBh, 12, 276, 24.1 karmotkarṣaṃ na mārgeta pareṣāṃ parinindayā /
MBh, 12, 276, 29.2 jvalanti yaśasā loke yāni na vyāharanti ca //
MBh, 12, 276, 30.1 na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā /
MBh, 12, 276, 34.1 nāpṛṣṭaḥ kasyacid brūyānna cānyāyena pṛcchataḥ /
MBh, 12, 276, 34.1 nāpṛṣṭaḥ kasyacid brūyānna cānyāyena pṛcchataḥ /
MBh, 12, 276, 36.2 na tatra vāsaṃ kurvīta śreyo'rthī vai kathaṃcana //
MBh, 12, 276, 43.2 pradīptam iva śailāntaṃ kastaṃ deśaṃ na saṃtyajet //
MBh, 12, 276, 45.2 na tān anuvasejjātu te hi pāpakṛto janāḥ //
MBh, 12, 276, 47.2 āditastanna kartavyam icchatā bhavam ātmanaḥ //
MBh, 12, 276, 57.2 na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ //
MBh, 12, 277, 3.3 kathaṃ na śocenna kṣubhyed etad icchāmi veditum //
MBh, 12, 277, 3.3 kathaṃ na śocenna kṣubhyed etad icchāmi veditum //
MBh, 12, 277, 5.1 sukhaṃ mokṣasukhaṃ loke na ca loko 'vagacchati /
MBh, 12, 277, 6.1 saktabuddhir aśāntātmā na sa śakyaścikitsitum /
MBh, 12, 277, 6.2 snehapāśasito mūḍho na sa mokṣāya kalpate //
MBh, 12, 277, 13.2 saktabhāvā vinaśyanti narāstatra na saṃśayaḥ //
MBh, 12, 277, 15.1 svajane na ca te cintā kartavyā mokṣabuddhinā /
MBh, 12, 277, 17.2 svakṛtenādhigacchanti loke nāstyakṛtaṃ purā //
MBh, 12, 277, 22.1 yadā mṛtaśca svajanaṃ na jñāsyasi kathaṃcana /
MBh, 12, 277, 26.2 na pramādyati saṃmohāt satataṃ mukta eva saḥ //
MBh, 12, 277, 32.1 yaḥ paśyati sukhī tuṣṭo napaśyaṃśca vihanyate /
MBh, 12, 277, 33.2 na ca saṃspṛśyate bhāvair adbhutair mukta eva saḥ //
MBh, 12, 277, 44.2 paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet //
MBh, 12, 278, 5.1 na yāti ca sa tejasvī madhyena nabhasaḥ katham /
MBh, 12, 278, 10.1 hṛte dhane tataḥ śarma na lebhe dhanadastathā /
MBh, 12, 278, 32.2 kāryeṇa tena nabhaso nāgacchata ca madhyataḥ //
MBh, 12, 278, 35.2 hiṃsanīyastvayā naiṣa mama putratvam āgataḥ /
MBh, 12, 278, 35.3 na hi devodarāt kaścinniḥsṛto nāśam archati //
MBh, 12, 279, 1.3 na tṛpyāmyamṛtasyeva vacasaste pitāmaha //
MBh, 12, 279, 6.2 tasmāddhi paramaṃ nāsti yathā prāhur manīṣiṇaḥ //
MBh, 12, 279, 11.1 nābījājjāyate kiṃcin nākṛtvā sukham edhate /
MBh, 12, 279, 11.1 nābījājjāyate kiṃcin nākṛtvā sukham edhate /
MBh, 12, 279, 12.1 daivaṃ tāta na paśyāmi nāsti daivasya sādhanam /
MBh, 12, 279, 12.1 daivaṃ tāta na paśyāmi nāsti daivasya sādhanam /
MBh, 12, 279, 13.1 pretya jātikṛtaṃ karma na smaranti sadā janāḥ /
MBh, 12, 279, 14.2 śāntyarthaṃ manasastāta naitad vṛddhānuśāsanam //
MBh, 12, 279, 16.2 kalyāṇaṃ yadi vā pāpaṃ na tu nāśo 'sya vidyate //
MBh, 12, 279, 20.1 duṣkṛte sukṛte vāpi na jantur ayato bhavet /
MBh, 12, 279, 21.1 nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate /
MBh, 12, 279, 23.1 pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ /
MBh, 12, 280, 2.2 dvijātihastānnirvṛttā na tu tulyāt parasparam //
MBh, 12, 280, 3.1 āyur nasulabhaṃ labdhvā nāvakarṣed viśāṃ pate /
MBh, 12, 280, 3.1 āyur nasulabhaṃ labdhvā nāvakarṣed viśāṃ pate /
MBh, 12, 280, 4.2 na tu yaḥ satkriyāṃ prāpya rājasaṃ karma sevate //
MBh, 12, 280, 6.3 tasmāt pāpaṃ na seveta karma duḥkhaphalodayam //
MBh, 12, 280, 7.2 na tat seveta medhāvī śuciḥ kusalilaṃ yathā //
MBh, 12, 280, 8.2 pratyāpannasya hi sato nātmā tāvad virocate //
MBh, 12, 280, 9.1 pratyāpattiśca yasyeha bāliśasya na jāyate /
MBh, 12, 280, 10.1 viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam /
MBh, 12, 280, 17.2 nācaret tāni dharmātmā śrutvā cāpi na kutsayet //
MBh, 12, 280, 17.2 nācaret tāni dharmātmā śrutvā cāpi na kutsayet //
MBh, 12, 280, 21.2 nasamānīha hīnāni tāni puṇyatamānyapi //
MBh, 12, 281, 5.1 na dharmārthī nṛśaṃsena karmaṇā dhanam arjayet /
MBh, 12, 281, 5.2 śaktitaḥ sarvakāryāṇi kuryānnarddhim anusmaret //
MBh, 12, 281, 18.2 na tu vṛddhim ihānvicchet karma kṛtvā jugupsitam //
MBh, 12, 281, 19.2 dharmaṃ vai śāśvataṃ loke na jahyād dhanakāṅkṣayā //
MBh, 12, 281, 21.1 sa cāpyagnyāhito vipraḥ kriyā yasya na hīyate /
MBh, 12, 281, 21.2 śreyo hyanāhitāgnitvam agnihotraṃ na niṣkriyam //
MBh, 12, 281, 23.2 dākṣyeṇāhīno dharmayukto nadānto loke 'smin vai pūjyate sadbhir āryaḥ //
MBh, 12, 282, 2.1 vṛttiścennāsti śūdrasya pitṛpaitāmahī dhruvā /
MBh, 12, 282, 2.2 na vṛttiṃ parato mārgecchuśrūṣāṃ tu prayojayet //
MBh, 12, 282, 3.2 nityaṃ sarvāsvavasthāsu nāsadbhir iti me matiḥ //
MBh, 12, 282, 8.2 na tat seveta medhāvī na taddhitam ihocyate //
MBh, 12, 282, 8.2 na tat seveta medhāvī na taddhitam ihocyate //
MBh, 12, 282, 12.2 śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati //
MBh, 12, 283, 2.2 kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ /
MBh, 12, 283, 3.2 śūdrasyāpi vidhīyante yadā vṛttir na jāyate //
MBh, 12, 283, 5.1 apūrviṇā na kartavyaṃ karma loke vigarhitam /
MBh, 12, 283, 6.2 madenābhiplutamanāstacca nagrāhyam ucyate //
MBh, 12, 283, 9.1 taṃ dharmam asurāstāta nāmṛṣyanta janādhipa /
MBh, 12, 283, 12.1 tato mohaparītāste nāpaśyanta yathā purā /
MBh, 12, 283, 13.1 tān prāpya tu sa dhigdaṇḍo nakāraṇam ato 'bhavat /
MBh, 12, 283, 20.2 teṣām athāsuro bhāvo hṛdayānnāpasarpati //
MBh, 12, 283, 24.1 na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ /
MBh, 12, 283, 24.2 dharmārthaṃ nyāyam utsṛjya na tat kalyāṇam ucyate //
MBh, 12, 283, 28.2 na tathānyeṣu bhūteṣu manuṣyarahiteṣviha //
MBh, 12, 283, 30.2 nānṛtaṃ caiva bhavati tadā kalyāṇam ṛcchati //
MBh, 12, 284, 6.2 lābhaṃ grāmyasukhād anyaṃ ratito nānupaśyati //
MBh, 12, 284, 23.1 nāprāpyaṃ tapasā kiṃcit trailokye 'smin paraṃtapa /
MBh, 12, 284, 26.1 naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati /
MBh, 12, 284, 31.2 svavṛttād yo na calati śāstracakṣuḥ sa mānavaḥ //
MBh, 12, 284, 34.2 dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate //
MBh, 12, 284, 37.2 teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate //
MBh, 12, 285, 12.2 rājannaitad bhaved grāhyam apakṛṣṭena janmanā /
MBh, 12, 285, 27.1 na cāpi śūdraḥ patatīti niścayo na cāpi saṃskāram ihārhatīti vā /
MBh, 12, 285, 27.1 na cāpi śūdraḥ patatīti niścayo na cāpi saṃskāram ihārhatīti vā /
MBh, 12, 285, 27.2 śrutipravṛttaṃ na ca dharmam āpnute na cāsya dharme pratiṣedhanaṃ kṛtam //
MBh, 12, 285, 27.2 śrutipravṛttaṃ na ca dharmam āpnute na cāsya dharme pratiṣedhanaṃ kṛtam //
MBh, 12, 285, 29.2 mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ //
MBh, 12, 285, 33.2 jātyā duṣṭaśca yaḥ pāpaṃ na karoti sa pūruṣaḥ //
MBh, 12, 285, 34.2 karma tad dūṣayatyenaṃ tasmāt karma naśobhanam //
MBh, 12, 285, 35.3 na hiṃsantīha bhūtāni kriyamāṇāni sarvadā //
MBh, 12, 285, 39.2 tyaktvādharmaṃ dāruṇaṃ jīvaloke yānti svargaṃ nātra kāryo vicāraḥ //
MBh, 12, 286, 1.2 pitā sakhāyo guravaḥ striyaśca na nirguṇā nāma bhavanti loke /
MBh, 12, 286, 4.2 anudyataṃ rogiṇaṃ yācamānaṃ na vai hiṃsyād bālavṛddhau ca rājan //
MBh, 12, 286, 8.1 na kaścit trāti vai rājan diṣṭāntavaśam āgatam /
MBh, 12, 286, 9.2 hiṃsātmakāni karmāṇi nāyur icchet parāyuṣā //
MBh, 12, 286, 11.2 nākāraṇāt tad bhavati kāraṇair upapāditam //
MBh, 12, 286, 13.1 dvitīyaṃ kāraṇaṃ tatra nānyat kiṃcana vidyate /
MBh, 12, 286, 18.1 na jāyate tu nṛpate kaṃcit kālam ayaṃ punaḥ /
MBh, 12, 286, 26.1 na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ /
MBh, 12, 286, 26.1 na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ /
MBh, 12, 286, 28.1 ekaḥ śatrur na dvitīyo 'sti śatrur ajñānatulyaḥ puruṣasya rājan /
MBh, 12, 286, 31.1 upabhogair api tyaktaṃ nātmānam avasādayet /
MBh, 12, 286, 33.1 kathaṃ na vipraṇaśyema yonito 'syā iti prabho /
MBh, 12, 286, 35.2 dīpopamāni bhūtāni yāvad arcir na naśyati //
MBh, 12, 287, 2.1 kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati /
MBh, 12, 287, 2.2 kva gato na nivarteta tanme brūhi mahāmune //
MBh, 12, 287, 3.3 cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati //
MBh, 12, 287, 3.3 cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati //
MBh, 12, 287, 6.1 vasan viṣayamadhye 'pi na vasatyeva buddhimān /
MBh, 12, 287, 7.1 nādharmaḥ śliṣyate prājñam āpaḥ puṣkaraparṇavat /
MBh, 12, 287, 8.1 nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati /
MBh, 12, 287, 8.3 na bhidyante kṛtātmāna ātmapratyayadarśinaḥ //
MBh, 12, 287, 9.1 buddhikarmendriyāṇāṃ hi pramatto yo na budhyate /
MBh, 12, 287, 10.2 viṣaye vartamāno 'pi na sa pāpena yujyate //
MBh, 12, 287, 11.1 maryādāyāṃ dharmasetur nibaddho naiva sīdati /
MBh, 12, 287, 14.1 jahāti dārān ihate na saṃpadaḥ sadaśvayānaṃ vividhāśca yāḥ kriyāḥ /
MBh, 12, 287, 17.1 na dharmakālaḥ puruṣasya niścito na cāpi mṛtyuḥ puruṣaṃ pratīkṣate /
MBh, 12, 287, 17.1 na dharmakālaḥ puruṣasya niścito na cāpi mṛtyuḥ puruṣaṃ pratīkṣate /
MBh, 12, 287, 24.1 viṣayān aśnute yastu na sa bhokṣyatyasaṃśayam /
MBh, 12, 287, 25.2 jātyandha iva panthānam āvṛtātmā na budhyate //
MBh, 12, 287, 28.2 nākṛtaṃ labhate kaścit kiṃcid atra priyāpriyam //
MBh, 12, 287, 30.1 na hyanyat tīram āsādya punastartuṃ vyavasyati /
MBh, 12, 287, 37.1 na mātā na pitā kiṃcit kasyacit pratipadyate /
MBh, 12, 287, 37.1 na mātā na pitā kiṃcit kasyacit pratipadyate /
MBh, 12, 287, 40.2 na tasya kaścid ārambhaḥ kadācid avasīdati //
MBh, 12, 287, 41.2 na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ //
MBh, 12, 287, 42.2 yam ārabhatyanindyātmā na so 'rthaḥ parisīdati //
MBh, 12, 288, 8.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 12, 288, 8.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 12, 288, 8.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 12, 288, 9.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 12, 288, 9.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 12, 288, 12.1 ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam /
MBh, 12, 288, 16.1 ākruśyamāno nākrośenmanyur eva titikṣataḥ /
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 288, 17.2 pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva //
MBh, 12, 288, 19.1 sadāham āryānnibhṛto 'pyupāse na me vivitsā na ca me 'sti roṣaḥ /
MBh, 12, 288, 19.1 sadāham āryānnibhṛto 'pyupāse na me vivitsā na ca me 'sti roṣaḥ /
MBh, 12, 288, 19.2 na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi //
MBh, 12, 288, 19.2 na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi //
MBh, 12, 288, 20.1 nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi /
MBh, 12, 288, 20.2 guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit //
MBh, 12, 288, 23.1 na tathā vaktum icchanti kalyāṇān puruṣe guṇān /
MBh, 12, 288, 25.2 tasmānna vardhayed anyaṃ na cātmānaṃ vihiṃsayet //
MBh, 12, 288, 25.2 tasmānna vardhayed anyaṃ na cātmānaṃ vihiṃsayet //
MBh, 12, 288, 30.2 na pāvanatamaṃ kiṃcit satyād adhyagamaṃ kvacit //
MBh, 12, 288, 34.1 sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum /
MBh, 12, 288, 34.2 nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda //
MBh, 12, 288, 37.1 na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā /
MBh, 12, 288, 39.2 kenāyam āvṛto lokaḥ kena vā na prakāśate /
MBh, 12, 288, 39.3 kena tyajati mitrāṇi kena svargaṃ na gacchati //
MBh, 12, 288, 40.2 ajñānenāvṛto loko mātsaryānna prakāśate /
MBh, 12, 288, 40.3 lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati //
MBh, 12, 288, 41.3 kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 288, 42.3 prājña eko balavān durbalo 'pi prājña eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 289, 5.1 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā /
MBh, 12, 289, 9.2 vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ //
MBh, 12, 289, 10.3 tulyaṃ na darśanaṃ kasmāt tanme brūhi pitāmaha //
MBh, 12, 289, 15.2 vinaśyanti na saṃdehastadvad yogabalād ṛte //
MBh, 12, 289, 25.1 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ /
MBh, 12, 289, 25.1 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ /
MBh, 12, 289, 25.1 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ /
MBh, 12, 289, 50.2 na kaścid vrajati hyasmin kṣemeṇa bharatarṣabha //
MBh, 12, 290, 4.1 yasminna vibhramāḥ kecid dṛśyante manujarṣabha /
MBh, 12, 290, 23.2 devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kvacit //
MBh, 12, 290, 25.1 madhyastham ekam ātmānaṃ pāpaṃ yasminna vidyate /
MBh, 12, 290, 43.1 jananīṣu ca vartante ye na samyag yudhiṣṭhira /
MBh, 12, 290, 43.2 sadevakeṣu lokeṣu ye na vartanti mānavāḥ //
MBh, 12, 290, 75.2 amṛtatvāya kalpante na nivartanti cābhibho /
MBh, 12, 290, 76.3 ājanmamaraṇaṃ vā te smarantyuta na vānagha //
MBh, 12, 290, 77.2 tvad ṛte mānavaṃ nānyaṃ praṣṭum arhāmi kaurava //
MBh, 12, 290, 82.2 vinaśyanti na saṃdehaḥ phenā iva mahārṇave //
MBh, 12, 290, 86.2 ākramya gatayaḥ sūkṣmāścaratyātmā na saṃśayaḥ //
MBh, 12, 290, 92.2 paramātmānam aguṇaṃ na nivartati bhārata //
MBh, 12, 290, 95.2 jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate //
MBh, 12, 290, 108.1 teṣāṃ na tiryaggamanaṃ hi dṛṣṭaṃ nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ /
MBh, 12, 290, 108.1 teṣāṃ na tiryaggamanaṃ hi dṛṣṭaṃ nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ /
MBh, 12, 290, 108.2 na cābudhānām api te dvijātayo ye jñānam etannṛpate 'nuraktāḥ //
MBh, 12, 291, 1.2 kiṃ tad akṣaram ityuktaṃ yasmānnāvartate punaḥ /
MBh, 12, 291, 6.2 na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam //
MBh, 12, 291, 11.2 yasmānna punarāvṛttim āpnuvanti manīṣiṇaḥ //
MBh, 12, 291, 13.3 yanna kṣarati pūrveṇa yāvat kālena cāpyatha //
MBh, 12, 291, 19.1 vṛtaṃ naikātmakaṃ yena kṛtsnaṃ trailokyam ātmanā /
MBh, 12, 291, 28.2 yāṃ jñātvā nābhiśocanti brāhmaṇāstattvadarśinaḥ //
MBh, 12, 291, 33.1 jale bhuvi tathākāśe nānyatreti viniścayaḥ /
MBh, 12, 291, 36.2 kathitaṃ te mahārāja yasmānnāvartate punaḥ //
MBh, 12, 291, 43.1 sahavāso nivāsātmā nānyo 'ham iti manyate /
MBh, 12, 293, 6.2 na tūpayujyate devair devān upayunakti sā //
MBh, 12, 293, 13.1 ṛte na puruṣeṇeha strī garbhaṃ dhārayatyuta /
MBh, 12, 293, 13.2 ṛte striyaṃ na puruṣo rūpaṃ nirvartayet tathā //
MBh, 12, 293, 19.2 paśyāmi bhagavaṃstasmānmokṣadharmo na vidyate //
MBh, 12, 293, 22.3 evam etad yathā caitanna gṛhṇāti tathā bhavān //
MBh, 12, 293, 23.2 na tu granthasya tattvajño yathāvat tvaṃ nareśvara //
MBh, 12, 293, 24.2 na ca granthārthatattvajñastasya tad dhāraṇaṃ vṛthā //
MBh, 12, 293, 25.1 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ /
MBh, 12, 293, 25.2 yastu granthārthatattvajño nāsya granthāgamo vṛthā //
MBh, 12, 293, 28.1 nirṇayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ /
MBh, 12, 293, 34.2 evaṃ guṇāḥ prakṛtito jāyante ca na santi ca //
MBh, 12, 293, 36.2 naiva pumān pumāṃścaiva sa liṅgītyabhidhīyate //
MBh, 12, 294, 2.2 sthūlabuddhyā na paśyāmi tattvam etanna saṃśayaḥ //
MBh, 12, 294, 2.2 sthūlabuddhyā na paśyāmi tattvam etanna saṃśayaḥ //
MBh, 12, 294, 9.2 trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ //
MBh, 12, 294, 12.2 dravyaṃ hyahīnamanaso nānyatheti viniścayaḥ //
MBh, 12, 294, 16.1 na śṛṇoti na cāghrāti na rasyati na paśyati /
MBh, 12, 294, 16.1 na śṛṇoti na cāghrāti na rasyati na paśyati /
MBh, 12, 294, 16.1 na śṛṇoti na cāghrāti na rasyati na paśyati /
MBh, 12, 294, 16.1 na śṛṇoti na cāghrāti na rasyati na paśyati /
MBh, 12, 294, 16.2 na ca sparśaṃ vijānāti na saṃkalpayate manaḥ //
MBh, 12, 294, 16.2 na ca sparśaṃ vijānāti na saṃkalpayate manaḥ //
MBh, 12, 294, 17.1 na cābhimanyate kiṃcinna ca budhyati kāṣṭhavat /
MBh, 12, 294, 17.1 na cābhimanyate kiṃcinna ca budhyati kāṣṭhavat /
MBh, 12, 294, 18.2 niriṅgaścācalaścordhvaṃ na tiryaggatim āpnuyāt //
MBh, 12, 294, 22.2 tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 294, 46.1 na tvevaṃ vartamānānām āvṛttir vidyate punaḥ /
MBh, 12, 294, 47.1 paśyerann ekamatayo na samyak teṣu darśanam /
MBh, 12, 294, 48.1 sarvam etad vijānanto na sarvasya prabodhanāt /
MBh, 12, 294, 49.2 ya enam abhijānanti na bhayaṃ teṣu vidyate //
MBh, 12, 295, 6.1 ahaṃkārastu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ /
MBh, 12, 295, 11.1 ubhāvetau kṣarāvuktāvubhāvetau ca na kṣarau /
MBh, 12, 295, 21.1 tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet /
MBh, 12, 295, 21.2 prakṛtyā caiva rājendra namiśro 'nyaśca dṛśyate //
MBh, 12, 295, 22.2 paśyate cāparaṃ paśyaṃ tadā paśyanna saṃjvaret //
MBh, 12, 295, 25.1 matsyo 'nyatvaṃ yathājñānād udakānnābhimanyate /
MBh, 12, 295, 30.1 anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān /
MBh, 12, 295, 32.1 sahavāsaṃ na yāsyāmi kālam etaddhi vañcanāt /
MBh, 12, 295, 33.1 na cāyam aparādho 'syā aparādho hyayaṃ mama /
MBh, 12, 295, 36.1 na mamātrānayā kāryam ahaṃkārakṛtātmayā /
MBh, 12, 295, 38.1 anena sāmyaṃ yāsyāmi nānayāham acetasā /
MBh, 12, 295, 38.2 kṣamaṃ mama sahānena naikatvam anayā saha /
MBh, 12, 295, 45.1 pañcaviṃśāt paraṃ tattvaṃ na paśyati narādhipa /
MBh, 12, 296, 3.1 etad evaṃ vikurvāṇāṃ budhyamāno na budhyate /
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 7.1 pañcaviṃśaṃ mahātmānaṃ na cāsāvapi budhyate /
MBh, 12, 296, 9.1 avyaktaṃ na tu tad brahma budhyate tāta kevalam /
MBh, 12, 296, 9.2 kevalaṃ pañcaviṃśaṃ ca caturviṃśaṃ na paśyati //
MBh, 12, 296, 14.2 tattvasaṃśrayaṇād etat tattvavanna ca mānada /
MBh, 12, 296, 15.1 na caiṣa tattvavāṃstāta nistattvastveṣa buddhimān /
MBh, 12, 296, 18.2 ekatvaṃ vai bhavatyasya yadā buddhyā na budhyate //
MBh, 12, 296, 25.1 so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ /
MBh, 12, 296, 31.1 na vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 12, 296, 32.1 na deyam etacca tathānṛtātmane śaṭhāya klībāya na jihmabuddhaye /
MBh, 12, 296, 32.2 na paṇḍitajñānaparopatāpine deyaṃ tvayedaṃ vinibodha yādṛśe //
MBh, 12, 296, 34.2 vijānate caiva na cāhitakṣame dame ca śaktāya śame ca dehinām //
MBh, 12, 296, 35.1 etair guṇair hīnatame na deyam etat paraṃ brahma viśuddham āhuḥ /
MBh, 12, 296, 35.2 na śreyasā yokṣyati tādṛśe kṛtaṃ dharmapravaktāram apātradānāt //
MBh, 12, 296, 36.1 pṛthvīm imāṃ yadyapi ratnapūrṇāṃ dadyānnadeyaṃ tvidam avratāya /
MBh, 12, 296, 41.2 etad uktaṃ paraṃ brahma yasmānnāvartate punaḥ /
MBh, 12, 296, 42.2 nāvabudhyati tattvena budhyamāno 'jarāmaraḥ //
MBh, 12, 296, 46.1 yena kṣarākṣare vitte na bhayaṃ tasya vidyate /
MBh, 12, 296, 46.2 vidyate tu bhayaṃ tasya yo naitad vetti pārthiva //
MBh, 12, 297, 7.1 svādukāmuka kāmānāṃ vaitṛṣṇyaṃ kiṃ na gacchasi /
MBh, 12, 297, 7.2 madhu paśyasi durbuddhe prapātaṃ nānupaśyasi //
MBh, 12, 297, 13.2 krodham utsṛjya dattvā ca nānutapyen na kīrtayet //
MBh, 12, 297, 13.2 krodham utsṛjya dattvā ca nānutapyen na kīrtayet //
MBh, 12, 298, 9.1 na tavāviditaṃ kiṃcinmāṃ tu jijñāsate bhavān /
MBh, 12, 299, 15.2 na cendriyāṇi paśyanti mana evātra paśyati //
MBh, 12, 299, 16.1 cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā /
MBh, 12, 299, 16.2 manasi vyākule cakṣuḥ paśyann api na paśyati /
MBh, 12, 299, 17.2 na cendriyavyuparame manasyuparamo bhavet /
MBh, 12, 303, 1.2 na śakyo nirguṇastāta guṇīkartuṃ viśāṃ pate /
MBh, 12, 303, 4.1 avyaktastu na jānīte puruṣo jñaḥ svabhāvataḥ /
MBh, 12, 303, 4.2 na mattaḥ param astīti nityam evābhimanyate //
MBh, 12, 303, 6.2 yadātmānaṃ na jānīte tadāvyaktam ihocyate //
MBh, 12, 303, 14.2 na codumbarasaṃyogair maśakastatra lipyate //
MBh, 12, 303, 15.2 na codakasya sparśena matsyo lipyati sarvaśaḥ //
MBh, 12, 303, 16.2 na copalipyate so 'gnir ukhāsaṃsparśanena vai //
MBh, 12, 303, 17.2 na codakasya sparśena lipyate tatra puṣkaram //
MBh, 12, 303, 18.2 yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ //
MBh, 12, 303, 19.1 ye tvanyathaiva paśyanti na samyak teṣu darśanam /
MBh, 12, 304, 2.1 nāsti sāṃkhyasamaṃ jñānaṃ nāsti yogasamaṃ balam /
MBh, 12, 304, 2.1 nāsti sāṃkhyasamaṃ jñānaṃ nāsti yogasamaṃ balam /
MBh, 12, 304, 7.2 sūkṣmam aṣṭaguṇaṃ prāhur netaraṃ nṛpasattama //
MBh, 12, 304, 10.2 vātādhikyaṃ bhavatyeva tasmāddhi na samācaret //
MBh, 12, 304, 12.2 ātmārāmeṇa buddhena yoktavyo 'tmā na saṃśayaḥ //
MBh, 12, 304, 20.2 nālaṃ cālayituṃ śakyastathā yuktasya lakṣaṇam //
MBh, 12, 304, 21.2 kriyamāṇair na kampeta yuktasyaitannidarśanam //
MBh, 12, 304, 23.1 saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet /
MBh, 12, 305, 9.1 yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadācana /
MBh, 12, 305, 10.1 paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva /
MBh, 12, 305, 18.2 athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām //
MBh, 12, 306, 5.2 yajūṃṣi nopayuktāni kṣipram icchāmi veditum //
MBh, 12, 306, 44.2 akṣayaṃ puruṣaṃ prāhuḥ kṣayo hyasya na vidyate //
MBh, 12, 306, 47.2 vedārthaṃ ye na jānanti vedyaṃ gandharvasattama //
MBh, 12, 306, 48.2 vedavedyaṃ na jānīte vedabhāravaho hi saḥ //
MBh, 12, 306, 49.2 viṣṭhāṃ tatrānupaśyeta na maṇḍaṃ nāpi vā ghṛtam //
MBh, 12, 306, 49.2 viṣṭhāṃ tatrānupaśyeta na maṇḍaṃ nāpi vā ghṛtam //
MBh, 12, 306, 50.1 tathā vedyam avedyaṃ ca vedavidyo na vindati /
MBh, 12, 306, 51.2 yathāsya janmanidhane na bhavetāṃ punaḥ punaḥ //
MBh, 12, 306, 55.1 tenaitannābhijānanti pañcaviṃśakam acyutam /
MBh, 12, 306, 56.3 tathā tanna tathā veti tad bhavān vaktum arhati //
MBh, 12, 306, 63.1 na tavāviditaṃ kiṃcid bhavāñśrutinidhiḥ smṛtaḥ /
MBh, 12, 306, 68.2 na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam //
MBh, 12, 306, 70.3 na tu paśyati paśyaṃstu yaścainam anupaśyati //
MBh, 12, 306, 71.1 pañcaviṃśo 'bhimanyeta nānyo 'sti paramo mama /
MBh, 12, 306, 71.2 na caturviṃśako 'grāhyo manujair jñānadarśibhiḥ //
MBh, 12, 306, 73.1 sa nimajjati kālasya yadaikatvaṃ na budhyate /
MBh, 12, 306, 76.1 tenaitannābhinandanti pañcaviṃśakam acyutam /
MBh, 12, 306, 77.2 tadā sa sarvavid vidvānna punarjanma vindati //
MBh, 12, 306, 84.1 jñānānmokṣo jāyate pūruṣāṇāṃ nāstyajñānād evam āhur narendra /
MBh, 12, 306, 85.2 śraddhātavyaṃ śraddadhānena nityaṃ na śraddhinaṃ janmamṛtyū viśetām //
MBh, 12, 306, 87.2 nābhyāṃ vaiśyāḥ pādataścāpi śūdrāḥ sarve varṇā nānyathā veditavyāḥ //
MBh, 12, 306, 101.1 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ /
MBh, 12, 306, 102.1 na svādhyāyaistapobhir vā yajñair vā kurunandana /
MBh, 12, 306, 105.2 jñānaṃ viśiṣṭaṃ na tathā hi yajñā jñānena durgaṃ tarate na yajñaiḥ //
MBh, 12, 306, 105.2 jñānaṃ viśiṣṭaṃ na tathā hi yajñā jñānena durgaṃ tarate na yajñaiḥ //
MBh, 12, 306, 106.1 durgaṃ janma nidhanaṃ cāpi rājan na bhūtikaṃ jñānavido vadanti /
MBh, 12, 307, 2.2 rasāyanaprayogair vā kair nopaiti jarāntakau //
MBh, 12, 307, 6.2 nivṛttir naitayor asti nānivṛttiḥ kathaṃcana //
MBh, 12, 307, 6.2 nivṛttir naitayor asti nānivṛttiḥ kathaṃcana //
MBh, 12, 307, 7.1 na hyahāni nivartante na māsā na punaḥ kṣapāḥ /
MBh, 12, 307, 7.1 na hyahāni nivartante na māsā na punaḥ kṣapāḥ /
MBh, 12, 307, 7.1 na hyahāni nivartante na māsā na punaḥ kṣapāḥ /
MBh, 12, 307, 8.3 jarāmṛtyumahāgrāhe na kaścid abhipadyate //
MBh, 12, 307, 9.1 naivāsya bhavitā kaścinnāsau bhavati kasyacit /
MBh, 12, 307, 9.1 naivāsya bhavitā kaścinnāsau bhavati kasyacit /
MBh, 12, 307, 9.3 nāyam atyantasaṃvāso labdhapūrvo hi kenacit //
MBh, 12, 307, 14.1 draṣṭā svargasya na hyasti tathaiva narakasya ca /
MBh, 12, 308, 9.1 sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā /
MBh, 12, 308, 16.1 sulabhā tvasya dharmeṣu mukto neti sasaṃśayā /
MBh, 12, 308, 21.1 śrute vayasi jātau ca sadbhāvo nādhigamyate /
MBh, 12, 308, 23.2 yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu //
MBh, 12, 308, 27.2 śrāvitastrividhaṃ mokṣaṃ na ca rājyād vicālitaḥ //
MBh, 12, 308, 33.2 prāpyāpyaṅkurahetutvam abījatvānna jāyate //
MBh, 12, 308, 34.2 jñānaṃ kṛtam abījaṃ me viṣayeṣu na jāyate //
MBh, 12, 308, 35.1 nābhiṣajati kasmiṃścinnānarthe na parigrahe /
MBh, 12, 308, 35.1 nābhiṣajati kasmiṃścinnānarthe na parigrahe /
MBh, 12, 308, 35.1 nābhiṣajati kasmiṃścinnānarthe na parigrahe /
MBh, 12, 308, 35.2 nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ //
MBh, 12, 308, 42.2 chatrādiṣu kathaṃ na syāt tulyahetau parigrahe //
MBh, 12, 308, 44.2 utsṛjan parigṛhṇaṃśca so 'pi saṅgānna mucyate //
MBh, 12, 308, 46.2 mucyante kiṃ na mucyante pade paramake sthitāḥ //
MBh, 12, 308, 47.2 liṅgānyatyartham etāni na mokṣāyeti me matiḥ //
MBh, 12, 308, 49.2 kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate //
MBh, 12, 308, 50.1 ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam /
MBh, 12, 308, 50.1 ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam /
MBh, 12, 308, 55.2 mukto 'yaṃ syānna vetyasmāddharṣito matparigrahaḥ //
MBh, 12, 308, 56.1 na ca kāmasamāyukte mukte 'pyasti tridaṇḍakam /
MBh, 12, 308, 56.2 na rakṣyate tvayā cedaṃ na muktasyāsti gopanā //
MBh, 12, 308, 56.2 na rakṣyate tvayā cedaṃ na muktasyāsti gopanā //
MBh, 12, 308, 59.2 nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram //
MBh, 12, 308, 61.1 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām /
MBh, 12, 308, 61.1 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām /
MBh, 12, 308, 66.1 na mayyevābhisaṃdhiste jayaiṣiṇyā jaye kṛtaḥ /
MBh, 12, 308, 70.2 kṛteyaṃ hi vijijñāsā mukto neti tvayā mama /
MBh, 12, 308, 70.3 etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum //
MBh, 12, 308, 71.2 tattvaṃ satrapraticchannā mayi nārhasi gūhitum //
MBh, 12, 308, 72.1 na rājānaṃ mṛṣā gacchenna dvijātiṃ kathaṃcana /
MBh, 12, 308, 72.1 na rājānaṃ mṛṣā gacchenna dvijātiṃ kathaṃcana /
MBh, 12, 308, 72.2 na striyaṃ strīguṇopetāṃ hanyur hyete mṛṣāgatāḥ //
MBh, 12, 308, 76.2 pratyādiṣṭā narendreṇa sulabhā na vyakampata //
MBh, 12, 308, 87.1 upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam /
MBh, 12, 308, 87.1 upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam /
MBh, 12, 308, 87.2 nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava //
MBh, 12, 308, 87.2 nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava //
MBh, 12, 308, 88.1 na gurvakṣarasambaddhaṃ parāṅmukhamukhaṃ na ca /
MBh, 12, 308, 88.1 na gurvakṣarasambaddhaṃ parāṅmukhamukhaṃ na ca /
MBh, 12, 308, 88.2 nānṛtaṃ na trivargeṇa viruddhaṃ nāpyasaṃskṛtam //
MBh, 12, 308, 88.2 nānṛtaṃ na trivargeṇa viruddhaṃ nāpyasaṃskṛtam //
MBh, 12, 308, 88.2 nānṛtaṃ na trivargeṇa viruddhaṃ nāpyasaṃskṛtam //
MBh, 12, 308, 89.1 na nyūnaṃ kaṣṭaśabdaṃ vā vyutkramābhihitaṃ na ca /
MBh, 12, 308, 89.1 na nyūnaṃ kaṣṭaśabdaṃ vā vyutkramābhihitaṃ na ca /
MBh, 12, 308, 89.2 na śeṣaṃ nānukalpena niṣkāraṇam ahetukam //
MBh, 12, 308, 89.2 na śeṣaṃ nānukalpena niṣkāraṇam ahetukam //
MBh, 12, 308, 90.2 hrīto 'nukrośato mānānna vakṣyāmi kathaṃcana //
MBh, 12, 308, 92.2 svārtham āha parārthaṃ vā tadā vākyaṃ na rohati //
MBh, 12, 308, 94.2 śrotuścaivātmanaścaiva sa vaktā netaro nṛpa //
MBh, 12, 308, 99.1 na caiṣāṃ codanā kācid astītyeṣa viniścayaḥ /
MBh, 12, 308, 99.2 ekaikasyeha vijñānaṃ nāstyātmani tathā pare //
MBh, 12, 308, 100.1 na veda cakṣuścakṣuṣṭvaṃ śrotraṃ nātmani vartate /
MBh, 12, 308, 100.1 na veda cakṣuścakṣuṣṭvaṃ śrotraṃ nātmani vartate /
MBh, 12, 308, 100.2 tathaiva vyabhicāreṇa na vartante parasparam /
MBh, 12, 308, 100.3 saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ //
MBh, 12, 308, 105.2 mamāyam iti yenāyaṃ manyate na ca manyate //
MBh, 12, 308, 119.2 kaumārarūpam āpannaṃ rūpato nopalabhyate //
MBh, 12, 308, 120.2 anena kramayogena pūrvaṃ pūrvaṃ na labhyate //
MBh, 12, 308, 121.2 vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate //
MBh, 12, 308, 122.1 na caiṣām apyayo rājaṃllakṣyate prabhavo na ca /
MBh, 12, 308, 122.1 na caiṣām apyayo rājaṃllakṣyate prabhavo na ca /
MBh, 12, 308, 123.2 ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ //
MBh, 12, 308, 124.1 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ /
MBh, 12, 308, 124.1 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ /
MBh, 12, 308, 126.2 evam evātmanātmānam anyasmin kiṃ na paśyasi /
MBh, 12, 308, 127.2 idaṃ me syād idaṃ neti dvaṃdvair muktasya maithila /
MBh, 12, 308, 129.1 trivarge saptadhā vyaktaṃ yo na vedeha karmasu /
MBh, 12, 308, 130.2 yasya nāsti samaṃ cakṣuḥ kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 141.1 svaptukāmo na labhate svaptuṃ kāryārthibhir janaiḥ /
MBh, 12, 308, 143.2 na cāpyutsahate dātuṃ vittarakṣī mahājanāt //
MBh, 12, 308, 153.2 balaṃ kośam amātyāṃśca kasyaitāni na vā nṛpa //
MBh, 12, 308, 159.1 nāstyasādhāraṇo rājā nāsti rājyam arājakam /
MBh, 12, 308, 159.1 nāstyasādhāraṇo rājā nāsti rājyam arājakam /
MBh, 12, 308, 160.2 pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate //
MBh, 12, 308, 162.1 svadehe nābhiṣaṅgo me kutaḥ paraparigrahe /
MBh, 12, 308, 162.2 na mām evaṃvidhāṃ muktām īdṛśaṃ vaktum arhasi //
MBh, 12, 308, 165.1 śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam /
MBh, 12, 308, 169.1 na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha /
MBh, 12, 308, 169.1 na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha /
MBh, 12, 308, 169.1 na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha /
MBh, 12, 308, 169.2 na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa //
MBh, 12, 308, 170.2 naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam //
MBh, 12, 308, 172.2 strīpuṃsoḥ samavāyo 'yaṃ tvayā vācyo na saṃsadi //
MBh, 12, 308, 175.1 sa gārhasthyāccyutaśca tvaṃ mokṣaṃ nāvāpya durvidam /
MBh, 12, 308, 176.1 na hi muktasya muktena jñasyaikatvapṛthaktvayoḥ /
MBh, 12, 308, 177.2 nānyad anyad iti jñātvā nānyad anyat pravartate //
MBh, 12, 308, 177.2 nānyad anyad iti jñātvā nānyad anyat pravartate //
MBh, 12, 308, 179.1 na tu kuṇḍe payobhāvaḥ payaścāpi na makṣikāḥ /
MBh, 12, 308, 179.1 na tu kuṇḍe payobhāvaḥ payaścāpi na makṣikāḥ /
MBh, 12, 308, 179.2 svayam evāśrayantyete bhāvā na tu parāśrayam //
MBh, 12, 308, 181.1 nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā /
MBh, 12, 308, 181.1 nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā /
MBh, 12, 308, 181.1 nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā /
MBh, 12, 308, 185.1 nāsmi satrapraticchannā na parasvābhimāninī /
MBh, 12, 308, 185.1 nāsmi satrapraticchannā na parasvābhimāninī /
MBh, 12, 308, 185.2 na dharmasaṃkarakarī svadharme 'smi dhṛtavratā //
MBh, 12, 308, 186.1 nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī /
MBh, 12, 308, 186.1 nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī /
MBh, 12, 308, 186.2 nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa //
MBh, 12, 308, 188.1 na vargasthā bravīmyetat svapakṣaparapakṣayoḥ /
MBh, 12, 308, 188.2 mukto na mucyate yaśca śānto yaśca na śāmyati //
MBh, 12, 308, 188.2 mukto na mucyate yaśca śānto yaśca na śāmyati //
MBh, 12, 308, 191.2 śrutvā nādhijagau rājā kiṃcid anyad ataḥ param //
MBh, 12, 309, 7.2 antaraṃ lipsamāneṣu bālastvaṃ nāvabudhyase //
MBh, 12, 309, 8.2 jīvite śiṣyamāṇe ca kim utthāya na dhāvasi //
MBh, 12, 309, 13.2 sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ //
MBh, 12, 309, 14.2 kośakāravad ātmānaṃ veṣṭayannāvabudhyase //
MBh, 12, 309, 22.1 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate /
MBh, 12, 309, 23.1 brāhmaṇyaṃ bahubhir avāpyate tapobhis tallabdhvā na paripaṇena heḍitavyam /
MBh, 12, 309, 25.2 cakṣuste yadi na parapraṇetṛneyaṃ dharme te bhavatu manaḥ paraṃ niśamya //
MBh, 12, 309, 32.1 mahāpadāni katthase na cāpyavekṣase param /
MBh, 12, 309, 32.2 cirasya mṛtyukārikām anāgatāṃ na budhyase //
MBh, 12, 309, 35.2 taveha jīvitaṃ yamo na cāsti tasya vārakaḥ //
MBh, 12, 309, 39.2 smaran purā na tapyase nidhatsva kevalaṃ nidhim //
MBh, 12, 309, 45.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
MBh, 12, 309, 45.2 mṛtaṃ ca yanna muñcati samarjayasva tad dhanam //
MBh, 12, 309, 46.1 na tatra saṃvibhajyate svakarmabhiḥ parasparam /
MBh, 12, 309, 48.1 na yāvad eva pacyate mahājanasya yāvakam /
MBh, 12, 309, 49.1 na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ /
MBh, 12, 309, 49.1 na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ /
MBh, 12, 309, 51.2 na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ //
MBh, 12, 309, 52.2 na sākṣir ātmanā samo nṛṇām ihāsti kaścana //
MBh, 12, 309, 57.1 na tatra saṃvibhajyate svakarmaṇā parasparam /
MBh, 12, 309, 61.2 abuddhimohanaṃ punaḥ prabhur vinā na yāvakam //
MBh, 12, 309, 66.2 na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim //
MBh, 12, 309, 70.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 309, 77.1 na dehabhede maraṇaṃ vijānatāṃ na ca praṇāśaḥ svanupālite pathi /
MBh, 12, 309, 77.1 na dehabhede maraṇaṃ vijānatāṃ na ca praṇāśaḥ svanupālite pathi /
MBh, 12, 309, 79.2 tathātmānaṃ samādadhyād bhraśyeta na punar yathā //
MBh, 12, 309, 80.1 yasya notkrāmati matiḥ svargamārgānusāriṇī /
MBh, 12, 309, 81.1 yasya nopahatā buddhir niścayeṣvavalambate /
MBh, 12, 309, 81.2 svarge kṛtāvakāśasya tasya nāsti mahad bhayam //
MBh, 12, 309, 83.2 na tena kiṃcinna prāptaṃ tanme bahumataṃ phalam //
MBh, 12, 309, 83.2 na tena kiṃcinna prāptaṃ tanme bahumataṃ phalam //
MBh, 12, 309, 85.1 na teṣāṃ bhavatā kāryaṃ na kāryaṃ tava tair api /
MBh, 12, 309, 85.1 na teṣāṃ bhavatā kāryaṃ na kāryaṃ tava tair api /
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 12, 309, 91.2 śrutena kiṃ yena na dharmam ācaret kim ātmanā yo na jitendriyo vaśī //
MBh, 12, 309, 91.2 śrutena kiṃ yena na dharmam ācaret kim ātmanā yo na jitendriyo vaśī //
MBh, 12, 310, 2.2 na hyasya jananīṃ vidma janma cāgryaṃ mahātmanaḥ //
MBh, 12, 310, 3.2 yathā nānyasya loke 'smin dvitīyasyeha kasyacit //
MBh, 12, 310, 4.2 na hi me tṛptir astīha śṛṇvato 'mṛtam uttamam //
MBh, 12, 310, 6.2 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 12, 310, 6.2 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 12, 310, 6.2 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 12, 310, 6.2 na hāyanair na palitair na vittena na bandhubhiḥ /
MBh, 12, 310, 7.2 tad indriyāṇi saṃyamya tapo bhavati nānyathā //
MBh, 12, 310, 9.2 yogasya kalayā tāta na tulyaṃ vidyate phalam //
MBh, 12, 310, 22.1 na cāsya hīyate varṇo na glānir upajāyate /
MBh, 12, 310, 22.1 na cāsya hīyate varṇo na glānir upajāyate /
MBh, 12, 311, 6.2 na śaśāka niyantuṃ tad vyāsaḥ pravisṛtaṃ manaḥ /
MBh, 12, 311, 27.1 na tvasya ramate buddhir āśrameṣu narādhipa /
MBh, 12, 312, 8.2 na prabhāveṇa gantavyam antarikṣacareṇa vai //
MBh, 12, 312, 9.1 ārjaveṇaiva gantavyaṃ na sukhānveṣiṇā pathā /
MBh, 12, 312, 9.2 nānveṣṭavyā viśeṣāstu viśeṣā hi prasaṅginaḥ //
MBh, 12, 312, 10.1 ahaṃkāro na kartavyo yājye tasminnarādhipe /
MBh, 12, 312, 17.2 ratnāni ca vicitrāṇi śukaḥ paśyanna paśyati //
MBh, 12, 312, 28.1 na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ /
MBh, 12, 312, 28.2 pratāmyati glāyati vā nāpaiti ca tathātapāt //
MBh, 12, 312, 41.2 vaśyendriyo jitakrodho na hṛṣyati na kupyati //
MBh, 12, 312, 41.2 vaśyendriyo jitakrodho na hṛṣyati na kupyati //
MBh, 12, 313, 22.2 na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet /
MBh, 12, 313, 22.3 na vinā gurusaṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ //
MBh, 12, 313, 29.2 saṃpaśyannopalipyeta jale vāricaro yathā //
MBh, 12, 313, 32.1 jyotir ātmani nānyatra rataṃ tatraiva caiva tat /
MBh, 12, 313, 33.1 na bibheti paro yasmānna bibheti parācca yaḥ /
MBh, 12, 313, 33.1 na bibheti paro yasmānna bibheti parācca yaḥ /
MBh, 12, 313, 33.2 yaśca necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 313, 33.2 yaśca necchati na dveṣṭi brahma sampadyate tadā //
MBh, 12, 313, 34.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
MBh, 12, 313, 44.2 adhikaṃ ca tavaiśvaryaṃ tacca tvaṃ nāvabudhyase //
MBh, 12, 313, 45.2 utpanne cāpi vijñāne nādhigacchati tāṃ gatim //
MBh, 12, 313, 48.1 nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā /
MBh, 12, 313, 48.1 nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā /
MBh, 12, 313, 48.2 nautsukyaṃ nṛttagīteṣu na rāga upajāyate //
MBh, 12, 313, 48.2 nautsukyaṃ nṛttagīteṣu na rāga upajāyate //
MBh, 12, 313, 49.1 na bandhuṣu nibandhaste na bhayeṣvasti te bhayam /
MBh, 12, 313, 49.1 na bandhuṣu nibandhaste na bhayeṣvasti te bhayam /
MBh, 12, 314, 12.1 sa nāmṛṣyata taṃ kṣepam avaikṣata ca pāvakim /
MBh, 12, 314, 14.1 śaktenāpi samuddhartuṃ kampitā sā na tūddhṛtā /
MBh, 12, 314, 15.2 paśya vīryaṃ kumārasya naitad anyaḥ kariṣyati //
MBh, 12, 314, 16.2 jagrāha tāṃ tasya śaktiṃ na cainām apyakampayat //
MBh, 12, 314, 20.1 na tatra śakyate gantuṃ yakṣarākṣasadānavaiḥ /
MBh, 12, 314, 37.2 ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ //
MBh, 12, 314, 41.2 nāśiṣye sampradātavyo nāvrate nākṛtātmani //
MBh, 12, 314, 41.2 nāśiṣye sampradātavyo nāvrate nākṛtātmani //
MBh, 12, 314, 41.2 nāśiṣye sampradātavyo nāvrate nākṛtātmani //
MBh, 12, 314, 42.2 nāparīkṣitacāritre vidyā deyā kathaṃcana //
MBh, 12, 314, 44.1 na niyojyāśca vaḥ śiṣyā aniyoge mahābhaye /
MBh, 12, 315, 12.1 bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate /
MBh, 12, 315, 13.1 brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate /
MBh, 12, 315, 14.1 na bhrājate yathāpūrvaṃ niṣādānām ivālayaḥ /
MBh, 12, 315, 15.2 vimuktā brahmaghoṣeṇa na bhrājante yathā purā //
MBh, 12, 315, 19.2 viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ manaḥ //
MBh, 12, 315, 44.2 vāyunā vihatā meghā na bhavanti balāhakāḥ //
MBh, 12, 315, 52.1 yena sṛṣṭaḥ parābhūto yātyeva na nivartate /
MBh, 12, 315, 56.1 tasmād brahmavido brahma nādhīyante 'tivāyati /
MBh, 12, 316, 6.1 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ tapaḥ /
MBh, 12, 316, 6.1 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ tapaḥ /
MBh, 12, 316, 6.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 316, 6.2 nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham //
MBh, 12, 316, 12.2 ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param //
MBh, 12, 316, 18.1 na hiṃsyāt sarvabhūtāni maitrāyaṇagataścaret /
MBh, 12, 316, 18.2 nedaṃ janma samāsādya vairaṃ kurvīta kenacit //
MBh, 12, 316, 21.1 nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ /
MBh, 12, 316, 24.2 viddhi prajñānatṛptaṃ taṃ jñānatṛpto na śocati //
MBh, 12, 316, 26.2 saṃsāre pacyate jantustat kathaṃ nāvabudhyase //
MBh, 12, 316, 27.2 anarthe cārthasaṃjñastvaṃ kimarthaṃ nāvabudhyase //
MBh, 12, 316, 28.2 kośakāravad ātmānaṃ veṣṭayannāvabudhyase //
MBh, 12, 316, 33.2 anarthe kiṃ prasaktastvaṃ svam arthaṃ nānutiṣṭhasi //
MBh, 12, 316, 35.1 na hi tvā prasthitaṃ kaścit pṛṣṭhato 'nugamiṣyati /
MBh, 12, 316, 37.2 chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ //
MBh, 12, 316, 51.1 parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati /
MBh, 12, 316, 52.1 brahmabhūtasya saṃyogo nāśubhenopapadyate /
MBh, 12, 316, 52.3 loke buddhiprakāśena lokamārgo na riṣyate //
MBh, 12, 317, 2.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 317, 5.1 dravyeṣu samatīteṣu ye guṇāstānna cintayet /
MBh, 12, 317, 7.1 nārtho na dharmo na yaśo yo 'tītam anuśocati /
MBh, 12, 317, 7.1 nārtho na dharmo na yaśo yo 'tītam anuśocati /
MBh, 12, 317, 7.1 nārtho na dharmo na yaśo yo 'tītam anuśocati /
MBh, 12, 317, 7.2 apyabhāvena yujyeta taccāsya na nivartate //
MBh, 12, 317, 8.2 sarvāṇi naitad ekasya śokasthānaṃ hi vidyate //
MBh, 12, 317, 10.1 nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim /
MBh, 12, 317, 10.2 samyak prapaśyataḥ sarvaṃ nāśrukarmopapadyate //
MBh, 12, 317, 11.2 yasminna śakyate kartuṃ yatnastannānucintayet //
MBh, 12, 317, 11.2 yasminna śakyate kartuṃ yatnastannānucintayet //
MBh, 12, 317, 12.1 bhaiṣajyam etad duḥkhasya yad etannānucintayet /
MBh, 12, 317, 12.2 cintyamānaṃ hi na vyeti bhūyaścāpi pravardhate //
MBh, 12, 317, 13.2 etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt //
MBh, 12, 317, 14.2 ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ //
MBh, 12, 317, 15.1 na jānapadikaṃ duḥkham ekaḥ śocitum arhati /
MBh, 12, 317, 16.1 sukhād bahutaraṃ duḥkhaṃ jīvite nātra saṃśayaḥ /
MBh, 12, 317, 17.2 abhyeti brahma so 'tyantaṃ na taṃ śocanti paṇḍitāḥ //
MBh, 12, 317, 18.1 duḥkham arthā hi tyajyante pālane na ca te sukhāḥ /
MBh, 12, 317, 18.2 duḥkhena cādhigamyante nāśam eṣāṃ na cintayet //
MBh, 12, 317, 21.1 anto nāsti pipāsāyāstuṣṭistu paramaṃ sukham /
MBh, 12, 317, 22.1 nimeṣamātram api hi vayo gacchanna tiṣṭhati /
MBh, 12, 317, 23.2 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 12, 317, 26.2 nopabhogāt paraṃ kiṃcid dhanino vādhanasya vā //
MBh, 12, 317, 27.1 prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam /
MBh, 12, 317, 27.2 viprayogāt tu sarvasya na śocet prakṛtisthitaḥ //
MBh, 12, 318, 1.3 nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam //
MBh, 12, 318, 1.3 nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam //
MBh, 12, 318, 2.1 svabhāvād yatnam ātiṣṭhed yatnavānnāvasīdati /
MBh, 12, 318, 5.1 sravanti na nivartante srotāṃsi saritām iva /
MBh, 12, 318, 6.2 jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate //
MBh, 12, 318, 9.2 yadi syānna parādhīnaṃ puruṣasya kriyāphalam //
MBh, 12, 318, 13.2 kaścit karmānusṛtyānyo na prāpyam adhigacchati //
MBh, 12, 318, 15.1 tasya yonau prasaktasya garbho bhavati vā na vā /
MBh, 12, 318, 16.2 siddhau prayatamānānāṃ naivāṇḍam upajāyate //
MBh, 12, 318, 24.2 tasminn evodare garbhaḥ kiṃ nānnam iva jīryate //
MBh, 12, 318, 25.2 dhāraṇe vā visarge vā na kartur vidyate vaśaḥ //
MBh, 12, 318, 28.2 prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ //
MBh, 12, 318, 29.1 nābhyutthāne manuṣyāṇāṃ yogāḥ syur nātra saṃśayaḥ /
MBh, 12, 318, 29.1 nābhyutthāne manuṣyāṇāṃ yogāḥ syur nātra saṃśayaḥ /
MBh, 12, 318, 30.2 vedanāṃ nāpakarṣanti yatamānāścikitsakāḥ //
MBh, 12, 318, 33.2 śvāpadāni daridrāṃśca prāyo nārtā bhavanti te //
MBh, 12, 318, 36.1 na dhanena na rājyena nogreṇa tapasā tathā /
MBh, 12, 318, 36.1 na dhanena na rājyena nogreṇa tapasā tathā /
MBh, 12, 318, 36.1 na dhanena na rājyena nogreṇa tapasā tathā /
MBh, 12, 318, 37.1 na mriyeranna jīryeran sarve syuḥ sarvakāmikāḥ /
MBh, 12, 318, 37.1 na mriyeranna jīryeran sarve syuḥ sarvakāmikāḥ /
MBh, 12, 318, 37.2 nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati //
MBh, 12, 318, 38.2 yatate ca yathāśakti na ca tad vartate tathā //
MBh, 12, 318, 40.2 svaṃ svaṃ ca punar anyeṣāṃ na kiṃcid abhigamyate //
MBh, 12, 318, 46.3 saṃcintya manasā dhīro niścayaṃ nādhyagacchata //
MBh, 12, 318, 49.2 nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare //
MBh, 12, 318, 50.1 paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ /
MBh, 12, 318, 52.1 na tu yogam ṛte śakyā prāptuṃ sā paramā gatiḥ /
MBh, 12, 318, 52.2 avabandho hi muktasya karmabhir nopapadyate //
MBh, 12, 318, 54.1 na hyeṣa kṣayam āpnoti somaḥ suragaṇair yathā /
MBh, 12, 318, 59.1 lokeṣu sarvabhūtāni pravekṣyāmi nasaṃśayaḥ /
MBh, 12, 319, 4.1 na tatra pakṣisaṃghāto na śabdo nāpi darśanam /
MBh, 12, 319, 4.1 na tatra pakṣisaṃghāto na śabdo nāpi darśanam /
MBh, 12, 319, 4.1 na tatra pakṣisaṃghāto na śabdo nāpi darśanam /
MBh, 12, 320, 6.1 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ /
MBh, 12, 320, 6.1 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ /
MBh, 12, 320, 11.2 na ca pratijaghānāsya sa gatiṃ parvatottamaḥ //
MBh, 12, 321, 3.2 svargataścaiva kiṃ kuryād yena na cyavate divaḥ //
MBh, 12, 321, 5.3 na hyeṣa tarkayā śakyo vaktuṃ varṣaśatair api //
MBh, 12, 321, 26.2 kaṃ tvadya yajase devaṃ pitaraṃ kaṃ na vidmahe //
MBh, 12, 321, 31.1 nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ /
MBh, 12, 322, 3.1 vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam /
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 12, 322, 4.3 ebhir viśeṣaiḥ pariśuddhasattvaḥ kasmānna paśyeyam anantam īśam //
MBh, 12, 322, 25.2 nānṛtā vāk samabhavanmano duṣṭaṃ na cābhavat /
MBh, 12, 322, 25.2 nānṛtā vāk samabhavanmano duṣṭaṃ na cābhavat /
MBh, 12, 322, 25.3 na ca kāyena kṛtavān sa pāpaṃ param aṇvapi //
MBh, 12, 323, 10.1 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat /
MBh, 12, 323, 14.2 grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ //
MBh, 12, 323, 15.2 kimartham iha na prāpto darśanaṃ sa harir vibhuḥ //
MBh, 12, 323, 17.1 ūcuścainam asaṃbhrāntā na roṣaṃ kartum arhasi /
MBh, 12, 323, 17.2 naiṣa dharmaḥ kṛtayuge yastvaṃ roṣam acīkṛthāḥ //
MBh, 12, 323, 18.2 na sa śakyastvayā draṣṭum asmābhir vā bṛhaspate /
MBh, 12, 323, 29.1 na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ /
MBh, 12, 323, 30.1 na kilātaptatapasā śakyate draṣṭum añjasā /
MBh, 12, 323, 34.2 na tatrābhyadhikaḥ kaścit sarve te samatejasaḥ //
MBh, 12, 323, 38.2 na kiṃcid api paśyāmo hṛtadṛṣṭibalendriyāḥ //
MBh, 12, 323, 42.3 vayaṃ tvenaṃ na paśyāmo mohitāstasya māyayā //
MBh, 12, 323, 44.2 asmānna kaścinmanasā cakṣuṣā vāpyapūjayat //
MBh, 12, 323, 45.2 nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ //
MBh, 12, 323, 48.2 na sa śakyo 'bhaktena draṣṭuṃ devaḥ kathaṃcana //
MBh, 12, 323, 53.2 devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi /
MBh, 12, 324, 3.2 sa ca chāgo hyajo jñeyo nānyaḥ paśur iti sthitiḥ //
MBh, 12, 324, 4.3 ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha //
MBh, 12, 324, 5.1 naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ /
MBh, 12, 324, 16.3 smṛtistvenaṃ na prajahau tadā nārāyaṇājñayā //
MBh, 12, 324, 24.2 na kṣutpipāse rājendra bhūmeśchidre bhaviṣyataḥ //
MBh, 12, 326, 12.1 na ca māṃ te dadṛśire na ca drakṣyati kaścana /
MBh, 12, 326, 12.1 na ca māṃ te dadṛśire na ca drakṣyati kaścana /
MBh, 12, 326, 18.2 ekāgrāścintayeyur māṃ naiṣāṃ vighno bhaved iti //
MBh, 12, 326, 20.1 na dṛśyaścakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca /
MBh, 12, 326, 20.1 na dṛśyaścakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca /
MBh, 12, 326, 20.2 na ghreyaścaiva gandhena rasena ca vivarjitaḥ //
MBh, 12, 326, 21.1 sattvaṃ rajastamaścaiva na guṇāstaṃ bhajanti vai /
MBh, 12, 326, 22.1 bhūtagrāmaśarīreṣu naśyatsu na vinaśyati /
MBh, 12, 326, 25.2 śubhāśubhaiḥ karmabhir yo na lipyati kadācana //
MBh, 12, 326, 27.1 etān guṇāṃstu kṣetrajño bhuṅkte naibhiḥ sa bhujyate /
MBh, 12, 326, 30.2 nāsti tasmāt parataraṃ puruṣād vai sanātanāt //
MBh, 12, 326, 31.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
MBh, 12, 326, 34.1 na vinā dhātusaṃghātaṃ śarīraṃ bhavati kvacit /
MBh, 12, 326, 34.2 na ca jīvaṃ vinā brahman dhātavaśceṣṭayantyuta //
MBh, 12, 326, 42.2 etat tvayā na vijñeyaṃ rūpavān iti dṛśyate /
MBh, 12, 326, 43.2 sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi /
MBh, 12, 326, 46.2 bhūtagrāmaśarīreṣu naśyatsu na naśāmyaham //
MBh, 12, 326, 59.1 tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaścana /
MBh, 12, 326, 96.1 na hyetad brahmaṇā prāptam īdṛśaṃ mama darśanam /
MBh, 12, 326, 102.3 kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt //
MBh, 12, 326, 103.2 kathaṃ sa na vijānīyāt prabhāvam amitaujasaḥ //
MBh, 12, 326, 113.2 nāvāsudevabhaktāya tvayā deyaṃ kathaṃcana //
MBh, 12, 326, 117.2 sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ //
MBh, 12, 327, 9.1 pralayaṃ na vijānanti ātmanaḥ parinirmitam /
MBh, 12, 327, 9.2 tataste nāsthitā mārgaṃ dhruvam akṣayam avyayam //
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 14.4 nāpurāṇavidā cāpi śakyo vyāhartum añjasā //
MBh, 12, 327, 37.2 kathaṃ balakṣayo na syād yuṣmākaṃ hyātmanaśca me //
MBh, 12, 327, 73.2 ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā /
MBh, 12, 327, 74.3 tatra pādacaturtho vai dharmasya na bhaviṣyati //
MBh, 12, 328, 7.2 na hyanyo vartayennāmnāṃ niruktaṃ tvām ṛte prabho //
MBh, 12, 328, 22.1 yadyahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam /
MBh, 12, 328, 22.2 ātmānaṃ nārcayet kaścid iti me bhāvitaṃ manaḥ /
MBh, 12, 328, 25.1 na hi me kenacid deyo varaḥ pāṇḍavanandana /
MBh, 12, 328, 26.1 na hi viṣṇuḥ praṇamati kasmaicid vibudhāya tu /
MBh, 12, 328, 46.1 pūrvāgato 'haṃ varada nārhasyambāṃ prabādhitum /
MBh, 12, 328, 47.2 tasmād andho jāsyasi tvaṃ macchāpānnātra saṃśayaḥ //
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 329, 4.2 nāsīd aho na rātrir āsīt /
MBh, 12, 329, 4.2 nāsīd aho na rātrir āsīt /
MBh, 12, 329, 4.3 na sad āsīn nāsad āsīt /
MBh, 12, 329, 4.3 na sad āsīn nāsad āsīt /
MBh, 12, 329, 5.6 brāhmaṇebhyaḥ paraṃ bhūtaṃ notpannapūrvam /
MBh, 12, 329, 7.1 na hy ṛte mantrāddhavanam asti /
MBh, 12, 329, 7.2 na vinā puruṣaṃ tapaḥ sambhavati /
MBh, 12, 329, 7.5 brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ /
MBh, 12, 329, 11.1 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ /
MBh, 12, 329, 11.1 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ /
MBh, 12, 329, 11.2 brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye //
MBh, 12, 329, 12.1 naiṣām ukṣā vardhate nota vāhā na gargaro mathyate saṃpradāne /
MBh, 12, 329, 12.1 naiṣām ukṣā vardhate nota vāhā na gargaro mathyate saṃpradāne /
MBh, 12, 329, 12.1 naiṣām ukṣā vardhate nota vāhā na gargaro mathyate saṃpradāne /
MBh, 12, 329, 16.1 amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ /
MBh, 12, 329, 16.3 yasmānmamopaspṛśataḥ kaluṣībhūtā na prasādam upagatāstasmād adyaprabhṛti jhaṣamakaramatsyakacchapajantusaṃkīrṇāḥ kaluṣībhavateti /
MBh, 12, 329, 19.3 nārhasyevaṃ kartum iti /
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 29.3 mantrā na prāvartanta maharṣīṇām /
MBh, 12, 329, 31.7 nārhasi parapatnīdharṣaṇaṃ kartum iti //
MBh, 12, 329, 32.3 aham indrasya rājyaratnaharo nātrādharmaḥ kaścit tvam indrabhukteti /
MBh, 12, 329, 40.1 tato devā ṛṣayaścendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti /
MBh, 12, 329, 44.4 tatra devaiḥ pūrvam etat prāśyaṃ nānyenetyaditir bhikṣāṃ nādāt /
MBh, 12, 329, 44.4 tatra devaiḥ pūrvam etat prāśyaṃ nānyenetyaditir bhikṣāṃ nādāt /
MBh, 12, 329, 46.3 dakṣaścainam abravīnna samaṃ vartasa iti /
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 12, 329, 48.2 tasya merau tapastapyataḥ samudra āhūto nāgataḥ /
MBh, 12, 329, 49.4 tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti /
MBh, 12, 330, 7.1 yāsko mām ṛṣir avyagro naikayajñeṣu gītavān /
MBh, 12, 330, 9.1 na hi jāto na jāye 'haṃ na janiṣye kadācana /
MBh, 12, 330, 9.1 na hi jāto na jāye 'haṃ na janiṣye kadācana /
MBh, 12, 330, 9.1 na hi jāto na jāye 'haṃ na janiṣye kadācana /
MBh, 12, 330, 10.1 noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadācana /
MBh, 12, 330, 12.1 sattvānna cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam /
MBh, 12, 330, 16.2 tasmānna cyutapūrvo 'ham acyutastena karmaṇā //
MBh, 12, 330, 19.2 nānyo hyadhokṣajo loke ṛte nārāyaṇaṃ prabhum //
MBh, 12, 330, 25.1 na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca /
MBh, 12, 330, 25.1 na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca /
MBh, 12, 330, 25.1 na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca /
MBh, 12, 330, 26.2 na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ //
MBh, 12, 330, 42.2 na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata //
MBh, 12, 330, 52.1 nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ /
MBh, 12, 330, 52.2 vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām //
MBh, 12, 330, 64.2 nāvayor antaraṃ kiṃcin mā te bhūd buddhir anyathā //
MBh, 12, 331, 6.3 na tato 'sti paraṃ manye pāvanaṃ divi ceha ca //
MBh, 12, 331, 7.2 na tathā phaladaṃ cāpi nārāyaṇakathā yathā //
MBh, 12, 331, 9.1 na citraṃ kṛtavāṃstatra yad āryo me dhanaṃjayaḥ /
MBh, 12, 331, 10.1 na cāsya kiṃcid aprāpyaṃ manye lokeṣvapi triṣu /
MBh, 12, 331, 12.1 tapasāpi na dṛśyo hi bhagavāṃllokapūjitaḥ /
MBh, 12, 331, 13.2 na cālpatejasam ṛṣiṃ vedmi nāradam avyayam /
MBh, 12, 331, 46.1 na tatra sūryastapati na somo 'bhivirājate /
MBh, 12, 331, 46.1 na tatra sūryastapati na somo 'bhivirājate /
MBh, 12, 331, 46.2 na vāyur vāti deveśe tapaścarati duścaram //
MBh, 12, 331, 51.1 na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ /
MBh, 12, 332, 1.3 na hi taṃ dṛṣṭavān kaścit padmayonir api svayam //
MBh, 12, 332, 3.1 nāsya bhaktaiḥ priyataro loke kaścana vidyate /
MBh, 12, 332, 4.2 na tat samprāpnute kaścid ṛte hyāvāṃ dvijottama //
MBh, 12, 333, 20.1 nāsti matto 'dhikaḥ kaścit ko vābhyarcyo mayā svayam /
MBh, 12, 334, 5.1 naiva tasya paro loko nāyaṃ pārthivasattama /
MBh, 12, 334, 5.1 naiva tasya paro loko nāyaṃ pārthivasattama /
MBh, 12, 335, 14.2 tama evābhavat sarvaṃ na prājñāyata kiṃcana //
MBh, 12, 335, 70.2 na tasyādhyayanaṃ nāśam upagacchet kadācana //
MBh, 12, 335, 85.2 manīṣitaṃ vijānāti keśavo na tu tasya te //
MBh, 12, 335, 89.1 naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati /
MBh, 12, 335, 89.1 naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścid ihānupaśyati /
MBh, 12, 336, 62.3 na kurvanti kathaṃ viprā anye nānāvrate sthitāḥ //
MBh, 12, 336, 70.2 evam ātmecchayā rājan pratibuddho na jāyate //
MBh, 12, 336, 71.3 pravṛttilakṣaṇair yuktaṃ nāvekṣati hariḥ svayam //
MBh, 12, 336, 81.2 yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ //
MBh, 12, 337, 45.2 bhaviṣyasi tapoyukto na ca rāgād vimokṣyase //
MBh, 12, 337, 46.2 maheśvaraprasādena naitad vacanam anyathā //
MBh, 12, 337, 51.2 anudhyānānmama mune naitad vacanam anyathā //
MBh, 12, 337, 52.3 tvam eva bhavitā vatsa matprasādānna saṃśayaḥ //
MBh, 12, 337, 60.2 hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ //
MBh, 12, 337, 64.2 na cainam evaṃ jānanti tamobhūtā viśāṃ pate //
MBh, 12, 337, 65.2 niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ //
MBh, 12, 337, 66.2 sasaṃśayān hetubalānnādhyāvasati mādhavaḥ //
MBh, 12, 338, 2.3 naitad icchanti puruṣam ekaṃ kurukulodvaha //
MBh, 12, 338, 18.2 naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha //
MBh, 12, 338, 24.3 evam etad atikrāntaṃ draṣṭavyaṃ naivam ityapi /
MBh, 12, 339, 2.1 na sa śakyastvayā draṣṭuṃ mayānyair vāpi sattama /
MBh, 12, 339, 3.2 vasann api śarīreṣu na sa lipyati karmabhiḥ //
MBh, 12, 339, 4.2 sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit //
MBh, 12, 339, 7.1 nāgatirna gatistasya jñeyā bhūtena kenacit /
MBh, 12, 339, 7.1 nāgatirna gatistasya jñeyā bhūtena kenacit /
MBh, 12, 339, 8.1 cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām /
MBh, 12, 339, 14.3 na lipyate phalaiścāpi padmapatram ivāmbhasā //
MBh, 12, 340, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 340, 3.2 sa tam evābhijānāti nānyaṃ bharatasattama //
MBh, 12, 340, 9.1 na hyastyaviditaṃ loke devarṣe tava kiṃcana /
MBh, 12, 341, 7.2 ityevaṃ khidyate nityaṃ na ca yāti viniścayam //
MBh, 12, 342, 3.2 kartuṃ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇair guṇaiḥ //
MBh, 12, 342, 7.1 na me mano rajyati bhogakāle dṛṣṭvā yatīn prārthayataḥ paratra /
MBh, 12, 342, 9.2 na ca saṃniścayaṃ yāmi bahudvāre triviṣṭape //
MBh, 12, 343, 7.2 sa te paramakaṃ dharmaṃ namithyā darśayiṣyati //
MBh, 12, 346, 5.2 na cābhilaṣase kiṃcid āhāraṃ dharmavatsala //
MBh, 12, 346, 9.1 na hi no bhrūṇahā kaścid rājāpathyo 'nṛto 'pi vā /
MBh, 12, 346, 11.1 yadyaṣṭarātre niryāte nāgamiṣyati pannagaḥ /
MBh, 12, 346, 12.1 kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam /
MBh, 12, 346, 12.2 tannimittaṃ vrataṃ mahyaṃ naitad bhettum ihārhatha //
MBh, 12, 347, 4.1 na khalvasyakṛtārthena strībuddhyā mārdavīkṛtā /
MBh, 12, 347, 12.1 devatānāṃ mahābhāga dharmacaryā na hīyate /
MBh, 12, 347, 13.2 sa ca kāryaṃ na me khyāti darśanaṃ tava kāṅkṣati //
MBh, 12, 348, 5.2 ārjavenābhijānāmi nāsau devo 'nilāśana /
MBh, 12, 348, 7.1 na hi tvā daivataṃ kiṃcid vivignaṃ pratipālayet /
MBh, 12, 348, 7.2 tulye hyabhijane jāto na kaścit paryupāsate //
MBh, 12, 348, 8.2 āśāchedena tasyādya nātmānaṃ dagdhum arhasi //
MBh, 12, 348, 12.2 na yāti nirayaṃ kaścid iti dharmavido viduḥ //
MBh, 12, 348, 14.1 na ca roṣād ahaṃ sādhvi paśyeyam adhikaṃ tamaḥ /
MBh, 12, 348, 20.2 sarvathā coktavān vākyaṃ nākṛtārthaḥ prayāsyati //
MBh, 12, 349, 3.1 bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartum arhasi /
MBh, 12, 351, 1.2 naiṣa devo 'nilasakho nāsuro na ca pannagaḥ /
MBh, 12, 351, 1.2 naiṣa devo 'nilasakho nāsuro na ca pannagaḥ /
MBh, 12, 351, 1.2 naiṣa devo 'nilasakho nāsuro na ca pannagaḥ /
MBh, 12, 351, 5.1 na hi devā na gandharvā nāsurā na ca pannagāḥ /
MBh, 12, 351, 5.1 na hi devā na gandharvā nāsurā na ca pannagāḥ /
MBh, 12, 351, 5.1 na hi devā na gandharvā nāsurā na ca pannagāḥ /
MBh, 12, 351, 5.1 na hi devā na gandharvā nāsurā na ca pannagāḥ /
MBh, 12, 352, 1.2 āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama /
MBh, 12, 352, 5.1 na hi māṃ kevalaṃ dṛṣṭvā tyaktvā praṇayavān iha /
MBh, 12, 352, 6.1 tvayi cāhaṃ dvijaśreṣṭha bhavānmayi na saṃśayaḥ /
MBh, 12, 352, 7.3 nātiriktāstvayā devāḥ sarvathaiva yathātatham //
MBh, 13, 1, 1.3 na ca me hṛdaye śāntir asti kṛtvedam īdṛśam //
MBh, 13, 1, 3.2 śamaṃ nopalabhe vīra duṣkṛtānyeva cintayan //
MBh, 13, 1, 7.2 na śāntim adhigacchāmi paśyaṃstvāṃ duḥkhitaṃ kṣitau //
MBh, 13, 1, 13.2 na hyayaṃ bālahā pāpaściraṃ jīvitum arhati //
MBh, 13, 1, 14.2 visṛjainam abuddhistvaṃ na vadhyo 'rjunaka tvayā /
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 1, 17.2 jānāmyevaṃ neha guṇāguṇajñāḥ sarve niyuktā guravo vai bhavanti /
MBh, 13, 1, 19.2 na caivārtir vidyate 'smadvidhānāṃ dharmārāmaḥ satataṃ sajjano hi /
MBh, 13, 1, 19.3 nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham //
MBh, 13, 1, 19.3 nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham //
MBh, 13, 1, 20.1 na brāhmaṇānāṃ kopo 'sti kutaḥ kopācca yātanā /
MBh, 13, 1, 22.2 kārthaprāptir gṛhya śatruṃ nihatya kā vā śāntiḥ prāpya śatruṃ namuktvā /
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 1, 23.2 asmād ekasmād bahavo rakṣitavyā naiko bahubhyo gautami rakṣitavyaḥ /
MBh, 13, 1, 24.2 nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai /
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 13, 1, 26.3 lubdhakena mahābhāgā pāpe naivākaronmatim //
MBh, 13, 1, 29.1 tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā /
MBh, 13, 1, 29.1 tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā /
MBh, 13, 1, 33.3 tathāham api tasmānme naiṣa hetur matastava //
MBh, 13, 1, 35.1 evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī /
MBh, 13, 1, 35.1 evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī /
MBh, 13, 1, 35.1 evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī /
MBh, 13, 1, 36.2 kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta /
MBh, 13, 1, 36.2 kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta /
MBh, 13, 1, 37.1 asatyapi kṛte kārye neha pannaga lipyate /
MBh, 13, 1, 37.2 tasmānnātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase //
MBh, 13, 1, 38.2 kāryābhāve kriyā na syāt satyasatyapi kāraṇe /
MBh, 13, 1, 41.3 na phalaṃ prāpnuvantyatra paraloke tathā hyaham //
MBh, 13, 1, 43.2 vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ //
MBh, 13, 1, 51.2 nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyo bravīmyaham /
MBh, 13, 1, 52.1 yadi kāle tu doṣo 'sti yadi tatrāpi neṣyate /
MBh, 13, 1, 52.2 doṣo naiva parīkṣyo me na hyatrādhikṛtā vayam //
MBh, 13, 1, 52.2 doṣo naiva parīkṣyo me na hyatrādhikṛtā vayam //
MBh, 13, 1, 54.3 nānāgasaṃ māṃ pāśena saṃtāpayitum arhasi //
MBh, 13, 1, 55.3 naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga //
MBh, 13, 1, 56.2 ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam //
MBh, 13, 1, 58.3 nāvāṃ doṣeṇa gantavyau yadi samyak prapaśyasi //
MBh, 13, 1, 61.2 nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhicit //
MBh, 13, 1, 63.2 naivāhaṃ nāpyayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ /
MBh, 13, 1, 63.2 naivāhaṃ nāpyayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ /
MBh, 13, 1, 63.2 naivāhaṃ nāpyayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ /
MBh, 13, 1, 63.3 kilbiṣī jantumaraṇe na vayaṃ hi prayojakāḥ //
MBh, 13, 1, 64.2 praṇāśahetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā //
MBh, 13, 1, 69.1 evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān /
MBh, 13, 1, 69.1 evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān /
MBh, 13, 1, 69.1 evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān /
MBh, 13, 1, 69.1 evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān /
MBh, 13, 1, 69.2 na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam //
MBh, 13, 1, 71.1 naiva kālo na bhujago na mṛtyur iha kāraṇam /
MBh, 13, 1, 71.1 naiva kālo na bhujago na mṛtyur iha kāraṇam /
MBh, 13, 1, 71.1 naiva kālo na bhujago na mṛtyur iha kāraṇam /
MBh, 13, 1, 75.1 na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai /
MBh, 13, 1, 75.1 na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai /
MBh, 13, 2, 15.1 na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ /
MBh, 13, 2, 15.1 na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ /
MBh, 13, 2, 15.2 vyādhito vā kṛśo vāpi tasminnābhūnnaraḥ kvacit //
MBh, 13, 2, 17.2 na cāvamantā dātā ca vedavedāṅgapāragaḥ //
MBh, 13, 2, 20.1 tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira /
MBh, 13, 2, 22.2 na ditsati sutāṃ tasmai tāṃ viprāya sudarśanām //
MBh, 13, 2, 25.1 na hyalpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ /
MBh, 13, 2, 41.2 atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃcana //
MBh, 13, 2, 42.2 apyātmanaḥ pradānena na te kāryā vicāraṇā //
MBh, 13, 2, 43.2 gṛhasthānāṃ hi suśroṇi nātither vidyate param //
MBh, 13, 2, 45.2 nātithiste 'vamantavyaḥ pramāṇaṃ yadyahaṃ tava //
MBh, 13, 2, 46.2 na me tvadvacanāt kiṃcid akartavyaṃ kathaṃcana //
MBh, 13, 2, 54.2 nānyam ātmapradānāt sa tasyā vavre varaṃ dvijaḥ //
MBh, 13, 2, 59.1 tasmai prativacaḥ sā tu bhartre na pradadau tadā /
MBh, 13, 2, 60.2 tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃcana //
MBh, 13, 2, 62.2 kathaṃ na pratyudetyadya smayamānā yathā purā //
MBh, 13, 2, 69.2 nānyastasmāt paro dharma iti prāhur manīṣiṇaḥ //
MBh, 13, 2, 74.1 yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā /
MBh, 13, 2, 75.2 asakṛt satyam ityeva naitanmithyeti sarvaśaḥ //
MBh, 13, 2, 80.1 na cāsti śaktistrailokye kasyacit puruṣottama /
MBh, 13, 2, 81.2 adhṛṣyā yad iyaṃ brūyāt tathā tannānyathā bhavet //
MBh, 13, 2, 84.2 yatra nāvṛttim abhyeti śāśvatāṃstān sanātanān //
MBh, 13, 2, 90.1 tasmād gṛhāśramasthasya nānyad daivatam asti vai /
MBh, 13, 2, 91.2 na tat kratuśatenāpi tulyam āhur manīṣiṇaḥ //
MBh, 13, 2, 92.1 pātraṃ tvatithim āsādya śīlāḍhyaṃ yo na pūjayet /
MBh, 13, 3, 8.1 nābhivādayate jyeṣṭhaṃ devarātaṃ narādhipa /
MBh, 13, 3, 19.1 sthāne mataṃgo brāhmaṇyaṃ nālabhad bharatarṣabha /
MBh, 13, 4, 9.1 sa tāṃ na pradadau tasmai ṛcīkāya mahātmane /
MBh, 13, 4, 40.2 na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini //
MBh, 13, 4, 43.2 prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ //
MBh, 13, 4, 44.2 na tu me syāt suto brahmann eṣa me dīyatāṃ varaḥ //
MBh, 13, 4, 59.1 tannaiṣa kṣatriyo rājan viśvāmitro mahātapāḥ /
MBh, 13, 5, 6.2 na jahāti śuko vāsaṃ tasya bhaktyā vanaspateḥ //
MBh, 13, 5, 10.1 athavā nātra citraṃ hītyabhavad vāsavasya tu /
MBh, 13, 5, 12.2 pṛcche tvā śuṣkam etaṃ vai kasmānna tyajasi drumam //
MBh, 13, 5, 21.2 bālabhāve ca saṃguptaḥ śatrubhiśca na dharṣitaḥ //
MBh, 13, 5, 25.1 nārhasi tvaṃ sahasrākṣa tyājayitveha bhaktitaḥ /
MBh, 13, 6, 5.1 nābījaṃ jāyate kiṃcinna bījena vinā phalam /
MBh, 13, 6, 5.1 nābījaṃ jāyate kiṃcinna bījena vinā phalam /
MBh, 13, 6, 7.2 tathā puruṣakāreṇa vinā daivaṃ na sidhyati //
MBh, 13, 6, 10.2 kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kvacit //
MBh, 13, 6, 12.2 prāpyate karmaṇā sarvaṃ na daivād akṛtātmanā //
MBh, 13, 6, 17.1 nādātāraṃ bhajantyarthā na klībaṃ nāpi niṣkriyam /
MBh, 13, 6, 17.1 nādātāraṃ bhajantyarthā na klībaṃ nāpi niṣkriyam /
MBh, 13, 6, 17.1 nādātāraṃ bhajantyarthā na klībaṃ nāpi niṣkriyam /
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 19.1 svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet /
MBh, 13, 6, 19.2 loko daivaṃ samālambya udāsīno bhavenna tu //
MBh, 13, 6, 21.1 na tathā mānuṣe loke bhayam asti śubhāśubhe /
MBh, 13, 6, 22.2 na daivam akṛte kiṃcit kasyacid dātum arhati //
MBh, 13, 6, 24.1 na daivatāni loke 'smin vyāpāraṃ yānti kasyacit /
MBh, 13, 6, 28.2 sukṛte duṣkṛtaṃ karma na yathārthaṃ prapadyate //
MBh, 13, 6, 33.2 na gacchataḥ svargalokaṃ sukṛteneha karmaṇā //
MBh, 13, 6, 36.2 dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ //
MBh, 13, 6, 40.2 punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt //
MBh, 13, 6, 41.2 kiṃ te daivabalācchāpam utsṛjante na karmaṇā //
MBh, 13, 6, 42.2 lobhamohasamāpannaṃ na daivaṃ trāyate naram //
MBh, 13, 6, 45.1 vipulam api dhanaughaṃ prāpya bhogān striyo vā puruṣa iha na śaktaḥ karmahīno 'pi bhoktum /
MBh, 13, 6, 46.2 pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ na ca phalati vikarmā jīvalokena daivam //
MBh, 13, 6, 47.1 vyapanayati vimārgaṃ nāsti daive prabhutvaṃ gurum iva kṛtam agryaṃ karma saṃyāti daivam /
MBh, 13, 7, 5.1 na naśyati kṛtaṃ karma sadā pañcendriyair iha /
MBh, 13, 7, 21.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 13, 7, 23.2 svakālaṃ nātivartante tathā karma purākṛtam //
MBh, 13, 7, 24.2 cakṣuḥśrotre ca jīryete tṛṣṇaikā tu na jīryate //
MBh, 13, 8, 4.2 udvahanti na sīdanti teṣāṃ vai spṛhayāmyaham //
MBh, 13, 8, 10.1 śakyaṃ hyevāhave yoddhuṃ na dātum anasūyitam /
MBh, 13, 8, 12.1 na me tvattaḥ priyataro loke 'smin pāṇḍunandana /
MBh, 13, 8, 14.1 na me pitā priyataro brāhmaṇebhyastathābhavat /
MBh, 13, 8, 14.2 na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ //
MBh, 13, 8, 15.1 na hi me vṛjinaṃ kiṃcid vidyate brāhmaṇeṣviha /
MBh, 13, 8, 16.2 yanme kṛtaṃ brāhmaṇeṣu tenādya na tapāmyaham //
MBh, 13, 8, 19.2 sa devaḥ sā gatir nānyā kṣatriyasya tathā dvijāḥ //
MBh, 13, 8, 26.2 kuryād ubhayataḥśeṣaṃ dattaśeṣaṃ na śeṣayet //
MBh, 13, 9, 1.3 na prayacchanti mohāt te ke bhavanti mahāmate //
MBh, 13, 9, 2.2 pratiśrutya durātmāno na prayacchanti ye narāḥ //
MBh, 13, 9, 3.2 yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu /
MBh, 13, 9, 11.2 brāhmaṇasya pratiśrutya na mayā tad upākṛtam //
MBh, 13, 9, 15.2 pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ //
MBh, 13, 9, 24.2 velāyāṃ na tu kasyāṃcid gacched vipro hyapūjitaḥ //
MBh, 13, 10, 1.3 jātyāvarasya rājarṣe doṣastasya bhavenna vā //
MBh, 13, 10, 4.1 upadeśo na kartavyo jātihīnasya kasyacit /
MBh, 13, 10, 15.2 na śakyam iha śūdreṇa liṅgam āśritya vartitum /
MBh, 13, 10, 41.3 snehācca bahumānācca nāstyadeyaṃ hi me tava //
MBh, 13, 10, 43.3 yadi jñāsyāmi vakṣyāmi ajānanna tu saṃvade //
MBh, 13, 10, 45.2 kāmayā śāpito rājannānyathā vaktum arhasi //
MBh, 13, 10, 46.1 bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam /
MBh, 13, 10, 52.2 na tvāṃ paribhavan brahman prahasāmi gurur bhavān //
MBh, 13, 10, 60.2 brāhmaṇena na vaktavyaṃ tasmād varṇāvare jane //
MBh, 13, 10, 62.2 na pravaktavyam iha hi kiṃcid varṇāvare jane //
MBh, 13, 10, 63.2 eteṣu kathayan rājan brāhmaṇo na praduṣyati //
MBh, 13, 10, 64.1 tasmāt sadbhir na vaktavyaṃ kasyacit kiṃcid agrataḥ /
MBh, 13, 10, 65.2 duruktasya bhayād rājan nānubhāṣanti kiṃcana //
MBh, 13, 10, 67.1 upadeśo na kartavyaḥ kadācid api kasyacit /
MBh, 13, 10, 70.2 mahān kleśo hi bhavati tasmānnopadiśet kvacit //
MBh, 13, 11, 4.1 kānīha bhūtānyupasevase tvaṃ saṃtiṣṭhatī kāni na sevase tvam /
MBh, 13, 11, 6.2 nākarmaśīle puruṣe vasāmi na nāstike sāṃkarike kṛtaghne /
MBh, 13, 11, 6.2 nākarmaśīle puruṣe vasāmi na nāstike sāṃkarike kṛtaghne /
MBh, 13, 11, 6.3 na bhinnavṛtte na nṛśaṃsavṛtte na cāpi caure na guruṣvasūye //
MBh, 13, 11, 6.3 na bhinnavṛtte na nṛśaṃsavṛtte na cāpi caure na guruṣvasūye //
MBh, 13, 11, 6.3 na bhinnavṛtte na nṛśaṃsavṛtte na cāpi caure na guruṣvasūye //
MBh, 13, 11, 6.3 na bhinnavṛtte na nṛśaṃsavṛtte na cāpi caure na guruṣvasūye //
MBh, 13, 11, 7.2 na devi tiṣṭhāmi tathāvidheṣu nareṣu saṃsuptamanoratheṣu //
MBh, 13, 11, 8.1 yaścātmani prārthayate na kiṃcid yaśca svabhāvopahatāntarātmā /
MBh, 13, 11, 8.2 teṣvalpasaṃtoṣarateṣu nityaṃ nareṣu nāhaṃ nivasāmi devi //
MBh, 13, 11, 20.1 nāhaṃ śarīreṇa vasāmi devi naivaṃ mayā śakyam ihābhidhātum /
MBh, 13, 11, 20.1 nāhaṃ śarīreṇa vasāmi devi naivaṃ mayā śakyam ihābhidhātum /
MBh, 13, 12, 7.2 na diśo 'vindata nṛpaḥ kṣutpipāsārditastadā //
MBh, 13, 12, 19.1 tatrāvagāḍhaḥ strībhūto vyaktaṃ daivānna saṃśayaḥ /
MBh, 13, 12, 24.3 upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā //
MBh, 13, 12, 26.1 bhrātṝṇāṃ nāsti saubhrātraṃ ye 'pyekasya pituḥ sutāḥ /
MBh, 13, 12, 42.2 striyāstvabhyadhikaḥ sneho na tathā puruṣasya vai /
MBh, 13, 13, 4.2 catvāri vācā rājendra na jalpennānucintayet //
MBh, 13, 13, 4.2 catvāri vācā rājendra na jalpennānucintayet //
MBh, 13, 13, 6.1 tasmād vākkāyamanasā nācared aśubhaṃ naraḥ /
MBh, 13, 14, 6.2 na gatiḥ karmaṇāṃ śakyā vettum īśasya tattvataḥ //
MBh, 13, 14, 7.2 na vidur yasya nidhanam ādiṃ vā sūkṣmadarśinaḥ /
MBh, 13, 14, 15.1 na hi te 'prāpyam astīha triṣu lokeṣu kiṃcana /
MBh, 13, 14, 61.2 yogeśvaraṃ devagītaṃ vettha kṛṣṇa na saṃśayaḥ //
MBh, 13, 14, 65.2 nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃcana /
MBh, 13, 14, 79.2 tataḥ piṣṭarasaṃ tāta na me prītim udāvahat //
MBh, 13, 14, 93.1 śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam /
MBh, 13, 14, 94.1 nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt /
MBh, 13, 14, 94.1 nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt /
MBh, 13, 14, 96.2 na tu śakra tvayā dattaṃ trailokyam api kāmaye //
MBh, 13, 14, 97.1 yāvacchaśāṅkaśakalāmalabaddhamaulir na prīyate paśupatir bhagavānmameśaḥ /
MBh, 13, 14, 99.3 yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi //
MBh, 13, 14, 100.3 na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ //
MBh, 13, 14, 104.2 na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalānyapi //
MBh, 13, 14, 105.2 na prasīdati me rudraḥ kim etad iti cintayan /
MBh, 13, 14, 129.2 maheśvarabhujotsṛṣṭaṃ nimeṣārdhānna saṃśayaḥ //
MBh, 13, 14, 130.1 nāvadhyo yasya loke 'smin brahmaviṣṇusureṣvapi /
MBh, 13, 14, 166.2 tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara //
MBh, 13, 14, 180.1 yaṃ na paśyanti cārādhya devā hyamitavikramam /
MBh, 13, 14, 195.1 tiṣṭha vatsa yathākāmaṃ notkaṇṭhāṃ kartum arhasi /
MBh, 13, 15, 1.3 kasmāt prasādaṃ bhagavānna kuryāt tava mādhava //
MBh, 13, 15, 28.1 īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā /
MBh, 13, 15, 40.1 tvāṃ buddhvā brāhmaṇo vidvānna pramohaṃ nigacchati /
MBh, 13, 16, 7.2 evaṃ bhaviṣyatyamaraprabhāva nāhaṃ mṛṣā jātu vade kadācit /
MBh, 13, 16, 11.2 nāsti śarvasamo dāne nāsti śarvasamo raṇe /
MBh, 13, 16, 11.2 nāsti śarvasamo dāne nāsti śarvasamo raṇe /
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
MBh, 13, 16, 16.2 na vidustvāṃ tu tattvena kuto vetsyāmahe vayam //
MBh, 13, 16, 23.2 karma satyānṛte cobhe tvam evāsti ca nāsti ca //
MBh, 13, 16, 25.2 yā gatiḥ sāṃkhyayogānāṃ sa bhavānnātra saṃśayaḥ //
MBh, 13, 16, 27.2 yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ //
MBh, 13, 16, 38.2 devāsuramanuṣyāṇāṃ na prakāśo bhaved iti //
MBh, 13, 16, 39.1 taṃ tvāṃ devāsuranarāstattvena na vidur bhavam /
MBh, 13, 16, 41.1 yaṃ jñātvā na punarjanma maraṇaṃ cāpi vidyate /
MBh, 13, 16, 41.2 yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate //
MBh, 13, 16, 42.1 yaṃ labdhvā paramaṃ lābhaṃ manyate nādhikaṃ punaḥ /
MBh, 13, 16, 65.2 tvatprasādāddhi labhyante na labhyante 'nyathā vibho //
MBh, 13, 16, 67.2 na vidustvām iti tatastuṣṭaḥ provāca taṃ śivaḥ //
MBh, 13, 16, 69.2 matprasādād dvijaśreṣṭha bhaviṣyati na saṃśayaḥ //
MBh, 13, 17, 7.1 na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kenacit /
MBh, 13, 17, 8.1 yasyādir madhyam antaśca surair api na gamyate /
MBh, 13, 17, 10.1 aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ /
MBh, 13, 17, 16.2 nāśraddadhānarūpāya nāstikāyājitātmane //
MBh, 13, 17, 28.1 yato lokāḥ sambhavanti na bhavanti yataḥ punaḥ /
MBh, 13, 17, 114.2 mahāketur dhanur dhātur naikasānucaraścalaḥ //
MBh, 13, 17, 132.1 anantarūpo naikātmā tigmatejāḥ svayaṃbhuvaḥ /
MBh, 13, 17, 151.1 yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ /
MBh, 13, 17, 151.1 yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ /
MBh, 13, 17, 159.2 etad deveṣu duṣprāpaṃ manuṣyeṣu na labhyate //
MBh, 13, 17, 162.1 evam anye na kurvanti devāḥ saṃsāramocanam /
MBh, 13, 17, 170.1 na tasya vighnaṃ kurvanti dānavā yakṣarākṣasāḥ /
MBh, 13, 18, 12.1 pāpaṃ na bhavitā te 'dya ajeyaśca bhaviṣyasi /
MBh, 13, 18, 12.2 na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi //
MBh, 13, 18, 17.1 rathantaraṃ dvijaśreṣṭha na samyag iti vartate /
MBh, 13, 18, 23.2 na me tāta yudhiśreṣṭha vidyayā paṇḍitaḥ samaḥ //
MBh, 13, 18, 34.2 rujā śūlakṛtā caiva na te vipra bhaviṣyati /
MBh, 13, 18, 39.2 na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha //
MBh, 13, 20, 41.2 nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati //
MBh, 13, 20, 53.1 brahmanna kāmakāro 'sti strīṇāṃ puruṣato dhṛtiḥ /
MBh, 13, 20, 56.2 prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ //
MBh, 13, 20, 59.1 nātaḥ paraṃ hi nārīṇāṃ kāryaṃ kiṃcana vidyate /
MBh, 13, 20, 60.2 na ca dahyanti gacchantyaḥ sutaptair api pāṃsubhiḥ //
MBh, 13, 20, 61.2 paradārān ahaṃ bhadre na gaccheyaṃ kathaṃcana /
MBh, 13, 20, 63.1 evaṃ lokān gamiṣyāmi putrair iti na saṃśayaḥ /
MBh, 13, 20, 64.2 nānilo 'gnir na varuṇo na cānye tridaśā dvija /
MBh, 13, 20, 64.2 nānilo 'gnir na varuṇo na cānye tridaśā dvija /
MBh, 13, 20, 64.2 nānilo 'gnir na varuṇo na cānye tridaśā dvija /
MBh, 13, 20, 66.1 naitā jānanti pitaraṃ na kulaṃ na ca mātaram /
MBh, 13, 20, 66.1 naitā jānanti pitaraṃ na kulaṃ na ca mātaram /
MBh, 13, 20, 66.1 naitā jānanti pitaraṃ na kulaṃ na ca mātaram /
MBh, 13, 20, 66.2 na bhrātṝnna ca bhartāraṃ na putrānna ca devarān //
MBh, 13, 20, 66.2 na bhrātṝnna ca bhartāraṃ na putrānna ca devarān //
MBh, 13, 20, 66.2 na bhrātṝnna ca bhartāraṃ na putrānna ca devarān //
MBh, 13, 20, 66.2 na bhrātṝnna ca bhartāraṃ na putrānna ca devarān //
MBh, 13, 20, 70.2 vatsye 'haṃ yāvad utsāho bhavatyā nātra saṃśayaḥ //
MBh, 13, 20, 72.2 nāramat tatra tatrāsya dṛṣṭī rūpaparājitā //
MBh, 13, 20, 73.2 asyāśca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā //
MBh, 13, 21, 5.2 vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrataḥ //
MBh, 13, 21, 8.2 tasya svādutayānnasya na prabhūtaṃ cakāra saḥ /
MBh, 13, 21, 10.2 na bhadre paradāreṣu mano me samprasajati /
MBh, 13, 21, 11.3 svatantrāsmītyuvācainaṃ na dharmacchalam asti te //
MBh, 13, 21, 12.2 nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ /
MBh, 13, 21, 13.3 adharmaṃ prāpsyase vipra yanmāṃ tvaṃ nābhinandasi //
MBh, 13, 21, 17.1 na doṣo bhavitā caiva satyenaitad bravīmyaham /
MBh, 13, 21, 18.3 nāsti loke hi kācit strī yā vai svātantryam arhati //
MBh, 13, 21, 19.2 putrāśca sthavirībhāve na strī svātantryam arhati //
MBh, 13, 21, 20.2 kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ /
MBh, 13, 21, 24.1 yathā paraṃ śaktidhṛter na vyutthāsye kathaṃcana /
MBh, 13, 21, 24.2 na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmyaham //
MBh, 13, 22, 1.2 na bibheti kathaṃ sā strī śāpasya paramadyuteḥ /
MBh, 13, 22, 2.3 na cānṛtaṃ te vaktavyaṃ brūhi brāhmaṇakāmyayā //
MBh, 13, 22, 8.1 kṣemī gamiṣyasi gṛhāñ śramaśca na bhaviṣyati /
MBh, 13, 23, 4.2 śraddhāpūto narastāta durdānto 'pi na saṃśayaḥ /
MBh, 13, 23, 5.2 na brāhmaṇaṃ parīkṣeta daiveṣu satataṃ naraḥ /
MBh, 13, 23, 6.2 na brāhmaṇaḥ sādhayate havyaṃ daivāt prasidhyati /
MBh, 13, 23, 6.3 devaprasādād ijyante yajamānā na saṃśayaḥ //
MBh, 13, 23, 12.3 naitāni sarvāṇi gatir bhavanti śīlavyapetasya narasya rājan //
MBh, 13, 23, 14.3 nābhijānāmi yadyasya satyasyārdham avāpnuyāt //
MBh, 13, 23, 23.2 dadatīha na rājendra te lokān bhuñjate 'śubhān //
MBh, 13, 23, 27.3 paścāt kāmaṃ niṣeveta na ca gacchet prasaṅgitām //
MBh, 13, 23, 30.1 praharenna narendreṣu na gāṃ hanyāt tathaiva ca /
MBh, 13, 23, 30.1 praharenna narendreṣu na gāṃ hanyāt tathaiva ca /
MBh, 13, 23, 31.1 nāgniṃ parityajejjātu na ca vedān parityajet /
MBh, 13, 23, 31.1 nāgniṃ parityajejjātu na ca vedān parityajet /
MBh, 13, 23, 31.2 na ca brāhmaṇam ākrośet samaṃ tad brahmahatyayā //
MBh, 13, 23, 39.2 dravyāṇi cānyāni tathā pretyabhāve na śocati //
MBh, 13, 24, 13.2 daive vāpyatha vā pitrye rājannārhanti ketanam //
MBh, 13, 24, 14.2 apasmārī ca yaścāndho rājannārhanti satkṛtim //
MBh, 13, 24, 15.2 somavikrayiṇaścaiva śrāddhe nārhanti ketanam //
MBh, 13, 24, 16.2 kathakā yodhakāścaiva rājannārhanti ketanam //
MBh, 13, 24, 17.2 tathā vṛṣalaśiṣyāśca rājannārhanti ketanam //
MBh, 13, 24, 18.2 nārhatastāvapi śrāddhaṃ brahmavikrayiṇau hi tau //
MBh, 13, 24, 19.2 brāhmaṇaḥ sarvavidyo 'pi rājannārhati ketanam //
MBh, 13, 24, 20.2 stenāśca patitāścaiva rājannārhanti ketanam //
MBh, 13, 24, 21.2 putrikāpūrvaputrāśca śrāddhe nārhanti ketanam //
MBh, 13, 24, 22.2 prāṇivikrayavṛttiśca rājannārhanti ketanam //
MBh, 13, 24, 23.2 ajapā brāhmaṇāścaiva śrāddhe nārhanti ketanam //
MBh, 13, 24, 26.2 na tveva vaṇijaṃ tāta śrāddheṣu parikalpayet //
MBh, 13, 24, 34.2 na vyāharati yad yuktaṃ tasyādharmo gavānṛtam //
MBh, 13, 24, 42.1 nānyatra brāhmaṇo 'śnīyāt pūrvaṃ vipreṇa ketitaḥ /
MBh, 13, 25, 5.2 brūyānnāstīti yaḥ paścāt taṃ vidyād brahmaghātinam //
MBh, 13, 25, 9.2 na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam //
MBh, 13, 26, 34.2 ṣaṣṭihrada upaspṛśya dānaṃ nānyad viśiṣyate //
MBh, 13, 26, 50.1 vaivasvatasya sadanaṃ na sa gacchet kadācana /
MBh, 13, 26, 60.2 na tena kiṃcinna prāptaṃ tīrthābhigamanād bhavet //
MBh, 13, 26, 60.2 na tena kiṃcinna prāptaṃ tīrthābhigamanād bhavet //
MBh, 13, 27, 26.2 gatiṃ tāṃ na labhejjantur gaṅgāṃ saṃsevya yāṃ labhet //
MBh, 13, 27, 27.2 nyastāni na punasteṣāṃ tyāgaḥ svargād vidhīyate //
MBh, 13, 27, 30.2 vyuṣṭir bhavati yā puṃsāṃ na sā kratuśatair api //
MBh, 13, 27, 35.2 tathā deśā diśaścaiva gaṅgāhīnā na saṃśayaḥ //
MBh, 13, 27, 38.2 pibed yaścāpi gaṅgāmbhaḥ samau syātāṃ na vā samau //
MBh, 13, 27, 39.2 māsam ekaṃ tu gaṅgāyāṃ samau syātāṃ na vā samau //
MBh, 13, 27, 42.2 gatim anveṣamāṇānāṃ na gaṅgāsadṛśī gatiḥ //
MBh, 13, 27, 59.1 na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ /
MBh, 13, 27, 60.2 vīkṣya gaṅgāṃ bhavet pūtastatra me nāsti saṃśayaḥ //
MBh, 13, 27, 65.1 na sutair na ca vittena karmaṇā na ca tat phalam /
MBh, 13, 27, 65.1 na sutair na ca vittena karmaṇā na ca tat phalam /
MBh, 13, 27, 65.1 na sutair na ca vittena karmaṇā na ca tat phalam /
MBh, 13, 27, 66.2 samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām //
MBh, 13, 27, 67.2 devaiḥ sendraiśca ko gaṅgāṃ nopaseveta mānavaḥ //
MBh, 13, 27, 68.2 vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet //
MBh, 13, 27, 70.1 na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ /
MBh, 13, 27, 70.1 na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ /
MBh, 13, 27, 70.1 na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ /
MBh, 13, 27, 74.2 na bhaveddhi tathā duḥkhaṃ yathā gaṅgāviyogajam //
MBh, 13, 27, 75.1 nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ /
MBh, 13, 27, 75.1 nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ /
MBh, 13, 27, 75.1 nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ /
MBh, 13, 27, 75.1 nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ /
MBh, 13, 27, 95.2 gām ānayat tām abhigamya śaśvan pumān bhayaṃ neha nāmutra vidyāt //
MBh, 13, 27, 95.2 gām ānayat tām abhigamya śaśvan pumān bhayaṃ neha nāmutra vidyāt //
MBh, 13, 27, 96.2 śaktir na me kācid ihāsti vaktuṃ guṇān sarvān parimātuṃ tathaiva //
MBh, 13, 27, 97.2 vaktuṃ śakyaṃ neha gaṅgājalānāṃ guṇākhyānaṃ parimātuṃ tathaiva //
MBh, 13, 28, 11.1 brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate /
MBh, 13, 28, 12.1 ayaṃ tu pāpaprakṛtir bāle na kurute dayām /
MBh, 13, 28, 18.2 kasmāt pratinivṛtto 'si kaccinna kuśalaṃ tava //
MBh, 13, 28, 27.1 śreṣṭhaṃ yat sarvabhūteṣu tapo yannātivartate /
MBh, 13, 28, 28.2 caṇḍālayonau jātena na tat prāpyaṃ kathaṃcana //
MBh, 13, 29, 3.1 mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathastava /
MBh, 13, 29, 4.2 cikīrṣasyeva tapasā sarvathā na bhaviṣyasi //
MBh, 13, 30, 8.3 taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate //
MBh, 13, 30, 9.2 sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ //
MBh, 13, 30, 11.2 duravāpam avāpyaitannānutiṣṭhanti mānavāḥ //
MBh, 13, 30, 12.2 ahiṃsādamadānasthaḥ kathaṃ nārhāmi vipratām //
MBh, 13, 31, 17.2 naikadravyoccayavatīṃ samṛddhavipaṇāpaṇām //
MBh, 13, 31, 26.2 na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam //
MBh, 13, 31, 26.2 na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam //
MBh, 13, 31, 49.2 nehāsti kṣatriyaḥ kaścit sarve hīme dvijātayaḥ //
MBh, 13, 31, 51.1 evam apyasmi bhagavan kṛtakṛtyo na saṃśayaḥ /
MBh, 13, 32, 1.3 vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 32, 20.1 yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate /
MBh, 13, 33, 8.1 nāntam eṣāṃ prapaśyāmi na diśaścāpyapāvṛtāḥ /
MBh, 13, 33, 8.1 nāntam eṣāṃ prapaśyāmi na diśaścāpyapāvṛtāḥ /
MBh, 13, 33, 15.1 naite devair na pitṛbhir na gandharvair na rākṣasaiḥ /
MBh, 13, 33, 15.1 naite devair na pitṛbhir na gandharvair na rākṣasaiḥ /
MBh, 13, 33, 15.1 naite devair na pitṛbhir na gandharvair na rākṣasaiḥ /
MBh, 13, 33, 15.1 naite devair na pitṛbhir na gandharvair na rākṣasaiḥ /
MBh, 13, 33, 15.2 nāsurair na piśācaiśca śakyā jetuṃ dvijātayaḥ //
MBh, 13, 33, 15.2 nāsurair na piśācaiśca śakyā jetuṃ dvijātayaḥ //
MBh, 13, 33, 21.2 śreyān parājayastebhyo na jayo jayatāṃ vara //
MBh, 13, 33, 22.1 yastu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam /
MBh, 13, 33, 23.1 parivādo dvijātīnāṃ na śrotavyaḥ kathaṃcana /
MBh, 13, 33, 24.1 na sa jāto janiṣyo vā pṛthivyām iha kaścana /
MBh, 13, 34, 4.2 vāsayeta gṛhe rājanna tasmāt param asti vai //
MBh, 13, 34, 5.2 pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param //
MBh, 13, 34, 7.1 na tasyāśnanti pitaro yasya viprā na bhuñjate /
MBh, 13, 34, 7.1 na tasyāśnanti pitaro yasya viprā na bhuñjate /
MBh, 13, 34, 7.2 devāścāpyasya nāśnanti pāpasya brāhmaṇadviṣaḥ //
MBh, 13, 34, 8.2 tathaiva devatā rājannātra kāryā vicāraṇā //
MBh, 13, 34, 9.2 na ca pretya vinaśyanti gacchanti paramāṃ gatim //
MBh, 13, 34, 13.1 ye cainam anuvartante te na yānti parābhavam /
MBh, 13, 34, 13.2 na te pretya vinaśyanti gacchanti na parābhavam //
MBh, 13, 34, 13.2 na te pretya vinaśyanti gacchanti na parābhavam //
MBh, 13, 34, 14.2 kṛtātmāno mahātmānaste na yānti parābhavam //
MBh, 13, 35, 5.1 na vo 'nyad iha kartavyaṃ kiṃcid ūrdhvaṃ yathāvidhi /
MBh, 13, 35, 7.1 na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā /
MBh, 13, 35, 21.1 na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā /
MBh, 13, 35, 23.2 pratigrahaṃ ye neccheyuste 'pi rakṣyāstvayānagha //
MBh, 13, 36, 4.2 nāsūyāmi sadā viprān brahmāṇaṃ ca pitāmaham /
MBh, 13, 36, 5.1 śrutvā ca nāvajānāmi nāparādhyāmi karhicit /
MBh, 13, 36, 5.1 śrutvā ca nāvajānāmi nāparādhyāmi karhicit /
MBh, 13, 37, 5.3 pātraṃ vidyāma tattvena yasmai dattaṃ na saṃtapet //
MBh, 13, 37, 7.1 ato 'nyathā vartamānāḥ sarve nārhanti satkriyām /
MBh, 13, 37, 8.2 adroho nātimānaśca hrīstitikṣā tapaḥ śamaḥ //
MBh, 13, 37, 9.1 yasminn etāni dṛśyante na cākāryāṇi bhārata /
MBh, 13, 37, 19.2 evaṃ gṛhasthaḥ karmāṇi kurvan dharmānna hīyate //
MBh, 13, 38, 6.2 na tvām aviṣaye bhadre niyokṣyāmi kathaṃcana /
MBh, 13, 38, 7.3 pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ //
MBh, 13, 38, 8.2 na mām arhasi devarṣe niyoktuṃ praśna īdṛśe //
MBh, 13, 38, 9.2 mṛṣāvāde bhaved doṣaḥ satye doṣo na vidyate //
MBh, 13, 38, 11.3 maryādāsu na tiṣṭhanti sa doṣaḥ strīṣu nārada //
MBh, 13, 38, 12.1 na strībhyaḥ kiṃcid anyad vai pāpīyastaram asti vai /
MBh, 13, 38, 13.2 patīn antaram āsādya nālaṃ nāryaḥ pratīkṣitum //
MBh, 13, 38, 17.1 nāsāṃ kaścid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ /
MBh, 13, 38, 17.1 nāsāṃ kaścid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ /
MBh, 13, 38, 18.1 na bhayānnāpyanukrośānnārthahetoḥ kathaṃcana /
MBh, 13, 38, 18.1 na bhayānnāpyanukrośānnārthahetoḥ kathaṃcana /
MBh, 13, 38, 18.1 na bhayānnāpyanukrośānnārthahetoḥ kathaṃcana /
MBh, 13, 38, 18.2 na jñātikulasaṃbandhāt striyastiṣṭhanti bhartṛṣu //
MBh, 13, 38, 21.2 strīṇām agamyo loke 'sminnāsti kaścinmahāmune //
MBh, 13, 38, 22.1 yadi puṃsāṃ gatir brahma kathaṃcinnopapadyate /
MBh, 13, 38, 22.2 apyanyonyaṃ pravartante na hi tiṣṭhanti bhartṛṣu //
MBh, 13, 38, 25.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 13, 38, 25.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 13, 38, 25.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
MBh, 13, 38, 25.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
MBh, 13, 38, 27.2 rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striyaḥ //
MBh, 13, 38, 28.1 na kāmabhogān bahulānnālaṃkārārthasaṃcayān /
MBh, 13, 38, 28.1 na kāmabhogān bahulānnālaṃkārārthasaṃcayān /
MBh, 13, 39, 4.2 na cāsāṃ mucyate kaścit puruṣo hastam āgataḥ /
MBh, 13, 39, 7.2 strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ //
MBh, 13, 40, 1.2 evam etanmahābāho nātra mithyāsti kiṃcana /
MBh, 13, 40, 4.1 na hi strībhya paraṃ putra pāpīyaḥ kiṃcid asti vai /
MBh, 13, 40, 11.1 na ca strīṇāṃ kriyā kācid iti dharmo vyavasthitaḥ /
MBh, 13, 40, 13.1 na tāsāṃ rakṣaṇaṃ kartuṃ śakyaṃ puṃsā kathaṃcana /
MBh, 13, 40, 14.2 na śakyā rakṣituṃ nāryastā hi nityam asaṃyatāḥ //
MBh, 13, 40, 36.1 na śakyam asya grahaṇaṃ kartuṃ vipula kenacit /
MBh, 13, 40, 39.1 yathā ruciṃ nāvalihed devendro bhṛgusattama /
MBh, 13, 40, 43.1 nāpidhāyāśramaṃ śakyo rakṣituṃ pākaśāsanaḥ /
MBh, 13, 40, 48.1 na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ /
MBh, 13, 40, 50.2 nirmuktasya rajorūpānnāparādho bhavenmama //
MBh, 13, 40, 58.2 uvāsa rakṣaṇe yukto na ca sā tam abudhyata //
MBh, 13, 40, 59.1 yaṃ kālaṃ nāgato rājan gurustasya mahātmanaḥ /
MBh, 13, 41, 6.2 nigṛhītā manuṣyendra na śaśāka viceṣṭitum //
MBh, 13, 41, 10.1 na śaśāka ca sā rājan pratyutthātum aninditā /
MBh, 13, 41, 10.2 vaktuṃ ca nāśakad rājan viṣṭabdhā vipulena sā //
MBh, 13, 41, 20.2 na ciraṃ pūjayiṣyanti devāstvāṃ mānuṣāstathā //
MBh, 13, 41, 21.1 kiṃ nu tad vismṛtaṃ śakra na tanmanasi te sthitam /
MBh, 13, 41, 23.1 nāhaṃ tvām adya mūḍhātman daheyaṃ hi svatejasā /
MBh, 13, 41, 23.2 kṛpāyamāṇastu na te dagdhum icchāmi vāsava //
MBh, 13, 41, 25.1 naivaṃ tu śakra kartavyaṃ punar mānyāśca te dvijāḥ /
MBh, 13, 41, 26.2 māvamaṃsthā na tapasām asādhyaṃ nāma kiṃcana //
MBh, 13, 42, 18.2 ekastu na tathā rājaṃścakratuḥ kalahaṃ tataḥ //
MBh, 13, 42, 19.1 tvaṃ śīghraṃ gacchasītyeko 'bravīnneti tathāparaḥ /
MBh, 13, 42, 19.2 neti neti ca tau tāta parasparam athocatuḥ //
MBh, 13, 42, 19.2 neti neti ca tau tāta parasparam athocatuḥ //
MBh, 13, 42, 28.1 etacchrutvā tu vipulo nāpaśyad dharmasaṃkaram /
MBh, 13, 42, 31.2 vidhāya na mayā coktaṃ satyam etad gurostadā //
MBh, 13, 42, 32.2 amanyata mahābhāga tathā tacca na saṃśayaḥ //
MBh, 13, 43, 6.1 na māṃ kaścid vijānīta iti kṛtvā na viśvaset /
MBh, 13, 43, 6.1 na māṃ kaścid vijānīta iti kṛtvā na viśvaset /
MBh, 13, 43, 10.2 nākhyātam iti jānantaste tvām āhustathā dvija //
MBh, 13, 43, 11.2 kṛtvā nācakṣataḥ karma mama yacca tvayā kṛtam //
MBh, 13, 43, 12.2 na ca tvaṃ kṛtavān kiṃcid āgaḥ prīto 'smi tena te //
MBh, 13, 43, 13.2 śapeyaṃ tvām ahaṃ krodhānna me 'trāsti vicāraṇā //
MBh, 13, 43, 21.2 anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ //
MBh, 13, 43, 23.2 na caikasmin ramantyetāḥ puruṣe pāṇḍunandana //
MBh, 13, 43, 24.1 nāsu sneho nṛbhiḥ kāryastathaiverṣyā janeśvara /
MBh, 13, 43, 26.2 nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ //
MBh, 13, 44, 8.2 paiśāca āsuraścaiva na kartavyau kathaṃcana //
MBh, 13, 44, 9.2 pṛthag vā yadi vā miśrāḥ kartavyā nātra saṃśayaḥ //
MBh, 13, 44, 11.2 ratyartham api śūdrā syānnetyāhur apare janāḥ //
MBh, 13, 44, 12.1 apatyajanma śūdrāyāṃ na praśaṃsanti sādhavaḥ /
MBh, 13, 44, 14.1 yasyāstu na bhaved bhrātā pitā vā bharatarṣabha /
MBh, 13, 44, 14.2 nopayaccheta tāṃ jātu putrikādharmiṇī hi sā //
MBh, 13, 44, 21.2 mṛṣokte daṇḍam arhanti netyāhur apare janāḥ //
MBh, 13, 44, 22.1 na hyakāmena saṃvādaṃ manur evaṃ praśaṃsati /
MBh, 13, 44, 23.1 naikāntadoṣa ekasmiṃstad dānaṃ nopalabhyate /
MBh, 13, 44, 23.1 naikāntadoṣa ekasmiṃstad dānaṃ nopalabhyate /
MBh, 13, 44, 24.2 tathā sidhyanti te mantrā nādattāyāḥ kathaṃcana //
MBh, 13, 44, 27.3 dharmakāmārthasampanno vācyam atrānṛtaṃ na vā //
MBh, 13, 44, 29.2 tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 44, 30.2 na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam /
MBh, 13, 44, 30.2 na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam /
MBh, 13, 44, 30.3 na hi śulkaparāḥ santaḥ kanyāṃ dadati karhicit //
MBh, 13, 44, 32.1 tacca tāṃ ca dadātyeva na śulkaṃ vikrayo na saḥ /
MBh, 13, 44, 32.1 tacca tāṃ ca dadātyeva na śulkaṃ vikrayo na saḥ /
MBh, 13, 44, 33.1 dāsyāmi bhavate kanyām iti pūrvaṃ nabhāṣitam /
MBh, 13, 44, 33.2 ye caivāhur ye ca nāhur ye cāvaśyaṃ vadantyuta //
MBh, 13, 44, 35.1 nāniṣṭāya pradātavyā kanyā ity ṛṣicoditam /
MBh, 13, 44, 36.2 yathā niṣṭhākaraṃ śulkaṃ na jātvāsīt tathā śṛṇu //
MBh, 13, 44, 42.1 yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā /
MBh, 13, 44, 43.1 na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam /
MBh, 13, 44, 43.2 yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā //
MBh, 13, 44, 44.2 ye manyante krayaṃ śulkaṃ na te dharmavido janāḥ //
MBh, 13, 44, 45.1 na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā /
MBh, 13, 44, 45.1 na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā /
MBh, 13, 44, 45.2 na hyeva bhāryā kretavyā na vikreyā kathaṃcana //
MBh, 13, 44, 45.2 na hyeva bhāryā kretavyā na vikreyā kathaṃcana //
MBh, 13, 44, 49.2 yatreṣṭaṃ tatra deyā syānnātra kāryā vicāraṇā /
MBh, 13, 44, 49.3 kurvate jīvato 'pyevaṃ mṛte naivāsti saṃśayaḥ //
MBh, 13, 45, 1.2 kanyāyāḥ prāptaśulkāyāḥ patiścennāsti kaścana /
MBh, 13, 45, 4.1 na tasyā mantravat kāryaṃ kaścit kurvīta kiṃcana //
MBh, 13, 45, 5.2 tat tasyānye praśaṃsanti dharmajñā netare janāḥ //
MBh, 13, 45, 6.1 etat tu nāpare cakrur na pare jātu sādhavaḥ /
MBh, 13, 45, 6.1 etat tu nāpare cakrur na pare jātu sādhavaḥ /
MBh, 13, 45, 9.2 nānuśuśruma jātvetām imāṃ pūrveṣu janmasu //
MBh, 13, 45, 14.2 putradauhitrayor neha viśeṣo dharmataḥ smṛtaḥ //
MBh, 13, 45, 16.1 dauhitrakeṇa dharmeṇa nātra paśyāmi kāraṇam /
MBh, 13, 45, 22.1 yadyapyācaritaḥ kaiścinnaiṣa dharmaḥ kathaṃcana /
MBh, 13, 45, 24.1 anyo 'pyatha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ /
MBh, 13, 45, 24.2 adharmamūlair hi dhanair na tair artho 'sti kaścana //
MBh, 13, 46, 1.3 yasyāḥ kiṃcinnādadate jñātayo na sa vikrayaḥ //
MBh, 13, 46, 1.3 yasyāḥ kiṃcinnādadate jñātayo na sa vikrayaḥ //
MBh, 13, 46, 4.1 yadi vai strī na roceta pumāṃsaṃ na pramodayet /
MBh, 13, 46, 4.1 yadi vai strī na roceta pumāṃsaṃ na pramodayet /
MBh, 13, 46, 4.2 amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate //
MBh, 13, 46, 5.3 tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ //
MBh, 13, 46, 6.2 naiva bhānti na vardhante śriyā hīnāni pārthiva //
MBh, 13, 46, 6.2 naiva bhānti na vardhante śriyā hīnāni pārthiva //
MBh, 13, 46, 12.1 nāsti yajñaḥ striyaḥ kaścinna śrāddhaṃ nopavāsakam /
MBh, 13, 46, 12.1 nāsti yajñaḥ striyaḥ kaścinna śrāddhaṃ nopavāsakam /
MBh, 13, 46, 12.1 nāsti yajñaḥ striyaḥ kaścinna śrāddhaṃ nopavāsakam /
MBh, 13, 46, 13.2 putrāstu sthavirībhāve na strī svātantryam arhati //
MBh, 13, 47, 8.2 brāhmaṇasya bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 18.1 smṛtā varṇāśca catvāraḥ pañcamo nādhigamyate /
MBh, 13, 47, 19.1 tat tu dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 21.2 nādhikaṃ daśamād dadyācchūdrāputrāya bhārata //
MBh, 13, 47, 22.2 yajeta tena dravyeṇa na vṛthā sādhayed dhanam //
MBh, 13, 47, 23.2 tacca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati //
MBh, 13, 47, 24.2 nāpahāraṃ striyaḥ kuryuḥ pativittāt kathaṃcana //
MBh, 13, 47, 26.2 etad dharmam anusmṛtya na vṛthā sādhayed dhanam //
MBh, 13, 47, 28.1 brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇaḥ syānna saṃśayaḥ /
MBh, 13, 47, 33.1 na tasyāṃ jātu tiṣṭhantyām anyā tat kartum arhati /
MBh, 13, 47, 37.2 rājan viśeṣo nāstyatra varṇayor ubhayor api //
MBh, 13, 47, 38.1 na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 47, 39.1 yathā na sadṛśī jātu brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 47, 39.2 kṣatriyāyāstathā vaiśyā na jātu sadṛśī bhavet //
MBh, 13, 47, 41.2 rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt //
MBh, 13, 47, 45.1 bhūyān syāt kṣatriyāputro vaiśyāputrānna saṃśayaḥ /
MBh, 13, 47, 47.3 tṛtīyā ca bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 50.2 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati //
MBh, 13, 47, 51.2 dvitīyā vā bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 55.1 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 56.1 śūdrasya syāt savarṇaiva bhāryā nānyā kathaṃcana /
MBh, 13, 48, 5.2 śuśrūṣakaḥ svasya kulasya sa syāt svaṃ cāritraṃ nityam atho na jahyāt //
MBh, 13, 48, 30.1 caturṇām eva varṇānāṃ dharmo nānyasya vidyate /
MBh, 13, 48, 30.2 varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasyacit //
MBh, 13, 48, 33.1 gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ /
MBh, 13, 48, 34.2 manujavyāghra bhavati tatra me nāsti saṃśayaḥ //
MBh, 13, 48, 37.2 ityarthaṃ na prasajjante pramadāsu vipaścitaḥ //
MBh, 13, 48, 41.2 na kathaṃcana saṃkīrṇaḥ prakṛtiṃ svāṃ niyacchati //
MBh, 13, 48, 45.2 janmavṛttasamaṃ loke suśliṣṭaṃ na virajyate //
MBh, 13, 48, 47.1 jyāyāṃsam api śīlena vihīnaṃ naiva pūjayet /
MBh, 13, 48, 49.2 yatrātmānaṃ na janayed budhastāḥ parivarjayet //
MBh, 13, 49, 11.2 putrareto na śakyaṃ hi mithyā kartuṃ narādhipa //
MBh, 13, 49, 15.3 na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet //
MBh, 13, 49, 16.2 tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ //
MBh, 13, 49, 17.2 na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau //
MBh, 13, 49, 18.2 na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira //
MBh, 13, 49, 20.3 na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ //
MBh, 13, 50, 8.2 pradakṣiṇam ṛṣiṃ cakrur na cainaṃ paryapīḍayan //
MBh, 13, 50, 25.2 saṃvāsānnotsahe tyaktuṃ salilādhyuṣitān imān //
MBh, 13, 51, 7.2 sahasraṃ nāham arhāmi kiṃ vā tvaṃ manyase nṛpa /
MBh, 13, 51, 9.2 nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha /
MBh, 13, 51, 10.3 yad etad api naupamyam ato bhūyaḥ pradīyatām //
MBh, 13, 51, 11.2 rājannārhāmyahaṃ koṭiṃ bhūyo vāpi mahādyute /
MBh, 13, 51, 13.2 ardharājyaṃ samagraṃ vā nāham arhāmi pārthiva /
MBh, 13, 51, 17.1 nāhaṃ mithyāvaco brūyāṃ svaireṣvapi kuto 'nyathā /
MBh, 13, 51, 26.3 gobhistulyaṃ na paśyāmi dhanaṃ kiṃcid ihācyuta //
MBh, 13, 51, 28.1 gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate /
MBh, 13, 51, 33.2 gāvaḥ kāmadughā devyo nānyat kiṃcit paraṃ smṛtam //
MBh, 13, 51, 34.2 guṇaikadeśavacanaṃ śakyaṃ pārāyaṇaṃ na tu //
MBh, 13, 52, 20.1 na rājyaṃ kāmaye rājanna dhanaṃ na ca yoṣitaḥ /
MBh, 13, 52, 20.1 na rājyaṃ kāmaye rājanna dhanaṃ na ca yoṣitaḥ /
MBh, 13, 52, 20.1 na rājyaṃ kāmaye rājanna dhanaṃ na ca yoṣitaḥ /
MBh, 13, 52, 20.2 na ca gā na ca te deśānna yajñāñ śrūyatām idam //
MBh, 13, 52, 20.2 na ca gā na ca te deśānna yajñāñ śrūyatām idam //
MBh, 13, 52, 20.2 na ca gā na ca te deśānna yajñāñ śrūyatām idam //
MBh, 13, 52, 31.1 na prabodhyo 'smi saṃsupta ityuvācātha bhārgavaḥ /
MBh, 13, 52, 32.2 na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye //
MBh, 13, 52, 37.2 bhāryāpatī muniśreṣṭho na ca tāvavalokayat //
MBh, 13, 53, 3.1 sa praviśya purīṃ dīno nābhyabhāṣata kiṃcana /
MBh, 13, 53, 7.2 na ca tau cakratuḥ kiṃcid vikāraṃ bhayaśaṅkitau //
MBh, 13, 53, 10.2 na ca paryāptam ityāha bhārgavaḥ sumahātapāḥ //
MBh, 13, 53, 12.3 nāsūyāṃ cakratustau ca daṃpatī bharatarṣabha //
MBh, 13, 53, 22.1 na ca tau cakratuḥ kopaṃ daṃpatī sumahāvratau /
MBh, 13, 53, 23.2 sabhāryo vāgyataḥ śrīmānna ca taṃ kopa āviśat //
MBh, 13, 53, 25.2 na śaśāka tato draṣṭum antaraṃ cyavanastadā //
MBh, 13, 53, 35.1 śramo mama yathā na syāt tathā me chandacāriṇau /
MBh, 13, 53, 36.1 notsāryaḥ pathikaḥ kaścit tebhyo dāsyāmyahaṃ vasu /
MBh, 13, 53, 44.2 abhiśāpabhayāt trasto na ca kiṃcid uvāca ha //
MBh, 13, 53, 45.2 kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ //
MBh, 13, 53, 47.2 na caitayor vikāraṃ vai dadarśa bhṛgunandanaḥ //
MBh, 13, 53, 53.1 athābravīnnṛpo vākyaṃ śramo nāstyāvayor iha /
MBh, 13, 53, 54.2 na vṛthā vyāhṛtaṃ pūrvaṃ yanmayā tad bhaviṣyati //
MBh, 13, 53, 57.1 na ca manyustvayā kāryaḥ śreyaste samupasthitam /
MBh, 13, 53, 59.1 na me manyur mahābhāga pūto 'smi bhagavaṃstvayā /
MBh, 13, 53, 60.2 tānna paśyāmi gātreṣu svastho 'smi saha bhāryayā //
MBh, 13, 53, 62.2 naitaccitraṃ tu bhagavaṃstvayi satyaparākrama //
MBh, 13, 53, 69.2 manīṣayā bahuvidharatnabhūṣitaṃ sasarja yannāsti śatakrator api //
MBh, 13, 54, 13.2 na dadarśa ca tān bhūyo dadarśa ca punar nṛpaḥ //
MBh, 13, 54, 25.2 tapasā tad avāpyaṃ hi yanna śakyaṃ manorathaiḥ //
MBh, 13, 54, 35.2 na hi te vṛjinaṃ kiṃcit susūkṣmam api vidyate //
MBh, 13, 54, 37.3 vartitaṃ bhṛguśārdūla yanna dagdho 'smi tad bahu //
MBh, 13, 55, 8.2 na caivātrādhigacchāmi sarvasyāsya viniścayam /
MBh, 13, 55, 9.3 na hi śakyam anākhyātum evaṃ pṛṣṭena pārthiva //
MBh, 13, 55, 14.1 na ca te duṣkṛtaṃ kiṃcid aham āsādayaṃ gṛhe /
MBh, 13, 55, 14.2 tena jīvasi rājarṣe na bhavethāstato 'nyathā //
MBh, 13, 55, 16.1 yadā tvayā sabhāryeṇa saṃsupto na prabodhitaḥ /
MBh, 13, 55, 20.1 na ca te 'bhūt susūkṣmo 'pi manyur manasi pārthiva /
MBh, 13, 55, 23.2 dhanotsarge 'pi ca kṛte na tvāṃ krodhaḥ pradharṣayat //
MBh, 13, 56, 13.2 pitāmahaniyogād vai nānyathaitad bhaviṣyati //
MBh, 13, 57, 4.2 avākśīrṣāḥ patiṣyāmo narake nātra saṃśayaḥ //
MBh, 13, 57, 37.2 pratiśrayācchādanasaṃpradātā prāpnoti tān eva na saṃśayo 'tra //
MBh, 13, 57, 41.2 nādhikaṃ vidyate tasmād ityāhuḥ paramarṣayaḥ //
MBh, 13, 57, 42.3 nāśrame 'rocayad vāsaṃ vīramārgābhikāṅkṣayā //
MBh, 13, 58, 6.2 dānāni hi naraṃ pāpānmokṣayanti na saṃśayaḥ //
MBh, 13, 58, 9.2 yo nārcati yathāśakti sa nṛśaṃso yudhiṣṭhira //
MBh, 13, 58, 11.2 apahanyāt kṣudhaṃ yastu na tena puruṣaḥ samaḥ //
MBh, 13, 58, 13.1 āśiṣaṃ ye na deveṣu na martyeṣu ca kurvate /
MBh, 13, 58, 13.1 āśiṣaṃ ye na deveṣu na martyeṣu ca kurvate /
MBh, 13, 58, 22.1 ya eva no na kupyanti na lubhyanti tṛṇeṣvapi /
MBh, 13, 58, 22.1 ya eva no na kupyanti na lubhyanti tṛṇeṣvapi /
MBh, 13, 58, 23.1 ye no na bahu manyante na pravartanti cāpare /
MBh, 13, 58, 23.1 ye no na bahu manyante na pravartanti cāpare /
MBh, 13, 58, 29.2 sa devaḥ sā gatir nānyā tathāsmākaṃ dvijātayaḥ //
MBh, 13, 58, 36.1 na me pitā priyataro na tvaṃ tāta tathā priyaḥ /
MBh, 13, 58, 36.1 na me pitā priyataro na tvaṃ tāta tathā priyaḥ /
MBh, 13, 58, 36.2 na me pituḥ pitā rājanna cātmā na ca jīvitam //
MBh, 13, 58, 36.2 na me pituḥ pitā rājanna cātmā na ca jīvitam //
MBh, 13, 58, 36.2 na me pituḥ pitā rājanna cātmā na ca jīvitam //
MBh, 13, 58, 37.1 tvattaśca me priyataraḥ pṛthivyāṃ nāsti kaścana /
MBh, 13, 58, 40.2 yanme kṛtaṃ brāhmaṇeṣu na tapye tena pārthiva //
MBh, 13, 60, 5.1 na tu pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ /
MBh, 13, 60, 20.1 ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ /
MBh, 13, 61, 4.2 na bhūmidānād astīha paraṃ kiṃcid yudhiṣṭhira //
MBh, 13, 61, 11.2 pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā //
MBh, 13, 61, 13.1 nābhūmipatinā bhūmir adhiṣṭheyā kathaṃcana /
MBh, 13, 61, 13.2 na vā pātreṇa vā gūhed antardhānena vā caret /
MBh, 13, 61, 14.1 yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ /
MBh, 13, 61, 15.2 na tasya śatravo rājan praśāsanti vasuṃdharām //
MBh, 13, 61, 21.2 gurudaivatapūjā ca nātivartanti bhūmidam //
MBh, 13, 61, 22.2 brahmalokagatāḥ siddhā nātikrāmanti bhūmidam //
MBh, 13, 61, 24.2 ghorāśca vāruṇāḥ pāśā nopasarpanti bhūmidam //
MBh, 13, 61, 29.2 naraḥ pratigrāhya mahīṃ na yāti yamasādanam //
MBh, 13, 61, 36.2 yathā śrutvā mahīṃ dadyānnādadyāt sādhutaśca tām //
MBh, 13, 61, 38.2 na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca //
MBh, 13, 61, 38.2 na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca //
MBh, 13, 61, 39.2 yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat //
MBh, 13, 61, 47.2 nānayā sadṛśaṃ bhūtaṃ kiṃcid asti janādhipa //
MBh, 13, 61, 53.1 na bhūmidānād devendra paraṃ kiṃcid iti prabho /
MBh, 13, 61, 54.2 sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam //
MBh, 13, 61, 55.2 brahmalokagatāḥ śūrā nātikrāmanti bhūmidam //
MBh, 13, 61, 62.2 na hi bhūmipradānena dānam anyad viśiṣyate //
MBh, 13, 61, 64.2 na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ //
MBh, 13, 61, 70.2 na tat phalam avāpnoti bhūmidānād yad aśnute //
MBh, 13, 61, 72.1 na dadāti pratiśrutya dattvā vā harate tu yaḥ /
MBh, 13, 61, 73.2 ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam //
MBh, 13, 61, 75.1 nāchindyāt sparśitāṃ bhūmiṃ pareṇa tridaśādhipa /
MBh, 13, 61, 89.1 nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ /
MBh, 13, 61, 89.1 nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ /
MBh, 13, 61, 89.2 nāsti satyasamo dharmo nāsti dānasamo nidhiḥ //
MBh, 13, 61, 89.2 nāsti satyasamo dharmo nāsti dānasamo nidhiḥ //
MBh, 13, 61, 91.2 na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavatyuta //
MBh, 13, 61, 91.2 na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavatyuta //
MBh, 13, 61, 92.1 akṣayaṃ ca bhaved dattaṃ pitṛbhyastanna saṃśayaḥ /
MBh, 13, 62, 6.1 annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 62, 6.1 annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 62, 8.2 annāt prabhavati prāṇaḥ pratyakṣaṃ nātra saṃśayaḥ //
MBh, 13, 62, 13.1 nāvamanyed abhigataṃ na praṇudyāt kathaṃcana /
MBh, 13, 62, 13.1 nāvamanyed abhigataṃ na praṇudyāt kathaṃcana /
MBh, 13, 62, 13.2 api śvapāke śuni vā na dānaṃ vipraṇaśyati //
MBh, 13, 62, 16.2 brāhmaṇāya viśeṣeṇa na sa pāpena yujyate //
MBh, 13, 62, 18.1 na pṛcched gotracaraṇaṃ svādhyāyaṃ deśam eva vā /
MBh, 13, 62, 19.2 bhavantīhātha vāmutra nṛpate nātra saṃśayaḥ //
MBh, 13, 62, 33.2 na vartante naraśreṣṭha brahma cātra pralīyate //
MBh, 13, 63, 20.2 na ca durgāṇyavāpnoti svargalokaṃ ca gacchati //
MBh, 13, 63, 21.2 narakādīṃśca saṃkleśānnāpnotīti viniścayaḥ //
MBh, 13, 64, 6.2 sa durgaṃ viṣamaṃ kṛcchraṃ na kadācid avāpnute //
MBh, 13, 64, 11.2 gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadācana //
MBh, 13, 64, 12.1 pipāsayā na mriyate sopacchandaśca dṛśyate /
MBh, 13, 64, 12.2 na prāpnuyācca vyasanaṃ karakān yaḥ prayacchati //
MBh, 13, 64, 16.2 na taṃ tyajante paśavaḥ saṃgrāme ca jayatyapi //
MBh, 13, 64, 17.2 cakṣurvyādhiṃ na labhate yajñabhāgam athāśnute //
MBh, 13, 64, 18.2 nāsya kaścinmanodāhaḥ kadācid api jāyate /
MBh, 13, 65, 7.2 sarvasattvasamākīrṇaṃ narakaṃ sa na paśyati //
MBh, 13, 65, 8.2 na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃcana //
MBh, 13, 65, 18.4 nānanujñātabhūmir hi yajñasya phalam aśnute //
MBh, 13, 65, 25.2 na sīdati sa kṛcchreṣu na ca durgāṇyavāpnute //
MBh, 13, 65, 25.2 na sīdati sa kṛcchreṣu na ca durgāṇyavāpnute //
MBh, 13, 65, 26.2 pradāya suralokasthaḥ puṇyānte 'pi na cālyate //
MBh, 13, 65, 31.1 na coṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathaṃcana /
MBh, 13, 65, 31.1 na coṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathaṃcana /
MBh, 13, 65, 31.2 na śmaśānaparītāṃ ca na ca pāpaniṣevitām //
MBh, 13, 65, 31.2 na śmaśānaparītāṃ ca na ca pāpaniṣevitām //
MBh, 13, 65, 34.2 sarvāṇyasvāmikānyāhur na hi tatra parigrahaḥ //
MBh, 13, 65, 39.1 nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate /
MBh, 13, 65, 39.2 na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavatyuta //
MBh, 13, 65, 43.1 gavāṃ sahasradaḥ pretya narakaṃ na prapaśyati /
MBh, 13, 65, 49.1 na vadhārthaṃ pradātavyā na kīnāśe na nāstike /
MBh, 13, 65, 49.1 na vadhārthaṃ pradātavyā na kīnāśe na nāstike /
MBh, 13, 65, 49.1 na vadhārthaṃ pradātavyā na kīnāśe na nāstike /
MBh, 13, 65, 49.2 gojīvine na dātavyā tathā gauḥ puruṣarṣabha //
MBh, 13, 65, 51.1 na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā /
MBh, 13, 65, 51.2 na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai //
MBh, 13, 65, 51.2 na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai //
MBh, 13, 65, 56.1 na hiraṇyair na vāsobhir nāśvadānena bhārata /
MBh, 13, 65, 56.1 na hiraṇyair na vāsobhir nāśvadānena bhārata /
MBh, 13, 65, 56.1 na hiraṇyair na vāsobhir nāśvadānena bhārata /
MBh, 13, 65, 58.2 na sa durgāṇyavāpnotītyevam āha parāśaraḥ //
MBh, 13, 66, 4.2 na tasmāt paramaṃ dānaṃ kiṃcid astīti me matiḥ //
MBh, 13, 66, 8.2 prāṇadānāddhi paramaṃ na dānam iha vidyate //
MBh, 13, 66, 11.2 nīrajātena hi vinā na kiṃcit sampravartate //
MBh, 13, 66, 16.1 tasmāt pānīyadānād vai na paraṃ vidyate kvacit /
MBh, 13, 67, 12.2 nāhaṃ kālasya vihitaṃ prāpnomīha kathaṃcana /
MBh, 13, 67, 19.1 tathāpaḥ sarvadā deyāḥ peyāścaiva na saṃśayaḥ /
MBh, 13, 68, 2.2 vidhivat pratigṛhṇīyānna tvanyo dātum arhati //
MBh, 13, 68, 6.1 tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param /
MBh, 13, 68, 8.2 pūrvam evākṣaraṃ nānyad abhidheyaṃ kathaṃcana //
MBh, 13, 68, 9.1 pracāre vā nipāne vā budho nodvejayeta gāḥ /
MBh, 13, 68, 13.3 kīdṛśāya pradātavyā na deyāḥ kīdṛśāya ca //
MBh, 13, 68, 14.3 havyakavyavyapetāya na deyā gauḥ kathaṃcana //
MBh, 13, 68, 20.1 yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam /
MBh, 13, 69, 5.2 nāśaknuvan samuddhartuṃ tato jagmur janārdanam //
MBh, 13, 69, 6.2 tasya nāsti samuddhartetyatha kṛṣṇe nyavedayan //
MBh, 13, 69, 8.1 tathā bruvāṇaṃ tu tam āha mādhavaḥ śubhaṃ tvayā karma kṛtaṃ na pāpakam /
MBh, 13, 69, 16.2 na sā śakyā mayā hātum ityuktvā sa jagāma ha //
MBh, 13, 69, 18.2 na rājñāṃ pratigṛhṇāmi śakto 'haṃ svasya mārgaṇe /
MBh, 13, 69, 19.2 na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ //
MBh, 13, 69, 21.2 nāntaḥ saṃkhyāyate rājaṃstava puṇyasya karmaṇaḥ //
MBh, 13, 69, 27.2 tiryagyonim anuprāptaṃ na tu mām ajahāt smṛtiḥ //
MBh, 13, 69, 31.1 brāhmaṇasvaṃ na hartavyaṃ puruṣeṇa vijānatā /
MBh, 13, 69, 32.1 satāṃ samāgamaḥ sadbhir nāphalaḥ pārtha vidyate /
MBh, 13, 70, 1.3 vistareṇa mahābāho na hi tṛpyāmi kathyatām //
MBh, 13, 70, 5.2 na paśyāmi tad ityevaṃ pitaraṃ so 'bravīnmuniḥ //
MBh, 13, 70, 12.2 diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ //
MBh, 13, 70, 17.1 yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī /
MBh, 13, 70, 17.2 pitā pradīptāgnisamānatejā na tacchakyam anṛtaṃ vipra kartum //
MBh, 13, 70, 29.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 70, 45.1 śuddho hyartho nāvamanyaḥ svadharmāt pātre deyaṃ deśakālopapanne /
MBh, 13, 70, 50.2 gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti //
MBh, 13, 70, 51.2 yastajjānanna gavāṃ hārdam eti sa vai gantā nirayaṃ pāpacetāḥ //
MBh, 13, 72, 1.3 nāsya praṣṭāsti loke 'smiṃstvatto 'nyo hi śatakrato //
MBh, 13, 72, 2.1 santi nānāvidhā lokā yāṃstvaṃ śakra na paśyasi /
MBh, 13, 72, 5.2 na tatra kramate kālo na jarā na ca pāpakam /
MBh, 13, 72, 5.2 na tatra kramate kālo na jarā na ca pāpakam /
MBh, 13, 72, 5.2 na tatra kramate kālo na jarā na ca pāpakam /
MBh, 13, 72, 5.3 tathānyannāśubhaṃ kiṃcinna vyādhistatra na klamaḥ //
MBh, 13, 72, 5.3 tathānyannāśubhaṃ kiṃcinna vyādhistatra na klamaḥ //
MBh, 13, 72, 5.3 tathānyannāśubhaṃ kiṃcinna vyādhistatra na klamaḥ //
MBh, 13, 72, 8.2 īdṛśān viddhi tāṃllokānnāsti lokastato 'dhikaḥ //
MBh, 13, 72, 10.1 yaḥ sarvamāṃsāni na bhakṣayīta pumān sadā yāvad antāya yuktaḥ /
MBh, 13, 72, 13.1 na pāradārī paśyati lokam enaṃ na vai gurughno na mṛṣāpralāpī /
MBh, 13, 72, 13.1 na pāradārī paśyati lokam enaṃ na vai gurughno na mṛṣāpralāpī /
MBh, 13, 72, 13.1 na pāradārī paśyati lokam enaṃ na vai gurughno na mṛṣāpralāpī /
MBh, 13, 72, 14.1 na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ śaṭho 'nṛjur dharmavidveṣakaśca /
MBh, 13, 72, 14.2 na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam //
MBh, 13, 72, 21.1 na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate /
MBh, 13, 72, 21.2 manasā goṣu na druhyed govṛttir go'nukampakaḥ //
MBh, 13, 72, 36.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 72, 37.2 goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ //
MBh, 13, 74, 12.2 prārthayanti ca yad dāntā labhante tanna saṃśayaḥ //
MBh, 13, 74, 28.2 satyaṃ ca bruvato nityaṃ samaṃ vā syānna vā samam //
MBh, 13, 74, 31.2 satyam āhuḥ paraṃ dharmaṃ tasmāt satyaṃ na laṅghayet //
MBh, 13, 74, 34.3 na tasya kiṃcid aprāpyam iti viddhi janādhipa //
MBh, 13, 74, 38.2 śuśrūṣate yaḥ pitaraṃ na cāsūyet kathaṃcana /
MBh, 13, 74, 39.2 na ca paśyeta narakaṃ guruśuśrūṣur ātmavān //
MBh, 13, 75, 2.2 na godānāt paraṃ kiṃcid vidyate vasudhādhipa /
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 75, 20.2 tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ //
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 75, 22.2 guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet //
MBh, 13, 75, 31.2 nṛpadhuri ca na gām ayuṅkta bhūyas turagavarair agamacca yatra tatra //
MBh, 13, 76, 2.3 na hi tṛpyāmyahaṃ vīra śṛṇvāno 'mṛtam īdṛśam //
MBh, 13, 76, 7.1 duṣṭā ruṣṭā vyādhitā durbalā vā na dātavyā yāśca mūlyair adattaiḥ /
MBh, 13, 76, 22.2 yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām //
MBh, 13, 76, 23.2 amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām //
MBh, 13, 76, 25.1 na duṣyatyanilo nāgnir na suvarṇaṃ na codadhiḥ /
MBh, 13, 76, 25.1 na duṣyatyanilo nāgnir na suvarṇaṃ na codadhiḥ /
MBh, 13, 76, 25.1 na duṣyatyanilo nāgnir na suvarṇaṃ na codadhiḥ /
MBh, 13, 76, 25.1 na duṣyatyanilo nāgnir na suvarṇaṃ na codadhiḥ /
MBh, 13, 76, 25.2 nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā //
MBh, 13, 76, 25.2 nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā //
MBh, 13, 77, 6.2 gāvo lakṣmyāstathā mūlaṃ goṣu dattaṃ na naśyati /
MBh, 13, 77, 11.2 samṛddho yaśca kīnāśo nārghyam arhanti te trayaḥ //
MBh, 13, 77, 15.1 nākīrtayitvā gāḥ supyānnāsmṛtya punar utpatet /
MBh, 13, 77, 15.1 nākīrtayitvā gāḥ supyānnāsmṛtya punar utpatet /
MBh, 13, 77, 16.1 gavāṃ mūtrapurīṣasya nodvijeta kadācana /
MBh, 13, 77, 16.2 na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 77, 17.1 gāśca saṃkīrtayennityaṃ nāvamanyeta gāstathā /
MBh, 13, 77, 21.2 rasaratnamayīṃ dadyānna sa śocet kṛtākṛte //
MBh, 13, 78, 2.2 bhavema na ca lipyema doṣeṇeti paraṃtapa //
MBh, 13, 79, 9.2 pānīyadātā ca yamasya loke na yātanāṃ kāṃcid upaiti tatra //
MBh, 13, 79, 13.1 nātaḥ puṇyataraṃ dānaṃ nātaḥ puṇyataraṃ phalam /
MBh, 13, 79, 13.1 nātaḥ puṇyataraṃ dānaṃ nātaḥ puṇyataraṃ phalam /
MBh, 13, 79, 13.2 nāto viśiṣṭaṃ lokeṣu bhūtaṃ bhavitum arhati //
MBh, 13, 79, 16.2 na hi param iha dānam asti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat //
MBh, 13, 79, 16.2 na hi param iha dānam asti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat //
MBh, 13, 80, 3.1 na hi puṇyatamaṃ kiṃcid gobhyo bharatasattama /
MBh, 13, 80, 33.1 na druhyenmanasā cāpi goṣu tā hi sukhapradāḥ /
MBh, 13, 80, 43.3 gāvastuṣṭāḥ prayacchanti sevitā vai na saṃśayaḥ //
MBh, 13, 80, 44.2 rohiṇya iti jānīhi naitābhyo vidyate param //
MBh, 13, 81, 10.3 na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate //
MBh, 13, 81, 12.2 kim etad vaḥ kṣamaṃ gāvo yanmāṃ nehābhyanandatha /
MBh, 13, 81, 12.3 na māṃ saṃprati gṛhṇītha kasmād vai durlabhāṃ satīm //
MBh, 13, 81, 15.2 nāvamanyā hyahaṃ saumyāstrailokye sacarācare //
MBh, 13, 81, 16.2 nāvamanyāmahe devi na tvāṃ paribhavāmahe /
MBh, 13, 81, 16.2 nāvamanyāmahe devi na tvāṃ paribhavāmahe /
MBh, 13, 81, 20.2 na vo 'sti kutsitaṃ kiṃcid aṅgeṣvālakṣyate 'naghāḥ //
MBh, 13, 82, 2.1 ṛte dadhighṛteneha na yajñaḥ sampravartate /
MBh, 13, 82, 5.2 na gobhyaḥ paramaṃ kiṃcit pavitraṃ puruṣarṣabha //
MBh, 13, 82, 15.1 tena tvam āsāṃ māhātmyaṃ na vettha śṛṇu tat prabho /
MBh, 13, 82, 16.2 etābhiścāpyṛte yajño na pravartet kathaṃcana //
MBh, 13, 82, 38.2 na tatra kramate mṛtyur na jarā na ca pāvakaḥ /
MBh, 13, 82, 38.2 na tatra kramate mṛtyur na jarā na ca pāvakaḥ /
MBh, 13, 82, 38.2 na tatra kramate mṛtyur na jarā na ca pāvakaḥ /
MBh, 13, 82, 38.3 na dainyaṃ nāśubhaṃ kiṃcid vidyate tatra vāsava //
MBh, 13, 82, 38.3 na dainyaṃ nāśubhaṃ kiṃcid vidyate tatra vāsava //
MBh, 13, 82, 41.2 na te paribhavaḥ kāryo gavām arinisūdana //
MBh, 13, 82, 47.2 na kiṃcid durlabhaṃ caiva gavāṃ bhaktasya bhārata //
MBh, 13, 83, 2.3 bhūyiṣṭhaṃ ca narendrāṇāṃ vidyate na śubhā gatiḥ //
MBh, 13, 83, 17.2 nāyaṃ vedeṣu vihito vidhir hasta iti prabho /
MBh, 13, 83, 18.1 sākṣānneha manuṣyasya pitaro 'ntarhitāḥ kvacit /
MBh, 13, 83, 22.2 vijñānena tavānena yanna muhyasi dharmataḥ //
MBh, 13, 83, 24.2 pramāṇam upanītā vai sthitiśca na vicālitā //
MBh, 13, 83, 33.2 naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata //
MBh, 13, 83, 37.2 bhavanti puruṣavyāghra na hyataḥ paramaṃ viduḥ //
MBh, 13, 83, 44.2 tannūnaṃ triṣu lokeṣu na kiṃciccheṣayiṣyati //
MBh, 13, 83, 50.2 tasmāt prajā vaḥ khagamāḥ sarveṣāṃ na bhaviṣyati //
MBh, 13, 83, 51.1 pāvakastu na tatrāsīcchāpakāle bhṛgūdvaha /
MBh, 13, 84, 2.2 paritrāyasva no deva na hyanyā gatir asti naḥ //
MBh, 13, 84, 3.2 samo 'haṃ sarvabhūtānām adharmaṃ neha rocaye /
MBh, 13, 84, 4.1 vedā dharmāśca notsādaṃ gaccheyuḥ surasattamāḥ /
MBh, 13, 84, 5.3 devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet //
MBh, 13, 84, 6.1 sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām /
MBh, 13, 84, 6.1 sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām /
MBh, 13, 84, 6.1 sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām /
MBh, 13, 84, 7.2 na bhaviṣyati vo 'patyam iti sarvajagatpate //
MBh, 13, 84, 8.2 hutāśano na tatrāsīcchāpakāle surottamāḥ /
MBh, 13, 84, 13.1 sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā /
MBh, 13, 84, 15.1 na hi tejasvināṃ śāpāstejaḥsu prabhavanti vai /
MBh, 13, 84, 15.2 balānyatibalaṃ prāpya nabalāni bhavanti vai //
MBh, 13, 84, 21.3 naṣṭam ātmani saṃlīnaṃ nādhijagmur hutāśanam //
MBh, 13, 84, 27.2 śaśāpa sa tam āsādya na rasān vetsyasīti vai //
MBh, 13, 84, 28.2 anyatra vāsāya vibhur na ca devān adarśayat //
MBh, 13, 84, 32.2 parīyur jvalanasyārthe na cāvindan hutāśanam //
MBh, 13, 84, 40.2 bhavitā na tvam atyantaṃ śakune naṣṭavāg iti //
MBh, 13, 84, 51.1 śaptānāṃ no mahādevyā nānyad asti parāyaṇam /
MBh, 13, 84, 54.2 saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha //
MBh, 13, 84, 56.3 visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā //
MBh, 13, 84, 57.3 na te śaktāsmi bhagavaṃstejaso 'sya vidhāraṇe //
MBh, 13, 84, 59.1 dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara /
MBh, 13, 84, 59.2 utsrakṣye 'ham imaṃ duḥkhānna tu kāmāt kathaṃcana //
MBh, 13, 84, 60.1 na cetaso 'sti saṃsparśo mama deva vibhāvaso /
MBh, 13, 84, 63.2 na hi te kiṃcid aprāpyaṃ madretodhāraṇād ṛte //
MBh, 13, 84, 65.2 nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā //
MBh, 13, 85, 26.1 trīṇi pūrvāṇyapatyāni mama tāni na saṃśayaḥ /
MBh, 13, 85, 65.1 na ca kṣarati tebhyaḥ sa śaśvaccaivāpnute mahat /
MBh, 13, 86, 3.2 na ca tasyeha te mṛtyur vistareṇa prakīrtitaḥ //
MBh, 13, 86, 6.1 na devatānāṃ kāciddhi samarthā jātavedasaḥ /
MBh, 13, 86, 9.2 tejasābhiparītāṅgyo na kvaciccharma lebhire //
MBh, 13, 86, 26.2 upāyair bahubhir hantuṃ nāśakaccāpi taṃ vibhum //
MBh, 13, 87, 18.2 śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ //
MBh, 13, 89, 12.1 rājyabhāgī dhaniṣṭhāyāṃ prāpnuyānnāpadaṃ naraḥ /
MBh, 13, 90, 2.2 brāhmaṇānna parīkṣeta kṣatriyo dānadharmavit /
MBh, 13, 90, 15.1 śvānaśca paṅktidūṣāśca nāvekṣeran kathaṃcana /
MBh, 13, 90, 32.2 na ca syāt patito rājan paṅktipāvana eva saḥ //
MBh, 13, 90, 34.2 na prīṇāti pitṝn devān svargaṃ ca na sa gacchati //
MBh, 13, 90, 34.2 na prīṇāti pitṝn devān svargaṃ ca na sa gacchati //
MBh, 13, 90, 35.1 yaśca śrāddhe kurute saṃgatāni na devayānena pathā sa yāti /
MBh, 13, 90, 36.1 tasmānmitraṃ śrāddhakṛnnādriyeta dadyānmitrebhyaḥ saṃgrahārthaṃ dhanāni /
MBh, 13, 90, 36.2 yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye //
MBh, 13, 90, 36.2 yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye //
MBh, 13, 90, 37.1 yathoṣare bījam uptaṃ na rohen na cāsyoptā prāpnuyād bījabhāgam /
MBh, 13, 90, 37.1 yathoṣare bījam uptaṃ na rohen na cāsyoptā prāpnuyād bījabhāgam /
MBh, 13, 90, 37.2 evaṃ śrāddhaṃ bhuktam anarhamāṇair na ceha nāmutra phalaṃ dadāti //
MBh, 13, 90, 37.2 evaṃ śrāddhaṃ bhuktam anarhamāṇair na ceha nāmutra phalaṃ dadāti //
MBh, 13, 90, 38.2 tasmai śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate //
MBh, 13, 90, 38.2 tasmai śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate //
MBh, 13, 90, 39.1 saṃbhojanī nāma piśācadakṣiṇā sā naiva devānna pitṝn upaiti /
MBh, 13, 90, 39.1 saṃbhojanī nāma piśācadakṣiṇā sā naiva devānna pitṝn upaiti /
MBh, 13, 90, 40.1 yathāgnau śānte ghṛtam ājuhoti tannaiva devānna pitṝn upaiti /
MBh, 13, 90, 40.1 yathāgnau śānte ghṛtam ājuhoti tannaiva devānna pitṝn upaiti /
MBh, 13, 90, 41.1 ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai /
MBh, 13, 90, 44.2 tatra ye brāhmaṇāḥ kecinna nindati hi te varāḥ //
MBh, 13, 90, 45.1 ye tu nindanti jalpeṣu na tāñśrāddheṣu bhojayet /
MBh, 13, 91, 17.2 kathaṃ nu śāpena na māṃ daheyur brāhmaṇā iti //
MBh, 13, 91, 42.2 pitaraścaiva devāśca nābhinandanti taddhaviḥ //
MBh, 13, 92, 3.2 tarpitāḥ pitaro devāste nānnaṃ jarayanti vai //
MBh, 13, 92, 10.3 jarayiṣyatha cāpyannaṃ mayā sārdhaṃ na saṃśayaḥ //
MBh, 13, 92, 12.2 na brahmarākṣasāstaṃ vai nivāpaṃ dharṣayantyuta /
MBh, 13, 92, 15.2 nivāpe nopatiṣṭheta saṃgrāhyā nānyavaṃśajāḥ //
MBh, 13, 92, 15.2 nivāpe nopatiṣṭheta saṃgrāhyā nānyavaṃśajāḥ //
MBh, 13, 93, 4.2 māsārdhamāsau nopavased yat tapo manyate janaḥ /
MBh, 13, 93, 4.3 ātmatantropaghātī yo na tapasvī na dharmavit //
MBh, 13, 93, 4.3 ātmatantropaghātī yo na tapasvī na dharmavit //
MBh, 13, 93, 10.3 sadopavāsī bhavati yo na bhuṅkte 'ntarā punaḥ //
MBh, 13, 93, 14.1 abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ /
MBh, 13, 94, 24.1 gurūṇīti viditvātha na grāhyāṇyatrir abravīt /
MBh, 13, 94, 24.2 na sma he mūḍhavijñānā na sma he mandabuddhayaḥ /
MBh, 13, 94, 24.2 na sma he mūḍhavijñānā na sma he mandabuddhayaḥ /
MBh, 13, 94, 27.3 sarvaṃ tannālam ekasya tasmād vidvāñśamaṃ vrajet //
MBh, 13, 94, 28.3 prārthanā puruṣasyeva tasya mātrā na vidyate //
MBh, 13, 94, 29.2 na talloke dravyam asti yallokaṃ pratipūrayet /
MBh, 13, 94, 29.3 samudrakalpaḥ puruṣo na kadācana pūryate //
MBh, 13, 94, 34.2 yad vai dharme paraṃ nāsti brāhmaṇāstad dhanaṃ viduḥ /
MBh, 13, 95, 3.2 bhavitāro bhavanto vai naivam ityabravīd ṛṣīn //
MBh, 13, 95, 4.2 naitasyeha yathāsmākam agnihotram anirhutam /
MBh, 13, 95, 5.2 naitasyeha yathāsmākaṃ kṣudhā vīryaṃ samāhatam /
MBh, 13, 95, 6.2 naitasyeha yathāsmākaṃ śaśvacchāstraṃ jaradgavaḥ /
MBh, 13, 95, 7.2 naitasyeha yathāsmākaṃ bhaktam indhanam eva ca /
MBh, 13, 95, 8.2 naitasyeha yathāsmākaṃ catvāraśca sahodarāḥ /
MBh, 13, 95, 9.2 naitasyeha yathāsmākaṃ brahmabandhor acetasaḥ /
MBh, 13, 95, 10.2 naitasyeha yathāsmākaṃ trikauśeyaṃ hi rāṅkavam /
MBh, 13, 95, 21.2 yāsmi sāsmyanuyogo me na kartavyaḥ kathaṃcana /
MBh, 13, 95, 22.2 sarva eva kṣudhārtāḥ sma na cānyat kiṃcid asti naḥ /
MBh, 13, 95, 25.1 arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai /
MBh, 13, 95, 28.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 32.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 34.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 36.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 38.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 40.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 42.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 44.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 45.2 ebhir uktaṃ yathā nāma nāhaṃ vaktum ihotsahe /
MBh, 13, 95, 47.2 sakṛd uktaṃ mayā nāma na gṛhītaṃ yadā tvayā /
MBh, 13, 95, 52.2 nāpaśyaṃścāpi te tāni bisāni puruṣarṣabha //
MBh, 13, 95, 77.3 satyam etanna mithyaitad bisastainyaṃ kṛtaṃ mayā //
MBh, 13, 95, 83.3 naiva lobhaṃ tadā cakrustataḥ svargam avāpnuvan //
MBh, 13, 95, 85.2 sukhabhāgī ca bhavati na ca durgāṇyavāpnute //
MBh, 13, 96, 9.2 yuṣmāñśaṅke dīyatāṃ puṣkaraṃ me na vai bhavanto hartum arhanti padmam //
MBh, 13, 96, 10.2 purādharmo vardhate neha yāvat tāvad gacchāmi paralokaṃ cirāya //
MBh, 13, 96, 12.1 purāvarān pratyavarān garīyaso yāvannarā nāvamaṃsyanti sarve /
MBh, 13, 96, 12.2 tamottaraṃ yāvad idaṃ na vartate tāvad vrajāmi paralokaṃ cirāya //
MBh, 13, 96, 13.2 tasmād yāsyāmi paralokaṃ cirāya na hyutsahe draṣṭum īdṛṅ nṛloke //
MBh, 13, 96, 14.1 tam āhur ārtā ṛṣayo maharṣiṃ na te vayaṃ puṣkaraṃ corayāmaḥ /
MBh, 13, 96, 14.2 mithyābhiṣaṅgo bhavatā na kāryaḥ śapāma tīkṣṇāñśapathānmaharṣe //
MBh, 13, 96, 47.2 na mayā bhagavaṃllobhāddhṛtaṃ puṣkaram adya vai /
MBh, 13, 96, 47.3 dharmaṃ tu śrotukāmena hṛtaṃ na kroddhum arhasi //
MBh, 13, 96, 52.2 na mūrkhaṃ janayet putraṃ na bhavecca nirākṛtiḥ //
MBh, 13, 96, 52.2 na mūrkhaṃ janayet putraṃ na bhavecca nirākṛtiḥ //
MBh, 13, 96, 53.1 na tam āpat spṛśet kācinna jvaro na rujaśca ha /
MBh, 13, 96, 53.1 na tam āpat spṛśet kācinna jvaro na rujaśca ha /
MBh, 13, 96, 53.1 na tam āpat spṛśet kācinna jvaro na rujaśca ha /
MBh, 13, 97, 2.1 na kevalaṃ śrāddhadharme puṇyakeṣvapi dīyate /
MBh, 13, 98, 2.3 jamadagniḥ śamaṃ naiva jagāma kurunandana //
MBh, 13, 98, 6.2 tatra vetsyāmi sūrya tvāṃ na me 'trāsti vicāraṇā //
MBh, 13, 98, 8.3 na bhīḥ sūrya tvayā kāryā praṇipātagato hyasi //
MBh, 13, 98, 17.2 dharmaste sumahān bhāvī na me 'trāsti vicāraṇā //
MBh, 13, 99, 25.2 devalokagatasyāpi nāma tasya na naśyati //
MBh, 13, 99, 27.1 tasya putrā bhavantyete pādapā nātra saṃśayaḥ /
MBh, 13, 101, 32.1 na tu śmaśānasambhūtā na devāyatanodbhavāḥ /
MBh, 13, 101, 32.1 na tu śmaśānasambhūtā na devāyatanodbhavāḥ /
MBh, 13, 101, 49.2 tān dattvā nopahiṃseta na harennopanāśayet //
MBh, 13, 101, 49.2 tān dattvā nopahiṃseta na harennopanāśayet //
MBh, 13, 101, 49.2 tān dattvā nopahiṃseta na harennopanāśayet //
MBh, 13, 101, 51.2 vasāmedo'sthiniryāsair na kāryaḥ puṣṭim icchatā //
MBh, 13, 101, 55.1 yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ /
MBh, 13, 102, 18.1 evaṃ na dagdhaḥ sa mayā bhavatā ca na saṃśayaḥ /
MBh, 13, 102, 18.1 evaṃ na dagdhaḥ sa mayā bhavatā ca na saṃśayaḥ /
MBh, 13, 102, 18.2 anyenāpyṛṣimukhyena na śapto na ca pātitaḥ //
MBh, 13, 102, 18.2 anyenāpyṛṣimukhyena na śapto na ca pātitaḥ //
MBh, 13, 102, 19.2 mahātmane tadarthaṃ ca nāsmābhir vinipātyate //
MBh, 13, 103, 10.2 sarvam etad avajñāya na cakāraitad īdṛśam //
MBh, 13, 103, 11.2 dhūpadīpodakavidhiṃ na yathāvaccakāra ha /
MBh, 13, 103, 18.1 na cāpi darśanaṃ tasya cakāra sa bhṛgustadā /
MBh, 13, 103, 19.1 na cukopa sa cāgastyo yukto 'pi nahuṣeṇa vai /
MBh, 13, 103, 20.1 na cukopa sa dharmātmā tataḥ pādena devarāṭ /
MBh, 13, 103, 24.2 na sa śakto 'bhaviṣyad vai pātane tasya tejasā //
MBh, 13, 103, 32.1 na ca śakyaṃ vinā rājñā surā vartayituṃ kvacit /
MBh, 13, 104, 11.1 tasmāddharenna viprasvaṃ kadācid api kiṃcana /
MBh, 13, 104, 23.2 niścayaṃ nādhigacchāmi kathaṃ mucyeyam ityuta //
MBh, 13, 104, 27.2 hutvā prāṇān pramokṣaste nānyathā mokṣam arhasi //
MBh, 13, 105, 8.2 mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām //
MBh, 13, 105, 10.2 na me vikrośato rājan hartum arhasi kuñjaram //
MBh, 13, 105, 13.2 brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ rājanyānāṃ nāgakulāni vipra /
MBh, 13, 105, 13.3 svaṃ vāhanaṃ nayato nāstyadharmo nāgaśreṣṭhād gautamāsmānnivarta //
MBh, 13, 105, 15.3 yamasya te yātanāṃ prāpnuvanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 16.2 vaivasvatī saṃyamanī janānāṃ yatrānṛtaṃ nocyate yatra satyam /
MBh, 13, 105, 17.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 22.1 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra /
MBh, 13, 105, 24.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 26.2 yatra cerṣyā nāsti nārīnarāṇāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 27.3 na hiṃsanti sthāvaraṃ jaṅgamaṃ ca bhūtānāṃ ye sarvabhūtātmabhūtāḥ //
MBh, 13, 105, 28.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 30.2 ye dānaśīlā na pratigṛhṇate sadā na cāpyarthān ādadate parebhyaḥ /
MBh, 13, 105, 30.2 ye dānaśīlā na pratigṛhṇate sadā na cāpyarthān ādadate parebhyaḥ /
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 105, 31.1 ye kṣantāro nābhijalpanti cānyāñśaktā bhūtvā satataṃ puṇyaśīlāḥ /
MBh, 13, 105, 31.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 34.2 satye sthitānāṃ vedavidāṃ mahātmanāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 37.2 dharmātmanām udvahatāṃ gatiṃ tāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 39.3 ete sarve śakralokaṃ vrajanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 41.3 ye cāśvamedhāvabhṛthāplutāṅgās teṣāṃ lokā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 48.2 prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai //
MBh, 13, 105, 49.2 yatra śītabhayaṃ nāsti na coṣṇabhayam aṇvapi /
MBh, 13, 105, 49.2 yatra śītabhayaṃ nāsti na coṣṇabhayam aṇvapi /
MBh, 13, 105, 49.3 na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā //
MBh, 13, 105, 49.3 na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā //
MBh, 13, 105, 49.3 na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā //
MBh, 13, 105, 49.3 na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā //
MBh, 13, 105, 50.1 na dveṣyo na priyaḥ kaścinna bandhur na ripustathā /
MBh, 13, 105, 50.1 na dveṣyo na priyaḥ kaścinna bandhur na ripustathā /
MBh, 13, 105, 50.1 na dveṣyo na priyaḥ kaścinna bandhur na ripustathā /
MBh, 13, 105, 50.1 na dveṣyo na priyaḥ kaścinna bandhur na ripustathā /
MBh, 13, 105, 50.2 na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam //
MBh, 13, 105, 50.2 na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam //
MBh, 13, 105, 50.2 na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam //
MBh, 13, 105, 53.2 na tatra dhṛtarāṣṭraste śakyo draṣṭuṃ mahāmune //
MBh, 13, 105, 55.2 kaccinna vācā vṛjinaṃ kadācid akārṣaṃ te manaso 'bhiṣaṅgāt //
MBh, 13, 106, 3.3 mataṃ mama tu kaunteya tapo nānaśanāt param //
MBh, 13, 106, 7.1 na hi devā na gandharvā na manuṣyā bhagīratha /
MBh, 13, 106, 7.1 na hi devā na gandharvā na manuṣyā bhagīratha /
MBh, 13, 106, 7.1 na hi devā na gandharvā na manuṣyā bhagīratha /
MBh, 13, 106, 8.3 brāhmaṃ vrataṃ nityam āsthāya viddhi na tvevāhaṃ tasya phalād ihāgām //
MBh, 13, 106, 9.2 jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ phalena tenāpi ca nāgato 'ham //
MBh, 13, 106, 10.2 adāṃ ca tatrāśvatarīsahasraṃ nārīpuraṃ na ca tenāham āgām //
MBh, 13, 106, 12.2 ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ jāmbūnadair ābharaṇair na tena //
MBh, 13, 106, 13.2 samānavatsāḥ payasā samanvitāḥ suvarṇakāṃsyopaduhā na tena //
MBh, 13, 106, 14.2 gṛṣṭīnāṃ kṣīradātrīṇāṃ rohiṇīnāṃ na tena ca //
MBh, 13, 106, 15.2 prādāṃ daśaguṇaṃ brahmanna ca tenāham āgataḥ //
MBh, 13, 106, 16.2 karkāṇāṃ hemamālānāṃ na ca tenāham āgataḥ //
MBh, 13, 106, 17.2 ekaikasmin kratau tena phalenāhaṃ na cāgataḥ //
MBh, 13, 106, 21.2 vājapeyeṣu daśasu prādāṃ tenāpi nāpyaham //
MBh, 13, 106, 23.2 aṣṭabhyo rājasūyebhyo na ca tenāham āgataḥ //
MBh, 13, 106, 24.2 dakṣiṇābhiḥ pravṛttābhir mama nāgāṃ ca tatkṛte //
MBh, 13, 106, 26.3 na tenāpyaham āgacchaṃ phaleneha pitāmaha //
MBh, 13, 106, 27.2 trayodaśadvādaśāhāṃśca deva sapauṇḍarīkānna ca teṣāṃ phalena //
MBh, 13, 106, 30.2 iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca //
MBh, 13, 106, 31.2 ārkāyaṇaiḥ ṣoḍaśabhiśca brahmaṃsteṣāṃ phaleneha na cāgato 'smi //
MBh, 13, 106, 32.2 vanaṃ cūtānāṃ ratnavibhūṣitānāṃ na caiva teṣām āgato 'haṃ phalena //
MBh, 13, 106, 34.2 prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa nehāgatastena phalena cāham //
MBh, 13, 106, 36.2 na caiva teṣāṃ deveśa phalenāham ihāgataḥ //
MBh, 13, 106, 37.2 gavāṃ śatānām ayutam adadaṃ na ca tena vai //
MBh, 13, 106, 41.2 tapo hi nānyaccānaśanānmataṃ me namo 'stu te devavara prasīda //
MBh, 13, 107, 7.1 durācāro hi puruṣo nehāyur vindate mahat /
MBh, 13, 107, 15.2 nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat //
MBh, 13, 107, 17.2 nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadācana //
MBh, 13, 107, 17.2 nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadācana //
MBh, 13, 107, 19.1 ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām /
MBh, 13, 107, 20.1 paradārā na gantavyāḥ sarvavarṇeṣu karhicit /
MBh, 13, 107, 20.2 na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate /
MBh, 13, 107, 22.1 purīṣamūtre nodīkṣennādhitiṣṭhet kadācana /
MBh, 13, 107, 22.1 purīṣamūtre nodīkṣennādhitiṣṭhet kadācana /
MBh, 13, 107, 22.2 udakyayā ca saṃbhāṣāṃ na kurvīta kadācana //
MBh, 13, 107, 23.1 notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike /
MBh, 13, 107, 23.2 ubhe mūtrapurīṣe tu nāpsu kuryāt kadācana //
MBh, 13, 107, 26.1 nādhitiṣṭhet tuṣāñjātu keśabhasmakapālikāḥ /
MBh, 13, 107, 27.2 niṣaṇṇaścāpi khādeta na tu gacchan kathaṃcana //
MBh, 13, 107, 28.1 mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje //
MBh, 13, 107, 28.1 mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje //
MBh, 13, 107, 28.1 mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje //
MBh, 13, 107, 29.1 ārdrapādastu bhuñjīta nārdrapādastu saṃviśet /
MBh, 13, 107, 30.1 trīṇi tejāṃsi nocchiṣṭa ālabheta kadācana /
MBh, 13, 107, 30.2 agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate //
MBh, 13, 107, 31.1 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana /
MBh, 13, 107, 34.1 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet /
MBh, 13, 107, 34.2 naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati /
MBh, 13, 107, 34.2 naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati /
MBh, 13, 107, 34.3 svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet //
MBh, 13, 107, 34.3 svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet //
MBh, 13, 107, 35.1 ucchiṣṭo na spṛśecchīrṣaṃ sarve prāṇāstadāśrayāḥ /
MBh, 13, 107, 36.1 na pāṇibhyām ubhābhyāṃ ca kaṇḍūyejjātu vai śiraḥ /
MBh, 13, 107, 36.2 na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate //
MBh, 13, 107, 36.2 na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate //
MBh, 13, 107, 37.1 śiraḥsnātaśca tailena nāṅgaṃ kiṃcid upaspṛśet /
MBh, 13, 107, 37.2 tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat //
MBh, 13, 107, 38.1 nādhyāpayet tathocchiṣṭo nādhīyīta kadācana /
MBh, 13, 107, 38.1 nādhyāpayet tathocchiṣṭo nādhīyīta kadācana /
MBh, 13, 107, 38.2 vāte ca pūtigandhe ca manasāpi na cintayet //
MBh, 13, 107, 40.3 tasmād yukto 'pyanadhyāye nādhīyīta kadācana //
MBh, 13, 107, 42.2 dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate //
MBh, 13, 107, 43.1 trīn kṛśānnāvajānīyād dīrgham āyur jijīviṣuḥ /
MBh, 13, 107, 46.1 guruṇā vairanirbandho na kartavyaḥ kadācana /
MBh, 13, 107, 47.2 gurunindā dahatyāyur manuṣyāṇāṃ na saṃśayaḥ //
MBh, 13, 107, 49.1 nātikalpaṃ nātisāyaṃ na ca madhyaṃdine sthite /
MBh, 13, 107, 49.1 nātikalpaṃ nātisāyaṃ na ca madhyaṃdine sthite /
MBh, 13, 107, 49.1 nātikalpaṃ nātisāyaṃ na ca madhyaṃdine sthite /
MBh, 13, 107, 49.2 nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha //
MBh, 13, 107, 49.2 nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha //
MBh, 13, 107, 49.2 nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha //
MBh, 13, 107, 52.2 catuṣpathānna seveta ubhe saṃdhye tathaiva ca //
MBh, 13, 107, 53.1 upānahau ca vastraṃ ca dhṛtam anyair na dhārayet /
MBh, 13, 107, 53.2 brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet //
MBh, 13, 107, 55.1 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca /
MBh, 13, 107, 56.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 13, 107, 56.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 13, 107, 56.1 nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MBh, 13, 107, 56.2 yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām //
MBh, 13, 107, 57.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 13, 107, 57.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 13, 107, 58.2 vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam //
MBh, 13, 107, 59.2 rūpadraviṇahīnāṃśca sattvahīnāṃśca nākṣipet //
MBh, 13, 107, 61.1 parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet /
MBh, 13, 107, 61.1 parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet /
MBh, 13, 107, 62.1 na brāhmaṇān parivadennakṣatrāṇi na nirdiśet /
MBh, 13, 107, 62.1 na brāhmaṇān parivadennakṣatrāṇi na nirdiśet /
MBh, 13, 107, 62.2 tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate //
MBh, 13, 107, 62.2 tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate //
MBh, 13, 107, 65.2 ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet //
MBh, 13, 107, 66.3 na cābhyuditaśāyī syāt prāyaścittī tathā bhavet //
MBh, 13, 107, 70.1 akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana /
MBh, 13, 107, 71.1 avalokyo na cādarśo malino buddhimattaraiḥ /
MBh, 13, 107, 71.2 na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadācana //
MBh, 13, 107, 72.1 udakśirā na svapeta tathā pratyakśirā na ca /
MBh, 13, 107, 72.1 udakśirā na svapeta tathā pratyakśirā na ca /
MBh, 13, 107, 73.1 na bhagne nāvadīrṇe vā śayane prasvapeta ca /
MBh, 13, 107, 73.1 na bhagne nāvadīrṇe vā śayane prasvapeta ca /
MBh, 13, 107, 73.2 nāntardhāne na saṃyukte na ca tiryak kadācana //
MBh, 13, 107, 73.2 nāntardhāne na saṃyukte na ca tiryak kadācana //
MBh, 13, 107, 73.2 nāntardhāne na saṃyukte na ca tiryak kadācana //
MBh, 13, 107, 74.1 na nagnaḥ karhicit snāyānna niśāyāṃ kadācana /
MBh, 13, 107, 74.1 na nagnaḥ karhicit snāyānna niśāyāṃ kadācana /
MBh, 13, 107, 74.2 snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ //
MBh, 13, 107, 75.1 na cānulimped asnātvā snātvā vāso na nirdhunet /
MBh, 13, 107, 75.1 na cānulimped asnātvā snātvā vāso na nirdhunet /
MBh, 13, 107, 75.3 srajaśca nāvakarṣeta na bahir dhārayeta ca //
MBh, 13, 107, 75.3 srajaśca nāvakarṣeta na bahir dhārayeta ca //
MBh, 13, 107, 76.1 raktamālyaṃ na dhāryaṃ syācchuklaṃ dhāryaṃ tu paṇḍitaiḥ /
MBh, 13, 107, 77.2 kāñcanī caiva yā mālā na sā duṣyati karhicit /
MBh, 13, 107, 78.1 viparyayaṃ na kurvīta vāsaso buddhimānnaraḥ /
MBh, 13, 107, 78.2 tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca //
MBh, 13, 107, 78.2 tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca //
MBh, 13, 107, 82.1 nālīḍhayā parihataṃ bhakṣayīta kadācana /
MBh, 13, 107, 82.2 tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca //
MBh, 13, 107, 82.2 tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca //
MBh, 13, 107, 83.1 na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca /
MBh, 13, 107, 83.1 na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca /
MBh, 13, 107, 83.1 na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca /
MBh, 13, 107, 83.2 pratiṣiddhānna dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ //
MBh, 13, 107, 84.2 udumbaraṃ na khādecca bhavārthī puruṣottamaḥ //
MBh, 13, 107, 86.1 na pāṇau lavaṇaṃ vidvān prāśnīyānna ca rātriṣu /
MBh, 13, 107, 86.1 na pāṇau lavaṇaṃ vidvān prāśnīyānna ca rātriṣu /
MBh, 13, 107, 86.2 dadhisaktūnna bhuñjīta vṛthāmāṃsaṃ ca varjayet //
MBh, 13, 107, 87.1 vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca /
MBh, 13, 107, 87.2 sāyaṃ prātaśca bhuñjīta nāntarāle samāhitaḥ //
MBh, 13, 107, 88.1 vāgyato naikavastraśca nāsaṃviṣṭaḥ kadācana /
MBh, 13, 107, 88.1 vāgyato naikavastraśca nāsaṃviṣṭaḥ kadācana /
MBh, 13, 107, 88.2 bhūmau sadaiva nāśnīyānnānāsīno na śabdavat //
MBh, 13, 107, 88.2 bhūmau sadaiva nāśnīyānnānāsīno na śabdavat //
MBh, 13, 107, 88.2 bhūmau sadaiva nāśnīyānnānāsīno na śabdavat //
MBh, 13, 107, 89.2 paścād bhuñjīta medhāvī na cāpyanyamanā naraḥ //
MBh, 13, 107, 91.2 nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit //
MBh, 13, 107, 92.1 bhuñjāno manujavyāghra naiva śaṅkāṃ samācaret /
MBh, 13, 107, 92.2 dadhi cāpyanupānaṃ vai na kartavyaṃ bhavārthinā //
MBh, 13, 107, 95.2 spṛśaṃścaiva pratiṣṭheta na cāpyārdreṇa pāṇinā //
MBh, 13, 107, 98.1 parāpavādaṃ na brūyānnāpriyaṃ ca kadācana /
MBh, 13, 107, 98.1 parāpavādaṃ na brūyānnāpriyaṃ ca kadācana /
MBh, 13, 107, 98.2 na manyuḥ kaścid utpādyaḥ puruṣeṇa bhavārthinā //
MBh, 13, 107, 99.1 patitaistu kathāṃ necched darśanaṃ cāpi varjayet /
MBh, 13, 107, 99.2 saṃsargaṃ ca na gaccheta tathāyur vindate mahat //
MBh, 13, 107, 100.1 na divā maithunaṃ gacchenna kanyāṃ na ca bandhakīm /
MBh, 13, 107, 100.1 na divā maithunaṃ gacchenna kanyāṃ na ca bandhakīm /
MBh, 13, 107, 100.1 na divā maithunaṃ gacchenna kanyāṃ na ca bandhakīm /
MBh, 13, 107, 100.2 na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat //
MBh, 13, 107, 106.2 gṛheṣvete na pāpāya tathā vai tailapāyikāḥ //
MBh, 13, 107, 108.2 mahātmanāṃ ca guhyāni na vaktavyāni karhicit //
MBh, 13, 107, 109.1 agamyāśca na gaccheta rājapatnīḥ sakhīstathā /
MBh, 13, 107, 112.1 saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret /
MBh, 13, 107, 112.1 saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret /
MBh, 13, 107, 112.2 na bhuñjīta ca medhāvī tathāyur vindate mahat //
MBh, 13, 107, 113.1 naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam /
MBh, 13, 107, 113.2 pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā //
MBh, 13, 107, 115.1 sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret /
MBh, 13, 107, 115.1 sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret /
MBh, 13, 107, 115.2 dvijacchedaṃ na kurvīta bhuktvā na ca samācaret //
MBh, 13, 107, 115.2 dvijacchedaṃ na kurvīta bhuktvā na ca samācaret //
MBh, 13, 107, 119.2 nakṣatre na ca kurvīta yasmiñjāto bhavennaraḥ /
MBh, 13, 107, 119.3 na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata //
MBh, 13, 107, 122.1 parivādaṃ na ca brūyāt pareṣām ātmanastathā /
MBh, 13, 107, 122.2 parivādo na dharmāya procyate bharatarṣabha //
MBh, 13, 107, 125.1 ayoniṃ ca viyoniṃ ca na gaccheta vicakṣaṇaḥ /
MBh, 13, 107, 125.2 piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi //
MBh, 13, 107, 128.2 avarā patitā caiva na grāhyā bhūtim icchatā //
MBh, 13, 107, 130.1 na cerṣyā strīṣu kartavyā dārā rakṣyāśca sarvaśaḥ /
MBh, 13, 107, 132.2 yatnato vai na kartavyam abhyāsaścaiva bhārata //
MBh, 13, 107, 133.1 saṃdhyāṃ na bhuñjenna snāyānna purīṣaṃ samutsṛjet /
MBh, 13, 107, 133.1 saṃdhyāṃ na bhuñjenna snāyānna purīṣaṃ samutsṛjet /
MBh, 13, 107, 133.1 saṃdhyāṃ na bhuñjenna snāyānna purīṣaṃ samutsṛjet /
MBh, 13, 107, 133.2 prayataśca bhavet tasyāṃ na ca kiṃcit samācaret //
MBh, 13, 107, 135.1 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ /
MBh, 13, 107, 136.1 na caikena parivrājyaṃ na gantavyaṃ tathā niśi /
MBh, 13, 107, 136.1 na caikena parivrājyaṃ na gantavyaṃ tathā niśi /
MBh, 13, 107, 137.2 hitaṃ vāpyahitaṃ vāpi na vicāryaṃ nararṣabha //
MBh, 13, 107, 139.2 prajāpālanayuktaśca na kṣatiṃ labhate kvacit //
MBh, 13, 107, 142.1 patnīṃ rajasvalāṃ caiva nābhigacchenna cāhvayet /
MBh, 13, 107, 142.1 patnīṃ rajasvalāṃ caiva nābhigacchenna cāhvayet /
MBh, 13, 108, 3.1 na gurāvakṛtaprajñe śakyaṃ śiṣyeṇa vartitum /
MBh, 13, 108, 10.1 sarve cāpi vikarmasthā bhāgaṃ nārhanti sodarāḥ /
MBh, 13, 108, 10.2 nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //
MBh, 13, 108, 11.2 svayam īhitalabdhaṃ tu nākāmo dātum arhati //
MBh, 13, 108, 12.2 na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana //
MBh, 13, 108, 13.1 na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi vā /
MBh, 13, 108, 15.1 gauraveṇābhibhavati nāsti mātṛsamo guruḥ /
MBh, 13, 109, 1.3 upavāse matir iyaṃ kāraṇaṃ ca na vidmahe //
MBh, 13, 109, 12.2 trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate //
MBh, 13, 109, 13.2 trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ //
MBh, 13, 109, 15.1 nānapatyo bhavet prājño daridro vā kadācana /
MBh, 13, 109, 34.1 yastu prātastathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 109, 35.1 ṣaḍbhiḥ sa varṣair nṛpate sidhyate nātra saṃśayaḥ /
MBh, 13, 109, 50.1 māsād ūrdhvaṃ naravyāghra nopavāso vidhīyate /
MBh, 13, 109, 51.2 pade pade yajñaphalaṃ sa prāpnoti na saṃśayaḥ //
MBh, 13, 109, 56.2 na caite svargakāmasya rocante sukhamedhasaḥ //
MBh, 13, 109, 62.1 nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ /
MBh, 13, 109, 62.1 nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ /
MBh, 13, 109, 62.2 na dharmāt paramo lābhastapo nānaśanāt param //
MBh, 13, 109, 62.2 na dharmāt paramo lābhastapo nānaśanāt param //
MBh, 13, 109, 63.1 brāhmaṇebhyaḥ paraṃ nāsti pāvanaṃ divi ceha ca /
MBh, 13, 109, 63.2 upavāsaistathā tulyaṃ tapaḥkarma na vidyate //
MBh, 13, 109, 67.2 yaḥ pradarśayate nityaṃ na sa duḥkham avāpnute //
MBh, 13, 109, 68.2 paṭheta yo vai śṛṇuyācca nityadā na vidyate tasya narasya kilbiṣam //
MBh, 13, 109, 69.1 vimucyate cāpi sa sarvasaṃkarair na cāsya doṣair abhibhūyate manaḥ /
MBh, 13, 110, 2.1 na te śakyā daridreṇa yajñāḥ prāptuṃ pitāmaha /
MBh, 13, 110, 3.2 nārthanyūnair avaguṇair ekātmabhir asaṃhataiḥ //
MBh, 13, 110, 6.1 yastu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 110, 7.1 ṣaḍbhir eva tu varṣaiḥ sa sidhyate nātra saṃśayaḥ /
MBh, 13, 110, 35.2 vayorūpavilāsinyo labhate nātra saṃśayaḥ //
MBh, 13, 110, 46.1 parastriyo nābhilaṣed vācātha manasāpi vā /
MBh, 13, 110, 46.2 anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā //
MBh, 13, 110, 127.2 ūrdhvaṃ citrābhisaṃkāśe naiko vasati pūjitaḥ //
MBh, 13, 111, 7.2 śaucāśauce na te saktāḥ svakāryaparimārgiṇaḥ //
MBh, 13, 111, 9.1 nodakaklinnagātrastu snāta ityabhidhīyate /
MBh, 13, 111, 10.2 śaucam eva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā //
MBh, 13, 111, 20.2 neha sādhayate kāryaṃ samāyuktastu sidhyati //
MBh, 13, 112, 5.1 naitad anyena śakyaṃ hi vaktuṃ kenacid adya vai /
MBh, 13, 112, 5.2 vaktā bṛhaspatisamo na hyanyo vidyate kvacit //
MBh, 13, 112, 45.2 sa jīva iha saṃsārāṃstrīn āpnoti na saṃśayaḥ //
MBh, 13, 112, 106.2 na cātmanaḥ pramāṇaṃ te dharmaṃ jānanti kiṃcana //
MBh, 13, 112, 108.1 asaṃvāsāḥ prajāyante mlecchāścāpi na saṃśayaḥ /
MBh, 13, 113, 3.2 manaḥsamādhisaṃyukto na sa seveta duṣkṛtam //
MBh, 13, 113, 11.2 hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet //
MBh, 13, 113, 18.2 yaḥ prayacchati viprebhyo na sa durgāṇi sevate //
MBh, 13, 113, 23.1 annasya hi pradānena naro durgaṃ na sevate /
MBh, 13, 113, 26.1 na yāti narakaṃ ghoraṃ saṃsārāṃśca na sevate /
MBh, 13, 113, 26.1 na yāti narakaṃ ghoraṃ saṃsārāṃśca na sevate /
MBh, 13, 114, 5.2 ātmanaḥ sukham anvicchanna sa pretya sukhī bhavet //
MBh, 13, 114, 8.1 na tat parasya saṃdadyāt pratikūlaṃ yad ātmanaḥ /
MBh, 13, 115, 4.3 eṣaikato 'pi vibhraṣṭā na bhavatyarisūdana //
MBh, 13, 115, 5.1 yathā sarvaścatuṣpādastribhiḥ pādair na tiṣṭhati /
MBh, 13, 115, 9.2 na bhakṣayantyato māṃsaṃ tapoyuktā manīṣiṇaḥ //
MBh, 13, 116, 12.1 na bhakṣayati yo māṃsaṃ na hanyānna ca ghātayet /
MBh, 13, 116, 12.1 na bhakṣayati yo māṃsaṃ na hanyānna ca ghātayet /
MBh, 13, 116, 12.1 na bhakṣayati yo māṃsaṃ na hanyānna ca ghātayet /
MBh, 13, 116, 16.2 na khādati ca yo māṃsaṃ samam etanmataṃ mama //
MBh, 13, 116, 18.1 sarve vedā na tat kuryuḥ sarvayajñāśca bhārata /
MBh, 13, 116, 20.2 dātā bhavati loke sa prāṇānāṃ nātra saṃśayaḥ //
MBh, 13, 116, 26.1 na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate /
MBh, 13, 116, 28.3 amāṃsabhakṣaṇe rājan bhayam ante na gacchati //
MBh, 13, 116, 29.1 yadi cet khādako na syānna tadā ghātako bhavet /
MBh, 13, 116, 29.1 yadi cet khādako na syānna tadā ghātako bhavet /
MBh, 13, 116, 32.1 trātāraṃ nādhigacchanti raudrāḥ prāṇivihiṃsakāḥ /
MBh, 13, 116, 42.1 aprokṣitaṃ vṛthāmāṃsaṃ vidhihīnaṃ na bhakṣayet /
MBh, 13, 116, 42.2 bhakṣayannirayaṃ yāti naro nāstyatra saṃśayaḥ //
MBh, 13, 116, 44.2 mahādoṣakarastatra khādako na tu ghātakaḥ //
MBh, 13, 116, 49.2 yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām //
MBh, 13, 116, 57.1 kriyā hyevaṃ na hīyante pitṛdaivatasaṃśritāḥ /
MBh, 13, 116, 70.1 etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam /
MBh, 13, 116, 73.3 viśiṣṭatāṃ jñātiṣu ca labhante nātra saṃśayaḥ //
MBh, 13, 116, 75.1 tiryagyoniṃ na gaccheta rūpavāṃśca bhavennaraḥ /
MBh, 13, 117, 2.1 nāpūpān vividhākārāñśākāni vividhāni ca /
MBh, 13, 117, 3.2 na manye rasataḥ kiṃcinmāṃsato 'stīha kiṃcana //
MBh, 13, 117, 6.3 na māṃsāt param atrānyad rasato vidyate bhuvi //
MBh, 13, 117, 7.2 adhvanā karśitānāṃ ca na māṃsād vidyate param //
MBh, 13, 117, 8.2 na bhakṣo 'bhyadhikaḥ kaścinmāṃsād asti paraṃtapa //
MBh, 13, 117, 10.2 nāsti kṣudratarastasmānna nṛśaṃsataro naraḥ //
MBh, 13, 117, 10.2 nāsti kṣudratarastasmānna nṛśaṃsataro naraḥ //
MBh, 13, 117, 11.1 na hi prāṇāt priyataraṃ loke kiṃcana vidyate /
MBh, 13, 117, 12.1 śukrācca tāta saṃbhūtir māṃsasyeha na saṃśayaḥ /
MBh, 13, 117, 14.2 vidhinā vedadṛṣṭena tad bhuktveha na duṣyati //
MBh, 13, 117, 16.2 vīryeṇopārjitaṃ māṃsaṃ yathā khādanna duṣyati //
MBh, 13, 117, 18.1 nātmānam aparityajya mṛgayā nāma vidyate /
MBh, 13, 117, 18.2 samatām upasaṃgamya rūpaṃ hanyānna vā nṛpa //
MBh, 13, 117, 19.2 lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ //
MBh, 13, 117, 19.2 lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ //
MBh, 13, 117, 20.1 na hi tatparamaṃ kiṃcid iha loke paratra ca /
MBh, 13, 117, 21.1 na bhayaṃ vidyate jātu narasyeha dayāvataḥ /
MBh, 13, 117, 24.1 nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ /
MBh, 13, 117, 24.1 nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ /
MBh, 13, 117, 24.1 nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ /
MBh, 13, 117, 25.1 prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 117, 25.1 prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
MBh, 13, 117, 25.2 na hyātmanaḥ priyataraḥ kaścid astīti niścitam //
MBh, 13, 117, 31.1 nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha /
MBh, 13, 117, 32.1 sarvamāṃsāni yo rājan yāvajjīvaṃ na bhakṣayet /
MBh, 13, 117, 32.2 svarge sa vipulaṃ sthānaṃ prāpnuyānnātra saṃśayaḥ //
MBh, 13, 117, 33.2 bhakṣyante te 'pi tair bhūtair iti me nāsti saṃśayaḥ //
MBh, 13, 117, 39.2 sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā //
MBh, 13, 117, 41.2 na hi śakyā guṇā vaktum iha varṣaśatair api //
MBh, 13, 118, 10.4 śrūyate na sa māṃ hanyād iti tasmād apākrame //
MBh, 13, 118, 12.1 soḍhum asmadvidhenaiṣa na śakyaḥ kīṭayoninā /
MBh, 13, 118, 13.2 ato bhītaḥ palāyāmi gaccheyaṃ nāsukhaṃ sukhāt //
MBh, 13, 118, 15.2 nābhijānāsi kīṭa tvaṃ śreyo maraṇam eva te //
MBh, 13, 118, 21.2 na dattam arthakāmena deyam annaṃ punāti ha //
MBh, 13, 118, 22.2 akasmānno bhayāt tyaktā na ca trātābhayaiṣiṇaḥ //
MBh, 13, 118, 27.2 atithiḥ pūjito brahmaṃstena māṃ nājahāt smṛtiḥ //
MBh, 13, 119, 1.2 śubhena karmaṇā yad vai tiryagyonau na muhyase /
MBh, 13, 119, 1.3 mamaiva kīṭa tat karma yena tvaṃ na pramuhyase //
MBh, 13, 119, 2.2 tapobalāddhi balavad balam anyanna vidyate //
MBh, 13, 119, 19.1 na tu nāśo 'sti pāpasya yat tvayopacitaṃ purā /
MBh, 13, 121, 10.2 na druhyeccaiva dadyācca satyaṃ caiva paraṃ vadet /
MBh, 13, 121, 15.2 teṣāṃ śreṣṭhatamaṃ dānam iti me nāsti saṃśayaḥ //
MBh, 13, 121, 21.2 puṇyam anyat pāpam anyanna puṇyaṃ na ca pāpakam //
MBh, 13, 121, 21.2 puṇyam anyat pāpam anyanna puṇyaṃ na ca pāpakam //
MBh, 13, 121, 22.1 na vṛttaṃ manyate 'nyasya manyate 'nyasya pāpakam /
MBh, 13, 121, 22.2 tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam //
MBh, 13, 121, 22.2 tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam //
MBh, 13, 121, 23.2 na tvām abhibhaviṣyanti vaidyā na ca tapasvinaḥ //
MBh, 13, 121, 23.2 na tvām abhibhaviṣyanti vaidyā na ca tapasvinaḥ //
MBh, 13, 122, 4.3 vidyātapobhyāṃ hi bhavān bhāvitātmā na saṃśayaḥ //
MBh, 13, 122, 8.2 na hi śrutavatāṃ kiṃcid adhikaṃ brāhmaṇād ṛte //
MBh, 13, 122, 10.1 brāhmaṇaścenna vidyeta śrutavṛttopasaṃhitaḥ /
MBh, 13, 122, 13.2 na hyekacakraṃ varteta ityevam ṛṣayo viduḥ //
MBh, 13, 122, 16.1 tair hi sadbhiḥ kṛtaḥ panthāścetayāno na muhyate /
MBh, 13, 123, 2.2 diṣṭyā nābhibhavanti tvāṃ daivaste 'yam anugrahaḥ /
MBh, 13, 124, 6.1 na tvam alpena tapasā dānena niyamena vā /
MBh, 13, 124, 8.1 nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī /
MBh, 13, 124, 8.1 nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī /
MBh, 13, 124, 8.2 na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā //
MBh, 13, 124, 8.2 na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā //
MBh, 13, 124, 9.2 apramattā ca bhartāraṃ kadācinnāham abruvam //
MBh, 13, 124, 11.1 paiśunye na pravartāmi na mamaitanmanogatam /
MBh, 13, 124, 11.1 paiśunye na pravartāmi na mamaitanmanogatam /
MBh, 13, 124, 11.2 advāre na ca tiṣṭhāmi ciraṃ na kathayāmi ca //
MBh, 13, 124, 11.2 advāre na ca tiṣṭhāmi ciraṃ na kathayāmi ca //
MBh, 13, 124, 12.2 rahasyam arahasyaṃ vā na pravartāmi sarvathā //
MBh, 13, 124, 14.1 yad yacca nābhijānāti yad bhojyaṃ nābhinandati /
MBh, 13, 124, 14.1 yad yacca nābhijānāti yad bhojyaṃ nābhinandati /
MBh, 13, 124, 17.2 prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari //
MBh, 13, 124, 18.1 notthāpayāmi bhartāraṃ sukhasuptam ahaṃ sadā /
MBh, 13, 124, 19.1 nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā /
MBh, 13, 125, 6.2 sāmaivāsmin prayuyuje na mumoha na vivyathe //
MBh, 13, 125, 6.2 sāmaivāsmin prayuyuje na mumoha na vivyathe //
MBh, 13, 125, 16.1 prājñaiḥ saṃbhāvito nūnaṃ naprājñair upasaṃhitaḥ /
MBh, 13, 125, 18.2 tajjñair na pūjyase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 19.2 guṇāste na virājante tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 21.2 bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 22.2 na bhāti kāle 'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 23.2 anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 26.1 antargatam abhiprāyaṃ na nūnaṃ lajjayecchasi /
MBh, 13, 125, 33.2 na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 126, 3.2 śāstā ca na hi naḥ kaścit tvām ṛte bharatarṣabha //
MBh, 13, 126, 32.2 mama vahniḥ samudbhūto na vai vyathitum arhatha //
MBh, 13, 126, 37.2 mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ //
MBh, 13, 126, 42.1 prakṛtiḥ sā mama parā na kvacit pratihanyate /
MBh, 13, 126, 42.2 na cātmagatam aiśvaryam āścaryaṃ pratibhāti me //
MBh, 13, 128, 16.3 na ca medhyataraṃ kiṃcicchmaśānād iha vidyate //
MBh, 13, 128, 18.2 na ca bhūtagaṇair devi vināhaṃ vastum utsahe //
MBh, 13, 128, 31.1 upavāsaḥ sadā dharmo brāhmaṇasya na saṃśayaḥ /
MBh, 13, 128, 55.1 tilān gandhān rasāṃścaiva na vikrīṇīta vai kvacit /
MBh, 13, 129, 6.1 traividyo brāhmaṇo vidvānna cādhyayanajīvanaḥ /
MBh, 13, 129, 21.1 sarvabhūtadayā dharmo na caikagrāmavāsitā /
MBh, 13, 129, 22.1 na kuṇḍyāṃ nodake saṅgo na vāsasi na cāsane /
MBh, 13, 129, 22.1 na kuṇḍyāṃ nodake saṅgo na vāsasi na cāsane /
MBh, 13, 129, 22.1 na kuṇḍyāṃ nodake saṅgo na vāsasi na cāsane /
MBh, 13, 129, 22.1 na kuṇḍyāṃ nodake saṅgo na vāsasi na cāsane /
MBh, 13, 129, 22.2 na tridaṇḍe na śayane nāgnau na śaraṇālaye //
MBh, 13, 129, 22.2 na tridaṇḍe na śayane nāgnau na śaraṇālaye //
MBh, 13, 129, 22.2 na tridaṇḍe na śayane nāgnau na śaraṇālaye //
MBh, 13, 129, 22.2 na tridaṇḍe na śayane nāgnau na śaraṇālaye //
MBh, 13, 129, 27.1 na caikatra cirāsakto na caikagrāmagocaraḥ /
MBh, 13, 129, 27.1 na caikatra cirāsakto na caikagrāmagocaraḥ /
MBh, 13, 129, 27.2 yukto hyaṭati nirmukto na caikapulineśayaḥ //
MBh, 13, 129, 28.2 yo mārgam anuyātīmaṃ padaṃ tasya na vidyate //
MBh, 13, 129, 30.1 ataḥ parataraṃ nāsti nādharaṃ na tiro 'grataḥ /
MBh, 13, 129, 30.1 ataḥ parataraṃ nāsti nādharaṃ na tiro 'grataḥ /
MBh, 13, 129, 30.1 ataḥ parataraṃ nāsti nādharaṃ na tiro 'grataḥ /
MBh, 13, 129, 55.1 na stambhī na ca mānī yo na pramatto na vismitaḥ /
MBh, 13, 129, 55.1 na stambhī na ca mānī yo na pramatto na vismitaḥ /
MBh, 13, 129, 55.1 na stambhī na ca mānī yo na pramatto na vismitaḥ /
MBh, 13, 129, 55.1 na stambhī na ca mānī yo na pramatto na vismitaḥ /
MBh, 13, 130, 26.2 na kāmakārāt kāmo 'nyaḥ saṃsevyo dharmadarśibhiḥ //
MBh, 13, 131, 17.2 ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva karhicit //
MBh, 13, 131, 17.2 ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva karhicit //
MBh, 13, 131, 20.2 brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā //
MBh, 13, 131, 37.1 dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ /
MBh, 13, 131, 38.1 grāmyadharmānna seveta svacchandenārthakovidaḥ /
MBh, 13, 131, 41.1 svārthād vā yadi vā kāmānna kiṃcid upalakṣayet /
MBh, 13, 131, 49.1 na yonir nāpi saṃskāro na śrutaṃ na ca saṃnatiḥ /
MBh, 13, 131, 49.1 na yonir nāpi saṃskāro na śrutaṃ na ca saṃnatiḥ /
MBh, 13, 131, 49.1 na yonir nāpi saṃskāro na śrutaṃ na ca saṃnatiḥ /
MBh, 13, 131, 49.1 na yonir nāpi saṃskāro na śrutaṃ na ca saṃnatiḥ /
MBh, 13, 132, 5.2 nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ //
MBh, 13, 132, 5.2 nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ //
MBh, 13, 132, 7.1 karmaṇā manasā vācā ye na hiṃsanti kiṃcana /
MBh, 13, 132, 7.2 ye na sajanti kasmiṃścid badhyante te na karmabhiḥ //
MBh, 13, 132, 7.2 ye na sajanti kasmiṃścid badhyante te na karmabhiḥ //
MBh, 13, 132, 16.3 svargavāsam abhīpsadbhir na sevyastvata uttaraḥ //
MBh, 13, 132, 18.3 ye mṛṣā na vadantīha te narāḥ svargagāminaḥ //
MBh, 13, 132, 19.2 anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ //
MBh, 13, 132, 21.1 kaṭukāṃ ye na bhāṣante paruṣāṃ niṣṭhurāṃ giram /
MBh, 13, 132, 22.1 piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram /
MBh, 13, 132, 25.1 na kopād vyāharante ye vācaṃ hṛdayadāraṇīm /
MBh, 13, 132, 30.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 31.2 nābhinandanti vai nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 132, 32.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ //
MBh, 13, 132, 54.2 nikṣiptadaṇḍo nirdaṇḍo na hinasti kadācana //
MBh, 13, 132, 55.1 na ghātayati no hanti ghnantaṃ naivānumodate /
MBh, 13, 132, 55.1 na ghātayati no hanti ghnantaṃ naivānumodate /
MBh, 13, 133, 10.2 yācitā na prayacchanti vidyamāne 'pyabuddhayaḥ //
MBh, 13, 133, 12.1 na dhanāni na vāsāṃsi na bhogānna ca kāñcanam /
MBh, 13, 133, 12.1 na dhanāni na vāsāṃsi na bhogānna ca kāñcanam /
MBh, 13, 133, 12.1 na dhanāni na vāsāṃsi na bhogānna ca kāñcanam /
MBh, 13, 133, 12.1 na dhanāni na vāsāṃsi na bhogānna ca kāñcanam /
MBh, 13, 133, 12.2 na gāvo nānnavikṛtiṃ prayacchanti kadācana //
MBh, 13, 133, 12.2 na gāvo nānnavikṛtiṃ prayacchanti kadācana //
MBh, 13, 133, 17.2 āsanārhasya ye pīṭhaṃ na prayacchantyacetasaḥ //
MBh, 13, 133, 18.1 mārgārhasya ca ye mārgaṃ na yacchantyalpabuddhayaḥ /
MBh, 13, 133, 18.2 pādyārhasya ca ye pādyaṃ na dadatyalpabuddhayaḥ //
MBh, 13, 133, 19.1 arghārhānna ca satkārair arcayanti yathāvidhi /
MBh, 13, 133, 19.2 arghyam ācamanīyaṃ vā na yacchantyalpabuddhayaḥ //
MBh, 13, 133, 20.1 guruṃ cābhigataṃ premṇā guruvanna bubhūṣate /
MBh, 13, 133, 24.1 na stambhī na ca mānī yo devatādvijapūjakaḥ /
MBh, 13, 133, 24.1 na stambhī na ca mānī yo devatādvijapūjakaḥ /
MBh, 13, 133, 38.1 nodvejayati bhūtāni na vihiṃsayate tathā /
MBh, 13, 133, 38.1 nodvejayati bhūtāni na vihiṃsayate tathā /
MBh, 13, 133, 39.1 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca /
MBh, 13, 133, 39.1 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca /
MBh, 13, 133, 39.1 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca /
MBh, 13, 133, 39.1 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca /
MBh, 13, 133, 42.2 eṣa devi satāṃ mārgo bādhā yatra na vidyate //
MBh, 13, 133, 57.3 brāhmaṇān vedaviduṣo necchanti parisarpitum //
MBh, 13, 134, 21.1 na caikasādhyaṃ paśyāmi vijñānaṃ bhuvi kasyacit /
MBh, 13, 134, 35.2 nānyabhāvā hyavimanāḥ suvratā sukhadarśanā //
MBh, 13, 134, 39.1 na candrasūryau na taruṃ puṃnāmno yā nirīkṣate /
MBh, 13, 134, 39.1 na candrasūryau na taruṃ puṃnāmno yā nirīkṣate /
MBh, 13, 134, 43.1 na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā /
MBh, 13, 134, 43.1 na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā /
MBh, 13, 134, 43.1 na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā /
MBh, 13, 134, 43.1 na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā /
MBh, 13, 134, 51.2 patyā samā gatir nāsti daivataṃ vā yathā patiḥ //
MBh, 13, 134, 52.1 patiprasādaḥ svargo vā tulyo nāryā na vā bhavet /
MBh, 13, 134, 52.2 ahaṃ svargaṃ na hīccheyaṃ tvayyaprīte maheśvara //
MBh, 13, 135, 42.2 naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ //
MBh, 13, 135, 46.1 yugādikṛd yugāvarto naikamāyo mahāśanaḥ /
MBh, 13, 136, 1.3 kimācāraḥ kīdṛśeṣu pitāmaha na riṣyate //
MBh, 13, 136, 2.3 brāhmaṇānāṃ namaskartā yudhiṣṭhira na riṣyate //
MBh, 13, 136, 9.1 dhuri ye nāvasīdanti viṣame sadgavā iva /
MBh, 13, 136, 17.2 yeṣāṃ kopāgnir adyāpi daṇḍake nopaśāmyati //
MBh, 13, 136, 22.1 śmaśāne hyapi tejasvī pāvako naiva duṣyati /
MBh, 13, 137, 12.2 na tvaṃ mūḍha vijānīṣe brāhmaṇaṃ kṣatriyād varam /
MBh, 13, 137, 13.3 karmaṇā manasā vācā na matto 'sti varo dvijaḥ //
MBh, 13, 137, 15.1 brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam /
MBh, 13, 137, 19.1 na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaścana /
MBh, 13, 137, 20.2 na hi me saṃyuge kaścit soḍhum utsahate balam //
MBh, 13, 138, 4.1 sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ /
MBh, 13, 138, 6.2 ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ //
MBh, 13, 138, 10.1 samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa /
MBh, 13, 138, 13.2 sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam //
MBh, 13, 138, 17.1 draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ /
MBh, 13, 138, 18.1 tiṣṭhet katham iti brūhi na kiṃciddhi tadā bhavet /
MBh, 13, 138, 19.1 nāstyaṇḍam asti tu brahmā sa rājaṃllokabhāvanaḥ /
MBh, 13, 139, 15.1 na hi ramyataraṃ kiṃcit tasmād anyat purottamam /
MBh, 13, 139, 18.1 lokapālo 'si lokānāṃ na lokasya vilopakaḥ /
MBh, 13, 139, 19.3 mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe //
MBh, 13, 139, 20.2 utathyam abravīd vākyaṃ nātihṛṣṭamanā iva //
MBh, 13, 139, 21.2 na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat //
MBh, 13, 139, 23.2 suhṛdbhiḥ kṣipyamāṇo 'pi naivāmuñcata tāṃ tadā //
MBh, 13, 140, 10.2 ye 'nye svasthā mahīsthāśca te na dagdhā mahāsurāḥ //
MBh, 13, 140, 12.1 ityukta āha devān sa na śaknomi mahīgatān /
MBh, 13, 141, 6.2 nādhigacchāma śāntiṃ ca bhayāt trāyasva naḥ prabho //
MBh, 13, 141, 9.1 dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva /
MBh, 13, 141, 17.3 devair na saṃmitāvetau tasmānmaivaṃ vadasva naḥ //
MBh, 13, 141, 18.1 aśvibhyāṃ saha necchāmaḥ pātuṃ somaṃ mahāvrata /
MBh, 13, 141, 18.2 pibantvanye yathākāmaṃ nāhaṃ pātum ihotsahe //
MBh, 13, 141, 19.2 na cet kariṣyasi vaco mayoktaṃ balasūdana /
MBh, 13, 141, 29.1 etair doṣair naro rājan kṣayaṃ yāti na saṃśayaḥ /
MBh, 13, 142, 10.2 vṛthā dārānna gacchanti vṛthāmāṃsaṃ na bhuñjate //
MBh, 13, 142, 10.2 vṛthā dārānna gacchanti vṛthāmāṃsaṃ na bhuñjate //
MBh, 13, 142, 12.1 upetya śakaṭair yānti na sevanti rajasvalām /
MBh, 13, 142, 12.2 abhuktavatsu nāśnanti divā caiva na śerate //
MBh, 13, 142, 12.2 abhuktavatsu nāśnanti divā caiva na śerate //
MBh, 13, 142, 15.1 dhanī gatvā kapān āha na vo viprāḥ priyaṃkarāḥ /
MBh, 13, 143, 4.1 balaṃ śrotre vāṅ manaścakṣuṣī ca jñānaṃ tathā na viśuddhaṃ mamādya /
MBh, 13, 143, 4.2 dehanyāso nāticirānmato me na cātitūrṇaṃ savitādya yāti //
MBh, 13, 143, 4.2 dehanyāso nāticirānmato me na cātitūrṇaṃ savitādya yāti //
MBh, 13, 143, 27.1 durvāsā vai tena nānyena śakyo gṛhe rājan vāsayituṃ mahaujāḥ /
MBh, 13, 143, 42.2 bhūtaṃ ca yacceha na vidma kiṃcid viṣvaksenāt sarvam etat pratīhi //
MBh, 13, 144, 7.2 brāhmaṇapramukhaṃ saukhyaṃ na me 'trāsti vicāraṇā //
MBh, 13, 144, 9.1 tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka /
MBh, 13, 144, 11.2 kathaṃ teṣu na varteya samyag jñānāt sutejasaḥ //
MBh, 13, 144, 14.3 yo māṃ kaścid vāsayeta na sa māṃ kopayed iha //
MBh, 13, 144, 15.1 taṃ sma nādriyate kaścit tato 'haṃ tam avāsayam //
MBh, 13, 144, 16.2 ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān //
MBh, 13, 144, 17.2 na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā //
MBh, 13, 144, 26.1 na ca me stokam apyāsīd duḥkham īrṣyākṛtaṃ tadā /
MBh, 13, 144, 28.1 brāhmaṇā eva jāyerannānyo varṇaḥ kathaṃcana /
MBh, 13, 144, 29.2 brahmāśīviṣadagdhasya nāsti kaściccikitsakaḥ //
MBh, 13, 144, 30.2 tāṃ nāmarṣayata śrīmāṃstatastūrṇam acodayat //
MBh, 13, 144, 34.1 na te 'parādham iha vai dṛṣṭavān asmi suvrata /
MBh, 13, 144, 38.2 ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta //
MBh, 13, 144, 39.1 na tu pādatale lipte kasmāt te putrakādya vai /
MBh, 13, 144, 39.2 naitanme priyam ityeva sa māṃ prīto 'bravīt tadā /
MBh, 13, 144, 41.1 na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini /
MBh, 13, 145, 6.1 nāsti kiṃcit paraṃ bhūtaṃ mahādevād viśāṃ pate /
MBh, 13, 145, 7.1 na caivotsahate sthātuṃ kaścid agre mahātmanaḥ /
MBh, 13, 145, 7.2 na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate //
MBh, 13, 145, 10.2 na surā nāsurā loke na gandharvā na pannagāḥ /
MBh, 13, 145, 10.2 na surā nāsurā loke na gandharvā na pannagāḥ /
MBh, 13, 145, 10.2 na surā nāsurā loke na gandharvā na pannagāḥ /
MBh, 13, 145, 10.2 na surā nāsurā loke na gandharvā na pannagāḥ /
MBh, 13, 145, 12.1 te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ /
MBh, 13, 145, 15.1 andhena tamasā lokāḥ prāvṛtā na cakāśire /
MBh, 13, 145, 25.1 nāśakat tāni maghavā bhettuṃ sarvāyudhair api /
MBh, 13, 145, 32.1 na saṃbubudhire cainaṃ devāstaṃ bhuvaneśvaram /
MBh, 13, 145, 41.2 na hi śakyā guṇā vaktum api varṣaśatair api //
MBh, 13, 146, 13.2 cakṣuṣaḥ prabhavastejo nāstyanto 'thāsya cakṣuṣām //
MBh, 13, 147, 3.2 nāstyatra saṃśayaḥ kaścid iti me vartate matiḥ /
MBh, 13, 147, 5.2 nāstītyevaṃ vyavasyanti satyaṃ saṃśayam eva ca /
MBh, 13, 147, 7.1 tatpareṇaiva nānyena śakyaṃ hyetat tu kāraṇam /
MBh, 13, 147, 15.1 na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ /
MBh, 13, 147, 20.2 jijñāsā tu na kartavyā dharmasya paritarkaṇāt //
MBh, 13, 147, 24.2 na sa pramāṇatām arho vivādajanano hi saḥ //
MBh, 13, 148, 9.2 nopasevanti rājendra sargaṃ mūtrapurīṣayoḥ //
MBh, 13, 148, 10.2 na jalpanti ca bhuñjānā na nidrāntyārdrapāṇayaḥ //
MBh, 13, 148, 10.2 na jalpanti ca bhuñjānā na nidrāntyārdrapāṇayaḥ //
MBh, 13, 148, 14.2 nāntarā bhojanaṃ dṛṣṭam upavāsavidhir hi saḥ //
MBh, 13, 148, 15.3 na cānyāṃ gacchate yastu brahmacaryaṃ hi tat smṛtam //
MBh, 13, 148, 17.1 yajuṣā saṃskṛtaṃ māṃsam upabhuñjanna duṣyati /
MBh, 13, 148, 18.1 svadeśe paradeśe vāpyatithiṃ nopavāsayet /
MBh, 13, 148, 20.1 vṛddhānnātivadejjātu na ca saṃpreṣayed api /
MBh, 13, 148, 20.1 vṛddhānnātivadejjātu na ca saṃpreṣayed api /
MBh, 13, 148, 20.2 nāsīnaḥ syāt sthiteṣvevam āyur asya na riṣyate //
MBh, 13, 148, 20.2 nāsīnaḥ syāt sthiteṣvevam āyur asya na riṣyate //
MBh, 13, 148, 21.1 na nagnām īkṣate nārīṃ na vidvān puruṣān api /
MBh, 13, 148, 21.1 na nagnām īkṣate nārīṃ na vidvān puruṣān api /
MBh, 13, 148, 27.1 na jātu tvam iti brūyād āpanno 'pi mahattaram /
MBh, 13, 148, 27.2 tvaṃkāro vā vadho veti vidvatsu na viśiṣyate /
MBh, 13, 148, 29.2 na māṃ manuṣyāḥ paśyanti na māṃ paśyanti devatāḥ /
MBh, 13, 148, 29.2 na māṃ manuṣyāḥ paśyanti na māṃ paśyanti devatāḥ /
MBh, 13, 148, 32.1 tasmāt pāpaṃ na gūheta gūhamānaṃ vivardhate /
MBh, 13, 148, 33.1 āśayā saṃcitaṃ dravyaṃ yat kāle nopabhujyate /
MBh, 13, 148, 35.1 eka eva cared dharmaṃ na dharmadhvajiko bhavet /
MBh, 13, 149, 1.2 nābhāgadheyaḥ prāpnoti dhanaṃ subalavān api /
MBh, 13, 149, 2.1 nālābhakāle labhate prayatne 'pi kṛte sati /
MBh, 13, 149, 3.2 nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama //
MBh, 13, 149, 6.1 adhītya nītiṃ yasmācca nītiyukto na dṛśyate /
MBh, 13, 149, 7.2 na vidvān vidyayā hīnaṃ vṛttyartham upasaṃśrayet //
MBh, 13, 149, 9.1 nāprāptakālo mriyate viddhaḥ śaraśatair api /
MBh, 13, 149, 9.2 tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
MBh, 13, 149, 10.2 īhamānaḥ samārambhān yadi nāsādayed dhanam /
MBh, 13, 149, 10.3 ugraṃ tapaḥ samārohenna hyanuptaṃ prarohati //
MBh, 13, 149, 12.1 tasmād dadyānna yāceta pūjayed dhārmikān api /
MBh, 13, 150, 1.3 tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset //
MBh, 13, 150, 3.2 tadāśvasīta dharmātmādṛḍhabuddhir na viśvaset //
MBh, 13, 150, 6.1 na hyadharmatayā dharmaṃ dadyāt kālaḥ kathaṃcana /
MBh, 13, 151, 50.2 kakṣasenaśca rājarṣir ye cānye nānukīrtitāḥ //
MBh, 13, 153, 32.1 na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā /
MBh, 13, 153, 35.2 īrṣyābhibhūtā durvṛttāstānna śocitum arhasi //
MBh, 13, 153, 41.1 na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ /
MBh, 13, 153, 44.3 na te 'sti vṛjinaṃ kiṃcinmayā dṛṣṭaṃ mahādyute //
MBh, 13, 154, 21.1 jāmadagnyena rāmeṇa purā yo na parājitaḥ /
MBh, 13, 154, 24.1 yasya nāsti bale tulyaḥ pṛthivyām api kaścana /
MBh, 13, 154, 24.2 hataṃ śikhaṇḍinā śrutvā yanna dīryati me manaḥ //
MBh, 13, 154, 25.2 pīḍito nātiyatnena nihataḥ sa śikhaṇḍinā //
MBh, 13, 154, 27.2 gataḥ sa paramāṃ siddhiṃ tava putro na saṃśayaḥ //
MBh, 13, 154, 28.2 manuṣyatām anuprāpto nainaṃ śocitum arhasi //
MBh, 13, 154, 29.2 dhanaṃjayena nihato naiṣa nunnaḥ śikhaṇḍinā //
MBh, 13, 154, 30.2 na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ //
MBh, 13, 154, 31.2 na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ //
MBh, 14, 1, 8.2 na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara //
MBh, 14, 1, 15.1 atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 14, 1, 19.2 na śocitavyaṃ bhavatā paśyāmīha janādhipa //
MBh, 14, 2, 4.1 tvadvidhasya mahābuddhe naitad adyopapadyate /
MBh, 14, 2, 6.1 nemām arhasi mūḍhānāṃ vṛttiṃ tvam anuvartitum /
MBh, 14, 2, 7.2 na hi kaścana śūrāṇāṃ nihato 'tra parāṅmukhaḥ //
MBh, 14, 2, 8.2 na śakyāste punar draṣṭuṃ tvayā hyasmin raṇe hatāḥ //
MBh, 14, 2, 12.2 na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham /
MBh, 14, 2, 16.2 yathā pravṛtto nṛpatir nādhibandhena yujyate //
MBh, 14, 2, 18.2 maivaṃ bhava na te yuktam idam ajñānam īdṛśam //
MBh, 14, 3, 1.2 yudhiṣṭhira tava prajñā na samyag iti me matiḥ /
MBh, 14, 3, 1.3 na hi kaścit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ //
MBh, 14, 3, 12.2 dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me //
MBh, 14, 3, 12.2 dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me //
MBh, 14, 3, 13.1 na ca bālān imān dīnān utsahe vasu yācitum /
MBh, 14, 3, 18.1 na ca pratinidhiṃ kartuṃ cikīrṣāmi tapodhana /
MBh, 14, 4, 8.2 nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ //
MBh, 14, 4, 8.2 nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ //
MBh, 14, 4, 14.1 na cainaṃ parihartuṃ te 'śaknuvan parisaṃkṣaye /
MBh, 14, 4, 26.2 cakruḥ suvarṇakartāro yeṣāṃ saṃkhyā na vidyate //
MBh, 14, 5, 14.2 yatamāno 'pi yaṃ śakro na viśeṣayati sma ha //
MBh, 14, 5, 24.1 samāśvasihi deveśa nāhaṃ martyāya karhicit /
MBh, 14, 5, 25.2 bhāsaṃ ca na raviḥ kuryānmatsatyaṃ vicaled yadi //
MBh, 14, 6, 6.2 na kāmaye yājayituṃ tvām ahaṃ pṛthivīpate /
MBh, 14, 6, 7.3 na cāsmy ayājyatāṃ prāpto bhajamānaṃ bhajasva mām //
MBh, 14, 6, 8.2 amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam /
MBh, 14, 6, 9.1 na tvāṃ yājayitāsmyadya vṛṇu tvaṃ yam ihecchasi /
MBh, 14, 6, 12.1 rājarṣe nātihṛṣṭo 'si kaccit kṣemaṃ tavānagha /
MBh, 14, 6, 15.2 yajñārtham ṛtvijaṃ draṣṭuṃ sa ca māṃ nābhyanandata //
MBh, 14, 6, 16.1 pratyākhyātaśca tenāhaṃ jīvituṃ nādya kāmaye /
MBh, 14, 6, 19.1 taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ /
MBh, 14, 6, 21.1 kathaṃ ca tasmai varteyaṃ kathaṃ māṃ na parityajet /
MBh, 14, 6, 21.2 pratyākhyātaśca tenāpi nāhaṃ jīvitum utsahe //
MBh, 14, 7, 11.1 nāhaṃ tenānanujñātastvām āvikṣita karhicit /
MBh, 14, 7, 13.3 na māṃ kāmayate yājyam asau vāsavavāritaḥ //
MBh, 14, 7, 16.1 sa mām abhigataṃ premṇā yājyavanna bubhūṣati /
MBh, 14, 7, 18.1 na hi me vartate buddhir gantuṃ brahman bṛhaspatim /
MBh, 14, 7, 21.2 kupitastvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam //
MBh, 14, 7, 22.3 tāval lokānna labheyaṃ tyajeyaṃ saṃgataṃ yadi //
MBh, 14, 7, 26.1 na tu me vartate buddhir dhane yājyeṣu vā punaḥ /
MBh, 14, 8, 8.1 na rūpaṃ dṛśyate tasya saṃsthānaṃ vā kathaṃcana /
MBh, 14, 8, 9.1 noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ /
MBh, 14, 8, 9.1 noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ /
MBh, 14, 8, 9.1 noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ /
MBh, 14, 8, 9.1 noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ /
MBh, 14, 8, 9.2 na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa //
MBh, 14, 8, 9.2 na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa //
MBh, 14, 8, 9.2 na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa //
MBh, 14, 9, 4.3 taṃ saṃvarto yājayiteti me śrutaṃ tad icchāmi na sa taṃ yājayeta //
MBh, 14, 9, 16.3 nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayann adya śobhet //
MBh, 14, 9, 22.2 na te vācaṃ rocayate marutto bṛhaspater añjaliṃ prāhiṇot saḥ /
MBh, 14, 9, 23.2 tāṃścel labheyaṃ saṃvidaṃ tena kṛtvā tathāpi neccheyam iti pratītaḥ //
MBh, 14, 9, 24.3 punar yadyukto na kariṣyate vacas tato vajraṃ samprahartāsmi tasmai //
MBh, 14, 9, 27.2 tvam evānyān dahase jātavedo na hi tvad anyo vidyate bhasmakartā /
MBh, 14, 9, 29.2 na caṇḍikā jaṅgamā no kareṇur na vārisomaṃ prapibāmi vahne /
MBh, 14, 9, 29.2 na caṇḍikā jaṅgamā no kareṇur na vārisomaṃ prapibāmi vahne /
MBh, 14, 9, 29.3 na durbale vai visṛjāmi vajraṃ ko me 'sukhāya praharenmanuṣyaḥ //
MBh, 14, 9, 37.1 kṣatrād evaṃ brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ /
MBh, 14, 9, 37.2 so 'haṃ jānan brahmatejo yathāvan na saṃvartaṃ gantum icchāmi śakra //
MBh, 14, 10, 1.2 evam etad brahmabalaṃ garīyo na brahmataḥ kiṃcid anyad garīyaḥ /
MBh, 14, 10, 1.3 āvikṣitasya tu balaṃ na mṛṣye vajram asmai prahariṣyāmi ghoram //
MBh, 14, 10, 4.3 vacaśced etanna kariṣyase me prāhaitad etāvad acintyakarmā //
MBh, 14, 10, 5.3 mitradrohe niṣkṛtir vai yathaiva nāstīti lokeṣu sadaiva vādaḥ //
MBh, 14, 10, 6.2 saṃvarto māṃ yājayitādya rājan na te vākyaṃ tasya vā rocayāmi //
MBh, 14, 10, 9.2 imam aśmānaṃ plavamānam ārād adhvā dūraṃ tena na dṛśyate 'dya /
MBh, 14, 10, 15.3 ātmā hi me pravyathate muhur muhur na me svāsthyaṃ jāyate cādya vipra //
MBh, 14, 11, 5.1 naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ /
MBh, 14, 11, 5.1 naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ /
MBh, 14, 11, 5.2 kathaṃ śatruṃ śarīrastham ātmānaṃ nāvabudhyase //
MBh, 14, 12, 1.3 parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate //
MBh, 14, 12, 2.1 śarīre jāyate vyādhiḥ śārīro nātra saṃśayaḥ /
MBh, 14, 12, 6.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā /
MBh, 14, 12, 6.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā /
MBh, 14, 12, 7.3 miṣatāṃ pāṇḍaveyānāṃ na tat saṃsmartum icchasi //
MBh, 14, 12, 8.2 mahāraṇyanivāsaśca na tasya smartum icchasi //
MBh, 14, 12, 9.2 saindhavācca parikleśo na tasya smartum icchasi //
MBh, 14, 12, 10.2 yājñasenyāstadā pārtha na tasya smartum icchasi //
MBh, 14, 12, 12.2 yatra naiva śaraiḥ kāryaṃ na bhṛtyair na ca bandhubhiḥ /
MBh, 14, 12, 12.2 yatra naiva śaraiḥ kāryaṃ na bhṛtyair na ca bandhubhiḥ /
MBh, 14, 12, 12.2 yatra naiva śaraiḥ kāryaṃ na bhṛtyair na ca bandhubhiḥ /
MBh, 14, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
MBh, 14, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā //
MBh, 14, 13, 3.2 mameti dvyakṣaro mṛtyur na mameti ca śāśvatam //
MBh, 14, 13, 6.2 mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati //
MBh, 14, 13, 8.2 yanna paśyati tad bhūtaṃ mucyate sa mahābhayāt //
MBh, 14, 13, 9.1 kāmātmānaṃ na praśaṃsanti loke na cākāmāt kācid asti pravṛttiḥ /
MBh, 14, 13, 9.1 kāmātmānaṃ na praśaṃsanti loke na cākāmāt kācid asti pravṛttiḥ /
MBh, 14, 13, 10.1 vrataṃ yajñānniyamān dhyānayogān kāmena yo nārabhate viditvā /
MBh, 14, 13, 10.2 yad yaddhyayaṃ kāmayate sa dharmo na yo dharmo niyamastasya mūlam //
MBh, 14, 13, 12.1 nāhaṃ śakyo 'nupāyena hantuṃ bhūtena kenacit /
MBh, 14, 13, 15.2 bhāvo bhavāmi tasyāhaṃ sa ca māṃ nāvabudhyate //
MBh, 14, 13, 20.2 na śakyāste punar draṣṭuṃ ye hatāsmin raṇājire //
MBh, 14, 14, 7.2 na sūkṣmam api me kiṃcid vyalīkam iha vidyate //
MBh, 14, 14, 11.1 nābhāgadheyaḥ puruṣaḥ kaścid evaṃvidhān gurūn /
MBh, 14, 14, 13.2 evaṃ nātimahān kālaḥ sa teṣām abhyavartata //
MBh, 14, 15, 26.1 na hi tasyāpriyaṃ kuryāṃ prāṇatyāge 'pyupasthite /
MBh, 14, 15, 27.2 bravīmi satyaṃ kauravya na mithyaitat kathaṃcana //
MBh, 14, 15, 33.1 prayojanaṃ cāpi nivāsakāraṇe na vidyate me tvad ṛte mahābhuja /
MBh, 14, 16, 10.1 abuddhvā yanna gṛhṇīthāstanme sumahad apriyam /
MBh, 14, 16, 11.2 na śakyaṃ tanmayā bhūyastathā vaktum aśeṣataḥ //
MBh, 14, 16, 29.1 na kvacit sukham atyantaṃ na kvacicchāśvatī sthitiḥ /
MBh, 14, 16, 29.1 na kvacit sukham atyantaṃ na kvacicchāśvatī sthitiḥ /
MBh, 14, 16, 38.1 nāhaṃ punar ihāgantā lokān ālokayāmyaham /
MBh, 14, 16, 40.1 nāhaṃ punar ihāgantā martyalokaṃ paraṃtapa /
MBh, 14, 17, 9.2 atyartham api vā bhuṅkte na vā bhuṅkte kadācana //
MBh, 14, 17, 10.2 guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ //
MBh, 14, 17, 23.3 tair eva na vijānāti prāṇam āhārasaṃbhavam //
MBh, 14, 17, 25.3 tataḥ sa cetano jantur nābhijānāti kiṃcana //
MBh, 14, 17, 38.1 na tatrāpyasti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam /
MBh, 14, 18, 1.2 śubhānām aśubhānāṃ ca neha nāśo 'sti karmaṇām /
MBh, 14, 18, 6.1 saukṣmyād avyaktabhāvācca na sa kvacana sajjate /
MBh, 14, 18, 12.2 yāvat tanmokṣayogasthaṃ dharmaṃ naivāvabudhyate //
MBh, 14, 18, 19.2 yastaṃ samabhipadyeta na sa durgatim āpnuyāt //
MBh, 14, 19, 5.1 na kasyacit spṛhayate nāvajānāti kiṃcana /
MBh, 14, 19, 5.1 na kasyacit spṛhayate nāvajānāti kiṃcana /
MBh, 14, 19, 7.1 naiva dharmī na cādharmī pūrvopacitahā ca yaḥ /
MBh, 14, 19, 7.1 naiva dharmī na cādharmī pūrvopacitahā ca yaḥ /
MBh, 14, 19, 23.2 tadāsya neśate kaścit trailokyasyāpi yaḥ prabhuḥ //
MBh, 14, 19, 24.2 vinivṛtya jarāmṛtyū na hṛṣyati na śocati //
MBh, 14, 19, 24.2 vinivṛtya jarāmṛtyū na hṛṣyati na śocati //
MBh, 14, 19, 26.1 vinaśyatsvapi lokeṣu na bhayaṃ tasya jāyate /
MBh, 14, 19, 26.2 kliśyamāneṣu bhūteṣu na sa kliśyati kenacit //
MBh, 14, 19, 27.2 na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ //
MBh, 14, 19, 28.1 nainaṃ śastrāṇi vidhyante na mṛtyuścāsya vidyate /
MBh, 14, 19, 28.1 nainaṃ śastrāṇi vidhyante na mṛtyuścāsya vidyate /
MBh, 14, 19, 28.2 nātaḥ sukhataraṃ kiṃcil loke kvacana vidyate //
MBh, 14, 19, 29.2 tadaiva na spṛhayate sākṣād api śatakratoḥ //
MBh, 14, 19, 30.1 nirvedastu na gantavyo yuñjānena kathaṃcana /
MBh, 14, 19, 31.2 purasyābhyantare tasya manaścāryaṃ na bāhyataḥ //
MBh, 14, 19, 33.2 tasmin kāye manaścāryaṃ na kathaṃcana bāhyataḥ //
MBh, 14, 19, 44.1 na tvasau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ /
MBh, 14, 19, 44.1 na tvasau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ /
MBh, 14, 19, 51.1 naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ /
MBh, 14, 19, 52.2 kaccinnedaṃ śrutaṃ pārtha martyenānyena kenacit //
MBh, 14, 19, 53.1 na hyetacchrotum arho 'nyo manuṣyastvām ṛte 'nagha /
MBh, 14, 19, 53.2 naitad adya suvijñeyaṃ vyāmiśreṇāntarātmanā //
MBh, 14, 19, 54.2 na caitad iṣṭaṃ devānāṃ martyai rūpanivartanam //
MBh, 14, 19, 60.1 etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃcana /
MBh, 14, 20, 5.2 subhage nābhyasūyāmi vākyasyāsya tavānaghe //
MBh, 14, 20, 7.2 naiṣkarmyaṃ na ca loke 'smin maurtam ityupalabhyate //
MBh, 14, 20, 12.1 ghrāṇena na tad āghreyaṃ na tad ādyaṃ ca jihvayā /
MBh, 14, 20, 12.1 ghrāṇena na tad āghreyaṃ na tad ādyaṃ ca jihvayā /
MBh, 14, 20, 12.2 sparśena ca na tat spṛśyaṃ manasā tveva gamyate //
MBh, 14, 20, 13.1 cakṣuṣā na viṣahyaṃ ca yat kiṃcicchravaṇāt param /
MBh, 14, 20, 16.3 tasmācchayānaṃ puruṣaṃ prāṇāpānau na muñcataḥ //
MBh, 14, 21, 6.2 samunnītā nādhyagacchat ko vaināṃ pratiṣedhati //
MBh, 14, 21, 13.2 tasmād ucchvāsam āsādya na vakṣyasi sarasvati //
MBh, 14, 21, 15.2 tasmād ucchvāsam āsādya na vāg vadati karhicit //
MBh, 14, 22, 3.1 sūkṣme 'vakāśe santaste na paśyantītaretaram /
MBh, 14, 22, 4.2 sūkṣme 'vakāśe santaste kathaṃ nānyonyadarśinaḥ /
MBh, 14, 22, 5.3 parasparaguṇān ete na vijānanti karhicit //
MBh, 14, 22, 6.2 na gandhān adhigacchanti ghrāṇastān adhigacchati //
MBh, 14, 22, 7.2 na rasān adhigacchanti jihvā tān adhigacchati //
MBh, 14, 22, 8.2 na rūpāṇyadhigacchanti cakṣustānyadhigacchati //
MBh, 14, 22, 9.2 na sparśān adhigacchanti tvak ca tān adhigacchati //
MBh, 14, 22, 10.2 na śabdān adhigacchanti śrotraṃ tān adhigacchati //
MBh, 14, 22, 11.2 saṃśayānnādhigacchanti manastān adhigacchati //
MBh, 14, 22, 12.2 na niṣṭhām adhigacchanti buddhistām adhigacchati //
MBh, 14, 22, 14.2 na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate /
MBh, 14, 22, 14.2 na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate /
MBh, 14, 22, 14.3 rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate //
MBh, 14, 22, 14.3 rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate //
MBh, 14, 22, 15.1 na śrotraṃ budhyate śabdaṃ mayā hīnaṃ kathaṃcana /
MBh, 14, 22, 16.2 indriyāṇi na bhāsante mayā hīnāni nityaśaḥ //
MBh, 14, 22, 17.2 guṇārthānnādhigacchanti mām ṛte sarvajantavaḥ //
MBh, 14, 22, 23.2 bhogān apūrvān ādatsva nocchiṣṭaṃ bhoktum arhasi //
MBh, 14, 22, 29.1 kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ kāmaṃ ca nānyonyaguṇopalabdhiḥ /
MBh, 14, 22, 29.2 asmān ṛte nāsti tavopalabdhis tvām apy ṛte 'smānna bhajeta harṣaḥ //
MBh, 14, 22, 29.2 asmān ṛte nāsti tavopalabdhis tvām apy ṛte 'smānna bhajeta harṣaḥ //
MBh, 14, 23, 10.1 na tvaṃ sarvam idaṃ vyāpya tiṣṭhasīha yathā vayam /
MBh, 14, 23, 10.2 na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava /
MBh, 14, 23, 12.2 apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagastava //
MBh, 14, 23, 15.3 na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava //
MBh, 14, 23, 18.3 samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 21.3 udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 22.2 sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonyadharmiṇaḥ /
MBh, 14, 26, 1.2 ekaḥ śāstā na dvitīyo 'sti śāstā yathā niyukto 'smi tathā carāmi /
MBh, 14, 26, 2.1 eko gurur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 3.1 eko bandhur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 4.1 ekaḥ śrotā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 5.1 eko dveṣṭā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 27, 4.2 na tad asti pṛthagbhāve kiṃcid anyat tataḥ samam /
MBh, 14, 27, 4.3 na tad astyapṛthagbhāve kiṃcid dūrataraṃ tataḥ //
MBh, 14, 27, 5.1 tasmāddhrasvataraṃ nāsti na tato 'sti bṛhattaram /
MBh, 14, 27, 5.1 tasmāddhrasvataraṃ nāsti na tato 'sti bṛhattaram /
MBh, 14, 27, 5.2 nāsti tasmād duḥkhataraṃ nāstyanyat tatsamaṃ sukham //
MBh, 14, 27, 5.2 nāsti tasmād duḥkhataraṃ nāstyanyat tatsamaṃ sukham //
MBh, 14, 27, 6.1 na tat praviśya śocanti na prahṛṣyanti ca dvijāḥ /
MBh, 14, 27, 6.1 na tat praviśya śocanti na prahṛṣyanti ca dvijāḥ /
MBh, 14, 27, 6.2 na ca bibhyati keṣāṃcit tebhyo bibhyati kecana //
MBh, 14, 27, 17.1 ye 'dhigacchanti tat santasteṣāṃ nāsti bhayaṃ punaḥ /
MBh, 14, 27, 17.2 ūrdhvaṃ cāvāk ca tiryak ca tasya nānto 'dhigamyate //
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /
MBh, 14, 28, 1.2 gandhānna jighrāmi rasānna vedmi rūpaṃ na paśyāmi na ca spṛśāmi /
MBh, 14, 28, 1.3 na cāpi śabdān vividhāñ śṛṇomi na cāpi saṃkalpam upaimi kiṃcit //
MBh, 14, 28, 1.3 na cāpi śabdān vividhāñ śṛṇomi na cāpi saṃkalpam upaimi kiṃcit //
MBh, 14, 28, 3.2 tasmiṃstiṣṭhannāsmi śakyaḥ kathaṃcit kāmakrodhābhyāṃ jarayā mṛtyunā ca //
MBh, 14, 28, 4.2 na me svabhāveṣu bhavanti lepās toyasya bindor iva puṣkareṣu //
MBh, 14, 28, 5.2 na sajjate karmasu bhogajālaṃ divīva sūryasya mayūkhajālam //
MBh, 14, 28, 8.1 tam adhvaryuḥ pratyuvāca nāyaṃ chāgo vinaśyati /
MBh, 14, 28, 10.2 āgame vartamānasya na me doṣo 'sti kaścana //
MBh, 14, 28, 18.2 pratyakṣataḥ sādhayāmo na parokṣam upāsmahe //
MBh, 14, 28, 21.2 nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija //
MBh, 14, 28, 24.2 samantāt parimuktasya na bhayaṃ vidyate kvacit //
MBh, 14, 28, 26.2 mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija //
MBh, 14, 29, 15.1 teṣāṃ svavihitaṃ karma tadbhayānnānutiṣṭhatām /
MBh, 14, 29, 21.2 nārhantīha bhavanto māṃ nivārayitum ityuta //
MBh, 14, 29, 22.2 nārhase kṣatrabandhūṃstvaṃ nihantuṃ jayatāṃ vara /
MBh, 14, 29, 22.3 na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān //
MBh, 14, 30, 7.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 10.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 13.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 16.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 19.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 22.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 25.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 26.3 nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu /
MBh, 14, 30, 27.2 nādhyagacchat paraṃ śreyo yogānmatimatāṃ varaḥ //
MBh, 14, 30, 29.3 iti paścānmayā jñātaṃ yogānnāsti paraṃ sukham //
MBh, 14, 31, 7.2 eko doṣo 'vaśiṣṭastu vadhyaḥ sa na hato mayā //
MBh, 14, 31, 8.1 yena yukto jantur ayaṃ vaitṛṣṇyaṃ nādhigacchati /
MBh, 14, 31, 8.2 tṛṣṇārta iva nimnāni dhāvamāno na budhyate //
MBh, 14, 31, 12.2 etad rājyaṃ nānyad astīti vidyād yastvatra rājā vijito mamaikaḥ //
MBh, 14, 32, 2.2 viṣaye me na vastavyam iti śiṣṭyartham abravīt //
MBh, 14, 32, 5.2 muhur uṣṇaṃ ca niḥśvasya na sa taṃ pratyabhāṣata //
MBh, 14, 32, 8.2 viṣayaṃ nādhigacchāmi vicinvan pṛthivīm imām //
MBh, 14, 32, 9.1 nādhyagacchaṃ yadā pṛthvyāṃ mithilā mārgitā mayā /
MBh, 14, 32, 9.2 nādhyagacchaṃ yadā tasyāṃ svaprajā mārgitā mayā //
MBh, 14, 32, 10.1 nādhyagacchaṃ yadā tāsu tadā me kaśmalo 'bhavat /
MBh, 14, 32, 11.1 tayā na viṣayaṃ manye sarvo vā viṣayo mama /
MBh, 14, 32, 11.2 ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama /
MBh, 14, 32, 13.2 nāvaiṣi viṣayaṃ yena sarvo vā viṣayastava //
MBh, 14, 32, 14.3 nādhyagaccham ahaṃ yasmānmamedam iti yad bhavet //
MBh, 14, 32, 15.2 nādhyagaccham ahaṃ buddhyā mamedam iti yad bhavet //
MBh, 14, 32, 17.1 nāham ātmārtham icchāmi gandhān ghrāṇagatān api /
MBh, 14, 32, 18.1 nāham ātmārtham icchāmi rasān āsye 'pi vartataḥ /
MBh, 14, 32, 19.1 nāham ātmārtham icchāmi rūpaṃ jyotiśca cakṣuṣā /
MBh, 14, 32, 20.1 nāham ātmārtham icchāmi sparśāṃstvaci gatāśca ye /
MBh, 14, 32, 21.1 nāham ātmārtham icchāmi śabdāñ śrotragatān api /
MBh, 14, 32, 22.1 nāham ātmārtham icchāmi mano nityaṃ mano'ntare /
MBh, 14, 33, 1.2 nāhaṃ tathā bhīru carāmi loke tathā tvaṃ māṃ tarkayase svabuddhyā /
MBh, 14, 33, 2.1 nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe /
MBh, 14, 33, 7.1 buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate /
MBh, 14, 33, 8.1 tasmāt te subhage nāsti paralokakṛtaṃ bhayam /
MBh, 14, 34, 1.2 nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā /
MBh, 14, 34, 1.2 nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā /
MBh, 14, 34, 5.2 aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vidyate /
MBh, 14, 34, 5.3 upāyam eva vakṣyāmi yena gṛhyeta vā na vā //
MBh, 14, 34, 7.1 idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate /
MBh, 14, 34, 7.1 idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate /
MBh, 14, 34, 9.2 yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati //
MBh, 14, 35, 31.2 nopaiti yāvad adhyātmaṃ tāvad etānna paśyati /
MBh, 14, 35, 31.2 nopaiti yāvad adhyātmaṃ tāvad etānna paśyati /
MBh, 14, 35, 39.2 sa dhīraḥ sarvabhūteṣu na moham adhigacchati //
MBh, 14, 38, 15.2 narastu yo veda guṇān imān sadā guṇān sa bhuṅkte na guṇaiḥ sa bhujyate //
MBh, 14, 39, 1.2 naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ /
MBh, 14, 39, 3.1 yāvat sattvaṃ tamastāvad vartate nātra saṃśayaḥ /
MBh, 14, 39, 9.2 na hi sattvāt paro bhāvaḥ kaścid anyo vidhīyate //
MBh, 14, 39, 12.2 tamaḥ sattvaṃ rajaścaiva pṛthaktvaṃ nānuśuśruma //
MBh, 14, 40, 3.2 taṃ jānan brāhmaṇo vidvānna pramohaṃ nigacchati //
MBh, 14, 40, 8.2 sa dhīraḥ sarvalokeṣu na moham adhigacchati /
MBh, 14, 42, 5.2 smṛtimantastadā dhīrā na līyante kadācana //
MBh, 14, 42, 11.1 aṣṭau yasyāgnayo hyete na dahante manaḥ sadā /
MBh, 14, 42, 11.2 sa tad brahma śubhaṃ yāti yasmād bhūyo na vidyate //
MBh, 14, 42, 18.1 trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate /
MBh, 14, 42, 42.1 kṣīṇe manasi sarvasminna janmasukham iṣyate /
MBh, 14, 43, 3.3 ete drumāṇāṃ rājāno loke 'sminnātra saṃśayaḥ //
MBh, 14, 43, 11.2 bhūtaṃ parataraṃ matto viṣṇor vāpi na vidyate //
MBh, 14, 43, 23.2 buddhir hi vyavasāyena lakṣyate nātra saṃśayaḥ //
MBh, 14, 43, 33.2 niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ //
MBh, 14, 43, 37.2 na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ //
MBh, 14, 43, 38.1 na satyaṃ veda vai kaścit kṣetrajñastveva vindati /
MBh, 14, 44, 8.1 kṛtam ādir yugānāṃ ca sarveṣāṃ nātra saṃśayaḥ /
MBh, 14, 44, 11.1 ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ /
MBh, 14, 44, 15.2 bhūtaṃ parataraṃ tasmāt trailokye neha vidyate //
MBh, 14, 44, 16.1 āśramāṇāṃ ca gārhasthyaṃ sarveṣāṃ nātra saṃśayaḥ /
MBh, 14, 44, 20.2 sarvam etad vināśāntaṃ jñānasyānto na vidyate //
MBh, 14, 45, 11.2 yastu veda naro nityaṃ na sa bhūteṣu muhyati //
MBh, 14, 45, 18.1 na pāṇipādacapalo na netracapalo muniḥ /
MBh, 14, 45, 18.1 na pāṇipādacapalo na netracapalo muniḥ /
MBh, 14, 45, 18.2 na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ //
MBh, 14, 46, 8.2 na saṃsarati jātīṣu paramaṃ sthānam āśritaḥ //
MBh, 14, 46, 10.2 araṇyagocaro nityaṃ na grāmaṃ praviśet punaḥ //
MBh, 14, 46, 20.2 dharmalabdhaṃ tathāśnīyānna kāmam anuvartayet //
MBh, 14, 46, 21.1 grāsād ācchādanāccānyanna gṛhṇīyāt kathaṃcana /
MBh, 14, 46, 21.2 yāvad āhārayet tāvat pratigṛhṇīta nānyathā //
MBh, 14, 46, 22.1 parebhyo na pratigrāhyaṃ na ca deyaṃ kadācana /
MBh, 14, 46, 22.1 parebhyo na pratigrāhyaṃ na ca deyaṃ kadācana /
MBh, 14, 46, 23.1 nādadīta parasvāni na gṛhṇīyād ayācitam /
MBh, 14, 46, 23.1 nādadīta parasvāni na gṛhṇīyād ayācitam /
MBh, 14, 46, 23.2 na kiṃcid viṣayaṃ bhuktvā spṛhayet tasya vai punaḥ //
MBh, 14, 46, 25.1 na śilpajīvikāṃ jīved dvirannaṃ nota kāmayet /
MBh, 14, 46, 25.1 na śilpajīvikāṃ jīved dvirannaṃ nota kāmayet /
MBh, 14, 46, 25.2 na dveṣṭā nopadeṣṭā ca bhaveta nirupaskṛtaḥ /
MBh, 14, 46, 25.2 na dveṣṭā nopadeṣṭā ca bhaveta nirupaskṛtaḥ /
MBh, 14, 46, 27.2 lābhe na ca prahṛṣyeta nālābhe vimanā bhavet //
MBh, 14, 46, 27.2 lābhe na ca prahṛṣyeta nālābhe vimanā bhavet //
MBh, 14, 46, 28.2 lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ /
MBh, 14, 46, 28.2 lābhaṃ sādhāraṇaṃ necchenna bhuñjītābhipūjitaḥ /
MBh, 14, 46, 29.2 nāsvādayīta bhuñjāno rasāṃśca madhurāṃstathā /
MBh, 14, 46, 30.2 na cānyam anubhikṣeta bhikṣamāṇaḥ kathaṃcana //
MBh, 14, 46, 31.1 na saṃnikāśayed dharmaṃ vivikte virajāścaret /
MBh, 14, 46, 33.2 saṃcayāṃśca na kurvīta snehavāsaṃ ca varjayet //
MBh, 14, 46, 37.2 lokasaṃgrahadharmaṃ ca naiva kuryānna kārayet //
MBh, 14, 46, 37.2 lokasaṃgrahadharmaṃ ca naiva kuryānna kārayet //
MBh, 14, 46, 39.1 paraṃ nodvejayet kaṃcinna ca kasyacid udvijet /
MBh, 14, 46, 39.1 paraṃ nodvejayet kaṃcinna ca kasyacid udvijet /
MBh, 14, 46, 40.1 anāgataṃ ca na dhyāyennātītam anucintayet /
MBh, 14, 46, 40.1 anāgataṃ ca na dhyāyennātītam anucintayet /
MBh, 14, 46, 41.1 na cakṣuṣā na manasā na vācā dūṣayet kvacit /
MBh, 14, 46, 41.1 na cakṣuṣā na manasā na vācā dūṣayet kvacit /
MBh, 14, 46, 41.1 na cakṣuṣā na manasā na vācā dūṣayet kvacit /
MBh, 14, 46, 41.2 na pratyakṣaṃ parokṣaṃ vā kiṃcid duṣṭaṃ samācaret //
MBh, 14, 46, 44.2 sarvajñaḥ sarvato mukto mucyate nātra saṃśayaḥ //
MBh, 14, 46, 47.2 sarvabhūtastham ātmānaṃ ye paśyanti na te mṛtāḥ //
MBh, 14, 46, 48.1 na tatra kramate buddhir nendriyāṇi na devatāḥ /
MBh, 14, 46, 48.1 na tatra kramate buddhir nendriyāṇi na devatāḥ /
MBh, 14, 46, 48.1 na tatra kramate buddhir nendriyāṇi na devatāḥ /
MBh, 14, 46, 48.2 vedā yajñāśca lokāśca na tapo na parākramaḥ /
MBh, 14, 46, 48.2 vedā yajñāśca lokāśca na tapo na parākramaḥ /
MBh, 14, 47, 8.1 yo na kāmayate kiṃcinna kiṃcid avamanyate /
MBh, 14, 47, 8.1 yo na kāmayate kiṃcinna kiṃcid avamanyate /
MBh, 14, 47, 9.2 nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ //
MBh, 14, 47, 11.2 ubhe satyānṛte hitvā mucyate nātra saṃśayaḥ //
MBh, 14, 47, 14.3 nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ //
MBh, 14, 48, 6.1 sattvāt parataraṃ nānyat praśaṃsantīha tadvidaḥ /
MBh, 14, 48, 6.3 na śakyam anyathā gantuṃ puruṣaṃ tam atho dvijāḥ //
MBh, 14, 48, 8.2 sattvaṃ ca puruṣaścaikastatra nāsti vicāraṇā //
MBh, 14, 48, 9.2 kṣetrajñasattvayor aikyam ityetannopapadyate //
MBh, 14, 48, 15.1 ūrdhvaṃ dehād vadantyeke naitad astīti cāpare /
MBh, 14, 48, 16.1 anityaṃ nityam ityeke nāstyastītyapi cāpare /
MBh, 14, 48, 19.2 deśakālāvubhau kecinnaitad astīti cāpare /
MBh, 14, 48, 20.2 upāsyasādhanaṃ tveke naitad astīti cāpare //
MBh, 14, 48, 21.2 puṇyena yaśasetyeke naitad astīti cāpare //
MBh, 14, 48, 23.2 sarvam eke praśaṃsanti na sarvam iti cāpare //
MBh, 14, 48, 25.2 niścayaṃ nādhigacchāmaḥ saṃmūḍhāḥ surasattama //
MBh, 14, 49, 9.2 bhujyamānaṃ na jānīte nityaṃ sattvam acetanam /
MBh, 14, 49, 12.1 sarvair api guṇair vidvān vyatiṣakto na lipyate /
MBh, 14, 49, 12.3 evam evāpyasaṃsaktaḥ puruṣaḥ syānna saṃśayaḥ //
MBh, 14, 49, 17.1 sahasreṇāpi durmedhā na vṛddhim adhigacchati /
MBh, 14, 49, 20.1 tathā karmasu vijñeyaṃ phalaṃ bhavati vā na vā /
MBh, 14, 49, 23.1 uccaṃ parvatam āruhya nānvavekṣeta bhūgatam /
MBh, 14, 49, 30.1 nāvaṃ na śakyam āruhya sthale viparivartitum /
MBh, 14, 49, 30.2 tathaiva ratham āruhya nāpsu caryā vidhīyate //
MBh, 14, 49, 32.1 yannaiva gandhino rasyaṃ na rūpasparśaśabdavat /
MBh, 14, 49, 32.1 yannaiva gandhino rasyaṃ na rūpasparśaśabdavat /
MBh, 14, 49, 37.1 bījadharmiṇa ityāhuḥ prasavaṃ ca na kurvate /
MBh, 14, 50, 6.2 sa dhīraḥ sarvalokeṣu na moham adhigacchati //
MBh, 14, 50, 11.2 sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt //
MBh, 14, 50, 11.2 sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt //
MBh, 14, 50, 29.2 mameti ca bhavenmṛtyur na mameti ca śāśvatam //
MBh, 14, 50, 30.2 ye tu buddhā mahātmāno na praśaṃsanti karma te //
MBh, 14, 50, 32.2 vidyāmayo 'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ //
MBh, 14, 50, 34.2 sa tad brahma śubhaṃ vetti yasmād bhūyo na vidyate //
MBh, 14, 50, 43.2 tat padaṃ samanuprāpto yatra gatvā na śocati //
MBh, 14, 51, 14.1 sudīrgheṇāpi kālena na te śakyā guṇā mayā /
MBh, 14, 51, 21.2 yad uktastat kariṣyāmi na hi me 'tra vicāraṇā //
MBh, 14, 51, 38.2 brūta kartāsmi sarvaṃ vāṃ na cirānmā vicāryatām //
MBh, 14, 52, 15.3 na cāśakyanta saṃdhātuṃ te 'dharmarucayo mayā //
MBh, 14, 52, 16.2 na diṣṭam abhyatikrāntuṃ śakyaṃ buddhyā balena vā /
MBh, 14, 52, 20.1 yasmācchaktena te kṛṣṇa na trātāḥ kurupāṇḍavāḥ /
MBh, 14, 52, 21.1 na ca te prasabhaṃ yasmāt te nigṛhya nivartitāḥ /
MBh, 14, 52, 24.2 na ca māṃ tapasālpena śakto 'bhibhavituṃ pumān //
MBh, 14, 52, 25.1 na ca te tapaso nāśam icchāmi japatāṃ vara /
MBh, 14, 52, 26.2 duḥkhārjitasya tapasastasmānnecchāmi te vyayam //
MBh, 14, 53, 7.2 tataḥ paraṃ nāsti caiva devadevāt sanātanāt //
MBh, 14, 53, 16.2 tadāhaṃ devavat sarvam ācarāmi na saṃśayaḥ //
MBh, 14, 53, 19.2 na ca te jātasaṃmohā vaco gṛhṇanti me hitam //
MBh, 14, 53, 21.2 dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśayaḥ //
MBh, 14, 54, 1.3 nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśayaḥ //
MBh, 14, 54, 18.1 ityuktastena sa munistat toyaṃ nābhyanandata /
MBh, 14, 54, 19.2 na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā //
MBh, 14, 54, 23.1 na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama /
MBh, 14, 54, 25.2 tādṛśaṃ khalu me dattaṃ tvaṃ tu tannāvabudhyase //
MBh, 14, 54, 27.1 sa mām uvāca devendro na martyo 'martyatāṃ vrajet /
MBh, 14, 54, 30.3 pratyākhyātastvahaṃ tena na dadyām iti bhārgava //
MBh, 14, 55, 2.3 gurubhaktaḥ sa tejasvī nānyaṃ kaṃcid apūjayat //
MBh, 14, 55, 6.2 uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata //
MBh, 14, 55, 7.2 na cānvabudhyata tadā sa munir guruvatsalaḥ //
MBh, 14, 55, 13.2 na hi tān aśrupātān vai śaktā dhārayituṃ mahī //
MBh, 14, 55, 16.1 jareyaṃ nāvabuddhā me nābhijñātaṃ sukhaṃ ca me /
MBh, 14, 55, 16.1 jareyaṃ nāvabuddhā me nābhijñātaṃ sukhaṃ ca me /
MBh, 14, 55, 16.2 śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ //
MBh, 14, 55, 18.3 vyatikrāmanmahān kālo nāvabuddho dvijarṣabha //
MBh, 14, 55, 21.3 tava hyācarato brahmaṃstuṣṭo 'haṃ vai na saṃśayaḥ //
MBh, 14, 55, 23.2 etām ṛte hi nānyā vai tvattejo 'rhati sevitum //
MBh, 14, 55, 26.2 tad ānayeyaṃ tapasā na hi me 'trāsti saṃśayaḥ //
MBh, 14, 55, 32.1 gautamastvabravīt patnīm uttaṅko nādya dṛśyate /
MBh, 14, 55, 33.1 tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam /
MBh, 14, 55, 34.3 bhavatprasādānna bhayaṃ kiṃcit tasya bhaviṣyati //
MBh, 14, 56, 2.1 cakāra na vyathāṃ vipro rājā tvenam athābravīt /
MBh, 14, 56, 4.3 na ca gurvartham udyuktaṃ hiṃsyam āhur manīṣiṇaḥ //
MBh, 14, 56, 5.3 na ca śakyaḥ samutsraṣṭuṃ kṣudhitena mayādya vai //
MBh, 14, 56, 10.1 satyaṃ te pratijānāmi nātra mithyāsti kiṃcana /
MBh, 14, 56, 10.2 anṛtaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā //
MBh, 14, 56, 16.2 pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ //
MBh, 14, 56, 17.3 svayaṃ vāpi bhavān patnīṃ kimarthaṃ nopasarpati //
MBh, 14, 56, 18.3 ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭum adya vai //
MBh, 14, 56, 21.1 evam etan mahābrahman nānṛtaṃ vadase 'nagha /
MBh, 14, 56, 26.2 viṣāgniśvāpadebhyaśca bhayaṃ jātu na vidyate //
MBh, 14, 57, 2.2 na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ /
MBh, 14, 57, 2.2 na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ /
MBh, 14, 57, 6.2 gatim anyāṃ na paśyāmi madayantīsahāyavān /
MBh, 14, 57, 7.1 na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ /
MBh, 14, 57, 10.3 chettāsmi saṃśayaṃ te 'dya na me 'trāsti vicāraṇā //
MBh, 14, 57, 13.2 bhavatsakāśam āgantuṃ kṣamaṃ mama na veti vā //
MBh, 14, 57, 14.3 matsamīpaṃ dvijaśreṣṭha nāgantavyaṃ kathaṃcana //
MBh, 14, 57, 28.2 uttaṅkam abravīt tāta naitacchakyaṃ tvayeti vai //
MBh, 14, 57, 29.2 na daṇḍakāṣṭhasādhyaṃ ca manye kāryam idaṃ tava //
MBh, 14, 57, 30.2 nāgaloke yadi brahmanna śakye kuṇḍale mayā /
MBh, 14, 57, 31.1 yadā sa nāśakat tasya niścayaṃ kartum anyathā /
MBh, 14, 57, 46.2 nāgaloke mahārāja na prajñāyata kiṃcana //
MBh, 14, 57, 48.1 na prakāśanta veśmāni dhūmaruddhāni bhārata /
MBh, 14, 59, 6.3 bahulatvānna saṃkhyātuṃ śakyānyabdaśatair api //
MBh, 14, 60, 7.2 yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan //
MBh, 14, 60, 9.2 yatra me hṛdayaṃ duḥkhācchatadhā na vidīryate //
MBh, 14, 60, 11.1 āhavaṃ pṛṣṭhataḥ kṛtvā kaccinna nihataḥ paraiḥ /
MBh, 14, 60, 11.2 kaccinmukhaṃ na govinda tenājau vikṛtaṃ kṛtam //
MBh, 14, 60, 13.1 kaccinna vikṛto bālo droṇakarṇakṛpādibhiḥ /
MBh, 14, 60, 16.1 na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani /
MBh, 14, 60, 16.2 na pṛṣṭhataḥ kṛtaścāpi saṃgrāmastena dustaraḥ //
MBh, 14, 60, 18.2 na sa śakyeta saṃgrāme nihantum api vajriṇā //
MBh, 14, 60, 21.2 na hi vyasanam āsādya sīdante sannarāḥ kvacit //
MBh, 14, 60, 22.2 raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam //
MBh, 14, 60, 28.2 bhavanānniṣpatatyāśu kasmānnābhyeti te patiḥ //
MBh, 14, 60, 30.2 kasmād eva vilapatīṃ nādyeha pratibhāṣase //
MBh, 14, 60, 39.1 vairāṭi neha saṃtāpastvayā kāryo yaśasvini /
MBh, 14, 61, 6.3 atīva duḥkhasaṃtaptā na śamaṃ copalebhire //
MBh, 14, 61, 7.2 nopagacchanti vai śāntim abhimanyuvinākṛtāḥ //
MBh, 14, 61, 8.2 nābhuṅkta patiśokārtā tad abhūt karuṇaṃ mahat /
MBh, 14, 61, 13.2 vicāryam atra na hi te satyam etad bhaviṣyati //
MBh, 14, 61, 15.2 na sa śocyastvayā tāta na cānyaiḥ kurubhistathā //
MBh, 14, 61, 15.2 na sa śocyastvayā tāta na cānyaiḥ kurubhistathā //
MBh, 14, 63, 13.1 na naḥ kālātyayo vai syād ihaiva parilambatām /
MBh, 14, 64, 16.3 kharāṇāṃ puruṣāṇāṃ ca parisaṃkhyā na vidyate //
MBh, 14, 65, 22.2 abhimanyor vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ //
MBh, 14, 65, 25.2 kathayāmāsa durdharṣastathā caitanna saṃśayaḥ //
MBh, 14, 66, 4.2 yanna paśyāmi durdharṣa mama putrasutaṃ vibho //
MBh, 14, 66, 7.1 abhimanyuḥ priyaḥ kṛṣṇa pitṝṇāṃ nātra saṃśayaḥ /
MBh, 14, 66, 13.1 yadyevaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham /
MBh, 14, 66, 14.1 abhimanyoḥ suto vīra na saṃjīvati yadyayam /
MBh, 14, 67, 15.2 aham eva vinaṣṭā syāṃ nedam evaṃgataṃ bhavet //
MBh, 14, 67, 17.2 prāṇāṃstyakṣyāmi govinda nāyaṃ saṃjīvate yadi //
MBh, 14, 67, 24.1 tacca nākaravaṃ kṛṣṇa nṛśaṃsā jīvitapriyā /
MBh, 14, 68, 6.2 yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam //
MBh, 14, 68, 10.2 patiputravihīnāyā hṛdayaṃ na vidīryate //
MBh, 14, 68, 18.1 na bravīmyuttare mithyā satyam etad bhaviṣyati /
MBh, 14, 68, 19.1 noktapūrvaṃ mayā mithyā svaireṣvapi kadācana /
MBh, 14, 68, 19.2 na ca yuddhe parāvṛttastathā saṃjīvatām ayam //
MBh, 14, 68, 21.1 yathāhaṃ nābhijānāmi vijayena kadācana /
MBh, 14, 70, 16.2 teneṣṭvā tvaṃ vipāpmā vai bhavitā nātra saṃśayaḥ //
MBh, 14, 71, 3.3 vidhānaṃ yad yathākālaṃ tat kartāro na saṃśayaḥ //
MBh, 14, 71, 22.3 tvam arho rakṣituṃ hyenaṃ nānyaḥ kaścana mānavaḥ //
MBh, 14, 71, 23.2 tair vigraho yathā na syāt tathā kāryaṃ tvayānagha //
MBh, 14, 72, 14.2 nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate //
MBh, 14, 72, 23.1 tatra saṃkalanā nāsti rājñām ayutaśastadā /
MBh, 14, 73, 7.2 hatabāndhavā na te pārtha hantavyāḥ pārthivā iti //
MBh, 14, 73, 8.2 tānnivartadhvam ityāha na nyavartanta cāpi te //
MBh, 14, 73, 18.1 na saṃdadhānaṃ dadṛśe nādadānaṃ ca taṃ tadā /
MBh, 14, 73, 18.1 na saṃdadhānaṃ dadṛśe nādadānaṃ ca taṃ tadā /
MBh, 14, 73, 20.2 prītipūrvaṃ mahārāja prāṇair na vyaparopayat //
MBh, 14, 74, 17.2 bhṛśāhataḥ papātorvyāṃ na tvenam ajahāt smṛtiḥ //
MBh, 14, 75, 3.1 arjunārjuna tiṣṭhasva na me jīvan vimokṣyase /
MBh, 14, 75, 10.2 gāṇḍīvam āśritya balī na vyakampata śatruhā //
MBh, 14, 75, 20.2 taṃ na bhetavyam ityāha tato bhūmigataṃ nṛpam //
MBh, 14, 75, 21.2 rājānaste na hantavyā dhanaṃjaya kathaṃcana //
MBh, 14, 75, 22.2 yodhāścāpi na hantavyā dhanaṃjaya raṇe tvayā //
MBh, 14, 75, 24.1 iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa /
MBh, 14, 75, 24.2 uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva //
MBh, 14, 76, 3.2 na bhayaṃ cakrire pārthād bhīmasenād anantarāt //
MBh, 14, 76, 28.2 nādṛśyanta śaraiḥ kīrṇāḥ śalabhair iva pāvakāḥ //
MBh, 14, 77, 7.1 na hantavyā raṇe tāta kṣatriyā vijigīṣavaḥ /
MBh, 14, 77, 8.1 ityukto 'haṃ narendreṇa na hantavyā nṛpā iti /
MBh, 14, 77, 8.2 kathaṃ tanna mṛṣeha syād dharmarājavacaḥ śubham //
MBh, 14, 77, 9.1 na hanyeraṃśca rājāno rājñaścājñā kṛtā bhavet /
MBh, 14, 77, 10.1 bālān striyo vā yuṣmākaṃ na haniṣye vyavasthitān /
MBh, 14, 78, 2.2 nābhyanandata medhāvī kṣatradharmam anusmaran //
MBh, 14, 78, 3.2 prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ //
MBh, 14, 78, 4.2 yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka //
MBh, 14, 78, 6.1 na tvayā puruṣārthaśca kaścid astīha jīvatā /
MBh, 14, 78, 12.2 evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ //
MBh, 14, 78, 31.2 nātyarthaṃ pīḍayāmāsa putraṃ vajradharātmajaḥ //
MBh, 14, 79, 6.2 yad ghātayitvā bhartāraṃ putreṇeha na śocasi //
MBh, 14, 79, 7.1 nāhaṃ śocāmi tanayaṃ nihataṃ pannagātmaje /
MBh, 14, 79, 12.2 putraṃ cainaṃ samutsāhya ghātayitvā na śocasi //
MBh, 14, 79, 14.1 nāparādho 'sti subhage narāṇāṃ bahubhāryatā /
MBh, 14, 79, 16.1 putreṇa ghātayitvemaṃ patiṃ yadi na me 'dya vai /
MBh, 14, 79, 17.2 ihaiva prāyam āsiṣye prekṣantyāste na saṃśayaḥ //
MBh, 14, 80, 5.1 aho 'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate /
MBh, 14, 80, 6.2 yatra nāhaṃ na me mātā viprayujyeta jīvitāt //
MBh, 14, 80, 6.2 yatra nāhaṃ na me mātā viprayujyeta jīvitāt //
MBh, 14, 80, 12.2 prāyaścittaṃ hi nāstyanyaddhatvādya pitaraṃ mama //
MBh, 14, 80, 14.2 na śaknomyātmanātmānam ahaṃ dhārayituṃ śubhe //
MBh, 14, 80, 18.1 yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ /
MBh, 14, 80, 19.1 na hi me pitaraṃ hatvā niṣkṛtir vidyate kvacit /
MBh, 14, 81, 4.1 uttiṣṭha mā śucaḥ putra naiṣa jiṣṇustvayā hataḥ /
MBh, 14, 81, 8.2 nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka //
MBh, 14, 82, 3.1 kaccit te pṛthulaśroṇi nāpriyaṃ śubhadarśane /
MBh, 14, 82, 4.2 citrāṅgadā varārohā nāparādhyati kiṃcana //
MBh, 14, 82, 5.2 na me tvam aparāddho 'si na nṛpo babhruvāhanaḥ /
MBh, 14, 82, 5.2 na me tvam aparāddho 'si na nṛpo babhruvāhanaḥ /
MBh, 14, 82, 5.3 na janitrī tathāsyeyaṃ mama yā preṣyavat sthitā //
MBh, 14, 82, 6.2 na me kopastvayā kāryaḥ śirasā tvāṃ prasādaye //
MBh, 14, 82, 9.1 na hi bhīṣmastvayā vīra yudhyamāno nipātitaḥ /
MBh, 14, 82, 20.2 na hi tvāṃ devarājo 'pi samareṣu parājayet //
MBh, 14, 82, 21.2 nātra doṣo mama mataḥ kathaṃ vā manyase vibho //
MBh, 14, 82, 30.2 na sa tāvat pravekṣyāmi puraṃ te pṛthulocana //
MBh, 14, 82, 31.2 svasti te 'stu gamiṣyāmi na sthānaṃ vidyate mama //
MBh, 14, 83, 5.2 bālabhāvānmahārāja provācedaṃ na kauśalāt //
MBh, 14, 83, 9.2 praharasva yathāśakti na manyur vidyate mama //
MBh, 14, 83, 13.2 anyeṣu ca rathāṅgeṣu na śarīre na sārathau //
MBh, 14, 83, 13.2 anyeṣu ca rathāṅgeṣu na śarīre na sārathau //
MBh, 14, 83, 22.2 naicchat tāḍayituṃ dhīmān arjunaḥ samarāgraṇīḥ //
MBh, 14, 83, 25.1 yudhiṣṭhirasya saṃdeśo na hantavyā nṛpā iti /
MBh, 14, 85, 3.2 yudhiṣṭhirasya vacanaṃ na ca te jagṛhur hitam //
MBh, 14, 85, 5.2 kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ //
MBh, 14, 85, 9.2 pārtho 'bravīnna me vadhyā rājāno rājaśāsanāt /
MBh, 14, 85, 9.3 alaṃ yuddhena te vīra na te 'styadya parājayaḥ //
MBh, 14, 85, 12.2 icchatā tena na hato rājetyapi ca te viduḥ //
MBh, 14, 85, 15.1 ucchritāṃstu bhujān kecinnābudhyanta śarair hṛtān /
MBh, 14, 85, 17.1 na hyadṛśyanta vīrasya kecid agre 'gryakarmaṇaḥ /
MBh, 14, 85, 21.1 na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā /
MBh, 14, 87, 4.2 na hi kiṃcid asauvarṇam apaśyaṃstatra pārthivāḥ //
MBh, 14, 88, 16.2 na tad ātyayikaṃ hi syād yad arghyānayane bhavet //
MBh, 14, 88, 17.2 rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ //
MBh, 14, 89, 5.2 na ca paśyāmi bībhatsor nindyaṃ gātreṣu kiṃcana /
MBh, 14, 89, 7.1 na hyasya nṛpate kiṃcid aniṣṭam upalakṣaye /
MBh, 14, 89, 8.2 na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ //
MBh, 14, 89, 19.2 teṣām apīdṛśaṃ karma na kiṃcid anuśuśruma //
MBh, 14, 89, 20.1 naitad anye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ /
MBh, 14, 90, 19.1 na teṣāṃ skhalitaṃ tatra nāsīd apahutaṃ tathā /
MBh, 14, 90, 19.1 na teṣāṃ skhalitaṃ tatra nāsīd apahutaṃ tathā /
MBh, 14, 90, 22.1 na tatra kṛpaṇaḥ kaścinna daridro babhūva ha /
MBh, 14, 90, 22.1 na tatra kṛpaṇaḥ kaścinna daridro babhūva ha /
MBh, 14, 90, 25.1 nāṣaḍaṅgavid atrāsīt sadasyastasya dhīmataḥ /
MBh, 14, 90, 25.2 nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ //
MBh, 14, 90, 25.2 nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ //
MBh, 14, 90, 25.2 nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ //
MBh, 14, 91, 13.1 nāham ādātum icchāmi brahmasvaṃ munisattamāḥ /
MBh, 14, 91, 20.1 na kariṣyati tal loke kaścid anyo narādhipaḥ /
MBh, 14, 91, 38.2 paśūnāṃ vadhyatāṃ cāpi nāntastatra sma dṛśyate //
MBh, 14, 92, 7.1 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 92, 18.2 naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ //
MBh, 14, 92, 19.2 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 93, 4.2 ṣaṣṭhe kāle kadācicca tasyāhāro na vidyate /
MBh, 14, 93, 5.2 nāvidyata tadā viprāḥ saṃcayastānnibodhata /
MBh, 14, 93, 6.1 kāle kāle 'sya samprāpte naiva vidyeta bhojanam /
MBh, 14, 93, 16.2 bhakṣayāmāsa rājendra na ca tuṣṭiṃ jagāma saḥ //
MBh, 14, 93, 19.2 kṣudhāparigatāṃ jñātvā saktūṃstānnābhyanandata //
MBh, 14, 93, 21.2 striyo rakṣyāśca poṣyāśca naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 93, 22.2 prapated yaśaso dīptānna ca lokān avāpnuyāt //
MBh, 14, 93, 29.1 sa tān pragṛhya bhuktvā ca na tuṣṭim agamad dvijaḥ /
MBh, 14, 93, 36.1 jīrṇena vayasā putra na mā kṣud bādhate 'pi ca /
MBh, 14, 93, 36.2 dīrghakālaṃ tapastaptaṃ na me maraṇato bhayam //
MBh, 14, 93, 40.1 bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha /
MBh, 14, 93, 43.2 pautreṇa tān avāpnoti yatra gatvā na śocati //
MBh, 14, 93, 47.2 kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi //
MBh, 14, 93, 54.1 tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām /
MBh, 14, 93, 66.2 yadā dānarucir bhavati tadā dharmo na sīdati //
MBh, 14, 93, 67.2 dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā //
MBh, 14, 93, 69.1 svargadvāraṃ susūkṣmaṃ hi narair mohānna dṛśyate /
MBh, 14, 93, 73.1 na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ /
MBh, 14, 93, 76.1 vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svarjitaṃ satām /
MBh, 14, 93, 76.2 na yajñair vividhair vipra yathānyāyena saṃcitaiḥ //
MBh, 14, 93, 77.1 krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati /
MBh, 14, 93, 78.1 na rājasūyair bahubhir iṣṭvā vipuladakṣiṇaiḥ /
MBh, 14, 93, 78.2 na cāśvamedhair bahubhiḥ phalaṃ samam idaṃ tava //
MBh, 14, 93, 87.2 āśayā parayā prāpto na cāhaṃ kāñcanīkṛtaḥ //
MBh, 14, 93, 88.2 saktuprasthena yajño 'yaṃ saṃmito neti sarvathā //
MBh, 14, 93, 89.2 na hi yajño mahān eṣa sadṛśastair mato mama //
MBh, 14, 93, 92.1 na vismayaste nṛpate yajñe kāryaḥ kathaṃcana /
MBh, 14, 94, 2.1 tasmād yajñaphalaistulyaṃ na kiṃcid iha vidyate /
MBh, 14, 94, 12.2 ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ //
MBh, 14, 94, 13.2 na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara //
MBh, 14, 94, 14.2 nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate //
MBh, 14, 94, 14.2 nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate //
MBh, 14, 94, 17.2 uktaṃ na pratijagrāha mānamohavaśānugaḥ //
MBh, 14, 94, 23.2 dharmābhikāṅkṣī yajate na dharmaphalam aśnute //
MBh, 14, 94, 27.2 dāne na kīrtir bhavati pretya ceha ca durmateḥ //
MBh, 14, 94, 29.2 sa kṛtvā karmaṇā tena na sidhyati durāgamāt //
MBh, 14, 95, 10.2 tasmin satre tu yat kiṃcid ayogyaṃ tatra nābhavat /
MBh, 14, 95, 11.2 na vavarṣa sahasrākṣastadā bharatasattama //
MBh, 14, 95, 13.2 na ca varṣati parjanyaḥ katham annaṃ bhaviṣyati //
MBh, 14, 95, 14.2 na varṣiṣyati devaśca varṣāṇyetāni dvādaśa //
MBh, 14, 95, 17.1 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ /
MBh, 14, 95, 18.1 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ /
MBh, 14, 95, 19.2 bījaiḥ kṛtaiḥ kariṣye ca nātra vighno bhaviṣyati //
MBh, 14, 95, 20.1 nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃcana /
MBh, 14, 95, 20.2 varṣiṣyatīha vā devo na vā devo bhaviṣyati //
MBh, 14, 95, 21.1 atha vābhyarthanām indraḥ kuryānna tviha kāmataḥ /
MBh, 14, 95, 27.1 prītāḥ sma tava vākyena na tvicchāmastapovyayam /
MBh, 14, 95, 28.2 tanno 'stu svakṛtair yajñair nānyato mṛgayāmahe //
MBh, 14, 96, 2.2 etat pūrvaṃ na pṛṣṭo 'haṃ na cāsmābhiḥ prabhāṣitam /
MBh, 14, 96, 2.2 etat pūrvaṃ na pṛṣṭo 'haṃ na cāsmābhiḥ prabhāṣitam /
MBh, 14, 96, 6.1 tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ /
MBh, 14, 96, 9.3 na mamāpakṛtaṃ te 'dya na manyur vidyate mama //
MBh, 14, 96, 9.3 na mamāpakṛtaṃ te 'dya na manyur vidyate mama //
MBh, 15, 1, 15.2 na ca dharmātmajo rājā kadācit kiṃcid abravīt //
MBh, 15, 1, 23.1 yathā putraviyukto 'yaṃ na kiṃcid duḥkham āpnuyāt /
MBh, 15, 1, 25.1 na hi tat tasya vīrasya hṛdayād apasarpati /
MBh, 15, 2, 8.2 śokam asmatkṛtaṃ prāpya na mriyeteti cintyate //
MBh, 15, 3, 1.3 nāpaśyata tadā kiṃcid apriyaṃ pāṇḍunandane //
MBh, 15, 3, 4.1 priyāṇyeva tu kauravyo nāpriyāṇi kurūdvaha /
MBh, 15, 3, 10.1 na tāṃ prītiṃ parām āpa putrebhyaḥ sa mahīpatiḥ /
MBh, 15, 3, 14.1 na rājño dhṛtarāṣṭrasya na ca duryodhanasya vai /
MBh, 15, 3, 14.1 na rājño dhṛtarāṣṭrasya na ca duryodhanasya vai /
MBh, 15, 3, 15.2 śaucena cājātaśatror na tu bhīmasya śatruhan //
MBh, 15, 4, 1.3 nāntaraṃ dadṛśū rājan puruṣāḥ praṇayaṃ prati //
MBh, 15, 4, 3.2 nāmarṣayata rājendra sadaivātuṣṭavaddhṛdā //
MBh, 15, 4, 13.1 nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ /
MBh, 15, 4, 14.2 rājñastu cittaṃ rakṣantau nocatuḥ kiṃcid apriyam //
MBh, 15, 5, 3.1 yaccāhaṃ vāsudevasya vākyaṃ nāśrauṣam arthavat /
MBh, 15, 5, 6.2 na dattavāñśriyaṃ dīptāṃ pitṛpaitāmahīm imām //
MBh, 15, 5, 13.2 nānutapyāmi taccāhaṃ kṣatradharmaṃ hi taṃ viduḥ /
MBh, 15, 5, 17.1 na teṣu pratikartavyaṃ paśyāmi kurunandana /
MBh, 15, 6, 1.2 na māṃ prīṇayate rājyaṃ tvayyevaṃ duḥkhite nṛpa /
MBh, 15, 6, 2.2 yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha //
MBh, 15, 6, 8.2 na mām ayaśasā dagdhaṃ bhūyastvaṃ dagdhum arhasi //
MBh, 15, 6, 9.1 nāhaṃ rājā bhavān rājā bhavatā paravān aham /
MBh, 15, 6, 10.1 na manyur hṛdi naḥ kaścid duryodhanakṛte 'nagha /
MBh, 15, 6, 13.2 bhavatā viprahīṇasya na me prītikarī bhavet //
MBh, 15, 6, 26.2 yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī //
MBh, 15, 7, 2.2 pāṇibhyāṃ ca parispraṣṭuṃ prāṇā hi na jahur mama //
MBh, 15, 7, 3.2 yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum //
MBh, 15, 7, 8.2 atiduḥkhācca rājānaṃ nocuḥ kiṃcana pāṇḍavāḥ //
MBh, 15, 7, 12.2 na mām ataḥ paraṃ putra parikleṣṭum ihārhasi //
MBh, 15, 7, 16.1 na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā /
MBh, 15, 8, 2.2 nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama //
MBh, 15, 8, 17.2 na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira //
MBh, 15, 9, 21.1 taiḥ sārdhaṃ mantrayethāstvaṃ nātyarthaṃ bahubhiḥ saha /
MBh, 15, 9, 22.2 araṇye niḥśalāke vā na ca rātrau kathaṃcana //
MBh, 15, 9, 24.2 na te śakyāḥ samādhātuṃ kathaṃcid iti me matiḥ //
MBh, 15, 11, 9.1 tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet /
MBh, 15, 11, 10.2 viparītānna gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ //
MBh, 15, 11, 14.1 na ca hiṃsyo 'bhyupagataḥ sāmanto vṛddhim icchatā /
MBh, 15, 11, 14.2 kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate //
MBh, 15, 11, 16.1 durbalāścāpi satataṃ nāvaṣṭabhyā balīyasā /
MBh, 15, 12, 8.1 tatra mitrabalaṃ rājanmaulena na viśiṣyate /
MBh, 15, 13, 17.2 na cānyeṣvasti deśeṣu rājñām iti matir mama //
MBh, 15, 14, 1.4 pālayāmāsa vastāto viditaṃ vo nasaṃśayaḥ //
MBh, 15, 14, 4.2 api tatra na vo mando durbuddhir aparāddhavān //
MBh, 15, 14, 6.2 tad vo hṛdi na kartavyaṃ mām anujñātum arhatha //
MBh, 15, 14, 10.3 na jātu viṣamaṃ caiva gamiṣyati kadācana //
MBh, 15, 14, 15.1 bhavadbhir hi na me manyuḥ kṛtapūrvaḥ kathaṃcana /
MBh, 15, 14, 17.2 nocur bāṣpakalāḥ kiṃcid vīkṣāṃcakruḥ parasparam //
MBh, 15, 15, 14.2 nātra mithyā vacaḥ kiṃcit suhṛt tvaṃ naḥ parasparam //
MBh, 15, 15, 15.1 na jātvasya tu vaṃśasya rājñāṃ kaścit kadācana /
MBh, 15, 15, 16.2 na ca duryodhanaḥ kiṃcid ayuktaṃ kṛtavānnṛpa //
MBh, 15, 15, 21.1 na svalpam api putraste vyalīkaṃ kṛtavānnṛpa /
MBh, 15, 15, 24.2 nātra vācyaṃ mahārāja susūkṣmam api vidyate //
MBh, 15, 15, 25.2 susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate //
MBh, 15, 16, 1.2 na tad duryodhanakṛtaṃ na ca tad bhavatā kṛtam /
MBh, 15, 16, 1.2 na tad duryodhanakṛtaṃ na ca tad bhavatā kṛtam /
MBh, 15, 16, 1.3 na karṇasaubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ //
MBh, 15, 16, 2.1 daivaṃ tat tu vijānīmo yanna śakyaṃ prabādhitum /
MBh, 15, 16, 2.2 daivaṃ puruṣakāreṇa na śakyam ativartitum //
MBh, 15, 16, 8.1 na sa rājāparādhnoti putrastava mahāmanāḥ /
MBh, 15, 16, 8.2 na bhavānna ca te bhṛtyā na karṇo na ca saubalaḥ //
MBh, 15, 16, 8.2 na bhavānna ca te bhṛtyā na karṇo na ca saubalaḥ //
MBh, 15, 16, 8.2 na bhavānna ca te bhṛtyā na karṇo na ca saubalaḥ //
MBh, 15, 16, 8.2 na bhavānna ca te bhṛtyā na karṇo na ca saubalaḥ //
MBh, 15, 16, 18.2 na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ //
MBh, 15, 16, 20.1 na kuntī na ca pāñcālī na colūpī na sātvatī /
MBh, 15, 16, 20.1 na kuntī na ca pāñcālī na colūpī na sātvatī /
MBh, 15, 16, 20.1 na kuntī na ca pāñcālī na colūpī na sātvatī /
MBh, 15, 16, 20.1 na kuntī na ca pāñcālī na colūpī na sātvatī /
MBh, 15, 16, 21.2 na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ //
MBh, 15, 17, 7.1 na tu bhīmo dṛḍhakrodhastad vaco jagṛhe tadā /
MBh, 15, 17, 14.2 arhastvam asi dātuṃ vai nādātuṃ bharatarṣabha /
MBh, 15, 17, 21.2 na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate //
MBh, 15, 18, 1.2 bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe /
MBh, 15, 18, 2.1 na smarantyaparāddhāni smaranti sukṛtāni ca /
MBh, 15, 18, 6.2 na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati //
MBh, 15, 18, 9.2 na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ //
MBh, 15, 18, 12.2 dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ //
MBh, 15, 19, 7.1 na ca manyustvayā kārya iti tvāṃ prāha dharmarāṭ /
MBh, 15, 21, 13.1 yā nāpaśyaccandramā naiva sūryo rāmāḥ kadācid api tasminnarendre /
MBh, 15, 21, 13.1 yā nāpaśyaccandramā naiva sūryo rāmāḥ kadācid api tasminnarendre /
MBh, 15, 22, 12.2 yat sūryajam apaśyantyāḥ śatadhā na vidīryate //
MBh, 15, 22, 13.2 mama doṣo 'yam atyarthaṃ khyāpito yanna sūryajaḥ /
MBh, 15, 22, 17.2 viṣādam agamat tīvraṃ na ca kiṃcid uvāca ha //
MBh, 15, 22, 19.1 kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi /
MBh, 15, 22, 19.2 na tvām abhyanujānāmi prasādaṃ kartum arhasi //
MBh, 15, 22, 20.2 vidurāyā vacobhistvam asmānna tyaktum arhasi //
MBh, 15, 22, 29.2 lālapyatāṃ bahuvidhaṃ putrāṇāṃ nākarod vacaḥ //
MBh, 15, 23, 3.1 kathaṃ pāṇḍor na naśyeta saṃtatiḥ puruṣarṣabhāḥ /
MBh, 15, 23, 3.2 yaśaśca vo na naśyeta iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 5.2 punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 6.2 nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 7.2 vijayo nāvasīdeta iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 8.2 kṣudhā kathaṃ na sīdetām iti coddharṣaṇaṃ kṛtam //
MBh, 15, 23, 15.1 kathaṃ na rājavaṃśo 'yaṃ naśyet prāpya sutānmama /
MBh, 15, 23, 16.1 na tasya putraḥ pautrau vā kuta eva sa pārthiva /
MBh, 15, 23, 18.1 sāhaṃ nātmaphalārthaṃ vai vāsudevam acūcudam /
MBh, 15, 23, 19.1 nāhaṃ rājyaphalaṃ putra kāmaye putranirjitam /
MBh, 15, 24, 10.1 na ca sā vanavāsāya devīṃ kṛtamatiṃ tadā /
MBh, 15, 27, 5.2 na tvasya nṛpater lokāḥ kathitāste mahāmune //
MBh, 15, 28, 4.1 sukhārhaḥ sa hi rājarṣir na sukhaṃ tanmahāvanam /
MBh, 15, 28, 8.2 śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure //
MBh, 15, 28, 10.1 naiṣāṃ babhūva saṃprītistān vicintayatāṃ tadā /
MBh, 15, 28, 10.2 na rājye na ca nārīṣu na vedādhyayane tathā //
MBh, 15, 28, 10.2 na rājye na ca nārīṣu na vedādhyayane tathā //
MBh, 15, 28, 10.2 na rājye na ca nārīṣu na vedādhyayane tathā //
MBh, 15, 28, 13.2 vadhaṃ saṃsmṛtya te vīrā nātipramanaso 'bhavan //
MBh, 15, 28, 14.2 sadaiva cintayantaste na nidrām upalebhire //
MBh, 15, 28, 15.2 nātiprītiyute devyau tadāstām aprahṛṣṭavat //
MBh, 15, 29, 2.2 te rājakāryāṇi tadā nākārṣuḥ sarvataḥ pure //
MBh, 15, 29, 3.1 āviṣṭā iva śokena nābhyanandanta kiṃcana /
MBh, 15, 29, 3.2 saṃbhāṣyamāṇā api te na kiṃcit pratyapūjayan //
MBh, 15, 29, 10.1 na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā /
MBh, 15, 32, 8.2 manuṣyaloke sakale samo 'sti yayor na rūpe na bale na śīle //
MBh, 15, 32, 8.2 manuṣyaloke sakale samo 'sti yayor na rūpe na bale na śīle //
MBh, 15, 32, 8.2 manuṣyaloke sakale samo 'sti yayor na rūpe na bale na śīle //
MBh, 15, 33, 8.1 kaccit strībālavṛddhaṃ te na śocati na yācate /
MBh, 15, 33, 8.1 kaccit strībālavṛddhaṃ te na śocati na yācate /
MBh, 15, 33, 9.2 yathocitaṃ mahārāja yaśasā nāvasīdati //
MBh, 15, 33, 12.2 ghoreṇa tapasā yuktā devī kaccinna śocati //
MBh, 15, 33, 13.2 nāpadhyāyati vā kaccid asmān pāpakṛtaḥ sadā //
MBh, 15, 33, 14.1 kva cāsau viduro rājannainaṃ paśyāmahe vayam /
MBh, 15, 33, 31.1 bho bho rājanna dagdhavyam etad vidurasaṃjñakam /
MBh, 15, 33, 32.2 yatidharmam avāpto 'sau naiva śocyaḥ paraṃtapa //
MBh, 15, 35, 3.1 kacciddhṛdi na te śoko rājan putravināśajaḥ /
MBh, 15, 35, 4.2 kaccid vadhūśca gāndhārī na śokenābhibhūyate //
MBh, 15, 35, 5.2 āgamāpāyatattvajñā kaccid eṣā na śocati //
MBh, 15, 35, 10.1 kaccit te nānutāpo 'sti vanavāsena bhārata /
MBh, 15, 35, 13.2 na tathā buddhisampanno yathā sa puruṣarṣabhaḥ //
MBh, 15, 35, 24.1 na kṛtaṃ yat purā kaiścit karma loke maharṣibhiḥ /
MBh, 15, 36, 25.1 darśanād eva bhavatāṃ pūto 'haṃ nātra saṃśayaḥ /
MBh, 15, 36, 25.2 vidyate na bhayaṃ cāpi paralokānmamānaghāḥ //
MBh, 15, 36, 33.2 na śāntim adhigacchāmi duḥkhaśokasamāhataḥ /
MBh, 15, 36, 33.3 iti me cintayānasya pitaḥ śarma na vidyate //
MBh, 15, 37, 4.2 asya rājño hatān putrāñśocato na śamo vibho //
MBh, 15, 37, 5.2 na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune //
MBh, 15, 37, 9.2 bhartṛvyasanaśokārtā na śete vasatīḥ prabho //
MBh, 15, 38, 3.2 kopasthāneṣvapi mahatsvakupyaṃ na kadācana //
MBh, 15, 38, 7.2 na ca sarvāsvavasthāsu smṛtir me vipraṇaśyati //
MBh, 15, 38, 11.1 sa mām uvāca tigmāṃśur vṛthāhvānaṃ na te kṣamam /
MBh, 15, 38, 20.1 aparādhaśca te nāsti kanyābhāvaṃ gatā hyasi /
MBh, 15, 38, 22.1 manuṣyadharmo daivena dharmeṇa na hi yujyate /
MBh, 15, 39, 4.1 na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ /
MBh, 15, 40, 13.1 ete cānye ca bahavo bahutvād ye na kīrtitāḥ /
MBh, 15, 41, 9.1 nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat /
MBh, 15, 41, 9.1 nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat /
MBh, 15, 41, 9.1 nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat /
MBh, 15, 42, 5.2 teṣāṃ ca nityasaṃvāso na vināśo viyujyatām //
MBh, 15, 42, 8.1 yāvanna kṣīyate karma tāvad asya svarūpatā /
MBh, 15, 42, 12.3 gatimantaśca teneṣṭvā nānye nityā bhavanti te //
MBh, 15, 42, 14.2 asaṅge saṃgamo nāsti duḥkhaṃ bhuvi viyogajam //
MBh, 15, 42, 15.1 parāparajñastu naro nābhimānād udīritaḥ /
MBh, 15, 42, 16.2 nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā //
MBh, 15, 42, 16.2 nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā //
MBh, 15, 42, 16.2 nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā //
MBh, 15, 44, 14.2 tvatprasādānmahīpāla śoko nāsmān prabādhate //
MBh, 15, 44, 16.2 na me manyur mahābāho gamyatāṃ putra māciram //
MBh, 15, 44, 22.2 saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho //
MBh, 15, 44, 23.2 na mām arhasi dharmajña parityaktum anāgasam //
MBh, 15, 44, 29.1 na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi /
MBh, 15, 44, 29.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 15, 44, 30.1 mamāpi na tathā rājñi rājye buddhir yathā purā /
MBh, 15, 44, 31.1 śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe /
MBh, 15, 44, 31.2 bāndhavā naḥ parikṣīṇā balaṃ no na yathā purā //
MBh, 15, 44, 32.2 na teṣāṃ kulakartāraṃ kaṃcit paśyāmyahaṃ śubhe //
MBh, 15, 44, 34.3 yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam //
MBh, 15, 44, 37.1 notsahe 'haṃ parityaktuṃ mātaraṃ pārthivarṣabha /
MBh, 15, 45, 23.1 gaccha saṃjaya yatrāgnir na tvāṃ dahati karhicit /
MBh, 15, 45, 25.1 na copāyaṃ prapaśyāmi mokṣaṇe jātavedasaḥ /
MBh, 15, 45, 26.2 naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam //
MBh, 15, 45, 36.2 śrutvā rājñastathā niṣṭhāṃ na tvaśocan gatiṃ ca te //
MBh, 15, 45, 38.1 na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ /
MBh, 15, 46, 6.1 na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm /
MBh, 15, 46, 18.2 na caināṃ mokṣayāmāsa vīro mādravatīsutaḥ //
MBh, 15, 47, 1.2 nāsau vṛthāgninā dagdho yathā tatra śrutaṃ mayā /
MBh, 15, 47, 8.2 prāptā sumahatīṃ siddhim iti me nātra saṃśayaḥ //
MBh, 15, 47, 27.1 yudhiṣṭhirastu nṛpatir nātiprītamanās tadā /
MBh, 16, 1, 10.2 vīrā na śraddadhustasya vināśaṃ śārṅgadhanvanaḥ //
MBh, 16, 2, 14.2 kṛtāntam anyathā naicchat kartuṃ sa jagataḥ prabhuḥ //
MBh, 16, 2, 18.2 surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ //
MBh, 16, 3, 2.2 gṛhāṇyavekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kvacit //
MBh, 16, 3, 4.3 nopaśāmyati śabdaśca sa divārātram eva hi //
MBh, 16, 3, 8.1 nāpatrapanta pāpāni kurvanto vṛṣṇayastadā /
MBh, 16, 3, 9.1 gurūṃścāpyavamanyanta na tu rāmajanārdanau /
MBh, 16, 3, 13.2 abhidhāvantaḥ śrūyante na cādṛśyata kaścana //
MBh, 16, 3, 14.2 grahair apaśyan sarve te nātmanastu kathaṃcana //
MBh, 16, 4, 11.2 jānan vināśaṃ vṛṣṇīnāṃ naicchad vārayituṃ hariḥ //
MBh, 16, 4, 17.2 na tanmṛṣyanti hārdikya yādavā yat tvayā kṛtam //
MBh, 16, 4, 30.2 na cukrodha mahātejā jānan kālasya paryayam //
MBh, 16, 4, 41.2 nāsīt palāyane buddhir vadhyamānasya kasyacit //
MBh, 16, 5, 4.2 striyo bhavān rakṣatu yātu śīghraṃ naitā hiṃsyur dasyavo vittalobhāt //
MBh, 16, 5, 8.2 nāhaṃ vinā yadubhir yādavānāṃ purīm imāṃ draṣṭum ihādya śaktaḥ //
MBh, 16, 6, 3.2 prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt //
MBh, 16, 6, 7.2 hīnāḥ kṛṣṇena putraiśca nāśakat so 'bhivīkṣitum //
MBh, 16, 7, 4.3 tān dṛṣṭvā neha paśyāmi jīvāmyarjuna durmaraḥ //
MBh, 16, 7, 8.1 na tu garhāmi śaineyaṃ hārdikyaṃ cāham arjuna /
MBh, 16, 7, 14.3 āgantā kṣipram eveha na me 'trāsti vicāraṇā //
MBh, 16, 7, 20.2 ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ //
MBh, 16, 7, 21.1 na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava /
MBh, 16, 7, 21.1 na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava /
MBh, 16, 8, 2.1 nāhaṃ vṛṣṇipravīreṇa madhubhiścaiva mātula /
MBh, 16, 8, 50.1 nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ /
MBh, 16, 8, 50.2 nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā //
MBh, 16, 8, 53.2 cintayāmāsa cāstrāṇi na ca sasmāra tānyapi //
MBh, 16, 8, 55.2 na śekur āvartayituṃ hriyamāṇaṃ ca taṃ janam //
MBh, 16, 8, 64.2 nyavartata tato rājannedam astīti cābravīt //
MBh, 16, 9, 6.1 na tvā pratyabhijānāmi kim idaṃ bharatarṣabha /
MBh, 16, 9, 12.1 punaḥ punar na mṛśyāmi vināśam amitaujasām /
MBh, 16, 9, 14.2 na ceha sthātum icchāmi loke kṛṣṇavinākṛtaḥ //
MBh, 16, 9, 17.1 dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe /
MBh, 16, 9, 17.2 yathā purā ca me vīryaṃ bhujayor na tathābhavat //
MBh, 16, 9, 20.2 pradahan ripusainyāni na paśyāmy aham adya tam //
MBh, 16, 9, 22.2 parinirviṇṇacetāś ca śāntiṃ nopalabhe 'pi ca //
MBh, 16, 9, 23.1 vinā janārdanaṃ vīraṃ nāhaṃ jīvitum utsahe /
MBh, 16, 9, 25.3 vinaṣṭāḥ kuruśārdūla na tāñśocitum arhasi //
MBh, 17, 1, 15.2 bhṛśam udvignamanaso nābhyanandanta tad vacaḥ //
MBh, 17, 1, 16.1 naivaṃ kartavyam iti te tadocuste narādhipam /
MBh, 17, 1, 16.2 na ca rājā tathākārṣīt kālaparyāyadharmavit //
MBh, 17, 1, 24.1 na cainam aśakat kaścinnivartasveti bhāṣitum /
MBh, 17, 1, 32.1 gāṇḍīvaṃ ca dhanur divyaṃ na mumoca dhanaṃjayaḥ /
MBh, 17, 1, 37.2 parityajya vanaṃ yātu nānenārtho 'sti kaścana //
MBh, 17, 2, 5.1 nādharmaścaritaḥ kaścid rājaputryā paraṃtapa /
MBh, 17, 2, 10.2 ātmanaḥ sadṛśaṃ prājñaṃ naiṣo 'manyata kaṃcana /
MBh, 17, 2, 16.1 rūpeṇa matsamo nāsti kaścid ityasya darśanam /
MBh, 17, 2, 20.1 anṛtaṃ na smarāmyasya svaireṣvapi mahātmanaḥ /
MBh, 17, 2, 21.3 na ca tat kṛtavān eṣa śūramānī tato 'patat //
MBh, 17, 3, 3.2 na vinā bhrātṛbhiḥ svargam icche gantuṃ sureśvara //
MBh, 17, 3, 6.2 anena tvaṃ śarīreṇa svargaṃ gantā na saṃśayaḥ //
MBh, 17, 3, 8.3 samprāpto 'dya svargasukhāni ca tvaṃ tyaja śvānaṃ nātra nṛśaṃsam asti //
MBh, 17, 3, 10.2 svarge loke śvavatāṃ nāsti dhiṣṇyam iṣṭāpūrtaṃ krodhavaśā haranti /
MBh, 17, 3, 10.3 tato vicārya kriyatāṃ dharmarāja tyaja śvānaṃ nātra nṛśaṃsam asti //
MBh, 17, 3, 11.3 tasmān nāhaṃ jātu kathaṃcanādya tyakṣyāmy enaṃ svasukhārthī mahendra //
MBh, 17, 3, 13.2 śvānaṃ cainaṃ na tyajase kathaṃ nu tyāgaṃ kṛtsnaṃ cāsthito muhyase 'dya //
MBh, 17, 3, 14.2 na vidyate saṃdhir athāpi vigraho mṛtair martyair iti lokeṣu niṣṭhā /
MBh, 17, 3, 14.3 na te mayā jīvayituṃ hi śakyā tasmāt tyāgas teṣu kṛto na jīvatām //
MBh, 17, 3, 14.3 na te mayā jīvayituṃ hi śakyā tasmāt tyāgas teṣu kṛto na jīvatām //
MBh, 17, 3, 20.2 tasmāt svarge na te tulyaḥ kaścid asti narādhipa //
MBh, 17, 3, 27.2 svaśarīreṇa samprāptaṃ nānyaṃ śuśruma pāṇḍavāt //
MBh, 17, 3, 29.2 tad eva prāptum icchāmi lokān anyān na kāmaye //
MBh, 17, 3, 32.1 siddhiṃ prāpto 'si paramāṃ yathā nānyaḥ pumān kvacit /
MBh, 17, 3, 32.2 naiva te bhrātaraḥ sthānaṃ samprāptāḥ kurunandana //
MBh, 17, 3, 35.1 tair vinā notsahe vastum iha daityanibarhaṇa /
MBh, 18, 1, 7.1 bruvann uccair vacastān vai nāhaṃ duryodhanena vai /
MBh, 18, 1, 10.1 svasti devā na me kāmaḥ suyodhanam udīkṣitum /
MBh, 18, 1, 16.1 na tanmanasi kartavyaṃ putra yad dyūtakāritam /
MBh, 18, 1, 16.2 draupadyāśca parikleśaṃ na cintayitum arhasi //
MBh, 18, 1, 17.2 saṃgrāmeṣvatha vānyatra na tān saṃsmartum arhasi //
MBh, 18, 1, 18.2 svargo 'yaṃ neha vairāṇi bhavanti manujādhipa //
MBh, 18, 1, 25.1 kva nu te pārthivā brahman naitān paśyāmi nārada /
MBh, 18, 2, 1.2 neha paśyāmi vibudhā rādheyam amitaujasam /
MBh, 18, 2, 5.1 kaccinna tair avāpto 'yaṃ nṛpair loko 'kṣayaḥ śubhaḥ /
MBh, 18, 2, 5.2 na tair ahaṃ vinā vatsye jñātibhir bhrātṛbhistathā //
MBh, 18, 2, 8.1 dṛṣṭvaiva taṃ nānugataḥ karṇaṃ parabalārdanam /
MBh, 18, 2, 8.2 na hyasmān karṇasahitāñjayecchakro 'pi saṃyuge //
MBh, 18, 2, 11.2 na ceha sthātum icchāmi satyam etad bravīmi vaḥ //
MBh, 18, 2, 12.2 yatra te sa mama svargo nāyaṃ svargo mato mama //
MBh, 18, 2, 35.2 tvayi tiṣṭhati kauravya yātanāsmānna bādhate //
MBh, 18, 2, 38.2 glānānāṃ duḥkhitānāṃ ca nābhyajānata pāṇḍavaḥ //
MBh, 18, 2, 44.2 na hi jānāmi sarveṣāṃ duṣkṛtaṃ puṇyakarmaṇām //
MBh, 18, 2, 48.1 kiṃ nu supto 'smi jāgarmi cetayāno na cetaye /
MBh, 18, 2, 52.1 na hyahaṃ tatra yāsyāmi sthito 'smīti nivedyatām /
MBh, 18, 3, 4.1 nādṛśyanta ca tāstatra yātanāḥ pāpakarmiṇām /
MBh, 18, 3, 5.1 lohakumbhyaḥ śilāścaiva nādṛśyanta bhayānakāḥ /
MBh, 18, 3, 11.1 na ca manyustvayā kāryaḥ śṛṇu cedaṃ vaco mama /
MBh, 18, 3, 30.2 na śakyase cālayituṃ svabhāvāt pārtha hetubhiḥ //
MBh, 18, 3, 34.1 na ca te bhrātaraḥ pārtha narakasthā viśāṃ pate /
MBh, 18, 3, 36.1 na savyasācī bhīmo vā yamau vā puruṣarṣabhau /
MBh, 18, 3, 37.1 na kṛṣṇā rājaputrī ca narakārhā yudhiṣṭhira /
MBh, 18, 5, 3.2 ghaṭotkacādayaś caiva ye cānye nānukīrtitāḥ //
MBh, 18, 5, 17.1 sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumān kvacit /
MBh, 18, 5, 33.2 naikatantravibuddhena dṛṣṭvā divyena cakṣuṣā //
MBh, 18, 5, 38.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit //
MBh, 18, 5, 38.2 yad ihāsti tad anyatra yan nehāsti na tat kvacit //
MBh, 18, 5, 44.2 gacchet paramikāṃ siddhim atra me nāsti saṃśayaḥ //
MBh, 18, 5, 48.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 18, 5, 49.1 ūrdhvabāhurviraumyeṣa na ca kaścicchṛṇoti me /
MBh, 18, 5, 49.2 dharmād arthaśca kāmaśca sa kimarthaṃ na sevyate //
MBh, 18, 5, 50.1 na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ /
MBh, 18, 5, 50.1 na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ /
MBh, 18, 5, 50.1 na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ /
MBh, 18, 5, 53.2 sa gacchet paramāṃ siddhim iti me nāsti saṃśayaḥ //
Manusmṛti
ManuS, 1, 55.2 na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ //
ManuS, 1, 81.2 nādharmeṇāgamaḥ kaścin manuṣyān prativartate //
ManuS, 1, 103.2 śiṣyebhyaś ca pravaktavyaṃ samyaṅ nānyena kenacit //
ManuS, 1, 104.2 manovāgdehajair nityaṃ karmadoṣair na lipyate //
ManuS, 1, 109.1 ācārād vicyuto vipro na vedaphalam aśnute /
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 2, 4.1 akāmasya kriyā kācid dṛśyate neha karhicit /
ManuS, 2, 16.2 tasya śāstre 'dhikāro 'smiñ jñeyo nānyasya kasyacit //
ManuS, 2, 38.1 ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate /
ManuS, 2, 40.1 naitair apūtair vidhivad āpady api hi karhicit /
ManuS, 2, 40.2 brāhmān yaunāṃś ca sambandhān nācared brāhmaṇaḥ saha //
ManuS, 2, 50.2 bhikṣeta bhikṣām prathamaṃ yā cainaṃ nāvamānayet //
ManuS, 2, 56.1 nocchiṣṭaṃ kasyacid dadyān nādyād etat tathāntarā /
ManuS, 2, 56.1 nocchiṣṭaṃ kasyacid dadyān nādyād etat tathāntarā /
ManuS, 2, 56.2 na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kvacid vrajet //
ManuS, 2, 56.2 na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kvacid vrajet //
ManuS, 2, 58.2 kāyatraidaśikābhyāṃ vā na pitryeṇa kadācana //
ManuS, 2, 83.2 sāvitryās tu paraṃ nāsti maunāt satyaṃ viśiṣyate //
ManuS, 2, 86.2 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm //
ManuS, 2, 87.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
ManuS, 2, 87.2 kuryād anyan na vā kuryān maitro brāhmaṇa ucyate //
ManuS, 2, 94.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
ManuS, 2, 96.1 na tathaitāni śakyante saṃniyantum asevayā /
ManuS, 2, 97.2 na vipraduṣṭabhāvasya siddhiṃ gacchati karhicit //
ManuS, 2, 98.2 na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ //
ManuS, 2, 103.1 na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām /
ManuS, 2, 103.1 na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām /
ManuS, 2, 105.2 nānurodho 'sty anadhyāye homamantreṣu caiva hi //
ManuS, 2, 106.1 naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam /
ManuS, 2, 110.1 nāpṛṣṭaḥ kasyacid brūyān na cānyāyena pṛcchataḥ /
ManuS, 2, 110.1 nāpṛṣṭaḥ kasyacid brūyān na cānyāyena pṛcchataḥ /
ManuS, 2, 112.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
ManuS, 2, 112.2 tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare //
ManuS, 2, 113.2 āpady api hi ghorāyāṃ na tv enām iriṇe vapet //
ManuS, 2, 118.2 nāyantritas trivedo 'pi sarvāśī sarvavikrayī //
ManuS, 2, 119.1 śayyāsane 'dhyācarite śreyasā na samāviśet /
ManuS, 2, 123.1 nāmadheyasya ye kecid abhivādaṃ na jānate /
ManuS, 2, 126.1 yo na vetty abhivādasya vipraḥ pratyabhivādanam /
ManuS, 2, 126.2 nābhivādyaḥ sa viduṣā yathā śūdras tathaiva saḥ //
ManuS, 2, 144.2 sa mātā sa pitā jñeyas taṃ na druhyet kadācana //
ManuS, 2, 154.1 na hāyanair na palitair na vittena na bandhubhiḥ /
ManuS, 2, 154.1 na hāyanair na palitair na vittena na bandhubhiḥ /
ManuS, 2, 154.1 na hāyanair na palitair na vittena na bandhubhiḥ /
ManuS, 2, 154.1 na hāyanair na palitair na vittena na bandhubhiḥ /
ManuS, 2, 156.1 na tena vṛddho bhavati yenāsya palitaṃ śiraḥ /
ManuS, 2, 161.1 nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ /
ManuS, 2, 161.1 nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ /
ManuS, 2, 161.2 yayāsyodvijate vācā nālokyāṃ tām udīrayet //
ManuS, 2, 171.2 na hy asmin yujyate karma kiṃcid ā mauñjibandhanāt //
ManuS, 2, 172.1 nābhivyāhārayed brahma svadhāninayanād ṛte /
ManuS, 2, 172.2 śūdreṇa hi samas tāvad yāvad vede na jāyate //
ManuS, 2, 180.1 ekaḥ śayīta sarvatra na retaḥ skandayet kvacit /
ManuS, 2, 184.1 guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
ManuS, 2, 184.1 guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
ManuS, 2, 188.1 bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī /
ManuS, 2, 189.2 kāmam abhyarthito 'śnīyād vratam asya na lupyate //
ManuS, 2, 190.2 rājanyavaiśyayos tv evaṃ naitat karma vidhīyate //
ManuS, 2, 195.1 pratiśrāvaṇasambhāṣe śayāno na samācaret /
ManuS, 2, 195.2 nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ //
ManuS, 2, 195.2 nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ //
ManuS, 2, 195.2 nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ //
ManuS, 2, 195.2 nāsīno na ca bhuñjāno na tiṣṭhan na parāṅmukhaḥ //
ManuS, 2, 198.2 guros tu cakṣurviṣaye na yatheṣṭāsano bhavet //
ManuS, 2, 199.1 nodāhared asya nāma parokṣam api kevalam /
ManuS, 2, 199.2 na caivāsyānukurvīta gatibhāṣitaceṣṭitam //
ManuS, 2, 202.1 dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ /
ManuS, 2, 202.1 dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ /
ManuS, 2, 202.1 dūrastho nārcayed enaṃ na kruddho nāntike striyāḥ /
ManuS, 2, 203.1 prativāte 'nuvāte ca nāsīta guruṇā saha /
ManuS, 2, 203.2 asaṃśrave caiva guror na kiṃcid api kīrtayet //
ManuS, 2, 205.2 na cānisṛṣṭo guruṇā svān gurūn abhivādayet //
ManuS, 2, 209.2 na kuryād guruputrasya pādayoś cāvanejanam //
ManuS, 2, 211.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
ManuS, 2, 212.1 gurupatnī tu yuvatir nābhivādyeha pādayoḥ /
ManuS, 2, 213.2 ato 'rthān na pramādyanti pramadāsu vipaścitaḥ //
ManuS, 2, 215.1 mātrā svasrā duhitrā vā na viviktāsano bhavet /
ManuS, 2, 219.2 nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kvacit //
ManuS, 2, 219.2 nainaṃ grāme 'bhinimlocet sūryo nābhyudiyāt kvacit //
ManuS, 2, 225.2 nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ //
ManuS, 2, 227.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api //
ManuS, 2, 229.2 na tair anabhyanujñāto dharmam anyaṃ samācaret //
ManuS, 2, 235.1 yāvat trayas te jīveyus tāvat nānyaṃ samācaret /
ManuS, 2, 242.1 nābrāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset /
ManuS, 2, 245.1 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
ManuS, 2, 249.2 sa gacchaty uttamasthānaṃ na ceha jāyate punaḥ //
ManuS, 3, 8.1 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
ManuS, 3, 8.1 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
ManuS, 3, 8.1 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
ManuS, 3, 8.2 nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām //
ManuS, 3, 8.2 nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām //
ManuS, 3, 8.2 nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām //
ManuS, 3, 8.2 nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām //
ManuS, 3, 9.1 na ṛkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
ManuS, 3, 9.1 na ṛkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
ManuS, 3, 9.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
ManuS, 3, 9.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
ManuS, 3, 11.1 yasyās tu na bhaved bhrātā na vijñāyeta vā pitā /
ManuS, 3, 11.1 yasyās tu na bhaved bhrātā na vijñāyeta vā pitā /
ManuS, 3, 11.2 nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā //
ManuS, 3, 14.1 na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ /
ManuS, 3, 18.2 nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati //
ManuS, 3, 18.2 nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati //
ManuS, 3, 19.2 tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate //
ManuS, 3, 25.2 paiśācaś cāsuraś caiva na kartavyau kadācana //
ManuS, 3, 51.1 na kanyāyāḥ pitā vidvān gṛhṇīyāt śulkam aṇv api /
ManuS, 3, 54.1 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
ManuS, 3, 54.1 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
ManuS, 3, 56.2 yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ //
ManuS, 3, 57.2 na śocanti tu yatraitā vardhate taddhi sarvadā //
ManuS, 3, 61.1 yadi hi strī na roceta pumāṃsaṃ na pramodayet /
ManuS, 3, 61.1 yadi hi strī na roceta pumāṃsaṃ na pramodayet /
ManuS, 3, 61.2 apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate //
ManuS, 3, 62.2 tasyāṃ tv arocamānāyāṃ sarvam eva na rocate //
ManuS, 3, 71.1 pañcaitān yo mahāyajñān na hāpayati śaktitaḥ /
ManuS, 3, 71.2 sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate //
ManuS, 3, 72.2 na nirvapati pañcānām ucchvasan na sa jīvati //
ManuS, 3, 72.2 na nirvapati pañcānām ucchvasan na sa jīvati //
ManuS, 3, 83.2 na caivātrāśayet kiṃcid vaiśvadevaṃ prati dvijam //
ManuS, 3, 101.2 etāny api satāṃ gehe nocchidyante kadācana //
ManuS, 3, 103.1 naikagrāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā /
ManuS, 3, 105.2 kāle prāptas tv akāle vā nāsyānaśnan gṛhe vaset //
ManuS, 3, 106.1 na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet /
ManuS, 3, 106.1 na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet /
ManuS, 3, 108.2 tasyāpyannaṃ yathāśakti pradadyān na baliṃ haret //
ManuS, 3, 109.1 na bhojanārthaṃ sve vipraḥ kulagotre nivedayet /
ManuS, 3, 110.1 na brāhmaṇasya tv atithir gṛhe rājanya ucyate /
ManuS, 3, 115.2 sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ //
ManuS, 3, 120.2 madhuparkeṇa saṃpūjyau na tvayajña iti sthitiḥ //
ManuS, 3, 125.2 bhojayet susamṛddho 'pi na prasajjeta vistare //
ManuS, 3, 126.2 pañcaitān vistaro hanti tasmān neheta vistaram //
ManuS, 3, 129.2 puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api //
ManuS, 3, 132.2 na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ //
ManuS, 3, 138.1 na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
ManuS, 3, 138.2 nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam //
ManuS, 3, 138.2 nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam //
ManuS, 3, 139.2 tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca //
ManuS, 3, 142.1 yatheriṇe bījam uptvā na vaptā labhate phalam /
ManuS, 3, 142.2 tathānṛce havir dattvā na dātā labhate phalam //
ManuS, 3, 144.1 kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim /
ManuS, 3, 149.1 na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit /
ManuS, 3, 151.2 yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet //
ManuS, 3, 168.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
ManuS, 3, 168.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
ManuS, 3, 176.2 tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ //
ManuS, 3, 178.2 tāvatāṃ na bhaved dātuḥ phalaṃ dānasya paurtikam //
ManuS, 3, 181.1 yat tu vāṇijake dattaṃ neha nāmutra tad bhavet /
ManuS, 3, 181.1 yat tu vāṇijake dattaṃ neha nāmutra tad bhavet /
ManuS, 3, 188.2 na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet //
ManuS, 3, 205.1 daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
ManuS, 3, 229.1 nāsram āpātayej jātu na kupyen nānṛtaṃ vadet /
ManuS, 3, 229.1 nāsram āpātayej jātu na kupyen nānṛtaṃ vadet /
ManuS, 3, 229.1 nāsram āpātayej jātu na kupyen nānṛtaṃ vadet /
ManuS, 3, 229.2 na pādena spṛśed annaṃ na caitad avadhūnayet //
ManuS, 3, 229.2 na pādena spṛśed annaṃ na caitad avadhūnayet //
ManuS, 3, 236.2 na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān //
ManuS, 3, 237.2 pitaras tāvad aśnanti yāvan noktā havirguṇāḥ //
ManuS, 3, 239.2 rajasvalā ca ṣaṇḍhaś ca nekṣerann aśnato dvijān //
ManuS, 3, 276.2 śrāddhe praśastās tithayo yathaitā na tathāitarāḥ //
ManuS, 3, 280.1 rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā /
ManuS, 3, 282.1 na paitṛyajñīyo homo laukike 'gnau vidhīyate /
ManuS, 3, 282.2 na darśena vinā śrāddham āhitāgner dvijanmanaḥ //
ManuS, 4, 4.2 satyānṛtābhyām api vā na śvavṛttyā kadācana //
ManuS, 4, 11.1 na lokavṛttaṃ varteta vṛttihetoḥ kathaṃcana /
ManuS, 4, 15.1 nehetārthān prasaṅgena na viruddhena karmaṇā /
ManuS, 4, 15.1 nehetārthān prasaṅgena na viruddhena karmaṇā /
ManuS, 4, 15.2 na vidyamāneṣv artheṣu nārtyām api yatas tataḥ //
ManuS, 4, 15.2 na vidyamāneṣv artheṣu nārtyām api yatas tataḥ //
ManuS, 4, 16.1 indriyārtheṣu sarveṣu na prasajyeta kāmataḥ /
ManuS, 4, 21.2 nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet //
ManuS, 4, 27.1 nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ /
ManuS, 4, 29.2 nāsya kaścid vased gehe śaktito 'narcito 'tithiḥ //
ManuS, 4, 30.2 haitukān bakavṛttīṃś ca vāṅmātreṇāpi nārcayet //
ManuS, 4, 33.2 yājyāntevāsinor vāpi na tv anyata iti sthitiḥ //
ManuS, 4, 34.1 na sīdet snātako vipraḥ kṣudhā śaktaḥ kathaṃcana /
ManuS, 4, 34.2 na jīrṇamalavadvāsā bhavec ca vibhave sati //
ManuS, 4, 37.1 nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadācana /
ManuS, 4, 37.1 nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadācana /
ManuS, 4, 37.2 nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam //
ManuS, 4, 37.2 nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam //
ManuS, 4, 37.2 nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam //
ManuS, 4, 38.1 na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati /
ManuS, 4, 38.1 na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati /
ManuS, 4, 38.2 na codake nirīkṣeta svarūpam iti dhāraṇā //
ManuS, 4, 40.1 nopagacchet pramatto 'pi striyam ārtavadarśane /
ManuS, 4, 40.2 samānaśayane caiva na śayīta tayā saha //
ManuS, 4, 43.1 nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm /
ManuS, 4, 43.1 nāśnīyād bhāryayā sārdhaṃ nainām īkṣeta cāśnatīm /
ManuS, 4, 43.2 kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham //
ManuS, 4, 44.1 nāñjayantīṃ svake netre na cābhyaktām anāvṛtām /
ManuS, 4, 44.1 nāñjayantīṃ svake netre na cābhyaktām anāvṛtām /
ManuS, 4, 44.2 na paśyet prasavantīṃ ca tejaskāmo dvijottamaḥ //
ManuS, 4, 45.1 nānnam adyād ekavāsā na nagnaḥ snānam ācaret /
ManuS, 4, 45.1 nānnam adyād ekavāsā na nagnaḥ snānam ācaret /
ManuS, 4, 45.2 na mūtraṃ pathi kurvīta na bhasmani na govraje //
ManuS, 4, 45.2 na mūtraṃ pathi kurvīta na bhasmani na govraje //
ManuS, 4, 45.2 na mūtraṃ pathi kurvīta na bhasmani na govraje //
ManuS, 4, 46.1 na phālakṛṣṭe na jale na cityāṃ na ca parvate /
ManuS, 4, 46.1 na phālakṛṣṭe na jale na cityāṃ na ca parvate /
ManuS, 4, 46.1 na phālakṛṣṭe na jale na cityāṃ na ca parvate /
ManuS, 4, 46.1 na phālakṛṣṭe na jale na cityāṃ na ca parvate /
ManuS, 4, 46.2 na jīrṇadevāyatane na valmīke kadācana //
ManuS, 4, 46.2 na jīrṇadevāyatane na valmīke kadācana //
ManuS, 4, 47.1 na sasattveṣu garteṣu na gacchann api na sthitaḥ /
ManuS, 4, 47.1 na sasattveṣu garteṣu na gacchann api na sthitaḥ /
ManuS, 4, 47.1 na sasattveṣu garteṣu na gacchann api na sthitaḥ /
ManuS, 4, 47.2 na nadītīram āsādya na ca parvatamastake //
ManuS, 4, 47.2 na nadītīram āsādya na ca parvatamastake //
ManuS, 4, 48.2 na kadācana kurvīta viṅmūtrasya visarjanam //
ManuS, 4, 53.1 nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam /
ManuS, 4, 53.1 nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam /
ManuS, 4, 53.2 nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet //
ManuS, 4, 53.2 nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet //
ManuS, 4, 54.1 adhastān nopadadhyāc ca na cainam abhilaṅghayet /
ManuS, 4, 54.1 adhastān nopadadhyāc ca na cainam abhilaṅghayet /
ManuS, 4, 54.2 na cainaṃ pādataḥ kuryān na prāṇābādham ācaret //
ManuS, 4, 54.2 na cainaṃ pādataḥ kuryān na prāṇābādham ācaret //
ManuS, 4, 55.1 nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet /
ManuS, 4, 55.1 nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet /
ManuS, 4, 55.1 nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet /
ManuS, 4, 55.2 na caiva pralikhed bhūmiṃ nātmano 'paharet srajam //
ManuS, 4, 55.2 na caiva pralikhed bhūmiṃ nātmano 'paharet srajam //
ManuS, 4, 56.1 nāpsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet /
ManuS, 4, 57.1 naikaḥ supyācchūnyagehe na śreyāṃsaṃ prabodhayet /
ManuS, 4, 57.1 naikaḥ supyācchūnyagehe na śreyāṃsaṃ prabodhayet /
ManuS, 4, 57.2 nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ //
ManuS, 4, 57.2 nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ //
ManuS, 4, 59.1 na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit /
ManuS, 4, 59.1 na vārayed gāṃ dhayantīṃ na cācakṣīta kasyacit /
ManuS, 4, 59.2 na divīndrāyudhaṃ dṛṣṭvā kasyacid darśayed budhaḥ //
ManuS, 4, 60.1 nādharmike vased grāme na vyādhibahule bhṛśam /
ManuS, 4, 60.1 nādharmike vased grāme na vyādhibahule bhṛśam /
ManuS, 4, 60.2 naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset //
ManuS, 4, 60.2 naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset //
ManuS, 4, 61.1 na śūdrarājye nivasen nādhārmikajanāvṛte /
ManuS, 4, 61.1 na śūdrarājye nivasen nādhārmikajanāvṛte /
ManuS, 4, 61.2 na pāṣaṇḍigaṇākrānte nopasṛṣṭe 'ntyajair nṛbhiḥ //
ManuS, 4, 61.2 na pāṣaṇḍigaṇākrānte nopasṛṣṭe 'ntyajair nṛbhiḥ //
ManuS, 4, 62.1 na bhuñjītoddhṛtasnehaṃ nātisauhityam ācaret /
ManuS, 4, 62.1 na bhuñjītoddhṛtasnehaṃ nātisauhityam ācaret /
ManuS, 4, 62.2 nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ //
ManuS, 4, 62.2 nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ //
ManuS, 4, 62.2 nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ //
ManuS, 4, 63.1 na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet /
ManuS, 4, 63.1 na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet /
ManuS, 4, 63.2 notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī //
ManuS, 4, 63.2 notsaṅge bhakṣayed bhakṣyān na jātu syāt kutūhalī //
ManuS, 4, 64.1 na nṛtyed atha vā gāyen na vāditrāṇi vādayet /
ManuS, 4, 64.1 na nṛtyed atha vā gāyen na vāditrāṇi vādayet /
ManuS, 4, 64.2 nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet //
ManuS, 4, 64.2 nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet //
ManuS, 4, 64.2 nāsphoṭayen na ca kṣveḍen na ca rakto virāvayet //
ManuS, 4, 65.1 na pādau dhāvayet kāṃsye kadācid api bhājane /
ManuS, 4, 65.2 na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite //
ManuS, 4, 65.2 na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite //
ManuS, 4, 66.1 upānahau ca vāsaś ca dhṛtam anyair na dhārayet /
ManuS, 4, 67.1 nāvinītair bhajed dhuryair na ca kṣudvyādhipīḍitaiḥ /
ManuS, 4, 67.1 nāvinītair bhajed dhuryair na ca kṣudvyādhipīḍitaiḥ /
ManuS, 4, 67.2 na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ //
ManuS, 4, 67.2 na bhinnaśṛṅgākṣikhurair na vāladhivirūpitaiḥ //
ManuS, 4, 69.2 na chindyān nakharomāṇi dantair notpāṭayen nakhān //
ManuS, 4, 69.2 na chindyān nakharomāṇi dantair notpāṭayen nakhān //
ManuS, 4, 70.1 na mṛlloṣṭaṃ ca mṛdnīyān na chindyāt karajais tṛṇam /
ManuS, 4, 70.1 na mṛlloṣṭaṃ ca mṛdnīyān na chindyāt karajais tṛṇam /
ManuS, 4, 70.2 na karma niṣphalaṃ kuryān nāyatyām asukhodayam //
ManuS, 4, 70.2 na karma niṣphalaṃ kuryān nāyatyām asukhodayam //
ManuS, 4, 72.1 na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet /
ManuS, 4, 72.1 na vigarhya kathāṃ kuryād bahir mālyaṃ na dhārayet /
ManuS, 4, 73.1 advāreṇa ca nātīyād grāmaṃ vā veśma vāvṛtam /
ManuS, 4, 74.1 nākṣair dīvyet kadācit tu svayaṃ nopānahau haret /
ManuS, 4, 74.1 nākṣair dīvyet kadācit tu svayaṃ nopānahau haret /
ManuS, 4, 74.2 śayanastho na bhuñjīta na pāṇisthaṃ na cāsane //
ManuS, 4, 74.2 śayanastho na bhuñjīta na pāṇisthaṃ na cāsane //
ManuS, 4, 74.2 śayanastho na bhuñjīta na pāṇisthaṃ na cāsane //
ManuS, 4, 75.1 sarvaṃ ca tilasambaddhaṃ nādyād astam ite ravau /
ManuS, 4, 75.2 na ca nagnaḥ śayīteha na cocchiṣṭaḥ kvacid vrajet //
ManuS, 4, 75.2 na ca nagnaḥ śayīteha na cocchiṣṭaḥ kvacid vrajet //
ManuS, 4, 76.1 ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet /
ManuS, 4, 77.1 acakṣurviṣayaṃ durgaṃ na prapadyeta karhicit /
ManuS, 4, 77.2 na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret //
ManuS, 4, 77.2 na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret //
ManuS, 4, 78.1 adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ /
ManuS, 4, 78.1 adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ /
ManuS, 4, 78.2 na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ //
ManuS, 4, 78.2 na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ //
ManuS, 4, 79.1 na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ /
ManuS, 4, 79.1 na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ /
ManuS, 4, 79.1 na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ /
ManuS, 4, 79.2 na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ //
ManuS, 4, 79.2 na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ //
ManuS, 4, 79.2 na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ //
ManuS, 4, 79.2 na mūrkhair nāvaliptaiś ca nāntyair nāntyāvasāyibhiḥ //
ManuS, 4, 80.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
ManuS, 4, 80.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
ManuS, 4, 80.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
ManuS, 4, 80.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
ManuS, 4, 80.2 na cāsyopadiśed dharmaṃ na cāsya vratam ādiśet //
ManuS, 4, 82.1 na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyed ātmanaḥ śiraḥ /
ManuS, 4, 82.2 na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ //
ManuS, 4, 82.2 na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ //
ManuS, 4, 83.2 śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid api spṛśet //
ManuS, 4, 84.1 na rājñaḥ pratigṛhṇīyād arājanyaprasūtitaḥ /
ManuS, 4, 91.2 na rājñaḥ pratigṛhṇanti pretya śreyo 'bhikāṅkṣiṇaḥ //
ManuS, 4, 99.1 nāvispaṣṭam adhīyīta na śūdrajanasaṃnidhau /
ManuS, 4, 99.1 nāvispaṣṭam adhīyīta na śūdrajanasaṃnidhau /
ManuS, 4, 99.2 na niśānte pariśrānto brahmādhītya punaḥ svapet //
ManuS, 4, 109.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
ManuS, 4, 110.2 tryahaṃ na kīrtayed brahma rājño rāhoś ca sūtake //
ManuS, 4, 111.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
ManuS, 4, 112.2 nādhīyītāmiṣaṃ jagdhvā sūtakānnādyam eva ca //
ManuS, 4, 115.2 śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ //
ManuS, 4, 116.1 nādhīyīta śmaśānānte grāmānte govraje 'pi vā /
ManuS, 4, 120.1 nādhīyītāśvam ārūḍho na vṛkṣaṃ na ca hastinam /
ManuS, 4, 120.1 nādhīyītāśvam ārūḍho na vṛkṣaṃ na ca hastinam /
ManuS, 4, 120.1 nādhīyītāśvam ārūḍho na vṛkṣaṃ na ca hastinam /
ManuS, 4, 120.2 na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ //
ManuS, 4, 120.2 na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ //
ManuS, 4, 120.2 na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ //
ManuS, 4, 120.2 na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ //
ManuS, 4, 120.2 na nāvaṃ na kharaṃ noṣṭraṃ neriṇastho na yānagaḥ //
ManuS, 4, 121.1 na vivāde na kalahe na senāyāṃ na saṃgare /
ManuS, 4, 121.1 na vivāde na kalahe na senāyāṃ na saṃgare /
ManuS, 4, 121.1 na vivāde na kalahe na senāyāṃ na saṃgare /
ManuS, 4, 121.1 na vivāde na kalahe na senāyāṃ na saṃgare /
ManuS, 4, 121.2 na bhuktamātre nājīrṇe na vamitvā na śuktake //
ManuS, 4, 121.2 na bhuktamātre nājīrṇe na vamitvā na śuktake //
ManuS, 4, 121.2 na bhuktamātre nājīrṇe na vamitvā na śuktake //
ManuS, 4, 121.2 na bhuktamātre nājīrṇe na vamitvā na śuktake //
ManuS, 4, 123.1 sāmadhvanāv ṛcyajuṣī nādhīyīta kadācana /
ManuS, 4, 129.1 na snānam ācared bhuktvā nāturo na mahāniśi /
ManuS, 4, 129.1 na snānam ācared bhuktvā nāturo na mahāniśi /
ManuS, 4, 129.1 na snānam ācared bhuktvā nāturo na mahāniśi /
ManuS, 4, 129.2 na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye //
ManuS, 4, 129.2 na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye //
ManuS, 4, 130.2 nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca //
ManuS, 4, 131.2 saṃdhyayor ubhayoś caiva na seveta catuṣpatham //
ManuS, 4, 132.2 śleṣmaniṣṭhyūtavāntāni nādhitiṣṭhet tu kāmataḥ //
ManuS, 4, 133.1 vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ /
ManuS, 4, 134.1 na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate /
ManuS, 4, 135.2 nāvamanyeta vai bhūṣṇuḥ kṛśān api kadācana //
ManuS, 4, 136.2 tasmād etat trayaṃ nityaṃ nāvamanyeta buddhimān //
ManuS, 4, 137.1 nātmānam avamanyeta pūrvābhir asamṛddhibhiḥ /
ManuS, 4, 137.2 ā mṛtyoḥ śriyam anvicchen naināṃ manyeta durlabhām //
ManuS, 4, 138.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyam apriyam /
ManuS, 4, 138.2 priyaṃ ca nānṛtaṃ brūyād eṣa dharmaḥ sanātanaḥ //
ManuS, 4, 139.2 śuṣkavairaṃ vivādaṃ ca na kuryāt kenacit saha //
ManuS, 4, 140.1 nātikalyaṃ nātisāyaṃ nātimadhyaṃdine sthite /
ManuS, 4, 140.1 nātikalyaṃ nātisāyaṃ nātimadhyaṃdine sthite /
ManuS, 4, 140.1 nātikalyaṃ nātisāyaṃ nātimadhyaṃdine sthite /
ManuS, 4, 140.2 nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha //
ManuS, 4, 140.2 nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha //
ManuS, 4, 140.2 nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha //
ManuS, 4, 141.2 rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet //
ManuS, 4, 142.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
ManuS, 4, 142.2 na cāpi paśyed aśuciḥ sustho jyotirgaṇān divā //
ManuS, 4, 144.1 anāturaḥ svāni khāni na spṛśed animittataḥ /
ManuS, 4, 146.2 japatāṃ juhvatāṃ caiva vinipāto na vidyate //
ManuS, 4, 162.2 na hiṃsyād brāhmaṇān gāś ca sarvāṃś caiva tapasvinaḥ //
ManuS, 4, 164.1 parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet /
ManuS, 4, 164.1 parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet /
ManuS, 4, 169.1 na kadācid dvije tasmād vidvān avagured api /
ManuS, 4, 169.2 na tāḍayet tṛṇenāpi na gātrāt srāvayed asṛk //
ManuS, 4, 169.2 na tāḍayet tṛṇenāpi na gātrāt srāvayed asṛk //
ManuS, 4, 170.2 hiṃsārataś ca yo nityaṃ nehāsau sukham edhate //
ManuS, 4, 171.1 na sīdann api dharmeṇa mano 'dharme niveśayet /
ManuS, 4, 172.1 nādharmaś carito loke sadyaḥ phalati gaur iva /
ManuS, 4, 173.1 yadi nātmani putreṣu na cet putreṣu naptṛṣu /
ManuS, 4, 173.1 yadi nātmani putreṣu na cet putreṣu naptṛṣu /
ManuS, 4, 173.2 na tv eva tu kṛto 'dharmaḥ kartur bhavati niṣphalaḥ //
ManuS, 4, 177.1 na pāṇipādacapalo na netracapalo 'nṛjuḥ /
ManuS, 4, 177.1 na pāṇipādacapalo na netracapalo 'nṛjuḥ /
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
ManuS, 4, 178.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
ManuS, 4, 180.2 duhitrā dāsavargeṇa vivādaṃ na samācaret //
ManuS, 4, 187.1 na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe /
ManuS, 4, 192.1 na vāry api prayacchet tu baiḍālavratike dvije /
ManuS, 4, 192.2 na bakavratike pāpe nāvedavidi dharmavit //
ManuS, 4, 192.2 na bakavratike pāpe nāvedavidi dharmavit //
ManuS, 4, 198.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
ManuS, 4, 201.1 parakīyanipāneṣu na snāyāddhi kadācana /
ManuS, 4, 204.1 yamān seveta satataṃ na nityaṃ niyamān budhaḥ /
ManuS, 4, 205.1 nāśrotriyatate yajñe grāmayājikṛte tathā /
ManuS, 4, 207.1 mattakruddhāturāṇāṃ ca na bhuñjīta kadācana /
ManuS, 4, 223.1 nādyācchūdrasya pakvānnaṃ vidvān aśrāddhino dvijaḥ /
ManuS, 4, 236.1 na vismayeta tapasā vaded iṣṭvā ca nānṛtam /
ManuS, 4, 236.1 na vismayeta tapasā vaded iṣṭvā ca nānṛtam /
ManuS, 4, 236.2 nārto 'py apavaded viprān na dattvā parikīrtayet //
ManuS, 4, 236.2 nārto 'py apavaded viprān na dattvā parikīrtayet //
ManuS, 4, 239.1 nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ /
ManuS, 4, 239.2 na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ //
ManuS, 4, 239.2 na putradāraṃ na jñātir dharmas tiṣṭhati kevalaḥ //
ManuS, 4, 249.1 nāśnanti pitaras tasya daśavarṣāṇi pañca ca /
ManuS, 4, 249.2 na ca havyaṃ vahaty agnir yas tām abhyavamanyate //
ManuS, 4, 250.2 dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet //
ManuS, 4, 251.2 sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ //
ManuS, 5, 17.1 na bhakṣayed ekacarān ajñātāṃś ca mṛgadvijān /
ManuS, 5, 30.1 nāttā duṣyaty adann ādyān prāṇino 'hany ahany api /
ManuS, 5, 32.2 devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati //
ManuS, 5, 33.1 nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ /
ManuS, 5, 34.1 na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ /
ManuS, 5, 35.1 niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ /
ManuS, 5, 36.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kadācana /
ManuS, 5, 37.2 na tv eva tu vṛthā hantuṃ paśum icchet kadācana //
ManuS, 5, 41.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ManuS, 5, 43.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ManuS, 5, 45.2 sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate //
ManuS, 5, 46.1 yo bandhanavadhakleśān prāṇināṃ na cikīrṣati /
ManuS, 5, 47.2 tad avāpnoty ayatnena yo hinasti na kiṃcana //
ManuS, 5, 48.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
ManuS, 5, 48.2 na ca prāṇivadhaḥ svargyas tasmānmāṃsaṃ vivarjayet //
ManuS, 5, 50.1 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat /
ManuS, 5, 50.2 na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ManuS, 5, 50.2 na loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ManuS, 5, 52.2 anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt //
ManuS, 5, 53.2 māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam //
ManuS, 5, 54.2 na tat phalam avāpnoti yan māṃsaparivarjanāt //
ManuS, 5, 56.1 na māṃsabhakṣaṇe doṣo na madye na ca maithune /
ManuS, 5, 56.1 na māṃsabhakṣaṇe doṣo na madye na ca maithune /
ManuS, 5, 56.1 na māṃsabhakṣaṇe doṣo na madye na ca maithune /
ManuS, 5, 69.1 nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā /
ManuS, 5, 69.1 nāsya kāryo 'gnisaṃskāro na ca kāryodakakriyā /
ManuS, 5, 70.1 nātrivarṣasya kartavyā bāndhavair udakakriyā /
ManuS, 5, 73.2 māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau //
ManuS, 5, 84.1 na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ /
ManuS, 5, 84.1 na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ /
ManuS, 5, 84.2 na ca tatkarma kurvāṇaḥ sanābhyo 'py aśucir bhavet //
ManuS, 5, 88.1 ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt /
ManuS, 5, 91.2 nirhṛtya tu vratī pretān na vratena viyujyate //
ManuS, 5, 93.1 na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām /
ManuS, 5, 93.1 na rājñām aghadoṣo 'sti vratināṃ na ca sattriṇām /
ManuS, 5, 97.1 lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate /
ManuS, 5, 102.2 anadann annam ahnaiva na cet tasmin gṛhe vaset //
ManuS, 5, 104.1 na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet /
ManuS, 5, 106.2 yo 'rthe śucir hi sa śucir na mṛtvāriśuciḥ śuciḥ //
ManuS, 5, 123.2 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
ManuS, 5, 126.1 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
ManuS, 5, 141.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ /
ManuS, 5, 141.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ /
ManuS, 5, 141.2 na śmaśrūṇi gatāny āsyaṃ na dantāntaradhiṣṭhitam //
ManuS, 5, 141.2 na śmaśrūṇi gatāny āsyaṃ na dantāntaradhiṣṭhitam //
ManuS, 5, 142.2 bhaumikais te samā jñeyā na tair āprayato bhavet //
ManuS, 5, 147.2 na svātantryeṇa kartavyaṃ kiṃcid kāryaṃ gṛheṣv api //
ManuS, 5, 148.2 putrāṇāṃ bhartari prete na bhajet strī svatantratām //
ManuS, 5, 149.1 pitrā bhartrā sutair vāpi necched viraham ātmanaḥ /
ManuS, 5, 151.2 taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet //
ManuS, 5, 155.1 nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam /
ManuS, 5, 155.1 nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam /
ManuS, 5, 155.1 nāsti strīṇāṃ pṛthag yajño na vrataṃ nāpy upoṣaṇam /
ManuS, 5, 156.2 patilokam abhīpsantī nācaret kiṃcid apriyam //
ManuS, 5, 157.2 na tu nāmāpi gṛhṇīyāt patyau prete parasya tu //
ManuS, 5, 162.1 nānyotpannā prajāstīha na cāpy anyaparigrahe /
ManuS, 5, 162.1 nānyotpannā prajāstīha na cāpy anyaparigrahe /
ManuS, 5, 162.2 na dvitīyaś ca sādhvīnāṃ kvacid bhartopadiśyate //
ManuS, 5, 165.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 5, 169.1 anena vidhinā nityaṃ pañcayajñān na hāpayet /
ManuS, 6, 16.1 na phālakṛṣṭam aśnīyād utsṛṣṭam api kenacit /
ManuS, 6, 16.2 na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca //
ManuS, 6, 40.1 yasmād aṇv api bhūtānāṃ dvijān notpadyate bhayam /
ManuS, 6, 40.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
ManuS, 6, 42.2 siddhim ekasya saṃpaśyan na jahāti na hīyate //
ManuS, 6, 42.2 siddhim ekasya saṃpaśyan na jahāti na hīyate //
ManuS, 6, 45.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
ManuS, 6, 45.1 nābhinandeta maraṇaṃ nābhinandeta jīvitam /
ManuS, 6, 47.1 ativādāṃs titikṣeta nāvamanyeta kaṃcana /
ManuS, 6, 47.2 na cemaṃ deham āśritya vairaṃ kurvīta kenacit //
ManuS, 6, 48.1 krudhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet /
ManuS, 6, 48.2 saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet //
ManuS, 6, 50.1 na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā /
ManuS, 6, 50.1 na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā /
ManuS, 6, 50.2 nānuśāsanavādābhyāṃ bhikṣāṃ lipseta karhicit //
ManuS, 6, 51.1 na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ /
ManuS, 6, 55.1 ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare /
ManuS, 6, 57.1 alābhe na viṣādī syāl lābhe caiva na harṣayet /
ManuS, 6, 57.1 alābhe na viṣādī syāl lābhe caiva na harṣayet /
ManuS, 6, 66.2 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
ManuS, 6, 67.2 na nāmagrahaṇād eva tasya vāri prasīdati //
ManuS, 6, 74.1 samyagdarśanasampannaḥ karmabhir na nibadhyate /
ManuS, 6, 82.2 na hy anadhyātmavit kaścit kriyāphalam upāśnute //
ManuS, 7, 6.2 na cainaṃ bhuvi śaknoti kaścid apy abhivīkṣitum //
ManuS, 7, 8.1 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ /
ManuS, 7, 13.2 aniṣṭaṃ cāpy aniṣṭeṣu taṃ dharmaṃ na vicālayet //
ManuS, 7, 15.2 bhayād bhogāya kalpante svadharmān na calanti ca //
ManuS, 7, 20.1 yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ /
ManuS, 7, 21.2 svāmyaṃ ca na syāt kasmiṃścit pravartetādharottaram //
ManuS, 7, 25.2 prajās tatra na muhyanti netā cet sādhu paśyati //
ManuS, 7, 30.2 na śakyo nyāyato netuṃ saktena viṣayeṣu ca //
ManuS, 7, 39.2 vinītātmā hi nṛpatir na vinaśyati karhicit //
ManuS, 7, 68.2 tathā prayatnam ātiṣṭhed yathātmānaṃ na pīḍayet //
ManuS, 7, 73.1 yathā durgāśritān etān nopahiṃsanti śatravaḥ /
ManuS, 7, 73.2 tathārayo na hiṃsanti nṛpaṃ durgasamāśritam //
ManuS, 7, 83.1 na taṃ stenā na cāmitrā haranti na ca naśyati /
ManuS, 7, 83.1 na taṃ stenā na cāmitrā haranti na ca naśyati /
ManuS, 7, 83.1 na taṃ stenā na cāmitrā haranti na ca naśyati /
ManuS, 7, 84.1 na skandate na vyathate na vinaśyati karhicit /
ManuS, 7, 84.1 na skandate na vyathate na vinaśyati karhicit /
ManuS, 7, 84.1 na skandate na vyathate na vinaśyati karhicit /
ManuS, 7, 87.2 na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran //
ManuS, 7, 90.1 na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn /
ManuS, 7, 90.2 na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ //
ManuS, 7, 90.2 na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ //
ManuS, 7, 90.2 na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ //
ManuS, 7, 91.1 na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim /
ManuS, 7, 91.1 na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim /
ManuS, 7, 91.1 na ca hanyāt sthalārūḍhaṃ na klībaṃ na kṛtāñjalim /
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 7, 92.1 na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham /
ManuS, 7, 92.1 na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham /
ManuS, 7, 92.1 na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham /
ManuS, 7, 92.1 na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham /
ManuS, 7, 92.2 nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam //
ManuS, 7, 92.2 nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam //
ManuS, 7, 93.1 nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣatam /
ManuS, 7, 93.1 nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣatam /
ManuS, 7, 93.1 nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣatam /
ManuS, 7, 93.2 na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran //
ManuS, 7, 93.2 na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran //
ManuS, 7, 98.2 asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn //
ManuS, 7, 104.1 amāyayaiva varteta na kathaṃcana māyayā /
ManuS, 7, 105.1 nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya ca /
ManuS, 7, 108.1 yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ /
ManuS, 7, 133.1 mriyamāṇo 'py ādadīta na rājā śrotriyāt karam /
ManuS, 7, 133.2 na ca kṣudhāsya saṃsīdet śrotriyo viṣaye vasan //
ManuS, 7, 139.1 nocchindyād ātmano mūlaṃ pareṣāṃ cātitṛṣṇayā /
ManuS, 7, 143.2 saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati //
ManuS, 7, 148.1 yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ /
ManuS, 7, 177.2 yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ //
ManuS, 7, 179.2 atīte kāryaśeṣajñaḥ śatrubhir nābhibhūyate //
ManuS, 7, 180.1 yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ /
ManuS, 7, 198.2 vijetuṃ prayatetārīn na yuddhena kadācana //
ManuS, 7, 208.1 hiraṇyabhūmisamprāptyā pārthivo na tathaidhate /
ManuS, 8, 9.1 yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam /
ManuS, 8, 12.2 śalyaṃ cāsya na kṛntanti viddhās tatra sabhāsadaḥ //
ManuS, 8, 13.1 sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam /
ManuS, 8, 15.2 tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt //
ManuS, 8, 16.2 vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet //
ManuS, 8, 20.2 dharmapravaktā nṛpater na śūdraḥ kathaṃcana //
ManuS, 8, 43.1 notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ /
ManuS, 8, 43.1 notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ /
ManuS, 8, 43.2 na ca prāpitam anyena grased arthaṃ kathaṃcana //
ManuS, 8, 50.2 na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam //
ManuS, 8, 53.2 yaś cādharottarān arthān vigītān nāvabudhyate //
ManuS, 8, 54.2 samyak praṇihitaṃ cārthaṃ pṛṣṭaḥ san nābhinandati //
ManuS, 8, 55.2 nirucyamānaṃ praśnaṃ ca necched yaś cāpi niṣpatet //
ManuS, 8, 56.1 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
ManuS, 8, 56.1 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
ManuS, 8, 56.2 na ca pūrvāparaṃ vidyāt tasmād arthāt sa hīyate //
ManuS, 8, 57.1 sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ /
ManuS, 8, 58.1 abhiyoktā na ced brūyād badhyo daṇḍyaś ca dharmataḥ /
ManuS, 8, 58.2 na cet tripakṣāt prabrūyād dharmaṃ prati parājitaḥ //
ManuS, 8, 62.2 arthyuktāḥ sākṣyam arhanti na ye kecid anāpadi //
ManuS, 8, 64.1 nārthasambandhino nāptā na sahāyā na vairiṇaḥ /
ManuS, 8, 64.1 nārthasambandhino nāptā na sahāyā na vairiṇaḥ /
ManuS, 8, 64.1 nārthasambandhino nāptā na sahāyā na vairiṇaḥ /
ManuS, 8, 64.1 nārthasambandhino nāptā na sahāyā na vairiṇaḥ /
ManuS, 8, 64.2 na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ //
ManuS, 8, 64.2 na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ //
ManuS, 8, 64.2 na dṛṣṭadoṣāḥ kartavyā na vyādhyārtā na dūṣitāḥ //
ManuS, 8, 65.1 na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau /
ManuS, 8, 65.1 na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau /
ManuS, 8, 65.2 na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ //
ManuS, 8, 65.2 na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ //
ManuS, 8, 65.2 na śrotriyo na liṅgastho na saṅgebhyo vinirgataḥ //
ManuS, 8, 66.1 nādhyadhīno na vaktavyo na dasyur na vikarmakṛt /
ManuS, 8, 66.1 nādhyadhīno na vaktavyo na dasyur na vikarmakṛt /
ManuS, 8, 66.1 nādhyadhīno na vaktavyo na dasyur na vikarmakṛt /
ManuS, 8, 66.1 nādhyadhīno na vaktavyo na dasyur na vikarmakṛt /
ManuS, 8, 66.2 na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ //
ManuS, 8, 66.2 na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ //
ManuS, 8, 66.2 na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ //
ManuS, 8, 66.2 na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ //
ManuS, 8, 66.2 na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ //
ManuS, 8, 67.1 nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ /
ManuS, 8, 67.1 nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ /
ManuS, 8, 67.1 nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ /
ManuS, 8, 67.1 nārto na matto nonmatto na kṣuttṛṣṇopapīḍitaḥ /
ManuS, 8, 67.2 na śramārto na kāmārto na kruddho nāpi taskaraḥ //
ManuS, 8, 67.2 na śramārto na kāmārto na kruddho nāpi taskaraḥ //
ManuS, 8, 67.2 na śramārto na kāmārto na kruddho nāpi taskaraḥ //
ManuS, 8, 67.2 na śramārto na kāmārto na kruddho nāpi taskaraḥ //
ManuS, 8, 72.2 vāgdaṇḍayoś ca pāruṣye na parīkṣeta sākṣiṇaḥ //
ManuS, 8, 74.2 tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
ManuS, 8, 77.1 eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ /
ManuS, 8, 85.1 manyante vai pāpakṛto na kaścit paśyatīti naḥ /
ManuS, 8, 96.1 yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate /
ManuS, 8, 96.2 tasmān na devāḥ śreyāṃsaṃ loke 'nyaṃ puruṣaṃ viduḥ //
ManuS, 8, 103.2 na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām //
ManuS, 8, 111.1 na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ /
ManuS, 8, 112.2 brāhmaṇābhyupapattau ca śapathe nāsti pātakam //
ManuS, 8, 115.1 yam iddho na dahaty agnir āpo nonmajjayanti ca /
ManuS, 8, 115.1 yam iddho na dahaty agnir āpo nonmajjayanti ca /
ManuS, 8, 115.2 na cārtim ṛcchati kṣipraṃ sa jñeyaḥ śapathe śuciḥ //
ManuS, 8, 116.2 nāgnir dadāha romāpi satyena jagataḥ spaśaḥ //
ManuS, 8, 130.1 vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt /
ManuS, 8, 141.2 dvikaṃ śataṃ hi gṛhṇāno na bhavaty arthakilbiṣī //
ManuS, 8, 143.1 na tv evādhau sopakāre kausīdīṃ vṛddhim āpnuyāt /
ManuS, 8, 143.2 na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ //
ManuS, 8, 143.2 na cādheḥ kālasaṃrodhān nisargo 'sti na vikrayaḥ //
ManuS, 8, 144.1 na bhoktavyo balād ādhir bhuñjāno vṛddhim utsṛjet /
ManuS, 8, 145.1 ādhiś copanidhiś cobhau na kālātyayam arhataḥ /
ManuS, 8, 146.1 samprītyā bhujyamānāni na naśyanti kadācana /
ManuS, 8, 147.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
ManuS, 8, 149.2 rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati //
ManuS, 8, 151.1 kusīdavṛddhir dvaiguṇyaṃ nātyeti sakṛd āhṛtā /
ManuS, 8, 151.2 dhānye sade lave vāhye nātikrāmati pañcatām //
ManuS, 8, 152.1 kṛtānusārād adhikā vyatiriktā na sidhyati /
ManuS, 8, 153.1 nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punar haret /
ManuS, 8, 153.1 nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punar haret /
ManuS, 8, 156.2 atikrāman deśakālau na tatphalam avāpnuyāt //
ManuS, 8, 159.2 daṇḍaśulkāvaśeṣaṃ ca na putro dātum arhati //
ManuS, 8, 163.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
ManuS, 8, 164.1 satyā na bhāṣā bhavati yady api syāt pratiṣṭhitā /
ManuS, 8, 167.2 svadeśe vā videśe vā taṃ jyāyān na vicālayet //
ManuS, 8, 170.1 anādeyaṃ nādadīta parikṣīṇo 'pi pārthivaḥ /
ManuS, 8, 170.2 na cādeyaṃ samṛddho 'pi sūkṣmam apy artham utsṛjet //
ManuS, 8, 181.1 yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati /
ManuS, 8, 183.2 na tatra vidyate kiṃcid yat parair abhiyujyate //
ManuS, 8, 184.1 teṣāṃ na dadyād yadi tu taddhiraṇyaṃ yathāvidhi /
ManuS, 8, 185.1 nikṣepopanidhī nityaṃ na deyau pratyanantare /
ManuS, 8, 186.2 na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ //
ManuS, 8, 186.2 na sa rājñābhiyoktavyo na nikṣeptuś ca bandhubhiḥ //
ManuS, 8, 188.2 samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet //
ManuS, 8, 188.2 samudre nāpnuyāt kiṃcid yadi tasmān na saṃharet //
ManuS, 8, 189.2 na dadyād yadi tasmāt sa na saṃharati kiṃcana //
ManuS, 8, 189.2 na dadyād yadi tasmāt sa na saṃharati kiṃcana //
ManuS, 8, 191.1 yo nikṣepaṃ nārpayati yaś cānikṣipya yācate /
ManuS, 8, 197.2 na taṃ nayeta sākṣyaṃ tu stenam astenamāninam //
ManuS, 8, 200.1 sambhogo dṛśyate yatra na dṛśyetāgamaḥ kvacit /
ManuS, 8, 200.2 āgamaḥ kāraṇaṃ tatra na sambhoga iti sthitiḥ //
ManuS, 8, 203.1 nānyad anyena saṃsṛṣṭarūpaṃ vikrayam arhati /
ManuS, 8, 203.2 na cāsāraṃ na ca nyūnaṃ na dūreṇa tirohitam //
ManuS, 8, 203.2 na cāsāraṃ na ca nyūnaṃ na dūreṇa tirohitam //
ManuS, 8, 203.2 na cāsāraṃ na ca nyūnaṃ na dūreṇa tirohitam //
ManuS, 8, 205.1 nonmattāyā na kuṣṭhinyā na ca yā spṛṣṭamaithunā /
ManuS, 8, 205.1 nonmattāyā na kuṣṭhinyā na ca yā spṛṣṭamaithunā /
ManuS, 8, 205.1 nonmattāyā na kuṣṭhinyā na ca yā spṛṣṭamaithunā /
ManuS, 8, 212.2 paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet //
ManuS, 8, 212.2 paścāc ca na tathā tat syān na deyaṃ tasya tad bhavet //
ManuS, 8, 215.1 bhṛto nārto na kuryād yo darpāt karma yathoditam /
ManuS, 8, 215.1 bhṛto nārto na kuryād yo darpāt karma yathoditam /
ManuS, 8, 215.2 sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam //
ManuS, 8, 217.1 yathoktam ārtaḥ sustho vā yas tat karma na kārayet /
ManuS, 8, 217.2 na tasya vetanaṃ deyam alponasyāpi karmaṇaḥ //
ManuS, 8, 223.1 pareṇa tu daśāhasya na dadyān nāpi dāpayet /
ManuS, 8, 223.1 pareṇa tu daśāhasya na dadyān nāpi dāpayet /
ManuS, 8, 226.2 nākanyāsu kvacin nṛṇāṃ luptadharmakriyā hi tāḥ //
ManuS, 8, 233.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
ManuS, 8, 236.2 yām utplutya vṛko hanyān na pālas tatra kilbiṣī //
ManuS, 8, 238.2 na tatra praṇayed daṇḍaṃ nṛpatiḥ paśurakṣiṇām //
ManuS, 8, 239.1 vṛtiṃ tatra prakurvīta yām uṣṭro na vilokayet /
ManuS, 8, 242.2 sapālān vā vipālān vā na daṇḍyān manur abravīt //
ManuS, 8, 247.2 śarān kubjakagulmāṃś ca tathā sīmā na naśyati //
ManuS, 8, 251.1 yāni caivaṃprakārāṇi kālād bhūmir na bhakṣayet /
ManuS, 8, 292.2 ākrande cāpy apaihīti na daṇḍaṃ manur abravīt //
ManuS, 8, 300.1 pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃcana /
ManuS, 8, 313.2 yas tv aiśvaryān na kṣamate narakaṃ tena gacchati //
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
ManuS, 8, 341.2 ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati //
ManuS, 8, 344.2 nopekṣeta kṣaṇam api rājā sāhasikaṃ naram //
ManuS, 8, 347.1 na mitrakāraṇād rājā vipulād vā dhanāgamāt /
ManuS, 8, 349.2 strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati //
ManuS, 8, 351.1 nātatāyivadhe doṣo hantur bhavati kaścana /
ManuS, 8, 355.2 na doṣaṃ prāpnuyāt kiṃcin na hi tasya vyatikramaḥ //
ManuS, 8, 355.2 na doṣaṃ prāpnuyāt kiṃcin na hi tasya vyatikramaḥ //
ManuS, 8, 361.1 na sambhāṣāṃ parastrībhiḥ pratiṣiddhaḥ samācaret /
ManuS, 8, 362.1 naiṣa cāraṇadāreṣu vidhir nātmopajīviṣu /
ManuS, 8, 362.1 naiṣa cāraṇadāreṣu vidhir nātmopajīviṣu /
ManuS, 8, 364.2 sakāmāṃ dūṣayaṃs tulyo na vadhaṃ prāpnuyān naraḥ //
ManuS, 8, 365.1 kanyām bhajantīm utkṛṣṭaṃ na kiṃcid api dāpayet /
ManuS, 8, 368.1 sakāmāṃ dūṣayaṃs tulyo nāṅgulichedam āpnuyāt /
ManuS, 8, 380.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam /
ManuS, 8, 381.1 na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi /
ManuS, 8, 381.2 tasmād asya vadhaṃ rājā manasāpi na cintayet //
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
ManuS, 8, 386.2 na sāhasikadaṇḍaghnaḥ sa rājā śakralokabhāk //
ManuS, 8, 389.1 na mātā na pitā na strī na putras tyāgam arhati /
ManuS, 8, 389.1 na mātā na pitā na strī na putras tyāgam arhati /
ManuS, 8, 389.1 na mātā na pitā na strī na putras tyāgam arhati /
ManuS, 8, 389.1 na mātā na pitā na strī na putras tyāgam arhati /
ManuS, 8, 390.2 na vibrūyān nṛpo dharmaṃ cikīrṣan hitam ātmanaḥ //
ManuS, 8, 394.2 śrotriyeṣūpakurvaṃś ca na dāpyāḥ kenacit karam //
ManuS, 8, 396.2 na ca vāsāṃsi vāsobhir nirharen na ca vāsayet //
ManuS, 8, 396.2 na ca vāsāṃsi vāsobhir nirharen na ca vāsayet //
ManuS, 8, 406.2 nadītīreṣu tad vidyāt samudre nāsti lakṣaṇam //
ManuS, 8, 407.2 brāhmaṇā liṅginaś caiva na dāpyās tārikaṃ tare //
ManuS, 8, 409.2 dāśāparādhatas toye daivike nāsti nigrahaḥ //
ManuS, 8, 414.1 na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate /
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 9, 3.2 rakṣanti sthavire putrā na strī svātantryam arhati //
ManuS, 9, 10.1 na kaścid yoṣitaḥ śaktaḥ prasahya parirakṣitum /
ManuS, 9, 14.1 naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ /
ManuS, 9, 14.1 naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ /
ManuS, 9, 18.1 nāsti strīṇāṃ kriyā mantrair iti dharme vyavasthitiḥ /
ManuS, 9, 26.2 striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaścana //
ManuS, 9, 29.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 9, 36.2 na ca yoniguṇān kāṃścid bījaṃ puṣyati puṣṭiṣu //
ManuS, 9, 39.1 anyad uptaṃ jātam anyad ity etan nopapadyate /
ManuS, 9, 40.2 āyuṣkāmena vaptavyaṃ na jātu parayoṣiti //
ManuS, 9, 41.2 yathā bījaṃ na vaptavyaṃ puṃsā paraparigrahe //
ManuS, 9, 45.1 na niṣkrayavisargābhyāṃ bhartur bhāryā vimucyate /
ManuS, 9, 47.2 notpādakaḥ prajābhāgī tathaivānyāṅganāsv api //
ManuS, 9, 48.2 te vai sasyasya jātasya na labhante phalaṃ kvacit //
ManuS, 9, 50.2 kurvanti kṣetriṇām arthaṃ na bījī labhate phalam //
ManuS, 9, 53.2 kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam //
ManuS, 9, 59.2 ekam utpādayet putraṃ na dvitīyaṃ kathaṃcana //
ManuS, 9, 63.1 nānyasmin vidhavā nārī niyoktavyā dvijātibhiḥ /
ManuS, 9, 64.1 nodvāhikeṣu mantreṣu niyogaḥ kīrtyate kvacit /
ManuS, 9, 64.2 na vivāhavidhāv uktaṃ vidhavāvedanaṃ punaḥ //
ManuS, 9, 70.1 na dattvā kasyacit kanyāṃ punar dadyād vicakṣaṇaḥ /
ManuS, 9, 76.2 ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset //
ManuS, 9, 78.2 na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam //
ManuS, 9, 78.2 na tyāgo 'sti dviṣantyāś ca na ca dāyāpavartanam //
ManuS, 9, 81.2 sānujñāpyādhivettavyā nāvamānyā ca karhicit //
ManuS, 9, 85.2 svā caiva kuryāt sarveṣāṃ nāsvajātiḥ kathaṃcana //
ManuS, 9, 88.2 na caivaināṃ prayacchet tu guṇahīnāya karhicit //
ManuS, 9, 90.2 nainaḥ kiṃcid avāpnoti na ca yaṃ sādhigacchati //
ManuS, 9, 90.2 nainaḥ kiṃcid avāpnoti na ca yaṃ sādhigacchati //
ManuS, 9, 91.1 alaṃkāraṃ nādadīta pitryaṃ kanyā svayaṃvarā /
ManuS, 9, 92.1 pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran /
ManuS, 9, 94.1 devadattāṃ patir bhāryāṃ vindate necchayātmanaḥ /
ManuS, 9, 97.1 ādadīta na śūdro 'pi śulkaṃ duhitaraṃ dadan /
ManuS, 9, 98.1 etat tu na pare cakrur nāpare jātu sādhavaḥ /
ManuS, 9, 98.1 etat tu na pare cakrur nāpare jātu sādhavaḥ /
ManuS, 9, 99.1 nānuśuśruma jātvetat pūrveṣv api hi janmasu /
ManuS, 9, 101.2 yathā nābhicaretāṃ tau viyuktāv itaretaram //
ManuS, 9, 114.1 uddhāro na daśasv asti sampannānāṃ svakarmasu /
ManuS, 9, 118.1 ajāvikaṃ saikaśaphaṃ na jātu viṣamaṃ bhajet /
ManuS, 9, 120.1 upasarjanaṃ pradhānasya dharmato nopapadyate /
ManuS, 9, 124.2 na mātṛto jyaiṣṭhyam asti janmato jyaiṣṭhyam ucyate //
ManuS, 9, 132.1 pautradauhitrayor loke na viśeṣo 'sti dharmataḥ /
ManuS, 9, 133.2 samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ //
ManuS, 9, 138.1 pautradauhitrayor loke viśeṣo nopapadyate /
ManuS, 9, 141.1 gotrarikthe janayitur na hared dattrimaḥ kvacid /
ManuS, 9, 142.2 ubhau tau nārhato bhāgaṃ jārajātakakāmajau //
ManuS, 9, 143.2 naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ //
ManuS, 9, 152.4 nādhikaṃ daśamād dadyācchūdrāputrāya dharmataḥ //
ManuS, 9, 153.1 brāhmaṇakṣatriyaviśāṃ śūdrāputro na rikthabhāk /
ManuS, 9, 155.1 śūdrasya tu savarṇaiva nānyā bhāryā vidhīyate /
ManuS, 9, 160.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ManuS, 9, 168.1 utpadyate gṛhe yas tu na ca jñāyeta kasya saḥ /
ManuS, 9, 179.2 yasya te bījato jātās tasya te netarasya tu //
ManuS, 9, 182.3 na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ //
ManuS, 9, 182.3 na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ //
ManuS, 9, 183.3 caturthaḥ sampradātaiṣāṃ pañcamo nopapadyate /
ManuS, 9, 184.2 traividyāḥ śucayo dāntās tathā dharmo na hīyate //
ManuS, 9, 187.3 tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ //
ManuS, 9, 195.1 na nirhāraṃ striyaḥ kuryuḥ kuṭumbād bahumadhyagāt /
ManuS, 9, 196.2 na taṃ bhajeran dāyādā bhajamānāḥ patanti te //
ManuS, 9, 203.1 bhrātṝṇāṃ yas tu neheta dhanaṃ śaktaḥ svakarmaṇā /
ManuS, 9, 204.2 svayam īhitalabdhaṃ tan nākāmo dātum arhati //
ManuS, 9, 205.2 na tat putrair bhajet sārdham akāmaḥ svayam arjitam //
ManuS, 9, 206.2 samas tatra vibhāgaḥ syāj jyaiṣṭhyaṃ tatra na vidyate //
ManuS, 9, 207.2 mriyetānyataro vāpi tasya bhāgo na lupyate //
ManuS, 9, 210.1 sarva eva vikarmasthā nārhanti bhrātaro dhanam /
ManuS, 9, 210.2 na cādattvā kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //
ManuS, 9, 211.2 na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana //
ManuS, 9, 215.2 yogakṣemaṃ pracāraṃ ca na vibhājyaṃ pracakṣate //
ManuS, 9, 223.2 tasmād dyūtaṃ na seveta hāsyārtham api buddhimān //
ManuS, 9, 229.2 kṛtaṃ tad dharmato vidyān na tad bhūyo nivartayet //
ManuS, 9, 236.2 nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam //
ManuS, 9, 239.1 nādadīta nṛpaḥ sādhur mahāpātakino dhanam /
ManuS, 9, 243.2 bālāś ca na pramīyante vikṛtaṃ ca na jāyate //
ManuS, 9, 243.2 bālāś ca na pramīyante vikṛtaṃ ca na jāyate //
ManuS, 9, 259.1 na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ /
ManuS, 9, 265.1 ye tatra nopasarpeyur mūlapraṇihitāś ca ye //
ManuS, 9, 267.1 na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ /
ManuS, 9, 271.2 śaktito nābhidhāvanto nirvāsyāḥ saparicchadāḥ //
ManuS, 9, 293.2 anyonyaguṇavaiśeṣyān na kiṃcid atiricyate //
ManuS, 9, 310.1 parām apy āpadaṃ prāpto brāhmaṇān na prakopayet /
ManuS, 9, 311.2 kṣayī cāpyāyitaḥ somaḥ ko na naśyet prakopya tān //
ManuS, 9, 315.1 śmaśāneṣv api tejasvī pāvako naiva duṣyati /
ManuS, 9, 319.1 nābrahma kṣatram ṛdhnoti nākṣatraṃ brahma vardhate /
ManuS, 9, 319.1 nābrahma kṣatram ṛdhnoti nākṣatraṃ brahma vardhate /
ManuS, 9, 325.1 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti /
ManuS, 9, 325.1 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti /
ManuS, 9, 325.2 vaiśye cecchati nānyena rakṣitavyāḥ kathaṃcana //
ManuS, 10, 1.2 prabrūyād brāhmaṇas tv eṣāṃ netarāv iti niścayaḥ //
ManuS, 10, 4.2 caturtha ekajātis tu śūdro nāsti tu pañcamaḥ //
ManuS, 10, 53.1 na taiḥ samayam anvicchet puruṣo dharmam ācaran /
ManuS, 10, 54.2 rātrau na vicareyus te grāmeṣu nagareṣu ca //
ManuS, 10, 59.2 na kathaṃcana duryoniḥ prakṛtiṃ svāṃ niyacchati //
ManuS, 10, 73.2 sampradhāryābravīd dhātā na samau nāsamāv iti //
ManuS, 10, 73.2 sampradhāryābravīd dhātā na samau nāsamāv iti //
ManuS, 10, 78.2 na tau prati hi tān dharmān manur āha prajāpatiḥ //
ManuS, 10, 94.1 rasā rasair nimātavyā na tv eva lavaṇaṃ rasaiḥ /
ManuS, 10, 95.2 na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhicit //
ManuS, 10, 97.1 varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ /
ManuS, 10, 102.2 pavitraṃ duṣyatīty etad dharmato nopapadyate //
ManuS, 10, 103.1 nādhyāpanād yājanād vā garhitād vā pratigrahāt /
ManuS, 10, 104.2 ākāśam iva paṅkena na sa pāpena lipyate //
ManuS, 10, 105.2 na cālipyata pāpena kṣutpratīkāram ācaran //
ManuS, 10, 106.2 prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān //
ManuS, 10, 117.1 brāhmaṇaḥ kṣatriyo vāpi vṛddhiṃ naiva prayojayet /
ManuS, 10, 119.1 svadharmo vijayas tasya nāhave syāt parāṅmukhaḥ /
ManuS, 10, 126.1 na śūdre pātakaṃ kiṃcin na ca saṃskāram arhati /
ManuS, 10, 126.1 na śūdre pātakaṃ kiṃcin na ca saṃskāram arhati /
ManuS, 10, 126.2 nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam //
ManuS, 10, 126.2 nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam //
ManuS, 10, 127.2 mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca //
ManuS, 10, 129.1 śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ /
ManuS, 11, 2.1 na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān /
ManuS, 11, 8.2 sa pītasomapūrvo 'pi na tasyāpnoti tatphalam //
ManuS, 11, 13.2 na hi śūdrasya yajñeṣu kaścid asti parigrahaḥ //
ManuS, 11, 18.1 brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadācana /
ManuS, 11, 21.1 na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
ManuS, 11, 24.1 na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhicit /
ManuS, 11, 25.1 yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati /
ManuS, 11, 28.2 sa nāpnoti phalaṃ tasya paratraiti vicāritam //
ManuS, 11, 30.2 na sāmparāyikaṃ tasya durmater vidyate phalam //
ManuS, 11, 31.1 na brāhmaṇo vedayeta kiṃcid rājani dharmavit /
ManuS, 11, 35.2 tasmai nākuśalaṃ brūyān na śuṣkāṃ giram īrayet //
ManuS, 11, 35.2 tasmai nākuśalaṃ brūyān na śuṣkāṃ giram īrayet //
ManuS, 11, 36.1 na vai kanyā na yuvatir nālpavidyo na bāliśaḥ /
ManuS, 11, 36.1 na vai kanyā na yuvatir nālpavidyo na bāliśaḥ /
ManuS, 11, 36.1 na vai kanyā na yuvatir nālpavidyo na bāliśaḥ /
ManuS, 11, 36.1 na vai kanyā na yuvatir nālpavidyo na bāliśaḥ /
ManuS, 11, 36.2 hotā syād agnihotrasya nārto nāsaṃskṛtas tathā //
ManuS, 11, 36.2 hotā syād agnihotrasya nārto nāsaṃskṛtas tathā //
ManuS, 11, 39.2 na tv alpadakṣiṇair yajñair yajeteha kathaṃcana //
ManuS, 11, 40.2 hanty alpadakṣiṇo yajñas tasmān nālpadhano yajet //
ManuS, 11, 47.2 na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ //
ManuS, 11, 89.2 kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate //
ManuS, 11, 93.2 tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet //
ManuS, 11, 94.2 yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ //
ManuS, 11, 95.2 tad brāhmaṇena nāttavyaṃ devānām aśnatā haviḥ //
ManuS, 11, 114.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ManuS, 11, 115.2 bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam //
ManuS, 11, 154.2 tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ //
ManuS, 11, 161.1 abhojyam annaṃ nāttavyam ātmanaḥ śuddhim icchatā /
ManuS, 11, 173.1 etās tisras tu bhāryārthe nopayacchet tu buddhimān /
ManuS, 11, 181.2 yājanādhyāpanād yaunān na tu yānāsanāśanāt //
ManuS, 11, 190.1 enasvibhir anirṇiktair nārthaṃ kiṃcit sahācaret /
ManuS, 11, 190.2 kṛtanirṇejanāṃś caiva na jugupseta karhicit //
ManuS, 11, 191.2 śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset //
ManuS, 11, 212.2 tryahaṃ paraṃ ca nāśnīyāt prājāpatyaṃ caran dvijaḥ //
ManuS, 11, 224.2 strīśūdrapatitāṃś caiva nābhibhāṣeta karhicit //
ManuS, 11, 231.2 naivaṃ kuryāṃ punar iti nivṛttyā pūyate tu saḥ //
ManuS, 11, 233.2 tasmād vimuktim anvicchan dvitīyaṃ na samācaret //
ManuS, 11, 252.1 haviṣpāntīyam abhyasya na tamaṃ ha itīti ca /
ManuS, 11, 262.2 ṛgvedaṃ dhārayan vipro nainaḥ prāpnoti kiṃcana //
ManuS, 12, 36.2 na ca śocaty asaṃpattau tad vijñeyaṃ tu rājasam //
ManuS, 12, 37.1 yat sarveṇecchati jñātuṃ yan na lajjati cācaran /
ManuS, 12, 93.2 prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā //
ManuS, 12, 106.2 yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //
ManuS, 12, 110.2 tryavarā vāpi vṛttasthā taṃ dharmaṃ na vicālayet //
ManuS, 12, 113.2 sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ //
ManuS, 12, 114.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //
ManuS, 12, 118.2 sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
MMadhKār, 1, 1.1 kvacinmahāmate buddhakṣetre'nimiṣaprekṣayā dharmo deśyate kvacidiṅgitaiḥ kvacidbhūvikṣepeṇa kvacin netrasaṃcāreṇa kvacidāsyena kvacidvijṛmbhitena kvacidutkāsanaśabdena na svato nāpi parato na dvābhyāṃ nāpyahetutaḥ /
MMadhKār, 1, 2.2 tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ //
MMadhKār, 1, 3.1 na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate /
MMadhKār, 1, 3.2 avidyamāne svabhāve parabhāvo na vidyate //
MMadhKār, 1, 4.1 kriyā na pratyayavatī nāpratyayavatī kriyā /
MMadhKār, 1, 4.1 kriyā na pratyayavatī nāpratyayavatī kriyā /
MMadhKār, 1, 4.2 pratyayā nākriyāvantaḥ kriyāvantaśca santyuta //
MMadhKār, 1, 5.2 yāvannotpadyata ime tāvannāpratyayāḥ katham //
MMadhKār, 1, 5.2 yāvannotpadyata ime tāvannāpratyayāḥ katham //
MMadhKār, 1, 6.1 naivāsato naiva sataḥ pratyayo 'rthasya yujyate /
MMadhKār, 1, 6.1 naivāsato naiva sataḥ pratyayo 'rthasya yujyate /
MMadhKār, 1, 7.1 na san nāsan na sadasan dharmo nirvartate yadā /
MMadhKār, 1, 7.1 na san nāsan na sadasan dharmo nirvartate yadā /
MMadhKār, 1, 7.1 na san nāsan na sadasan dharmo nirvartate yadā /
MMadhKār, 1, 9.1 anutpanneṣu dharmeṣu nirodho nopapadyate /
MMadhKār, 1, 9.2 nānantaram ato yuktaṃ niruddhe pratyayaśca kaḥ //
MMadhKār, 1, 10.1 bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ /
MMadhKār, 1, 10.2 satīdam asmin bhavatītyetannaivopapadyate //
MMadhKār, 1, 11.1 na ca vyastasamasteṣu pratyayeṣvasti tat phalam /
MMadhKār, 1, 11.2 pratyayebhyaḥ kathaṃ tacca bhavenna pratyayeṣu yat //
MMadhKār, 1, 12.2 apratyayebhyo 'pi kasmānnābhipravartate phalam //
MMadhKār, 1, 14.1 tasmānna pratyayamayaṃ nāpratyayamayaṃ phalam /
MMadhKār, 1, 14.1 tasmānna pratyayamayaṃ nāpratyayamayaṃ phalam /
MMadhKār, 2, 1.1 gataṃ na gamyate tāvad agataṃ naiva gamyate /
MMadhKār, 2, 1.1 gataṃ na gamyate tāvad agataṃ naiva gamyate /
MMadhKār, 2, 1.2 gatāgatavinirmuktaṃ gamyamānaṃ na gamyate //
MMadhKār, 2, 2.2 na gate nāgate ceṣṭā gamyamāne gatistataḥ //
MMadhKār, 2, 2.2 na gate nāgate ceṣṭā gamyamāne gatistataḥ //
MMadhKār, 2, 3.2 gamyamānaṃ vigamanaṃ yadā naivopapadyate //
MMadhKār, 2, 6.2 gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate //
MMadhKār, 2, 7.1 gantāraṃ cet tiraskṛtya gamanaṃ nopapadyate /
MMadhKār, 2, 8.1 gantā na gacchati tāvad agantā naiva gacchati /
MMadhKār, 2, 8.1 gantā na gacchati tāvad agantā naiva gacchati /
MMadhKār, 2, 9.2 gamanena vinā gantā yadā naivopapadyate //
MMadhKār, 2, 12.1 gate nārabhyate gantuṃ gantuṃ nārabhyate 'gate /
MMadhKār, 2, 12.1 gate nārabhyate gantuṃ gantuṃ nārabhyate 'gate /
MMadhKār, 2, 12.2 nārabhyate gamyamāne gantum ārabhyate kuha //
MMadhKār, 2, 13.1 na pūrvaṃ gamanārambhād gamyamānaṃ na vā gatam /
MMadhKār, 2, 13.1 na pūrvaṃ gamanārambhād gamyamānaṃ na vā gatam /
MMadhKār, 2, 15.1 gantā na tiṣṭhati tāvad agantā naiva tiṣṭhati /
MMadhKār, 2, 15.1 gantā na tiṣṭhati tāvad agantā naiva tiṣṭhati /
MMadhKār, 2, 16.2 gamanena vinā gantā yadā naivopapadyate //
MMadhKār, 2, 17.1 na tiṣṭhati gamyamānānna gatānnāgatād api /
MMadhKār, 2, 17.1 na tiṣṭhati gamyamānānna gatānnāgatād api /
MMadhKār, 2, 17.1 na tiṣṭhati gamyamānānna gatānnāgatād api /
MMadhKār, 2, 18.1 yad eva gamanaṃ gantā sa eveti na yujyate /
MMadhKār, 2, 18.2 anya eva punar gantā gater iti na yujyate //
MMadhKār, 2, 21.2 na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate //
MMadhKār, 2, 22.1 gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati /
MMadhKār, 2, 22.2 yasmānna gatipūrvo 'sti kaścid kiṃciddhi gacchati //
MMadhKār, 2, 23.1 gatyā yayājyate gantā tato 'nyāṃ sa na gacchati /
MMadhKār, 2, 23.2 gatī dve nopapadyete yasmād eke tu gantari //
MMadhKār, 2, 24.1 sadbhūto gamanaṃ gantā triprakāraṃ na gacchati /
MMadhKār, 2, 24.2 nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati //
MMadhKār, 2, 25.1 gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati /
MMadhKār, 2, 25.2 tasmād gatiśca gantā ca gantavyaṃ ca na vidyate //
MMadhKār, 3, 2.1 svam ātmānaṃ darśanaṃ hi tat tam eva na paśyati /
MMadhKār, 3, 2.2 na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān //
MMadhKār, 3, 3.1 na paryāpto 'gnidṛṣṭānto darśanasya prasiddhaye /
MMadhKār, 3, 4.1 nāpaśyamānaṃ bhavati yadā kiṃcana darśanam /
MMadhKār, 3, 5.1 paśyati darśanaṃ naiva naiva paśyatyadarśanam /
MMadhKār, 3, 5.1 paśyati darśanaṃ naiva naiva paśyatyadarśanam /
MMadhKār, 3, 6.1 draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam /
MMadhKār, 3, 7.2 nāstītyupādānādīni bhaviṣyanti punaḥ katham //
MMadhKār, 4, 1.1 rūpakāraṇanirmuktaṃ na rūpam upalabhyate /
MMadhKār, 4, 1.2 rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam //
MMadhKār, 4, 2.2 āhetukaṃ na cāstyarthaḥ kaścid āhetukaḥ kvacit //
MMadhKār, 4, 3.2 akāryakaṃ kāraṇaṃ syān nāstyakāryaṃ ca kāraṇam //
MMadhKār, 4, 4.1 rūpe satyeva rūpasya kāraṇaṃ nopapadyate /
MMadhKār, 4, 4.2 rūpe 'satyeva rūpasya kāraṇaṃ nopapadyate //
MMadhKār, 4, 5.1 niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate /
MMadhKār, 4, 5.1 niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate /
MMadhKār, 4, 5.2 tasmād rūpagatān kāṃścin na vikalpān vikalpayet //
MMadhKār, 4, 6.1 na kāraṇasya sadṛśaṃ kāryam ityupapadyate /
MMadhKār, 4, 6.2 na kāraṇasyāsadṛśaṃ kāryam ityupapadyate //
MMadhKār, 5, 1.1 nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt /
MMadhKār, 5, 2.1 alakṣaṇo na kaścic ca bhāvaḥ saṃvidyate kvacit /
MMadhKār, 5, 3.1 nālakṣaṇe lakṣaṇasya pravṛttir na salakṣaṇe /
MMadhKār, 5, 3.1 nālakṣaṇe lakṣaṇasya pravṛttir na salakṣaṇe /
MMadhKār, 5, 3.2 salakṣaṇālakṣaṇābhyāṃ nāpyanyatra pravartate //
MMadhKār, 5, 4.1 lakṣaṇāsaṃpravṛttau ca na lakṣyam upapadyate /
MMadhKār, 5, 5.1 tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate /
MMadhKār, 5, 5.1 tasmānna vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate /
MMadhKār, 5, 5.2 lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate //
MMadhKār, 5, 7.1 tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam /
MMadhKār, 5, 7.1 tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam /
MMadhKār, 5, 7.1 tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam /
MMadhKār, 5, 7.1 tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam /
MMadhKār, 5, 8.1 astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ /
MMadhKār, 5, 8.2 bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam //
MMadhKār, 6, 3.1 sahaiva punar udbhūtir na yuktā rāgaraktayoḥ /
MMadhKār, 6, 4.1 naikatve sahabhāvo 'sti na tenaiva hi tat saha /
MMadhKār, 6, 4.1 naikatve sahabhāvo 'sti na tenaiva hi tat saha /
MMadhKār, 6, 8.1 pṛthaṅna sidhyatītyevaṃ sahabhāvaṃ vikāṅkṣasi /
MMadhKār, 6, 9.1 pṛthagbhāvāprasiddheśca sahabhāvo na sidhyati /
MMadhKār, 6, 10.1 evaṃ raktena rāgasya siddhir na saha nāsaha /
MMadhKār, 6, 10.1 evaṃ raktena rāgasya siddhir na saha nāsaha /
MMadhKār, 6, 10.2 rāgavat sarvadharmāṇāṃ siddhir na saha nāsaha //
MMadhKār, 6, 10.2 rāgavat sarvadharmāṇāṃ siddhir na saha nāsaha //
MMadhKār, 7, 2.1 utpādādyāstrayo vyastā nālaṃ lakṣaṇakarmaṇi /
MMadhKār, 7, 3.2 asti ced anavasthaivaṃ nāsti cet te na saṃskṛtāḥ //
MMadhKār, 7, 3.2 asti ced anavasthaivaṃ nāsti cet te na saṃskṛtāḥ //
MMadhKār, 7, 9.1 pradīpe nāndhakāro 'sti yatra cāsau pratiṣṭhitaḥ /
MMadhKār, 7, 10.2 notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā //
MMadhKār, 7, 14.1 notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃcana /
MMadhKār, 7, 14.1 notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃcana /
MMadhKār, 7, 14.1 notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃcana /
MMadhKār, 7, 15.1 utpadyamānam utpattāvidaṃ na kramate yadā /
MMadhKār, 7, 20.1 sataśca tāvad utpattir asataśca na yujyate /
MMadhKār, 7, 20.2 na sataścāsataśceti pūrvam evopapāditam //
MMadhKār, 7, 21.1 nirudhyamānasyotpattir na bhāvasyopapadyate /
MMadhKār, 7, 21.2 yaścānirudhyamānastu sa bhāvo nopapadyate //
MMadhKār, 7, 22.1 nāsthitastiṣṭhate bhāvaḥ sthito bhāvo na tiṣṭhati /
MMadhKār, 7, 22.1 nāsthitastiṣṭhate bhāvaḥ sthito bhāvo na tiṣṭhati /
MMadhKār, 7, 22.2 na tiṣṭhate tiṣṭhamānaḥ ko 'nutpannaśca tiṣṭhati //
MMadhKār, 7, 23.1 sthitir nirudhyamānasya na bhāvasyopapadyate /
MMadhKār, 7, 23.2 yaścānirudhyamānastu sa bhāvo nopapadyate //
MMadhKār, 7, 25.1 sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate /
MMadhKār, 7, 25.2 utpādasya yathotpādo nātmanā na parātmanā //
MMadhKār, 7, 25.2 utpādasya yathotpādo nātmanā na parātmanā //
MMadhKār, 7, 26.1 nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate /
MMadhKār, 7, 26.1 nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate /
MMadhKār, 7, 27.1 sthitasya tāvad bhāvasya nirodho nopapadyate /
MMadhKār, 7, 27.2 nāsthitasyāpi bhāvasya nirodha upapadyate //
MMadhKār, 7, 28.1 tayaivāvasthayāvasthā na hi saiva nirudhyate /
MMadhKār, 7, 28.2 anyayāvasthayāvasthā na cānyaiva nirudhyate //
MMadhKār, 7, 29.1 yadaiva sarvadharmāṇām utpādo nopapadyate /
MMadhKār, 7, 29.2 tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate //
MMadhKār, 7, 30.1 sataśca tāvad bhāvasya nirodho nopapadyate /
MMadhKār, 7, 30.2 ekatve na hi bhāvaśca nābhāvaścopapadyate //
MMadhKār, 7, 30.2 ekatve na hi bhāvaśca nābhāvaścopapadyate //
MMadhKār, 7, 31.1 asato 'pi na bhāvasya nirodha upapadyate /
MMadhKār, 7, 31.2 na dvitīyasya śirasaśchedanaṃ vidyate yathā //
MMadhKār, 7, 32.1 na svātmanā nirodho 'sti nirodho na parātmanā /
MMadhKār, 7, 32.1 na svātmanā nirodho 'sti nirodho na parātmanā /
MMadhKār, 7, 32.2 utpādasya yathotpādo nātmanā na parātmanā //
MMadhKār, 7, 32.2 utpādasya yathotpādo nātmanā na parātmanā //
MMadhKār, 7, 33.1 utpādasthitibhaṅgānām asiddher nāsti saṃskṛtam /
MMadhKār, 8, 1.1 sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam /
MMadhKār, 8, 1.2 kārako nāpyasadbhūtaḥ karmāsadbhūtam īhate //
MMadhKār, 8, 2.1 sadbhūtasya kriyā nāsti karma ca syād akartṛkam /
MMadhKār, 8, 2.2 sadbhūtasya kriyā nāsti kartā ca syād akarmakaḥ //
MMadhKār, 8, 4.1 hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate /
MMadhKār, 8, 4.2 tadabhāve kriyā kartā kāraṇaṃ ca na vidyate //
MMadhKār, 8, 5.1 dharmādharmau na vidyete kriyādīnām asaṃbhave /
MMadhKār, 8, 5.2 dharme cāsatyadharme ca phalaṃ tajjaṃ na vidyate //
MMadhKār, 8, 6.1 phale 'sati na mokṣāya na svargāyopapadyate /
MMadhKār, 8, 6.1 phale 'sati na mokṣāya na svargāyopapadyate /
MMadhKār, 8, 7.1 kārakaḥ sadasadbhūtaḥ sadasat kurute na tat /
MMadhKār, 8, 8.1 satā ca kriyate nāsan nāsatā kriyate ca sat /
MMadhKār, 8, 8.1 satā ca kriyate nāsan nāsatā kriyate ca sat /
MMadhKār, 8, 9.1 nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtam eva vā /
MMadhKār, 8, 9.1 nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtam eva vā /
MMadhKār, 8, 10.1 nāsadbhūto 'pi sadbhūtaṃ sadasadbhūtam eva vā /
MMadhKār, 8, 11.1 karoti sadasadbhūto na sannāsacca kārakaḥ /
MMadhKār, 8, 11.1 karoti sadasadbhūto na sannāsacca kārakaḥ /
MMadhKār, 8, 12.2 karma pravartate nānyat paśyāmaḥ siddhikāraṇam //
MMadhKār, 9, 4.2 amūnyapi bhaviṣyanti vinā tena na saṃśayaḥ //
MMadhKār, 9, 6.1 sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate /
MMadhKār, 9, 7.1 sarvebhyo darśanādibhyo yadi pūrvo na vidyate /
MMadhKār, 9, 8.2 ekaikasmād bhavet pūrvam evaṃ caitanna yujyate //
MMadhKār, 9, 10.2 bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate //
MMadhKār, 9, 11.2 na vidyate ced yasya sa na vidyanta imānyapi //
MMadhKār, 9, 11.2 na vidyate ced yasya sa na vidyanta imānyapi //
MMadhKār, 9, 12.2 na vidyate 'sti nāstīti nivṛttāstatra kalpanāḥ //
MMadhKār, 9, 12.2 na vidyate 'sti nāstīti nivṛttāstatra kalpanāḥ //
MMadhKār, 10, 5.1 anyo na prāpsyate 'prāpto na dhakṣyatyadahan punaḥ /
MMadhKār, 10, 5.1 anyo na prāpsyate 'prāpto na dhakṣyatyadahan punaḥ /
MMadhKār, 10, 5.2 na nirvāsyatyanirvāṇaḥ sthāsyate vā svaliṅgavān //
MMadhKār, 10, 11.2 athāpyapekṣate siddhastvapekṣāsya na yujyate //
MMadhKār, 10, 12.1 apekṣyendhanam agnir na nānapekṣyāgnir indhanam /
MMadhKār, 10, 12.1 apekṣyendhanam agnir na nānapekṣyāgnir indhanam /
MMadhKār, 10, 12.2 apekṣyendhanam agniṃ na nānapekṣyāgnim indhanam //
MMadhKār, 10, 12.2 apekṣyendhanam agniṃ na nānapekṣyāgnim indhanam //
MMadhKār, 10, 13.1 āgacchatyanyato nāgnir indhane 'gnir na vidyate /
MMadhKār, 10, 13.1 āgacchatyanyato nāgnir indhane 'gnir na vidyate /
MMadhKār, 10, 14.1 indhanaṃ punar agnir na nāgnir anyatra cendhanāt /
MMadhKār, 10, 14.1 indhanaṃ punar agnir na nāgnir anyatra cendhanāt /
MMadhKār, 10, 14.2 nāgnir indhanavānnāgnāvindhanāni na teṣu saḥ //
MMadhKār, 10, 14.2 nāgnir indhanavānnāgnāvindhanāni na teṣu saḥ //
MMadhKār, 10, 14.2 nāgnir indhanavānnāgnāvindhanāni na teṣu saḥ //
MMadhKār, 10, 16.2 nirdiśanti na tānmanye śāsanasyārthakovidān //
MMadhKār, 12, 1.2 duḥkham ityeka icchanti tacca kāryaṃ na yujyate //
MMadhKār, 12, 2.1 svayaṃ kṛtaṃ yadi bhavet pratītya na tato bhavet /
MMadhKār, 12, 8.1 na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam /
MMadhKār, 12, 8.1 na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam /
MMadhKār, 12, 8.2 paro nātmakṛtaścet syād duḥkhaṃ parakṛtaṃ katham //
MMadhKār, 12, 10.1 na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate /
MMadhKār, 12, 10.1 na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate /
MMadhKār, 12, 10.2 bāhyānām api bhāvānāṃ cāturvidhyaṃ na vidyate //
MMadhKār, 18, 3.1 nirmamo nirahaṃkāro yaśca so 'pi na vidyate /
MMadhKār, 18, 3.2 nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati //
MMadhKār, 18, 6.2 buddhair nātmā na cānātmā kaścid ityapi deśitam //
MMadhKār, 18, 6.2 buddhair nātmā na cānātmā kaścid ityapi deśitam //
MMadhKār, 18, 8.1 sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca /
MMadhKār, 18, 8.2 naivātathyaṃ naiva tathyam etad buddhānuśāsanam //
MMadhKār, 18, 8.2 naivātathyaṃ naiva tathyam etad buddhānuśāsanam //
MMadhKār, 18, 10.1 pratītya yad yad bhavati na hi tāvat tad eva tat /
MMadhKār, 18, 10.2 na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam //
MMadhKār, 18, 10.2 na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam //
MMadhKār, 18, 10.2 na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam //
MMadhKār, 25, 1.1 yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
MMadhKār, 25, 1.1 yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
MMadhKār, 25, 2.1 yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
MMadhKār, 25, 2.1 yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ /
MMadhKār, 25, 4.1 bhāvastāvanna nirvāṇaṃ jarāmaraṇalakṣaṇam /
MMadhKār, 25, 4.2 prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā //
MMadhKār, 25, 5.2 nāsaṃskṛto hi vidyate bhāvaḥ kvacana kaścana //
MMadhKār, 25, 6.2 nirvāṇaṃ nānupādāya kaścid bhāvo hi vidyate //
MMadhKār, 25, 7.1 bhāvo yadi na nirvāṇam abhāvaḥ kiṃ bhaviṣyati /
MMadhKār, 25, 7.2 nirvāṇaṃ yatra bhāvo na nābhāvastatra vidyate //
MMadhKār, 25, 7.2 nirvāṇaṃ yatra bhāvo na nābhāvastatra vidyate //
MMadhKār, 25, 8.2 nirvāṇaṃ na hyabhāvo 'sti yo 'nupādāya vidyate //
MMadhKār, 25, 10.2 tasmānna bhāvo nābhāvo nirvāṇam iti yujyate //
MMadhKār, 25, 10.2 tasmānna bhāvo nābhāvo nirvāṇam iti yujyate //
MMadhKār, 25, 11.2 bhaved abhāvo bhāvaśca mokṣastacca na yujyate //
MMadhKār, 25, 12.2 nānupādāya nirvāṇam upādāyobhayaṃ hi tat //
MMadhKār, 25, 15.1 naivābhāvo naiva bhāvo nirvāṇam iti yāñjanā /
MMadhKār, 25, 15.1 naivābhāvo naiva bhāvo nirvāṇam iti yāñjanā /
MMadhKār, 25, 16.1 naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate /
MMadhKār, 25, 16.1 naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate /
MMadhKār, 25, 16.2 naivābhāvo naiva bhāva iti kena tad ajyate //
MMadhKār, 25, 16.2 naivābhāvo naiva bhāva iti kena tad ajyate //
MMadhKār, 25, 17.1 paraṃ nirodhād bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 17.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 17.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 17.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 18.1 tiṣṭhamāno 'pi bhagavān bhavatītyeva nājyate /
MMadhKār, 25, 18.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 18.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 18.2 na bhavatyubhayaṃ ceti nobhayaṃ ceti nājyate //
MMadhKār, 25, 19.1 na saṃsārasya nirvāṇāt kiṃcid asti viśeṣaṇam /
MMadhKār, 25, 19.2 na nirvāṇasya saṃsārāt kiṃcid asti viśeṣaṇam //
MMadhKār, 25, 20.2 na tayor antaraṃ kiṃcit susūkṣmam api vidyate //
MMadhKār, 25, 22.2 kim anantam antavacca nānantaṃ nāntavacca kim //
MMadhKār, 25, 22.2 kim anantam antavacca nānantaṃ nāntavacca kim //
MMadhKār, 25, 23.2 aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayam apyatha //
MMadhKār, 25, 24.2 na kvacit kasyacit kaścid dharmo buddhena deśitaḥ //
Nyāyasūtra
NyāSū, 1, 1, 38.0 udāharaṇāpekṣaḥ tathā iti upasaṃhāro na tathā iti vā sādhyasya upanayaḥ //
NyāSū, 1, 2, 16.0 na tat arthāntarabhāvāt //
NyāSū, 2, 1, 1.0 samānānekadharmādhyavasāyāt anyataradharmādhyavasāyāt vā na saṃśayaḥ //
NyāSū, 2, 1, 6.0 yathoktādhyavasāyāt eva tadviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo vā //
NyāSū, 2, 1, 6.0 yathoktādhyavasāyāt eva tadviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo vā //
NyāSū, 2, 1, 9.0 pūrvaṃ hi pramāṇasiddhau na indriyārthasannikarṣāt pratyakṣotpattiḥ //
NyāSū, 2, 1, 10.0 paścātsiddhau na pramāṇebhyaḥ prameyasiddhiḥ //
NyāSū, 2, 1, 14.0 tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ //
NyāSū, 2, 1, 19.0 na pradīpaprakāśasiddhivat tatsiddheḥ //
NyāSū, 2, 1, 22.0 nātmamanasoḥ sannikarṣābhāve pratyakṣotpattiḥ //
NyāSū, 2, 1, 24.0 jñānaliṅgatvāt ātmano nānavarodhaḥ //
NyāSū, 2, 1, 25.0 tadayaugapadyaliṅgatvācca na manasaḥ //
NyāSū, 2, 1, 30.0 nārthaviśeṣaprābalyāt //
NyāSū, 2, 1, 32.0 na pratyakṣeṇa yāvat tāvat api upalambhāt //
NyāSū, 2, 1, 33.0 na caikadeśopalabdhiravayavisadbhāvāt //
NyāSū, 2, 1, 37.0 senāvanavat grahaṇam iti cet nātīndriyatvāt aṇūnām //
NyāSū, 2, 1, 39.0 na ekadeśatrāsasādṛśyebhyaḥ arthāntarabhāvāt //
NyāSū, 2, 1, 42.0 nātītānāgatayoḥ itaretarāpekṣā siddhiḥ //
NyāSū, 2, 1, 48.0 nāpratyakṣe gavaye pramāṇārtham upamānasya paśyāmaḥ //
NyāSū, 2, 1, 49.0 tathā iti upasaṃhārāt upamānasiddheḥ nāviśeṣaḥ //
NyāSū, 2, 1, 56.0 na sāmayikatvāt śabdārthasampratyayasya //
NyāSū, 2, 1, 59.0 na karmakartṛsādhanavaiguṇyāt //
NyāSū, 2, 1, 67.0 nānuvādapunaruktayoḥ viśeṣaḥ śabdābhyāsopapatteḥ //
NyāSū, 2, 1, 68.0 śīghrataragamanopadeśavat abhyāsāt nāviśeṣaḥ //
NyāSū, 2, 2, 1.0 na catuṣṭvam aitihyārthāpattisambhavābhāvaprāmāṇyāt //
NyāSū, 2, 2, 6.0 tatprāmāṇye vā nārthāpattyaprāmāṇyam //
NyāSū, 2, 2, 7.0 nābhāvaprāmāṇyaṃ prameyāsiddheḥ //
NyāSū, 2, 2, 9.0 asati arthe nābhāvaḥ iti cet nānyalakṣaṇopapatteḥ //
NyāSū, 2, 2, 9.0 asati arthe nābhāvaḥ iti cet nānyalakṣaṇopapatteḥ //
NyāSū, 2, 2, 11.0 na lakṣaṇāvasthitāpekṣasiddheḥ //
NyāSū, 2, 2, 14.0 na ghaṭābhāvasāmānyanityatvāt nityeṣu api anityavat upacārāt ca //
NyāSū, 2, 2, 20.0 anupalambhāt anupalabdhisadbhāvāt nāvaraṇānupapattir anupalambhāt //
NyāSū, 2, 2, 23.0 na karmānityatvāt //
NyāSū, 2, 2, 24.0 nāṇunityatvāt //
NyāSū, 2, 2, 30.0 nānyatve api abhyāsasya upacārāt //
NyāSū, 2, 2, 32.0 tadabhāve nāsti ananyatā tayoḥ itaretarāpekṣasiddheḥ //
NyāSū, 2, 2, 36.0 pāṇinimittapraśleṣāt śabdābhāve nānupalabdhiḥ //
NyāSū, 2, 2, 44.0 nātulyaprakṛtīnāṃ vikāravikalpāt //
NyāSū, 2, 2, 46.0 na vikāradharmānupapatteḥ //
NyāSū, 2, 2, 49.0 na tadvikārāṇāṃ suvarṇabhāvāvyatirekāt //
NyāSū, 2, 2, 51.0 sāmānyavato dharmayogo na sāmānyasya //
NyāSū, 2, 2, 57.0 aniyame niyamāt nāniyamaḥ //
NyāSū, 2, 2, 63.0 na tat anavasthānāt //
NyāSū, 2, 2, 67.0 nākṛtivyaktyapekṣatvāt jātyabhivyakteḥ //
NyāSū, 3, 1, 2.0 na viṣayavyavasthānāt //
NyāSū, 3, 1, 6.0 na kāryāśrayakartṛvadhāt //
NyāSū, 3, 1, 8.0 na ekasmin nāsāsthivyavahite dvitvābhimānāt //
NyāSū, 3, 1, 9.0 ekavināśe dvitīyāvināśāt na ekatvam //
NyāSū, 3, 1, 13.0 na smṛteḥ smartavyaviṣayatvāt //
NyāSū, 3, 1, 15.0 nātmapratipattihetūnāṃ manasi sambhavāt //
NyāSū, 3, 1, 20.0 na uṣṇaśītavarṣākālanimittatvāt pañcātmakavikārāṇām //
NyāSū, 3, 1, 23.0 nānyatra pravṛttyabhāvāt //
NyāSū, 3, 1, 26.0 na saṅkalpanimittatvāt rāgādīnām //
NyāSū, 3, 1, 36.0 nānumīyamānasya pratyakṣataḥ anupalabdhir abhāvahetuḥ //
NyāSū, 3, 1, 41.0 na rātrau api anupalabdheḥ //
NyāSū, 3, 1, 49.0 na itaretaradharmaprasaṅgāt //
NyāSū, 3, 1, 54.0 na yugapat arthānupalabdheḥ //
NyāSū, 3, 1, 55.0 vipratiṣedhāt ca na tvak ekā //
NyāSū, 3, 1, 57.0 na tadarthabahutvāt //
NyāSū, 3, 1, 60.0 na buddhilakṣaṇādhiṣṭhānagatyākṛtijātipañcatvebhyaḥ //
NyāSū, 3, 1, 64.0 na sarvaguṇānupalabdheḥ //
NyāSū, 3, 1, 67.0 na pārthivāpyayoḥ pratyakṣatvāt //
NyāSū, 3, 1, 72.0 na śabdaguṇopalabdheḥ //
NyāSū, 3, 2, 4.0 na yugapat agrahaṇāt //
NyāSū, 3, 2, 8.0 na gatyabhāvāt //
NyāSū, 3, 2, 12.0 na utpattivināśakāraṇopalabdheḥ //
NyāSū, 3, 2, 14.0 liṅgato grahaṇāt nānupalabdhiḥ //
NyāSū, 3, 2, 15.0 na payasaḥ pariṇāmaguṇāntaraprādurbhāvāt //
NyāSū, 3, 2, 18.0 na indriyārthayoḥ tadvināśe api jñānāvasthānāt //
NyāSū, 3, 2, 19.0 yugapat jñānānupalabdheśca na manasaḥ //
NyāSū, 3, 2, 22.0 na utpattikāraṇānapadeśāt //
NyāSū, 3, 2, 25.0 jñānasamavetātmapradeśasannikarṣāt manasaḥ smṛtyutpatteḥ na yugapat utpattiḥ //
NyāSū, 3, 2, 26.0 nāntaḥśarīravṛttitvāt manasaḥ //
NyāSū, 3, 2, 29.0 na tad āśugatitvānmanasaḥ //
NyāSū, 3, 2, 30.0 na smaraṇakālāniyamāt //
NyāSū, 3, 2, 31.0 ātmapreraṇayadṛcchājñatābhiśca na saṃyogaviśeṣaḥ //
NyāSū, 3, 2, 38.0 yathoktahetutvāt pāratantryāt akṛtābhyāgamācca na manasaḥ //
NyāSū, 3, 2, 45.0 na pradīpārciḥsantatyabhivyaktagrahaṇavat tadgrahaṇam //
NyāSū, 3, 2, 48.0 na pākajaguṇāntarotpatteḥ //
NyāSū, 3, 2, 51.0 na keśanakhādiṣu anupalabdheḥ //
NyāSū, 3, 2, 54.0 na rūpādīnām itaretaravaidharmyāt //
NyāSū, 3, 2, 57.0 na yugapat anekakriyopalabdheḥ //
NyāSū, 3, 2, 62.0 na sādhyasamatvāt //
NyāSū, 3, 2, 63.0 na utpattinimittatvāt mātāpitroḥ //
NyāSū, 4, 1, 4.0 na ekapratyanīkabhāvāt //
NyāSū, 4, 1, 6.0 teṣāṃ mohaḥ pāpīyān nāmūḍhasyetarotpatteḥ //
NyāSū, 4, 1, 8.0 na doṣalakṣaṇāvarodhānmohasya //
NyāSū, 4, 1, 12.0 na ghaṭād ghaṭaniṣpatteḥ //
NyāSū, 4, 1, 14.0 abhāvād bhāvotpattiḥ nānupamṛdya prādurbhāvāt //
NyāSū, 4, 1, 16.0 na atītānāgatayoḥ kārakaśabdaprayogāt //
NyāSū, 4, 1, 17.0 na vinaṣṭebhyo 'niṣpatteḥ //
NyāSū, 4, 1, 20.0 na puruṣakarmābhāve phalāniṣpatteḥ //
NyāSū, 4, 1, 23.0 animittanimittatvān nānimittataḥ //
NyāSū, 4, 1, 26.0 na anityatānityatvāt //
NyāSū, 4, 1, 30.0 na utpattivināśakāraṇopalabdheḥ //
NyāSū, 4, 1, 32.0 na utpattitatkāraṇopalabdheḥ //
NyāSū, 4, 1, 33.0 na vyavasthānupapatteḥ //
NyāSū, 4, 1, 35.0 na anekalakṣaṇairekabhāvaniṣpatteḥ //
NyāSū, 4, 1, 38.0 na svabhāvasiddherbhāvānām //
NyāSū, 4, 1, 39.0 na svabhāvasiddhiḥ āpekṣikatvāt //
NyāSū, 4, 1, 42.0 na kāraṇāvayavābhāvāt //
NyāSū, 4, 1, 45.0 na sadyaḥ kālāntaropabhogyatvāt //
NyāSū, 4, 1, 48.0 nāsanna sanna sadasat sadasator vaidharmyāt //
NyāSū, 4, 1, 48.0 nāsanna sanna sadasat sadasator vaidharmyāt //
NyāSū, 4, 1, 48.0 nāsanna sanna sadasat sadasator vaidharmyāt //
NyāSū, 4, 1, 53.0 na putrapaśustrīparicchedahiraṇyānnādiphalanirdeśāt //
NyāSū, 4, 1, 56.0 na sukhasyāpyantarālaniṣpatteḥ //
NyāSū, 4, 1, 64.0 na pravṛttiḥ pratisandhānāya hīnakleśasya //
NyāSū, 4, 1, 65.0 na kleśasantateḥ svābhāvikatvāt //
NyāSū, 4, 1, 68.0 na saṅkalpanimittatvācca rāgādīnām //
NyāSū, 4, 2, 6.0 vṛttyanupapatterapi tarhi na saṃśayaḥ //
NyāSū, 4, 2, 10.0 na cāvayavyavayavāḥ //
NyāSū, 4, 2, 14.0 svaviṣayānatikrameṇendriyasya paṭumandabhāvādviṣayagrahaṇasya tathābhābo nāviṣaye pravṛttiḥ //
NyāSū, 4, 2, 16.0 na pralayo 'ṇusadbhāvāt //
NyāSū, 4, 2, 39.0 nārthaviśeṣaprābalyāt //
NyāSū, 4, 2, 44.0 na niṣpannāvaśyambhāvitvāt //
NyāSū, 5, 1, 12.0 pratidṛṣṭāntahetutve ca nāheturdṛṣṭāntaḥ //
NyāSū, 5, 1, 14.0 tathābhāvādutpannasya kāraṇopapatterna kāraṇapratiṣedhaḥ //
NyāSū, 5, 1, 16.0 sādharmyātsaṃśaye na saṃśayo vaidharmyādubhayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamācca sāmānyasyāpratiṣedhaḥ //
NyāSū, 5, 1, 20.0 na hetutaḥ sādhyasiddhes traikālyāssiddhiḥ //
NyāSū, 5, 1, 36.0 dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya tasya cobhayathā bhāvānnāviśeṣaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 6.1 na badhyate karmacārī pāpakoṭiśatair api /
Pāśupatasūtra
PāśupSūtra, 1, 12.0 mūtrapurīṣaṃ nāvekṣet //
PāśupSūtra, 1, 13.0 strīśūdraṃ nābhibhāṣet //
PāśupSūtra, 1, 42.0 bhave bhave nātibhave //
PāśupSūtra, 2, 20.0 nānyabhaktistu śaṃkare //
PāśupSūtra, 4, 20.0 na kaścid brāhmaṇaḥ punarāvartate //
PāśupSūtra, 5, 20.0 siddhayogī na lipyate karmaṇā pātakena vā //
Rāmāyaṇa
Rām, Bā, 1, 29.2 niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ /
Rām, Bā, 1, 40.2 na virodho balavatā kṣamo rāvaṇa tena te //
Rām, Bā, 1, 72.1 na putramaraṇaṃ kecid drakṣyanti puruṣāḥ kvacit /
Rām, Bā, 1, 73.1 na vātajaṃ bhayaṃ kiṃcin nāpsu majjanti jantavaḥ /
Rām, Bā, 1, 73.1 na vātajaṃ bhayaṃ kiṃcin nāpsu majjanti jantavaḥ /
Rām, Bā, 1, 73.2 na cāgrijaṃ bhayaṃ kiṃcid yathā kṛtayuge tathā //
Rām, Bā, 2, 17.2 śokārtasya pravṛtto me śloko bhavatu nānyathā //
Rām, Bā, 2, 29.2 śloka eva tvayā baddho nātra kāryā vicāraṇā //
Rām, Bā, 2, 34.1 na te vāg anṛtā kāvye kācid atra bhaviṣyati /
Rām, Bā, 5, 20.1 ye ca bāṇair na vidhyanti viviktam aparāparam /
Rām, Bā, 6, 7.1 nālpasaṃnicayaḥ kaścid āsīt tasmin purottame /
Rām, Bā, 6, 8.1 kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kvacit /
Rām, Bā, 6, 8.2 draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ //
Rām, Bā, 6, 8.2 draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ //
Rām, Bā, 6, 10.1 nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān /
Rām, Bā, 6, 10.1 nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān /
Rām, Bā, 6, 10.1 nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān /
Rām, Bā, 6, 10.1 nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān /
Rām, Bā, 6, 10.2 nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate //
Rām, Bā, 6, 10.2 nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate //
Rām, Bā, 6, 10.2 nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate //
Rām, Bā, 6, 11.1 nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk /
Rām, Bā, 6, 11.1 nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk /
Rām, Bā, 6, 11.1 nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk /
Rām, Bā, 6, 11.2 nāhastābharaṇo vāpi dṛśyate nāpy anātmavān //
Rām, Bā, 6, 11.2 nāhastābharaṇo vāpi dṛśyate nāpy anātmavān //
Rām, Bā, 6, 12.1 nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ /
Rām, Bā, 6, 12.1 nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ /
Rām, Bā, 6, 12.1 nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ /
Rām, Bā, 6, 12.2 kaścid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ //
Rām, Bā, 6, 14.1 na nāstiko nānṛtako na kaścid abahuśrutaḥ /
Rām, Bā, 6, 14.1 na nāstiko nānṛtako na kaścid abahuśrutaḥ /
Rām, Bā, 6, 14.1 na nāstiko nānṛtako na kaścid abahuśrutaḥ /
Rām, Bā, 6, 14.2 nāsūyako na cāśakto nāvidvān vidyate tadā //
Rām, Bā, 6, 14.2 nāsūyako na cāśakto nāvidvān vidyate tadā //
Rām, Bā, 6, 14.2 nāsūyako na cāśakto nāvidvān vidyate tadā //
Rām, Bā, 6, 15.1 na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana /
Rām, Bā, 6, 15.2 kaścin naro vā nārī vā nāśrīmān nāpy arūpavān /
Rām, Bā, 6, 15.2 kaścin naro vā nārī vā nāśrīmān nāpy arūpavān /
Rām, Bā, 6, 15.3 draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān //
Rām, Bā, 7, 5.2 krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ //
Rām, Bā, 7, 6.1 teṣām aviditaṃ kiṃcit sveṣu nāsti pareṣu vā /
Rām, Bā, 7, 8.2 ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam //
Rām, Bā, 7, 11.2 nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit //
Rām, Bā, 7, 12.1 kaścin na duṣṭas tatrāsīt paradāraratir naraḥ /
Rām, Bā, 7, 16.2 nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ //
Rām, Bā, 8, 1.2 sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ //
Rām, Bā, 8, 2.2 sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham //
Rām, Bā, 8, 8.2 nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt //
Rām, Bā, 8, 19.2 na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam //
Rām, Bā, 8, 20.2 āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati //
Rām, Bā, 9, 8.2 pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt //
Rām, Bā, 9, 9.1 na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā /
Rām, Bā, 11, 8.1 mama lālapyamānasya putrārthaṃ nāsti vai sukham /
Rām, Bā, 11, 16.2 nāparādho bhavet kaṣṭo yady asmin kratusattame //
Rām, Bā, 12, 3.1 yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām /
Rām, Bā, 12, 12.1 dātavyam annaṃ vidhivat satkṛtya na tu līlayā /
Rām, Bā, 12, 13.1 na cāvajñā prayoktavyā kāmakrodhavaśād api /
Rām, Bā, 12, 14.2 yathā sarvaṃ suvihitaṃ na kiṃcit parihīyate //
Rām, Bā, 12, 16.1 yathoktaṃ tat kariṣyāmo na kiṃcit parihāsyate /
Rām, Bā, 12, 28.2 avajñayā na dātavyaṃ kasyacil līlayāpi vā /
Rām, Bā, 12, 28.3 avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ //
Rām, Bā, 13, 6.1 na cāhutam abhūt tatra skhalitaṃ vāpi kiṃcana /
Rām, Bā, 13, 7.1 na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate /
Rām, Bā, 13, 7.2 nāvidvān brāhmaṇas tatra nāśatānucaras tathā //
Rām, Bā, 13, 7.2 nāvidvān brāhmaṇas tatra nāśatānucaras tathā //
Rām, Bā, 13, 9.2 aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate //
Rām, Bā, 13, 16.1 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ /
Rām, Bā, 13, 16.1 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ /
Rām, Bā, 13, 16.1 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ /
Rām, Bā, 13, 16.2 sadasyas tasya vai rājño nāvādakuśalo dvijaḥ //
Rām, Bā, 13, 40.1 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane /
Rām, Bā, 13, 40.1 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane /
Rām, Bā, 14, 6.2 sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ //
Rām, Bā, 14, 10.1 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ /
Rām, Bā, 14, 10.1 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ /
Rām, Bā, 14, 10.2 calormimālī taṃ dṛṣṭvā samudro 'pi na kampate //
Rām, Bā, 14, 14.1 nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā /
Rām, Bā, 14, 14.2 tasmāt sa mānuṣād vadhyo mṛtyur nānyo 'sya vidyate //
Rām, Bā, 15, 5.2 nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt //
Rām, Bā, 17, 17.2 na ca tena vinā nidrāṃ labhate puruṣottamaḥ /
Rām, Bā, 17, 17.3 mṛṣṭam annam upānītam aśnāti na hi taṃ vinā //
Rām, Bā, 17, 38.1 kāryasya na vimarśaṃ ca gantum arhasi kauśika /
Rām, Bā, 18, 2.1 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ /
Rām, Bā, 18, 7.1 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva /
Rām, Bā, 18, 7.2 tathābhūtā hi sā caryā na śāpas tatra mucyate //
Rām, Bā, 18, 10.1 śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ /
Rām, Bā, 18, 11.1 na ca tau rāmam āsādya śaktau sthātuṃ kathaṃcana /
Rām, Bā, 18, 11.2 na ca tau rāghavād anyo hantum utsahate pumān //
Rām, Bā, 18, 12.2 rāmasya rājaśārdūla na paryāptau mahātmanaḥ //
Rām, Bā, 18, 13.1 na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva /
Rām, Bā, 18, 18.1 nātyeti kālo yajñasya yathāyaṃ mama rāghava /
Rām, Bā, 19, 2.2 na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ //
Rām, Bā, 19, 4.2 yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi //
Rām, Bā, 19, 6.2 ahaṃ tatra gamiṣyāmi na rāma netum arhasi //
Rām, Bā, 19, 7.1 bālo hy akṛtavidyaś ca na ca vetti balābalam /
Rām, Bā, 19, 7.2 na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ /
Rām, Bā, 19, 7.2 na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ /
Rām, Bā, 19, 7.3 na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam //
Rām, Bā, 19, 8.1 viprayukto hi rāmeṇa muhūrtam api notsahe /
Rām, Bā, 19, 8.2 jīvituṃ muniśārdūla na rāmaṃ netum arhasi //
Rām, Bā, 19, 10.2 duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi //
Rām, Bā, 19, 11.2 jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi //
Rām, Bā, 19, 18.1 yadā svayaṃ na yajñasya vighnakartā mahābalaḥ /
Rām, Bā, 19, 19.2 na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ //
Rām, Bā, 19, 21.1 na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi /
Rām, Bā, 19, 22.1 tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ /
Rām, Bā, 19, 23.2 bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam //
Rām, Bā, 19, 24.2 yajñavighnakarau tau te naiva dāsyāmi putrakam //
Rām, Bā, 20, 6.2 dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi //
Rām, Bā, 20, 7.2 svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi //
Rām, Bā, 20, 9.1 kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ /
Rām, Bā, 20, 11.2 nainam anyaḥ pumān vetti na ca vetsyanti kecana //
Rām, Bā, 20, 11.2 nainam anyaḥ pumān vetti na ca vetsyanti kecana //
Rām, Bā, 20, 12.1 na devā narṣayaḥ kecin nāsurā na ca rākṣasāḥ /
Rām, Bā, 20, 12.1 na devā narṣayaḥ kecin nāsurā na ca rākṣasāḥ /
Rām, Bā, 20, 12.1 na devā narṣayaḥ kecin nāsurā na ca rākṣasāḥ /
Rām, Bā, 20, 12.1 na devā narṣayaḥ kecin nāsurā na ca rākṣasāḥ /
Rām, Bā, 20, 19.2 na rāmagamane rājan saṃśayaṃ gantum arhasi //
Rām, Bā, 21, 11.1 na śramo na jvaro vā te na rūpasya viparyayaḥ /
Rām, Bā, 21, 11.1 na śramo na jvaro vā te na rūpasya viparyayaḥ /
Rām, Bā, 21, 11.1 na śramo na jvaro vā te na rūpasya viparyayaḥ /
Rām, Bā, 21, 11.2 na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ //
Rām, Bā, 21, 12.1 na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaścana /
Rām, Bā, 21, 12.2 triṣu lokeṣu vā rāma na bhavet sadṛśas tava //
Rām, Bā, 21, 13.1 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye /
Rām, Bā, 21, 13.1 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye /
Rām, Bā, 21, 13.1 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye /
Rām, Bā, 21, 13.2 nottare pratipattavyaḥ samo loke tavānagha //
Rām, Bā, 21, 14.1 etadvidyādvaye labdhe bhavitā nāsti te samaḥ /
Rām, Bā, 21, 15.1 kṣutpipāse na te rāma bhaviṣyete narottama /
Rām, Bā, 21, 17.1 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ /
Rām, Bā, 22, 15.2 śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate //
Rām, Bā, 23, 29.1 na hi kaścid imaṃ deśaṃ śaknoty āgantum īdṛśam /
Rām, Bā, 23, 30.2 yakṣyā cotsāditaṃ sarvam adyāpi na nivartate //
Rām, Bā, 24, 6.2 na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ //
Rām, Bā, 24, 14.1 na hy enāṃ śāpasaṃsṛṣṭāṃ kaścid utsahate pumān /
Rām, Bā, 24, 15.1 na hi te strīvadhakṛte ghṛṇā kāryā narottama /
Rām, Bā, 24, 16.2 adharmyāṃ jahi kākutstha dharmo hy asyā na vidyate //
Rām, Bā, 25, 3.2 pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ //
Rām, Bā, 25, 4.2 kariṣyāmi na saṃdehas tāṭakāvadham uttamam //
Rām, Bā, 25, 12.1 na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām /
Rām, Bā, 29, 2.2 saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam //
Rām, Bā, 29, 17.2 mohayitvā nayaty enaṃ na ca prāṇair viyujyate //
Rām, Bā, 30, 9.1 nāsya devā na gandharvā nāsurā na ca rākṣasāḥ /
Rām, Bā, 30, 9.1 nāsya devā na gandharvā nāsurā na ca rākṣasāḥ /
Rām, Bā, 30, 9.1 nāsya devā na gandharvā nāsurā na ca rākṣasāḥ /
Rām, Bā, 30, 9.1 nāsya devā na gandharvā nāsurā na ca rākṣasāḥ /
Rām, Bā, 30, 9.2 kartum āropaṇaṃ śaktā na kathaṃcana mānuṣāḥ //
Rām, Bā, 30, 10.2 na śekur āropayituṃ rājaputrā mahābalāḥ //
Rām, Bā, 31, 18.2 nāvamanyasva dharmeṇa svayaṃvaram upāsmahe //
Rām, Bā, 31, 22.2 kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha //
Rām, Bā, 32, 2.2 aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate //
Rām, Bā, 32, 3.1 pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ /
Rām, Bā, 32, 4.1 tena pāpānubandhena vacanaṃ na pratīcchatā /
Rām, Bā, 32, 17.1 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasyacit /
Rām, Bā, 35, 7.2 na cāpi tanayo rāma tasyām āsīt paraṃtapa //
Rām, Bā, 35, 10.1 na lokā dhārayiṣyanti tava tejaḥ surottama /
Rām, Bā, 35, 11.2 rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi //
Rām, Bā, 35, 21.2 apatyaṃ sveṣu dāreṣu notpādayitum arhatha /
Rām, Bā, 35, 22.2 avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi //
Rām, Bā, 35, 23.1 na ca putrakṛtāṃ prītiṃ matkrodhakaluṣīkṛtā /
Rām, Bā, 36, 6.1 śailaputryā yad uktaṃ tanna prajāsyatha patniṣu /
Rām, Bā, 36, 6.2 tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ //
Rām, Bā, 36, 8.2 umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ //
Rām, Bā, 36, 25.2 putras trailokyavikhyāto bhaviṣyati na saṃśayaḥ //
Rām, Bā, 38, 12.1 gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ /
Rām, Bā, 39, 8.1 na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca /
Rām, Bā, 40, 15.2 salilārthī mahātejā na cāpaśyaj jalāśayam //
Rām, Bā, 40, 18.2 salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam //
Rām, Bā, 40, 25.2 gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata //
Rām, Bā, 41, 5.2 duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata //
Rām, Bā, 41, 19.1 deyā ca saṃtatir deva nāvasīdet kulaṃ ca naḥ /
Rām, Bā, 41, 23.1 gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate /
Rām, Bā, 41, 23.2 tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ //
Rām, Bā, 42, 5.1 naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamohitā /
Rām, Bā, 43, 8.2 dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ //
Rām, Bā, 43, 9.2 gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā //
Rām, Bā, 43, 11.2 punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha //
Rām, Bā, 44, 20.1 na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ /
Rām, Bā, 44, 22.1 diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām /
Rām, Bā, 45, 20.1 na hantavyo na hantavya ity evaṃ ditir abravīt /
Rām, Bā, 45, 20.1 na hantavyo na hantavya ity evaṃ ditir abravīt /
Rām, Bā, 46, 2.2 nāparādho 'sti deveśa tavātra balasūdana //
Rām, Bā, 46, 8.1 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ /
Rām, Bā, 46, 22.2 samprāpto darśanaṃ caiva nāsti dhanyataro mama //
Rām, Bā, 47, 18.1 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite /
Rām, Bā, 50, 11.1 nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā /
Rām, Bā, 50, 15.1 nāsti dhanyataro rāma tvatto 'nyo bhuvi kaścana /
Rām, Bā, 52, 11.1 nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām /
Rām, Bā, 52, 11.1 nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām /
Rām, Bā, 52, 12.1 na parityāgam arheyaṃ matsakāśād ariṃdama /
Rām, Bā, 52, 14.2 āyattam atra rājarṣe sarvam etan na saṃśayaḥ //
Rām, Bā, 52, 15.2 kāraṇair bahubhī rājan na dāsye śabalāṃ tava //
Rām, Bā, 52, 21.2 na dāsyāmīti śabalāṃ prāha rājan kathaṃcana //
Rām, Bā, 52, 24.1 adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ /
Rām, Bā, 52, 24.2 bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm //
Rām, Bā, 53, 1.1 kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ /
Rām, Bā, 53, 10.1 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā /
Rām, Bā, 53, 10.1 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā /
Rām, Bā, 53, 11.1 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ /
Rām, Bā, 53, 14.1 na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ /
Rām, Bā, 53, 15.1 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ /
Rām, Bā, 54, 27.2 durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi //
Rām, Bā, 56, 8.2 devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam //
Rām, Bā, 56, 19.2 guruputrān ṛte sarvān nāhaṃ paśyāmi kāñcana //
Rām, Bā, 57, 3.2 na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ //
Rām, Bā, 57, 17.2 mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam //
Rām, Bā, 57, 18.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Bā, 57, 18.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Bā, 57, 20.2 paritoṣaṃ na gacchanti guravo munipuṃgava //
Rām, Bā, 57, 23.1 nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me /
Rām, Bā, 57, 23.1 nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me /
Rām, Bā, 58, 18.2 bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ //
Rām, Bā, 59, 5.2 yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ //
Rām, Bā, 59, 11.1 nābhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ /
Rām, Bā, 59, 17.1 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ /
Rām, Bā, 59, 24.2 saśarīro divaṃ yātuṃ nārhaty eva tapodhana //
Rām, Bā, 59, 26.2 ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe //
Rām, Bā, 60, 14.1 sarve parisṛtā deśā yajñiyaṃ na labhe paśum /
Rām, Bā, 60, 15.2 nāhaṃ jyeṣṭhaṃ naraśreṣṭha vikrīṇīyāṃ kathaṃcana //
Rām, Bā, 61, 4.1 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ /
Rām, Bā, 61, 4.1 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ /
Rām, Bā, 62, 21.1 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ /
Rām, Bā, 63, 3.2 krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ /
Rām, Bā, 63, 15.2 indriyair ajitai rāma na lebhe śāntim ātmanaḥ //
Rām, Bā, 64, 3.2 vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat //
Rām, Bā, 64, 6.1 na hy asya vṛjinaṃ kiṃcid dṛśyate sūkṣmam apy atha /
Rām, Bā, 64, 6.2 na dīyate yadi tv asya manasā yad abhīpsitam /
Rām, Bā, 64, 8.1 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ /
Rām, Bā, 64, 17.1 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ sampatsyate tava /
Rām, Bā, 64, 27.1 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho /
Rām, Bā, 65, 10.1 yasmād bhāgārthino bhāgān nākalpayata me surāḥ /
Rām, Bā, 65, 17.2 vīryaśulketi bhagavan na dadāmi sutām aham //
Rām, Bā, 65, 19.2 na śekur grahaṇe tasya dhanuṣas tolane 'pi vā //
Rām, Bā, 66, 9.1 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ /
Rām, Bā, 66, 9.1 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ /
Rām, Bā, 66, 9.1 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ /
Rām, Bā, 68, 5.2 yathā kālātyayo na syād dūtā hi tvarayanti mām //
Rām, Bā, 70, 21.1 dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ /
Rām, Bā, 71, 2.2 ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaścana //
Rām, Bā, 71, 4.1 vaktavyaṃ na naraśreṣṭha śrūyatāṃ vacanaṃ mama //
Rām, Bā, 71, 15.2 prabhutve nāsīt saṃdeho yathārhaṃ kartum arhathaḥ //
Rām, Bā, 73, 14.1 tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ /
Rām, Bā, 73, 20.1 kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati /
Rām, Bā, 73, 20.3 kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam //
Rām, Bā, 74, 9.2 na caikasmin hate rāme sarve jīvāmahe vayam //
Rām, Bā, 75, 6.2 tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram //
Rām, Bā, 75, 8.1 na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ /
Rām, Bā, 75, 13.2 viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt //
Rām, Bā, 75, 14.1 so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām /
Rām, Bā, 75, 15.1 tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava /
Rām, Bā, 75, 19.1 na ceyaṃ mama kākutstha vrīḍā bhavitum arhati /
Rām, Ay, 1, 15.2 ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate //
Rām, Ay, 1, 16.2 na smaraty apakārāṇāṃ śatam apy ātmavattayā //
Rām, Ay, 1, 22.1 arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ /
Rām, Ay, 1, 24.3 anasūyo jitakrodho na dṛpto na ca matsarī /
Rām, Ay, 1, 24.3 anasūyo jitakrodho na dṛpto na ca matsarī /
Rām, Ay, 1, 24.4 na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ //
Rām, Ay, 1, 24.4 na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ //
Rām, Ay, 2, 24.2 gatvā saumitrisahito nāvijitya nivartate //
Rām, Ay, 3, 13.2 na tatarpa samāyāntaṃ paśyamāno narādhipaḥ //
Rām, Ay, 4, 15.1 na kiṃcin mama kartavyaṃ tavānyatrābhiṣecanāt /
Rām, Ay, 4, 20.1 tad yāvad eva me ceto na vimuhyati rāghava /
Rām, Ay, 7, 10.2 upaplutamahaughena kim ātmānaṃ na budhyase //
Rām, Ay, 7, 13.1 kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare /
Rām, Ay, 7, 18.2 tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ //
Rām, Ay, 7, 19.2 ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase //
Rām, Ay, 7, 20.2 śuddhabhāve na jānīṣe tenaivam atisaṃdhitā //
Rām, Ay, 7, 30.1 rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye /
Rām, Ay, 7, 31.1 na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam /
Rām, Ay, 8, 2.2 śokasāgaramadhyastham ātmānaṃ nāvabudhyase //
Rām, Ay, 8, 12.1 anarthadarśinī maurkhyān nātmānam avabudhyase /
Rām, Ay, 8, 14.1 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini /
Rām, Ay, 8, 17.1 sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase /
Rām, Ay, 8, 21.1 tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃcit kariṣyati /
Rām, Ay, 8, 21.2 rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ //
Rām, Ay, 8, 26.2 rāmamātā sapatnī te kathaṃ vairaṃ na yātayet //
Rām, Ay, 9, 3.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ay, 9, 7.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ay, 9, 17.1 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ /
Rām, Ay, 9, 18.1 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum /
Rām, Ay, 9, 18.1 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum /
Rām, Ay, 9, 19.1 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ /
Rām, Ay, 9, 28.1 kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm /
Rām, Ay, 9, 29.2 nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam //
Rām, Ay, 9, 41.1 gatodake setubandho na kalyāṇi vidhīyate /
Rām, Ay, 10, 6.1 na te 'ham abhijānāmi krodham ātmani saṃśritam /
Rām, Ay, 10, 11.2 na te kaṃcid abhiprāyaṃ vyāhantum aham utsahe //
Rām, Ay, 10, 14.1 nāsmi viprakṛtā deva kenacin na vimānitā /
Rām, Ay, 10, 14.1 nāsmi viprakṛtā deva kenacin na vimānitā /
Rām, Ay, 10, 17.1 avalipte na jānāsi tvattaḥ priyataro mama /
Rām, Ay, 10, 17.2 manujo manujavyāghrād rāmād anyo na vidyate //
Rām, Ay, 10, 19.1 balam ātmani paśyantī na māṃ śaṅkitum arhasi /
Rām, Ay, 10, 37.2 jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam //
Rām, Ay, 10, 39.2 na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam //
Rām, Ay, 11, 8.2 rājño vilapamānasya na vyabhāsata śarvarī //
Rām, Ay, 11, 10.1 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ /
Rām, Ay, 11, 10.2 athavā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām /
Rām, Ay, 11, 14.2 śrutvā vicitraṃ karuṇaṃ vilāpaṃ bhartur nṛśaṃsā na cakāra vākyam //
Rām, Ay, 12, 6.2 satyānurodhāt samaye velāṃ svāṃ nātivartate //
Rām, Ay, 12, 7.1 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi /
Rām, Ay, 12, 8.2 nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā //
Rām, Ay, 12, 20.1 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ /
Rām, Ay, 13, 14.1 na paśyāmaś ca rājānam uditaś ca divākaraḥ /
Rām, Ay, 13, 21.1 na caiva saṃprasupto 'ham ānayed āśu rāghavam /
Rām, Ay, 15, 8.1 ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati /
Rām, Ay, 15, 8.1 ato hi na priyataraṃ nānyat kiṃcid bhaviṣyati /
Rām, Ay, 15, 10.1 na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt /
Rām, Ay, 16, 3.2 śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum //
Rām, Ay, 16, 3.2 śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum //
Rām, Ay, 16, 8.2 kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati //
Rām, Ay, 16, 11.1 kaccin mayā nāparādham ajñānād yena me pitā /
Rām, Ay, 16, 12.1 vivarṇavadano dīno na hi mām abhibhāṣate /
Rām, Ay, 16, 12.2 śārīro mānaso vāpi kaccid enaṃ na bādhate /
Rām, Ay, 16, 13.1 kaccin na kiṃcid bharate kumāre priyadarśane /
Rām, Ay, 16, 14.2 muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe //
Rām, Ay, 16, 15.2 kathaṃ tasmin na varteta pratyakṣe sati daivate //
Rām, Ay, 16, 19.2 kariṣye pratijāne ca rāmo dvir nābhibhāṣate //
Rām, Ay, 16, 27.2 śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt //
Rām, Ay, 16, 29.2 nābhinandati durdharṣo yathāpuram ariṃdamaḥ //
Rām, Ay, 16, 30.1 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ /
Rām, Ay, 16, 31.2 niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam //
Rām, Ay, 16, 32.2 svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam //
Rām, Ay, 16, 40.1 tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam /
Rām, Ay, 16, 41.1 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate /
Rām, Ay, 16, 41.2 naitat kiṃcin naraśreṣṭha manyur eṣo 'panīyatām //
Rām, Ay, 16, 42.1 yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran /
Rām, Ay, 16, 42.2 pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā //
Rām, Ay, 16, 46.1 nāham arthaparo devi lokam āvastum utsahe /
Rām, Ay, 16, 48.1 na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram /
Rām, Ay, 16, 50.1 na nūnaṃ mayi kaikeyi kiṃcid āśaṃsase guṇam /
Rām, Ay, 16, 58.1 na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati /
Rām, Ay, 16, 59.1 na vanaṃ gantukāmasya tyajataś ca vasuṃdharām /
Rām, Ay, 16, 61.2 na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā //
Rām, Ay, 17, 14.1 devi nūnaṃ na jānīṣe mahad bhayam upasthitam /
Rām, Ay, 17, 20.1 yadi putra na jāyethā mama śokāya rāghava /
Rām, Ay, 17, 20.2 na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā //
Rām, Ay, 17, 21.2 aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate //
Rām, Ay, 17, 22.1 na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe /
Rām, Ay, 17, 25.2 kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate //
Rām, Ay, 17, 28.1 sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate /
Rām, Ay, 17, 29.1 mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama /
Rām, Ay, 17, 29.1 mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama /
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Rām, Ay, 17, 30.1 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate /
Rām, Ay, 17, 30.1 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate /
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ay, 18, 2.1 na rocate mamāpy etad ārye yad rāghavo vanam /
Rām, Ay, 18, 3.2 nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ //
Rām, Ay, 18, 4.1 nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham /
Rām, Ay, 18, 4.1 nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham /
Rām, Ay, 18, 5.1 na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ /
Rām, Ay, 18, 8.1 yāvad eva na jānāti kaścid artham imaṃ naraḥ /
Rām, Ay, 18, 18.1 na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam /
Rām, Ay, 18, 21.2 tvāṃ nāham anujānāmi na gantavyam ito vanam //
Rām, Ay, 18, 21.2 tvāṃ nāham anujānāmi na gantavyam ito vanam //
Rām, Ay, 18, 22.1 tvadviyogān na me kāryaṃ jīvitena sukhena vā /
Rām, Ay, 18, 23.2 ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum //
Rām, Ay, 18, 26.1 nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama /
Rām, Ay, 18, 30.1 na khalv etan mayaikena kriyate pitṛśāsanam /
Rām, Ay, 18, 31.1 tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā /
Rām, Ay, 18, 31.2 pitur hi vacanaṃ kurvan na kaścin nāma hīyate //
Rām, Ay, 18, 34.2 na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā //
Rām, Ay, 18, 35.1 so 'haṃ na śakṣyāmi pitur niyogam ativartitum /
Rām, Ay, 18, 39.1 yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam /
Rām, Ay, 18, 39.2 adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ //
Rām, Ay, 19, 4.2 mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru //
Rām, Ay, 19, 5.1 tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe /
Rām, Ay, 19, 6.1 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
Rām, Ay, 19, 6.1 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
Rām, Ay, 19, 8.2 satyaṃ neti manastāpas tasya tāpas tapec ca mām //
Rām, Ay, 19, 12.2 tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram //
Rām, Ay, 19, 14.2 yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet //
Rām, Ay, 19, 15.1 jānāsi hi yathā saumya na mātṛṣu mamāntaram /
Rām, Ay, 19, 16.2 ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye //
Rām, Ay, 19, 18.1 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate /
Rām, Ay, 19, 19.2 yasya na grahaṇaṃ kiṃcit karmaṇo 'nyatra dṛśyate //
Rām, Ay, 19, 21.1 vyāhate 'py abhiṣeke me paritāpo na vidyate /
Rām, Ay, 19, 22.1 na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā /
Rām, Ay, 20, 8.1 pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate /
Rām, Ay, 20, 8.2 santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase //
Rām, Ay, 20, 10.2 tathāpy upekṣaṇīyaṃ te na me tad api rocate //
Rām, Ay, 20, 11.2 vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate //
Rām, Ay, 20, 12.2 na daivena vipannārthaḥ puruṣaḥ so 'vasīdati //
Rām, Ay, 20, 16.1 lokapālāḥ samastās te nādya rāmābhiṣecanam /
Rām, Ay, 20, 16.2 na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā //
Rām, Ay, 20, 19.1 madbalena viruddhāya na syād daivabalaṃ tathā /
Rām, Ay, 20, 22.2 naivam icchasi dharmātman rājyaṃ rāma tvam ātmani //
Rām, Ay, 20, 25.1 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me /
Rām, Ay, 20, 25.1 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me /
Rām, Ay, 20, 25.2 nāsirābandhanārthāya na śarāḥ stambhahetavaḥ //
Rām, Ay, 20, 25.2 nāsirābandhanārthāya na śarāḥ stambhahetavaḥ //
Rām, Ay, 20, 26.2 na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama //
Rām, Ay, 20, 27.2 pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye //
Rām, Ay, 21, 4.1 ka etacchraddadhecchrutvā kasya vā na bhaved bhayam /
Rām, Ay, 21, 6.1 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati /
Rām, Ay, 21, 8.2 bhavatyā ca parityakto na nūnaṃ vartayiṣyati //
Rām, Ay, 21, 9.2 sa bhavatyā na kartavyo manasāpi vigarhitaḥ //
Rām, Ay, 21, 16.1 āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam /
Rām, Ay, 21, 19.2 śramaṃ nāvāpnuyāt kiṃcid apramattā tathā kuru //
Rām, Ay, 21, 20.2 bhartāraṃ nānuvarteta sā ca pāpagatir bhavet //
Rām, Ay, 22, 7.2 mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka //
Rām, Ay, 23, 3.1 vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī /
Rām, Ay, 23, 8.1 adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava /
Rām, Ay, 23, 9.1 na te śataśalākena jalaphenanibhena ca /
Rām, Ay, 23, 10.2 candrahaṃsaprakāśābhyāṃ vījyate na tavānanam //
Rām, Ay, 23, 11.2 stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ //
Rām, Ay, 23, 12.1 na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ /
Rām, Ay, 23, 13.1 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ /
Rām, Ay, 23, 14.2 mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ //
Rām, Ay, 23, 15.1 na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ /
Rām, Ay, 23, 16.1 na ca kāñcanacitraṃ te paśyāmi priyadarśana /
Rām, Ay, 23, 17.2 apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate //
Rām, Ay, 23, 23.1 bharatasya samīpe te nāhaṃ kathyaḥ kadācana /
Rām, Ay, 23, 23.2 ṛddhiyuktā hi puruṣā na sahante parastavam /
Rām, Ay, 23, 23.3 tasmān na te guṇāḥ kathyā bharatasyāgrato mama //
Rām, Ay, 23, 24.1 nāpi tvaṃ tena bhartavyā viśeṣeṇa kadācana /
Rām, Ay, 23, 31.1 vipriyaṃ na ca kartavyaṃ bharatasya kadācana /
Rām, Ay, 23, 34.2 yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama //
Rām, Ay, 24, 4.1 na pitā nātmajo nātmā na mātā na sakhījanaḥ /
Rām, Ay, 24, 4.1 na pitā nātmajo nātmā na mātā na sakhījanaḥ /
Rām, Ay, 24, 4.1 na pitā nātmajo nātmā na mātā na sakhījanaḥ /
Rām, Ay, 24, 4.1 na pitā nātmajo nātmā na mātā na sakhījanaḥ /
Rām, Ay, 24, 4.1 na pitā nātmajo nātmā na mātā na sakhījanaḥ /
Rām, Ay, 24, 6.2 naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate //
Rām, Ay, 24, 8.2 nāsmi samprati vaktavyā vartitavyaṃ yathā mayā //
Rām, Ay, 24, 12.1 phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ /
Rām, Ay, 24, 12.2 na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā //
Rām, Ay, 24, 16.2 tvayā mama naravyāghra nāhaṃ tam api rocaye //
Rām, Ay, 24, 18.2 nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati //
Rām, Ay, 24, 19.1 tathā bruvāṇām api dharmavatsalo na ca sma sītāṃ nṛvaro ninīṣati /
Rām, Ay, 25, 5.2 sadā sukhaṃ na jānāmi duḥkham eva sadā vanam //
Rām, Ay, 25, 14.1 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava /
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 25, 15.2 na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā //
Rām, Ay, 26, 4.1 na ca māṃ tvatsamīpasthām api śaknoti rāghava /
Rām, Ay, 26, 5.1 patihīnā tu yā nārī na sā śakṣyati jīvitum /
Rām, Ay, 26, 8.2 sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā //
Rām, Ay, 26, 17.2 nābhirocayase netuṃ tvaṃ māṃ keneha hetunā //
Rām, Ay, 26, 19.1 yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi /
Rām, Ay, 26, 20.2 nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam //
Rām, Ay, 27, 4.2 tejo nāsti paraṃ rāme tapatīva divākare //
Rām, Ay, 27, 7.1 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha /
Rām, Ay, 27, 9.1 sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi /
Rām, Ay, 27, 10.1 na ca me bhavitā tatra kaścit pathi pariśramaḥ /
Rām, Ay, 27, 15.1 na mātur na pitus tatra smariṣyāmi na veśmanaḥ /
Rām, Ay, 27, 15.1 na mātur na pitus tatra smariṣyāmi na veśmanaḥ /
Rām, Ay, 27, 15.1 na mātur na pitus tatra smariṣyāmi na veśmanaḥ /
Rām, Ay, 27, 16.1 na ca tatra gataḥ kiṃcid draṣṭum arhasi vipriyam /
Rām, Ay, 27, 16.2 matkṛte na ca te śoko na bhaviṣyāmi durbharā //
Rām, Ay, 27, 16.2 matkṛte na ca te śoko na bhaviṣyāmi durbharā //
Rām, Ay, 27, 18.1 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi /
Rām, Ay, 27, 19.1 paścād api hi duḥkhena mama naivāsti jīvitam /
Rām, Ay, 27, 20.1 idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe /
Rām, Ay, 27, 25.1 na devi tava duḥkhena svargam apy abhirocaye /
Rām, Ay, 27, 25.2 na hi me 'sti bhayaṃ kiṃcit svayambhor iva sarvataḥ //
Rām, Ay, 27, 26.2 vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe //
Rām, Ay, 27, 27.2 na vihātuṃ mayā śakyā kīrtir ātmavatā yathā //
Rām, Ay, 27, 29.2 ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe //
Rām, Ay, 28, 4.2 duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam //
Rām, Ay, 28, 6.2 kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ //
Rām, Ay, 29, 22.2 ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat //
Rām, Ay, 29, 24.2 gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā /
Rām, Ay, 29, 26.2 manyur na khalu kartavyaḥ parihāso hy ayaṃ mama //
Rām, Ay, 30, 4.1 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ /
Rām, Ay, 30, 7.2 necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt //
Rām, Ay, 30, 8.1 yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api /
Rām, Ay, 30, 10.2 na hi rājā priyaṃ putraṃ vivāsayitum arhati //
Rām, Ay, 30, 21.2 śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam //
Rām, Ay, 31, 20.2 kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ //
Rām, Ay, 31, 25.2 ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam //
Rām, Ay, 31, 31.2 na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ //
Rām, Ay, 31, 32.1 naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm /
Rām, Ay, 31, 32.1 naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm /
Rām, Ay, 31, 32.1 naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm /
Rām, Ay, 31, 32.2 tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha //
Rām, Ay, 31, 35.1 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
Rām, Ay, 31, 35.1 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
Rām, Ay, 31, 36.1 tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm /
Rām, Ay, 31, 36.1 tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm /
Rām, Ay, 31, 36.1 tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm /
Rām, Ay, 31, 36.1 tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm /
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 32, 5.2 nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati //
Rām, Ay, 32, 10.3 nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate //
Rām, Ay, 32, 13.2 vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata //
Rām, Ay, 33, 14.2 kaikeyi kuśacīreṇa na sītā gantum arhati //
Rām, Ay, 33, 17.2 vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite //
Rām, Ay, 33, 19.2 yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet //
Rām, Ay, 34, 2.1 nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam /
Rām, Ay, 34, 2.2 na cainam abhisamprekṣya pratyabhāṣata durmanāḥ //
Rām, Ay, 34, 5.1 na tv evānāgate kāle dehāc cyavati jīvitam /
Rām, Ay, 34, 5.2 kaikeyyā kliśyamānasya mṛtyur mama na vidyate //
Rām, Ay, 34, 8.2 rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha //
Rām, Ay, 34, 20.2 bhartāraṃ nānumanyante vinipātagataṃ striyaḥ //
Rām, Ay, 34, 21.1 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama /
Rām, Ay, 34, 24.1 na mām asajjanenāryā samānayitum arhati /
Rām, Ay, 34, 24.2 dharmād vicalituṃ nāham alaṃ candrād iva prabhā //
Rām, Ay, 34, 25.1 nātantrī vādyate vīṇā nācakro vartate rathaḥ /
Rām, Ay, 34, 25.1 nātantrī vādyate vīṇā nācakro vartate rathaḥ /
Rām, Ay, 34, 25.2 nāpatiḥ sukham edhate yā syād api śatātmajā //
Rām, Ay, 34, 26.2 amitasya hi dātāraṃ bhartāraṃ kā na pūjayet //
Rām, Ay, 35, 20.2 yad devagarbhapratime vanaṃ yāti na bhidyate //
Rām, Ay, 35, 21.2 na jahāti ratā dharme merum arkaprabhā yathā //
Rām, Ay, 35, 23.3 evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam //
Rām, Ay, 35, 29.3 dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata //
Rām, Ay, 35, 31.1 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ /
Rām, Ay, 35, 34.1 nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi /
Rām, Ay, 35, 36.2 manasāpy aśruvegaiś ca na nyavartata mānuṣam //
Rām, Ay, 35, 37.1 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet /
Rām, Ay, 36, 3.1 na krudhyaty abhiśasto 'pi krodhanīyāni varjayan /
Rām, Ay, 36, 9.1 nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata /
Rām, Ay, 36, 9.2 vyasṛjan kavalān nāgā gāvo vatsān na pāyayan //
Rām, Ay, 36, 12.2 āhāre vā vihāre vā na kaścid akaron manaḥ //
Rām, Ay, 36, 13.2 na hṛṣṭo lakṣyate kaścit sarvaḥ śokaparāyaṇaḥ //
Rām, Ay, 36, 14.1 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ /
Rām, Ay, 36, 14.1 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ /
Rām, Ay, 36, 14.2 na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat //
Rām, Ay, 36, 16.2 śokabhāreṇa cākrāntāḥ śayanaṃ na jahus tadā //
Rām, Ay, 37, 1.2 naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī //
Rām, Ay, 37, 3.1 na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ /
Rām, Ay, 37, 6.2 na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī //
Rām, Ay, 37, 6.2 na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī //
Rām, Ay, 37, 6.2 na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī //
Rām, Ay, 37, 7.1 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama /
Rām, Ay, 37, 7.1 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama /
Rām, Ay, 37, 12.2 rājño nātibabhau rūpaṃ grastasyāṃśumato yathā //
Rām, Ay, 37, 14.2 padāni pathi dṛśyante sa mahātmā na dṛśyate //
Rām, Ay, 37, 18.2 na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe //
Rām, Ay, 37, 20.2 klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām //
Rām, Ay, 37, 27.1 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa /
Rām, Ay, 37, 27.2 rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate //
Rām, Ay, 38, 18.1 na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam /
Rām, Ay, 38, 19.1 na hi me jīvite kiṃcit sāmarthyam iha kalpyate /
Rām, Ay, 39, 4.2 rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana //
Rām, Ay, 39, 7.2 damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ //
Rām, Ay, 39, 8.2 na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati //
Rām, Ay, 40, 2.2 naiva te saṃnyavartanta rāmasyānugatā ratham //
Rām, Ay, 40, 10.1 na ca tapyed yathā cāsau vanavāsaṃ gate mayi /
Rām, Ay, 40, 14.2 nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari /
Rām, Ay, 40, 14.3 upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam //
Rām, Ay, 40, 17.2 na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ //
Rām, Ay, 40, 24.1 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ /
Rām, Ay, 41, 2.2 vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi //
Rām, Ay, 41, 4.2 sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ //
Rām, Ay, 41, 6.2 nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa //
Rām, Ay, 41, 18.2 api prāṇān asiṣyanti na tu tyakṣyanti niścayam //
Rām, Ay, 41, 20.1 ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ /
Rām, Ay, 41, 21.2 na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ //
Rām, Ay, 41, 25.2 yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ //
Rām, Ay, 41, 30.2 ālokam api rāmasya na paśyanti sma duḥkhitāḥ //
Rām, Ay, 42, 3.1 na cāhṛṣyan na cāmodan vaṇijo na prasārayan /
Rām, Ay, 42, 3.1 na cāhṛṣyan na cāmodan vaṇijo na prasārayan /
Rām, Ay, 42, 3.1 na cāhṛṣyan na cāmodan vaṇijo na prasārayan /
Rām, Ay, 42, 3.2 na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ //
Rām, Ay, 42, 3.2 na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ //
Rām, Ay, 42, 4.1 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam /
Rām, Ay, 42, 4.2 putraṃ prathamajaṃ labdhvā jananī nābhyanandata //
Rām, Ay, 42, 6.2 putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam //
Rām, Ay, 42, 10.2 priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum //
Rām, Ay, 42, 13.1 yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ /
Rām, Ay, 42, 13.1 yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ /
Rām, Ay, 42, 18.2 na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ //
Rām, Ay, 42, 20.1 kaikeyyā na vayaṃ rājye bhṛtakā nivasema hi /
Rām, Ay, 42, 22.1 na hi pravrajite rāme jīviṣyati mahīpatiḥ /
Rām, Ay, 43, 14.1 nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane /
Rām, Ay, 44, 19.2 sarvaṃ tad anujānāmi na hi varte pratigrahe //
Rām, Ay, 44, 21.1 aśvānāṃ khādanenāham arthī nānyena kenacit /
Rām, Ay, 45, 4.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ay, 45, 7.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 45, 8.2 nātra bhītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ay, 45, 10.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ay, 45, 12.1 asmin pravrajito rājā na ciraṃ vartayiṣyati /
Rām, Ay, 45, 14.2 nāśaṃse yadi jīvanti sarve te śarvarīm imām //
Rām, Ay, 46, 9.1 nātikrāntam idaṃ loke puruṣeṇeha kenacit /
Rām, Ay, 46, 10.1 na manye brahmacarye 'sti svadhīte vā phalodayaḥ /
Rām, Ay, 46, 15.1 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye /
Rām, Ay, 46, 15.2 yathā daśaratho rājā māṃ na śocet tathā kuru //
Rām, Ay, 46, 18.2 yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate //
Rām, Ay, 46, 19.1 tad yathā sa mahārājo nālīkam adhigacchati /
Rām, Ay, 46, 19.2 na ca tāmyati duḥkhena sumantra kuru tat tathā //
Rām, Ay, 46, 21.1 naivāham anuśocāmi lakṣmaṇo na ca maithilī /
Rām, Ay, 46, 21.1 naivāham anuśocāmi lakṣmaṇo na ca maithilī /
Rām, Ay, 46, 26.2 asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati //
Rām, Ay, 46, 30.1 yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ /
Rām, Ay, 46, 37.1 asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam /
Rām, Ay, 46, 41.1 tvatkṛte na mayā prāptaṃ rathacaryākṛtaṃ sukham /
Rām, Ay, 46, 44.1 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā /
Rām, Ay, 46, 48.2 bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi //
Rām, Ay, 46, 52.2 rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam //
Rām, Ay, 47, 2.2 yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi //
Rām, Ay, 47, 7.2 api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam //
Rām, Ay, 47, 15.1 apīdānīṃ na kaikeyī saubhāgyamadamohitā /
Rām, Ay, 47, 23.1 śocantyāś cālpabhāgyāyā na kiṃcid upakurvatā /
Rām, Ay, 47, 26.2 tena lakṣmaṇa nādyāham ātmānam abhiṣecaye //
Rām, Ay, 47, 30.1 naitad aupayikaṃ rāma yad idaṃ paritapyase /
Rām, Ay, 47, 31.1 na ca sītā tvayā hīnā na cāham api rāghava /
Rām, Ay, 47, 31.1 na ca sītā tvayā hīnā na cāham api rāghava /
Rām, Ay, 47, 32.1 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa /
Rām, Ay, 47, 32.1 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa /
Rām, Ay, 47, 32.1 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa /
Rām, Ay, 48, 22.3 anena kāraṇenāham iha vāsaṃ na rocaye //
Rām, Ay, 48, 27.2 kalyāṇāni samādhatte na pāpe kurute manaḥ //
Rām, Ay, 51, 6.1 kaccin na sagajā sāśvā sajanā sajanādhipā /
Rām, Ay, 51, 10.2 hatāḥ sma khalu ye neha paśyāma iti rāghavam //
Rām, Ay, 51, 11.2 na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā //
Rām, Ay, 51, 18.1 yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam /
Rām, Ay, 51, 25.2 vanavāsād anuprāptaṃ kasmān na pratibhāṣase //
Rām, Ay, 51, 26.2 uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā //
Rām, Ay, 51, 27.1 deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim /
Rām, Ay, 51, 27.2 neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām //
Rām, Ay, 52, 19.3 rāmasya tu parityāge na hetum upalakṣaye //
Rām, Ay, 52, 21.1 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye /
Rām, Ay, 52, 24.2 tena duḥkhena rudatī naiva māṃ kiṃcid abravīt //
Rām, Ay, 53, 1.1 mama tv aśvā nivṛttasya na prāvartanta vartmani /
Rām, Ay, 53, 5.1 na ca sarpanti sattvāni vyālā na prasaranti ca /
Rām, Ay, 53, 5.1 na ca sarpanti sattvāni vyālā na prasaranti ca /
Rām, Ay, 53, 7.2 nādya bhānty alpagandhīni phalāni ca yathā puram //
Rām, Ay, 53, 8.1 praviśantam ayodhyāṃ māṃ na kaścid abhinandati /
Rām, Ay, 53, 11.1 nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca /
Rām, Ay, 53, 11.1 nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca /
Rām, Ay, 53, 11.2 aham ārtatayā kaṃcid viśeṣaṃ nopalakṣaye //
Rām, Ay, 53, 15.2 mayā na mantrakuśalair vṛddhaiḥ saha samarthitam //
Rām, Ay, 53, 16.1 na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ /
Rām, Ay, 53, 16.1 na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ /
Rām, Ay, 53, 16.1 na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ /
Rām, Ay, 53, 19.2 na śakṣyāmi vinā rāmaṃ muhūrtam api jīvitum //
Rām, Ay, 53, 22.2 rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 53, 23.2 imām avasthām āpanno neha paśyāmi rāghavam //
Rām, Ay, 53, 24.2 na māṃ jānīta duḥkhena mriyamāṇam anāthavat /
Rām, Ay, 53, 25.1 aśobhanaṃ yo 'ham ihādya rāghavaṃ didṛkṣamāṇo na labhe salakṣmaṇam /
Rām, Ay, 54, 2.2 tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham //
Rām, Ay, 54, 3.2 atha tān nānugacchāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 54, 8.1 nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye /
Rām, Ay, 54, 13.2 na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā //
Rām, Ay, 54, 14.2 vadanaṃ tadvadānyāyā vaidehyā na vikampate //
Rām, Ay, 54, 17.2 nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā //
Rām, Ay, 54, 18.1 na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
Rām, Ay, 54, 18.1 na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
Rām, Ay, 54, 18.1 na śocyās te na cātmā te śocyo nāpi janādhipaḥ /
Rām, Ay, 54, 20.2 na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca //
Rām, Ay, 55, 9.1 vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ /
Rām, Ay, 55, 9.2 apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā //
Rām, Ay, 55, 11.2 bhrātā jyeṣṭho variṣṭhaś ca kimarthaṃ nāvamaṃsyate //
Rām, Ay, 55, 12.1 na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati /
Rām, Ay, 55, 12.2 evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate //
Rām, Ay, 55, 13.2 naitāni yātayāmāni kurvanti punar adhvare //
Rām, Ay, 55, 14.2 nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram //
Rām, Ay, 55, 15.1 naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati /
Rām, Ay, 55, 18.2 tṛtīyā jñātayo rājaṃś caturthī neha vidyate //
Rām, Ay, 55, 19.1 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ /
Rām, Ay, 55, 19.2 na vanaṃ gantum icchāmi sarvathā hi hatā tvayā //
Rām, Ay, 56, 6.2 nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam //
Rām, Ay, 56, 9.2 yācitāsmi hatā deva hantavyāhaṃ na hi tvayā //
Rām, Ay, 56, 10.1 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā /
Rām, Ay, 56, 12.2 śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ //
Rām, Ay, 56, 13.2 soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate //
Rām, Ay, 57, 5.2 doṣaṃ vā yo na jānāti sa bāla iti hocyate //
Rām, Ay, 57, 22.2 na kaścit sādhu manyeta yathaiva gurutalpagam //
Rām, Ay, 57, 23.1 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ /
Rām, Ay, 57, 32.1 na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā /
Rām, Ay, 57, 32.2 pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi //
Rām, Ay, 57, 34.2 na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ //
Rām, Ay, 57, 35.2 taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet //
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Ay, 58, 7.2 na tan manasi kartavyaṃ tvayā tāta tapasvinā //
Rām, Ay, 58, 8.2 samāsaktās tvayi prāṇāḥ kiṃcin nau nābhibhāṣase //
Rām, Ay, 58, 11.1 kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ /
Rām, Ay, 58, 19.1 yady etad aśubhaṃ karma na sma me kathayeḥ svayam /
Rām, Ay, 58, 21.2 api hy adya kulaṃ na syād rāghavāṇāṃ kuto bhavān //
Rām, Ay, 58, 26.1 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika /
Rām, Ay, 58, 26.2 kiṃ nu nāliṅgase putra sukumāra vaco vada //
Rām, Ay, 58, 38.3 na hi tv asmin kule jāto gacchaty akuśalāṃ gatim //
Rām, Ay, 58, 44.1 adyaiva jahi māṃ rājan maraṇe nāsti me vyathā /
Rām, Ay, 58, 48.2 na tan me sadṛśaṃ devi yan mayā rāghave kṛtam //
Rām, Ay, 58, 49.1 cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate /
Rām, Ay, 58, 50.2 na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam //
Rām, Ay, 58, 51.1 na te manuṣyā devās te ye cāruśubhakuṇḍalam /
Rām, Ay, 59, 11.2 na babhrāja rajodhvastā tāreva gaganacyutā //
Rām, Ay, 60, 4.2 vipathe sārthahīneva nāhaṃ jīvitum utsahe //
Rām, Ay, 60, 6.1 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan /
Rām, Ay, 60, 13.1 na tu saṃkālanaṃ rājño vinā putreṇa mantriṇaḥ /
Rām, Ay, 60, 16.2 purī nārājatāyodhyā hīnā rājñā mahātmanā //
Rām, Ay, 60, 17.2 śūnyacatvaraveśmāntā na babhrāja yathāpuram //
Rām, Ay, 60, 18.2 purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā //
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ay, 61, 7.2 arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt //
Rām, Ay, 61, 8.1 nārājake janapade vidyunmālī mahāsvanaḥ /
Rām, Ay, 61, 9.1 nārājake janapade bījamuṣṭiḥ prakīryate /
Rām, Ay, 61, 9.2 nārājake pituḥ putro bhāryā vā vartate vaśe //
Rām, Ay, 61, 10.1 arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
Rām, Ay, 61, 10.1 arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
Rām, Ay, 61, 11.1 nārājake janapade kārayanti sabhāṃ narāḥ /
Rām, Ay, 61, 12.1 nārājake janapade yajñaśīlā dvijātayaḥ /
Rām, Ay, 61, 13.1 nārājake janapade prabhūtanaṭanartakāḥ /
Rām, Ay, 61, 14.1 nārājake janapade siddhārthā vyavahāriṇaḥ /
Rām, Ay, 61, 15.1 nārājake janapade vāhanaiḥ śīghragāmibhiḥ /
Rām, Ay, 61, 16.1 nārājake janapade dhanavantaḥ surakṣitāḥ /
Rām, Ay, 61, 17.1 nārājake janapade vaṇijo dūragāminaḥ /
Rām, Ay, 61, 18.1 nārājake janapade caraty ekacaro vaśī /
Rām, Ay, 61, 19.1 nārājake janapade yogakṣemaṃ pravartate /
Rām, Ay, 61, 19.2 na cāpy arājake senā śatrūn viṣahate yudhi //
Rām, Ay, 61, 21.1 nārājake janapade svakaṃ bhavati kasyacit /
Rām, Ay, 61, 23.1 aho tama ivedaṃ syān na prajñāyeta kiṃcana /
Rām, Ay, 61, 23.2 rājā cen na bhavel loke vibhajan sādhvasādhunī //
Rām, Ay, 61, 24.2 nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ //
Rām, Ay, 63, 5.2 goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ //
Rām, Ay, 63, 6.2 suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase //
Rām, Ay, 63, 16.3 etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye //
Rām, Ay, 63, 17.1 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ /
Rām, Ay, 63, 17.2 jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam //
Rām, Ay, 63, 18.2 bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam //
Rām, Ay, 65, 15.1 eṣā nātipratītā me puṇyodyānā yaśasvinī /
Rām, Ay, 65, 17.2 samantān naranārīṇāṃ tam adya na śṛṇomy aham //
Rām, Ay, 65, 20.1 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ /
Rām, Ay, 65, 20.1 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ /
Rām, Ay, 65, 20.1 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ /
Rām, Ay, 65, 27.1 bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ /
Rām, Ay, 65, 27.2 avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma //
Rām, Ay, 66, 5.2 api nādhvaśramaḥ śīghraṃ rathenāpatatas tava //
Rām, Ay, 66, 11.2 na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me //
Rām, Ay, 66, 12.2 tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ //
Rām, Ay, 66, 17.2 tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā //
Rām, Ay, 66, 19.2 tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ //
Rām, Ay, 66, 22.2 pitaraṃ yo na paśyāmi nityaṃ priyahite ratam //
Rām, Ay, 66, 24.1 na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān /
Rām, Ay, 66, 37.1 kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 37.2 kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ //
Rām, Ay, 66, 38.1 kaccin na paradārān vā rājaputro 'bhimanyate /
Rām, Ay, 66, 40.1 na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 40.2 kaścin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ /
Rām, Ay, 66, 40.3 na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati //
Rām, Ay, 67, 4.2 aṅgāram upagūhya sma pitā me nāvabuddhavān //
Rām, Ay, 67, 8.2 prasthāpya vanavāsāya kathaṃ pāpe na śocasi //
Rām, Ay, 67, 10.1 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati /
Rām, Ay, 67, 14.2 sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm /
Rām, Ay, 68, 7.2 na te 'ham abhibhāṣyo 'smi durvṛtte patighātini //
Rām, Ay, 68, 9.1 na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ /
Rām, Ay, 68, 13.1 kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam /
Rām, Ay, 68, 14.2 tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ //
Rām, Ay, 68, 19.1 bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat /
Rām, Ay, 68, 21.1 śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa /
Rām, Ay, 68, 23.2 yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ //
Rām, Ay, 68, 26.2 vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ //
Rām, Ay, 69, 32.1 diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ /
Rām, Ay, 70, 9.1 vidhavā pṛthivī rājaṃs tvayā hīnā na rājate /
Rām, Ay, 71, 16.1 avadāraṇakāle tu pṛthivī nāvadīryate /
Rām, Ay, 71, 18.2 ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam //
Rām, Ay, 71, 22.2 teṣu cāparihāryeṣu naivaṃ bhavitum arhati //
Rām, Ay, 72, 3.2 kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham //
Rām, Ay, 72, 21.2 yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam //
Rām, Ay, 72, 22.2 tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam //
Rām, Ay, 73, 3.2 saṃgatyā nāparādhnoti rājyam etad anāyakam //
Rām, Ay, 73, 7.2 naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ //
Rām, Ay, 73, 12.1 na sakāmāṃ kariṣyāmi svām imāṃ mātṛgandhinīm /
Rām, Ay, 75, 4.2 nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt //
Rām, Ay, 76, 5.2 nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ //
Rām, Ay, 76, 14.1 yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye /
Rām, Ay, 76, 17.1 yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt /
Rām, Ay, 78, 2.2 nāsyāntam avagacchāmi manasāpi vicintayan //
Rām, Ay, 79, 7.1 kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ /
Rām, Ay, 79, 9.1 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi /
Rām, Ay, 79, 10.2 buddhir anyā na te kāryā guha satyaṃ bravīmi te //
Rām, Ay, 79, 12.1 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale /
Rām, Ay, 80, 5.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ay, 80, 8.1 na hi me 'viditaṃ kiṃcid vane 'smiṃś carataḥ sadā /
Rām, Ay, 80, 11.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ay, 80, 13.1 asmin pravrājite rājā na ciraṃ vartayiṣyati /
Rām, Ay, 80, 15.2 nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām //
Rām, Ay, 81, 8.1 putra vyādhir na te kaccic charīraṃ paribādhate /
Rām, Ay, 81, 10.1 kaccin na lakṣmaṇe putra śrutaṃ te kiṃcid apriyam /
Rām, Ay, 81, 15.2 na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran //
Rām, Ay, 81, 16.1 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā /
Rām, Ay, 82, 3.2 jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati //
Rām, Ay, 82, 9.1 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā /
Rām, Ay, 82, 10.1 na nūnaṃ daivataṃ kiṃcit kālena balavattaram /
Rām, Ay, 82, 15.2 sukumārī satī duḥkhaṃ na vijānāti maithilī //
Rām, Ay, 82, 20.1 na ca prārthayate kaścin manasāpi vasuṃdharām /
Rām, Ay, 82, 22.2 śatravo nābhimanyante bhakṣān viṣakṛtān iva //
Rām, Ay, 82, 24.2 taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati //
Rām, Ay, 82, 27.1 prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate /
Rām, Ay, 82, 27.2 tato 'nuvatsyāmi cirāya rāghavaṃ vane vasan nārhati mām upekṣitum //
Rām, Ay, 83, 3.1 jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan /
Rām, Ay, 84, 7.2 jānan daśarathaṃ vṛttaṃ na rājānam udāharat //
Rām, Ay, 84, 10.2 etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ //
Rām, Ay, 84, 13.1 kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi /
Rām, Ay, 84, 15.2 matto na doṣam āśaṅker naivaṃ mām anuśādhi hi //
Rām, Ay, 84, 15.2 matto na doṣam āśaṅker naivaṃ mām anuśādhi hi //
Rām, Ay, 84, 16.1 na caitad iṣṭaṃ mātā me yad avocan madantare /
Rām, Ay, 84, 16.2 nāham etena tuṣṭaś ca na tad vacanam ādade //
Rām, Ay, 84, 16.2 nāham etena tuṣṭaś ca na tad vacanam ādade //
Rām, Ay, 85, 5.2 kasmān nehopayāto 'si sabalaḥ puruṣarṣabha //
Rām, Ay, 85, 6.2 sasainyo nopayāto 'smi bhagavan bhagavadbhayāt //
Rām, Ay, 85, 8.2 na hiṃsyur iti tenāham eka evāgatas tataḥ //
Rām, Ay, 85, 53.1 nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ /
Rām, Ay, 85, 53.1 nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ /
Rām, Ay, 85, 55.1 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān /
Rām, Ay, 85, 55.1 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān /
Rām, Ay, 85, 60.2 babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat //
Rām, Ay, 85, 61.1 nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā /
Rām, Ay, 86, 28.1 na doṣeṇāvagantavyā kaikeyī bharata tvayā /
Rām, Ay, 87, 22.2 nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau //
Rām, Ay, 87, 23.1 atha nātra naravyāghrau rājaputrau paraṃtapau /
Rām, Ay, 87, 25.1 yattā bhavantas tiṣṭhantu neto gantavyam agrataḥ /
Rām, Ay, 88, 3.1 na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ /
Rām, Ay, 88, 3.1 na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ /
Rām, Ay, 88, 14.2 ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet //
Rām, Ay, 88, 15.2 lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati //
Rām, Ay, 89, 17.2 nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha //
Rām, Ay, 89, 17.2 nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha //
Rām, Ay, 89, 18.2 supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī //
Rām, Ay, 89, 18.2 supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī //
Rām, Ay, 90, 19.1 bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava /
Rām, Ay, 90, 19.2 pūrvāpakāriṇāṃ tyāge na hy adharmo vidhīyate /
Rām, Ay, 90, 25.2 sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ //
Rām, Ay, 91, 3.2 asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret //
Rām, Ay, 91, 4.1 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim /
Rām, Ay, 91, 5.1 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ /
Rām, Ay, 91, 5.1 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ /
Rām, Ay, 91, 15.1 bharatenātha saṃdiṣṭā sammardo na bhaved iti /
Rām, Ay, 92, 4.1 yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam /
Rām, Ay, 92, 4.2 vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati //
Rām, Ay, 92, 5.1 yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam /
Rām, Ay, 92, 5.2 bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati //
Rām, Ay, 92, 6.1 yāvan na caraṇau bhrātuḥ pārthivavyañjanānvitau /
Rām, Ay, 92, 6.2 śirasā dhārayiṣyāmi na me śāntir bhaviṣyati //
Rām, Ay, 92, 7.1 yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ /
Rām, Ay, 92, 7.2 abhiṣekajalaklinno na me śāntir bhaviṣyati //
Rām, Ay, 93, 8.2 nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ //
Rām, Ay, 93, 37.2 uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana //
Rām, Ay, 93, 38.2 āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ //
Rām, Ay, 94, 2.2 na hi tvaṃ jīvatas tasya vanam āgantum arhasi //
Rām, Ay, 94, 12.1 kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase /
Rām, Ay, 94, 13.1 kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha /
Rām, Ay, 94, 13.1 kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha /
Rām, Ay, 94, 13.2 kaccit te mantrito mantro rāṣṭraṃ na paridhāvati //
Rām, Ay, 94, 14.2 kṣipram ārabhase kartuṃ na dīrghayasi rāghava //
Rām, Ay, 94, 15.2 vidus te sarvakāryāṇi na kartavyāni pārthivāḥ //
Rām, Ay, 94, 16.1 kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ /
Rām, Ay, 94, 18.2 athavāpyayutāny eva nāsti teṣu sahāyatā //
Rām, Ay, 94, 22.1 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā /
Rām, Ay, 94, 23.2 śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate //
Rām, Ay, 94, 26.2 samprāptakālaṃ dātavyaṃ dadāsi na vilambase //
Rām, Ay, 94, 32.1 kaccin na lokāyatikān brāhmaṇāṃs tāta sevase /
Rām, Ay, 94, 42.2 kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
Rām, Ay, 94, 42.2 kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
Rām, Ay, 94, 45.2 apātreṣu na te kaccit kośo gacchati rāghava //
Rām, Ay, 94, 47.2 apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ //
Rām, Ay, 94, 48.2 kaccin na mucyate coro dhanalobhān nararṣabha //
Rām, Ay, 94, 53.2 ubhau vā prītilobhena kāmena na vibādhase //
Rām, Ay, 94, 59.1 kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava /
Rām, Ay, 95, 2.2 jyeṣṭhaputre sthite rājan na kanīyān bhaven nṛpaḥ //
Rām, Ay, 95, 13.2 yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ //
Rām, Ay, 95, 15.2 nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe //
Rām, Ay, 96, 9.2 naitad aupayikaṃ manye bhuktabhogasya bhojanam //
Rām, Ay, 96, 11.1 ato duḥkhataraṃ loke na kiṃcit pratibhāti mā /
Rām, Ay, 96, 12.2 kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā //
Rām, Ay, 97, 13.2 pūjitaṃ puruṣavyāghra nātikramitum utsahe //
Rām, Ay, 97, 17.1 na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana /
Rām, Ay, 97, 17.2 na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi //
Rām, Ay, 97, 24.2 tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam //
Rām, Ay, 98, 3.1 tūṣṇīṃ te samupāsīnā na kaścit kiṃcid abravīt /
Rām, Ay, 98, 6.2 anugantuṃ na śaktir me gatiṃ tava mahīpate //
Rām, Ay, 98, 9.1 sa yadā puṣpito bhūtvā phalāni na vidarśayet /
Rām, Ay, 98, 9.2 sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ //
Rām, Ay, 98, 10.2 yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi //
Rām, Ay, 98, 15.1 nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ /
Rām, Ay, 98, 17.1 yathā phalānāṃ pakvānāṃ nānyatra patanād bhayam /
Rām, Ay, 98, 17.2 evaṃ narasya jātasya nānyatra maraṇād bhayam //
Rām, Ay, 98, 23.2 ātmano nāvabudhyante manuṣyā jīvitakṣayam //
Rām, Ay, 98, 27.1 nātra kaścid yathā bhāvaṃ prāṇī samabhivartate /
Rām, Ay, 98, 27.2 tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ //
Rām, Ay, 98, 29.2 tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ //
Rām, Ay, 98, 35.1 taṃ tu naivaṃvidhaḥ kaścit prājñaḥ śocitum arhati /
Rām, Ay, 98, 39.1 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama /
Rām, Ay, 98, 41.2 na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet //
Rām, Ay, 98, 41.2 na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet //
Rām, Ay, 98, 43.2 sa evaṃ vyasanaṃ prāpya na viṣīditum arhati //
Rām, Ay, 98, 45.1 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam /
Rām, Ay, 98, 47.1 dharmabandhena baddho 'smi tenemāṃ neha mātaram /
Rām, Ay, 98, 49.2 tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi //
Rām, Ay, 98, 56.2 īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati //
Rām, Ay, 98, 60.2 bhavatā ca vinā bhūto na vartayitum utsahe //
Rām, Ay, 98, 69.2 na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ //
Rām, Ay, 98, 70.2 na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ //
Rām, Ay, 100, 4.2 unmatta iva sa jñeyo nāsti kāciddhi kasyacit //
Rām, Ay, 100, 6.2 āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ //
Rām, Ay, 100, 7.1 pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama /
Rām, Ay, 100, 10.1 na te kaścid daśaratas tvaṃ ca tasya na kaścana /
Rām, Ay, 100, 10.1 na te kaścid daśaratas tvaṃ ca tasya na kaścana /
Rām, Ay, 100, 12.1 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān /
Rām, Ay, 100, 14.2 dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet //
Rām, Ay, 100, 16.1 sa nāsti param ity eva kuru buddhiṃ mahāmate /
Rām, Ay, 101, 3.2 mānaṃ na labhate satsu bhinnacāritradarśanaḥ //
Rām, Ay, 101, 13.2 satyamūlāni sarvāṇi satyān nāsti paraṃ padam //
Rām, Ay, 101, 16.1 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye /
Rām, Ay, 101, 17.1 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ /
Rām, Ay, 101, 17.1 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ /
Rām, Ay, 101, 17.1 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ /
Rām, Ay, 101, 18.2 naiva devā na pitaraḥ pratīcchantīti naḥ śrutam //
Rām, Ay, 101, 18.2 naiva devā na pitaraḥ pratīcchantīti naḥ śrutam //
Rām, Ay, 102, 9.1 nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare /
Rām, Ay, 102, 9.1 nānāvṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare /
Rām, Ay, 102, 31.1 sa rāghavāṇāṃ kuladharmam ātmanaḥ sanātanaṃ nādya vihātum arhasi /
Rām, Ay, 103, 4.2 mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 5.2 eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 6.1 vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum /
Rām, Ay, 103, 6.2 asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 7.2 ātmānaṃ nātivartes tvaṃ satyadharmaparākrama //
Rām, Ay, 103, 9.2 na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam //
Rām, Ay, 103, 11.2 ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati //
Rām, Ay, 103, 13.2 āryaṃ pratyupavekṣyāmi yāvan me na prasīdati //
Rām, Ay, 103, 14.2 śeṣye purastāc chālāyā yāvan na pratiyāsyati //
Rām, Ay, 103, 17.2 na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane //
Rām, Ay, 103, 19.2 uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha //
Rām, Ay, 103, 21.2 ata eva na śaktāḥ smo vyāvartayitum añjasā //
Rām, Ay, 103, 25.1 na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram /
Rām, Ay, 103, 25.1 na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram /
Rām, Ay, 103, 28.2 na tal lopayituṃ śakyaṃ mayā vā bharatena vā //
Rām, Ay, 103, 29.1 upadhir na mayā kāryo vanavāse jugupsitaḥ /
Rām, Ay, 104, 11.1 rakṣituṃ sumahad rājyam aham ekas tu notsahe /
Rām, Ay, 104, 18.2 atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ //
Rām, Ay, 104, 19.2 na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat //
Rām, Ay, 104, 25.1 taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ /
Rām, Ay, 105, 16.1 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara /
Rām, Ay, 105, 24.1 sārathe paśya vidhvastā ayodhyā na prakāśate /
Rām, Ay, 106, 20.1 kiṃ nu khalv adya gambhīro mūrchito na niśamyate /
Rām, Ay, 106, 21.2 dhūpitāgarugandhaś ca na pravāti samantataḥ //
Rām, Ay, 106, 22.3 nedānīṃ śrūyate puryām asyāṃ rāme vivāsite //
Rām, Ay, 106, 23.2 saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ //
Rām, Ay, 107, 6.2 āryamārgaṃ prapannasya nānumanyeta kaḥ pumān //
Rām, Ay, 108, 5.1 na kaccid bhagavan kiṃcit pūrvavṛttam idaṃ mayi /
Rām, Ay, 108, 6.1 pramādāc caritaṃ kaccit kiṃcin nāvarajasya me /
Rām, Ay, 108, 6.2 lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ //
Rām, Ay, 108, 7.2 pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate //
Rām, Ay, 108, 12.2 avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate //
Rām, Ay, 108, 23.2 na śaśākottarair vākyair avaroddhuṃ samutsukam //
Rām, Ay, 108, 26.1 āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ /
Rām, Ay, 109, 1.2 na tatrārocayad vāsaṃ kāraṇair bahubhis tadā //
Rām, Ay, 109, 25.1 nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham /
Rām, Ay, 109, 26.1 na tv evam avagacchanti guṇadoṣam asatstriyaḥ /
Rām, Ay, 110, 2.1 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase /
Rām, Ay, 110, 9.2 patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate //
Rām, Ay, 110, 35.2 cintārṇavagataḥ pāraṃ nāsasādāplavo yathā //
Rām, Ay, 110, 36.1 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan /
Rām, Ay, 110, 39.2 tan na śaktā namayituṃ svapneṣv api narādhipāḥ //
Rām, Ay, 110, 41.2 tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ //
Rām, Ay, 110, 49.1 dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ /
Rām, Ay, 111, 7.2 viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ //
Rām, Ār, 2, 18.1 yā na tuṣyati rājyena putrārthe dīrghadarśinī /
Rām, Ār, 2, 19.1 parasparśāt tu vaidehyā na duḥkhataram asti me /
Rām, Ār, 3, 7.2 tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade //
Rām, Ār, 3, 9.2 raṇe samprāpsyase tiṣṭha na me jīvan gamiṣyasi //
Rām, Ār, 4, 2.1 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ /
Rām, Ār, 4, 18.1 ihopayāty asau rāmo yāvan māṃ nābhibhāṣate /
Rām, Ār, 4, 25.2 brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim //
Rām, Ār, 5, 10.2 yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat //
Rām, Ār, 5, 17.1 evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinām /
Rām, Ār, 5, 19.3 naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinām //
Rām, Ār, 6, 9.1 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ /
Rām, Ār, 6, 20.2 etasminn āśrame vāsaṃ ciraṃ tu na samarthaye //
Rām, Ār, 7, 8.1 aviṣahyātapo yāvat sūryo nātivirājate /
Rām, Ār, 8, 4.1 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava /
Rām, Ār, 8, 4.1 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava /
Rām, Ār, 8, 10.1 na hi me rocate vīra gamanaṃ daṇḍakān prati /
Rām, Ār, 8, 17.2 na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ //
Rām, Ār, 8, 20.1 snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye /
Rām, Ār, 8, 20.2 na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā //
Rām, Ār, 8, 21.2 aparādhaṃ vinā hantuṃ lokān vīra na kāmaye //
Rām, Ār, 8, 27.2 prāpyate nipuṇair dharmo na sukhāl labhyate sukham //
Rām, Ār, 9, 3.2 kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti //
Rām, Ār, 9, 5.2 na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ //
Rām, Ār, 9, 13.2 cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam //
Rām, Ār, 9, 14.2 tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ //
Rām, Ār, 9, 17.1 saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam /
Rām, Ār, 9, 18.2 na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ //
Rām, Ār, 9, 20.2 parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate /
Rām, Ār, 10, 7.2 gītavāditranirghoṣo na tu kaścana dṛśyate //
Rām, Ār, 10, 30.1 na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā /
Rām, Ār, 10, 76.2 āśramo nātidūrastho maharṣer bhāvitātmanaḥ //
Rām, Ār, 10, 80.2 dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate //
Rām, Ār, 10, 83.2 saṃdeśaṃ pālayaṃs tasya vindhyaḥ śailo na vardhate //
Rām, Ār, 10, 88.1 nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ /
Rām, Ār, 11, 11.2 praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ //
Rām, Ār, 12, 3.1 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā /
Rām, Ār, 12, 18.1 sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava /
Rām, Ār, 14, 13.2 nātidūre na cāsanne mṛgayūthanipīḍitā //
Rām, Ār, 14, 13.2 nātidūre na cāsanne mṛgayūthanipīḍitā //
Rām, Ār, 14, 27.2 tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama //
Rām, Ār, 15, 8.2 vihīnatilakeva strī nottarā dik prakāśate //
Rām, Ār, 15, 13.2 niḥśvāsāndha ivādarśaś candramā na prakāśate //
Rām, Ār, 15, 14.1 jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate /
Rām, Ār, 15, 14.2 sīteva cātapaśyāmā lakṣyate na tu śobhate //
Rām, Ār, 15, 24.2 nālaśeṣā himadhvastā na bhānti kamalākarāḥ //
Rām, Ār, 15, 32.1 na pitryam anuvartante mātṛkaṃ dvipadā iti /
Rām, Ār, 15, 35.1 na te 'mbā madhyamā tāta garhitavyā kathaṃcana /
Rām, Ār, 16, 20.1 vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ /
Rām, Ār, 16, 22.1 vikṛtā ca virūpā ca na seyaṃ sadṛśī tava /
Rām, Ār, 17, 15.2 vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase //
Rām, Ār, 17, 19.2 na kāryaḥ paśya vaidehīṃ kathaṃcit saumya jīvatīm //
Rām, Ār, 18, 4.1 na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam /
Rām, Ār, 18, 8.1 taṃ na devā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 18, 8.1 taṃ na devā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 18, 8.1 taṃ na devā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 18, 8.1 taṃ na devā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 18, 12.2 devau vā mānuṣau vā tau na tarkayitum utsahe //
Rām, Ār, 19, 10.1 tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha /
Rām, Ār, 20, 3.2 ghnanto 'pi na nihantavyā na na kuryur vaco mama //
Rām, Ār, 20, 3.2 ghnanto 'pi na nihantavyā na na kuryur vaco mama //
Rām, Ār, 20, 3.2 ghnanto 'pi na nihantavyā na na kuryur vaco mama //
Rām, Ār, 20, 11.2 kiṃ māṃ na trāyase magnāṃ vipule śokasāgare //
Rām, Ār, 20, 14.1 yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi /
Rām, Ār, 20, 15.1 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge /
Rām, Ār, 20, 16.1 śūramānī na śūras tvaṃ mithyāropitavikramaḥ /
Rām, Ār, 20, 16.2 mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau //
Rām, Ār, 21, 2.2 na śakyate dhārayituṃ lavaṇāmbha ivotthitam //
Rām, Ār, 21, 3.1 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam /
Rām, Ār, 22, 8.2 diśo vā vidiśo vāpi suvyaktaṃ na cakāśire //
Rām, Ār, 22, 17.2 lalāṭe ca rujā jātā na ca mohān nyavartata //
Rām, Ār, 22, 19.2 na cintayāmy ahaṃ vīryād balavān durbalān iva //
Rām, Ār, 22, 21.2 ahatvā sāyakais tīkṣṇair nopāvartitum utsahe //
Rām, Ār, 22, 23.1 na kvacit prāptapūrvo me saṃyugeṣu parājayaḥ /
Rām, Ār, 22, 23.2 yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham //
Rām, Ār, 23, 7.1 samprahāras tu sumahān bhaviṣyati na saṃśayaḥ /
Rām, Ār, 23, 12.1 pratikūlitum icchāmi na hi vākyam idaṃ tvayā /
Rām, Ār, 23, 22.2 dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan //
Rām, Ār, 24, 12.1 sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe /
Rām, Ār, 24, 22.2 rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā //
Rām, Ār, 26, 19.2 dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva //
Rām, Ār, 27, 9.1 śarajālāvṛtaḥ sūryo na tadā sma prakāśate /
Rām, Ār, 27, 12.2 dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā //
Rām, Ār, 28, 3.2 trayāṇām api lokānām īśvaro 'pi na tiṣṭhati //
Rām, Ār, 28, 5.1 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate /
Rām, Ār, 28, 7.1 na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ /
Rām, Ār, 28, 17.2 kathayanti na te kiṃcit tejasā svena garvitāḥ //
Rām, Ār, 28, 21.1 na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam /
Rām, Ār, 28, 23.1 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham /
Rām, Ār, 29, 14.2 vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase //
Rām, Ār, 29, 15.2 kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ //
Rām, Ār, 31, 2.2 samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase //
Rām, Ār, 31, 3.2 lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ //
Rām, Ār, 31, 4.1 svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ /
Rām, Ār, 31, 6.1 ye na rakṣanti viṣayam asvādhīnā narādhipāḥ /
Rām, Ār, 31, 6.2 te na vṛddhyā prakāśante girayaḥ sāgare yathā //
Rām, Ār, 31, 10.2 svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase //
Rām, Ār, 31, 13.2 viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase //
Rām, Ār, 31, 14.2 vyasane sarvabhūtāni nābhidhāvanti pārthivam //
Rām, Ār, 31, 16.1 nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca /
Rām, Ār, 31, 16.1 nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca /
Rām, Ār, 31, 17.2 na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ //
Rām, Ār, 31, 22.1 parāvamantā viṣayeṣu saṃgato na deśakālapravibhāgatattvavit /
Rām, Ār, 32, 7.1 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam /
Rām, Ār, 32, 7.1 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam /
Rām, Ār, 32, 7.2 na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge //
Rām, Ār, 32, 15.1 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
Rām, Ār, 32, 15.1 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
Rām, Ār, 32, 15.1 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
Rām, Ār, 32, 15.1 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
Rām, Ār, 34, 14.2 bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye //
Rām, Ār, 34, 15.2 vīrye yuddhe ca darpe ca na hy asti sadṛśas tava //
Rām, Ār, 35, 3.1 na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam /
Rām, Ār, 35, 4.2 api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasam //
Rām, Ār, 35, 5.1 api te jīvitāntāya notpannā janakātmajā /
Rām, Ār, 35, 5.2 api sītā nimittaṃ ca na bhaved vyasanaṃ mahat //
Rām, Ār, 35, 6.2 na vinaśyet purī laṅkā tvayā saha sarākṣasā //
Rām, Ār, 35, 8.1 na ca pitrā parityakto nāmaryādaḥ kathaṃcana /
Rām, Ār, 35, 8.1 na ca pitrā parityakto nāmaryādaḥ kathaṃcana /
Rām, Ār, 35, 8.2 na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ //
Rām, Ār, 35, 8.2 na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ //
Rām, Ār, 35, 8.2 na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ //
Rām, Ār, 35, 9.1 na ca dharmaguṇair hīnaḥ kausalyānandavardhanaḥ /
Rām, Ār, 35, 9.2 na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ //
Rām, Ār, 35, 12.1 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ /
Rām, Ār, 35, 12.1 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ /
Rām, Ār, 35, 12.1 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ /
Rām, Ār, 35, 12.2 anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi //
Rām, Ār, 35, 12.2 anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi //
Rām, Ār, 35, 15.2 rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi //
Rām, Ār, 35, 17.2 nātyāsādayituṃ tāta rāmāntakam ihārhasi //
Rām, Ār, 35, 18.2 na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane //
Rām, Ār, 35, 23.1 ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā /
Rām, Ār, 36, 7.2 rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ //
Rām, Ār, 37, 19.1 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam /
Rām, Ār, 37, 19.3 na te rāmakathā kāryā yadi māṃ draṣṭum icchasi //
Rām, Ār, 37, 20.1 idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase /
Rām, Ār, 38, 1.2 ukto na pratijagrāha martukāma ivauṣadham //
Rām, Ār, 38, 4.1 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge /
Rām, Ār, 38, 7.2 na vyāvartayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 38, 11.2 nābhinandati tad rājā mānārho mānavarjitam //
Rām, Ār, 38, 14.2 guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa /
Rām, Ār, 38, 20.2 rājño hi pratikūlastho na jātu sukham edhate //
Rām, Ār, 39, 3.1 kas tvayā sukhinā rājan nābhinandati pāpakṛt /
Rām, Ār, 39, 6.1 vadhyāḥ khalu na hanyante sacivās tava rāvaṇa /
Rām, Ār, 39, 6.2 ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ //
Rām, Ār, 39, 7.2 nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase //
Rām, Ār, 39, 11.1 rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara /
Rām, Ār, 39, 11.2 na cāpi pratikūlena nāvinītena rākṣasa //
Rām, Ār, 39, 11.2 na cāpi pratikūlena nāvinītena rākṣasa //
Rām, Ār, 39, 14.2 rakṣyamāṇā na vardhante meṣā gomāyunā yathā //
Rām, Ār, 39, 19.2 naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ //
Rām, Ār, 39, 19.2 naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ //
Rām, Ār, 39, 19.2 naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ //
Rām, Ār, 39, 19.2 naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ //
Rām, Ār, 39, 20.1 nivāryamāṇas tu mayā hitaiṣiṇā na mṛṣyase vākyam idaṃ niśācara /
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ār, 40, 27.1 pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan /
Rām, Ār, 41, 7.1 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava /
Rām, Ār, 41, 7.2 jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ //
Rām, Ār, 41, 12.1 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā /
Rām, Ār, 41, 18.1 jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ /
Rām, Ār, 41, 23.2 rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati //
Rām, Ār, 41, 24.1 na vane nandanoddeśe na caitrarathasaṃśraye /
Rām, Ār, 41, 24.1 na vane nandanoddeśe na caitrarathasaṃśraye /
Rām, Ār, 41, 27.2 kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ //
Rām, Ār, 41, 28.2 nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet //
Rām, Ār, 41, 34.1 na kādalī na priyakī na praveṇī na cāvikī /
Rām, Ār, 41, 34.1 na kādalī na priyakī na praveṇī na cāvikī /
Rām, Ār, 41, 34.1 na kādalī na priyakī na praveṇī na cāvikī /
Rām, Ār, 41, 34.1 na kādalī na priyakī na praveṇī na cāvikī /
Rām, Ār, 41, 43.1 evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa /
Rām, Ār, 41, 47.1 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati /
Rām, Ār, 43, 2.1 na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate /
Rām, Ār, 43, 4.2 na jagāma tathoktas tu bhrātur ājñāya śāsanam //
Rām, Ār, 43, 6.1 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase /
Rām, Ār, 43, 7.1 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te /
Rām, Ār, 43, 11.1 dānaveṣu ca ghoreṣu na sa vidyeta śobhane /
Rām, Ār, 43, 12.1 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi /
Rām, Ār, 43, 12.2 na tvām asmin vane hātum utsahe rāghavaṃ vinā //
Rām, Ār, 43, 15.1 na sa tasya svaro vyaktaṃ na kaścid api daivataḥ /
Rām, Ār, 43, 15.1 na sa tasya svaro vyaktaṃ na kaścid api daivataḥ /
Rām, Ār, 43, 16.2 rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe //
Rām, Ār, 43, 18.2 hiṃsāvihārā vaidehi na cintayitum arhasi //
Rām, Ār, 43, 21.1 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet /
Rām, Ār, 43, 24.1 samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ /
Rām, Ār, 43, 24.2 rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale //
Rām, Ār, 43, 26.1 uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama /
Rām, Ār, 43, 26.2 vākyam apratirūpaṃ tu na citraṃ strīṣu maithili //
Rām, Ār, 43, 34.2 na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe //
Rām, Ār, 43, 36.2 āśvāsayāmāsa na caiva bhartus taṃ bhrātaraṃ kiṃcid uvāca sītā //
Rām, Ār, 44, 6.2 samīkṣya na prakampante na pravāti ca mārutaḥ //
Rām, Ār, 44, 6.2 samīkṣya na prakampante na pravāti ca mārutaḥ //
Rām, Ār, 44, 21.2 naiva devī na gandharvī na yakṣī na ca kiṃnarī //
Rām, Ār, 44, 21.2 naiva devī na gandharvī na yakṣī na ca kiṃnarī //
Rām, Ār, 44, 21.2 naiva devī na gandharvī na yakṣī na ca kiṃnarī //
Rām, Ār, 44, 21.2 naiva devī na gandharvī na yakṣī na ca kiṃnarī //
Rām, Ār, 44, 22.1 naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale /
Rām, Ār, 44, 23.1 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi /
Rām, Ār, 44, 27.1 neha gacchanti gandharvā na devā na ca kiṃnarāḥ /
Rām, Ār, 44, 27.1 neha gacchanti gandharvā na devā na ca kiṃnarāḥ /
Rām, Ār, 44, 27.1 neha gacchanti gandharvā na devā na ca kiṃnarāḥ /
Rām, Ār, 44, 28.2 ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyasi //
Rām, Ār, 44, 29.2 katham ekā mahāraṇye na bibheṣi varānane //
Rām, Ār, 44, 36.2 nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau //
Rām, Ār, 45, 8.1 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadācana /
Rām, Ār, 45, 8.1 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadācana /
Rām, Ār, 45, 8.1 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadācana /
Rām, Ār, 45, 9.2 ayācatārthair anvarthair na ca yācñāṃ cakāra sā //
Rām, Ār, 45, 15.1 dadyān na pratigṛhṇīyāt satyaṃ brūyān na cānṛtam /
Rām, Ār, 45, 15.1 dadyān na pratigṛhṇīyāt satyaṃ brūyān na cānṛtam /
Rām, Ār, 45, 23.2 ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite //
Rām, Ār, 45, 26.2 na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini //
Rām, Ār, 45, 32.2 nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā //
Rām, Ār, 45, 43.2 hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam //
Rām, Ār, 46, 13.2 na smariṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini //
Rām, Ār, 46, 14.2 na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ //
Rām, Ār, 46, 17.2 na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi //
Rām, Ār, 46, 22.2 na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam //
Rām, Ār, 46, 23.2 na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ //
Rām, Ār, 47, 2.2 nonmattayā śrutau manye mama vīryaparākramau //
Rām, Ār, 47, 12.2 naiva cāhaṃ kvacid bhadre kariṣye tava vipriyam /
Rām, Ār, 47, 23.2 hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā //
Rām, Ār, 47, 24.2 hriyamāṇām adharmeṇa māṃ rāghava na paśyasi //
Rām, Ār, 47, 25.2 katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam //
Rām, Ār, 48, 7.1 na tat samācared dhīro yat paro 'sya vigarhayet /
Rām, Ār, 48, 11.1 kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum /
Rām, Ār, 48, 11.2 na hi duṣṭātmanām āryamāvasaty ālaye ciram //
Rām, Ār, 48, 12.2 nāparādhyati dharmātmā kathaṃ tasyāparādhyasi //
Rām, Ār, 48, 16.1 sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase /
Rām, Ār, 48, 16.2 grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi //
Rām, Ār, 48, 17.1 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet /
Rām, Ār, 48, 18.1 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi /
Rām, Ār, 48, 18.1 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi /
Rām, Ār, 48, 18.1 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi /
Rām, Ār, 48, 20.2 tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi //
Rām, Ār, 48, 21.1 na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ /
Rām, Ār, 48, 24.2 kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ //
Rām, Ār, 48, 25.1 na hi me jīvamānasya nayiṣyasi śubhām imām /
Rām, Ār, 49, 23.1 na hi jātu durādharṣau kākutsthau tava rāvaṇa /
Rām, Ār, 49, 24.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Ār, 50, 4.1 na nūnaṃ rāma jānāsi mahad vyasanam ātmanaḥ /
Rām, Ār, 50, 17.2 na rarāja vinā rāmaṃ vinālam iva paṅkajam //
Rām, Ār, 50, 20.2 śuśubhe na vinā rāmaṃ divā candra ivoditaḥ //
Rām, Ār, 50, 37.1 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā /
Rām, Ār, 50, 37.1 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā /
Rām, Ār, 50, 37.1 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā /
Rām, Ār, 51, 3.1 na vyapatrapase nīca karmaṇānena rāvaṇa /
Rām, Ār, 51, 5.2 viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā //
Rām, Ār, 51, 6.1 īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase /
Rām, Ār, 51, 9.2 muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi //
Rām, Ār, 51, 10.1 na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ /
Rām, Ār, 51, 11.1 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana /
Rām, Ār, 51, 12.3 vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi //
Rām, Ār, 51, 14.1 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam /
Rām, Ār, 51, 15.1 na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase /
Rām, Ār, 51, 16.1 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate /
Rām, Ār, 51, 17.1 yathā cāsmin bhayasthāne na bibheṣi daśānana /
Rām, Ār, 51, 20.1 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ /
Rām, Ār, 51, 23.2 na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam //
Rām, Ār, 52, 3.2 sambhramāt tu daśagrīvas tat karma na ca buddhavān //
Rām, Ār, 52, 14.2 yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ //
Rām, Ār, 52, 16.2 ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam //
Rām, Ār, 52, 23.2 na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum //
Rām, Ār, 53, 19.2 neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 53, 20.1 na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu /
Rām, Ār, 53, 20.1 na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu /
Rām, Ār, 53, 20.1 na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu /
Rām, Ār, 53, 24.1 na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ /
Rām, Ār, 53, 25.1 trayāṇām api lokānāṃ na taṃ paśyāmi śobhane /
Rām, Ār, 53, 31.1 śokārtaṃ tu varārohe na bhrājati varānane /
Rām, Ār, 53, 33.2 nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ //
Rām, Ār, 53, 34.1 na cāpi rāvaṇaḥ kāṃcin mūrdhnā strīṃ praṇameta ha /
Rām, Ār, 54, 8.2 utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase //
Rām, Ār, 54, 13.1 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati /
Rām, Ār, 54, 18.1 na śakyā yajñamadhyasthā vediḥ srugbhāṇḍamaṇḍitā /
Rām, Ār, 54, 19.2 nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa /
Rām, Ār, 54, 19.3 na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ //
Rām, Ār, 54, 20.2 rāvaṇaṃ maithilī tatra punar novāca kiṃcana //
Rām, Ār, 54, 22.2 kālenānena nābhyeṣi yadi māṃ cāruhāsini /
Rām, Ār, 54, 32.1 na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā /
Rām, Ār, 55, 17.1 na me 'sti saṃśayo vīra sarvathā janakātmajā /
Rām, Ār, 55, 20.2 asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā //
Rām, Ār, 56, 4.1 yāṃ vinā notsahe vīra muhūrtam api jīvitum /
Rām, Ār, 56, 5.2 vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām //
Rām, Ār, 56, 6.2 kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati //
Rām, Ār, 56, 8.2 upasthāsyati kausalyā kaccit saumya na kaikayīm //
Rām, Ār, 56, 10.1 yadi mām āśramagataṃ vaidehī nābhibhāṣate /
Rām, Ār, 56, 11.1 brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā /
Rām, Ār, 56, 16.2 taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ //
Rām, Ār, 57, 6.1 na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ /
Rām, Ār, 57, 10.1 na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet /
Rām, Ār, 57, 10.2 nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam //
Rām, Ār, 57, 12.3 na bhavatyā vyathā kāryā kunārījanasevitā //
Rām, Ār, 57, 13.2 na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe /
Rām, Ār, 57, 15.2 vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi //
Rām, Ār, 57, 16.2 krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase //
Rām, Ār, 57, 17.2 rāghavasyāntaraprepsus tathainaṃ nābhipadyase //
Rām, Ār, 57, 21.1 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm /
Rām, Ār, 57, 22.2 krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama //
Rām, Ār, 58, 10.1 yatnān mṛgayamāṇas tu nāsasāda vane priyām /
Rām, Ār, 58, 14.2 janakasya sutā bhīrur yadi jīvati vā na vā //
Rām, Ār, 58, 22.2 maithilī mama viśrabdhaḥ kathayasva na te bhayam //
Rām, Ār, 58, 23.2 vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase //
Rām, Ār, 58, 24.1 tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi /
Rām, Ār, 58, 24.2 nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase //
Rām, Ār, 58, 26.1 naiva sā nūnam atha vā hiṃsitā cāruhāsinī /
Rām, Ār, 59, 11.2 na dadarśa suduḥkhārto rāghavo janakātmajām //
Rām, Ār, 59, 19.1 nikhilena vicinvantau naiva tām abhijagmatuḥ /
Rām, Ār, 59, 20.1 neha paśyāmi saumitre vaidehīṃ parvate śubhe /
Rām, Ār, 59, 24.2 na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm //
Rām, Ār, 60, 3.2 naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me //
Rām, Ār, 60, 3.2 naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me //
Rām, Ār, 60, 4.2 na hi taṃ vedmi vai rāma yatra sā tanumadhyamā //
Rām, Ār, 60, 7.2 na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī //
Rām, Ār, 60, 8.2 na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā //
Rām, Ār, 60, 9.2 dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām //
Rām, Ār, 60, 19.2 yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham //
Rām, Ār, 60, 21.2 yadi nākhyāti me sītām adya candranibhānanām //
Rām, Ār, 60, 35.2 na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane //
Rām, Ār, 60, 40.1 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 40.1 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 40.1 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 40.1 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 44.1 na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ /
Rām, Ār, 60, 45.1 nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa /
Rām, Ār, 60, 49.1 naiva devā na daiteyā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 49.1 naiva devā na daiteyā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 49.1 naiva devā na daiteyā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 49.1 naiva devā na daiteyā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 51.2 nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 60, 51.3 tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam //
Rām, Ār, 60, 52.1 pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm /
Rām, Ār, 61, 4.2 na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi //
Rām, Ār, 61, 6.1 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ /
Rām, Ār, 61, 8.1 ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara /
Rām, Ār, 61, 8.2 na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam //
Rām, Ār, 61, 9.1 naikasya tu kṛte lokān vināśayitum arhasi /
Rām, Ār, 61, 11.2 nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ //
Rām, Ār, 61, 14.2 yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam //
Rām, Ār, 61, 15.1 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ /
Rām, Ār, 61, 16.1 śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra /
Rām, Ār, 61, 16.1 śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra /
Rām, Ār, 62, 5.1 yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase /
Rām, Ār, 62, 11.2 na daivasya pramuñcanti sarvabhūtāni dehinaḥ //
Rām, Ār, 62, 12.2 śrūyete naraśārdūla na tvaṃ vyathitum arhasi //
Rām, Ār, 62, 13.2 śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā //
Rām, Ār, 62, 14.1 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ /
Rām, Ār, 62, 16.2 nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate //
Rām, Ār, 63, 8.1 āpatsu na prakampante vāyuvegair ivācalāḥ /
Rām, Ār, 63, 10.3 anena sītā vaidehī bhakṣitā nātra saṃśayaḥ //
Rām, Ār, 63, 18.3 rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi //
Rām, Ār, 63, 23.1 nāsty abhāgyataro loke matto 'smin sacarācare /
Rām, Ār, 64, 13.1 vindo nāma muhūrto 'sau sa ca kākutstha nābudhat /
Rām, Ār, 64, 14.1 na ca tvayā vyathā kāryā janakasya sutāṃ prati /
Rām, Ār, 64, 25.1 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam /
Rām, Ār, 65, 29.3 nātibhāro 'sti daivasya sarvabhūteṣu lakṣmaṇa //
Rām, Ār, 67, 16.1 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava /
Rām, Ār, 67, 20.1 nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ /
Rām, Ār, 67, 20.2 nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe //
Rām, Ār, 67, 25.1 divyam asti na me jñānaṃ nābhijānāmi maithilīm /
Rām, Ār, 67, 25.1 divyam asti na me jñānaṃ nābhijānāmi maithilīm /
Rām, Ār, 67, 26.1 adagdhasya hi vijñātuṃ śaktir asti na me prabho /
Rām, Ār, 67, 28.1 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ /
Rām, Ār, 67, 31.1 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava /
Rām, Ār, 68, 10.2 akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan //
Rām, Ār, 68, 14.1 na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ /
Rām, Ār, 68, 19.1 na tasyāviditaṃ loke kiṃcid asti hi rāghava /
Rām, Ār, 69, 8.1 nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ /
Rām, Ār, 69, 16.1 na tāni kaścin mālyāni tatrāropayitā naraḥ /
Rām, Ār, 69, 18.2 svedabindusamutthāni na vinaśyanti rāghava //
Rām, Ār, 69, 22.1 na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam /
Rām, Ār, 69, 26.1 na tv enaṃ viṣamācāraḥ pāpakarmādhirohati /
Rām, Ār, 70, 22.2 adyāpi na viśuṣyanti pradeśe raghunandana //
Rām, Ār, 71, 7.1 ṛśyamūko girir yatra nātidūre prakāśate /
Rām, Ki, 1, 19.1 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā /
Rām, Ki, 2, 2.2 na vyatiṣṭhata kasmiṃścid deśe vānarapuṃgavaḥ //
Rām, Ki, 2, 3.1 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau /
Rām, Ki, 2, 14.2 taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam //
Rām, Ki, 2, 15.2 sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam //
Rām, Ki, 2, 15.2 sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam //
Rām, Ki, 2, 16.2 laghucittatayātmānaṃ na sthāpayasi yo matau //
Rām, Ki, 2, 17.2 na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi //
Rām, Ki, 2, 19.2 kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau //
Rām, Ki, 2, 20.2 rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ //
Rām, Ki, 3, 12.3 sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitāḥ //
Rām, Ki, 3, 17.1 evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ //
Rām, Ki, 3, 22.2 vākyajñau vākyakuśalaḥ punar novāca kiṃcana //
Rām, Ki, 4, 11.2 tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā //
Rām, Ki, 4, 24.2 nānṛtaṃ vakṣyate vīro hanumān mārutātmajaḥ //
Rām, Ki, 5, 17.2 anyonyam abhivīkṣantau na tṛptim upajagmatuḥ //
Rām, Ki, 6, 7.1 anumānāt tu jānāmi maithilī sā na saṃśayaḥ /
Rām, Ki, 7, 2.1 na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ /
Rām, Ki, 7, 5.2 tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam //
Rām, Ki, 7, 6.2 na cāham evaṃ śocāmi na ca dhairyaṃ parityaje //
Rām, Ki, 7, 6.2 na cāham evaṃ śocāmi na ca dhairyaṃ parityaje //
Rām, Ki, 7, 7.1 nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san /
Rām, Ki, 7, 8.2 maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi //
Rām, Ki, 7, 9.2 vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati //
Rām, Ki, 7, 11.2 pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi //
Rām, Ki, 7, 12.1 ye śokam anuvartante na teṣāṃ vidyate sukham /
Rām, Ki, 7, 12.2 tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi //
Rām, Ki, 7, 13.1 hitaṃ vayasyabhāvena brūhi nopadiśāmi te /
Rām, Ki, 7, 13.2 vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi //
Rām, Ki, 7, 21.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Ki, 7, 21.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Ki, 8, 5.2 na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān //
Rām, Ki, 8, 28.2 bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum //
Rām, Ki, 8, 34.2 nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati //
Rām, Ki, 9, 6.2 śrutvā na mamṛṣe vālī niṣpapāta javāt tadā //
Rām, Ki, 9, 16.2 bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ //
Rām, Ki, 9, 23.2 na prāvartata me buddhir bhrātṛgauravayantritā //
Rām, Ki, 9, 24.2 uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā //
Rām, Ki, 10, 13.1 ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm /
Rām, Ki, 10, 18.2 yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ //
Rām, Ki, 10, 28.1 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam /
Rām, Ki, 11, 11.1 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada /
Rām, Ki, 11, 17.1 kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala /
Rām, Ki, 11, 32.1 na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi /
Rām, Ki, 11, 43.2 praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara //
Rām, Ki, 11, 51.3 nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam //
Rām, Ki, 12, 20.1 yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ /
Rām, Ki, 12, 20.2 tato na kṛtavān buddhiṃ moktum antakaraṃ śaram //
Rām, Ki, 12, 27.2 vālinaṃ na nihanmīti tato nāham ito vraje //
Rām, Ki, 12, 27.2 vālinaṃ na nihanmīti tato nāham ito vraje //
Rām, Ki, 12, 29.2 kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ //
Rām, Ki, 12, 31.2 vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye //
Rām, Ki, 12, 32.2 notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam //
Rām, Ki, 13, 20.2 viśanti mohād ye 'py atra nivartante na te punaḥ //
Rām, Ki, 13, 24.2 na teṣām aśubhaṃ kiṃcic charīre rāma dṛśyate //
Rām, Ki, 14, 13.1 anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā /
Rām, Ki, 14, 13.2 dharmalobhaparītena na ca vakṣye kathaṃcana //
Rām, Ki, 14, 17.1 ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge /
Rām, Ki, 15, 8.1 sahasā tava niṣkrāmo mama tāvan na rocate /
Rām, Ki, 15, 11.2 ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam //
Rām, Ki, 15, 12.1 nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam /
Rām, Ki, 15, 13.2 aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati //
Rām, Ki, 15, 18.1 tatkṣamaṃ na virodhas te saha tena mahātmanā /
Rām, Ki, 15, 19.1 śūra vakṣyāmi te kiṃcin na cecchāmy abhyasūyitum /
Rām, Ki, 16, 4.1 soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge /
Rām, Ki, 16, 5.1 na ca kāryo viṣādas te rāghavaṃ prati matkṛte /
Rām, Ki, 16, 7.2 darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate //
Rām, Ki, 17, 3.2 naṣṭacandram iva vyoma na vyarājata bhūtalam //
Rām, Ki, 17, 4.2 na śrīr jahāti na prāṇā na tejo na parākramaḥ //
Rām, Ki, 17, 4.2 na śrīr jahāti na prāṇā na tejo na parākramaḥ //
Rām, Ki, 17, 4.2 na śrīr jahāti na prāṇā na tejo na parākramaḥ //
Rām, Ki, 17, 4.2 na śrīr jahāti na prāṇā na tejo na parākramaḥ //
Rām, Ki, 17, 17.1 na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi /
Rām, Ki, 17, 18.1 na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam /
Rām, Ki, 17, 19.2 nāhaṃ tvām abhijānāmi dharmacchadmābhisaṃvṛtam //
Rām, Ki, 17, 20.1 viṣaye vā pure vā te yadā nāpakaromy aham /
Rām, Ki, 17, 20.2 na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam //
Rām, Ki, 17, 28.2 rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ //
Rām, Ki, 17, 30.1 na te 'sty apacitir dharme nārthe buddhir avasthitā /
Rām, Ki, 17, 30.1 na te 'sty apacitir dharme nārthe buddhir avasthitā /
Rām, Ki, 17, 35.1 carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ /
Rām, Ki, 17, 36.1 tvayā nāthena kākutstha na sanāthā vasuṃdharā /
Rām, Ki, 18, 12.2 kāmatantrapradhānaś ca na sthito rājavartmani //
Rām, Ki, 18, 17.2 na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi //
Rām, Ki, 18, 21.1 na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ /
Rām, Ki, 18, 33.2 vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ //
Rām, Ki, 18, 35.2 vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate //
Rām, Ki, 18, 37.2 rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ //
Rām, Ki, 18, 38.1 tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet /
Rām, Ki, 18, 38.1 tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet /
Rām, Ki, 18, 38.1 tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet /
Rām, Ki, 18, 38.1 tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet /
Rām, Ki, 18, 41.1 yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ /
Rām, Ki, 18, 41.2 prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt //
Rām, Ki, 18, 42.2 tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava //
Rām, Ki, 18, 46.1 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān /
Rām, Ki, 18, 46.1 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān /
Rām, Ki, 18, 46.1 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān /
Rām, Ki, 18, 50.2 sugrīvo nāvamanyeta tathāvasthātum arhasi //
Rām, Ki, 18, 53.1 na vayaṃ bhavatā cintyā nāpy ātmā harisattama /
Rām, Ki, 18, 53.1 na vayaṃ bhavatā cintyā nāpy ātmā harisattama /
Rām, Ki, 18, 54.2 kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ //
Rām, Ki, 19, 1.2 pratyukto hetumadvākyair nottaraṃ pratyapadyata //
Rām, Ki, 20, 4.2 kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase //
Rām, Ki, 20, 5.2 naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ //
Rām, Ki, 20, 10.2 yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā //
Rām, Ki, 20, 20.1 kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase /
Rām, Ki, 20, 22.2 na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum //
Rām, Ki, 21, 5.2 tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam //
Rām, Ki, 21, 7.2 gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi //
Rām, Ki, 21, 14.1 na cāhaṃ harirājasya prabhavāmy aṅgadasya vā /
Rām, Ki, 21, 15.1 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati /
Rām, Ki, 21, 15.2 pitā hi bandhuḥ putrasya na mātā harisattama //
Rām, Ki, 21, 16.1 na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha vā /
Rām, Ki, 22, 3.1 sugrīva doṣeṇa na māṃ gantum arhasi kilbiṣāt /
Rām, Ki, 22, 4.1 yugapadvihitaṃ tāta na manye sukham āvayoḥ /
Rām, Ki, 22, 14.2 na hi tārāmataṃ kiṃcid anyathā parivartate //
Rām, Ki, 22, 21.2 na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate //
Rām, Ki, 22, 23.1 na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaśca te /
Rām, Ki, 22, 25.1 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire /
Rām, Ki, 23, 3.2 śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase //
Rām, Ki, 23, 5.2 mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase //
Rām, Ki, 23, 8.1 śūrāya na pradātavyā kanyā khalu vipaścitā /
Rām, Ki, 23, 10.2 bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam //
Rām, Ki, 23, 14.2 parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha //
Rām, Ki, 23, 25.2 dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase //
Rām, Ki, 23, 28.2 śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim //
Rām, Ki, 23, 29.1 rājaśrīr na jahāti tvāṃ gatāsum api mānada /
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 24, 2.1 na śokaparitāpena śreyasā yujyate mṛtaḥ /
Rām, Ki, 24, 3.2 na kālād uttaraṃ kiṃcit karma śakyam upāsitum //
Rām, Ki, 24, 5.1 na kartā kasyacit kaścin niyoge cāpi neśvaraḥ /
Rām, Ki, 24, 5.1 na kartā kasyacit kaścin niyoge cāpi neśvaraḥ /
Rām, Ki, 24, 6.1 na kālaḥ kālam atyeti na kālaḥ parihīyate /
Rām, Ki, 24, 6.1 na kālaḥ kālam atyeti na kālaḥ parihīyate /
Rām, Ki, 24, 6.2 svabhāvaṃ vā samāsādya na kaścid ativartate //
Rām, Ki, 24, 7.1 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ /
Rām, Ki, 24, 7.1 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ /
Rām, Ki, 24, 7.1 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ /
Rām, Ki, 24, 7.2 na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ //
Rām, Ki, 24, 7.2 na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ //
Rām, Ki, 24, 35.2 pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase //
Rām, Ki, 24, 36.2 idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram //
Rām, Ki, 25, 9.2 na pravekṣyāmi hanuman pitur nirdeśapālakaḥ //
Rām, Ki, 25, 13.1 nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām /
Rām, Ki, 26, 6.2 vasatas tasya rāmasya ratir alpāpi nābhavat /
Rām, Ki, 26, 7.2 āviveśa na taṃ nidrā niśāsu śayanaṃ gatam //
Rām, Ki, 26, 9.1 alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi /
Rām, Ki, 26, 11.1 na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ /
Rām, Ki, 27, 16.2 abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti //
Rām, Ki, 27, 40.2 praṇate caiva sugrīve na mayā kiṃcid īritam //
Rām, Ki, 27, 41.2 ātmakāryagarīyastvād vaktuṃ necchāmi vānaram //
Rām, Ki, 27, 42.2 upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ //
Rām, Ki, 28, 13.2 sa kṛtvā mahato 'py arthān na mitrārthena yujyate //
Rām, Ki, 28, 15.1 na ca kālam atītaṃ te nivedayati kālavit /
Rām, Ki, 28, 18.1 na hi tāvad bhavet kālo vyatītaś codanād ṛte /
Rām, Ki, 28, 23.1 na devā na ca gandharvā nāsurā na marudgaṇāḥ /
Rām, Ki, 28, 23.1 na devā na ca gandharvā nāsurā na marudgaṇāḥ /
Rām, Ki, 28, 23.1 na devā na ca gandharvā nāsurā na marudgaṇāḥ /
Rām, Ki, 28, 23.1 na devā na ca gandharvā nāsurā na marudgaṇāḥ /
Rām, Ki, 28, 23.2 na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ //
Rām, Ki, 28, 25.1 nādhastād avanau nāpsu gatir nopari cāmbare /
Rām, Ki, 28, 25.1 nādhastād avanau nāpsu gatir nopari cāmbare /
Rām, Ki, 28, 25.1 nādhastād avanau nāpsu gatir nopari cāmbare /
Rām, Ki, 28, 31.1 tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ /
Rām, Ki, 28, 31.2 tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā //
Rām, Ki, 29, 11.2 tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe //
Rām, Ki, 29, 12.2 na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ //
Rām, Ki, 29, 18.1 na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa /
Rām, Ki, 29, 18.2 na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaścit //
Rām, Ki, 29, 18.2 na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaścit //
Rām, Ki, 29, 20.2 nanu pravṛttasya durāsadasya kumārakāryasya phalaṃ na cintyam //
Rām, Ki, 29, 31.2 na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham //
Rām, Ki, 29, 33.2 kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa //
Rām, Ki, 29, 36.2 kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate //
Rām, Ki, 29, 40.1 kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye /
Rām, Ki, 29, 40.2 tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate //
Rām, Ki, 29, 43.2 tvatsahāyasya me vīra na cintā syān nṛpātmaja //
Rām, Ki, 29, 44.2 samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ //
Rām, Ki, 29, 45.2 vyatītāṃś caturo māsān viharan nāvabudhyate //
Rām, Ki, 29, 46.2 śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām //
Rām, Ki, 29, 48.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Ki, 30, 2.1 na vānaraḥ sthāsyati sādhuvṛtte na maṃsyate kāryaphalānuṣaṅgān /
Rām, Ki, 30, 2.1 na vānaraḥ sthāsyati sādhuvṛtte na maṃsyate kāryaphalānuṣaṅgān /
Rām, Ki, 30, 2.2 na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ //
Rām, Ki, 30, 2.2 na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ //
Rām, Ki, 30, 3.2 hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam //
Rām, Ki, 30, 4.1 na dhāraye kopam udīrṇavegaṃ nihanmi sugrīvam asatyam adya /
Rām, Ki, 30, 6.1 na hi vai tvadvidho loke pāpam evaṃ samācaret /
Rām, Ki, 30, 7.1 nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa /
Rām, Ki, 30, 22.2 na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā //
Rām, Ki, 31, 3.1 na me durvyāhṛtaṃ kiṃcin nāpi me duranuṣṭhitam /
Rām, Ki, 31, 3.1 na me durvyāhṛtaṃ kiṃcin nāpi me duranuṣṭhitam /
Rām, Ki, 31, 6.1 na khalvasti mama trāso lakṣmaṇānnāpi rāghavāt /
Rām, Ki, 31, 6.1 na khalvasti mama trāso lakṣmaṇānnāpi rāghavāt /
Rām, Ki, 31, 8.2 yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā //
Rām, Ki, 31, 10.1 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara /
Rām, Ki, 31, 10.2 na vismarasi susnigdham upakārakṛtaṃ śubham //
Rām, Ki, 31, 12.1 sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ /
Rām, Ki, 31, 13.1 tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara /
Rām, Ki, 31, 15.1 prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava /
Rām, Ki, 31, 17.1 kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam /
Rām, Ki, 31, 20.1 na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet /
Rām, Ki, 31, 22.1 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum /
Rām, Ki, 32, 3.2 babhūvur harayas trastā na cainaṃ paryavārayan //
Rām, Ki, 32, 8.1 vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ /
Rām, Ki, 32, 24.1 nātṛptān nāti ca vyagrān nānudāttaparicchadān /
Rām, Ki, 32, 24.1 nātṛptān nāti ca vyagrān nānudāttaparicchadān /
Rām, Ki, 32, 24.1 nātṛptān nāti ca vyagrān nānudāttaparicchadān /
Rām, Ki, 33, 10.1 pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ /
Rām, Ki, 33, 12.2 niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
Rām, Ki, 33, 13.2 pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat //
Rām, Ki, 33, 15.2 na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam //
Rām, Ki, 33, 17.1 kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ /
Rām, Ki, 33, 18.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Ki, 33, 19.1 na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān /
Rām, Ki, 33, 19.2 tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase //
Rām, Ki, 34, 2.1 naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati /
Rām, Ki, 34, 2.1 naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati /
Rām, Ki, 34, 3.1 naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ /
Rām, Ki, 34, 3.1 naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ /
Rām, Ki, 34, 3.1 naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ /
Rām, Ki, 34, 3.2 naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ //
Rām, Ki, 34, 3.2 naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ //
Rām, Ki, 34, 4.1 upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ /
Rām, Ki, 34, 6.2 prāptakālaṃ na jānīte viśvāmitro yathā muniḥ //
Rām, Ki, 34, 8.1 sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ /
Rām, Ki, 34, 10.1 na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa /
Rām, Ki, 34, 11.2 avimṛśya na roṣasya sahasā yānti vaśyatām //
Rām, Ki, 34, 16.2 na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā //
Rām, Ki, 34, 17.1 te na śakyā raṇe hantum asahāyena lakṣmaṇa /
Rām, Ki, 34, 18.2 āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham //
Rām, Ki, 34, 20.2 rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ //
Rām, Ki, 34, 23.2 harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ //
Rām, Ki, 35, 11.2 preṣyasya kṣamitavyaṃ me na kaścin nāparādhyati //
Rām, Ki, 35, 11.2 preṣyasya kṣamitavyaṃ me na kaścin nāparādhyati //
Rām, Ki, 35, 15.2 vadhiṣyati raṇe śatrūn acirānnātra saṃśayaḥ //
Rām, Ki, 36, 12.1 ahobhir daśabhir ye ca nāgacchanti mamājñayā /
Rām, Ki, 36, 25.2 nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate //
Rām, Ki, 37, 26.2 kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ //
Rām, Ki, 38, 2.1 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi /
Rām, Ki, 38, 4.1 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam /
Rām, Ki, 39, 10.1 jñāyatāṃ saumya vaidehī yadi jīvati vā na vā /
Rām, Ki, 39, 12.1 nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ /
Rām, Ki, 39, 12.1 nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ /
Rām, Ki, 39, 13.2 tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ //
Rām, Ki, 39, 59.2 ye ca noktā mayā deśā viceyā teṣu jānakī //
Rām, Ki, 39, 60.2 abhāskaram amaryādaṃ na jānīmas tataḥ param //
Rām, Ki, 39, 62.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Ki, 40, 30.1 na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ /
Rām, Ki, 40, 30.1 na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ /
Rām, Ki, 40, 30.1 na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ /
Rām, Ki, 40, 40.1 na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadācana /
Rām, Ki, 40, 42.2 tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ /
Rām, Ki, 40, 43.2 śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ //
Rām, Ki, 40, 46.1 tataḥ priyataro nāsti mama prāṇād viśeṣataḥ /
Rām, Ki, 41, 18.1 nātyāsādayitavyās te vānarair bhīmavikramaiḥ /
Rām, Ki, 41, 18.2 nādeyaṃ ca phalaṃ tasmād deśāt kiṃcit plavaṃgamaiḥ //
Rām, Ki, 41, 20.2 na hi tebhyo bhayaṃ kiṃcit kapitvam anuvartatām //
Rām, Ki, 41, 45.2 abhāskaram amaryādaṃ na jānīmas tataḥ param //
Rām, Ki, 41, 47.1 ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama /
Rām, Ki, 42, 28.1 na gatis tatra bhūtānāṃ devadānavarakṣasām /
Rām, Ki, 42, 52.1 tatra nāmuditaḥ kaścin nāsti kaścid asatpriyaḥ /
Rām, Ki, 42, 52.1 tatra nāmuditaḥ kaścin nāsti kaścid asatpriyaḥ /
Rām, Ki, 42, 57.1 na kathaṃcana gantavyaṃ kurūṇām uttareṇa vaḥ /
Rām, Ki, 42, 57.2 anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ //
Rām, Ki, 42, 59.2 abhāskaram amaryādaṃ na jānīmas tataḥ param //
Rām, Ki, 42, 60.2 yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ //
Rām, Ki, 43, 2.1 na bhūmau nāntarikṣe vā nāmbare nāmarālaye /
Rām, Ki, 43, 2.1 na bhūmau nāntarikṣe vā nāmbare nāmarālaye /
Rām, Ki, 43, 2.1 na bhūmau nāntarikṣe vā nāmbare nāmarālaye /
Rām, Ki, 43, 2.1 na bhūmau nāntarikṣe vā nāmbare nāmarālaye /
Rām, Ki, 43, 2.2 nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava //
Rām, Ki, 43, 5.1 tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate /
Rām, Ki, 44, 13.1 ahaṃ yojanasaṃkhyāyāḥ plavitā nātra saṃśayaḥ /
Rām, Ki, 44, 14.2 pātālasyāpi vā madhye na mamāchidyate gatiḥ //
Rām, Ki, 45, 5.2 na ca niṣkramate vālī tadā saṃvatsare gate //
Rām, Ki, 45, 16.2 na viveśa tadā vālī mataṃgasya bhayāt tadā //
Rām, Ki, 47, 4.2 na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām //
Rām, Ki, 47, 8.1 na santi mahiṣā yatra na mṛgā na ca hastinaḥ /
Rām, Ki, 47, 8.1 na santi mahiṣā yatra na mṛgā na ca hastinaḥ /
Rām, Ki, 47, 8.1 na santi mahiṣā yatra na mṛgā na ca hastinaḥ /
Rām, Ki, 47, 14.1 tatra cāpi mahātmāno nāpaśyañ janakātmajām /
Rām, Ki, 48, 3.1 tatra tatra sahāsmābhir jānakī na ca dṛśyate /
Rām, Ki, 48, 8.2 alaṃ nirvedam āgamya na hi no malinaṃ kṣamam //
Rām, Ki, 48, 18.2 na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām //
Rām, Ki, 49, 12.2 vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm //
Rām, Ki, 51, 10.2 nādhigacchāmahe pāraṃ magnāś cintāmahārṇave //
Rām, Ki, 51, 19.2 carantyā mama dharmeṇa na kāryam iha kenacit //
Rām, Ki, 52, 5.2 tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ //
Rām, Ki, 52, 8.2 na hi niṣkramituṃ śakyam animīlitalocanaiḥ //
Rām, Ki, 52, 20.2 māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate //
Rām, Ki, 52, 22.2 na kṣamiṣyati naḥ sarvān aparādhakṛto gatān //
Rām, Ki, 52, 24.2 yāvan na ghātayed rājā sarvān pratigatān itaḥ /
Rām, Ki, 52, 25.1 na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ /
Rām, Ki, 52, 30.2 na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ //
Rām, Ki, 52, 32.2 ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā //
Rām, Ki, 52, 32.2 ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā //
Rām, Ki, 52, 33.2 yathā na hanyema tathā vidhānam asaktam adyaiva vidhīyatāṃ naḥ //
Rām, Ki, 53, 9.2 nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā //
Rām, Ki, 53, 10.1 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te /
Rām, Ki, 53, 11.1 na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ /
Rām, Ki, 53, 11.2 daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum //
Rām, Ki, 53, 12.2 ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ //
Rām, Ki, 53, 18.1 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ /
Rām, Ki, 53, 18.1 na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ /
Rām, Ki, 53, 21.2 tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām //
Rām, Ki, 54, 2.2 vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate //
Rām, Ki, 54, 6.1 lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā /
Rām, Ki, 54, 12.1 ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm /
Rām, Ki, 55, 8.1 rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam /
Rām, Ki, 55, 8.1 rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam /
Rām, Ki, 55, 11.2 kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm //
Rām, Ki, 55, 21.1 sūryāṃśudagdhapakṣatvān na śaknomi visarpitum /
Rām, Ki, 56, 1.2 śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ //
Rām, Ki, 56, 15.2 vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva //
Rām, Ki, 56, 19.2 gatānām api sarveṣāṃ tatra no nāsti jīvitam //
Rām, Ki, 57, 3.2 na hi me śaktir adyāsti bhrātur vairavimokṣaṇe //
Rām, Ki, 57, 7.2 aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye //
Rām, Ki, 58, 4.2 svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam //
Rām, Ki, 58, 17.1 na hi sāmopapannānāṃ prahartā vidyate kvacit /
Rām, Ki, 58, 23.2 tacchrutvāpi hi me buddhir nāsīt kācit parākrame //
Rām, Ki, 58, 25.3 yaddhi dāśaratheḥ kāryaṃ mama tannātra saṃśayaḥ //
Rām, Ki, 58, 28.2 bhavatāṃ tu samarthānāṃ na kiṃcid api duṣkaram //
Rām, Ki, 58, 29.2 na hi karmasu sajjante buddhimanto bhavadvidhāḥ //
Rām, Ki, 59, 5.2 vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃcana //
Rām, Ki, 59, 12.2 vṛkṣo nāpuṣpitaḥ kaścid aphalo vā na dṛśyate //
Rām, Ki, 59, 12.2 vṛkṣo nāpuṣpitaḥ kaścid aphalo vā na dṛśyate //
Rām, Ki, 59, 18.1 saumya vaikalyatāṃ dṛṣṭvā romṇāṃ te nāvagamyate /
Rām, Ki, 60, 2.2 pariśrānto na śaknomi vacanaṃ paribhāṣitum //
Rām, Ki, 60, 11.1 na dig vijñāyate yāmyā nāgneyā na ca vāruṇī /
Rām, Ki, 60, 11.1 na dig vijñāyate yāmyā nāgneyā na ca vāruṇī /
Rām, Ki, 60, 11.1 na dig vijñāyate yāmyā nāgneyā na ca vāruṇī /
Rām, Ki, 60, 14.1 pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata /
Rām, Ki, 61, 7.2 na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī //
Rām, Ki, 61, 12.1 sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi /
Rām, Ki, 61, 15.2 necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram //
Rām, Ki, 62, 6.2 putraḥ saṃtarjito vāgbhir na trātā maithilī katham //
Rām, Ki, 62, 7.2 na me daśarathasnehāt putreṇotpāditaṃ priyam //
Rām, Ki, 63, 10.1 na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ /
Rām, Ki, 63, 11.2 tejasā tasya hīnasya puruṣārtho na sidhyati //
Rām, Ki, 63, 21.1 aṅgadasya vacaḥ śrutvā na kaścit kiṃcid abravīt /
Rām, Ki, 63, 23.2 na hi vo gamane saṃgaḥ kadācid api kasyacit //
Rām, Ki, 64, 5.2 catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ //
Rām, Ki, 64, 6.2 yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ //
Rām, Ki, 64, 8.2 gamiṣyāmi na saṃdehaḥ saptatiṃ yojanānyaham //
Rām, Ki, 64, 12.1 kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum /
Rām, Ki, 64, 13.2 navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ //
Rām, Ki, 64, 14.2 na khalvetāvad evāsīd gamane me parākramaḥ //
Rām, Ki, 64, 17.2 naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati //
Rām, Ki, 64, 19.2 nivartane tu me śaktiḥ syānna veti na niścitam //
Rām, Ki, 64, 19.2 nivartane tu me śaktiḥ syānna veti na niścitam //
Rām, Ki, 64, 21.1 kāmaṃ śatasahasraṃ vā na hyeṣa vidhir ucyate /
Rām, Ki, 64, 22.1 na hi preṣayitā tāta svāmī preṣyaḥ kathaṃcana /
Rām, Ki, 64, 29.1 yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ /
Rām, Ki, 64, 29.1 yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ /
Rām, Ki, 64, 30.1 na hyakṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ /
Rām, Ki, 64, 32.1 tad yathā hyasya kāryasya na bhavatyanyathā gatiḥ /
Rām, Ki, 64, 34.1 asya te vīra kāryasya na kiṃcit parihīyate /
Rām, Ki, 65, 2.2 tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi //
Rām, Ki, 65, 6.2 vikramaścāpi vegaśca na te tenāpahīyate //
Rām, Ki, 65, 7.2 viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase //
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Ki, 65, 20.2 tejasā tasya nirdhūto na viṣādaṃ tato gataḥ //
Rām, Ki, 65, 23.2 trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ //
Rām, Ki, 66, 7.2 mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ //
Rām, Ki, 66, 20.3 na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet //
Rām, Ki, 66, 31.2 neyaṃ mama mahī vegaṃ plavane dhārayiṣyati //
Rām, Su, 1, 19.2 viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam //
Rām, Su, 1, 37.1 na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām /
Rām, Su, 1, 38.1 yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ /
Rām, Su, 1, 72.1 tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram /
Rām, Su, 1, 76.1 sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ /
Rām, Su, 1, 77.2 ikṣvākusacivaścāyaṃ nāvasīditum arhati //
Rām, Su, 1, 85.1 kuru sācivyam asmākaṃ na naḥ kāryam atikramet /
Rām, Su, 1, 117.2 pratijñā ca mayā dattā na sthātavyam ihāntarā //
Rām, Su, 1, 142.2 abravīnnātivartenmāṃ kaścid eṣa varo mama //
Rām, Su, 1, 171.2 chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ //
Rām, Su, 1, 180.2 dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati //
Rām, Su, 2, 3.2 aniśvasan kapistatra na glānim adhigacchati //
Rām, Su, 2, 25.2 na hi yuddhena vai laṅkā śakyā jetuṃ surair api //
Rām, Su, 2, 27.1 avakāśo na sāntvasya rākṣaseṣvabhigamyate /
Rām, Su, 2, 27.2 na dānasya na bhedasya naiva yuddhasya dṛśyate //
Rām, Su, 2, 27.2 na dānasya na bhedasya naiva yuddhasya dṛśyate //
Rām, Su, 2, 27.2 na dānasya na bhedasya naiva yuddhasya dṛśyate //
Rām, Su, 2, 29.1 yāvajjānāmi vaidehīṃ yadi jīvati vā na vā /
Rām, Su, 2, 31.1 anena rūpeṇa mayā na śakyā rakṣasāṃ purī /
Rām, Su, 2, 36.1 na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ /
Rām, Su, 2, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 2, 39.1 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet /
Rām, Su, 2, 39.1 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet /
Rām, Su, 2, 39.2 laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet //
Rām, Su, 2, 41.1 na hi śakyaṃ kvacit sthātum avijñātena rākṣasaiḥ /
Rām, Su, 2, 42.1 vāyur apyatra nājñātaścared iti matir mama /
Rām, Su, 2, 42.2 na hyastyaviditaṃ kiṃcid rākṣasānāṃ balīyasām //
Rām, Su, 2, 54.2 jyotsnāvitānena vitatya lokam uttiṣṭhate naikasahasraraśmiḥ //
Rām, Su, 3, 14.1 neyam anyena nagarī śakyā dharṣayituṃ balāt /
Rām, Su, 3, 31.1 nātisthūlān nātikṛśān nātidīrghātihrasvakān /
Rām, Su, 3, 31.1 nātisthūlān nātikṛśān nātidīrghātihrasvakān /
Rām, Su, 3, 31.1 nātisthūlān nātikṛśān nātidīrghātihrasvakān /
Rām, Su, 4, 20.1 na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām /
Rām, Su, 7, 63.1 uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā /
Rām, Su, 7, 66.1 na tatra kācit pramadā prasahya vīryopapannena guṇena labdhā /
Rām, Su, 7, 66.2 na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu //
Rām, Su, 7, 66.2 na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu //
Rām, Su, 7, 67.1 na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacārayuktā /
Rām, Su, 7, 67.1 na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacārayuktā /
Rām, Su, 7, 67.1 na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacārayuktā /
Rām, Su, 7, 67.1 na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacārayuktā /
Rām, Su, 7, 67.2 bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā //
Rām, Su, 7, 67.2 bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā //
Rām, Su, 7, 67.2 bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā //
Rām, Su, 9, 2.1 na rāmeṇa viyuktā sā svaptum arhati bhāminī /
Rām, Su, 9, 2.2 na bhoktuṃ nāpyalaṃkartuṃ na pānam upasevitum //
Rām, Su, 9, 2.2 na bhoktuṃ nāpyalaṃkartuṃ na pānam upasevitum //
Rām, Su, 9, 2.2 na bhoktuṃ nāpyalaṃkartuṃ na pānam upasevitum //
Rām, Su, 9, 3.1 nānyaṃ naram upasthātuṃ surāṇām api ceśvaram /
Rām, Su, 9, 3.2 na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi /
Rām, Su, 9, 23.2 kvacin naiva prapītāni pānāni sa dadarśa ha //
Rām, Su, 9, 28.2 nātyarthaṃ spandate citraṃ prāpya mandam ivānilam //
Rām, Su, 9, 33.2 dadarśa sumahātejā na dadarśa ca jānakīm //
Rām, Su, 9, 36.1 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī /
Rām, Su, 9, 38.2 na tu me manasaḥ kiṃcid vaikṛtyam upapadyate //
Rām, Su, 9, 40.1 nānyatra hi mayā śakyā vaidehī parimārgitum /
Rām, Su, 9, 41.2 na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum //
Rām, Su, 9, 42.2 rāvaṇāntaḥpuraṃ sarvaṃ dṛśyate na ca jānakī //
Rām, Su, 9, 43.2 avekṣamāṇo hanumānnaivāpaśyata jānakīm //
Rām, Su, 10, 1.2 jagāma sītāṃ prati darśanotsuko na caiva tāṃ paśyati cārudarśanām //
Rām, Su, 10, 2.2 dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī //
Rām, Su, 10, 5.2 na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃśca vānaraḥ //
Rām, Su, 10, 6.2 na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ //
Rām, Su, 10, 10.2 bhūyastāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ //
Rām, Su, 10, 17.1 caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate /
Rām, Su, 10, 17.2 rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ //
Rām, Su, 10, 19.2 dṛṣṭā hanūmatā tatra na tu sā janakātmajā //
Rām, Su, 10, 20.2 dṛṣṭā hanūmatā tatra na tu rāghavanandinī //
Rām, Su, 10, 21.2 dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā //
Rām, Su, 10, 22.2 dṛṣṭā hanūmatā tatra na sā janakanandinī //
Rām, Su, 11, 3.2 na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām //
Rām, Su, 11, 4.3 loḍitā vasudhā sarvā na ca paśyāmi jānakīm //
Rām, Su, 11, 5.2 ākhyātā gṛdhrarājena na ca paśyāmi tām aham //
Rām, Su, 11, 17.2 rāmasya priyabhāryasya na nivedayituṃ kṣamam //
Rām, Su, 11, 23.2 na dṛṣṭeti mayā sītā tatastyakṣyanti jīvitam //
Rām, Su, 11, 24.2 sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati //
Rām, Su, 11, 25.2 bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ //
Rām, Su, 11, 26.2 bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati //
Rām, Su, 11, 27.1 putrānmṛtān samīkṣyātha na bhaviṣyanti mātaraḥ /
Rām, Su, 11, 27.2 kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ //
Rām, Su, 11, 30.2 pañcatvagamane rājñastārāpi na bhaviṣyati //
Rām, Su, 11, 34.1 na vaneṣu na śaileṣu na nirodheṣu vā punaḥ /
Rām, Su, 11, 34.1 na vaneṣu na śaileṣu na nirodheṣu vā punaḥ /
Rām, Su, 11, 34.1 na vaneṣu na śaileṣu na nirodheṣu vā punaḥ /
Rām, Su, 11, 38.1 so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ /
Rām, Su, 11, 38.2 na hi śakṣyāmyahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā //
Rām, Su, 11, 43.2 samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm //
Rām, Su, 11, 45.2 netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām //
Rām, Su, 11, 46.2 aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati //
Rām, Su, 11, 48.2 nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ //
Rām, Su, 11, 52.1 yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm /
Rām, Su, 11, 54.2 na matkṛte vinaśyeyuḥ sarve te naravānarāḥ //
Rām, Su, 11, 55.2 imām abhigamiṣyāmi na hīyaṃ vicitā mayā //
Rām, Su, 11, 63.2 bhagavān api sarvātmā nātikṣobhaṃ pravāyati //
Rām, Su, 13, 30.2 śokajālena mahatā vitatena na rājatīm //
Rām, Su, 13, 42.1 tatra yānyavahīnāni tānyahaṃ nopalakṣaye /
Rām, Su, 13, 42.2 yānyasyā nāvahīnāni tānīmāni na saṃśayaḥ //
Rām, Su, 13, 42.2 yānyasyā nāvahīnāni tānīmāni na saṃśayaḥ //
Rām, Su, 13, 46.2 pranaṣṭāpi satī yasya manaso na praṇaśyati //
Rām, Su, 14, 14.2 trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām //
Rām, Su, 14, 25.1 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān /
Rām, Su, 14, 25.1 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān /
Rām, Su, 14, 26.2 eṣā hi rahitā tena śobhanārhā na śobhate //
Rām, Su, 14, 27.2 dhārayatyātmano dehaṃ na duḥkhenāvasīdati //
Rām, Su, 14, 31.2 himavyapāyena ca mandaraśmir abhyutthito naikasahasraraśmiḥ //
Rām, Su, 15, 26.1 mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca /
Rām, Su, 16, 5.2 na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum //
Rām, Su, 18, 4.1 neha kecin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ /
Rām, Su, 18, 5.1 svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ /
Rām, Su, 18, 6.1 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili /
Rām, Su, 18, 7.1 devi neha bhayaṃ kāryaṃ mayi viśvasihi priye /
Rām, Su, 18, 8.2 asthāne 'pyupavāsaśca naitānyaupayikāni te //
Rām, Su, 18, 12.2 yad atītaṃ punar naiti srotaḥ śīghram apām iva //
Rām, Su, 18, 13.2 na hi rūpopamā tvanyā tavāsti śubhadarśane //
Rām, Su, 18, 19.1 neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet /
Rām, Su, 18, 25.2 vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā //
Rām, Su, 18, 26.1 na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate /
Rām, Su, 18, 27.1 na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ /
Rām, Su, 18, 29.2 tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmyaham //
Rām, Su, 18, 33.1 na rāmastapasā devi na balena na vikramaiḥ /
Rām, Su, 18, 33.1 na rāmastapasā devi na balena na vikramaiḥ /
Rām, Su, 18, 33.1 na rāmastapasā devi na balena na vikramaiḥ /
Rām, Su, 18, 33.2 na dhanena mayā tulyastejasā yaśasāpi vā //
Rām, Su, 19, 4.1 na māṃ prārthayituṃ yuktastvaṃ siddhim iva pāpakṛt /
Rām, Su, 19, 4.2 akāryaṃ na mayā kāryam ekapatnyā vigarhitam /
Rām, Su, 19, 6.1 nāham aupayikī bhāryā parabhāryā satī tava /
Rām, Su, 19, 9.1 iha santo na vā santi sato vā nānuvartase /
Rām, Su, 19, 9.1 iha santo na vā santi sato vā nānuvartase /
Rām, Su, 19, 14.1 śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā /
Rām, Su, 19, 19.2 tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ //
Rām, Su, 19, 27.1 na hi gandham upāghrāya rāmalakṣmaṇayostvayā /
Rām, Su, 19, 30.2 asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva //
Rām, Su, 20, 5.1 etasmāt kāraṇānna tvāṃ ghātayāmi varānane /
Rām, Su, 20, 13.1 nūnaṃ na te janaḥ kaścid asti niḥśreyase sthitaḥ /
Rām, Su, 20, 13.2 nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt //
Rām, Su, 20, 17.1 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase /
Rām, Su, 20, 17.2 cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi //
Rām, Su, 20, 18.2 kṣitau na patite kasmānmām anāryanirīkṣitaḥ //
Rām, Su, 20, 19.2 kathaṃ vyāharato māṃ te na jihvā pāpa śīryate //
Rām, Su, 20, 20.2 na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā //
Rām, Su, 20, 21.1 nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ /
Rām, Su, 20, 21.2 vidhistava vadhārthāya vihito nātra saṃśayaḥ //
Rām, Su, 21, 4.2 daśagrīvasya bhāryātvaṃ sīte na bahu manyase //
Rām, Su, 21, 8.3 mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase //
Rām, Su, 21, 11.2 balino vīryayuktasya bhāryātvaṃ kiṃ na lapsyase //
Rām, Su, 21, 15.2 kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame //
Rām, Su, 21, 16.1 yasya sūryo na tapati bhīto yasya ca mārutaḥ /
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Su, 21, 18.2 kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi //
Rām, Su, 21, 19.2 gṛhāṇa susmite vākyam anyathā na bhaviṣyasi //
Rām, Su, 22, 2.2 mahārhaśayanopete na vāsam anumanyase //
Rām, Su, 22, 3.2 pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi //
Rām, Su, 22, 6.2 naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati //
Rām, Su, 22, 7.1 na mānuṣī rākṣasasya bhāryā bhavitum arhati /
Rām, Su, 22, 7.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ /
Rām, Su, 22, 11.2 neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam //
Rām, Su, 22, 22.1 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi /
Rām, Su, 22, 24.3 na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam //
Rām, Su, 22, 26.2 na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ //
Rām, Su, 22, 29.2 yāvanna te vyatikrāmet tāvat sukham avāpnuhi //
Rām, Su, 22, 32.2 yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi //
Rām, Su, 22, 37.2 nātra kaścana saṃdehaḥ khādateti sa vakṣyati //
Rām, Su, 22, 39.1 vibhajāma tataḥ sarvā vivādo me na rocate /
Rām, Su, 23, 3.1 na mānuṣī rākṣasasya bhāryā bhavitum arhati /
Rām, Su, 23, 3.2 kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ //
Rām, Su, 23, 4.2 na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā //
Rām, Su, 23, 7.2 cintayantī na śokasya tadāntam adhigacchati //
Rām, Su, 23, 19.2 rākṣasībhiśca rakṣantyā rāmo nāsādyate mayā //
Rām, Su, 23, 20.2 na śakyaṃ yat parityaktum ātmacchandena jīvitam //
Rām, Su, 24, 4.2 cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe //
Rām, Su, 24, 5.1 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ /
Rām, Su, 24, 5.1 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ /
Rām, Su, 24, 5.1 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ /
Rām, Su, 24, 8.2 na cāpyahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā //
Rām, Su, 24, 9.1 caraṇenāpi savyena na spṛśeyaṃ niśācaram /
Rām, Su, 24, 10.1 pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam /
Rām, Su, 24, 10.1 pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam /
Rām, Su, 24, 10.1 pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam /
Rām, Su, 24, 10.2 yo nṛśaṃsasvabhāvena māṃ prārthayitum icchati //
Rām, Su, 24, 11.2 rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram //
Rām, Su, 24, 13.2 yenaikena nirastāni sa māṃ kiṃ nābhipadyate //
Rām, Su, 24, 15.2 raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate //
Rām, Su, 24, 16.2 na tu rāghavabāṇānāṃ gatirodhī ha vidyate //
Rām, Su, 24, 17.2 rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate //
Rām, Su, 24, 18.1 ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ /
Rām, Su, 24, 23.2 yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ /
Rām, Su, 24, 24.1 na hi tābhyāṃ ripur dṛṣṭo muhūrtam api jīvati /
Rām, Su, 24, 33.1 akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ /
Rām, Su, 24, 34.1 naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ /
Rām, Su, 24, 37.1 nājānājjīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ /
Rām, Su, 24, 37.2 jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam //
Rām, Su, 24, 37.2 jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam //
Rām, Su, 24, 40.1 atha vā na hi tasyārthe dharmakāmasya dhīmataḥ /
Rām, Su, 24, 41.1 dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāstyapaśyataḥ /
Rām, Su, 24, 41.2 nāśayanti kṛtaghnāstu na rāmo nāśayiṣyati //
Rām, Su, 24, 42.1 kiṃ nu me na guṇāḥ kecit kiṃ vā bhāgyakṣayo hi me /
Rām, Su, 24, 46.2 na ca me vihito mṛtyur asmin duḥkhe 'pi vartati //
Rām, Su, 24, 47.2 jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye //
Rām, Su, 24, 48.1 priyānna sambhaved duḥkham apriyād adhikaṃ bhayam /
Rām, Su, 25, 5.1 ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha /
Rām, Su, 25, 27.2 bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ //
Rām, Su, 25, 32.1 api cāsyā viśālākṣyā na kiṃcid upalakṣaye /
Rām, Su, 26, 3.1 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ /
Rām, Su, 26, 4.2 vidīryate yanna sahasradhādya vajrāhataṃ śṛṅgam ivācalasya //
Rām, Su, 26, 5.1 naivāsti nūnaṃ mama doṣam atra vadhyāham asyāpriyadarśanasya /
Rām, Su, 26, 5.2 bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya //
Rām, Su, 26, 11.2 hā jīvalokasya hitaḥ priyaśca vadhyāṃ na māṃ vetsi hi rākṣasānām //
Rām, Su, 26, 13.2 yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā //
Rām, Su, 26, 16.2 viṣasya dātā na tu me 'sti kaścic chastrasya vā veśmani rākṣasasya //
Rām, Su, 28, 7.2 adṛṣṭaduḥkhāṃ duḥkhasya na hyantam adhigacchatīm //
Rām, Su, 28, 12.1 anena rātriśeṣeṇa yadi nāśvāsyate mayā /
Rām, Su, 28, 12.2 sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam //
Rām, Su, 28, 19.2 mayā sāntvayituṃ śakyā nānyatheyam aninditā //
Rām, Su, 28, 28.2 śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 28, 32.2 nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane //
Rām, Su, 28, 33.1 vimṛśaṃśca na paśyāmi yo hate mayi vānaraḥ /
Rām, Su, 28, 34.2 na tu śakṣyāmi samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 28, 35.1 asatyāni ca yuddhāni saṃśayo me na rocate /
Rām, Su, 28, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 28, 39.1 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet /
Rām, Su, 28, 39.1 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet /
Rām, Su, 28, 39.2 laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet //
Rām, Su, 28, 40.1 kathaṃ nu khalu vākyaṃ me śṛṇuyānnodvijeta ca /
Rām, Su, 28, 41.2 nainām udvejayiṣyāmi tadbandhugatamānasām //
Rām, Su, 30, 5.1 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ /
Rām, Su, 30, 5.1 svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ /
Rām, Su, 30, 5.2 sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena //
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 30, 8.2 anena coktaṃ yad idaṃ mamāgrato vanaukasā tacca tathāstu nānyathā //
Rām, Su, 31, 7.2 vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇyarundhatī //
Rām, Su, 31, 16.1 na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam /
Rām, Su, 31, 16.1 na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam /
Rām, Su, 31, 21.1 dadyānna pratigṛhṇīyānna brūyāt kiṃcid apriyam /
Rām, Su, 31, 21.1 dadyānna pratigṛhṇīyānna brūyāt kiṃcid apriyam /
Rām, Su, 31, 23.2 na hi me tena hīnāyā vāsaḥ svarge 'pi rocate //
Rām, Su, 32, 12.2 sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata //
Rām, Su, 32, 14.2 utpādayasi me bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Su, 32, 16.2 saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Su, 32, 20.2 paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī //
Rām, Su, 32, 21.1 nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram /
Rām, Su, 32, 21.2 na śakyo 'bhyudayaḥ prāptuṃ prāptaścābhyudayo mama //
Rām, Su, 32, 23.1 atha vā nāyam unmādo moho 'pyunmādalakṣmaṇaḥ /
Rām, Su, 32, 25.2 na prativyājahārātha vānaraṃ janakātmajā //
Rām, Su, 32, 39.1 nāham asmi tathā devi yathā mām avagacchasi /
Rām, Su, 33, 3.2 tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet //
Rām, Su, 33, 36.2 saṃhṛṣṭā darśayāmāsur gatiṃ tu na vidustava //
Rām, Su, 33, 45.2 caranna ratim āpnoti tvām apaśyannṛpātmaje //
Rām, Su, 33, 71.1 diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam /
Rām, Su, 33, 78.3 hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā //
Rām, Su, 34, 8.1 na hi tvāṃ prākṛtaṃ manye vānaraṃ vānararṣabha /
Rām, Su, 34, 8.2 yasya te nāsti saṃtrāso rāvaṇānnāpi saṃbhramaḥ //
Rām, Su, 34, 8.2 yasya te nāsti saṃtrāso rāvaṇānnāpi saṃbhramaḥ //
Rām, Su, 34, 10.1 preṣayiṣyati durdharṣo rāmo na hyaparīkṣitam /
Rām, Su, 34, 13.2 mamaiva tu na duḥkhānām asti manye viparyayaḥ //
Rām, Su, 34, 14.1 kaccicca vyathate rāmaḥ kaccinna paritapyate /
Rām, Su, 34, 15.1 kaccinna dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati /
Rām, Su, 34, 15.1 kaccinna dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati /
Rām, Su, 34, 19.1 kaccinna vigatasneho vivāsānmayi rāghavaḥ /
Rām, Su, 34, 20.2 duḥkham uttaram āsādya kaccid rāmo na sīdati //
Rām, Su, 34, 22.2 kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati //
Rām, Su, 34, 27.1 kaccinna taddhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi /
Rām, Su, 34, 28.2 nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti //
Rām, Su, 34, 28.2 nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti //
Rām, Su, 34, 28.2 nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti //
Rām, Su, 34, 29.1 na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā /
Rām, Su, 34, 29.1 na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā /
Rām, Su, 34, 29.1 na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā /
Rām, Su, 34, 32.1 na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ /
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 34, 39.1 na māṃsaṃ rāghavo bhuṅkte na cāpi madhu sevate /
Rām, Su, 34, 39.1 na māṃsaṃ rāghavo bhuṅkte na cāpi madhu sevate /
Rām, Su, 34, 40.1 naiva daṃśānna maśakānna kīṭānna sarīsṛpān /
Rām, Su, 34, 40.1 naiva daṃśānna maśakānna kīṭānna sarīsṛpān /
Rām, Su, 34, 40.1 naiva daṃśānna maśakānna kīṭānna sarīsṛpān /
Rām, Su, 34, 40.1 naiva daṃśānna maśakānna kīṭānna sarīsṛpān /
Rām, Su, 34, 41.2 nānyaccintayate kiṃcit sa tu kāmavaśaṃ gataḥ //
Rām, Su, 35, 2.2 yacca nānyamanā rāmo yacca śokaparāyaṇaḥ //
Rām, Su, 35, 7.1 sa vācyaḥ saṃtvarasveti yāvad eva na pūryate /
Rām, Su, 35, 9.2 anunītaḥ prayatnena na ca tat kurute matim //
Rām, Su, 35, 10.1 mama pratipradānaṃ hi rāvaṇasya na rocate /
Rām, Su, 35, 13.2 na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam //
Rām, Su, 35, 16.2 janasthāne vinā bhrātrā śatruḥ kastasya nodvijet //
Rām, Su, 35, 17.1 na sa śakyastulayituṃ vyasanaiḥ puruṣarṣabhaḥ /
Rām, Su, 35, 28.1 na hi me samprayātasya tvām ito nayato 'ṅgane /
Rām, Su, 35, 34.1 na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā /
Rām, Su, 35, 48.1 na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana /
Rām, Su, 35, 58.2 yatra te nābhijānīyur harayo nāpi rāghavaḥ //
Rām, Su, 35, 58.2 yatra te nābhijānīyur harayo nāpi rāghavaḥ //
Rām, Su, 35, 62.2 nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama //
Rām, Su, 35, 65.2 na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge //
Rām, Su, 36, 3.1 strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum /
Rām, Su, 36, 4.2 rāmād anyasya nārhāmi saṃsparśam iti jānaki //
Rām, Su, 36, 9.2 gurusnehena bhaktyā ca nānyathā tad udāhṛtam //
Rām, Su, 36, 10.1 yadi notsahase yātuṃ mayā sārdham anindite /
Rām, Su, 36, 17.2 na cāpyuparamanmāṃsād bhakṣārthī balibhojanaḥ //
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Su, 36, 30.2 moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām //
Rām, Su, 36, 36.2 kimartham astraṃ rakṣaḥsu na yojayasi rāghava //
Rām, Su, 36, 37.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 36, 37.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 36, 37.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 36, 37.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 36, 38.2 kimarthaṃ na śaraistīkṣṇaiḥ kṣayaṃ nayati rākṣasān //
Rām, Su, 36, 39.2 kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ //
Rām, Su, 36, 41.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Su, 36, 41.2 samarthāvapi tau yanmāṃ nāvekṣete paraṃtapau //
Rām, Su, 36, 46.2 hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ //
Rām, Su, 36, 47.1 vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā /
Rām, Su, 36, 49.1 yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat /
Rām, Su, 36, 50.3 ūrdhvaṃ māsānna jīveyaṃ satyenāhaṃ bravīmi te //
Rām, Su, 36, 53.2 aṅgulyā yojayāmāsa na hyasya prābhavad bhujaḥ //
Rām, Su, 37, 14.1 na hi paśyāmi martyeṣu nāmareṣvasureṣu vā /
Rām, Su, 37, 14.1 na hi paśyāmi martyeṣu nāmareṣvasureṣu vā /
Rām, Su, 37, 21.2 prāṇānām api saṃdeho mama syānnātra saṃśayaḥ //
Rām, Su, 37, 35.1 yeṣāṃ nopari nādhastānna tiryak sajjate gatiḥ /
Rām, Su, 37, 35.1 yeṣāṃ nopari nādhastānna tiryak sajjate gatiḥ /
Rām, Su, 37, 35.1 yeṣāṃ nopari nādhastānna tiryak sajjate gatiḥ /
Rām, Su, 37, 35.2 na ca karmasu sīdanti mahatsvamitatejasaḥ //
Rām, Su, 37, 37.2 mattaḥ pratyavaraḥ kaścin nāsti sugrīvasaṃnidhau //
Rām, Su, 37, 38.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 37, 53.2 na te cirād āgamanaṃ priyasya kṣamasva matsaṃgamakālamātram //
Rām, Su, 38, 8.2 ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā //
Rām, Su, 38, 10.2 māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja //
Rām, Su, 38, 11.1 ghoro rākṣasarājo 'yaṃ dṛṣṭiśca na sukhā mayi /
Rām, Su, 38, 11.2 tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam //
Rām, Su, 38, 14.1 dṛṣṭā kathaṃcid bhavatī na kālaḥ pariśocitum /
Rām, Su, 39, 3.1 na sāma rakṣaḥsu guṇāya kalpate na dānam arthopaciteṣu vartate /
Rām, Su, 39, 3.1 na sāma rakṣaḥsu guṇāya kalpate na dānam arthopaciteṣu vartate /
Rām, Su, 39, 3.2 na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate //
Rām, Su, 39, 4.1 na cāsya kāryasya parākramād ṛte viniścayaḥ kaścid ihopapadyate /
Rām, Su, 39, 6.1 na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ /
Rām, Su, 40, 9.2 ahir eva aheḥ pādān vijānāti na saṃśayaḥ //
Rām, Su, 40, 10.1 aham apyasya bhītāsmi nainaṃ jānāmi konvayam /
Rām, Su, 40, 14.1 na ca taṃ jānakī sītā hariṃ hariṇalocanā /
Rām, Su, 40, 17.1 na tatra kaścid uddeśo yastena na vināśitaḥ /
Rām, Su, 40, 17.1 na tatra kaścid uddeśo yastena na vināśitaḥ /
Rām, Su, 40, 17.2 yatra sā jānakī sītā sa tena na vināśitaḥ //
Rām, Su, 40, 18.1 jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate /
Rām, Su, 40, 21.2 kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ //
Rām, Su, 41, 1.2 vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ /
Rām, Su, 41, 8.1 na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet /
Rām, Su, 41, 18.1 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ /
Rām, Su, 41, 18.1 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ /
Rām, Su, 41, 18.1 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ /
Rām, Su, 42, 16.1 tasya caiva śiro nāsti na bāhū na ca jānunī /
Rām, Su, 42, 16.1 tasya caiva śiro nāsti na bāhū na ca jānunī /
Rām, Su, 42, 16.1 tasya caiva śiro nāsti na bāhū na ca jānunī /
Rām, Su, 42, 16.2 na dhanur na ratho nāśvāstatrādṛśyanta neṣavaḥ //
Rām, Su, 42, 16.2 na dhanur na ratho nāśvāstatrādṛśyanta neṣavaḥ //
Rām, Su, 42, 16.2 na dhanur na ratho nāśvāstatrādṛśyanta neṣavaḥ //
Rām, Su, 42, 16.2 na dhanur na ratho nāśvāstatrādṛśyanta neṣavaḥ //
Rām, Su, 44, 6.1 na hyahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan /
Rām, Su, 44, 8.2 tad eva nātra saṃdehaḥ prasahya parigṛhyatām //
Rām, Su, 44, 9.1 nāvamanyo bhavadbhiśca hariḥ krūraparākramaḥ /
Rām, Su, 44, 11.1 naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ /
Rām, Su, 44, 11.1 naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ /
Rām, Su, 44, 11.1 naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ /
Rām, Su, 44, 11.2 na matir na balotsāho na rūpaparikalpanam //
Rām, Su, 44, 11.2 na matir na balotsāho na rūpaparikalpanam //
Rām, Su, 44, 11.2 na matir na balotsāho na rūpaparikalpanam //
Rām, Su, 44, 13.2 bhavatām agrataḥ sthātuṃ na paryāptā raṇājire //
Rām, Su, 44, 22.2 kirañ śaraśatair naikair abhipede mahābalaḥ //
Rām, Su, 45, 13.1 rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ /
Rām, Su, 45, 13.1 rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ /
Rām, Su, 45, 26.2 na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate //
Rām, Su, 45, 29.1 na khalvayaṃ nābhibhaved upekṣitaḥ parākramo hyasya raṇe vivardhate /
Rām, Su, 45, 29.1 na khalvayaṃ nābhibhaved upekṣitaḥ parākramo hyasya raṇe vivardhate /
Rām, Su, 45, 29.2 pramāpaṇaṃ tveva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ //
Rām, Su, 46, 3.1 tavāstrabalam āsādya nāsurā na marudgaṇāḥ /
Rām, Su, 46, 3.1 tavāstrabalam āsādya nāsurā na marudgaṇāḥ /
Rām, Su, 46, 3.2 na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ //
Rām, Su, 46, 3.2 na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ //
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Su, 46, 8.2 na tu teṣveva me sāro yastvayyariniṣūdana //
Rām, Su, 46, 11.1 na khalviyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmyaham /
Rām, Su, 46, 31.1 hanūmato veda na rākṣaso 'ntaraṃ na mārutistasya mahātmano 'ntaram /
Rām, Su, 46, 31.1 hanūmato veda na rākṣaso 'ntaraṃ na mārutistasya mahātmano 'ntaram /
Rām, Su, 46, 39.1 na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt /
Rām, Su, 46, 41.1 astreṇāpi hi baddhasya bhayaṃ mama na jāyate /
Rām, Su, 46, 46.2 astrabandhaḥ sa cānyaṃ hi na bandham anuvartate //
Rām, Su, 46, 48.1 aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā /
Rām, Su, 46, 48.2 punaśca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve //
Rām, Su, 46, 49.1 astreṇa hanumānmukto nātmānam avabudhyate /
Rām, Su, 47, 18.1 yadyadharmo na balavān syād ayaṃ rākṣaseśvaraḥ /
Rām, Su, 48, 4.2 samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape //
Rām, Su, 48, 7.2 na hi te vānaraṃ tejo rūpamātraṃ tu vānaram //
Rām, Su, 48, 10.2 abravīnnāsmi śakrasya yamasya varuṇasya vā //
Rām, Su, 48, 11.1 dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ /
Rām, Su, 48, 11.1 dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ /
Rām, Su, 48, 14.1 astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api /
Rām, Su, 49, 15.2 paradārānmahāprājña noparoddhuṃ tvam arhasi //
Rām, Su, 49, 16.1 na hi dharmaviruddheṣu bahvapāyeṣu karmasu /
Rām, Su, 49, 18.1 na cāpi triṣu lokeṣu rājan vidyeta kaścana /
Rām, Su, 49, 21.2 gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm //
Rām, Su, 49, 22.1 neyaṃ jarayituṃ śakyā sāsurair amarair api /
Rām, Su, 49, 23.2 na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ //
Rām, Su, 49, 25.1 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ /
Rām, Su, 49, 25.1 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ /
Rām, Su, 49, 25.1 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ /
Rām, Su, 49, 25.2 na rākṣaso na gandharvo na yakṣo na ca pannagaḥ //
Rām, Su, 49, 25.2 na rākṣaso na gandharvo na yakṣo na ca pannagaḥ //
Rām, Su, 49, 25.2 na rākṣaso na gandharvo na yakṣo na ca pannagaḥ //
Rām, Su, 49, 25.2 na rākṣaso na gandharvo na yakṣo na ca pannagaḥ //
Rām, Su, 49, 27.1 na tu dharmopasaṃhāram adharmaphalasaṃhitam /
Rām, Su, 49, 28.1 prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ /
Rām, Su, 49, 32.2 na sukhaṃ prāpnuyād anyaḥ kiṃ punastvadvidho janaḥ //
Rām, Su, 50, 2.2 niveditavato dautyaṃ nānumene vibhīṣaṇaḥ //
Rām, Su, 50, 6.2 na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ //
Rām, Su, 50, 7.2 etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi //
Rām, Su, 50, 9.1 na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi /
Rām, Su, 50, 9.1 na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi /
Rām, Su, 50, 9.1 na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi /
Rām, Su, 50, 10.1 na cāpyasya kaper ghāte kaṃcit paśyāmyahaṃ guṇam /
Rām, Su, 50, 11.2 bruvan parārthaṃ paravānna dūto vadham arhati //
Rām, Su, 50, 12.1 api cāsmin hate rājannānyaṃ paśyāmi khecaram /
Rām, Su, 50, 13.1 tasmānnāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya /
Rām, Su, 50, 14.1 asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau /
Rām, Su, 50, 15.2 tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā //
Rām, Su, 51, 11.1 kāmaṃ khalu na me śaktā nibaddhasyāpi rākṣasāḥ /
Rām, Su, 51, 13.2 rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ /
Rām, Su, 51, 14.2 pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ //
Rām, Su, 51, 29.2 pradīpto 'gnir ayaṃ kasmānna māṃ dahati sarvataḥ //
Rām, Su, 51, 30.1 dṛśyate ca mahājvālaḥ karoti ca na me rujam /
Rām, Su, 51, 32.2 rāmārthaṃ saṃbhramastādṛk kim agnir na kariṣyati //
Rām, Su, 51, 33.2 pituśca mama sakhyena na māṃ dahati pāvakaḥ //
Rām, Su, 52, 13.1 nāgnistṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā /
Rām, Su, 52, 13.2 hanūmān rākṣasendrāṇāṃ vadhe kiṃcin na tṛpyati //
Rām, Su, 53, 5.2 mayā hi dahatā laṅkāṃ na sītā parirakṣitā //
Rām, Su, 53, 6.1 īṣatkāryam idaṃ kāryaṃ kṛtam āsīnna saṃśayaḥ /
Rām, Su, 53, 7.1 vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate /
Rām, Su, 53, 12.2 īśvareṇāpi yad rāgānmayā sītā na rakṣitā //
Rām, Su, 53, 18.2 na naśiṣyati kalyāṇī nāgnir agnau pravartate //
Rām, Su, 53, 18.2 na naśiṣyati kalyāṇī nāgnir agnau pravartate //
Rām, Su, 53, 19.1 na hi dharmātmanastasya bhāryām amitatejasaḥ /
Rām, Su, 53, 20.2 yanmāṃ dahanakarmāyaṃ nādahaddhavyavāhanaḥ //
Rām, Su, 53, 22.2 na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati //
Rām, Su, 53, 23.2 api sā nirdahed agniṃ na tām agniḥ pradhakṣyati //
Rām, Su, 53, 26.2 jānakī na ca dagdheti vismayo 'dbhuta eva naḥ //
Rām, Su, 55, 13.1 sarvathā kṛtakāryo 'sau hanūmānnātra saṃśayaḥ /
Rām, Su, 55, 13.2 na hyasyākṛtakāryasya nāda evaṃvidho bhavet //
Rām, Su, 55, 33.1 sattve vīrye na te kaścit samo vānara vidyate /
Rām, Su, 56, 27.2 abravīnnātivarteta kaścid eṣa varo mama //
Rām, Su, 56, 34.1 chāyā me nigṛhītā ca na ca paśyāmi kiṃcana /
Rām, Su, 56, 34.3 na kiṃcit tatra paśyāmi yena me 'pahṛtā gatiḥ //
Rām, Su, 56, 35.2 īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate //
Rām, Su, 56, 40.2 na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam //
Rām, Su, 56, 46.2 rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām //
Rām, Su, 56, 47.2 śokasāgaram āsādya na pāram upalakṣaye //
Rām, Su, 56, 59.1 yadi cet tvaṃ tu māṃ darpānnābhinandasi garvite /
Rām, Su, 56, 61.3 avācyaṃ vadato jihvā kathaṃ na patitā tava //
Rām, Su, 56, 63.1 na tvaṃ rāmasya sadṛśo dāsye 'pyasya na yujyase /
Rām, Su, 56, 63.1 na tvaṃ rāmasya sadṛśo dāsye 'pyasya na yujyase /
Rām, Su, 56, 67.3 mayā saha ramasvādya madviśiṣṭā na jānakī //
Rām, Su, 56, 75.2 cintayāmāsa viśrānto na ca me nirvṛtaṃ manaḥ //
Rām, Su, 56, 89.2 na māṃ drakṣyati kākutstho mriye sāham anāthavat //
Rām, Su, 56, 121.2 yāvanna harayo vīrā vidhamanti balaṃ tava //
Rām, Su, 56, 122.1 vānarāṇāṃ prabhavo hi na kena viditaḥ purā /
Rām, Su, 56, 126.1 dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa /
Rām, Su, 56, 127.2 virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ //
Rām, Su, 56, 131.2 na me pīḍā bhavet kācid didṛkṣor nagarīṃ divā //
Rām, Su, 56, 136.2 dahatā ca mayā laṅkāṃ dagdhā sītā na saṃśayaḥ //
Rām, Su, 56, 137.2 jānakī na ca dagdheti vismayodantabhāṣiṇām //
Rām, Su, 56, 140.2 atra yanna kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti //
Rām, Su, 57, 4.2 yasya tāṃ spṛśato gātraṃ tapasā na vināśitam //
Rām, Su, 57, 5.1 na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī /
Rām, Su, 57, 16.1 yanna hanti daśagrīvaṃ sa mahātmā daśānanaḥ /
Rām, Su, 58, 9.2 na jāmbavantaṃ samare kampayed arivāhinī //
Rām, Su, 58, 18.1 dṛṣṭā devī na cānītā iti tatra nivedanam /
Rām, Su, 58, 19.1 na hi vaḥ plavane kaścin nāpi kaścit parākrame /
Rām, Su, 58, 19.1 na hi vaḥ plavane kaścin nāpi kaścit parākrame /
Rām, Su, 58, 22.1 na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra /
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Su, 59, 17.3 na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ //
Rām, Su, 60, 25.1 madāndhaśca na vedainam āryako 'yaṃ mameti saḥ /
Rām, Su, 61, 4.1 naivarkṣarajasā rājanna tvayā nāpi vālinā /
Rām, Su, 61, 4.1 naivarkṣarajasā rājanna tvayā nāpi vālinā /
Rām, Su, 61, 4.1 naivarkṣarajasā rājanna tvayā nāpi vālinā /
Rām, Su, 61, 15.1 naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Rām, Su, 61, 16.1 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 61, 16.1 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 61, 16.2 na hyanyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ //
Rām, Su, 61, 18.2 hanūmāṃścāpyadhiṣṭhātā na tasya gatir anyathā //
Rām, Su, 61, 23.1 na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha /
Rām, Su, 62, 6.1 saumya roṣo na kartavyo yad ebhir abhivāritaḥ /
Rām, Su, 62, 8.2 tathā tvam api sugrīvo nānyastu harisattama //
Rām, Su, 62, 10.2 prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam //
Rām, Su, 62, 13.2 tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ //
Rām, Su, 62, 16.1 nājñāpayitum īśo 'haṃ yuvarājo 'smi yadyapi /
Rām, Su, 62, 19.1 tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasyacit /
Rām, Su, 62, 21.1 tvayā hyanuktair haribhir naiva śakyaṃ padāt padam /
Rām, Su, 62, 26.1 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ /
Rām, Su, 62, 26.2 nāgantum iha śakyaṃ tair atīte samaye hi naḥ //
Rām, Su, 62, 27.1 na matsakāśam āgacchet kṛtye hi vinipātite /
Rām, Su, 62, 29.2 na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ //
Rām, Su, 62, 30.2 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 62, 30.2 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 62, 30.3 na hyanyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet //
Rām, Su, 62, 32.2 hanūmāṃścāpyadhiṣṭhātā na tasya gatir anyathā //
Rām, Su, 63, 23.2 ūrdhvaṃ māsānna jīveyaṃ rakṣasāṃ vaśam āgatā //
Rām, Su, 64, 10.2 kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām //
Rām, Su, 64, 11.2 na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca //
Rām, Su, 64, 13.2 āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ //
Rām, Su, 65, 14.2 trīṃl lokān samparikramya trātāraṃ nādhigacchati //
Rām, Su, 65, 16.1 mogham astraṃ na śakyaṃ tu kartum ityeva rāghava /
Rām, Su, 65, 18.2 kimartham astraṃ rakṣaḥsu na yojayasi rāghava //
Rām, Su, 65, 19.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 65, 19.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 65, 19.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 65, 19.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 65, 21.2 sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ //
Rām, Su, 65, 23.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Su, 65, 23.2 samarthau sahitau yanmāṃ nāpekṣete paraṃtapau //
Rām, Su, 65, 26.1 kathaṃcid bhavatī dṛṣṭā na kālaḥ pariśocitum /
Rām, Su, 66, 5.2 prāṇānām api saṃdeho mama syān nātra saṃśayaḥ //
Rām, Su, 66, 13.2 rakṣasā tadbhayād eva tathā nārhati rāghavaḥ //
Rām, Su, 66, 19.1 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ /
Rām, Su, 66, 19.1 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ /
Rām, Su, 66, 19.1 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ /
Rām, Su, 66, 19.2 na ca karmasu sīdanti mahatsv amitatejasaḥ //
Rām, Su, 66, 21.2 mattaḥ pratyavaraḥ kaścin nāsti sugrīvasaṃnidhau //
Rām, Su, 66, 22.2 na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ //
Rām, Yu, 1, 2.2 manasāpi yad anyena na śakyaṃ dharaṇītale //
Rām, Yu, 1, 3.1 na hi taṃ paripaśyāmi yastareta mahārṇavam /
Rām, Yu, 1, 5.3 yo vīryabalasampanno na samaḥ syāddhanūmataḥ //
Rām, Yu, 1, 8.1 niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ /
Rām, Yu, 1, 9.2 na cātmā laghutāṃ nītaḥ sugrīvaścāpi toṣitaḥ //
Rām, Yu, 1, 11.2 yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam //
Rām, Yu, 2, 3.1 saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava /
Rām, Yu, 2, 16.1 na hi paśyāmyahaṃ kaṃcit triṣu lokeṣu rāghava /
Rām, Yu, 2, 17.1 vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate /
Rām, Yu, 3, 20.2 naupathaścāpi nāstyatra nirādeśaśca sarvataḥ //
Rām, Yu, 4, 54.2 mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata //
Rām, Yu, 4, 68.2 ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā //
Rām, Yu, 4, 69.2 na cāyam anupāyena śakyastaritum arṇavaḥ //
Rām, Yu, 4, 85.2 viśeṣo na dvayor āsīt sāgarasyāmbarasya ca //
Rām, Yu, 5, 5.1 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca /
Rām, Yu, 5, 5.1 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca /
Rām, Yu, 5, 15.2 mannāthā nāthahīneva trātāraṃ nādhigacchati //
Rām, Yu, 6, 14.2 na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate //
Rām, Yu, 7, 15.1 teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe /
Rām, Yu, 7, 16.2 hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam //
Rām, Yu, 8, 2.2 na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe //
Rām, Yu, 8, 3.2 na hi me jīvato gacchejjīvan sa vanagocaraḥ //
Rām, Yu, 8, 5.2 nāgamiṣyati te duḥkhaṃ kiṃcid ātmāparādhajam //
Rām, Yu, 8, 6.2 idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam //
Rām, Yu, 9, 8.1 apyupāyaistribhistāta yo 'rthaḥ prāptuṃ na śakyate /
Rām, Yu, 9, 12.2 pareṣāṃ sahasāvajñā na kartavyā kathaṃcana //
Rām, Yu, 9, 15.2 āhṛtā sā parityājyā kalahārthe kṛte na kim //
Rām, Yu, 9, 16.1 na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā /
Rām, Yu, 9, 17.1 yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām /
Rām, Yu, 9, 18.2 nāvaskandati no laṅkāṃ tāvat sītā pradīyatām //
Rām, Yu, 9, 19.2 rāmasya dayitā patnī na svayaṃ yadi dīyate //
Rām, Yu, 10, 2.2 na tu mitrapravādena saṃvasecchatrusevinā //
Rām, Yu, 10, 7.1 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ /
Rām, Yu, 10, 7.1 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ /
Rām, Yu, 10, 7.1 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ /
Rām, Yu, 10, 8.1 upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ /
Rām, Yu, 10, 10.1 tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ /
Rām, Yu, 10, 11.2 asminmuhūrte na bhavet tvāṃ tu dhik kulapāṃsanam //
Rām, Yu, 10, 14.2 idaṃ tu paruṣaṃ vākyaṃ na kṣamāmyanṛtaṃ tava //
Rām, Yu, 10, 15.2 na gṛhṇantyakṛtātmānaḥ kālasya vaśam āgatāḥ //
Rām, Yu, 10, 17.2 na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā //
Rām, Yu, 10, 18.2 na tvām icchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ //
Rām, Yu, 10, 21.1 nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara /
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 11, 5.2 rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ //
Rām, Yu, 11, 13.1 sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ /
Rām, Yu, 11, 26.1 ajñātaṃ nāsti te kiṃcit triṣu lokeṣu rāghava /
Rām, Yu, 11, 30.2 viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ //
Rām, Yu, 11, 40.2 yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha //
Rām, Yu, 11, 42.1 na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam /
Rām, Yu, 11, 43.1 na vādānnāpi saṃgharṣānnādhikyānna ca kāmataḥ /
Rām, Yu, 11, 43.1 na vādānnāpi saṃgharṣānnādhikyānna ca kāmataḥ /
Rām, Yu, 11, 43.1 na vādānnāpi saṃgharṣānnādhikyānna ca kāmataḥ /
Rām, Yu, 11, 43.1 na vādānnāpi saṃgharṣānnādhikyānna ca kāmataḥ /
Rām, Yu, 11, 44.2 tatra doṣaṃ prapaśyāmi kriyā na hyupapadyate //
Rām, Yu, 11, 45.1 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate /
Rām, Yu, 11, 46.2 arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate //
Rām, Yu, 11, 53.1 na tvasya bruvato jātu lakṣyate duṣṭabhāvatā /
Rām, Yu, 11, 53.2 prasannaṃ vadanaṃ cāpi tasmānme nāsti saṃśayaḥ //
Rām, Yu, 11, 54.1 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati /
Rām, Yu, 11, 54.2 na cāsya duṣṭā vāk cāpi tasmānnāstīha saṃśayaḥ //
Rām, Yu, 11, 54.2 na cāsya duṣṭā vāk cāpi tasmānnāstīha saṃśayaḥ //
Rām, Yu, 11, 55.1 ākāraśchādyamāno 'pi na śakyo vinigūhitum /
Rām, Yu, 12, 3.1 mitrabhāvena samprāptaṃ na tyajeyaṃ kathaṃcana /
Rām, Yu, 12, 14.2 na hanyād ānṛśaṃsyārtham api śatruṃ paraṃtapa //
Rām, Yu, 12, 16.1 sa ced bhayād vā mohād vā kāmād vāpi na rakṣati /
Rām, Yu, 13, 20.1 kimarthaṃ no naravyāghra na rociṣyati rāghava /
Rām, Yu, 13, 21.2 laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ //
Rām, Yu, 14, 2.1 na ca darśayate mandastadā rāmasya sāgaraḥ /
Rām, Yu, 14, 4.2 avalepaṃ samudrasya na darśayati yat svayam //
Rām, Yu, 14, 7.1 na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ /
Rām, Yu, 14, 7.1 na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ /
Rām, Yu, 15, 6.1 na kāmānna ca lobhād vā na bhayāt pārthivātmaja /
Rām, Yu, 15, 6.1 na kāmānna ca lobhād vā na bhayāt pārthivātmaja /
Rām, Yu, 15, 6.1 na kāmānna ca lobhād vā na bhayāt pārthivātmaja /
Rām, Yu, 15, 7.2 grāhā na prahariṣyanti yāvat senā tariṣyati //
Rām, Yu, 15, 13.1 na cāpyaham anukto vai prabrūyām ātmano guṇān /
Rām, Yu, 15, 29.2 salile prapatantyanye mārgam anye na lebhire /
Rām, Yu, 16, 3.1 sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃcana /
Rām, Yu, 16, 10.2 saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau //
Rām, Yu, 17, 2.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 17, 28.2 na ca saṃvijate mṛtyor na ca yūthād vidhāvati //
Rām, Yu, 17, 28.2 na ca saṃvijate mṛtyor na ca yūthād vidhāvati //
Rām, Yu, 17, 40.2 yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate //
Rām, Yu, 18, 1.2 rāghavārthe parākrāntā ye na rakṣanti jīvitam //
Rām, Yu, 18, 14.2 muñcanti vipulākārā na mṛtyor udvijanti ca //
Rām, Yu, 18, 19.1 yasmānna paramaṃ rūpaṃ catuṣpādeṣu vidyate /
Rām, Yu, 18, 20.2 parājayaśca na prāptaḥ so 'yaṃ yūthapayūthapaḥ /
Rām, Yu, 18, 33.2 yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ //
Rām, Yu, 18, 41.2 na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ //
Rām, Yu, 19, 6.2 maindaśca dvividaścobhau tābhyāṃ nāsti samo yudhi //
Rām, Yu, 19, 14.1 ādityam āhariṣyāmi na me kṣut pratiyāsyati /
Rām, Yu, 19, 17.2 nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum /
Rām, Yu, 19, 19.1 yasminna calate dharmo yo dharmaṃ nātivartate /
Rām, Yu, 19, 19.1 yasminna calate dharmo yo dharmaṃ nātivartate /
Rām, Yu, 19, 25.1 na hyeṣa rāghavasyārthe jīvitaṃ parirakṣati /
Rām, Yu, 19, 34.2 tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ //
Rām, Yu, 20, 5.1 na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ /
Rām, Yu, 20, 7.2 sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate //
Rām, Yu, 20, 8.1 gṛhīto vā na vijñāto bhāro jñānasya vohyate /
Rām, Yu, 20, 9.1 kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ /
Rām, Yu, 20, 10.2 rājadoṣaparāmṛṣṭāstiṣṭhante nāparādhinaḥ //
Rām, Yu, 20, 11.2 yadi pūrvopakārair me na krodho mṛdutāṃ vrajet //
Rām, Yu, 20, 12.2 na hi vāṃ hantum icchāmi smarann upakṛtāni vām /
Rām, Yu, 21, 3.2 nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ //
Rām, Yu, 21, 5.1 na te cārayituṃ śakyā rājan vānarapuṃgavāḥ /
Rām, Yu, 21, 6.1 nāpi saṃbhāṣituṃ śakyāḥ sampraśno 'tra na labhyate /
Rām, Yu, 21, 6.1 nāpi saṃbhāṣituṃ śakyāḥ sampraśno 'tra na labhyate /
Rām, Yu, 21, 15.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 21, 29.2 śrīmatāṃ devaputrāṇāṃ śeṣānnākhyātum utsahe //
Rām, Yu, 21, 31.1 nāsti rāmasya sadṛśo vikrame bhuvi kaścana /
Rām, Yu, 21, 32.1 vaktuṃ na śakto rāmasya naraḥ kaścid guṇān kṣitau /
Rām, Yu, 21, 33.2 yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ //
Rām, Yu, 23, 20.1 kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase /
Rām, Yu, 23, 20.1 kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase /
Rām, Yu, 23, 24.2 agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase //
Rām, Yu, 23, 27.2 hṛdayena vidīrṇena na bhaviṣyati rāghava //
Rām, Yu, 23, 29.3 muhūrtam api necchāmi jīvituṃ pāpajīvinā //
Rām, Yu, 23, 41.2 samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam //
Rām, Yu, 24, 5.3 tava hetor viśālākṣi na hi me jīvitaṃ priyam //
Rām, Yu, 24, 7.1 na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ /
Rām, Yu, 24, 8.1 na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ /
Rām, Yu, 24, 11.2 na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ //
Rām, Yu, 25, 4.1 na hi me kramamāṇāyā nirālambe vihāyasi /
Rām, Yu, 25, 10.1 udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama /
Rām, Yu, 25, 23.2 na tvām utsahate moktum artham arthaparo yathā //
Rām, Yu, 25, 24.1 notsahaty amṛto moktuṃ yuddhe tvām iti maithili /
Rām, Yu, 25, 25.2 bhayānna śaktastvāṃ moktum anirastastu saṃyuge /
Rām, Yu, 25, 28.2 naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ //
Rām, Yu, 26, 8.2 na śatrum avamanyeta jyāyān kurvīta vigraham //
Rām, Yu, 26, 23.2 dhvajā dhvastā vivarṇāśca na prabhānti yathāpuram //
Rām, Yu, 26, 31.2 na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ //
Rām, Yu, 27, 1.2 na marṣayati duṣṭātmā kālasya vaśam āgataḥ //
Rām, Yu, 27, 3.2 parapakṣaṃ praviśyaiva naitacchrotragataṃ mama //
Rām, Yu, 27, 10.1 dvandve yasya na tiṣṭhanti daivatānyapi saṃyuge /
Rām, Yu, 27, 11.1 dvidhā bhajyeyam apyevaṃ na nameyaṃ tu kasyacit /
Rām, Yu, 27, 13.2 pratijānāmi te satyaṃ na jīvan pratiyāsyati //
Rām, Yu, 27, 14.2 vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata //
Rām, Yu, 28, 22.1 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye /
Rām, Yu, 28, 22.1 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye /
Rām, Yu, 28, 32.1 na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave /
Rām, Yu, 29, 5.1 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā /
Rām, Yu, 29, 5.1 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā /
Rām, Yu, 29, 5.1 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā /
Rām, Yu, 31, 10.1 dṛśyante na yathāvacca nakṣatrāṇyabhivartate /
Rām, Yu, 31, 25.2 nānyo rāmāddhi tad dvāraṃ samarthaḥ parirakṣitum //
Rām, Yu, 31, 56.2 na ceccharaṇam abhyeṣi mām upādāya maithilīm //
Rām, Yu, 31, 58.1 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā /
Rām, Yu, 31, 60.2 mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi //
Rām, Yu, 31, 70.2 na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi //
Rām, Yu, 35, 6.2 andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam //
Rām, Yu, 35, 11.2 draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām //
Rām, Yu, 35, 16.2 nimeṣāntaramātreṇa na śekatur udīkṣitum //
Rām, Yu, 35, 20.1 na hyaviddhaṃ tayor gātraṃ babhūvāṅgulam antaram /
Rām, Yu, 35, 20.2 nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ //
Rām, Yu, 35, 20.2 nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ //
Rām, Yu, 36, 8.2 na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe //
Rām, Yu, 36, 13.1 nemau mokṣayituṃ śakyāvetasmād iṣubandhanāt /
Rām, Yu, 36, 26.2 evaṃprāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ //
Rām, Yu, 36, 28.2 satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam //
Rām, Yu, 36, 31.1 na kālaḥ kapirājendra vaiklavyam anuvartitum /
Rām, Yu, 36, 34.1 naitat kiṃcana rāmasya na ca rāmo mumūrṣati /
Rām, Yu, 36, 34.1 naitat kiṃcana rāmasya na ca rāmo mumūrṣati /
Rām, Yu, 36, 34.2 na hyenaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām //
Rām, Yu, 37, 8.1 yadāśrayād avaṣṭabdhā neyaṃ mām upatiṣṭhati /
Rām, Yu, 37, 10.2 avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī //
Rām, Yu, 38, 7.2 nātmanastāni paśyāmi paśyantī hatalakṣaṇā //
Rām, Yu, 38, 18.1 na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ /
Rām, Yu, 38, 19.1 na kālasyātibhāro 'sti kṛtāntaśca sudurjayaḥ /
Rām, Yu, 38, 20.1 nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam /
Rām, Yu, 38, 20.1 nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam /
Rām, Yu, 38, 20.2 nātmānaṃ jananīṃ cāpi yathā śvaśrūṃ tapasvinīm //
Rām, Yu, 38, 24.1 na hi kopaparītāni harṣaparyutsukāni ca /
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 38, 29.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Yu, 38, 29.1 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana /
Rām, Yu, 38, 30.1 nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ /
Rām, Yu, 38, 31.2 niḥsaṃjñāvapyubhāvetau naiva lakṣmīr viyujyate //
Rām, Yu, 38, 33.2 rāmalakṣmaṇayor arthe nādya śakyam ajīvitum //
Rām, Yu, 39, 6.2 na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ //
Rām, Yu, 39, 11.1 upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā /
Rām, Yu, 39, 11.2 ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe //
Rām, Yu, 39, 13.2 gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum //
Rām, Yu, 39, 16.1 bāṇābhihatamarmatvānna śaknotyabhivīkṣitum /
Rām, Yu, 39, 19.1 suruṣṭenāpi vīreṇa lakṣmaṇena na saṃsmare /
Rām, Yu, 39, 19.2 paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadācana //
Rām, Yu, 39, 22.1 tacca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ /
Rām, Yu, 39, 22.2 yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ //
Rām, Yu, 39, 28.1 na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ /
Rām, Yu, 40, 2.2 na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam //
Rām, Yu, 40, 4.2 nānimittam idaṃ manye bhavitavyaṃ bhayena tu //
Rām, Yu, 40, 6.1 anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ /
Rām, Yu, 40, 6.1 anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ /
Rām, Yu, 40, 21.1 rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ /
Rām, Yu, 40, 21.2 rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate //
Rām, Yu, 40, 48.1 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam /
Rām, Yu, 40, 54.1 tanna viśvasitavyaṃ vo rākṣasānāṃ raṇājire /
Rām, Yu, 41, 4.1 vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ /
Rām, Yu, 41, 33.3 timiraughāvṛtāstatra diśaśca na cakāśire //
Rām, Yu, 43, 5.1 na hi kampayituṃ śakyaḥ surair api mahāmṛdhe /
Rām, Yu, 43, 16.2 saṃvṛtāni ca bhūtāni dadṛśur na raṇājire //
Rām, Yu, 43, 17.1 na dhvajo na patākā vā varma vā turago 'pi vā /
Rām, Yu, 43, 17.1 na dhvajo na patākā vā varma vā turago 'pi vā /
Rām, Yu, 43, 18.2 śrūyate tumule yuddhe na rūpāṇi cakāśire //
Rām, Yu, 44, 7.1 na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave /
Rām, Yu, 45, 5.2 nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada //
Rām, Yu, 45, 9.2 na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ //
Rām, Yu, 45, 11.1 āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā /
Rām, Yu, 45, 15.2 sāntvaiśca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava //
Rām, Yu, 45, 16.1 na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā /
Rām, Yu, 45, 35.2 anyonyam abhisaṃrabdhā grahāśca na cakāśire //
Rām, Yu, 46, 49.1 na śekuḥ samavasthātuṃ nihate vāhinīpatau /
Rām, Yu, 47, 4.1 nāvajñā ripave kāryā yair indrabalasūdanaḥ /
Rām, Yu, 47, 28.1 devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet /
Rām, Yu, 47, 47.2 trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ //
Rām, Yu, 47, 70.2 anyena yudhyamānasya na yuktam abhidhāvanam //
Rām, Yu, 47, 80.2 saṃbhramāviṣṭahṛdayo na kiṃcit pratyapadyata //
Rām, Yu, 47, 87.2 jānubhyām apatad bhūmau na ca prāṇair vyayujyata //
Rām, Yu, 47, 89.2 anvehi mām eva niśācarendra na vānarāṃstvaṃ prati yoddhum arhasi //
Rām, Yu, 47, 92.2 rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha //
Rām, Yu, 47, 96.2 kṣurārdhacandrottamakarṇibhallaiḥ śarāṃśca cicheda na cukṣubhe ca //
Rām, Yu, 47, 106.2 śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ //
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase //
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 47, 132.2 tasmāt pariśrānta iti vyavasya na tvāṃ śarair mṛtyuvaśaṃ nayāmi //
Rām, Yu, 48, 7.2 avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam //
Rām, Yu, 48, 15.1 bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite /
Rām, Yu, 48, 16.1 īdṛśe vyasane prāpte yo na sāhyāya kalpate /
Rām, Yu, 48, 32.1 yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ /
Rām, Yu, 48, 34.2 rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ //
Rām, Yu, 48, 36.2 abhighnanto nadantaśca naiva saṃvivide tu saḥ //
Rām, Yu, 48, 37.1 yadā cainaṃ na śekuste pratibodhayituṃ tadā /
Rām, Yu, 48, 40.2 saparvatavanā sarvā so 'pi naiva prabudhyate //
Rām, Yu, 48, 42.1 evam apyatinidrastu yadā naiva prabudhyata /
Rām, Yu, 48, 44.3 na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ //
Rām, Yu, 48, 46.2 vadhyamāno mahākāyo na prābudhyata rākṣasaḥ //
Rām, Yu, 48, 57.2 kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃcana //
Rām, Yu, 48, 60.1 na hyalpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam /
Rām, Yu, 48, 62.1 na no devakṛtaṃ kiṃcid bhayam asti kadācana /
Rām, Yu, 48, 62.2 na daityadānavebhyo vā bhayam asti hi tādṛśam /
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 49, 7.2 na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadācana //
Rām, Yu, 49, 11.2 hantuṃ na śekustridaśāḥ kālo 'yam iti mohitāḥ //
Rām, Yu, 49, 25.1 na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate /
Rām, Yu, 49, 25.2 na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ /
Rām, Yu, 49, 25.2 na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ /
Rām, Yu, 50, 12.2 sukhitastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam //
Rām, Yu, 50, 15.2 vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadācana //
Rām, Yu, 50, 17.2 mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa /
Rām, Yu, 50, 18.3 na hi te sarvabhūteṣu dṛśyate sadṛśo balī //
Rām, Yu, 51, 4.2 kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ //
Rām, Yu, 51, 5.2 pūrvaṃ cottarakāryāṇi na sa veda nayānayau //
Rām, Yu, 51, 10.1 triṣu caiteṣu yacchreṣṭhaṃ śrutvā tannāvabudhyate /
Rām, Yu, 51, 12.2 niṣevetātmavāṃl loke na sa vyasanam āpnuyāt //
Rām, Yu, 51, 15.1 aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ /
Rām, Yu, 51, 20.1 yo hi śatrum avajñāya nātmānam abhirakṣati /
Rām, Yu, 51, 23.2 nābhipannam idānīṃ yad vyarthāstasya punaḥ kṛthāḥ //
Rām, Yu, 51, 30.1 naitanmanasi kartavyaṃ mayi jīvati pārthiva /
Rām, Yu, 51, 38.1 na paraḥ preṣaṇīyaste yuddhāyātulavikrama /
Rām, Yu, 51, 41.2 na me pratimukhe kaścicchaktaḥ sthātuṃ jijīviṣuḥ //
Rām, Yu, 51, 42.1 naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ /
Rām, Yu, 51, 42.1 naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ /
Rām, Yu, 51, 42.1 naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ /
Rām, Yu, 51, 42.1 naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ /
Rām, Yu, 52, 2.2 avalipto na śaknoṣi kṛtyaṃ sarvatra veditum //
Rām, Yu, 52, 3.1 na hi rājā na jānīte kumbhakarṇa nayānayau /
Rām, Yu, 52, 3.1 na hi rājā na jānīte kumbhakarṇa nayānayau /
Rām, Yu, 52, 6.2 anuboddhuṃ svabhāvena na hi lakṣaṇam asti te //
Rām, Yu, 52, 16.2 ekasya gamanaṃ tatra na hi me rocate tava //
Rām, Yu, 52, 18.1 yasya nāsti manuṣyeṣu sadṛśo rākṣasottama /
Rām, Yu, 52, 23.2 jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyam asti naḥ //
Rām, Yu, 53, 3.1 garjanti na vṛthā śūrā nirjalā iva toyadāḥ /
Rām, Yu, 53, 4.1 na marṣayati cātmānaṃ saṃbhāvayati nātmanā /
Rām, Yu, 53, 4.1 na marṣayati cātmānaṃ saṃbhāvayati nātmanā /
Rām, Yu, 53, 10.1 mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ /
Rām, Yu, 53, 10.2 na hi rocayate tāta yuddhaṃ yuddhaviśārada //
Rām, Yu, 53, 11.1 kaścinme tvatsamo nāsti sauhṛdena balena ca /
Rām, Yu, 53, 37.1 nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ /
Rām, Yu, 53, 44.2 ādityo niṣprabhaścāsīnna pravāti sukho 'nilaḥ //
Rām, Yu, 54, 5.2 nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikā //
Rām, Yu, 54, 9.1 pādapaiḥ puṣpitāgraiśca hanyamāno na kampate /
Rām, Yu, 54, 12.1 laṅghayantaḥ pradhāvanto vānarā nāvalokayan /
Rām, Yu, 54, 15.2 niṣeduḥ plavagāḥ kecit kecin naivāvatasthire //
Rām, Yu, 54, 17.1 bhagnānāṃ vo na paśyāmi parigamya mahīm imām /
Rām, Yu, 54, 23.1 na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati /
Rām, Yu, 54, 26.2 na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ //
Rām, Yu, 55, 19.1 sparśān iva prahārāṃstān vedayāno na vivyathe /
Rām, Yu, 55, 59.1 manye na tāvad ātmānaṃ budhyate vānarādhipaḥ /
Rām, Yu, 55, 85.1 naivāyaṃ vānarān rājanna vijānāti rākṣasān /
Rām, Yu, 55, 85.1 naivāyaṃ vānarān rājanna vijānāti rākṣasān /
Rām, Yu, 55, 87.2 prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān //
Rām, Yu, 55, 103.1 nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca /
Rām, Yu, 55, 103.1 nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca /
Rām, Yu, 55, 103.1 nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca /
Rām, Yu, 55, 103.2 na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ //
Rām, Yu, 55, 103.2 na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ //
Rām, Yu, 55, 105.1 vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi /
Rām, Yu, 55, 105.2 svalpāpi hi na me pīḍā karṇanāsāvināśanāt //
Rām, Yu, 55, 107.2 tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ //
Rām, Yu, 55, 107.2 tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ //
Rām, Yu, 55, 108.2 te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃpracakruḥ //
Rām, Yu, 55, 119.2 sa pūrṇavaktro na śaśāka vaktuṃ cukūja kṛcchreṇa mumoha cāpi //
Rām, Yu, 56, 7.1 idānīṃ khalvahaṃ nāsmi yasya me patito bhujaḥ /
Rām, Yu, 56, 7.2 dakṣiṇo yaṃ samāśritya na bibhemi surāsurān //
Rām, Yu, 56, 9.1 yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā /
Rām, Yu, 56, 12.1 rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā /
Rām, Yu, 56, 12.2 kumbhakarṇavihīnasya jīvite nāsti me ratiḥ //
Rām, Yu, 56, 13.1 yadyahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam /
Rām, Yu, 56, 13.2 nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam //
Rām, Yu, 56, 14.2 na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe //
Rām, Yu, 56, 16.2 yad ajñānānmayā tasya na gṛhītaṃ mahātmanaḥ //
Rām, Yu, 57, 2.2 na tu satpuruṣā rājan vilapanti yathā bhavān //
Rām, Yu, 57, 12.2 sarve samaram āsādya na śrūyante sma nirjitāḥ //
Rām, Yu, 57, 68.1 na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ /
Rām, Yu, 57, 68.1 na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ /
Rām, Yu, 57, 70.2 na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam //
Rām, Yu, 58, 12.2 na vivyathe mahātejā vāliputraḥ pratāpavān //
Rām, Yu, 59, 41.2 na śekur atikāyasya pratikartuṃ mahāraṇe //
Rām, Yu, 59, 43.1 sa rākṣasendro harisainyamadhye nāyudhyamānaṃ nijaghāna kaṃcit /
Rām, Yu, 59, 44.1 rathe sthito 'haṃ śaracāpapāṇir na prākṛtaṃ kaṃcana yodhayāmi /
Rām, Yu, 59, 51.1 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api /
Rām, Yu, 59, 53.1 athavā tvaṃ pratiṣṭabdho na nivartitum icchasi /
Rām, Yu, 59, 57.1 na vākyamātreṇa bhavān pradhāno na katthanāt satpuruṣā bhavanti /
Rām, Yu, 59, 57.1 na vākyamātreṇa bhavān pradhāno na katthanāt satpuruṣā bhavanti /
Rām, Yu, 59, 58.1 karmaṇā sūcayātmānaṃ na vikatthitum arhasi /
Rām, Yu, 59, 62.1 bālo 'yam iti vijñāya na māvajñātum arhasi /
Rām, Yu, 59, 88.2 nirarciṣau bhasmakṛtau na bhrājete śarottamau //
Rām, Yu, 59, 95.2 avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe //
Rām, Yu, 59, 96.1 na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ /
Rām, Yu, 59, 97.2 brāhmeṇāstreṇa bhinddhyenam eṣa vadhyo hi nānyathā //
Rām, Yu, 60, 4.1 na tāta mohaṃ pratigantum arhasi yatrendrajijjīvati rākṣasendra /
Rām, Yu, 60, 4.2 nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare 'bhidhartum //
Rām, Yu, 60, 17.2 kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam //
Rām, Yu, 60, 31.2 māyānigūḍhaṃ ca surendraśatruṃ na cātra taṃ rākṣasam abhyapaśyan //
Rām, Yu, 60, 46.2 etacca sarvaṃ patitāgryavīraṃ na bhrājate vānararājasainyam //
Rām, Yu, 61, 1.2 sugrīvanīlāṅgadajāmbavanto na cāpi kiṃcit pratipedire te //
Rām, Yu, 61, 3.1 mā bhaiṣṭa nāstyatra viṣādakālo yad āryaputrāvavaśau viṣaṇṇau /
Rām, Yu, 61, 15.2 kaccid ārya śaraistīkṣṇair na prāṇā dhvaṃsitāstava //
Rām, Yu, 61, 17.2 pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā //
Rām, Yu, 61, 20.1 naiva rājani sugrīve nāṅgade nāpi rāghave /
Rām, Yu, 61, 20.1 naiva rājani sugrīve nāṅgade nāpi rāghave /
Rām, Yu, 61, 20.1 naiva rājani sugrīve nāṅgade nāpi rāghave /
Rām, Yu, 61, 27.1 nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā /
Rām, Yu, 61, 27.2 tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kaṃcana //
Rām, Yu, 61, 37.2 na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ //
Rām, Yu, 61, 39.2 na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame //
Rām, Yu, 61, 43.2 laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt //
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 62, 2.2 nedānīm upanirhāraṃ rāvaṇo dātum arhati //
Rām, Yu, 63, 16.1 aṅgadaḥ pratividdhāṅgo vāliputro na kampate /
Rām, Yu, 63, 28.1 tasya bāṇacayaṃ prāpya na śekur ativartitum /
Rām, Yu, 63, 34.2 vānarādhipatiḥ śrīmānmahāsattvo na vivyathe //
Rām, Yu, 63, 39.2 tridaśā nātivartante jitendriyam ivādhayaḥ //
Rām, Yu, 63, 44.1 upālambhabhayāccāpi nāsi vīra mayā hataḥ /
Rām, Yu, 64, 11.1 rākṣasā vānarāścāpi na śekuḥ spandituṃ bhayāt /
Rām, Yu, 66, 12.2 yanmayāsi na dṛṣṭastvaṃ tasmin kāle mahāvane //
Rām, Yu, 66, 21.1 tāñ śarāñ śaravarṣeṇa rāmaścicheda naikadhā /
Rām, Yu, 66, 26.2 rakṣomuktāṃstu rāmo vai naikadhā prāchinaccharaiḥ //
Rām, Yu, 66, 27.2 saṃchannā vasudhā caiva samantānna prakāśate //
Rām, Yu, 66, 32.1 sa chinno naikadhā śūlo divyahāṭakamaṇḍitaḥ /
Rām, Yu, 67, 3.2 kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge //
Rām, Yu, 67, 23.2 tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ //
Rām, Yu, 67, 25.1 naiva jyātalanirghoṣo na ca nemikhurasvanaḥ /
Rām, Yu, 67, 25.1 naiva jyātalanirghoṣo na ca nemikhurasvanaḥ /
Rām, Yu, 67, 25.2 śuśruve caratastasya na ca rūpaṃ prakāśate //
Rām, Yu, 67, 34.1 nāsya veda gatiṃ kaścin na ca rūpaṃ dhanuḥ śarān /
Rām, Yu, 67, 34.1 nāsya veda gatiṃ kaścin na ca rūpaṃ dhanuḥ śarān /
Rām, Yu, 67, 34.2 na cānyad viditaṃ kiṃcit sūryasyevābhrasaṃplave //
Rām, Yu, 67, 37.2 naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi //
Rām, Yu, 67, 38.2 palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi //
Rām, Yu, 68, 18.2 anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa //
Rām, Yu, 68, 20.1 sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃcana /
Rām, Yu, 68, 27.1 na hantavyāḥ striyaśceti yad bravīṣi plavaṃgama /
Rām, Yu, 69, 19.2 hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam //
Rām, Yu, 70, 14.2 anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ //
Rām, Yu, 70, 15.2 yathāsti na tathā dharmastena nāstīti me matiḥ //
Rām, Yu, 70, 15.2 yathāsti na tathā dharmastena nāstīti me matiḥ //
Rām, Yu, 70, 16.2 nāyam arthastathā yuktastvadvidho na vipadyate //
Rām, Yu, 70, 16.2 nāyam arthastathā yuktastvadvidho na vipadyate //
Rām, Yu, 70, 17.2 bhavāṃśca dharmasaṃyukto naivaṃ vyasanam āpnuyāt //
Rām, Yu, 70, 19.1 yadi dharmeṇa yujyerannādharmarucayo janāḥ /
Rām, Yu, 70, 22.2 vidhir ālipyate tena na sa pāpena karmaṇā //
Rām, Yu, 70, 24.1 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃcana /
Rām, Yu, 70, 24.2 tvayā yadīdṛśaṃ prāptaṃ tasmāt sannopapadyate //
Rām, Yu, 70, 25.2 durbalo hṛtamaryādo na sevya iti me matiḥ //
Rām, Yu, 70, 27.2 anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā pitā //
Rām, Yu, 70, 28.2 na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ //
Rām, Yu, 70, 37.2 adhanenārthakāmena nārthaḥ śakyo vicinvatā //
Rām, Yu, 70, 39.2 te 'rthāstvayi na dṛśyante durdineṣu yathā grahāḥ //
Rām, Yu, 71, 10.2 sītāṃ prati mahābāho na ca ghātaṃ kariṣyati //
Rām, Yu, 71, 11.2 vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ //
Rām, Yu, 71, 12.1 naiva sāmnā na bhedena na dānena kuto yudhā /
Rām, Yu, 71, 12.1 naiva sāmnā na bhedena na dānena kuto yudhā /
Rām, Yu, 71, 12.1 naiva sāmnā na bhedena na dānena kuto yudhā /
Rām, Yu, 71, 12.2 sā draṣṭum api śakyeta naiva cānyena kenacit //
Rām, Yu, 71, 15.3 sasainyāstatra gacchāmo yāvat tanna samāpyate //
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 72, 1.2 nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā //
Rām, Yu, 72, 17.2 na gatir jñāyate vīra sūryasyevābhrasaṃplave //
Rām, Yu, 73, 3.2 abhidravāśu yāvad vai naitat karma samāpyate //
Rām, Yu, 73, 29.2 vāyuputraṃ samāsādya na jīvan pratiyāsyasi //
Rām, Yu, 74, 12.1 na jñātitvaṃ na sauhārdaṃ na jātistava durmate /
Rām, Yu, 74, 12.1 na jñātitvaṃ na sauhārdaṃ na jātistava durmate /
Rām, Yu, 74, 12.1 na jñātitvaṃ na sauhārdaṃ na jātistava durmate /
Rām, Yu, 74, 12.2 pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa //
Rām, Yu, 74, 12.2 pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa //
Rām, Yu, 74, 14.1 naitacchithilayā buddhyā tvaṃ vetsi mahad antaram /
Rām, Yu, 74, 19.1 na rame dāruṇenāhaṃ na cādharmeṇa vai rame /
Rām, Yu, 74, 19.1 na rame dāruṇenāhaṃ na cādharmeṇa vai rame /
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 74, 25.2 praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama //
Rām, Yu, 74, 26.1 dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā /
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Rām, Yu, 75, 12.2 taskarācarito mārgo naiṣa vīraniṣevitaḥ //
Rām, Yu, 76, 4.2 tvara tena mahābāho bhagna eṣa na saṃśayaḥ //
Rām, Yu, 76, 9.1 kiṃ na smarasi tad yuddhe prathame matparākramam /
Rām, Yu, 76, 11.1 smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam /
Rām, Yu, 76, 12.1 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ /
Rām, Yu, 76, 15.2 acintayitvā prahasannaitat kiṃcid iti bruvan //
Rām, Yu, 76, 17.1 naivaṃ raṇagatāḥ śūrāḥ praharanti niśācara /
Rām, Yu, 76, 18.1 naivaṃ śūrāstu yudhyante samare jayakāṅkṣiṇaḥ /
Rām, Yu, 76, 30.2 anyonyaṃ tāvabhighnantau na śramaṃ pratyapadyatām //
Rām, Yu, 76, 33.2 na ca tau yuddhavaimukhyaṃ śramaṃ vāpyupajagmatuḥ //
Rām, Yu, 77, 25.1 na hyādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ /
Rām, Yu, 77, 25.1 na hyādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ /
Rām, Yu, 77, 25.2 na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ //
Rām, Yu, 77, 25.2 na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ //
Rām, Yu, 77, 25.2 na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ //
Rām, Yu, 77, 26.1 na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam /
Rām, Yu, 77, 26.1 na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam /
Rām, Yu, 77, 27.2 antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire /
Rām, Yu, 77, 28.1 na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ /
Rām, Yu, 77, 28.1 na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ /
Rām, Yu, 78, 3.2 bhartāraṃ na jahur yuddhe saṃpatantastatastataḥ //
Rām, Yu, 78, 42.2 rākṣasānāṃ sahasreṣu na kaścit pratyadṛśyata //
Rām, Yu, 78, 43.1 yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ /
Rām, Yu, 79, 9.2 na duṣprāpā hate tvadya śakrajetari cāhave //
Rām, Yu, 80, 21.2 vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ //
Rām, Yu, 80, 24.2 nāsurebhyo na devebhyo bhayaṃ mama kadācana //
Rām, Yu, 80, 24.2 nāsurebhyo na devebhyo bhayaṃ mama kadācana //
Rām, Yu, 80, 25.2 devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ //
Rām, Yu, 80, 45.1 hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā /
Rām, Yu, 80, 45.3 nādyaivam anuśoceyaṃ bhartur aṅkagatā satī //
Rām, Yu, 81, 16.2 nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā //
Rām, Yu, 81, 18.2 dadṛśuste na vai rāmaṃ vātaṃ vanagataṃ yathā //
Rām, Yu, 81, 19.2 balaṃ rāmeṇa dadṛśur na rāmaṃ śīghrakāriṇam //
Rām, Yu, 81, 20.1 praharantaṃ śarīreṣu na te paśyanti rāghavam /
Rām, Yu, 81, 23.1 na te dadṛśire rāmaṃ dahantam arivāhinīm /
Rām, Yu, 81, 25.2 alātacakrapratimāṃ dadṛśuste na rāghavam //
Rām, Yu, 82, 12.1 na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām /
Rām, Yu, 82, 19.2 yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate //
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Rām, Yu, 82, 21.2 priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate //
Rām, Yu, 82, 26.2 idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate //
Rām, Yu, 82, 27.1 na devā na ca gandharvā na piśācā na rākṣasāḥ /
Rām, Yu, 82, 27.1 na devā na ca gandharvā na piśācā na rākṣasāḥ /
Rām, Yu, 82, 27.1 na devā na ca gandharvā na piśācā na rākṣasāḥ /
Rām, Yu, 82, 27.1 na devā na ca gandharvā na piśācā na rākṣasāḥ /
Rām, Yu, 82, 29.2 rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam //
Rām, Yu, 82, 38.1 taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet /
Rām, Yu, 83, 12.1 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ /
Rām, Yu, 83, 12.1 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ /
Rām, Yu, 83, 12.1 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ /
Rām, Yu, 83, 12.1 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ /
Rām, Yu, 83, 42.2 tatastatastasya śarapravegaṃ soḍhuṃ na śekur hariyūthapāste //
Rām, Yu, 84, 2.2 na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam //
Rām, Yu, 85, 28.2 tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati //
Rām, Yu, 87, 32.2 śirasā dhārayan rāmo na vyathāṃ pratyapadyata //
Rām, Yu, 87, 35.2 avadhye rākṣasendrasya na vyathāṃ janayaṃstadā //
Rām, Yu, 88, 11.2 rāvaṇena mahātejā na prākampata rāghavaḥ //
Rām, Yu, 88, 14.2 dhvajaṃ manuṣyaśīrṣaṃ tu tasya cicheda naikadhā //
Rām, Yu, 88, 26.2 na prahartuṃ manaścakre vimukhīkṛtavikramaḥ //
Rām, Yu, 88, 38.1 na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ /
Rām, Yu, 88, 40.2 yatnataste hariśreṣṭhā na śekur avamarditum /
Rām, Yu, 88, 50.1 cakṣurviṣayam āgamya nāyaṃ jīvitum arhati /
Rām, Yu, 89, 7.1 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā /
Rām, Yu, 89, 7.1 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā /
Rām, Yu, 89, 7.1 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā /
Rām, Yu, 89, 8.1 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate /
Rām, Yu, 89, 9.2 na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ //
Rām, Yu, 89, 10.1 na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham /
Rām, Yu, 89, 10.1 na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham /
Rām, Yu, 89, 10.1 na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham /
Rām, Yu, 89, 11.2 evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate /
Rām, Yu, 89, 21.1 oṣadhīr nāvagacchāmi tā ahaṃ haripuṃgava /
Rām, Yu, 89, 28.1 na hi me jīvitenārthaḥ sītayā ca jayena vā /
Rām, Yu, 89, 30.2 laghuḥ kaścid ivāsattvo naivaṃ vaktum ihārhasi //
Rām, Yu, 89, 31.1 na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha /
Rām, Yu, 89, 33.1 na jīvan yāsyate śatrustava bāṇapathaṃ gataḥ /
Rām, Yu, 89, 34.2 yāvad astaṃ na yātyeṣa kṛtakarmā divākaraḥ //
Rām, Yu, 90, 4.2 na samaṃ yuddham ityāhur devagandharvadānavāḥ //
Rām, Yu, 90, 32.2 nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani //
Rām, Yu, 91, 14.1 samudyamya mahākāyo nanāda yudhi bhairavam /
Rām, Yu, 92, 4.2 mahāgirir ivākampyaḥ kākutstho na prakampate //
Rām, Yu, 92, 9.2 śarāndhakāre samare nopālakṣayatāṃ tadā //
Rām, Yu, 92, 11.2 hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān //
Rām, Yu, 92, 17.2 naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ //
Rām, Yu, 92, 28.1 yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam /
Rām, Yu, 92, 28.1 yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam /
Rām, Yu, 92, 28.2 nāsya pratyakarod vīryaṃ viklavenāntarātmanā //
Rām, Yu, 92, 29.2 na raṇārthāya vartante mṛtyukāle 'bhivartataḥ //
Rām, Yu, 93, 7.1 yastvaṃ ratham imaṃ mohānna codvahasi durmate /
Rām, Yu, 93, 8.1 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ /
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 93, 9.1 nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ /
Rām, Yu, 93, 11.1 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ /
Rām, Yu, 93, 11.1 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ /
Rām, Yu, 93, 11.1 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ /
Rām, Yu, 93, 11.2 na pramatto na niḥsneho vismṛtā na ca satkriyā //
Rām, Yu, 93, 11.2 na pramatto na niḥsneho vismṛtā na ca satkriyā //
Rām, Yu, 93, 11.2 na pramatto na niḥsneho vismṛtā na ca satkriyā //
Rām, Yu, 93, 13.1 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam /
Rām, Yu, 93, 15.2 na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye //
Rām, Yu, 93, 22.1 na mayā svecchayā vīra ratho 'yam apavāhitaḥ /
Rām, Yu, 93, 25.2 nāhatvā samare śatrūnnivartiṣyati rāvaṇaḥ //
Rām, Yu, 94, 7.1 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ /
Rām, Yu, 94, 7.2 yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye //
Rām, Yu, 95, 4.2 tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam //
Rām, Yu, 95, 15.1 te viddhā harayastasya nāskhalannāpi babhramuḥ /
Rām, Yu, 95, 15.1 te viddhā harayastasya nāskhalannāpi babhramuḥ /
Rām, Yu, 95, 19.2 durdharṣam abhavad yuddhe naikaśastramayaṃ mahat //
Rām, Yu, 95, 24.1 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ /
Rām, Yu, 95, 24.1 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ /
Rām, Yu, 95, 24.1 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ /
Rām, Yu, 96, 10.2 jagāma na vikāraṃ ca na cāpi vyathito 'bhavat //
Rām, Yu, 96, 10.2 jagāma na vikāraṃ ca na cāpi vyathito 'bhavat //
Rām, Yu, 96, 12.2 na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi //
Rām, Yu, 96, 13.1 tayā dharṣaṇayā kruddho mātaler na tathātmanaḥ /
Rām, Yu, 96, 17.2 bhāskaro niṣprabhaścābhūnna vavau cāpi mārutaḥ //
Rām, Yu, 96, 24.2 na caiva rāvaṇasyānto dṛśyate jīvitakṣaye //
Rām, Yu, 96, 31.1 naiva rātriṃ na divasaṃ na muhūrtaṃ na ca kṣaṇam /
Rām, Yu, 96, 31.1 naiva rātriṃ na divasaṃ na muhūrtaṃ na ca kṣaṇam /
Rām, Yu, 96, 31.1 naiva rātriṃ na divasaṃ na muhūrtaṃ na ca kṣaṇam /
Rām, Yu, 96, 31.1 naiva rātriṃ na divasaṃ na muhūrtaṃ na ca kṣaṇam /
Rām, Yu, 97, 31.2 mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavad divākaraḥ //
Rām, Yu, 98, 14.2 na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam //
Rām, Yu, 98, 16.1 yo na śakyaḥ surair hantuṃ na yakṣair nāsuraistathā /
Rām, Yu, 98, 16.1 yo na śakyaḥ surair hantuṃ na yakṣair nāsuraistathā /
Rām, Yu, 98, 16.1 yo na śakyaḥ surair hantuṃ na yakṣair nāsuraistathā /
Rām, Yu, 98, 20.2 na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat //
Rām, Yu, 98, 21.2 vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ //
Rām, Yu, 98, 23.1 na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava /
Rām, Yu, 98, 25.1 naivārthena na kāmena vikrameṇa na cājñayā /
Rām, Yu, 98, 25.1 naivārthena na kāmena vikrameṇa na cājñayā /
Rām, Yu, 98, 25.1 naivārthena na kāmena vikrameṇa na cājñayā /
Rām, Yu, 99, 5.2 na vyapatrapase rājan kim idaṃ rākṣasarṣabha //
Rām, Yu, 99, 7.2 vināśastava rāmeṇa saṃyuge nopapadyate //
Rām, Yu, 99, 8.1 na caitat karma rāmasya śraddadhāmi camūmukhe /
Rām, Yu, 99, 11.2 kharastava hato bhrātā tadaivāsau na mānuṣaḥ //
Rām, Yu, 99, 13.2 ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā //
Rām, Yu, 99, 16.1 na kulena na rūpeṇa na dākṣiṇyena maithilī /
Rām, Yu, 99, 16.1 na kulena na rūpeṇa na dākṣiṇyena maithilī /
Rām, Yu, 99, 16.1 na kulena na rūpeṇa na dākṣiṇyena maithilī /
Rām, Yu, 99, 16.2 mayādhikā vā tulyā vā tvaṃ tu mohānna budhyase //
Rām, Yu, 99, 17.1 sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ /
Rām, Yu, 99, 23.1 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ /
Rām, Yu, 99, 25.3 prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase //
Rām, Yu, 99, 26.2 yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase //
Rām, Yu, 99, 29.1 dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā /
Rām, Yu, 99, 32.2 nāham arho 'smi saṃskartuṃ paradārābhimarśakam //
Rām, Yu, 99, 33.2 rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt //
Rām, Yu, 99, 38.1 śatakratumukhair devaiḥ śrūyate na parājitaḥ /
Rām, Yu, 101, 10.1 saṃbhramaśca na kartavyo vartantyā rāvaṇālaye /
Rām, Yu, 101, 12.2 praharṣeṇāvaruddhā sā vyājahāra na kiṃcana //
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Yu, 101, 16.1 na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama /
Rām, Yu, 101, 17.1 na ca paśyāmi tat saumya pṛthivyām api vānara /
Rām, Yu, 101, 18.2 rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum //
Rām, Yu, 101, 33.2 hate tasminna kuryur hi tarjanaṃ vānarottama //
Rām, Yu, 101, 35.1 na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām /
Rām, Yu, 101, 36.2 kāryaṃ kāruṇyam āryeṇa na kaścinnāparādhyati //
Rām, Yu, 101, 36.2 kāryaṃ kāruṇyam āryeṇa na kaścinnāparādhyati //
Rām, Yu, 101, 37.2 kurvatām api pāpāni naiva kāryam aśobhanam //
Rām, Yu, 102, 26.1 na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ /
Rām, Yu, 102, 26.1 na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ /
Rām, Yu, 102, 26.1 na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ /
Rām, Yu, 102, 26.2 nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ //
Rām, Yu, 102, 27.1 vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare /
Rām, Yu, 102, 27.1 vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare /
Rām, Yu, 102, 27.1 vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare /
Rām, Yu, 102, 27.2 na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ //
Rām, Yu, 102, 28.2 darśane 'syā na doṣaḥ syānmatsamīpe viśeṣataḥ //
Rām, Yu, 103, 6.1 samprāptam avamānaṃ yastejasā na pramārjati /
Rām, Yu, 103, 15.2 sa tīrṇaḥ suhṛdāṃ vīryānna tvadarthaṃ mayā kṛtaḥ //
Rām, Yu, 103, 18.2 etā daśa diśo bhadre kāryam asti na me tvayā //
Rām, Yu, 103, 21.2 nāsti me tvayyabhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ //
Rām, Yu, 103, 24.1 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām /
Rām, Yu, 104, 6.1 na tathāsmi mahābāho yathā tvam avagacchasi /
Rām, Yu, 104, 8.2 kāmakāro na me tatra daivaṃ tatrāparādhyati //
Rām, Yu, 104, 10.2 yadyahaṃ te na vijñātā hatā tenāsmi śāśvatam //
Rām, Yu, 104, 11.2 laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā //
Rām, Yu, 104, 13.1 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam /
Rām, Yu, 104, 13.2 suhṛjjanaparikleśo na cāyaṃ niṣphalastava //
Rām, Yu, 104, 15.1 apadeśena janakānnotpattir vasudhātalāt /
Rām, Yu, 104, 15.2 mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam //
Rām, Yu, 104, 16.1 na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ /
Rām, Yu, 104, 18.2 mithyāpavādopahatā nāhaṃ jīvitum utsahe //
Rām, Yu, 104, 24.1 yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt /
Rām, Yu, 105, 5.3 kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase //
Rām, Yu, 105, 18.1 prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti /
Rām, Yu, 105, 23.1 saṃskārāste 'bhavan vedā na tad asti tvayā vinā /
Rām, Yu, 105, 28.3 ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ //
Rām, Yu, 106, 4.2 eṣā te rāma vaidehī pāpam asyā na vidyate //
Rām, Yu, 106, 5.1 naiva vācā na manasā nānudhyānānna cakṣuṣā /
Rām, Yu, 106, 5.1 naiva vācā na manasā nānudhyānānna cakṣuṣā /
Rām, Yu, 106, 5.1 naiva vācā na manasā nānudhyānānna cakṣuṣā /
Rām, Yu, 106, 5.1 naiva vācā na manasā nānudhyānānna cakṣuṣā /
Rām, Yu, 106, 5.2 suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha //
Rām, Yu, 106, 8.2 nācintayata tad rakṣastvadgatenāntarātmanā //
Rām, Yu, 106, 9.2 na kiṃcid abhidhātavyam aham ājñāpayāmi te //
Rām, Yu, 106, 15.2 rāvaṇo nātivarteta velām iva mahodadhiḥ //
Rām, Yu, 106, 16.1 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm /
Rām, Yu, 106, 17.1 neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā /
Rām, Yu, 106, 18.2 na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā //
Rām, Yu, 107, 13.1 na me svargo bahumataḥ saṃmānaśca surarṣibhiḥ /
Rām, Yu, 107, 25.2 sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho //
Rām, Yu, 107, 34.1 kartavyo na tu vaidehi manyustyāgam imaṃ prati /
Rām, Yu, 107, 35.1 na tvaṃ subhru samādheyā patiśuśrūṣaṇaṃ prati /
Rām, Yu, 108, 6.1 matpriyeṣvabhiraktāśca na mṛtyuṃ gaṇayanti ca /
Rām, Yu, 109, 6.2 na me snānaṃ bahumataṃ vastrāṇyābharaṇāni ca //
Rām, Yu, 109, 14.2 prasādayāmi preṣyo 'haṃ na khalvājñāpayāmi te //
Rām, Yu, 109, 17.1 na khalvetanna kuryāṃ te vacanaṃ rākṣaseśvara /
Rām, Yu, 109, 17.1 na khalvetanna kuryāṃ te vacanaṃ rākṣaseśvara /
Rām, Yu, 109, 18.2 śirasā yācato yasya vacanaṃ na kṛtaṃ mayā //
Rām, Yu, 109, 21.2 manyur na khalu kartavyastvaritastvānumānaye //
Rām, Yu, 110, 14.2 na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ //
Rām, Yu, 113, 15.2 pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ //
Rām, Yu, 113, 17.2 yāvanna dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi //
Rām, Yu, 113, 31.1 na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram /
Rām, Yu, 114, 6.2 tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam //
Rām, Yu, 115, 17.2 kaccinna khalu kāpeyī sevyate calacittatā /
Rām, Yu, 115, 17.3 na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam //
Rām, Yu, 116, 3.2 kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe //
Rām, Yu, 116, 5.2 nānvetum utsahe deva tava mārgam ariṃdama //
Rām, Yu, 116, 7.1 śīryeta puṣpito bhūtvā na phalāni pradarśayet /
Rām, Yu, 116, 7.2 tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate //
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Rām, Yu, 116, 79.1 sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam /
Rām, Yu, 116, 84.1 na paryadevan vidhavā na ca vyālakṛtaṃ bhayam /
Rām, Yu, 116, 84.1 na paryadevan vidhavā na ca vyālakṛtaṃ bhayam /
Rām, Yu, 116, 84.2 na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati //
Rām, Yu, 116, 85.1 nirdasyur abhavalloko nānarthaḥ kaṃcid aspṛśat /
Rām, Yu, 116, 85.2 na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate //
Rām, Yu, 116, 86.2 rāmam evānupaśyanto nābhyahiṃsan parasparam //
Rām, Yu, 116, 89.2 āsan prajā dharmaparā rāme śāsati nānṛtāḥ //
Rām, Utt, 1, 14.1 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 1, 14.2 sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ //
Rām, Utt, 1, 17.1 yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate /
Rām, Utt, 1, 19.1 saṃkhye tasya na kiṃcit tu rāvaṇasya parābhavaḥ /
Rām, Utt, 1, 27.1 śakyaṃ yadi mayā śrotuṃ na khalvājñāpayāmi vaḥ /
Rām, Utt, 1, 27.2 yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām /
Rām, Utt, 2, 5.1 nānukīrtyā guṇāstasya dharmataḥ śīlatastathā /
Rām, Utt, 2, 11.2 brahmaśāpabhayād bhītāstaṃ deśaṃ nopacakramuḥ //
Rām, Utt, 2, 12.1 tṛṇabindostu rājarṣestanayā na śṛṇoti tat /
Rām, Utt, 2, 17.2 na jāne kāraṇaṃ tāta yena me rūpam īdṛśam //
Rām, Utt, 2, 19.1 na ca paśyāmyahaṃ tatra kāṃcid apyāgatāṃ sakhīm /
Rām, Utt, 2, 23.2 śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ //
Rām, Utt, 2, 27.2 tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ //
Rām, Utt, 3, 21.2 nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ //
Rām, Utt, 3, 22.2 na ca pīḍā bhaved yatra prāṇino yasya kasyacit //
Rām, Utt, 3, 26.2 nirdoṣastatra te vāso na ca bādhāsti kasyacit //
Rām, Utt, 4, 15.1 prahetir dhārmikastatra na dārān so 'bhikāṅkṣati /
Rām, Utt, 5, 16.2 trātāraṃ nādhigacchanti nirayasthā yathā narāḥ //
Rām, Utt, 6, 9.1 nāhaṃ tānnihaniṣyāmi avadhyā mama te 'surāḥ /
Rām, Utt, 6, 16.1 bhayeṣvabhayado 'smākaṃ nānyo 'sti bhavatā samaḥ /
Rām, Utt, 6, 24.1 rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate /
Rām, Utt, 6, 29.1 harānnāvāpya te kāmaṃ kāmārim abhivādya ca /
Rām, Utt, 6, 35.2 jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam //
Rām, Utt, 6, 37.1 viṣṇor doṣaśca nāstyatra kāraṇaṃ rākṣaseśvara /
Rām, Utt, 6, 48.2 yantyeva na nivartante mṛtyupāśāvapāśitāḥ //
Rām, Utt, 7, 12.1 na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan /
Rām, Utt, 7, 29.2 cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ //
Rām, Utt, 8, 3.1 nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam /
Rām, Utt, 8, 4.2 sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām //
Rām, Utt, 8, 24.1 na cānyo rakṣasāṃ hantā sureṣvapi puraṃjaya /
Rām, Utt, 9, 5.2 pratyākhyānācca bhītaistvaṃ na varaiḥ pratigṛhyase //
Rām, Utt, 9, 6.2 na jñāyate ca kaḥ kanyāṃ varayed iti putrike //
Rām, Utt, 9, 9.1 īdṛśāste bhaviṣyanti putrāḥ putri na saṃśayaḥ /
Rām, Utt, 9, 19.2 bhagavannedṛśāḥ putrāstvatto 'rhā brahmayonitaḥ //
Rām, Utt, 9, 24.2 prababhau na ca khe sūryo maholkāścāpatan bhuvi //
Rām, Utt, 9, 26.2 pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate //
Rām, Utt, 10, 14.2 kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ //
Rām, Utt, 10, 16.1 bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam /
Rām, Utt, 10, 16.2 nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe //
Rām, Utt, 10, 18.1 na hi cintā mamānyeṣu prāṇiṣvamarapūjita /
Rām, Utt, 10, 28.2 na hi dharmābhiraktānāṃ loke kiṃcana durlabham //
Rām, Utt, 10, 30.2 nādharme jāyate buddhir amaratvaṃ dadāmi te //
Rām, Utt, 10, 32.1 na tāvat kumbhakarṇāya pradātavyo varastvayā /
Rām, Utt, 11, 9.1 tvaṃ ca laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ /
Rām, Utt, 11, 10.2 vitteśo gurur asmākaṃ nārhasyevaṃ prabhāṣitum //
Rām, Utt, 11, 12.1 daśagrīva mahābāho nārhastvaṃ vaktum īdṛśam /
Rām, Utt, 11, 12.2 saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama //
Rām, Utt, 11, 17.1 naitad eko bhavān eva kariṣyati viparyayam /
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 11, 33.2 na vetti mama śāpācca prakṛtiṃ dāruṇāṃ gataḥ //
Rām, Utt, 11, 36.1 na hi kṣamaṃ tvayā tena vairaṃ dhanada rakṣasā /
Rām, Utt, 12, 18.1 na hi tasya mayo rāma śāpābhijñastapodhanāt /
Rām, Utt, 13, 7.2 bahūnyabdasahasrāṇi śayāno nāvabudhyate //
Rām, Utt, 13, 23.1 kā nviyaṃ syād iti śubhā na khalvanyena hetunā /
Rām, Utt, 13, 28.1 tṛtīyaḥ puruṣo nāsti yaścared vratam īdṛśam /
Rām, Utt, 13, 34.2 naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ //
Rām, Utt, 13, 34.2 naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ //
Rām, Utt, 13, 35.1 hitaṃ na sa mamaitaddhi bravīti dhanarakṣakaḥ /
Rām, Utt, 13, 36.1 na hantavyo gurur jyeṣṭho mamāyam iti manyate /
Rām, Utt, 14, 17.2 prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi //
Rām, Utt, 14, 23.3 na kṣitiṃ prayayau rāma varāt salilayoninaḥ //
Rām, Utt, 14, 24.2 nādṛśyata tadā yakṣo bhasma tena kṛtastu saḥ //
Rām, Utt, 15, 6.2 musalenorasi krodhāt tāḍito na ca kampitaḥ //
Rām, Utt, 15, 14.1 mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate /
Rām, Utt, 15, 15.1 yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ /
Rām, Utt, 15, 16.2 yena tvam īdṛśaṃ bhāvaṃ nītastacca na budhyase //
Rām, Utt, 15, 18.1 adhruve hi śarīre yo na karoti tapo'rjanam /
Rām, Utt, 15, 19.1 kasyacinna hi durbuddheśchandato jāyate matiḥ /
Rām, Utt, 15, 21.2 na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ //
Rām, Utt, 15, 23.2 gadayābhihato mūrdhni na ca sthānād vyakampata //
Rām, Utt, 15, 24.2 na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ //
Rām, Utt, 15, 24.2 na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ //
Rām, Utt, 16, 5.1 kim idaṃ yannimittaṃ me na ca gacchati puṣpakam /
Rām, Utt, 16, 6.2 naitanniṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati //
Rām, Utt, 16, 6.2 naitanniṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati //
Rām, Utt, 16, 16.2 na hantavyo hatastvaṃ hi pūrvam eva svakarmabhiḥ //
Rām, Utt, 16, 19.2 vijñātavyaṃ na jānīṣe bhayasthānam upasthitam //
Rām, Utt, 17, 4.2 na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā //
Rām, Utt, 17, 10.1 na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara /
Rām, Utt, 17, 11.2 abhipretastrilokeśastasmānnānyasya me pitā //
Rām, Utt, 17, 20.1 tvaṃ sarvaguṇasampannā nārhase kartum īdṛśam /
Rām, Utt, 17, 21.3 na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane //
Rām, Utt, 17, 24.1 dharṣitāyāstvayānārya nedānīṃ mama jīvitam /
Rām, Utt, 17, 26.1 na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ /
Rām, Utt, 18, 8.2 dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam //
Rām, Utt, 18, 9.1 triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam /
Rām, Utt, 18, 11.1 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam /
Rām, Utt, 18, 11.1 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam /
Rām, Utt, 18, 12.2 śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam //
Rām, Utt, 18, 14.2 śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ //
Rām, Utt, 18, 24.2 te na te prabhaviṣyanti mayi prīte na saṃśayaḥ //
Rām, Utt, 18, 24.2 te na te prabhaviṣyanti mayi prīte na saṃśayaḥ //
Rām, Utt, 18, 25.1 mṛtyutaste bhayaṃ nāsti varānmama vihaṃgama /
Rām, Utt, 18, 25.2 yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi //
Rām, Utt, 18, 30.1 haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ /
Rām, Utt, 19, 3.2 anyathā kurvatām evaṃ mokṣo vo nopapadyate //
Rām, Utt, 19, 15.1 tasya bāṇāḥ patantaste cakrire na kṣataṃ kvacit /
Rām, Utt, 19, 19.1 trailokye nāsti yo dvandvaṃ mama dadyānnarādhipa /
Rām, Utt, 19, 19.2 śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama //
Rām, Utt, 19, 21.1 na hyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā /
Rām, Utt, 20, 7.2 lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ //
Rām, Utt, 20, 9.2 mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate //
Rām, Utt, 20, 10.2 jita eva tvayā saumya martyaloko na saṃśayaḥ //
Rām, Utt, 21, 4.1 kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati /
Rām, Utt, 22, 8.2 nātra yoddhuṃ samarthāḥ sma ityuktvā vipradudruvuḥ //
Rām, Utt, 22, 9.2 nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat //
Rām, Utt, 22, 9.2 nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat //
Rām, Utt, 22, 12.2 pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ //
Rām, Utt, 22, 13.2 saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā //
Rām, Utt, 22, 24.2 na hi kaścinmayā dṛṣṭo muhūrtam api jīvati //
Rām, Utt, 22, 25.1 balaṃ mama na khalvetanmaryādaiṣā nisargataḥ /
Rām, Utt, 22, 25.2 saṃspṛṣṭo hi mayā kaścinna jīved iti niścayaḥ //
Rām, Utt, 22, 33.1 vaivasvata mahābāho na khalvatulavikrama /
Rām, Utt, 22, 34.2 tat tvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ //
Rām, Utt, 22, 36.1 tanna khalveṣa te saumya pātyo rākṣasamūrdhani /
Rām, Utt, 22, 36.2 na hyasmin patite kaścinmuhūrtam api jīvati //
Rām, Utt, 22, 37.1 yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ /
Rām, Utt, 22, 40.2 yanmayā yanna hantavyo rākṣaso varadarpitaḥ //
Rām, Utt, 23, 7.2 na cānyatarayostatra vijayo vā kṣayo 'pi vā //
Rām, Utt, 23, 10.1 na hyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ /
Rām, Utt, 23, 10.2 na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ //
Rām, Utt, 23, 11.2 avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ //
Rām, Utt, 23, 22.2 vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 23, 35.2 ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ //
Rām, Utt, 24, 11.1 na khalvidānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ /
Rām, Utt, 24, 13.2 aho durvṛttam ātmānaṃ svayam eva na budhyate //
Rām, Utt, 24, 24.2 taṃ nihatya raṇe rājan svayam eva na lajjase //
Rām, Utt, 24, 26.1 alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ /
Rām, Utt, 24, 27.2 nāvagacchāmi yuddheṣu svān parān vāpyahaṃ śubhe /
Rām, Utt, 24, 32.2 rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ //
Rām, Utt, 25, 11.2 prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ //
Rām, Utt, 25, 14.1 tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam /
Rām, Utt, 25, 15.1 ehīdānīṃ kṛtaṃ yaddhi tad akartuṃ na śakyate /
Rām, Utt, 25, 21.1 rāvaṇastvabravīd vākyaṃ nāvagacchāmi kiṃ tvidam /
Rām, Utt, 25, 28.1 śrutvā tvetanmahārāja kṣāntam eva hato na saḥ /
Rām, Utt, 25, 38.2 na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān //
Rām, Utt, 25, 40.1 tāṃ samutthāpayāmāsa na bhetavyam iti bruvan /
Rām, Utt, 25, 41.2 bhartāraṃ na mamehādya hantum arhasi mānada //
Rām, Utt, 25, 42.2 tvayā hyuktaṃ mahābāho na bhetavyam iti svayam //
Rām, Utt, 26, 17.2 mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam //
Rām, Utt, 26, 18.2 trailokye yaḥ prabhuścaiva tulyo mama na vidyate //
Rām, Utt, 26, 20.2 prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ //
Rām, Utt, 26, 27.1 yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati /
Rām, Utt, 26, 28.2 tanna vighnaṃ sutasyeha kartum arhasi muñca mām //
Rām, Utt, 26, 37.2 kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama //
Rām, Utt, 26, 39.2 na hi tulyaṃ balaṃ saumya striyāśca puruṣasya ca //
Rām, Utt, 26, 43.2 tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati //
Rām, Utt, 26, 47.2 nārīṣu maithunaṃ bhāvaṃ nākāmāsvabhyarocayat //
Rām, Utt, 27, 8.1 varapradānād balavānna khalvanyena hetunā /
Rām, Utt, 27, 10.1 na hyanyo deva devānām āpatsu sumahābala /
Rām, Utt, 27, 13.2 abravīnna paritrāsaḥ kāryaste śrūyatāṃ ca me //
Rām, Utt, 27, 14.1 na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ /
Rām, Utt, 27, 16.2 naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam //
Rām, Utt, 27, 17.1 anihatya ripuṃ viṣṇur na hi pratinivartate /
Rām, Utt, 27, 33.2 pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ //
Rām, Utt, 27, 41.1 tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā /
Rām, Utt, 27, 41.1 tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā /
Rām, Utt, 28, 5.1 na tatrāvasthitaḥ kaścid raṇe tasya yuyutsataḥ /
Rām, Utt, 28, 6.1 na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati /
Rām, Utt, 28, 6.1 na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati /
Rām, Utt, 28, 16.1 nābhyajānaṃstadānyonyaṃ śatrūn vā daivatāni vā /
Rām, Utt, 28, 32.2 nājñāyata tadā yuddhe saha kenāpyayudhyata //
Rām, Utt, 28, 46.2 nājñāyata tadā kiṃcit sarvaṃ hi tamasā vṛtam //
Rām, Utt, 29, 3.2 anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam //
Rām, Utt, 29, 4.2 tasmiṃstamojālavṛte moham īyur na te trayaḥ //
Rām, Utt, 29, 9.1 viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham /
Rām, Utt, 29, 15.1 na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ /
Rām, Utt, 29, 24.2 mahendraśca mahātejā na dadarśa sutaṃ ripoḥ //
Rām, Utt, 29, 27.1 sa tu māyābalād rakṣaḥ saṃgrāme nābhyadṛśyata /
Rām, Utt, 29, 29.3 na hi dṛśyati vidyāvānmāyayā yena nīyate //
Rām, Utt, 29, 31.2 na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ //
Rām, Utt, 29, 31.2 na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ //
Rām, Utt, 30, 9.2 nāsti sarvāmaratvaṃ hi keṣāṃcit prāṇināṃ bhuvi //
Rām, Utt, 30, 18.1 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā /
Rām, Utt, 30, 30.2 mānuṣeṣvapi sarveṣu bhaviṣyati na saṃśayaḥ //
Rām, Utt, 30, 32.1 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara /
Rām, Utt, 30, 33.1 yaśca yaśca surendraḥ syād dhruvaḥ sa na bhaviṣyati /
Rām, Utt, 30, 35.2 tasmād rūpavatī loke na tvam ekā bhaviṣyasi //
Rām, Utt, 30, 38.2 yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava //
Rām, Utt, 30, 40.1 putraśca tava devendra na vinaṣṭo mahāraṇe /
Rām, Utt, 31, 2.2 dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ //
Rām, Utt, 32, 23.1 nātidīrgheṇa kālena sa tato rākṣaso balī /
Rām, Utt, 32, 37.1 uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ /
Rām, Utt, 32, 57.1 nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ /
Rām, Utt, 32, 57.1 nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ /
Rām, Utt, 33, 22.2 nāvajñā parataḥ kāryā ya icchecchreya ātmanaḥ //
Rām, Utt, 34, 5.2 nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ //
Rām, Utt, 34, 13.2 pāpābhiprāyavān dṛṣṭaścakāra na ca saṃbhramam //
Rām, Utt, 34, 14.2 na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam //
Rām, Utt, 34, 37.2 mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ //
Rām, Utt, 35, 2.2 na tvetau hanumadvīryaiḥ samāviti matir mama //
Rām, Utt, 35, 8.1 na kālasya na śakrasya na viṣṇor vittapasya ca /
Rām, Utt, 35, 8.1 na kālasya na śakrasya na viṣṇor vittapasya ca /
Rām, Utt, 35, 8.1 na kālasya na śakrasya na viṣṇor vittapasya ca /
Rām, Utt, 35, 10.1 hanūmān yadi me na syād vānarādhipateḥ sakhā /
Rām, Utt, 35, 11.2 tadā vaire samutpanne na dagdho vīrudho yathā //
Rām, Utt, 35, 12.1 na hi veditavānmanye hanūmān ātmano balam /
Rām, Utt, 35, 15.2 na bale vidyate tulyo na gatau na matau paraḥ //
Rām, Utt, 35, 15.2 na bale vidyate tulyo na gatau na matau paraḥ //
Rām, Utt, 35, 15.2 na bale vidyate tulyo na gatau na matau paraḥ //
Rām, Utt, 35, 16.2 na veditā balaṃ yena balī sann arimardanaḥ //
Rām, Utt, 35, 17.2 tanna varṇayituṃ śakyam atibālatayāsya te //
Rām, Utt, 35, 26.1 nāpyevaṃ vegavān vāyur garuḍo na manastathā /
Rām, Utt, 35, 26.1 nāpyevaṃ vegavān vāyur garuḍo na manastathā /
Rām, Utt, 35, 30.2 kāryaṃ cātra samāyattam ityevaṃ na dadāha saḥ //
Rām, Utt, 35, 46.1 evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ /
Rām, Utt, 35, 61.2 vāyunā samparityaktaṃ na sukhaṃ vindate jagat //
Rām, Utt, 36, 15.1 varuṇaśca varaṃ prādānnāsya mṛtyur bhaviṣyati /
Rām, Utt, 36, 17.1 gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati /
Rām, Utt, 36, 18.1 matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati /
Rām, Utt, 36, 32.2 śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ //
Rām, Utt, 36, 33.2 tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ //
Rām, Utt, 36, 34.2 eṣośramāṇi nātyeti mṛdubhāvagataścaran //
Rām, Utt, 36, 39.1 eṣa śāpavaśād eva na veda balam ātmanaḥ /
Rām, Utt, 36, 40.1 na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā /
Rām, Utt, 36, 40.2 vedayāno na ca hyeṣa balam ātmani mārutiḥ //
Rām, Utt, 38, 3.2 na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam //
Rām, Utt, 38, 4.2 hatā hi rākṣasāstatra pārthivaiḥ syur na saṃśayaḥ //
Rām, Utt, 39, 15.2 bhaktiśca niyatā vīra bhāvo nānyatra gacchati //
Rām, Utt, 39, 16.2 tāvaccharīre vatsyantu mama prāṇā na saṃśayaḥ //
Rām, Utt, 39, 18.1 evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ /
Rām, Utt, 39, 19.2 tāvaccharīre vatsyanti prāṇāstava na saṃśayaḥ //
Rām, Utt, 40, 14.2 jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava //
Rām, Utt, 42, 10.2 śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca //
Rām, Utt, 42, 18.2 rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate //
Rām, Utt, 42, 22.2 pratyūcū rāghavaṃ dīnam evam etanna saṃśayaḥ //
Rām, Utt, 44, 14.2 na hi paśyāmyahaṃ bhūyaḥ kiṃcid duḥkham ato 'dhikam //
Rām, Utt, 44, 18.1 na cāsmi prativaktavyaḥ sītāṃ prati kathaṃcana /
Rām, Utt, 45, 25.2 na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava //
Rām, Utt, 46, 5.2 na cāsminn īdṛśe kārye niyojyo lokanindite //
Rām, Utt, 46, 6.1 prasīda na ca me roṣaṃ kartum arhasi suvrate /
Rām, Utt, 46, 8.1 kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa /
Rām, Utt, 46, 8.2 paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ //
Rām, Utt, 46, 12.1 na tāni vacanīyāni mayā devi tavāgrataḥ /
Rām, Utt, 46, 13.2 paurāpavādabhītena grāhyaṃ devi na te 'nyathā //
Rām, Utt, 47, 8.1 na khalvadyaiva saumitre jīvitaṃ jāhnavījale /
Rām, Utt, 47, 12.2 ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha /
Rām, Utt, 47, 13.2 śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha //
Rām, Utt, 48, 4.2 na hyenāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām //
Rām, Utt, 49, 10.1 na saṃtāpastvayā kāryaḥ saumitre maithilīṃ prati /
Rām, Utt, 49, 12.1 na tvidaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā /
Rām, Utt, 49, 14.2 sūta na kvacid evaṃ te vaktavyaṃ janasaṃnidhau //
Rām, Utt, 49, 15.2 naiva jātvanṛtaṃ kuryām iti me saumya darśanam //
Rām, Utt, 49, 16.1 sarvathā nāstyavaktavyaṃ mayā saumya tavāgrataḥ /
Rām, Utt, 50, 17.2 śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati //
Rām, Utt, 50, 18.1 evaṃgate na saṃtāpaṃ gantum arhasi rāghava /
Rām, Utt, 51, 9.2 tvadvidhā na hi śocanti sattvavanto manasvinaḥ //
Rām, Utt, 51, 12.1 nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ /
Rām, Utt, 52, 14.2 upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ //
Rām, Utt, 52, 15.2 kāryagauravam aśrutvā pratijñāṃ nābhyarocayan //
Rām, Utt, 52, 16.2 kuruṣva kartā hyasi nātra saṃśayo mahābhayāt trātum ṛṣīṃstvam arhasi //
Rām, Utt, 53, 8.1 yāvat suraiśca vipraiśca na virudhyer mahāsura /
Rām, Utt, 53, 12.2 pratyuvāca mahādevo naitad evaṃ bhaviṣyati //
Rām, Utt, 53, 18.2 madhuḥ sa śokam āpede na cainaṃ kiṃcid abravīt //
Rām, Utt, 53, 22.2 abhayaṃ yācitā vīra trātāraṃ na ca vidmahe //
Rām, Utt, 53, 23.2 trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam /
Rām, Utt, 54, 14.3 preṣye mayi sthite rājanna bhūyaḥ kleśam āpnuyāt //
Rām, Utt, 54, 18.2 na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati //
Rām, Utt, 54, 20.1 uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama /
Rām, Utt, 54, 20.2 bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ //
Rām, Utt, 55, 10.2 svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ //
Rām, Utt, 55, 13.1 nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā /
Rām, Utt, 56, 6.1 na hyarthāstatra tiṣṭhanti na dārā na ca bāndhavāḥ /
Rām, Utt, 56, 6.1 na hyarthāstatra tiṣṭhanti na dārā na ca bāndhavāḥ /
Rām, Utt, 56, 6.1 na hyarthāstatra tiṣṭhanti na dārā na ca bāndhavāḥ /
Rām, Utt, 56, 8.1 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam /
Rām, Utt, 56, 9.1 na tasya mṛtyur anyo 'sti kaściddhi puruṣarṣabha /
Rām, Utt, 56, 14.2 sthātavyaṃ cāvirodhena yathā bādhā na kasyacit //
Rām, Utt, 57, 12.2 bhakṣayāṇāvasaṃtuṣṭau paryāptiṃ ca na jagmatuḥ //
Rām, Utt, 57, 21.2 dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā //
Rām, Utt, 57, 28.2 tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ //
Rām, Utt, 57, 31.2 naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam //
Rām, Utt, 57, 32.2 matprasādācca rājendra atītaṃ na smariṣyasi //
Rām, Utt, 59, 10.1 rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha /
Rām, Utt, 59, 13.2 madhuputro madhuvane nājñāṃ te kurute 'nagha //
Rām, Utt, 59, 14.2 vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha //
Rām, Utt, 59, 23.1 śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ /
Rām, Utt, 60, 12.2 śatrustvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi //
Rām, Utt, 60, 16.1 na hatāśca hi me sarve paribhūtāstṛṇaṃ yathā /
Rām, Utt, 60, 18.2 durbalo 'pyāgataḥ śatrur na moktavyaḥ kṛtātmanā //
Rām, Utt, 61, 4.1 śatrughno na tadā jāto yadānye nirjitāstvayā /
Rām, Utt, 61, 11.2 śatrughno vīryasampanno vivyathe na ca rākṣasaḥ //
Rām, Utt, 61, 14.2 rakṣo labdhāntaram api na viveśa svam ālayam //
Rām, Utt, 61, 15.1 nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam /
Rām, Utt, 61, 23.1 nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha /
Rām, Utt, 61, 23.1 nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha /
Rām, Utt, 62, 6.2 bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ //
Rām, Utt, 63, 7.2 notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa //
Rām, Utt, 63, 9.2 mā viṣādaṃ kṛthā vīra naitat kṣatriyaceṣṭitam //
Rām, Utt, 63, 10.1 nāvasīdanti rājāno vipravāseṣu rāghava /
Rām, Utt, 63, 12.1 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ /
Rām, Utt, 64, 6.1 alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ /
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Rām, Utt, 64, 8.1 nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam /
Rām, Utt, 64, 9.1 rāmasya duṣkṛtaṃ kiṃcinmahad asti na saṃśayaḥ /
Rām, Utt, 64, 13.2 kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam //
Rām, Utt, 64, 14.1 savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ /
Rām, Utt, 65, 9.2 abrāhmaṇastadā rājanna tapasvī kathaṃcana //
Rām, Utt, 65, 21.2 na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha //
Rām, Utt, 65, 24.3 kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ //
Rām, Utt, 66, 3.2 yathā na kṣīyate bālastathā saumya vidhīyatām //
Rām, Utt, 66, 4.2 vipattiḥ paribhedo vā bhavenna ca tathā kuru //
Rām, Utt, 67, 3.1 na mithyāhaṃ vade rājan devalokajigīṣayā /
Rām, Utt, 68, 3.1 tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha /
Rām, Utt, 69, 15.2 anuptaṃ rohate śveta na kadācinmahāmate //
Rām, Utt, 69, 16.1 dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite /
Rām, Utt, 69, 21.2 kṣayaṃ nābhyeti brahmarṣe tṛptiścāpi mamottamā //
Rām, Utt, 70, 8.1 prīto 'smi paramodārakartā cāsi na saṃśayaḥ /
Rām, Utt, 70, 14.2 mūḍhaścākṛtividyaśca na śuśrūṣati pūrvajān //
Rām, Utt, 71, 13.1 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi /
Rām, Utt, 72, 2.2 jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm //
Rām, Utt, 74, 14.2 pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate //
Rām, Utt, 75, 12.2 balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum //
Rām, Utt, 75, 14.2 kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara //
Rām, Utt, 76, 4.2 tena yuṣmatpriyārthaṃ vai nāhaṃ hanmi mahāsuram //
Rām, Utt, 76, 6.2 tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ //
Rām, Utt, 76, 8.2 evam etanna saṃdeho yathā vadasi daityahan //
Rām, Utt, 76, 12.2 katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ //
Rām, Utt, 77, 2.2 brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā //
Rām, Utt, 78, 9.2 hatvaiva tṛptir nābhūcca rājñastasya mahātmanaḥ //
Rām, Utt, 78, 20.2 na sa jagrāha strībhūto varam anyaṃ surottamāt //
Rām, Utt, 78, 28.1 rājan puruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi /
Rām, Utt, 78, 28.2 strībhūtaścāparaṃ māsaṃ na smariṣyasi pauruṣam //
Rām, Utt, 79, 12.2 nopalebhe tadātmānaṃ cacāla ca tadāmbhasi //
Rām, Utt, 79, 14.1 na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca /
Rām, Utt, 79, 14.1 na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca /
Rām, Utt, 79, 14.1 na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca /
Rām, Utt, 79, 15.1 sadṛśīyaṃ mama bhaved yadi nānyaparigrahā /
Rām, Utt, 80, 11.2 na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ //
Rām, Utt, 80, 16.1 tyakṣyāmyahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinākṛtaḥ /
Rām, Utt, 80, 18.1 na hi śakṣyāmyahaṃ gatvā bhṛtyadārān sukhānvitān /
Rām, Utt, 80, 20.1 na saṃtāpastvayā kāryaḥ kārdameya mahābala /
Rām, Utt, 81, 12.1 nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam /
Rām, Utt, 81, 12.2 nāśvamedhāt paro yajñaḥ priyaścaiva mahātmanaḥ //
Rām, Utt, 83, 10.1 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ /
Rām, Utt, 83, 11.1 na kaścinmalinastatra dīno vāpyatha vā kṛśaḥ /
Rām, Utt, 83, 12.2 nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam //
Rām, Utt, 83, 13.2 aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate //
Rām, Utt, 83, 14.1 na śakrasya na somasya yamasya varuṇasya vā /
Rām, Utt, 83, 14.1 na śakrasya na somasya yamasya varuṇasya vā /
Rām, Utt, 83, 16.2 saṃvatsaram atho sāgraṃ vartate na ca hīyate //
Rām, Utt, 84, 7.1 na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai /
Rām, Utt, 84, 10.1 lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā /
Rām, Utt, 84, 13.1 ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam /
Rām, Utt, 85, 8.1 jaṭilau yadi na syātāṃ na valkaladharau yadi /
Rām, Utt, 85, 8.1 jaṭilau yadi na syātāṃ na valkaladharau yadi /
Rām, Utt, 85, 8.2 viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca //
Rām, Utt, 85, 10.2 na ca tṛptiṃ yayuḥ sarve śrotāro geyasaṃpadā //
Rām, Utt, 85, 14.1 dīyamānaṃ suvarṇaṃ tannāgṛhṇītāṃ kuśīlavau /
Rām, Utt, 86, 15.2 upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ //
Rām, Utt, 87, 17.2 na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau //
Rām, Utt, 88, 10.1 yathāhaṃ rāghavād anyaṃ manasāpi na cintaye /
Rām, Utt, 88, 17.2 rājānaśca naravyāghrā vismayānnoparemire //
Rām, Utt, 89, 1.3 śokena paramāyatto na śāntiṃ manasāgamat //
Rām, Utt, 89, 4.1 na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ /
Rām, Utt, 89, 10.1 nākāle mriyate kaścinna vyādhiḥ prāṇināṃ tadā /
Rām, Utt, 89, 10.1 nākāle mriyate kaścinna vyādhiḥ prāṇināṃ tadā /
Rām, Utt, 89, 10.2 nādharmaścābhavat kaścid rāme rājyaṃ praśāsati //
Rām, Utt, 90, 13.1 anyasya na gatistatra deśaścāyaṃ suśobhanaḥ /
Rām, Utt, 90, 13.2 rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade //
Rām, Utt, 91, 5.2 saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ //
Rām, Utt, 91, 8.1 taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ /
Rām, Utt, 92, 4.1 na rājñāṃ yatra pīḍā syānnāśramāṇāṃ vināśanam /
Rām, Utt, 92, 4.1 na rājñāṃ yatra pīḍā syānnāśramāṇāṃ vināśanam /
Rām, Utt, 92, 4.2 sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā //
Rām, Utt, 92, 15.2 kālaṃ gatam api snehānna jajñāte 'tidhārmikau //
Rām, Utt, 93, 12.2 dvandvam etat pravaktavyaṃ na ca cakṣurhataṃ vacaḥ //
Rām, Utt, 94, 18.2 hṛdgato hyasi samprāpto na me 'styatra vicāraṇā //
Rām, Utt, 95, 7.2 na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi //
Rām, Utt, 95, 17.2 avāṅmukho dīnamanā vyāhartuṃ na śaśāka ha //
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 96, 2.1 na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi /
Rām, Utt, 96, 10.2 sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ //
Rām, Utt, 96, 14.2 lakṣmaṇastvaritaḥ prāyāt svagṛhaṃ na viveśa ha //
Rām, Utt, 96, 15.2 nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha //
Rām, Utt, 97, 6.1 satyena hi śape rājan svargaloke na caiva hi /
Rām, Utt, 97, 6.2 na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana //
Rām, Utt, 97, 15.2 vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara //
Rām, Utt, 98, 1.2 prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani //
Rām, Utt, 98, 15.1 na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam /
Rām, Utt, 98, 15.2 tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ //
Rām, Utt, 98, 23.1 prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi //
Rām, Utt, 99, 16.1 na tatra kaścid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ /
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Saundarānanda
SaundĀ, 1, 15.1 yatra sma mīyate brahma kaiścit kaiścinna mīyate /
SaundĀ, 1, 15.2 kāle nimīyate somo na cākāle pramīyate //
SaundĀ, 1, 40.2 nidhayo naikavidhayo bhūrayaste gatārayaḥ //
SaundĀ, 1, 50.2 nājñayā cetanotkarṣāddikṣu sarvāsvacīkhanan //
SaundĀ, 1, 56.1 yasmādanyāyataste ca kaṃcinnācīkaran karam /
SaundĀ, 1, 59.1 āpuḥ puraṃ tatpuruhūtakalpāste tejasāryeṇa na vismayena /
SaundĀ, 1, 60.1 tannāthavṛttairapi rājaputrairarājakaṃ naiva rarāja rāṣṭram /
SaundĀ, 1, 62.1 ācāravānvinayavānnayavānkriyāvān dharmāya nendriyasukhāya dhṛtātapatraḥ /
SaundĀ, 2, 2.1 yaḥ sasañje na kāmeṣu śrīprāptau na visismiye /
SaundĀ, 2, 2.1 yaḥ sasañje na kāmeṣu śrīprāptau na visismiye /
SaundĀ, 2, 2.2 nāvamene parānṛddhyā parebhyo nāpi vivyathe //
SaundĀ, 2, 2.2 nāvamene parānṛddhyā parebhyo nāpi vivyathe //
SaundĀ, 2, 4.1 vapuṣmāṃśca na ca stabdho dakṣiṇo na ca nārjavaḥ /
SaundĀ, 2, 4.1 vapuṣmāṃśca na ca stabdho dakṣiṇo na ca nārjavaḥ /
SaundĀ, 2, 4.1 vapuṣmāṃśca na ca stabdho dakṣiṇo na ca nārjavaḥ /
SaundĀ, 2, 4.2 tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ //
SaundĀ, 2, 4.2 tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ //
SaundĀ, 2, 4.2 tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ //
SaundĀ, 2, 5.2 abhavad yo na vimukhastejasā ditsayaiva ca //
SaundĀ, 2, 8.2 akṛtārtho na dadṛśe yasya darśanameyivān //
SaundĀ, 2, 9.1 hitaṃ vipriyamapyukto yaḥ śuśrāva na cukṣubhe /
SaundĀ, 2, 12.1 adhyaiṣṭa yaḥ paraṃ brahma na vyaiṣṭa satataṃ dhṛteḥ /
SaundĀ, 2, 12.2 dānānyadita pātrebhyaḥ pāpaṃ nākṛta kiṃcana //
SaundĀ, 2, 13.2 na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam //
SaundĀ, 2, 17.2 nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ //
SaundĀ, 2, 19.1 anivedyāgram arhadbhyo nālikṣat kiṃcid aplutaḥ /
SaundĀ, 2, 19.2 gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva //
SaundĀ, 2, 20.1 nāsṛkṣad balimaprāptaṃ nārukṣanmānamaiśvaram /
SaundĀ, 2, 20.1 nāsṛkṣad balimaprāptaṃ nārukṣanmānamaiśvaram /
SaundĀ, 2, 20.2 āgamairbuddhim ādhikṣaddharmāya na tu kīrtaye //
SaundĀ, 2, 21.1 kleśārhānapi kāṃścittu nākliṣṭa kliṣṭakarmaṇaḥ /
SaundĀ, 2, 21.2 āryabhāvācca nādhukṣad dviṣato 'pi sato guṇān //
SaundĀ, 2, 22.2 parasvaṃ bhuvi nāmṛkṣanmahāviṣamivoragam //
SaundĀ, 2, 23.1 nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ /
SaundĀ, 2, 26.2 avartiṣṭa ca vṛddheṣu nāvṛtad garhite pathi //
SaundĀ, 2, 27.2 randhrairnācūcudad bhṛtyān karair nāpīpiḍat prajāḥ //
SaundĀ, 2, 27.2 randhrairnācūcudad bhṛtyān karair nāpīpiḍat prajāḥ //
SaundĀ, 2, 32.1 adharmiṣṭhām acakathanna kathāmakathaṃkathaḥ /
SaundĀ, 2, 33.1 rāṣṭramanyatra ca balerna sa kiṃcid adīdapat /
SaundĀ, 2, 34.2 prajā nādīdapaccaiva sarvadharmavyavasthayā //
SaundĀ, 2, 38.1 vyaktamapyarthakṛcchreṣu nādharmiṣṭhamatiṣṭhipat /
SaundĀ, 2, 38.2 priya ityeva cāśaktaṃ na saṃrāgādavīvṛdhat //
SaundĀ, 2, 40.1 ānṛśaṃsyānna yaśase tenādāyi sadārthine /
SaundĀ, 2, 40.2 dravyaṃ mahadapi tyaktvā na caivākīrti kiṃcana //
SaundĀ, 2, 41.1 tenārirapi duḥkhārto nātyāji śaraṇāgataḥ /
SaundĀ, 2, 41.2 jitvā dṛptānapi ripūnna tenākāri vismayaḥ //
SaundĀ, 2, 42.1 na tenābhedi maryādā kāmāddveṣādbhayādapi /
SaundĀ, 2, 42.2 tena satsvapi bhogeṣu nāsevīndriyavṛttitā //
SaundĀ, 2, 43.1 na tenādarśi viṣamaṃ kāryaṃ kvacana kiṃcana /
SaundĀ, 2, 43.2 vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ //
SaundĀ, 2, 63.2 kāmeṣvajasraṃ pramamāda nandaḥ sarvārthasiddhastu na saṃrarañja //
SaundĀ, 2, 64.2 hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṃsuḥ //
SaundĀ, 3, 5.1 atha naiṣa mārga iti vīkṣya tadapi vipulaṃ jahau tapaḥ /
SaundĀ, 3, 18.2 naikavidhabhayakareṣu kimu svajanasvadeśajanamitravastuṣu //
SaundĀ, 3, 19.1 pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat /
SaundĀ, 3, 19.1 pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat /
SaundĀ, 3, 19.2 niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām //
SaundĀ, 3, 29.1 vijahustu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā /
SaundĀ, 3, 30.1 na jihiṃsa sūkṣmamapi jantumapi paravadhopajīvinaḥ /
SaundĀ, 3, 31.2 nānyadhanamapajahāra tathā bhujagādivānyavibhavāddhi vivyathe //
SaundĀ, 3, 32.2 naiva ca parayuvatīragamat paramaṃ hi tā dahanato 'pyamanyata //
SaundĀ, 3, 33.1 anṛtaṃ jagāda na ca kaścidṛtamapi jajalpa nāpriyam /
SaundĀ, 3, 33.1 anṛtaṃ jagāda na ca kaścidṛtamapi jajalpa nāpriyam /
SaundĀ, 3, 33.2 ślakṣṇamapi ca na jagāvahitaṃ hitamapyuvāca na ca paiśunāya yat //
SaundĀ, 3, 33.2 ślakṣṇamapi ca na jagāvahitaṃ hitamapyuvāca na ca paiśunāya yat //
SaundĀ, 3, 34.1 manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ /
SaundĀ, 3, 35.1 na parasya kaścidapaghātamapi ca saghṛṇo vyacintayat /
SaundĀ, 3, 38.1 na ca tatra kaścidupapattisukhamabhilalāṣa tairguṇaiḥ /
SaundĀ, 3, 38.2 sarvamaśivamavagamya bhavaṃ bhavasaṃkṣayāya vavṛte na janmane //
SaundĀ, 3, 40.2 tyāgavinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt //
SaundĀ, 3, 41.1 api ca svato 'pi parato 'pi na bhayamabhavanna daivataḥ /
SaundĀ, 3, 41.1 api ca svato 'pi parato 'pi na bhayamabhavanna daivataḥ /
SaundĀ, 4, 2.2 nācintayad vaiśramaṇaṃ na śakraṃ tatsthānahetoḥ kuta eva dharmam //
SaundĀ, 4, 2.2 nācintayad vaiśramaṇaṃ na śakraṃ tatsthānahetoḥ kuta eva dharmam //
SaundĀ, 4, 7.1 tāṃ sundarīṃ cenna labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ /
SaundĀ, 4, 7.1 tāṃ sundarīṃ cenna labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ /
SaundĀ, 4, 7.2 dvandvaṃ dhruvaṃ tadvikalaṃ na śobhetānyonyahīnāviva rātricandrau //
SaundĀ, 4, 12.1 vibhūṣayāmāsa tataḥ priyāṃ sa siṣeviṣustāṃ na mṛjāvahārtham /
SaundĀ, 4, 27.2 kāścinna buddhaṃ dadṛśuryuvatyo buddhasya vaiṣā niyataṃ manīṣā //
SaundĀ, 4, 34.1 nāhaṃ yiyāsorgurudarśanārthamarhāmi kartuṃ tava dharmapīḍām /
SaundĀ, 4, 34.2 gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṃ na śuṣkaḥ //
SaundĀ, 4, 35.2 muhurmuhustvāṃ śayitaṃ kucābhyāṃ vibodhayeyaṃ ca na cālapeyam //
SaundĀ, 4, 37.2 evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ //
SaundĀ, 4, 38.1 tataḥ stanodvartitacandanābhyāṃ mukto bhujābhyāṃ na tu mānasena /
SaundĀ, 4, 41.2 kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa //
SaundĀ, 4, 42.2 so 'niścayānnāpi yayau na tasthau turaṃstaraṃgeṣviva rājahaṃsaḥ //
SaundĀ, 4, 42.2 so 'niścayānnāpi yayau na tasthau turaṃstaraṃgeṣviva rājahaṃsaḥ //
SaundĀ, 4, 45.1 tataḥ kramairdīrghatamaiḥ pracakrame kathaṃ nu yāto na gururbhavediti /
SaundĀ, 5, 4.2 kartuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā //
SaundĀ, 5, 10.2 tādṛṅnimittaṃ sugataścakāra nāhārakṛtyaṃ sa yathā viveda //
SaundĀ, 5, 22.1 yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim /
SaundĀ, 5, 23.2 havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti //
SaundĀ, 5, 27.1 jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ /
SaundĀ, 5, 27.1 jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ /
SaundĀ, 5, 27.2 mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam //
SaundĀ, 5, 28.1 snehena kaścinna samo 'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri /
SaundĀ, 5, 28.1 snehena kaścinna samo 'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri /
SaundĀ, 5, 28.2 rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti //
SaundĀ, 5, 28.2 rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti //
SaundĀ, 5, 31.1 yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena /
SaundĀ, 5, 31.2 tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena //
SaundĀ, 5, 32.1 āsthāya yogaṃ parigamya tattvaṃ na trāsamāgacchati mṛtyukāle /
SaundĀ, 5, 35.2 śanaistatastaṃ samupetya nando na pravrajiṣyāmyahamityuvāca //
SaundĀ, 5, 37.2 jñātīṃśca dṛṣṭvā vratino gṛhasthān saṃvinnavitte 'sti na vāsti cetaḥ //
SaundĀ, 5, 38.1 rājarṣayaste viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ /
SaundĀ, 5, 38.2 niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ //
SaundĀ, 5, 39.2 naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam //
SaundĀ, 5, 40.1 saṃsārakāntāraparāyaṇasya śive kathaṃ te pathi nārurukṣā /
SaundĀ, 5, 41.1 yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt /
SaundĀ, 5, 44.1 kiṃcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham /
SaundĀ, 5, 44.1 kiṃcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham /
SaundĀ, 5, 44.2 tasmāt kvacinna kṣamate prasaktiryadi kṣamastadvigamānna śokaḥ //
SaundĀ, 5, 44.2 tasmāt kvacinna kṣamate prasaktiryadi kṣamastadvigamānna śokaḥ //
SaundĀ, 5, 46.1 varaṃ hitodarkam aniṣṭamannaṃ na svādu yat syādahitānubaddham /
SaundĀ, 5, 49.1 tadyāvadeva kṣaṇasaṃnipāto na mṛtyurāgacchati yāvadeva /
SaundĀ, 6, 1.2 tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse //
SaundĀ, 6, 9.2 vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ //
SaundĀ, 6, 15.2 tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt //
SaundĀ, 6, 15.2 tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt //
SaundĀ, 6, 19.1 necchanti yāḥ śokamavāptumevaṃ śraddhātumarhanti na tā narāṇām /
SaundĀ, 6, 19.1 necchanti yāḥ śokamavāptumevaṃ śraddhātumarhanti na tā narāṇām /
SaundĀ, 6, 21.2 yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi //
SaundĀ, 6, 22.2 na sa tvadanyāṃ pramadāmavaiti svacakravākyā iva cakravākaḥ //
SaundĀ, 6, 28.1 na bhūṣaṇārtho mama saṃpratīti sā dikṣu cikṣepa vibhūṣaṇāni /
SaundĀ, 6, 31.2 rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā //
SaundĀ, 6, 39.1 rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ /
SaundĀ, 6, 41.2 manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet //
SaundĀ, 6, 42.2 ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ //
SaundĀ, 6, 44.1 ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra /
SaundĀ, 6, 45.2 tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ //
SaundĀ, 6, 46.1 aṅke 'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ /
SaundĀ, 6, 46.1 aṅke 'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ /
SaundĀ, 6, 46.2 āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham //
SaundĀ, 6, 47.2 yastasya bhāvastvayi yaśca rāgo na raṃsyate tvadvirahāt sa dharme //
SaundĀ, 6, 48.1 syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti /
SaundĀ, 7, 1.1 liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat /
SaundĀ, 7, 1.2 bhāryāgataireva manovitarkair jehrīyamāṇo na nananda nandaḥ //
SaundĀ, 7, 2.2 yānīyabhāvena ca yauvanasya vihārasaṃstho na śamaṃ jagāma //
SaundĀ, 7, 9.2 kāntāravṛkṣā iva duḥkhitasya na cakṣurācikṣipurasya tatra //
SaundĀ, 7, 10.2 tasyānyacittasya śugātmakasya ghrāṇaṃ na jahurhṛdayaṃ pratepuḥ //
SaundĀ, 7, 14.1 tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā /
SaundĀ, 7, 15.2 jñānācca raukṣyācca vinā vimoktuṃ na śakyate snehamayastu pāśaḥ //
SaundĀ, 7, 16.1 jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako 'smi /
SaundĀ, 7, 16.1 jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako 'smi /
SaundĀ, 7, 16.1 jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako 'smi /
SaundĀ, 7, 17.2 sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ //
SaundĀ, 7, 20.2 saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ //
SaundĀ, 7, 21.2 śāstraṃ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ //
SaundĀ, 7, 24.2 jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ //
SaundĀ, 7, 27.2 bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caledihānyaḥ //
SaundĀ, 7, 37.2 saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa //
SaundĀ, 7, 44.2 avāpa bhīṣmāt samavetya mṛtyuṃ na tadgataṃ manmathamutsasarja //
SaundĀ, 7, 45.2 jagāma mādrīṃ na maharṣiśāpādasevyasevī vimamarśa mṛtyum //
SaundĀ, 7, 47.2 na hyanyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāccyutasya //
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 7, 49.1 yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ /
SaundĀ, 7, 49.1 yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ /
SaundĀ, 7, 49.2 pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ //
SaundĀ, 7, 49.2 pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ //
SaundĀ, 7, 49.2 pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ //
SaundĀ, 7, 50.1 na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo 'pi hi me vicāraḥ /
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 8, 2.2 dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate //
SaundĀ, 8, 11.2 na hi bhāvamimaṃ calātmane kathayeyaṃ bruvate 'pyasādhave //
SaundĀ, 8, 12.1 tadidaṃ śṛṇu me samāsato na rame dharmavidhāvṛte priyām /
SaundĀ, 8, 13.2 na hi śarma labhe tayā vinā nṛpatirhīna ivottamaśriyā //
SaundĀ, 8, 20.2 na dhṛtiṃ samupaiti na hriyaṃ karuṇaṃ jīvati jīvajīvakaḥ //
SaundĀ, 8, 20.2 na dhṛtiṃ samupaiti na hriyaṃ karuṇaṃ jīvati jīvajīvakaḥ //
SaundĀ, 8, 23.2 upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava //
SaundĀ, 8, 24.2 aviṣaktamateś calātmano na hi dharme 'bhiratirvidhīyate //
SaundĀ, 8, 25.2 śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate //
SaundĀ, 8, 27.2 sadṛśī na gṛhāya cetanā praṇatirvāyuvaśād gireriva //
SaundĀ, 8, 36.2 kupito bhujago 'pi gṛhyate pramadānāṃ tu mano na gṛhyate //
SaundĀ, 8, 37.1 na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
SaundĀ, 8, 37.1 na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
SaundĀ, 8, 37.1 na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
SaundĀ, 8, 37.1 na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
SaundĀ, 8, 37.1 na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
SaundĀ, 8, 38.1 na vaco madhuraṃ na lālanaṃ smarati strī na ca sauhṛdaṃ kvacit /
SaundĀ, 8, 38.1 na vaco madhuraṃ na lālanaṃ smarati strī na ca sauhṛdaṃ kvacit /
SaundĀ, 8, 38.1 na vaco madhuraṃ na lālanaṃ smarati strī na ca sauhṛdaṃ kvacit /
SaundĀ, 8, 38.2 kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate //
SaundĀ, 8, 42.2 api bibhrati caiva yantraṇā na tu bhāvena vahanti sauhṛdam //
SaundĀ, 8, 44.2 mṛgarājamatho bṛhadrathā pramadānāmagatirna vidyate //
SaundĀ, 8, 47.1 atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi /
SaundĀ, 8, 47.2 kimu kāyamasadgṛhaṃ sravad vanitānāmaśuciṃ na paśyasi //
SaundĀ, 8, 48.2 aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi //
SaundĀ, 8, 49.1 athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te /
SaundĀ, 8, 51.2 yadi sā tava sundarī bhavenniyataṃ te 'dya na sundarī bhavet //
SaundĀ, 8, 52.2 yadi kevalayā tvacāvṛtā na bhavenmakṣikapatramātrayā //
SaundĀ, 8, 54.2 avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām //
SaundĀ, 8, 56.2 upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi //
SaundĀ, 8, 57.2 nidhanamapi varaṃ sthirātmanaścyutavinayasya na caiva jīvitam //
SaundĀ, 8, 62.2 dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi //
SaundĀ, 9, 1.1 athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati /
SaundĀ, 9, 1.2 tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ //
SaundĀ, 9, 2.1 yathā hi vaidyasya cikīrṣataḥ śivaṃ vaco na gṛhṇāti mumūrṣurāturaḥ /
SaundĀ, 9, 2.2 tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ //
SaundĀ, 9, 3.1 na cātra citraṃ yadi rāgapāpmanā mano 'bhibhūyeta tamovṛtātmanaḥ /
SaundĀ, 9, 5.2 ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabudhye na tathāvabudhyase //
SaundĀ, 9, 6.2 na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase //
SaundĀ, 9, 13.1 prayānti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ /
SaundĀ, 9, 14.2 na marṣayatyekamapi vyatikramaṃ yato mahāśīviṣavat prakupyati //
SaundĀ, 9, 16.1 tadevamājñāya śarīramāturaṃ balānvito 'smīti na mantumarhasi /
SaundĀ, 9, 21.2 jagajjarāmṛtyuvaśaṃ vicārayan bale 'bhimānaṃ na vidhātumarhasi //
SaundĀ, 9, 22.1 balaṃ mahad yadi vā na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ /
SaundĀ, 9, 23.1 tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn /
SaundĀ, 9, 24.1 ahaṃ vapuṣmāniti yacca manyase vicakṣaṇaṃ naitadidaṃ ca gṛhyatām /
SaundĀ, 9, 26.1 yadi pratīpaṃ vṛṇuyānna vāsasā na śaucakāle yadi saṃspṛśedapaḥ /
SaundĀ, 9, 26.1 yadi pratīpaṃ vṛṇuyānna vāsasā na śaucakāle yadi saṃspṛśedapaḥ /
SaundĀ, 9, 26.2 mṛjāviśeṣaṃ yadi nādadīta vā vapurvapuṣman vada kīdṛśaṃ bhavet //
SaundĀ, 9, 28.2 gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam //
SaundĀ, 9, 30.2 narastu matto balarūpayauvanairna kaścid aprāpya jarāṃ vimādyati //
SaundĀ, 9, 33.2 śramasya yonirbalavīryayorvadho jarāsamo nāsti śarīriṇāṃ ripuḥ //
SaundĀ, 9, 34.2 ahaṃ vapuṣmān balavān yuveti vā na mānamāroḍhumanāryamarhasi //
SaundĀ, 9, 36.1 yadā śarīre na vaśo 'sti kasyacinnirasyamāne vividhairupaplavaiḥ /
SaundĀ, 9, 38.1 yathā prajābhyaḥ kunṛpo balād balīn haratyaśeṣaṃ ca na cābhirakṣati /
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
SaundĀ, 9, 39.2 tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā //
SaundĀ, 9, 40.1 śarīramārtaṃ parikarṣataścalaṃ na cāsti kiṃcit paramārthataḥ sukham /
SaundĀ, 9, 41.2 tathānapekṣyātmani duḥkhamāgataṃ na vidyate kiṃcana kasyacit sukhaṃ //
SaundĀ, 9, 42.1 śarīramīdṛg bahuduḥkhādhruvaṃ phalānurodhādatha nāvagacchasi /
SaundĀ, 9, 43.1 na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva /
SaundĀ, 9, 44.1 yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṃ nigacchati /
SaundĀ, 9, 44.2 tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati //
SaundĀ, 9, 45.1 yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogānna bhajeta tatkṣamam /
SaundĀ, 9, 47.2 paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ //
SaundĀ, 9, 48.1 yathopayuktaṃ rasavarṇagandhavad vadhāya kimpākaphalaṃ na puṣṭaye /
SaundĀ, 9, 48.2 niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye //
SaundĀ, 9, 50.2 na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ //
SaundĀ, 9, 50.2 na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ //
SaundĀ, 9, 51.1 nandasya bhāvamavagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme /
SaundĀ, 10, 11.2 chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītimivāryavṛttaḥ //
SaundĀ, 10, 14.2 tebhyaḥ phalaṃ nāpurato 'pajagmurmoghaprasādebhya iveśvarebhyaḥ //
SaundĀ, 10, 41.2 lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṃ cakāra //
SaundĀ, 10, 42.2 malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa //
SaundĀ, 10, 51.1 āsthā yathā pūrvamabhūnna kācidanyāsu me strīṣu niśāmya bhāryām /
SaundĀ, 10, 51.2 tasyāṃ tataḥsamprati kācidāsthā na me niśāmyaiva hi rūpamāsām //
SaundĀ, 10, 53.1 vāgvāriṇāṃ māṃ pariṣiñca tasmādyāvanna dahye sa ivābjaśatruḥ /
SaundĀ, 10, 54.1 prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me /
SaundĀ, 10, 56.1 anena daṣṭo madanāhinā hi nā na kaścidātmanyanavasthitaḥ sthitaḥ /
SaundĀ, 10, 57.1 sthite viśiṣṭe tvayi saṃśraye śraye yathā na yāmīha vasan diśaṃ diśam /
SaundĀ, 10, 60.1 imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā /
SaundĀ, 10, 60.1 imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā /
SaundĀ, 10, 60.1 imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā /
SaundĀ, 10, 60.1 imā hi śakyā na balānna sevayā na saṃpradānena na rūpavattayā /
SaundĀ, 10, 61.2 idaṃ phalaṃ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ //
SaundĀ, 10, 61.2 idaṃ phalaṃ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ //
SaundĀ, 10, 62.1 kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na vā /
SaundĀ, 11, 7.2 vītarāga ivātasthau na jaharṣa na cukṣubhe //
SaundĀ, 11, 7.2 vītarāga ivātasthau na jaharṣa na cukṣubhe //
SaundĀ, 11, 10.2 yadiyaṃ saṃvidutpannā neyamalpena hetunā //
SaundĀ, 11, 11.2 prabalaḥ prabalaireva yatnairnaśyati vā na vā //
SaundĀ, 11, 15.1 ārjavābhihitaṃ vākyaṃ na ca mantavyamanyathā /
SaundĀ, 11, 15.2 rūkṣamapyāśaye śuddhe rūkṣato naiti sajjanaḥ //
SaundĀ, 11, 18.1 tadidaṃ tvāṃ vivakṣāmi praṇayānna jighāṃsayā /
SaundĀ, 11, 18.2 tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum //
SaundĀ, 11, 26.2 dharmacaryā tava tathā paṇyabhūtā na śāntaye //
SaundĀ, 11, 29.1 yathā paśyati madhveva na prapātamavekṣate /
SaundĀ, 11, 29.2 paśyasyapsarasastadvad bhraṃśamante na paśyasi //
SaundĀ, 11, 32.1 tṛptirnāstīndhanairagnernāmbhasā lavaṇāmbhasaḥ /
SaundĀ, 11, 32.1 tṛptirnāstīndhanairagnernāmbhasā lavaṇāmbhasaḥ /
SaundĀ, 11, 32.2 nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛptaye //
SaundĀ, 11, 32.2 nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛptaye //
SaundĀ, 11, 34.2 praśāntā cānavadyā ca nāstyadhyātmasamā ratiḥ //
SaundĀ, 11, 35.1 na tatra kāryaṃ tūryaiste na strībhirna vibhūṣaṇaiḥ /
SaundĀ, 11, 35.1 na tatra kāryaṃ tūryaiste na strībhirna vibhūṣaṇaiḥ /
SaundĀ, 11, 35.1 na tatra kāryaṃ tūryaiste na strībhirna vibhūṣaṇaiḥ /
SaundĀ, 11, 36.2 taṃ tarṣaṃ chinddhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca //
SaundĀ, 11, 37.2 kāmeṣu hi satṛṣṇasya na śāntirupapadyate //
SaundĀ, 11, 38.1 kāmānāṃ prārthanā duḥkhā prāptau tṛptirna vidyate /
SaundĀ, 11, 40.1 yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate /
SaundĀ, 11, 44.2 prāptaḥ kila bhujaṃgatvaṃ nādyāpi parimucyate //
SaundĀ, 11, 48.2 mahendrāḥ śataśaḥ peturmāhātmyamapi na sthiram //
SaundĀ, 11, 52.2 gātrebhyo jāyate svedo ratirbhavati nāsane //
SaundĀ, 11, 61.1 antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi /
SaundĀ, 12, 2.1 tasya vrīḍena mahatā pramodo hṛdi nābhavat /
SaundĀ, 12, 2.2 aprāmodyena vimukhaṃ nāvatasthe vrate manaḥ //
SaundĀ, 12, 3.2 paripākagate hetau na sa tanmamṛṣe vacaḥ //
SaundĀ, 12, 10.1 na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ /
SaundĀ, 12, 13.2 nāpsarobhirmamārtho 'sti pratibhūtvaṃ tyajāmyaham //
SaundĀ, 12, 14.2 na martyeṣu na deveṣu pravṛttirmama rocate //
SaundĀ, 12, 14.2 na martyeṣu na deveṣu pravṛttirmama rocate //
SaundĀ, 12, 23.1 duḥkhaṃ na syāt sukhaṃ me syāditi prayatate janaḥ /
SaundĀ, 12, 23.2 atyantaduḥkhoparamaṃ sukhaṃ tacca na budhyate //
SaundĀ, 12, 24.2 kāmādiṣu jagat saktaṃ na vetti sukhamavyayam //
SaundĀ, 12, 34.1 nārthī yadyagninā vā syācchraddadhyāttaṃ na vāraṇau /
SaundĀ, 12, 34.1 nārthī yadyagninā vā syācchraddadhyāttaṃ na vāraṇau /
SaundĀ, 12, 34.2 mathnīyānnāraṇiṃ kaścit tadbhāve sati mathyate //
SaundĀ, 12, 35.1 sasyotpattiṃ yadi na vā śraddadhyāt kārṣakaḥ kṣitau /
SaundĀ, 12, 35.2 arthī sasyena vā na syād bījāni na vaped bhuvi //
SaundĀ, 12, 35.2 arthī sasyena vā na syād bījāni na vaped bhuvi //
SaundĀ, 12, 42.2 tasya pāriplavā śraddhā na hi kṛtyāya vartate //
SaundĀ, 12, 43.1 yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvacchraddhā na bhavati balasthā sthirā vā /
SaundĀ, 12, 43.1 yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvacchraddhā na bhavati balasthā sthirā vā /
SaundĀ, 13, 4.2 sthitaṃ pāṃsuṣvapi yathā pāṃsudoṣairna lipyate //
SaundĀ, 13, 5.2 upariṣṭādadhastādvā na jalenopalipyate //
SaundĀ, 13, 6.2 kṛtitvānnirmalatvācca lokadharmairna lipyate //
SaundĀ, 13, 7.2 mantukāle cikitsārthaṃ cakre nātmānuvṛttaye //
SaundĀ, 13, 19.2 asya nāśena naiva syāt pravrajyā na gṛhasthatā //
SaundĀ, 13, 19.2 asya nāśena naiva syāt pravrajyā na gṛhasthatā //
SaundĀ, 13, 31.1 bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ /
SaundĀ, 13, 31.1 bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ /
SaundĀ, 13, 31.1 bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ /
SaundĀ, 13, 31.1 bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ /
SaundĀ, 13, 32.1 dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā /
SaundĀ, 13, 33.1 na ca prayāti narakaṃ śatruprabhṛtibhirhataḥ /
SaundĀ, 13, 34.1 hanyamānasya tairduḥkhaṃ hārdaṃ bhavati vā na vā /
SaundĀ, 13, 36.2 vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ //
SaundĀ, 13, 39.2 saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva //
SaundĀ, 13, 40.1 viṣayairindriyagrāmo na tṛptimadhigacchati /
SaundĀ, 13, 41.2 nimittaṃ tatra na grāhyamanuvyañjanameva ca //
SaundĀ, 13, 42.2 strī veti puruṣo veti na kalpayitumarhasi //
SaundĀ, 13, 43.2 śubhataḥ keśadantādīn nānuprasthātumarhasi //
SaundĀ, 13, 44.1 nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiṃcana /
SaundĀ, 13, 44.1 nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiṃcana /
SaundĀ, 13, 45.2 bhaviṣyati padasthānaṃ nābhidhyādaurmanasyayoḥ //
SaundĀ, 13, 48.2 śarma nāpnoti na śreyaścalendriyamato jagat //
SaundĀ, 13, 48.2 śarma nāpnoti na śreyaścalendriyamato jagat //
SaundĀ, 13, 49.1 nendriyaṃ viṣaye tāvat pravṛttamapi sajjate /
SaundĀ, 13, 49.2 yāvanna manasastatra parikalpaḥ pravartate //
SaundĀ, 13, 53.1 ato na viṣayo heturbandhāya na vimuktaye /
SaundĀ, 13, 53.1 ato na viṣayo heturbandhāya na vimuktaye /
SaundĀ, 13, 53.2 parikalpaviśeṣeṇa saṃgo bhavati vā na vā //
SaundĀ, 13, 55.1 kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajihvakaiḥ /
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
SaundĀ, 14, 3.2 upayuktastathātyalpo na sāmarthyāya kalpate //
SaundĀ, 14, 6.2 nātimātraṃ na cātyalpaṃ meyaṃ mānavaśādapi //
SaundĀ, 14, 6.2 nātimātraṃ na cātyalpaṃ meyaṃ mānavaśādapi //
SaundĀ, 14, 8.1 atyantamapi saṃhāro nāhārasya praśasyate /
SaundĀ, 14, 9.1 yasmānnāsti vināhārāt sarvaprāṇabhṛtāṃ sthitiḥ /
SaundĀ, 14, 9.2 tasmād duṣyati nāhāro vikalpo 'tra tu vāryate //
SaundĀ, 14, 10.1 na hyekaviṣaye 'nyatra sajyante prāṇinastathā /
SaundĀ, 14, 14.2 na bhūṣārthaṃ na vapuṣe na madāya na dṛptaye //
SaundĀ, 14, 14.2 na bhūṣārthaṃ na vapuṣe na madāya na dṛptaye //
SaundĀ, 14, 14.2 na bhūṣārthaṃ na vapuṣe na madāya na dṛptaye //
SaundĀ, 14, 14.2 na bhūṣārthaṃ na vapuṣe na madāya na dṛptaye //
SaundĀ, 14, 16.2 na tatsnehena yāvattu mahaughasyottitīrṣayā //
SaundĀ, 14, 17.2 na tatsnehena yāvattu duḥkhaughasya titīrṣayā //
SaundĀ, 14, 18.2 na bhaktyā nāpi tarṣeṇa kevalaṃ prāṇaguptaye //
SaundĀ, 14, 18.2 na bhaktyā nāpi tarṣeṇa kevalaṃ prāṇaguptaye //
SaundĀ, 14, 19.2 kevalaṃ kṣudvighātārthaṃ na rāgeṇa na bhaktaye //
SaundĀ, 14, 19.2 kevalaṃ kṣudvighātārthaṃ na rāgeṇa na bhaktaye //
SaundĀ, 14, 26.1 bhaye prītau ca śoke ca nidrayā nābhibhūyate /
SaundĀ, 14, 29.2 kṣamaṃ prājñasya na svaptuṃ nistitīrṣormahad bhayam //
SaundĀ, 14, 31.1 tasmāttama iti jñātvā nidrāṃ nāveṣṭumarhasi /
SaundĀ, 14, 36.2 dharṣayanti na taṃ doṣāḥ puraṃ guptamivārayaḥ //
SaundĀ, 14, 37.1 na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ /
SaundĀ, 14, 39.1 anāthaṃ tanmano jñeyaṃ yatsmṛtirnābhirakṣati /
SaundĀ, 14, 40.2 yadbhaye sati nodvignāḥ smṛtināśo 'tra kāraṇam //
SaundĀ, 14, 43.1 āryo nyāyaḥ kutastasya smṛtiryasya na vidyate /
SaundĀ, 14, 43.2 yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ //
SaundĀ, 14, 44.2 pranaṣṭamamṛtaṃ yasya sa duḥkhānna vimucyate //
SaundĀ, 14, 47.1 alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam /
SaundĀ, 14, 48.2 cittaṃ niṣeddhuṃ na sukhena śakyaṃ kṛṣṭādako gauriva sasyamadhyāt //
SaundĀ, 14, 52.1 vasañśūnyāgāre yadi satatameko 'bhiramate yadi kleśotpādaiḥ saha na ramate śatrubhiriva /
SaundĀ, 15, 3.2 kṣeptavyo nādhivāsyaḥ sa vastre reṇurivāgataḥ //
SaundĀ, 15, 6.2 tasya nāśena te na syurbījanāśādivāṅkurāḥ //
SaundĀ, 15, 9.1 ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye /
SaundĀ, 15, 9.2 bhraṣṭāḥ śokāya mahate prāptāśca na vitṛptaye //
SaundĀ, 15, 11.2 parikalpasukhān kāmānna tānsmartumihārhasi //
SaundĀ, 15, 16.1 duṣṭena ceha manasā bādhyate vā paro na vā /
SaundĀ, 15, 17.2 na vyāpādaṃ vihiṃsāṃ vā vikalpayitumarhasi //
SaundĀ, 15, 22.2 na tvevākuśalaṃ saumya vitarkayitumarhasi //
SaundĀ, 15, 23.2 na ca taṃ guṇamāpnoti bandhanāya ca kalpate //
SaundĀ, 15, 25.1 tad vitarkairakuśalairnātmānaṃ hantumarhasi /
SaundĀ, 15, 28.1 himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham /
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 15, 41.1 tasmājjñātivitarkeṇa mano nāveṣṭumarhasi /
SaundĀ, 15, 41.2 vyavasthā nāsti saṃsāre svajanasya janasya ca //
SaundĀ, 15, 43.1 praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṃcana /
SaundĀ, 15, 44.2 sarvatra niyataṃ duḥkhaṃ na kvacid vidyate śivam //
SaundĀ, 15, 46.2 nāsti deśaḥ sa yatrāsya tad bhayaṃ nopapadyate //
SaundĀ, 15, 46.2 nāsti deśaḥ sa yatrāsya tad bhayaṃ nopapadyate //
SaundĀ, 15, 47.2 nāsti kācid gatirloke gato yatra na bādhyate //
SaundĀ, 15, 47.2 nāsti kācid gatirloke gato yatra na bādhyate //
SaundĀ, 15, 49.2 kṣemaḥ kaścinna deśo 'sti svastho yatra gato bhavet //
SaundĀ, 15, 53.1 muhūrtamapi viśrambhaḥ kāryo na khalu jīvite /
SaundĀ, 15, 54.1 balastho 'haṃ yuvā veti na te bhavitumarhati /
SaundĀ, 15, 54.2 mṛtyuḥ sarvāsvasthāsu hanti nāvekṣate vayaḥ //
SaundĀ, 15, 55.2 svāsthyāśā jīvitāśā vā na dṛṣṭārthasya jāyate //
SaundĀ, 15, 60.2 na jayatyantakaṃ kaścinnājayannāpi jeṣyati //
SaundĀ, 15, 60.2 na jayatyantakaṃ kaścinnājayannāpi jeṣyati //
SaundĀ, 15, 60.2 na jayatyantakaṃ kaścinnājayannāpi jeṣyati //
SaundĀ, 15, 61.2 prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate //
SaundĀ, 15, 62.1 tasmānnāyuṣi viśvāsaṃ cañcale kartumarhasi /
SaundĀ, 15, 62.2 nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate //
SaundĀ, 16, 5.2 sarvāsravān bhāvanayābhibhūya na jāyate śāntimavāpya bhūyaḥ //
SaundĀ, 16, 6.2 bhavād bhavaṃ yāti na śāntimeti saṃsāradolāmadhiruhya lokaḥ //
SaundĀ, 16, 8.1 yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma /
SaundĀ, 16, 9.1 sad vāpyasad vā viṣamiśramannaṃ yathā vināśāya na dhāraṇāya /
SaundĀ, 16, 9.2 loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma //
SaundĀ, 16, 10.1 jarādayo naikavidhāḥ prajānāṃ satyāṃ pravṛttau prabhavantyanarthāḥ /
SaundĀ, 16, 10.2 pravātsu ghoreṣvapi māruteṣu na hyaprasūtāstaravaścalanti //
SaundĀ, 16, 16.2 tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā //
SaundĀ, 16, 17.2 naiveśvaro na prakṛtirna kālo nāpi svabhāvo na vidhiryadṛcchā //
SaundĀ, 16, 17.2 naiveśvaro na prakṛtirna kālo nāpi svabhāvo na vidhiryadṛcchā //
SaundĀ, 16, 17.2 naiveśvaro na prakṛtirna kālo nāpi svabhāvo na vidhiryadṛcchā //
SaundĀ, 16, 17.2 naiveśvaro na prakṛtirna kālo nāpi svabhāvo na vidhiryadṛcchā //
SaundĀ, 16, 17.2 naiveśvaro na prakṛtirna kālo nāpi svabhāvo na vidhiryadṛcchā //
SaundĀ, 16, 18.2 yasmānmriyante sarajastamaskā na jāyate vītarajastamaskaḥ //
SaundĀ, 16, 21.2 tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ //
SaundĀ, 16, 24.1 doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ /
SaundĀ, 16, 25.1 tajjanmano naikavidhasya saumya tṛṣṇādayo hetava ityavetya /
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
SaundĀ, 16, 27.2 necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikamacyutaṃ tat //
SaundĀ, 16, 27.2 necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikamacyutaṃ tat //
SaundĀ, 16, 28.1 dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 28.1 dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 28.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim //
SaundĀ, 16, 28.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim //
SaundĀ, 16, 29.1 evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 29.1 evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 29.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim //
SaundĀ, 16, 29.2 diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim //
SaundĀ, 16, 34.1 kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ /
SaundĀ, 16, 35.2 sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ //
SaundĀ, 16, 36.2 dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ //
SaundĀ, 16, 45.2 samyagvimuktirmanasaśca tābhyāṃ na cāsya bhūyaḥ karaṇīyamasti //
SaundĀ, 16, 48.2 avaiti yo nānyamavaiti tebhyaḥ so 'tyantikaṃ mokṣamavaiti tebhyaḥ //
SaundĀ, 16, 49.2 yogo 'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya //
SaundĀ, 16, 50.1 ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī /
SaundĀ, 16, 50.2 kāle 'pi vā syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta //
SaundĀ, 16, 51.1 ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet /
SaundĀ, 16, 51.2 kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnoty anupāyapūrvam //
SaundĀ, 16, 52.2 balābale cātmani sampradhārya kāryaḥ prayatno na tu tadviruddhaḥ //
SaundĀ, 16, 53.1 pragrāhakaṃ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam /
SaundĀ, 16, 53.2 evaṃ hi cittaṃ praśamaṃ na yāti [... au2 letterausjhjh] nā vahniriveryamāṇaḥ //
SaundĀ, 16, 55.1 śamāvahaṃ yanniyataṃ nimittaṃ sevyaṃ na taccetasi līyamāne /
SaundĀ, 16, 57.1 aupekṣikaṃ nāpi nimittamiṣṭaṃ layaṃ gate cetasi soddhave vā /
SaundĀ, 16, 59.1 rāgoddhavavyākulite 'pi citte maitropasaṃhāravidhirna kāryaḥ /
SaundĀ, 16, 61.1 vyāpādadoṣeṇa manasyudīrṇe na sevitavyaṃ tvaśubhaṃ nimittam /
SaundĀ, 16, 66.2 na cāpi samyak paripākamenaṃ nayedakāle samupekṣamāṇaḥ //
SaundĀ, 16, 70.1 ekena kalpena sacenna hanyāt svabhyastabhāvād aśubhān vitarkān /
SaundĀ, 16, 70.2 tato dvitīyaṃ kramam ārabheta na tveva heyo guṇavān prayogaḥ //
SaundĀ, 16, 71.2 samyak prayogasya ca duṣkaratvācchettuṃ na śakyāḥ sahasā hi doṣāḥ //
SaundĀ, 16, 73.1 tathāpyathādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ /
SaundĀ, 16, 74.1 yathā kṣudhārto 'pi viṣeṇa pṛktaṃ jijīviṣurnecchati bhoktumannam /
SaundĀ, 16, 75.1 na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ /
SaundĀ, 16, 78.2 na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ //
SaundĀ, 16, 79.1 yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo 'pi na dātumicchet /
SaundĀ, 16, 80.1 evaṃ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ /
SaundĀ, 16, 82.1 te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ /
SaundĀ, 16, 82.2 muhūrtam apyaprativadhyamānā gṛhe bhujaṃgā iva nādhivāsyāḥ //
SaundĀ, 16, 83.2 cittena cittaṃ parigṛhya cāpi kāryaḥ prayatno na tu te 'nuvṛttāḥ //
SaundĀ, 16, 84.1 kimatra citraṃ yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet /
SaundĀ, 16, 84.2 ākṣipyamāṇo hṛdi tannimittairna kṣobhyate yaḥ sa kṛtī sa dhīraḥ //
SaundĀ, 16, 94.1 vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryādṛte kācana nāsti siddhiḥ /
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
SaundĀ, 16, 96.1 nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate /
SaundĀ, 16, 96.2 gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate /
SaundĀ, 16, 96.3 nimittaṃ kausīdyaṃ bhavati puruṣasyātra na ripuḥ //
SaundĀ, 17, 18.1 yasmād abhūtvā bhavatīha sarvaṃ bhūtvā ca bhūyo na bhavatyavaśyam /
SaundĀ, 17, 20.1 yataśca saṃskāragataṃ viviktaṃ na kārakaḥ kaścana vedako vā /
SaundĀ, 17, 21.1 yasmānnirīhaṃ jagadasvatantraṃ naiśvaryamekaḥ kurute kriyāsu /
SaundĀ, 17, 31.1 yo hi pravṛttiṃ niyatāmavaiti naivānyahetoriha nāpyahetoḥ /
SaundĀ, 17, 31.1 yo hi pravṛttiṃ niyatāmavaiti naivānyahetoriha nāpyahetoḥ /
SaundĀ, 17, 35.2 bhaktvā ghṛṇāṃ kleśavijṛmbhiteṣu mṛtyorna tatrāsa na durgatibhyaḥ //
SaundĀ, 17, 35.2 bhaktvā ghṛṇāṃ kleśavijṛmbhiteṣu mṛtyorna tatrāsa na durgatibhyaḥ //
SaundĀ, 17, 36.2 tataḥ sa kāyaṃ samavekṣamāṇaḥ sāraṃ vicintyāṇvapi nopalebhe //
SaundĀ, 17, 51.1 yasmāt paraṃ tatra sukhaṃ sukhebhyastataḥ paraṃ nāsti sukhapravṛttiḥ /
SaundĀ, 17, 55.1 yasmāttu tasminna sukhaṃ na duḥkhaṃ jñānaṃ ca tatrāsti tadarthacāri /
SaundĀ, 17, 55.1 yasmāttu tasminna sukhaṃ na duḥkhaṃ jñānaṃ ca tatrāsti tadarthacāri /
SaundĀ, 17, 67.1 na me priyaṃ kiṃcana nāpriyaṃ me na me 'nurodho 'sti kuto virodhaḥ /
SaundĀ, 17, 67.1 na me priyaṃ kiṃcana nāpriyaṃ me na me 'nurodho 'sti kuto virodhaḥ /
SaundĀ, 17, 67.1 na me priyaṃ kiṃcana nāpriyaṃ me na me 'nurodho 'sti kuto virodhaḥ /
SaundĀ, 18, 6.2 saṃdarśanārthaṃ sa na mānahetoḥ svāṃ kāryasiddhiṃ kathayāṃbabhūva //
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 14.1 urvyādikān janmani vedmi dhātūn nātmānamurvyādiṣu teṣu kiṃcit /
SaundĀ, 18, 14.2 yasmādatasteṣu na me 'sti saktirbahiśca kāyena samā matirme //
SaundĀ, 18, 16.2 tasmādanityeṣu nirātmakeṣu duḥkheṣu me teṣvapi nāsti saṃgaḥ //
SaundĀ, 18, 17.2 ato dhiyā me manasā vibaddhamasmīti me neñjitamasti yena //
SaundĀ, 18, 18.1 caturvidhe naikavidhaprasaṅge yato 'hamāhāravidhāvasaktaḥ /
SaundĀ, 18, 22.2 abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva //
SaundĀ, 18, 23.2 jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tvajitendriyasya //
SaundĀ, 18, 27.1 diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ /
SaundĀ, 18, 35.2 śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ //
SaundĀ, 18, 35.2 śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ //
SaundĀ, 18, 36.2 prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi //
SaundĀ, 18, 36.2 prajñāmayaṃ yasya hi nāsti cakṣuścakṣurna tasyāsti sacakṣuṣo 'pi //
SaundĀ, 18, 38.1 duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ /
SaundĀ, 18, 38.2 na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat //
SaundĀ, 18, 41.2 hato 'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ //
SaundĀ, 18, 43.2 svaṃ nāśrayaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān //
SaundĀ, 18, 43.2 svaṃ nāśrayaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān //
SaundĀ, 18, 43.2 svaṃ nāśrayaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān //
SaundĀ, 18, 43.2 svaṃ nāśrayaṃ samprati cintayāmi na taṃ janaṃ nāpsaraso na devān //
SaundĀ, 18, 44.1 idaṃ hi bhuktvā śuci śāmikaṃ sukhaṃ na me manaḥ kāṅkṣati kāmajaṃ sukham /
SaundĀ, 18, 45.1 aho 'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham /
SaundĀ, 18, 51.2 na dṛṣṭasatyo 'pi tathāvabudhyate pṛthagjanaḥ kiṃ bata buddhimānapi //
SaundĀ, 18, 54.1 avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃcit karaṇīyamaṇvapi /
SaundĀ, 18, 60.1 tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā /
SaundĀ, 18, 62.2 nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan //
SaundĀ, 18, 63.1 ityeṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārthamanyamanasāṃ kāvyopacārāt kṛtā /
SaundĀ, 18, 64.2 tadbuddhvā śāmikaṃ yattadavahitamito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatam upakaraṃ cāmīkaramiti //
Saṅghabhedavastu
SBhedaV, 1, 6.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 15.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 28.1 na strī prajñāyate na puruṣo nānyatra sattvaḥ sattva iti saṃkhyā gacchati //
SBhedaV, 1, 28.1 na strī prajñāyate na puruṣo nānyatra sattvaḥ sattva iti saṃkhyā gacchati //
SBhedaV, 1, 28.1 na strī prajñāyate na puruṣo nānyatra sattvaḥ sattva iti saṃkhyā gacchati //
SBhedaV, 1, 44.1 arthaṃ cāsya na jānanti ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 55.1 arthaṃ cāsya na jānanty ayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 64.1 arthaṃ cāsya na jānantyayam asya bhāṣitasyārtho 'yam asya bhāṣitasyārtha iti //
SBhedaV, 1, 82.1 yataś ca te dharmeṇa nādharmeṇa tatrāyaṃ dharmaḥ śreṣṭho jinendrāṇām te sāyaṃ ca sāyamāśārthinaḥ śālikāraṇāt samavasaranti prātaś ca prātarāśārthinaḥ //
SBhedaV, 1, 92.1 yataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktās tatas tasya śāleḥ kaṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 110.1 lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 114.1 tac ca dharmeṇa nādharmeṇa //
SBhedaV, 1, 135.0 upoṣadhasya rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā na kadācid ābādhāṃ janayati //
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 203.2 siṃhaikaḥ pramathati naikaśvāpadaughān vajraiko vilikhati naikaśṛṅgaśailān /
SBhedaV, 1, 203.2 siṃhaikaḥ pramathati naikaśvāpadaughān vajraiko vilikhati naikaśṛṅgaśailān /
SBhedaV, 1, 203.3 śakraiko vijayati naikadānavendrān sūryaiko vimathati naikam andhakāram //
SBhedaV, 1, 203.3 śakraiko vijayati naikadānavendrān sūryaiko vimathati naikam andhakāram //
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 10.1 karma karmasādhyaṃ na vidyate //
VaiśSū, 1, 1, 20.1 na dravyāṇāṃ vyatirekāt //
VaiśSū, 1, 1, 21.1 guṇavaidharmyān na karmaṇāṃ //
VaiśSū, 1, 1, 24.1 asamavāyāt sāmānyaṃ karma kāryaṃ na vidyate //
VaiśSū, 1, 2, 2.1 na tu kāryābhāvāt kāraṇābhāvaḥ //
VaiśSū, 1, 2, 9.1 ekadravyavattvān na dravyam //
VaiśSū, 1, 2, 10.1 guṇakarmasu ca bhāvān na karma na guṇaḥ //
VaiśSū, 1, 2, 10.1 guṇakarmasu ca bhāvān na karma na guṇaḥ //
VaiśSū, 2, 1, 5.0 ta ākāśe na vidyante //
VaiśSū, 2, 1, 10.0 na ca dṛṣṭānāṃ sparśa ityadṛṣṭaliṅgo vāyuḥ //
VaiśSū, 2, 1, 15.0 vāyuriti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate //
VaiśSū, 2, 1, 25.1 paratra samavāyātpratyakṣatvācca nātmaguṇo na manoguṇaḥ //
VaiśSū, 2, 1, 25.1 paratra samavāyātpratyakṣatvācca nātmaguṇo na manoguṇaḥ //
VaiśSū, 2, 2, 27.0 ekadravyavattvānna dravyam //
VaiśSū, 2, 2, 28.1 acākṣuṣatvānna karma //
VaiśSū, 3, 2, 6.0 yajñadatta iti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate //
VaiśSū, 3, 2, 9.0 ahamiti śabdavyatirekānnāgamikam //
VaiśSū, 3, 2, 14.0 na tu śarīraviśeṣād yajñadattaviṣṇumitrayor jñānaviśeṣaḥ //
VaiśSū, 4, 2, 1.0 pratyakṣāpratyakṣāṇām apratyakṣatvāt saṃyogasya pañcātmakaṃ na vidyate //
VaiśSū, 4, 2, 2.0 guṇāntarāprādurbhāvācca tryātmakamapi na //
VaiśSū, 5, 1, 8.0 nodanaviśeṣābhāvān nordhvaṃ na tiryag gamanam //
VaiśSū, 5, 1, 8.0 nodanaviśeṣābhāvān nordhvaṃ na tiryag gamanam //
VaiśSū, 6, 1, 2.0 na cāsmadbuddhibhyo liṅgamṛṣeḥ //
VaiśSū, 6, 1, 9.0 tad duṣṭabhojane na vidyate //
VaiśSū, 6, 1, 12.1 tadaduṣṭe na vidyate //
VaiśSū, 6, 2, 9.0 ayatasya śucibhojanādabhyudayo na vidyate yamābhāvāt //
VaiśSū, 7, 1, 11.1 apsu tejasi vāyau ca kāraṇaguṇapūrvāḥ pākajā na vidyante //
VaiśSū, 7, 2, 6.0 niḥsaṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate //
VaiśSū, 7, 2, 7.0 ekatvasyābhāvād bhāktaṃ na vidyate //
VaiśSū, 7, 2, 8.0 kāryakāraṇaikatvapṛthaktvābhāvād ekatvapṛthaktve na vidyete //
VaiśSū, 7, 2, 14.1 yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyete //
VaiśSū, 7, 2, 18.1 asati nāstīti ca prayogāt //
VaiśSū, 8, 1, 8.0 guṇakarmasu guṇakarmābhāvād guṇakarmāpekṣaṃ na vidyate //
VaiśSū, 9, 9.0 abhūtaṃ nāstītyanarthāntaram //
VaiśSū, 9, 10.0 nāsti ghaṭo geha iti sato ghaṭasya gehasaṃyogapratiṣedhaḥ //
VaiśSū, 9, 11.1 nāstyanyaścandramā iti sāmānyāccandramasaḥ pratiṣedhaḥ //
VaiśSū, 9, 12.1 sadasator vaidharmyāt kārye sadasattā na //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 3.1 maharṣe sampravakṣyāmi yamo na tvātrilocanam /
Vṛddhayamasmṛti, 1, 7.2 na kedāre na setau ca nāśucau na ca bhūruhe //
Vṛddhayamasmṛti, 1, 7.2 na kedāre na setau ca nāśucau na ca bhūruhe //
Vṛddhayamasmṛti, 1, 7.2 na kedāre na setau ca nāśucau na ca bhūruhe //
Vṛddhayamasmṛti, 1, 7.2 na kedāre na setau ca nāśucau na ca bhūruhe //
Vṛddhayamasmṛti, 1, 10.1 na mārgasthānavalmīkānoṣarasthākhusaṃcitāt /
Vṛddhayamasmṛti, 1, 10.2 nānyaśiṣṭāṃ ca nārdrāṃ ca śaucārthaṃ mṛdam āharet //
Vṛddhayamasmṛti, 1, 10.2 nānyaśiṣṭāṃ ca nārdrāṃ ca śaucārthaṃ mṛdam āharet //
Vṛddhayamasmṛti, 1, 24.2 pibe ca brahmatīrthe na divā vīkṣya jalaṃ pibet //
Vṛddhayamasmṛti, 1, 30.1 na kurddantasi śuddhyaṃ ca kṛtvā sadyo tyajo bhavet /
Vṛddhayamasmṛti, 1, 32.2 na kuryād dantaśudhyaṃ tau gaṇḍūṣānddādaśācaret //
Yogasūtra
YS, 3, 20.1 na tatsālambanaṃ tasyāviṣayībhūtatvāt //
YS, 4, 18.1 na tatsvābhāsaṃ dṛśyatvāt //
Śira'upaniṣad
ŚiraUpan, 1, 1.2 so 'bravīd aham ekaḥ prathamam āsodvartāmi ca bhaviṣyāmi ca nānyaḥ kaścin matto vyatirikta iti /
ŚiraUpan, 1, 35.4 atha kasmād ucyate 'nantaḥ yasmād uccāryamāṇa eva tiryag ūrdhvam adhastāc cāsyānto nopalabhyate tasmād ucyate 'nantaḥ /
ŚiraUpan, 1, 35.12 atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ /
ŚiraUpan, 1, 36.3 eko rudro na dvitīyāya tasmai ya imāṃl lokān īśata īśānībhiḥ /
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
ŚiraUpan, 1, 37.2 tam ātmasthaṃ ye tu paśyanti dhīrās teṣāṃ śāntir bhavati netareṣām //
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 41.3 na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ yasminn idaṃ sarvam otaprotaṃ tasmād anyaṃ na paraṃ kiṃca nāsti //
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
ŚiraUpan, 1, 42.1 na tasmāt pūrvaṃ na paraṃ tad asti na bhūtaṃ nota bhavyaṃ yad āsīt /
Śvetāśvataropaniṣad
ŚvetU, 1, 2.2 saṃyoga eṣāṃ na tv ātmabhāvād ātmā hy anīśaḥ sukhaduḥkhahetoḥ //
ŚvetU, 1, 12.1 etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit /
ŚvetU, 1, 13.1 vahner yathā yonigatasya mūrtir na dṛśyate naiva ca liṅganāśaḥ /
ŚvetU, 1, 13.1 vahner yathā yonigatasya mūrtir na dṛśyate naiva ca liṅganāśaḥ /
ŚvetU, 2, 10.2 mano'nukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet //
ŚvetU, 2, 12.2 na tasya rogo na jarā na duḥkhaṃ prāptasya yogāgnimayaṃ śarīram //
ŚvetU, 2, 12.2 na tasya rogo na jarā na duḥkhaṃ prāptasya yogāgnimayaṃ śarīram //
ŚvetU, 2, 12.2 na tasya rogo na jarā na duḥkhaṃ prāptasya yogāgnimayaṃ śarīram //
ŚvetU, 3, 2.1 eko hi rudro na dvitīyāya tasthe ya imāṃllokān īśata īśanībhiḥ /
ŚvetU, 3, 8.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
ŚvetU, 3, 9.1 yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo 'sti kiṃcit /
ŚvetU, 3, 19.2 sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam //
ŚvetU, 4, 8.2 yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate //
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
ŚvetU, 4, 19.1 nainam ūrdhvaṃ na tiryañcaṃ na madhye parijagrabhat /
ŚvetU, 4, 19.1 nainam ūrdhvaṃ na tiryañcaṃ na madhye parijagrabhat /
ŚvetU, 4, 19.1 nainam ūrdhvaṃ na tiryañcaṃ na madhye parijagrabhat /
ŚvetU, 4, 19.2 na tasya pratimā asti yasya nāma mahad yaśaḥ //
ŚvetU, 4, 20.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainaṃ /
ŚvetU, 4, 20.1 na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainaṃ /
ŚvetU, 5, 10.1 naiva strī na pumān eṣa na caivāyaṃ napuṃsakaḥ /
ŚvetU, 5, 10.1 naiva strī na pumān eṣa na caivāyaṃ napuṃsakaḥ /
ŚvetU, 5, 10.1 naiva strī na pumān eṣa na caivāyaṃ napuṃsakaḥ /
ŚvetU, 6, 8.1 na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaś cābhyadhikaś ca dṛśyate /
ŚvetU, 6, 8.1 na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaś cābhyadhikaś ca dṛśyate /
ŚvetU, 6, 9.1 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ /
ŚvetU, 6, 9.1 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ /
ŚvetU, 6, 9.1 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ /
ŚvetU, 6, 9.2 sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ //
ŚvetU, 6, 9.2 sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ //
ŚvetU, 6, 12.2 tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ //
ŚvetU, 6, 14.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
ŚvetU, 6, 14.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
ŚvetU, 6, 14.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
ŚvetU, 6, 15.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
ŚvetU, 6, 17.2 sa īśe asya jagato nityam eva nānyo hetur vidyata īśanāya //
ŚvetU, 6, 22.2 nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ //
ŚvetU, 6, 22.2 nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ //
Abhidharmakośa
AbhidhKo, 1, 3.1 dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye'bhyupāyaḥ /
AbhidhKo, 1, 22.1 skandheṣvasaṃskṛtaṃ noktamarthāyogāt kramaḥ punaḥ /
AbhidhKo, 1, 37.2 na śabdaḥ apratighā aṣṭau naiḥṣyandikavipākajāḥ //
AbhidhKo, 1, 39.2 sabhāgaḥ tatsabhāgāśca śeṣāḥ yo na svakarmakṛt //
AbhidhKo, 1, 40.2 na dṛṣṭiheyamakliṣṭaṃ na rūpaṃ nāpyaṣaṣṭhajam //
AbhidhKo, 1, 40.2 na dṛṣṭiheyamakliṣṭaṃ na rūpaṃ nāpyaṣaṣṭhajam //
AbhidhKo, 1, 40.2 na dṛṣṭiheyamakliṣṭaṃ na rūpaṃ nāpyaṣaṣṭhajam //
AbhidhKo, 1, 41.2 pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt //
AbhidhKo, 1, 42.1 cakṣuḥ paśyati rūpāṇi sabhāgaṃ na tadāśritam /
AbhidhKo, 1, 42.2 vijñānaṃ dṛśyate rūpaṃ na kilāntaritaṃ yataḥ //
AbhidhKo, 1, 46.1 na kāyasyādharaṃ cakṣuḥ ūrdhvaṃ rūpaṃ na cakṣuṣaḥ /
AbhidhKo, 1, 46.1 na kāyasyādharaṃ cakṣuḥ ūrdhvaṃ rūpaṃ na cakṣuṣaḥ /
AbhidhKo, 2, 13.2 nava bhāvanayā pañca tvaheyānyapi na trayam //
AbhidhKo, 2, 14.1 kāmeṣvādau vipāko dve labhyate nopapādukaiḥ /
AbhidhKo, 2, 15.1 nirodhayatyuparamānnārūpye jīvitaṃ manaḥ /
AbhidhKo, 5, 16.1 na rāgastasya varjyatvāt na dveṣo'napakārataḥ /
AbhidhKo, 5, 16.1 na rāgastasya varjyatvāt na dveṣo'napakārataḥ /
AbhidhKo, 5, 16.2 na māno na parāmarśau śāntaśuddhyagrabhāvataḥ //
AbhidhKo, 5, 16.2 na māno na parāmarśau śāntaśuddhyagrabhāvataḥ //
AbhidhKo, 5, 21.1 dvidhordhvavṛtternāto 'nyau catvāryeveti bāhyakāḥ /
AbhidhKo, 5, 38.2 upādānāni avidyā tu grāhikā neti miśritā //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 1.0 tathā hi dūrād rūpaṃ paśyati akṣisthamañjanaṃ na paśyati //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 2.0 dūrācchabdaṃ śṛṇoti sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta ghrāṇādivat //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 4.0 kasmānna sarvaṃ prāptaṃ paśyatyañjanaṃ śalākāṃ vā //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
AbhidhKoBh zu AbhidhKo, 1, 43.2, 5.0 yathā ca ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇād evaṃ cakṣuṣo 'pyaprāptaḥ syāt na tu sarvaḥ //
Agnipurāṇa
AgniPur, 2, 5.2 kṣeptukāmaṃ jale prāha na māṃ kṣipa narottama //
AgniPur, 3, 4.2 yuṣmānamṛtabhājo hi kārayāmi na dānavān //
AgniPur, 3, 22.1 na jetum enāṃ śakto me tvadṛte 'nyaḥ pumān bhuvi /
AgniPur, 4, 16.1 aprārthayat kāmadhenuṃ yadā sa na dadau tadā /
AgniPur, 6, 9.2 maraṇaṃ tava putrasya mama te nātra saṃśayaḥ //
AgniPur, 6, 11.1 upāyaṃ tu na paśyāmi bharato yena rājyabhāk /
AgniPur, 6, 19.1 yena rāmeṇa hi vinā na jīvāmi muhūrtakam /
AgniPur, 6, 22.1 viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa /
AgniPur, 6, 25.1 yā tvaṃ bhāryā kālarātrī bharato nedṛśaḥ sutaḥ /
AgniPur, 6, 42.1 prabodhakā bodhayanti na ca budhyatyasau mṛtaḥ /
AgniPur, 6, 49.1 rājyāyāhaṃ na yāsyāmi satyāccīrajaṭādharaḥ /
AgniPur, 7, 11.1 abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ /
AgniPur, 7, 11.1 abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ /
AgniPur, 7, 12.1 rāmalakṣmaṇaraktasya pānājjīvāmi nānyathā /
AgniPur, 7, 15.1 avaśyaṃ yadi martavyaṃ varaṃ rāmo na rāvaṇaḥ /
AgniPur, 7, 20.2 tathā sītā hṛtā nūnaṃ nāpaśyat sa gato 'tha tām //
AgniPur, 8, 5.2 kiṣkindhāyāṃ ca sugrīvo yadā nāyāti darśanaṃ //
AgniPur, 8, 6.2 na sa saṃkucitaḥ panthā yena vālī hato gataḥ //
AgniPur, 8, 7.2 sugrīva āha saṃsakto gataṃ kālaṃ na buddhavān //
AgniPur, 9, 5.1 nāpaśyat pānabhūmyādau sītāṃ cintāparāyaṇaḥ /
AgniPur, 9, 6.2 rāvaṇaṃ śiṃśapāstho 'tha neti sītāṃ tu vādinīṃ //
AgniPur, 9, 11.1 rāmaḥ kathaṃ na nayati śṛṅki tām abravīt kapiḥ /
AgniPur, 9, 11.2 rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati //
AgniPur, 9, 27.1 tayā vinā na jīvāmi sugrīvādyaiḥ prabodhitaḥ /
AgniPur, 9, 29.2 samudraṃ prārthayanmārgaṃ yadā nāyāttadā śaraiḥ //
AgniPur, 10, 34.3 nākālamaraṇaṃ cāsīd rāme rājyaṃ praśāsati //
AgniPur, 12, 13.1 bhadrā kṣemyā kṣemakarī naikabāhur namāmi tām /
AgniPur, 12, 38.2 hṛtā na tasya patnī tvaṃ māyājñaḥ śambaraṃ jahi //
AgniPur, 12, 51.1 āvayor nāsti bhedo vai bhedī narakamāpnuyāt /
AgniPur, 13, 18.2 bahusvarṇaṃ rājasūyaṃ na sehe taṃ suyodhanaḥ //
AgniPur, 13, 28.2 bhūsūcyagraṃ na dāsyāmi yotsye saṃgrahaṇodyataḥ //
AgniPur, 14, 1.3 bhīṣmadroṇādikān dṛṣṭvā nāyudhyata gurūniti //
AgniPur, 14, 2.1 pārthaṃ hy uvāca bhagavānnaśocyā bhīṣmamukhyakāḥ /
AgniPur, 14, 2.2 śarīrāṇi vināśīni na śarīrī vinaśyati //
AgniPur, 14, 24.2 pāṇḍavāḥ sātyakiḥ kṛṣṇaḥ sapta muktā na cāpare //
AgniPur, 17, 2.1 brahmāvyaktaṃ sadāgre 'bhūt na khaṃ rātridinādikaṃ /
AgniPur, 248, 23.2 jyayā viśiṣṭaḥ kartavyo nātihīno na cādhikaḥ //
AgniPur, 248, 23.2 jyayā viśiṣṭaḥ kartavyo nātihīno na cādhikaḥ //
AgniPur, 248, 26.1 nābhyantarā naiva bāhyā nordhvakā nādharā tathā /
AgniPur, 248, 26.1 nābhyantarā naiva bāhyā nordhvakā nādharā tathā /
AgniPur, 248, 26.1 nābhyantarā naiva bāhyā nordhvakā nādharā tathā /
AgniPur, 248, 26.2 na ca kubjā na cottānā na calā nātiveṣṭitā //
AgniPur, 248, 26.2 na ca kubjā na cottānā na calā nātiveṣṭitā //
AgniPur, 248, 26.2 na ca kubjā na cottānā na calā nātiveṣṭitā //
AgniPur, 248, 26.2 na ca kubjā na cottānā na calā nātiveṣṭitā //
AgniPur, 249, 14.1 na tu nimnaṃ ca tīkṣṇaṃ ca dṛḍhavedhye prakīrtite /
Amarakośa
AKośa, 1, 4.1 bhedākhyānāya na dvaṃdvo naikaśeṣo na saṃkaraḥ /
AKośa, 1, 4.1 bhedākhyānāya na dvaṃdvo naikaśeṣo na saṃkaraḥ /
AKośa, 1, 4.1 bhedākhyānāya na dvaṃdvo naikaśeṣo na saṃkaraḥ /
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
AKośa, 2, 38.1 kapāṭamararaṃ tulye tadviṣkambho 'rgalaṃ na nā /
AKośa, 2, 342.2 cūcukaṃ tu kucāgraṃ syānna nā kroḍaṃ bhujāntaram //
AKośa, 2, 388.2 dvitīyaṃ ca turīyaṃ ca na striyāmatha kuṅkumam //
AKośa, 2, 518.1 asau puṣparathaścakrayānaṃ na samarāya yat /
AKośa, 2, 565.1 reṇurdvayoḥ striyāṃ dhūliḥ pāṃsurnā na dvayo rajaḥ /
AKośa, 2, 616.2 hasanyapyatha na strī syādaṅgāro 'lātamulmukam //
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
AmaruŚ, 1, 6.1 likhannāste bhūmiṃ bahiravanataḥ prāṇadayito nirāhārāḥ sakhyaḥ satataruditocchūnanayanāḥ /
AmaruŚ, 1, 10.1 yātāḥ kiṃ na milanti sundari punaścintā tvayā matkṛte no kāryā nitarāṃ kṛśāmi kathayatyevaṃ sabāṣpe mayi /
AmaruŚ, 1, 15.2 ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ //
AmaruŚ, 1, 25.1 kānte katyapi vāsarāṇi gamaya tvaṃ mīlayitvā dṛśau svasti svasti nimīlayāmi nayane yāvan na śūnyā diśaḥ /
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
AmaruŚ, 1, 29.2 kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi //
AmaruŚ, 1, 30.2 sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayaṃ doṣairanyajanāśritairapaṭavo jātāḥ sma ityadbhutam //
AmaruŚ, 1, 31.1 prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
AmaruŚ, 1, 35.1 sutanu jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃvidho'bhūt /
AmaruŚ, 1, 35.2 iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiṃcit //
AmaruŚ, 1, 37.2 na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ //
AmaruŚ, 1, 38.2 tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam //
AmaruŚ, 1, 38.2 tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam //
AmaruŚ, 1, 39.2 kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnor yathā na tathā ratiḥ //
AmaruŚ, 1, 40.1 dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ /
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
AmaruŚ, 1, 40.2 dattaḥ svedamucā payodharayuge nārghyo na kumbhāmbhasā svairevāvayavaiḥ priyasya viśatastanvyā kṛtaṃ maṅgalam //
AmaruŚ, 1, 42.1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
AmaruŚ, 1, 47.1 kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanair duḥkhaṃ netuṃ na yuktamimaṃ janam /
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 56.1 śliṣṭaḥ kaṇṭhe kimiti na mayā mūḍhayā prāṇanāthaś cumbatyasmin vadanavidhutiḥ kiṃ kṛtā kiṃ na dṛṣṭaḥ /
AmaruŚ, 1, 56.2 noktaḥ kasmād iti navavadhūceṣṭitaṃ cintayantī paścāttāpaṃ vahati taruṇī premṇi jāte rasajñā //
AmaruŚ, 1, 60.1 varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā /
AmaruŚ, 1, 60.1 varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā /
AmaruŚ, 1, 60.2 ubhayametad upaitvathavā kṣayaṃ priyajanena na yatra samāgamaḥ //
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
AmaruŚ, 1, 63.1 na jāne saṃmukhāyāte priyāṇi vadati priye /
AmaruŚ, 1, 65.2 itthaṃ tasyāḥ parijanakathā kopavegopaśāntau bāṣpodbhedais tadanu sahasā na sthitaṃ na prayātam //
AmaruŚ, 1, 65.2 itthaṃ tasyāḥ parijanakathā kopavegopaśāntau bāṣpodbhedais tadanu sahasā na sthitaṃ na prayātam //
AmaruŚ, 1, 69.2 ekākinī vada kathaṃ na bibheṣi bāle nanvasti puṅkhitaśaro madanaḥ sahāyaḥ //
AmaruŚ, 1, 71.1 sphuṭatu hṛdayaṃ kāmaṃ kāmaṃ karotu tanuṃ tanuṃ na sakhi caṭulapremṇā kāryaṃ punardayitena me /
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
AmaruŚ, 1, 80.1 jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvitaṃ na sahasā yāvacchaṭhenāmunā /
AmaruŚ, 1, 80.1 jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvitaṃ na sahasā yāvacchaṭhenāmunā /
AmaruŚ, 1, 80.1 jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvitaṃ na sahasā yāvacchaṭhenāmunā /
AmaruŚ, 1, 80.1 jātā notkalikā stanau na lulitau gātraṃ na romāñcitaṃ vaktraṃ svedakaṇānvitaṃ na sahasā yāvacchaṭhenāmunā /
AmaruŚ, 1, 82.2 na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopāt kaṭhinahṛdaye saṃvṛtiriyam //
AmaruŚ, 1, 87.2 muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātastava niranurodhe na tu vayam //
AmaruŚ, 1, 93.1 deśairantaritā śataiśca saritāmurvībhṛtāṃ kānanair yatnenāpi na yāti locanapathaṃ kānteti jānannapi /
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
AmaruŚ, 1, 98.1 niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātriṃdivaṃ rudyate /
AmaruŚ, 1, 98.1 niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātriṃdivaṃ rudyate /
AmaruŚ, 1, 101.2 iti hi capalo mānārambhastathāpi hi notsahe hṛdayadayitaḥ kāntaḥ kāmaṃ kimatra karomyaham //
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
AmaruŚ, 1, 105.2 haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 5.1 kriyate 'ṣṭāṅgahṛdayaṃ nātisaṃkṣepavistaram /
AHS, Sū., 2, 4.1 nādyād ajīrṇavamathuśvāsakāsajvarārditī /
AHS, Sū., 2, 19.1 jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt /
AHS, Sū., 2, 19.2 na vegito 'nyakāryaḥ syān nājitvā sādhyam āmayam //
AHS, Sū., 2, 19.2 na vegito 'nyakāryaḥ syān nājitvā sādhyam āmayam //
AHS, Sū., 2, 20.2 sukhaṃ ca na vinā dharmāt tasmād dharmaparo bhavet //
AHS, Sū., 2, 24.2 vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet //
AHS, Sū., 2, 24.2 vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet //
AHS, Sū., 2, 24.2 vimukhān nārthinaḥ kuryān nāvamanyeta nākṣipet //
AHS, Sū., 2, 25.2 saṃpadvipatsv ekamanā hetāvīrṣyet phale na tu //
AHS, Sū., 2, 27.1 naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ /
AHS, Sū., 2, 27.1 naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ /
AHS, Sū., 2, 27.1 naikaḥ sukhī na sarvatra viśrabdho na ca śaṅkitaḥ /
AHS, Sū., 2, 27.2 na kaṃcid ātmanaḥ śatruṃ nātmānaṃ kasyacid ripum //
AHS, Sū., 2, 27.2 na kaṃcid ātmanaḥ śatruṃ nātmānaṃ kasyacid ripum //
AHS, Sū., 2, 28.1 prakāśayen nāpamānaṃ na ca niḥsnehatāṃ prabhoḥ /
AHS, Sū., 2, 28.1 prakāśayen nāpamānaṃ na ca niḥsnehatāṃ prabhoḥ /
AHS, Sū., 2, 29.2 na pīḍayed indriyāṇi na caitāny atilālayet //
AHS, Sū., 2, 29.2 na pīḍayed indriyāṇi na caitāny atilālayet //
AHS, Sū., 2, 30.1 trivargaśūnyaṃ nārambhaṃ bhajet taṃ cāvirodhayan /
AHS, Sū., 2, 34.1 nākrāmeccharkarāloṣṭabalisnānabhuvo na ca /
AHS, Sū., 2, 34.1 nākrāmeccharkarāloṣṭabalisnānabhuvo na ca /
AHS, Sū., 2, 34.2 nadīṃ taren na bāhubhyāṃ nāgniskandham abhivrajet //
AHS, Sū., 2, 34.2 nadīṃ taren na bāhubhyāṃ nāgniskandham abhivrajet //
AHS, Sū., 2, 35.1 saṃdigdhanāvaṃ vṛkṣaṃ ca nārohed duṣṭayānavat /
AHS, Sū., 2, 35.2 nāsaṃvṛtamukhaḥ kuryāt kṣutihāsyavijṛmbhaṇam //
AHS, Sū., 2, 36.1 nāsikāṃ na vikuṣṇīyān nākasmād vilikhed bhuvam /
AHS, Sū., 2, 36.1 nāsikāṃ na vikuṣṇīyān nākasmād vilikhed bhuvam /
AHS, Sū., 2, 36.2 nāṅgaiś ceṣṭeta viguṇaṃ nāsītotkaṭakaś ciram //
AHS, Sū., 2, 36.2 nāṅgaiś ceṣṭeta viguṇaṃ nāsītotkaṭakaś ciram //
AHS, Sū., 2, 37.2 nordhvajānuś ciraṃ tiṣṭhen naktaṃ seveta na drumam //
AHS, Sū., 2, 37.2 nordhvajānuś ciraṃ tiṣṭhen naktaṃ seveta na drumam //
AHS, Sū., 2, 38.2 sūnāṭavīśūnyagṛhaśmaśānāni divāpi na //
AHS, Sū., 2, 39.1 sarvathekṣeta nādityaṃ na bhāraṃ śirasā vahet /
AHS, Sū., 2, 39.1 sarvathekṣeta nādityaṃ na bhāraṃ śirasā vahet /
AHS, Sū., 2, 39.2 nekṣeta pratataṃ sūkṣmaṃ dīptāmedhyāpriyāṇi ca //
AHS, Sū., 2, 40.1 madyavikrayasaṃdhānadānādānāni nācaret /
AHS, Sū., 2, 47.2 duḥkhabhāṅ na bhavatyevaṃ nityaṃ saṃnihitasmṛtiḥ //
AHS, Sū., 3, 16.2 śītapāruṣyajanito na doṣo jātu jāyate //
AHS, Sū., 3, 29.1 madyaṃ na peyaṃ peyaṃ vā svalpaṃ subahuvāri vā /
AHS, Sū., 3, 30.2 pibed rasaṃ nātighanaṃ rasālāṃ rāgakhāṇḍavau //
AHS, Sū., 3, 53.1 nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam /
AHS, Sū., 3, 53.1 nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam /
AHS, Sū., 4, 1.3 vegān na dhārayed vātaviṇmūtrakṣavatṛṭkṣudhām /
AHS, Sū., 4, 26.2 ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punarudbhavaḥ //
AHS, Sū., 4, 35.2 ghanātyaye vārṣikam āśu samyak prāpnoti rogān ṛtujān na jātu //
AHS, Sū., 5, 4.1 sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā /
AHS, Sū., 5, 6.1 na pibet paṅkaśaivālatṛṇaparṇāvilāstṛtam /
AHS, Sū., 5, 13.2 nāmbu peyam aśaktyā vā svalpam alpāgnigulmibhiḥ //
AHS, Sū., 5, 31.2 naivādyān niśi naivoṣṇaṃ vasantoṣṇaśaratsu na //
AHS, Sū., 5, 31.2 naivādyān niśi naivoṣṇaṃ vasantoṣṇaśaratsu na //
AHS, Sū., 5, 31.2 naivādyān niśi naivoṣṇaṃ vasantoṣṇaśaratsu na //
AHS, Sū., 5, 32.1 nāmudgasūpaṃ nākṣaudraṃ tan nāghṛtasitopalam /
AHS, Sū., 5, 32.1 nāmudgasūpaṃ nākṣaudraṃ tan nāghṛtasitopalam /
AHS, Sū., 5, 32.2 na cānāmalakaṃ nāpi nityaṃ no mandam anyathā //
AHS, Sū., 5, 32.2 na cānāmalakaṃ nāpi nityaṃ no mandam anyathā //
AHS, Sū., 5, 47.2 nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛd guḍaḥ //
AHS, Sū., 5, 54.1 pracchardane nirūhe ca madhūṣṇaṃ na nivāryate /
AHS, Sū., 5, 55.2 tvagdoṣakṛd acakṣuṣyaṃ sūkṣmoṣṇaṃ kaphakṛn na ca //
AHS, Sū., 5, 66.1 peyaṃ noṣṇopacāreṇa na viriktakṣudhāturaiḥ /
AHS, Sū., 5, 66.1 peyaṃ noṣṇopacāreṇa na viriktakṣudhāturaiḥ /
AHS, Sū., 5, 66.2 nātyarthatīkṣṇamṛdvalpasaṃbhāraṃ kaluṣaṃ na ca //
AHS, Sū., 5, 66.2 nātyarthatīkṣṇamṛdvalpasaṃbhāraṃ kaluṣaṃ na ca //
AHS, Sū., 5, 69.2 vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṃ virudhyate //
AHS, Sū., 5, 73.2 śārkaraḥ surabhiḥ svāduhṛdyo nātimado laghuḥ //
AHS, Sū., 6, 39.2 nodakāntaritān na dvir na niśāyāṃ na kevalān //
AHS, Sū., 6, 39.2 nodakāntaritān na dvir na niśāyāṃ na kevalān //
AHS, Sū., 6, 39.2 nodakāntaritān na dvir na niśāyāṃ na kevalān //
AHS, Sū., 6, 39.2 nodakāntaritān na dvir na niśāyāṃ na kevalān //
AHS, Sū., 6, 40.1 na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn /
AHS, Sū., 6, 40.1 na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn /
AHS, Sū., 6, 40.1 na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn /
AHS, Sū., 6, 58.2 nātipathyaḥ śikhī pathyaḥ śrotrasvaravayodṛśām //
AHS, Sū., 6, 63.2 nātiśītagurusnigdhaṃ māṃsam ājam adoṣalam //
AHS, Sū., 6, 96.1 svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ nātidoṣalam /
AHS, Sū., 6, 108.2 surasaḥ sumukho nātividāhī garaśophahā //
AHS, Sū., 6, 109.1 ārdrikā tiktamadhurā mūtralā na ca pittakṛt /
AHS, Sū., 6, 112.1 palāṇḍus tadguṇanyūnaḥ śleṣmalo nātipittalaḥ /
AHS, Sū., 6, 113.1 tīkṣṇo gṛñjanako grāhī pittināṃ hitakṛn na saḥ /
AHS, Sū., 6, 118.1 pittāvirodhi nātyuṣṇam amlaṃ vātakaphāpaham /
AHS, Sū., 6, 131.1 satiktaṃ svādu yat pīlu nātyuṣṇaṃ tat tridoṣajit /
AHS, Sū., 6, 136.1 pakvam āśu jarāṃ yāti nātyuṣṇagurudoṣalam /
AHS, Sū., 6, 138.2 nātipittakaraṃ pakvaṃ śuṣkaṃ ca karamardakam //
AHS, Sū., 6, 163.1 na tām aty upayuñjīta rasāyanavidhiṃ vinā /
AHS, Sū., 6, 169.1 svādupākarasaṃ nātiśītoṣṇaṃ sarvadoṣajit /
AHS, Sū., 6, 170.1 madhyamaṃ kaphavātaghnaṃ nātipittakaraṃ saram /
AHS, Sū., 7, 5.2 hīnātiriktā vikṛtā chāyā dṛśyeta naiva vā //
AHS, Sū., 7, 18.2 yathā tena vipadyerann api na kṣudrajantavaḥ //
AHS, Sū., 7, 28.2 na sajjate hemapāṅge padmapattre 'mbuvad viṣam //
AHS, Sū., 7, 33.1 vārāhaṃ śvāvidhā nādyād dadhnā pṛṣatakukkuṭau /
AHS, Sū., 7, 37.1 matsyanistalanasnehe sādhitāḥ pippalīs tyajet /
AHS, Sū., 7, 45.2 yat kiṃcid doṣam utkleśya na haret tat samāsataḥ //
AHS, Sū., 7, 47.2 virodhy api na pīḍāyai sātmyam alpaṃ ca bhojanam //
AHS, Sū., 7, 51.2 ahitair dūṣaṇaṃ bhūyo na vidvān kartum arhati //
AHS, Sū., 7, 54.1 vṛṣatā klībatā jñānam ajñānaṃ jīvitaṃ na ca /
AHS, Sū., 7, 54.2 akāle 'tiprasaṅgāc ca na ca nidrā niṣevitā //
AHS, Sū., 7, 60.1 bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani /
AHS, Sū., 7, 60.2 viṣārtaḥ kaṇṭharogī ca naiva jātu niśāsv api //
AHS, Sū., 7, 70.2 nidrā saṃtoṣatṛptasya svaṃ kālaṃ nātivartate //
AHS, Sū., 8, 2.1 gurūṇām ardhasauhityaṃ laghūnāṃ nātitṛptatā /
AHS, Sū., 8, 3.1 bhojanaṃ hīnamātraṃ tu na balopacayaujase /
AHS, Sū., 8, 6.2 prayāti nordhvaṃ nādhastād āhāro na ca pacyate //
AHS, Sū., 8, 6.2 prayāti nordhvaṃ nādhastād āhāro na ca pacyate //
AHS, Sū., 8, 6.2 prayāti nordhvaṃ nādhastād āhāro na ca pacyate //
AHS, Sū., 8, 18.1 tīvrārtir api nājīrṇī pibec chūlaghnam auṣadham /
AHS, Sū., 8, 18.2 āmasanno 'nalo nālaṃ paktuṃ doṣauṣadhāśanam //
AHS, Sū., 8, 31.2 na cātimātram evānnam āmadoṣāya kevalam //
AHS, Sū., 8, 32.2 vidāhi śuṣkam atyambuplutaṃ cānnaṃ na jīryati //
AHS, Sū., 8, 36.1 ṣaḍrasaṃ madhuraprāyaṃ nātidrutavilambitam /
AHS, Sū., 8, 41.2 śuṣkaśākāni yavakān phāṇitaṃ ca na śīlayet //
AHS, Sū., 8, 53.1 nordhvajatrugadaśvāsakāsoraḥkṣatapīnase /
AHS, Sū., 9, 3.1 tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt /
AHS, Sū., 9, 3.2 naikadoṣās tato rogās tatra vyakto rasaḥ smṛtaḥ //
AHS, Sū., 9, 10.2 na kiṃcid vidyate dravyaṃ vaśān nānārthayogayoḥ //
AHS, Sū., 9, 14.1 nāvīryaṃ kurute kiṃcit sarvā vīryakṛtā hi sā /
AHS, Sū., 9, 16.1 ataś ca viparītatvāt sambhavaty api naiva sā /
AHS, Sū., 9, 18.1 vyaktāvyaktaṃ jagad iva nātikrāmati jātucit /
AHS, Sū., 9, 29.0 uṣṇā matsyāḥ payaḥ śītaṃ kaṭuḥ siṃho na śūkaraḥ //
AHS, Sū., 11, 27.2 asthimārutayor naivaṃ prāyo vṛddhir hi tarpaṇāt //
AHS, Sū., 11, 43.2 vṛddhāḥ kṣīṇāś ca bhūyiṣṭhaṃ lakṣayanty abudhās tu na //
AHS, Sū., 12, 26.1 tadvidhas tadvidhe dehe kālasyauṣṇyān na kupyati /
AHS, Sū., 12, 27.1 pittaṃ yāti cayaṃ kopaṃ na tu kālasya śaityataḥ /
AHS, Sū., 12, 28.1 tulye 'pi kāle dehe ca skannatvān na prakupyati /
AHS, Sū., 12, 29.1 cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu /
AHS, Sū., 12, 31.2 śakyaṃ naikaikaśo vaktum ataḥ sāmānyam ucyate //
AHS, Sū., 12, 33.1 chāyām atyeti nātmīyāṃ yathā vā kṛtsnam apy adaḥ /
AHS, Sū., 12, 33.2 vikārajātaṃ vividhaṃ trīn guṇān nātivartate //
AHS, Sū., 12, 36.1 hīno 'rthenendriyasyālpaḥ saṃyogaḥ svena naiva vā /
AHS, Sū., 12, 43.2 nidānam etad doṣāṇāṃ kupitās tena naikadhā //
AHS, Sū., 12, 56.2 ratnādisadasajjñānaṃ na śāstrād eva jāyate //
AHS, Sū., 12, 64.1 vikāranāmākuśalo na jihrīyāt kadācana /
AHS, Sū., 12, 64.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
AHS, Sū., 12, 68.2 yo vartate cikitsāyāṃ na sa skhalati jātucit //
AHS, Sū., 12, 72.2 kṣiṇuyān na malān eva kevalaṃ vapur asyati //
AHS, Sū., 13, 16.2 nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet //
AHS, Sū., 13, 16.2 nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet //
AHS, Sū., 13, 22.1 kuryān na teṣu tvarayā dehāgnibalavit kriyām /
AHS, Sū., 13, 28.1 sarvadehapravisṛtān sāmān doṣān na nirharet /
AHS, Sū., 13, 31.2 utkliṣṭān adha ūrdhvaṃ vā na cāmān vahataḥ svayam //
AHS, Sū., 13, 36.2 prayojayet kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
AHS, Sū., 14, 4.1 bhūtānāṃ tad api dvaidhyād dvitayaṃ nātivartate /
AHS, Sū., 14, 6.1 na śodhayati yad doṣān samān nodīrayaty api /
AHS, Sū., 14, 6.1 na śodhayati yad doṣān samān nodīrayaty api /
AHS, Sū., 14, 15.2 na bṛṃhayel laṅghanīyān bṛṃhyāṃs tu mṛdu laṅghayet //
AHS, Sū., 14, 31.2 kārśyam eva varaṃ sthaulyān na hi sthūlasya bheṣajam //
AHS, Sū., 14, 35.1 na hi māṃsasamaṃ kiṃcid anyad dehabṛhattvakṛt /
AHS, Sū., 14, 37.2 upakramā na te dvitvād bhinnā api gadā iva //
AHS, Sū., 16, 6.2 snehyāḥ na tv atimandāgnitīkṣṇāgnisthūladurbalāḥ //
AHS, Sū., 16, 16.2 yathoktahetvabhāvācca nācchapeyo vicāraṇā //
AHS, Sū., 17, 14.2 alpaṃ vaṅkṣaṇayoḥ svalpaṃ dṛṅmuṣkahṛdaye na vā //
AHS, Sū., 17, 21.2 na svedayed atisthūlarūkṣadurbalamūrchitān //
AHS, Sū., 18, 10.2 vāmyaś ca kuṣṭhamehādyā na tu recyā navajvarī //
AHS, Sū., 18, 45.1 snehasvedauṣadhotkleśasaṅgair iti na bādhyate /
AHS, Sū., 18, 47.1 peyāṃ na pāyayet teṣāṃ tarpaṇādikramo hitaḥ /
AHS, Sū., 18, 48.1 nirhared vamanasyātaḥ pākaṃ na pratipālayet /
AHS, Sū., 18, 56.2 kāmalāpāṇḍumehārtān nātisnigdhān viśodhayet //
AHS, Sū., 20, 11.1 bindudvayonāḥ kalkāder yojayen na tu nāvanam /
AHS, Sū., 20, 26.2 prayojyo 'kālavarṣe 'pi na tviṣṭo duṣṭapīnase //
AHS, Sū., 20, 30.2 na nasyam ūnasaptābde nātītāśītivatsare //
AHS, Sū., 20, 30.2 na nasyam ūnasaptābde nātītāśītivatsare //
AHS, Sū., 20, 31.1 na conāṣṭādaśe dhūmaḥ kavaḍo nonapañcame /
AHS, Sū., 20, 31.1 na conāṣṭādaśe dhūmaḥ kavaḍo nonapañcame /
AHS, Sū., 20, 31.2 na śuddhir ūnadaśame na cātikrāntasaptatau //
AHS, Sū., 20, 31.2 na śuddhir ūnadaśame na cātikrāntasaptatau //
AHS, Sū., 20, 33.1 na cātra yantraṇā nāpi vyāpadbhyo marśavad bhayam /
AHS, Sū., 20, 33.1 na cātra yantraṇā nāpi vyāpadbhyo marśavad bhayam /
AHS, Sū., 20, 34.1 śirasaḥ śleṣmadhāmatvāt snehāḥ svasthasya netare /
AHS, Sū., 20, 35.1 marśe ca pratimarśe ca viśeṣo na bhaved yadi /
AHS, Sū., 21, 2.2 yojyo na raktapittārtiviriktodaramehiṣu //
AHS, Sū., 21, 22.2 karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti //
AHS, Sū., 22, 17.2 na yojyaḥ pīnase 'jīrṇe dattanasye hanugrahe //
AHS, Sū., 23, 16.2 niśi svapne na madhyāhne mlāne noṣṇagabhastibhiḥ //
AHS, Sū., 23, 16.2 niśi svapne na madhyāhne mlāne noṣṇagabhastibhiḥ //
AHS, Sū., 23, 18.1 vadantyanye tu na divā prayojyaṃ tīkṣṇam añjanam /
AHS, Sū., 23, 20.2 kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet //
AHS, Sū., 23, 22.1 na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṃ hitam /
AHS, Sū., 23, 23.1 nāñjayed bhītavamitaviriktāśitavegite /
AHS, Sū., 23, 25.2 atyarthaśītalaṃ taptam añjanaṃ nāvacārayet //
AHS, Sū., 23, 27.1 tīkṣṇaṃ vyāpnoti sahasā na conmeṣanimeṣaṇam /
AHS, Sū., 24, 9.2 pibecca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram //
AHS, Sū., 24, 21.1 tarpaṇaṃ puṭapākaṃ ca nasyānarhe na yojayet /
AHS, Sū., 26, 45.1 rakṣan raktamadād bhūyaḥ saptāhaṃ tā na pātayet /
AHS, Sū., 26, 50.1 yuñjyān nālābughaṭikā rakte pittena dūṣite /
AHS, Sū., 26, 51.1 kaphena duṣṭaṃ rudhiraṃ na śṛṅgeṇa vinirharet /
AHS, Sū., 26, 53.2 na gāḍhaghanatiryagbhir na pade padam ācaran //
AHS, Sū., 26, 53.2 na gāḍhaghanatiryagbhir na pade padam ācaran //
AHS, Sū., 27, 5.1 samyak sādhyā na sidhyanti te ca raktaprakopajāḥ /
AHS, Sū., 27, 6.1 na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām /
AHS, Sū., 27, 8.2 nāyantritāṃ sirāṃ vidhyen na tiryaṅ nāpyanutthitām //
AHS, Sū., 27, 8.2 nāyantritāṃ sirāṃ vidhyen na tiryaṅ nāpyanutthitām //
AHS, Sū., 27, 9.1 nātiśītoṣṇavātābhreṣvanyatrātyayikād gadāt /
AHS, Sū., 27, 34.1 samyagviddhā sraveddhārāṃ yantre mukte tu na sravet /
AHS, Sū., 27, 38.2 samyak srutvā svayaṃ tiṣṭhecchuddhaṃ tad iti nāharet //
AHS, Sū., 27, 42.1 aśuddhau balino 'pyasraṃ na prasthāt srāvayet param /
AHS, Sū., 27, 45.2 kiṃciddhi śeṣe duṣṭāsre naiva rogo 'tivartate //
AHS, Sū., 27, 46.1 saśeṣam apyato dhāryaṃ na cātisrutim ācaret /
AHS, Sū., 27, 51.1 unmārgagā yantranipīḍanena svasthānam āyānti punar na yāvat /
AHS, Sū., 27, 52.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitam annapānam /
AHS, Sū., 28, 4.1 pīḍanākṣamatā pākaḥ śalyamārgo na rohati /
AHS, Sū., 28, 8.1 naikarūpā rujo 'sthisthe śophas tadvacca saṃdhige /
AHS, Sū., 28, 17.1 marmanaṣṭaṃ pṛthaṅ noktaṃ teṣāṃ māṃsādisaṃśrayāt /
AHS, Sū., 28, 20.2 śalyaṃ na nirghātyam uraḥkakṣāvaṅkṣaṇapārśvagam //
AHS, Sū., 28, 21.2 naivāhared viśalyaghnaṃ naṣṭaṃ vā nirupadravam //
AHS, Sū., 28, 44.1 mṛdveṇudāruśṛṅgāsthidantavālopalāni na /
AHS, Sū., 28, 45.2 śalye māṃsāvagāḍhe cet sa deśo na vidahyate //
AHS, Sū., 29, 5.2 nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam //
AHS, Sū., 29, 6.2 śūlaṃ narte 'nilād dāhaḥ pittācchophaḥ kaphodayāt //
AHS, Sū., 29, 15.2 na mūrchatyannasaṃyogān mattaḥ śastraṃ na budhyate //
AHS, Sū., 29, 15.2 na mūrchatyannasaṃyogān mattaḥ śastraṃ na budhyate //
AHS, Sū., 29, 21.1 āyataṃ ca viśālaṃ ca yathā doṣo na tiṣṭhati /
AHS, Sū., 29, 28.2 pārśve savye 'pasavye vā nādhastān naiva copari //
AHS, Sū., 29, 28.2 pārśve savye 'pasavye vā nādhastān naiva copari //
AHS, Sū., 29, 41.2 vālośīraiśca vījyeta na cainaṃ parighaṭṭayet //
AHS, Sū., 29, 42.1 na tuden na ca kaṇḍūyecceṣṭamānaśca pālayet /
AHS, Sū., 29, 42.1 na tuden na ca kaṇḍūyecceṣṭamānaśca pālayet /
AHS, Sū., 29, 44.1 prakṣālanādi divase dvitīye nācaret tathā /
AHS, Sū., 29, 45.2 vraṇe na dadyāt kalkaṃ vā snehāt kledo vivardhate //
AHS, Sū., 29, 48.2 bhojanairupanāhaiśca nātivraṇavirodhibhiḥ //
AHS, Sū., 29, 51.2 na tu vaṅkṣaṇakakṣādāvalpamāṃse cale vraṇān //
AHS, Sū., 29, 54.1 sīvyen na dūre nāsanne gṛhṇan nālpaṃ na vā bahu /
AHS, Sū., 29, 54.1 sīvyen na dūre nāsanne gṛhṇan nālpaṃ na vā bahu /
AHS, Sū., 29, 54.1 sīvyen na dūre nāsanne gṛhṇan nālpaṃ na vā bahu /
AHS, Sū., 29, 54.1 sīvyen na dūre nāsanne gṛhṇan nālpaṃ na vā bahu /
AHS, Sū., 29, 65.2 samasthāne ślatho naiva śithilasyāśaye tathā //
AHS, Sū., 29, 67.1 duṣṭībhavecciraṃ cātra na tiṣṭhet snehabheṣajam /
AHS, Sū., 29, 69.1 utthānaśayanādyāsu sarvehāsu na pīḍyate /
AHS, Sū., 29, 73.2 bandhanīyā na māṃspāke gudapāke ca dāruṇe //
AHS, Sū., 29, 77.2 na cainaṃ tvaramāṇo 'ntaḥ sadoṣam uparohayet //
AHS, Sū., 30, 4.2 na tūbhayo 'pi yoktavyaḥ pitte rakte cale 'bale //
AHS, Sū., 30, 20.1 sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau /
AHS, Sū., 30, 24.1 nātitīkṣṇamṛduḥ ślakṣṇaḥ picchilaḥ śīghragaḥ sitaḥ /
AHS, Sū., 30, 24.2 śikharī sukhanirvāpyo na viṣyandī na cātiruk //
AHS, Sū., 30, 24.2 śikharī sukhanirvāpyo na viṣyandī na cātiruk //
AHS, Sū., 30, 33.1 yadi ca sthiramūlatvāt kṣāradagdhaṃ na śīryate /
AHS, Sū., 30, 40.2 bheṣajakṣāraśastraiśca na siddhānāṃ prasādhanāt //
AHS, Sū., 30, 44.1 sirādidāhas taireva na dahet kṣāravāritān /
AHS, Sū., 30, 46.1 pakvatālakapotābhaṃ surohaṃ nātivedanam /
AHS, Sū., 30, 47.2 tvag vivarṇoṣyate 'tyarthaṃ na ca sphoṭasamudbhavaḥ //
AHS, Śār., 1, 3.2 nendhanaṃ dṛśyate gacchat sattvo garbhāśayaṃ tathā //
AHS, Śār., 1, 9.2 rogyalpāyuradhanyo vā garbho bhavati naiva vā //
AHS, Śār., 1, 22.1 ṛtāvatīte yoniḥ sā śukraṃ nātaḥ pratīcchati /
AHS, Śār., 1, 46.2 uttānaśayanaṃ yacca striyo necchanti tat tyajet //
AHS, Śār., 1, 53.1 sambaddhaṃ tena garbhiṇyā neṣṭaṃ śraddhāvimānanam /
AHS, Śār., 1, 63.1 tena tau mlānamuditau tatra jāto na jīvati /
AHS, Śār., 1, 69.1 niḥsnehāṅgī na navamān māsāt prabhṛti vāsayet /
AHS, Śār., 1, 95.1 vātaghnauṣadhatoyaṃ vā tathā vāyur na kupyati /
AHS, Śār., 1, 99.1 dvādaśāhe 'natikrānte piśitaṃ nopayojayet /
AHS, Śār., 2, 15.1 upaviṣṭakam āhus taṃ vardhate tena nodaram /
AHS, Śār., 2, 21.1 puṣṭo 'nyathā varṣagaṇaiḥ kṛcchrāj jāyeta naiva vā /
AHS, Śār., 2, 26.1 mantrair yogair jarāyūktair mūḍhagarbho na cet patet /
AHS, Śār., 2, 31.1 vṛddhipattraṃ hi tīkṣṇāgraṃ na yonāvavacārayet /
AHS, Śār., 2, 37.1 chindyād garbhaṃ na jīvantaṃ mātaraṃ sa hi mārayet /
AHS, Śār., 2, 37.2 sahātmanā na copekṣyaḥ kṣaṇam apyastajīvitaḥ //
AHS, Śār., 2, 62.1 garbhaṃ jaḍā bhūtahṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ /
AHS, Śār., 2, 62.2 ojo'śanatvād athavāvyavasthair bhūtair upekṣyeta na garbhamātā //
AHS, Śār., 3, 20.2 tatraikaikaṃ ca śākhāyāṃ śataṃ tasmin na vedhayet //
AHS, Śār., 3, 22.1 dve dve kaṭīkataruṇe śastreṇāṣṭau spṛśen na tāḥ /
AHS, Śār., 3, 23.2 dve dve tatrordhvagāminyau na śastreṇa parāmṛśet //
AHS, Śār., 3, 24.2 romarājīm ubhayato dve dve śastreṇa na spṛśet //
AHS, Śār., 3, 25.1 catvāriṃśad urasy āsāṃ caturdaśa na vedhayet /
AHS, Śār., 3, 39.1 dhamanyo nābhisaṃbaddhā viṃśatiś caturuttarā /
AHS, Śār., 3, 54.2 tatrāgnir hetur āhārān na hy apakvād rasādayaḥ //
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
AHS, Śār., 3, 98.2 dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam //
AHS, Śār., 3, 99.2 smṛtimān abhiyogavān vinīto na ca bālye 'py atirodano na lolaḥ //
AHS, Śār., 3, 99.2 smṛtimān abhiyogavān vinīto na ca bālye 'py atirodano na lolaḥ //
AHS, Śār., 3, 106.2 na ca yad yuktam udriktair aṣṭābhir ninditair nijaiḥ //
AHS, Śār., 3, 107.2 susnigdhā mṛdavaḥ sūkṣmā naikamūlāḥ sthirāḥ kacāḥ //
AHS, Śār., 3, 110.1 oṣṭhau raktāv anudvṛttau mahatyau nolbaṇe hanū /
AHS, Śār., 3, 119.2 sattvavāṃs tapyamānas tu rājaso naiva tāmasaḥ //
AHS, Śār., 4, 46.2 apastambhāvapāṅgau ca dhamanīsthaṃ na taiḥ smṛtam //
AHS, Śār., 4, 52.2 aṣṭau ca mātṛkāḥ sadyo nighnantyekānnaviṃśatiḥ //
AHS, Śār., 4, 68.1 suvikṣato 'pyato jīved amarmaṇi na marmaṇi /
AHS, Śār., 5, 2.7 ariṣṭaṃ nāsti maraṇaṃ dṛṣṭariṣṭaṃ ca jīvitam /
AHS, Śār., 5, 2.8 ariṣṭe riṣṭavijñānaṃ na ca riṣṭe 'pyanaipuṇāt //
AHS, Śār., 5, 12.1 hanū vā piṇḍam āsyasthaṃ śaknuvanti na yasya ca /
AHS, Śār., 5, 15.1 lalāṭe vastiśīrṣe vā ṣaṇ māsān na sa jīvati /
AHS, Śār., 5, 21.1 ārdreṣu sarvagātreṣu so 'rdhamāsaṃ na jīvati /
AHS, Śār., 5, 22.2 yasya sphuṭeyuraṅgulyo nākṛṣṭā na sa jīvati //
AHS, Śār., 5, 22.2 yasya sphuṭeyuraṅgulyo nākṛṣṭā na sa jīvati //
AHS, Śār., 5, 25.2 tyajanti vātivairasyāt so 'pi varṣaṃ na jīvati //
AHS, Śār., 5, 33.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
AHS, Śār., 5, 33.2 dhruvam ākāśagaṅgāṃ vā sa na paśyati tāṃ samām //
AHS, Śār., 5, 34.2 śṛṇotyanyāṃśca yaḥ śabdān asato na sato 'pi vā //
AHS, Śār., 5, 35.1 niṣpīḍya karṇau śṛṇuyān na yo dhukadhukāsvanam /
AHS, Śār., 5, 36.1 sarvaśo vā na yo yaśca dīpagandhaṃ na jighrati /
AHS, Śār., 5, 36.1 sarvaśo vā na yo yaśca dīpagandhaṃ na jighrati /
AHS, Śār., 5, 37.1 yaḥ pāṃsuneva kīrṇāṅgo yo 'ṅge ghātaṃ na vetti vā /
AHS, Śār., 5, 39.1 sahasā yo vimuhyed vā vivakṣur na sa jīvati /
AHS, Śār., 5, 45.1 taṃ samāptāyuṣaṃ vidyān na cellakṣyanimittajā /
AHS, Śār., 5, 45.2 praticchāyāmayī yasya na cākṣṇīkṣyeta kanyakā //
AHS, Śār., 5, 52.2 nācchāyo nāprabhaḥ kaścid viśeṣāścihnayanti tu //
AHS, Śār., 5, 52.2 nācchāyo nāprabhaḥ kaścid viśeṣāścihnayanti tu //
AHS, Śār., 5, 63.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
AHS, Śār., 5, 65.1 yātyanyathātvaṃ prakṛtiḥ ṣaṇ māsān na sa jīvati /
AHS, Śār., 5, 67.2 na yāti yasya cāhāraḥ kaṇṭhaṃ kaṇṭhāmayād ṛte //
AHS, Śār., 5, 68.2 yasya nidrā bhaven nityā naiva vā na sa jīvati //
AHS, Śār., 5, 68.2 yasya nidrā bhaven nityā naiva vā na sa jīvati //
AHS, Śār., 5, 70.1 yaiḥ purā ramate bhāvairaratis tair na jīvati /
AHS, Śār., 5, 103.1 yasyāturasya lakṣyante trīn pakṣān na sa jīvati /
AHS, Śār., 5, 111.2 utpadyāśu vinaśyanti na cirāt sa vinaśyati //
AHS, Śār., 5, 114.2 yo vātajo na śūlāya syān na dāhāya pittajaḥ //
AHS, Śār., 5, 114.2 yo vātajo na śūlāya syān na dāhāya pittajaḥ //
AHS, Śār., 5, 115.1 kaphajo na ca pūyāya marmajaśca ruje na yaḥ /
AHS, Śār., 5, 115.1 kaphajo na ca pūyāya marmajaśca ruje na yaḥ /
AHS, Śār., 5, 117.2 yo 'pāsyati muhur vaktram āturo na sa jīvati //
AHS, Śār., 5, 120.1 muhuśchidrāṇi vimṛśann āturo na sa jīvati /
AHS, Śār., 5, 124.1 yatamāno na śaknoti durlabhaṃ tasya jīvitam /
AHS, Śār., 5, 125.1 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam /
AHS, Śār., 5, 125.1 na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam /
AHS, Śār., 5, 126.1 akasmād varṇagandhādeḥ svastho 'pi na sa jīvati /
AHS, Śār., 5, 129.1 kathayen na ca pṛṣṭo 'pi duḥśravaṃ maraṇaṃ bhiṣak /
AHS, Śār., 5, 129.2 gatāsor bandhumitrāṇāṃ na cecchet taṃ cikitsitum //
AHS, Śār., 6, 5.1 nānugacched bhiṣag dūtam āhvayantaṃ ca dūrataḥ /
AHS, Śār., 6, 8.1 dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret /
AHS, Śār., 6, 13.2 paśyen nimittam aśubhaṃ taṃ ca nānuvrajed bhiṣak //
AHS, Śār., 6, 16.2 dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret //
AHS, Śār., 6, 24.1 pradakṣiṇaṃ khagamṛgā yānto naivaṃ śvajambukāḥ /
AHS, Śār., 6, 26.2 na darśane na virute vānararkṣāvato 'nyathā //
AHS, Śār., 6, 26.2 na darśane na virute vānararkṣāvato 'nyathā //
AHS, Śār., 6, 48.1 na jīvatyakṣirogāya sūryendugrahaṇekṣaṇam /
AHS, Śār., 6, 58.1 raktākṣāṇāṃ ca kṛṣṇānāṃ darśanaṃ jātu neṣyate /
AHS, Nidānasthāna, 2, 6.1 srotovibandhāt prāyeṇa tataḥ svedo na jāyate /
AHS, Nidānasthāna, 2, 28.1 sadā vā naiva vā nidrā mahāsvedo 'ti naiva vā /
AHS, Nidānasthāna, 2, 28.1 sadā vā naiva vā nidrā mahāsvedo 'ti naiva vā /
AHS, Nidānasthāna, 2, 52.1 tatprakṛtyā visargācca tatra nānaśanād bhayam /
AHS, Nidānasthāna, 2, 54.2 na pravṛttir na viḍ jīrṇā na kṣut sāmajvarākṛtiḥ //
AHS, Nidānasthāna, 2, 54.2 na pravṛttir na viḍ jīrṇā na kṣut sāmajvarākṛtiḥ //
AHS, Nidānasthāna, 2, 54.2 na pravṛttir na viḍ jīrṇā na kṣut sāmajvarākṛtiḥ //
AHS, Nidānasthāna, 3, 11.2 alpauṣadhaṃ ca pittasya vamanaṃ na varauṣadham //
AHS, Nidānasthāna, 3, 12.1 anubandhī calo yaśca śāntaye 'pi na tasya tat /
AHS, Nidānasthāna, 3, 14.1 na hi saṃśodhanaṃ kiṃcid astyasya pratilomagam /
AHS, Nidānasthāna, 3, 15.1 evam evopaśamanaṃ sarvaśo nāsya vidyate /
AHS, Nidānasthāna, 4, 16.1 dīrgham ūrdhvaṃ śvasityūrdhvān na ca pratyāharatyadhaḥ /
AHS, Nidānasthāna, 4, 31.1 sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ /
AHS, Nidānasthāna, 5, 21.2 prāyo 'smān malatāṃ yātaṃ naivālaṃ dhātupuṣṭaye //
AHS, Nidānasthāna, 5, 22.1 raso 'pyasya na raktāya māṃsāya kuta eva tu /
AHS, Nidānasthāna, 6, 5.2 niraṅkuśa iva vyālo na kiṃcin nācarej jaḍaḥ //
AHS, Nidānasthāna, 6, 5.2 niraṅkuśa iva vyālo na kiṃcin nācarej jaḍaḥ //
AHS, Nidānasthāna, 6, 8.2 yad āsakto na jānāti kathaṃ tacchīlayed budhaḥ //
AHS, Nidānasthāna, 6, 11.2 nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ //
AHS, Nidānasthāna, 6, 24.1 vikāraiḥ spṛśyate jātu na sa śārīramānasaiḥ /
AHS, Nidānasthāna, 6, 36.2 svayam evopaśāmyanti saṃnyāso nauṣadhair vinā //
AHS, Nidānasthāna, 6, 38.2 mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate //
AHS, Nidānasthāna, 7, 42.1 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ /
AHS, Nidānasthāna, 7, 42.1 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ /
AHS, Nidānasthāna, 7, 55.2 arśāṃsi sukhasādhyāni na cirotpatitāni ca //
AHS, Nidānasthāna, 8, 15.2 atīsāreṣu yo nātiyatnavān grahaṇīgadaḥ //
AHS, Nidānasthāna, 8, 17.2 sāmaṃ sānnam ajīrṇe 'nne jīrṇe pakvaṃ tu naiva vā //
AHS, Nidānasthāna, 9, 27.1 na nireti vibaddhaṃ vā mūtrātītaṃ tad alparuk /
AHS, Nidānasthāna, 10, 36.3 tāvacca nopalakṣyante yāvad vastuparigrahaḥ //
AHS, Nidānasthāna, 10, 37.2 yo mūtrayen na taṃ mehaṃ raktapittaṃ tu tad viduḥ //
AHS, Nidānasthāna, 10, 41.2 sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam //
AHS, Nidānasthāna, 10, 41.2 sādhyā na te pittakṛtās tu yāpyāḥ sādhyās tu medo yadi nātiduṣṭam //
AHS, Nidānasthāna, 11, 21.1 nāḍīnāṃ sūkṣmavaktratvāt kanyānāṃ na sa jāyate /
AHS, Nidānasthāna, 11, 35.2 anudīrṇām udīrṇān vā vātādīn na vimuñcati //
AHS, Nidānasthāna, 11, 54.2 na cāṅgair garbhavad gulmaḥ sphuratyapi tu śūlavān //
AHS, Nidānasthāna, 11, 55.2 na cāsyā vardhate kukṣir gulma eva tu vardhate //
AHS, Nidānasthāna, 11, 56.2 pākaṃ cireṇa bhajate naiva vā vidradhiḥ punaḥ //
AHS, Nidānasthāna, 11, 59.1 ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk /
AHS, Nidānasthāna, 12, 6.1 jīrṇājīrṇaṃ na jānāti sauhityaṃ sahate na ca /
AHS, Nidānasthāna, 12, 6.1 jīrṇājīrṇaṃ na jānāti sauhityaṃ sahate na ca /
AHS, Nidānasthāna, 12, 9.2 sarvaṃ tvatoyam aruṇam aśophaṃ nātibhārikam //
AHS, Nidānasthāna, 12, 12.1 nātimando 'nalo laulyaṃ na ca syād virasaṃ mukham /
AHS, Nidānasthāna, 12, 12.1 nātimando 'nalo laulyaṃ na ca syād virasaṃ mukham /
AHS, Nidānasthāna, 12, 42.2 gurūdaraṃ sthiraṃ vṛttam āhataṃ ca na śabdavat //
AHS, Nidānasthāna, 13, 36.1 ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ /
AHS, Nidānasthāna, 13, 36.2 sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ //
AHS, Nidānasthāna, 13, 54.2 hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na nā //
AHS, Nidānasthāna, 13, 62.1 prāyeṇāmāśaye gṛhṇann ekadeśaṃ na cātiruk /
AHS, Nidānasthāna, 14, 30.2 kuṣṭhaliṅgair yutaṃ sarvair naikavarṇaṃ tato bhavet //
AHS, Nidānasthāna, 16, 14.2 snigdharūkṣaiḥ śamaṃ naiti kaṇḍūkledasamanvitaḥ //
AHS, Nidānasthāna, 16, 38.2 śukrāvṛte 'tivego vā na vā niṣphalatāpi vā //
AHS, Cikitsitasthāna, 1, 10.1 doṣeṇa bhasmanevāgnau channe 'nnaṃ na vipacyate /
AHS, Cikitsitasthāna, 1, 14.1 uṣṇam evaṃguṇatve 'pi yuñjyān naikāntapittale /
AHS, Cikitsitasthāna, 1, 16.2 ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā //
AHS, Cikitsitasthāna, 1, 16.2 ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā //
AHS, Cikitsitasthāna, 1, 18.2 na pibed auṣadhaṃ taddhi bhūya evāmam āvahet //
AHS, Cikitsitasthāna, 1, 23.1 neṣyate teṣu hi hitaṃ śamanaṃ yan na karśanam /
AHS, Cikitsitasthāna, 1, 23.1 neṣyate teṣu hi hitaṃ śamanaṃ yan na karśanam /
AHS, Cikitsitasthāna, 1, 36.1 ūrdhvaṃ pravṛtte rakte ca peyāṃ necchanti teṣu tu /
AHS, Cikitsitasthāna, 1, 40.2 pittaśleṣmaharatve 'pi kaṣāyaḥ sa na śasyate //
AHS, Cikitsitasthāna, 1, 42.2 kecillaghvannabhuktasya yojyam āmolbaṇe na tu //
AHS, Cikitsitasthāna, 1, 70.1 jīrṇauṣadho 'nnaṃ peyādyam ācarecchleṣmavān na tu /
AHS, Cikitsitasthāna, 1, 81.1 prāg alpavahnir bhuñjāno na hyajīrṇena pīḍyate /
AHS, Cikitsitasthāna, 1, 96.2 prāyeṇa tasmān na hitā jīrṇe vātottare jvare //
AHS, Cikitsitasthāna, 1, 97.2 na śāmyatyevam api cejjvaraḥ kurvīta śodhanam //
AHS, Cikitsitasthāna, 1, 105.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
AHS, Cikitsitasthāna, 1, 105.2 jvarakṣīṇasya na hitaṃ vamanaṃ na virecanam //
AHS, Cikitsitasthāna, 1, 133.1 śiro gātraṃ ca taireva nātipiṣṭaiḥ pralepayet /
AHS, Cikitsitasthāna, 1, 151.1 śītoṣṇasnigdharūkṣādyair jvaro yasya na śāmyati /
AHS, Cikitsitasthāna, 1, 172.2 na hi jvaro 'nubadhnāti mārutādyair vinā kṛtaḥ //
AHS, Cikitsitasthāna, 1, 175.1 na vijvaro 'pi sahasā sarvānnīno bhavet tathā /
AHS, Cikitsitasthāna, 2, 8.2 aśnato balino 'śuddhaṃ na dhāryaṃ taddhi rogakṛt //
AHS, Cikitsitasthāna, 2, 36.1 raktapittaṃ na cecchāmyet tatra vātolbaṇe payaḥ /
AHS, Cikitsitasthāna, 3, 58.2 ghṛtaṃ trikaṭunā ca siddham upayujya saṃjāyate na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam //
AHS, Cikitsitasthāna, 3, 111.1 līḍhaṃ nirvāpayet pittam alpatvāddhanti nānalam /
AHS, Cikitsitasthāna, 4, 17.1 snigdhai rasādyair nātyuṣṇairabhyaṅgaiśca śamaṃ nayet /
AHS, Cikitsitasthāna, 4, 59.1 nātyarthaṃ śamane 'pāyo bhṛśo 'śakyaśca karṣaṇe /
AHS, Cikitsitasthāna, 5, 1.4 ūrdhvādho yakṣmiṇaḥ kuryāt sasnehaṃ yanna karśanam //
AHS, Cikitsitasthāna, 5, 7.2 jñātaṃ jugupsitaṃ taddhi chardiṣe na balaujase //
AHS, Cikitsitasthāna, 5, 75.1 avidhāritavegasya yakṣmā na labhate 'ntaram /
AHS, Cikitsitasthāna, 6, 83.2 tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi //
AHS, Cikitsitasthāna, 7, 46.2 nāvikṣobhya mano madyaṃ śarīram avihanya vā //
AHS, Cikitsitasthāna, 7, 48.1 na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave /
AHS, Cikitsitasthāna, 7, 51.2 na vikṣayadhvaṃsakotthaiḥ spṛśetopadravair yathā //
AHS, Cikitsitasthāna, 7, 53.1 yuktamadyasya madyottho na vyādhirupajāyate /
AHS, Cikitsitasthāna, 7, 62.2 śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate //
AHS, Cikitsitasthāna, 7, 63.1 goṣṭhīmahotsavodyānaṃ na yasyāḥ śobhate vinā /
AHS, Cikitsitasthāna, 7, 68.1 sambhavanti na te rogā medo'nilakaphodbhavāḥ /
AHS, Cikitsitasthāna, 7, 68.2 vidhiyuktād ṛte madyād ye na sidhyanti dāruṇāḥ //
AHS, Cikitsitasthāna, 7, 73.2 na cātaḥ param astyanyad ārogyabalapuṣṭikṛt //
AHS, Cikitsitasthāna, 7, 87.2 yadi sarabhasaṃ sīdhor vāraṃ na pāyayate kṛtī kim anubhavati kleśaprāyaṃ tato gṛhatantratām //
AHS, Cikitsitasthāna, 7, 89.1 itthaṃ yuktyā piban madyaṃ na trivargād vihīyate /
AHS, Cikitsitasthāna, 7, 94.1 yāvad dṛṣṭer na saṃbhrāntir yāvan na kṣobhate manaḥ /
AHS, Cikitsitasthāna, 7, 94.1 yāvad dṛṣṭer na saṃbhrāntir yāvan na kṣobhate manaḥ /
AHS, Cikitsitasthāna, 7, 96.2 paittiko bhāvitaścānnaiḥ piban madyaṃ na sīdati //
AHS, Cikitsitasthāna, 8, 1.3 kāle sādhāraṇe vyabhre nātidurbalam arśasam /
AHS, Cikitsitasthāna, 8, 29.2 śītoṣṇasnigdharūkṣair hi na vyādhirupaśāmyati //
AHS, Cikitsitasthāna, 8, 42.1 na virohanti gudajāḥ punas takrasamāhatāḥ /
AHS, Cikitsitasthāna, 8, 46.2 cūrṇitair ghṛtapātrasthaṃ nātyamlaṃ takram āsutam //
AHS, Cikitsitasthāna, 8, 95.2 śakṛcchyāvaṃ kharaṃ rūkṣam adho niryāti nānilaḥ //
AHS, Cikitsitasthāna, 8, 101.2 stambhanīyaṃ tad ekāntān na ced vātakaphānugam //
AHS, Cikitsitasthāna, 8, 124.1 na ced evaṃ śamas tasya snigdhoṣṇais tarpayet tataḥ /
AHS, Cikitsitasthāna, 8, 164.2 sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim //
AHS, Cikitsitasthāna, 9, 4.1 na tu saṃgrahaṇaṃ yojyaṃ pūrvam āmātisāriṇi /
AHS, Cikitsitasthāna, 9, 47.2 ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt //
AHS, Cikitsitasthāna, 9, 67.2 doṣādhikyān na jāyeta balinaṃ taṃ virecayet //
AHS, Cikitsitasthāna, 9, 95.2 yadā vibaddho vāyuśca kṛcchrāccarati vā na vā //
AHS, Cikitsitasthāna, 10, 4.2 pathyaṃ madhurapākitvān na ca pittapradūṣaṇam //
AHS, Cikitsitasthāna, 10, 69.1 nālaṃ snehasamiddhasya śamāyānnaṃ sugurvapi /
AHS, Cikitsitasthāna, 10, 80.1 nābhojanena kāyāgnir dīpyate nātibhojanāt /
AHS, Cikitsitasthāna, 10, 80.1 nābhojanena kāyāgnir dīpyate nātibhojanāt /
AHS, Cikitsitasthāna, 10, 85.1 nirindhano 'ntaraṃ labdhvā yathainaṃ na vipādayet /
AHS, Cikitsitasthāna, 11, 43.2 siddhairupakramairebhir na cecchāntis tadā bhiṣak //
AHS, Cikitsitasthāna, 11, 52.2 aśmamānena na yathā bhidyate sā tathāharet //
AHS, Cikitsitasthāna, 11, 55.1 vastibhedo 'śmarīhetuḥ siddhiṃ yāti na tu dvidhā /
AHS, Cikitsitasthāna, 11, 56.1 tathā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet /
AHS, Cikitsitasthāna, 11, 62.1 taṃ vastibhir na cārohed varṣaṃ rūḍhavraṇo 'pi saḥ /
AHS, Cikitsitasthāna, 11, 62.2 naganāgāśvavṛkṣastrīrathān nāpsu plaveta ca //
AHS, Cikitsitasthāna, 13, 28.1 stanaje vraṇavat sarvaṃ na tvenam upanāhayet /
AHS, Cikitsitasthāna, 13, 48.1 yāyād vardhma na cecchāntiṃ sneharekānuvāsanaiḥ /
AHS, Cikitsitasthāna, 14, 71.2 chinnamūlā vidahyante na gulmā yānti ca kṣayam //
AHS, Cikitsitasthāna, 14, 72.1 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk /
AHS, Cikitsitasthāna, 14, 72.1 raktaṃ hi vyamlatāṃ yāti tacca nāsti na cāsti ruk /
AHS, Cikitsitasthāna, 14, 84.2 yā kriyā kriyate yāti sā siddhiṃ na virūkṣite //
AHS, Cikitsitasthāna, 14, 87.1 pramṛjyād gulmam evaikaṃ na tvantrahṛdayaṃ spṛśet /
AHS, Cikitsitasthāna, 14, 115.1 ślaiṣmiko baddhamūlatvād yadi gulmo na śāmyati /
AHS, Cikitsitasthāna, 14, 117.1 nātigāḍhaṃ parimṛśecchareṇa jvalatāthavā /
AHS, Cikitsitasthāna, 14, 123.2 na prabhidyeta yadyevaṃ dadyād yonivirecanam //
AHS, Cikitsitasthāna, 15, 17.2 nainaṃ prāpyābhivardhante rogā viṣṇum ivāsurāḥ //
AHS, Cikitsitasthāna, 15, 50.2 vāsasā veṣṭayed evaṃ vāyur nādhmāpayet punaḥ //
AHS, Cikitsitasthāna, 15, 76.1 saṃnipātodare kuryān nātikṣīṇabalānale /
AHS, Cikitsitasthāna, 15, 120.1 varjyeṣu yantrito diṣṭe nātyadiṣṭe jitendriyaḥ /
AHS, Cikitsitasthāna, 15, 126.2 nātyacchasāndramadhuraṃ takraṃ pāne praśasyate //
AHS, Cikitsitasthāna, 18, 1.4 raktāvaseko vamanaṃ virekaḥ snehanaṃ na tu //
AHS, Cikitsitasthāna, 18, 32.2 granthiḥ pāṣāṇakaṭhino yadi naivopaśāmyati //
AHS, Cikitsitasthāna, 18, 37.1 visarpo na hyasaṃsṛṣṭaḥ sa 'srapittena jāyate /
AHS, Cikitsitasthāna, 18, 38.1 na ghṛtaṃ bahudoṣāya deyaṃ yan na virecanam /
AHS, Cikitsitasthāna, 18, 38.1 na ghṛtaṃ bahudoṣāya deyaṃ yan na virecanam /
AHS, Cikitsitasthāna, 19, 17.2 prabhañjanas tathā hyasya na syād dehaprabhañjanaḥ //
AHS, Cikitsitasthāna, 19, 27.1 annapānaṃ hitaṃ kuṣṭhe na tvamlalavaṇoṣaṇam /
AHS, Cikitsitasthāna, 19, 56.1 yeṣu na śastraṃ kramate sparśendriyanāśaneṣu kuṣṭheṣu /
AHS, Cikitsitasthāna, 19, 68.2 dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi //
AHS, Cikitsitasthāna, 19, 94.2 snehe ca kālayukte na kuṣṭham ativartate sādhyam //
AHS, Cikitsitasthāna, 21, 9.1 tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ /
AHS, Cikitsitasthāna, 21, 9.2 yadyetena sadoṣatvāt karmaṇā na praśāmyati //
AHS, Cikitsitasthāna, 21, 27.2 nātimātraṃ tathā vāyur vyāpnoti sahasaiva vā //
AHS, Cikitsitasthāna, 21, 39.2 prasvidyaṃśca dhanuṣkambhī daśarātraṃ na jīvati //
AHS, Cikitsitasthāna, 21, 45.1 ūrustambhe tu na sneho na ca saṃśodhanaṃ hitam /
AHS, Cikitsitasthāna, 21, 45.1 ūrustambhe tu na sneho na ca saṃśodhanaṃ hitam /
AHS, Cikitsitasthāna, 22, 3.2 aṅgaglānau tu na srāvyaṃ rūkṣe vātottare ca yat //
AHS, Cikitsitasthāna, 22, 13.2 na hi vastisamaṃ kiṃcid vātaraktacikitsitam //
AHS, Cikitsitasthāna, 22, 47.2 ativṛddhyānile śastaṃ nādau snehanabṛṃhaṇam //
AHS, Kalpasiddhisthāna, 1, 2.1 phalāni nātipāṇḍūni na cātiharitānyapi /
AHS, Kalpasiddhisthāna, 1, 2.1 phalāni nātipāṇḍūni na cātiharitānyapi /
AHS, Kalpasiddhisthāna, 1, 33.2 naraḥ sādhu vamatyevaṃ na ca daurbalyam aśnute //
AHS, Kalpasiddhisthāna, 2, 42.2 āśveva kaṣṭavibhraṃśānnaiva tāṃ kalpayed ataḥ //
AHS, Kalpasiddhisthāna, 2, 49.1 nātiśuṣkaṃ phalaṃ grāhyaṃ śaṅkhinyā nistuṣīkṛtam /
AHS, Kalpasiddhisthāna, 3, 4.1 tatra pūrvoditā vyāpat siddhiśca na tathāpi cet /
AHS, Kalpasiddhisthāna, 3, 4.2 āśaye tiṣṭhati tatastṛtīyaṃ nāvacārayet //
AHS, Kalpasiddhisthāna, 3, 18.2 na gacched vibhramaṃ tatra vāmayed āśu taṃ bhiṣak //
AHS, Kalpasiddhisthāna, 4, 3.2 vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra //
AHS, Kalpasiddhisthāna, 4, 72.1 vastīnna bṛṃhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu /
AHS, Kalpasiddhisthāna, 4, 73.1 na kṣīṇakṣatadurbalamūrchitakṛśaśuṣkaśuddhadehānām /
AHS, Kalpasiddhisthāna, 5, 15.1 pāṇivastrair galāpīḍaṃ kuryān na mriyate tathā /
AHS, Kalpasiddhisthāna, 5, 30.1 dattas tairāvṛtaḥ sneho nāyātyabhibhavād api /
AHS, Kalpasiddhisthāna, 5, 44.1 nāpakvaṃ praṇayet snehaṃ gudaṃ sa hyupalimpati /
AHS, Kalpasiddhisthāna, 6, 12.1 mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ /
AHS, Kalpasiddhisthāna, 6, 17.2 nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā //
AHS, Kalpasiddhisthāna, 6, 17.2 nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā //
AHS, Kalpasiddhisthāna, 6, 19.1 lehasya tantumattāpsu majjanaṃ saraṇaṃ na ca /
AHS, Kalpasiddhisthāna, 6, 24.1 kalpayet sadṛśān bhāgān pramāṇaṃ yatra noditam /
AHS, Utt., 1, 16.2 nīruje madhyavayasau jīvadvatse na lolupe //
AHS, Utt., 1, 32.2 nordhvaṃ na pārśvato nādhaḥ sirās tatra hi saṃśritāḥ //
AHS, Utt., 1, 32.2 nordhvaṃ na pārśvato nādhaḥ sirās tatra hi saṃśritāḥ //
AHS, Utt., 1, 32.2 nordhvaṃ na pārśvato nādhaḥ sirās tatra hi saṃśritāḥ //
AHS, Utt., 1, 34.2 sthāne vyadhān na rudhiraṃ na rugrāgādisaṃbhavaḥ //
AHS, Utt., 1, 34.2 sthāne vyadhān na rudhiraṃ na rugrāgādisaṃbhavaḥ //
AHS, Utt., 1, 41.1 trāsayen nāvidheyaṃ taṃ trastaṃ gṛhṇanti hi grahāḥ /
AHS, Utt., 2, 2.1 yad adbhirekatāṃ yāti na ca doṣairadhiṣṭhitam /
AHS, Utt., 2, 28.2 dantodbhede ca bālānāṃ na hi kiṃcinna dūyate //
AHS, Utt., 2, 28.2 dantodbhede ca bālānāṃ na hi kiṃcinna dūyate //
AHS, Utt., 2, 43.2 dantodbhaveṣu rogeṣu na bālam atiyantrayet //
AHS, Utt., 3, 35.2 kṣāmo mūtrapurīṣaṃ svaṃ mṛdnāti na jugupsate //
AHS, Utt., 3, 40.2 annam annābhilāṣe 'pi dattaṃ nāti bubhukṣate //
AHS, Utt., 4, 30.1 asvasthacittaṃ naikatra tiṣṭhantaṃ paridhāvinam /
AHS, Utt., 5, 49.1 ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret /
AHS, Utt., 6, 59.2 nijāgantubhirunmādaiḥ sattvavān na sa yujyate //
AHS, Utt., 7, 37.2 na brūyād viṣayairiṣṭaiḥ kliṣṭaṃ ceto 'sya bṛṃhayet //
AHS, Utt., 9, 4.2 na sraṃsate calati vā vartmaivaṃ sarvatas tataḥ //
AHS, Utt., 9, 37.2 nātigāḍhaślathaṃ sūcyā nikṣiped atha yojayet //
AHS, Utt., 9, 38.1 madhusarpiḥkavalikāṃ na cāsmin bandham ācaret /
AHS, Utt., 10, 25.2 śaṅkhaśuklaṃ kaphāt sādhyaṃ nātiruk śuddhaśukrakam //
AHS, Utt., 11, 17.1 nātyāyataṃ mucuṇḍyā vā sūcyā sūtreṇa vā tataḥ /
AHS, Utt., 11, 28.2 na sidhyantyarmavat tāsāṃ piṭikānāṃ ca sādhanam //
AHS, Utt., 11, 57.3 yuktyā kuryād yathā nāticchedena syāt nimajjanam //
AHS, Utt., 11, 58.2 na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ //
AHS, Utt., 12, 2.2 bhūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate //
AHS, Utt., 12, 5.1 nāntikastham adhaḥsaṃsthe dūragaṃ nopari sthite /
AHS, Utt., 12, 5.1 nāntikastham adhaḥsaṃsthe dūragaṃ nopari sthite /
AHS, Utt., 12, 5.2 pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ //
AHS, Utt., 12, 6.2 tenordhvam īkṣate nādhas tanucailāvṛtopamam //
AHS, Utt., 13, 47.1 doṣānurodhena ca naikaśastaṃ snehāsravisrāvaṇarekanasyaiḥ /
AHS, Utt., 13, 58.1 na ced evaṃ śamaṃ yāti tatastarpaṇam ācaret /
AHS, Utt., 14, 7.2 chattrābhā naikavarṇā ca chattrakī nāma nīlikā //
AHS, Utt., 14, 8.1 na vidhyed asirārhāṇāṃ na tṛṭpīnasakāsinām /
AHS, Utt., 14, 8.1 na vidhyed asirārhāṇāṃ na tṛṭpīnasakāsinām /
AHS, Utt., 14, 8.2 nājīrṇibhīruvamitaśiraḥkarṇākṣiśūlinām //
AHS, Utt., 14, 19.2 saptāhaṃ nācaret snehapītavaccātra yantraṇā //
AHS, Utt., 14, 22.2 rūpāṇi sūkṣmadīptāni sahasā nāvalokayet //
AHS, Utt., 16, 7.2 tāmrasthadhānyāmlanimagnamūrtirartiṃ jayatyakṣiṇi naikarūpām //
AHS, Utt., 16, 40.1 stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayecca taiḥ /
AHS, Utt., 18, 52.2 niveśya saṃdhiṃ suṣamaṃ na nimnaṃ na samunnatam //
AHS, Utt., 18, 52.2 niveśya saṃdhiṃ suṣamaṃ na nimnaṃ na samunnatam //
AHS, Utt., 21, 49.1 valayaṃ nātiruk śophastadvad evāyatonnataḥ /
AHS, Utt., 22, 26.1 kṛśadurbalavṛddhānāṃ vātārtānāṃ ca noddharet /
AHS, Utt., 22, 26.2 noddhareccottaraṃ dantaṃ bahūpadravakṛddhi saḥ //
AHS, Utt., 22, 41.1 kubjāṃ naikagatiṃ pūrṇāṃ guḍena madanena vā /
AHS, Utt., 22, 44.2 nave jihvālase 'pyevaṃ taṃ tu śastreṇa na spṛśet //
AHS, Utt., 22, 48.1 chedayen maṇḍalāgreṇa nātyagre na ca mūlataḥ /
AHS, Utt., 22, 48.1 chedayen maṇḍalāgreṇa nātyagre na ca mūlataḥ /
AHS, Utt., 22, 102.2 attāraṃ naram aṇavo 'pi vaktrarogāḥ śrotāraṃ nṛpam iva na spṛśantyanarthāḥ //
AHS, Utt., 24, 8.2 vātodrekabhayād raktaṃ na cāsminn avasecayet //
AHS, Utt., 24, 18.2 kṛmibhiḥ pītaraktatvād raktam atra na nirharet //
AHS, Utt., 25, 18.1 naiva sidhyanti vīsarpajvarātīsārakāsinām /
AHS, Utt., 25, 22.1 vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati /
AHS, Utt., 25, 34.1 vilīyate sa cen naivaṃ tatastam upanāhayet /
AHS, Utt., 25, 39.2 na mukhe cainam ālimpet tathā doṣaḥ prasicyate //
AHS, Utt., 25, 51.2 śodhyamānā na śudhyanti śodhyāḥ syuste 'gnikarmaṇā //
AHS, Utt., 26, 25.2 snehasekaṃ na kurvīta tatra klidyati hi vraṇaḥ //
AHS, Utt., 26, 41.2 kliṣṭāntraḥ saṃśayī dehī chinnāntro naiva jīvati //
AHS, Utt., 26, 43.1 abhinnam antraṃ niṣkrāntaṃ praveśyaṃ na tvato 'nyathā /
AHS, Utt., 27, 16.2 śithilena hi bandhena saṃdhisthairyaṃ na jāyate //
AHS, Utt., 27, 32.1 bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak /
AHS, Utt., 27, 32.2 pakvamāṃsasirāsnāyuḥ saṃdhiḥ śleṣaṃ na gacchati //
AHS, Utt., 27, 35.1 glānir na śasyate tasya saṃdhiviśleṣakṛddhi sā /
AHS, Utt., 27, 35.3 vyāyāmaṃ ca na seveta bhagno rūkṣaṃ ca bhojanam //
AHS, Utt., 28, 7.1 bhagandarakarīṃ vidyāt piṭikāṃ na tvato 'nyathā /
AHS, Utt., 28, 20.2 vidārayanti na cirād unmārgī kṣatajaśca saḥ //
AHS, Utt., 28, 23.1 śuddhyasṛksrutisekādyair yathā pākaṃ na gacchati /
AHS, Utt., 28, 32.2 āsrāvamārgān niḥśeṣaṃ naivaṃ vikurute punaḥ //
AHS, Utt., 29, 14.1 sādhyā doṣāsramedojā na tu sthūlakharāścalāḥ /
AHS, Utt., 29, 15.2 prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate //
AHS, Utt., 33, 2.2 dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā //
AHS, Utt., 33, 52.1 iti yonigadā nārī yaiḥ śukraṃ na pratīcchati /
AHS, Utt., 33, 52.2 tato garbhaṃ na gṛhṇāti rogāṃścāpnoti dāruṇān /
AHS, Utt., 34, 7.1 na ca yāti yathā pākaṃ prayateta tathā bhṛśam /
AHS, Utt., 34, 23.1 na hi vātād ṛte yonir vanitānāṃ praduṣyati /
AHS, Utt., 35, 28.2 yathāsau nābhijānāti raṇe kṛṣṇaparājayam //
AHS, Utt., 35, 33.2 svabhāvato vā na guṇaiḥ suyuktaṃ dūṣīviṣākhyāṃ viṣam abhyupaiti //
AHS, Utt., 35, 40.1 dūṣīviṣārir nāmnāyaṃ na cānyatrāpi vāryate /
AHS, Utt., 35, 69.1 nāghṛtaṃ sraṃsanaṃ śastaṃ pralepo bhojyam auṣadham /
AHS, Utt., 35, 69.2 sarveṣu sarvāvasthāsu viṣeṣu na ghṛtopamam //
AHS, Utt., 36, 2.1 vyāsato yonibhedena nocyante 'nupayoginaḥ /
AHS, Utt., 36, 11.2 na tu daṃṣṭrākṛtaṃ daṃśaṃ tat tuṇḍāhatam ādiśet //
AHS, Utt., 36, 14.2 viṣaṃ nāheyam aprāpya raktaṃ dūṣayate vapuḥ //
AHS, Utt., 36, 27.2 kuryāt pañcasu vegeṣu cikitsāṃ na tataḥ param //
AHS, Utt., 36, 33.1 stabdhajihvo muhur mūrchan śītocchvāso na jīvati /
AHS, Utt., 36, 34.1 jāyante yugapad yasya sa hṛcchūlī na jīvati /
AHS, Utt., 36, 36.2 na nasyaiścetanā tīkṣṇair na kṣatāt kṣatajāgamaḥ //
AHS, Utt., 36, 36.2 na nasyaiścetanā tīkṣṇair na kṣatāt kṣatajāgamaḥ //
AHS, Utt., 36, 40.1 kuryācchīghraṃ yathā dehe viṣavallī na rohati /
AHS, Utt., 36, 43.2 na vahanti sirāścāsya viṣaṃ bandhābhipīḍitāḥ //
AHS, Utt., 36, 44.2 na jāyate viṣād vego bījanāśād ivāṅkuraḥ //
AHS, Utt., 36, 56.1 vamanair viṣahṛdbhiśca naivaṃ vyāpnoti tad vapuḥ /
AHS, Utt., 36, 82.1 garbhiṇībālavṛddheṣu mṛduṃ vidhyet sirāṃ na ca /
AHS, Utt., 37, 26.1 yāti kīṭaviṣaiḥ kampaṃ na kailāsa ivānilaiḥ /
AHS, Utt., 37, 47.2 nāsti sthānavyavasthā ca doṣato 'taḥ pracakṣate //
AHS, Utt., 37, 60.2 dinārdhaṃ lakṣyate naiva daṃśo lūtāviṣodbhavaḥ //
AHS, Utt., 37, 67.1 dahecca jāmbavauṣṭhādyair na tu pittottaraṃ dahet /
AHS, Utt., 37, 68.1 prasṛtaṃ sarvato daṃśaṃ na chindīta dahen na ca /
AHS, Utt., 37, 68.1 prasṛtaṃ sarvato daṃśaṃ na chindīta dahen na ca /
AHS, Utt., 39, 21.1 yā noparundhyād āhāram ekaṃ mātrāsya sā smṛtā /
AHS, Utt., 39, 31.1 varjyāni varjyāni ca tatra yatnāt spṛśyaṃ ca śītāmbu na pāṇināpi /
AHS, Utt., 39, 82.1 kaphajo na sa rogo 'sti na vibandho 'sti kaścana /
AHS, Utt., 39, 82.1 kaphajo na sa rogo 'sti na vibandho 'sti kaścana /
AHS, Utt., 39, 82.2 yaṃ na bhallātakaṃ hanyāc chīghram agnibalapradam //
AHS, Utt., 39, 112.1 dvijā nāśnanti tam ato daityadehasamudbhavam /
AHS, Utt., 39, 127.2 śuddhe vā vidyate vāyau na dravyaṃ laśunāt param //
AHS, Utt., 39, 131.1 sarvaṃ ca tiktakaṭukaṃ nātyuṣṇaṃ kaṭu pākataḥ /
AHS, Utt., 39, 138.2 guṇān samagrān kurute sahasā vyāpadaṃ na ca //
AHS, Utt., 39, 142.1 na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya /
AHS, Utt., 39, 142.1 na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya /
AHS, Utt., 39, 144.2 sukhopacārā bhraṃśe 'pi ye na dehasya bādhakāḥ //
AHS, Utt., 39, 156.2 tāñjīvitādhvānam abhiprapannān na vipralumpanti vikāracaurāḥ //
AHS, Utt., 39, 172.2 keśair bhṛṅgāṅganīlair madhusurabhimukho naikayoṣinniṣevī /
AHS, Utt., 39, 173.1 attāraṃ nārasiṃhasya vyādhayo na spṛśantyapi /
AHS, Utt., 39, 177.2 mahānuśaṃsānyapi cāparāṇi prāptyādikaṣṭāni na kīrtitāni //
AHS, Utt., 40, 6.2 sarveṣvṛtuṣvaharahar vyavāyo na nivāryate //
AHS, Utt., 40, 31.1 pibed bāṣkayaṇaṃ cānu kṣīraṃ na kṣayam eti saḥ /
AHS, Utt., 40, 47.1 deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ /
AHS, Utt., 40, 47.1 deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ /
AHS, Utt., 40, 63.1 na cikitsācikitsā ca tulyā bhavitum arhati /
AHS, Utt., 40, 64.2 jīvitaṃ mriyamāṇānāṃ sarveṣām eva nauṣadhāt //
AHS, Utt., 40, 65.1 na hyupāyam apekṣante sarve rogā na cānyathā /
AHS, Utt., 40, 65.1 na hyupāyam apekṣante sarve rogā na cānyathā /
AHS, Utt., 40, 65.2 upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ //
AHS, Utt., 40, 66.2 mṛtyur bhavati tan naivaṃ nopāye 'styanupāyatā //
AHS, Utt., 40, 66.2 mṛtyur bhavati tan naivaṃ nopāye 'styanupāyatā //
AHS, Utt., 40, 67.2 na sidhyed daivavaiguṇyān na tviyaṃ ṣoḍaśātmikā //
AHS, Utt., 40, 67.2 na sidhyed daivavaiguṇyān na tviyaṃ ṣoḍaśātmikā //
AHS, Utt., 40, 68.2 na prīṇanaṃ karṣaṇaṃ vā kasya kṣīraṃ gavedhukam //
AHS, Utt., 40, 69.1 kasya māṣātmaguptādau vṛṣyatve nāsti niścayaḥ /
AHS, Utt., 40, 81.2 mantravat samprayoktavyaṃ na mīmāṃsyaṃ kathañcana //
AHS, Utt., 40, 83.2 ākampayatyanyaviśālatantrakṛtābhiyogān yadi tan na citram //
AHS, Utt., 40, 85.1 abhiniveśavaśād abhiyujyate subhaṇite 'pi na yo dṛḍhamūḍhakaḥ /
AHS, Utt., 40, 88.2 bheḍādyāḥ kiṃ na paṭhyante tasmād grāhyaṃ subhāṣitam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.10 tatra śastrādisādhye bheṣajam anukramate na tu bheṣajasādhye śastrādi //
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
ASaṃ, 1, 22, 4.5 aniyataphaladāyini tu daive hitābhyāsaratasyāvakāśameva na labhate vyādhiḥ /
ASaṃ, 1, 22, 4.6 tasmānna kasyāṃcid avasthāyām ātmavān hitāhitayos tulyadarśī syāt //
ASaṃ, 1, 22, 5.4 subahuśo 'pi ca bhidyamānā vyādhayo nijāgantutāṃ na vyabhicaranti /
ASaṃ, 1, 22, 5.8 evaṃ ca kṛtvā na doṣavyatirekeṇa rogānubandhaḥ kevalaṃ paurvāparye viśeṣaḥ /
ASaṃ, 1, 22, 6.2 yathaiva śakuniḥ sarvataḥ paripatan divasaṃ svāṃ chāyāṃ nātivartate /
ASaṃ, 1, 22, 6.4 yathā ca vidyudvarṣādayo nabhasi bhavanti na tvavaśyaṃ nimittatastvavaśyamapi /
ASaṃ, 1, 22, 7.3 tatra yathāsvaṃ cakṣurādīndriyāṇāṃ rūpādibhirarthairatisaṃsargo'tiyogaḥ alpaśo naiva vā saṃsargastvayogaḥ /
ASaṃ, 1, 22, 8.3 alpaśo naiva vā pravṛttirayogaḥ /
ASaṃ, 1, 22, 10.7 sarvabhāvānāṃ bhāvābhāvau nāntareṇa yogātiyogādīn vyavasyet /
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 14.1 jñānabuddhipradīpena yo nāviśati yogivat /
ASaṃ, 1, 22, 14.2 āturasyāntarātmānaṃ na sa rogāṃścikitsati //
ASaṃ, 1, 22, 18.1 jñānāṃśena na hi jñānaṃ kṛtsne jñeye pravartate /
ASaṃ, 1, 22, 19.2 na jātu skhalati prājño viṣame'pi kriyāpathe //
Bhallaṭaśataka
BhallŚ, 1, 3.1 baddhā yad arpaṇaraseṇa vimardapūrvam arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ /
BhallŚ, 1, 8.1 māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate /
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
BhallŚ, 1, 11.1 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam /
BhallŚ, 1, 11.1 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam /
BhallŚ, 1, 13.1 gate tasmin bhānau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam /
BhallŚ, 1, 13.1 gate tasmin bhānau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam /
BhallŚ, 1, 17.2 pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ //
BhallŚ, 1, 18.2 asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
BhallŚ, 1, 20.2 āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ //
BhallŚ, 1, 21.2 nijasamucitās tās tāś ceṣṭā vikāraśatākulo yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati //
BhallŚ, 1, 22.1 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
BhallŚ, 1, 25.2 astyeva tān paśyati ced anāryā trasteva lakṣmīr na padaṃ vidhatte //
BhallŚ, 1, 26.1 na paṅkād udbhūtir na jalasahavāsavyasanitā vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā /
BhallŚ, 1, 26.1 na paṅkād udbhūtir na jalasahavāsavyasanitā vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā /
BhallŚ, 1, 26.2 vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha //
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
BhallŚ, 1, 28.2 kiṃ tūccaraty eva hi so 'sya śabdaḥ śrāvyo na yo yo na sadarthaśaṃsī //
BhallŚ, 1, 30.1 sādhv eva tavidhāv asya vedhā kliṣṭo na yad vṛthā /
BhallŚ, 1, 33.1 yat kiṃcanānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā /
BhallŚ, 1, 35.2 daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ //
BhallŚ, 1, 35.2 daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ //
BhallŚ, 1, 36.2 āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
BhallŚ, 1, 49.1 cintāmaṇe bhuvi na kenacid īśvareṇa mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ /
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
BhallŚ, 1, 51.2 naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ //
BhallŚ, 1, 51.2 naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ //
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
BhallŚ, 1, 52.2 itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ //
BhallŚ, 1, 53.2 na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ //
BhallŚ, 1, 53.2 na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ //
BhallŚ, 1, 56.1 niḥsārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kvacicchuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye /
BhallŚ, 1, 57.1 ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutracit padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram /
BhallŚ, 1, 60.2 kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi //
BhallŚ, 1, 62.2 janair mahattayā nīto yo na pūrvair na cāparaḥ //
BhallŚ, 1, 62.2 janair mahattayā nīto yo na pūrvair na cāparaḥ //
BhallŚ, 1, 65.2 nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ //
BhallŚ, 1, 66.2 khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram //
BhallŚ, 1, 70.1 śatapadī sati pādaśate kṣamā yadi na goṣpadam apy ativartitum /
BhallŚ, 1, 71.1 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ /
BhallŚ, 1, 71.1 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ /
BhallŚ, 1, 71.2 phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā //
BhallŚ, 1, 72.1 tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā /
BhallŚ, 1, 73.1 budhyāmahe na bahudhāpi vikalpayantaḥ kair nāmabhir vyapadiśema mahāmatīṃstān /
BhallŚ, 1, 75.2 piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ //
BhallŚ, 1, 76.1 puṃstvād api pravicaled yadi yady adho 'pi yāyād yadi praṇayane na mahān api syāt /
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
BhallŚ, 1, 78.1 tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt svasthas tān na nipātayed iti yathākāmaṃ na saṃpoṣitaḥ /
BhallŚ, 1, 79.2 mūlaṃ cecchucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī kiṃ chidrāṇi mṛṇāla bhavatas tattvaṃ na manyāmahe //
BhallŚ, 1, 80.2 vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kvacid api bhraṃśo 'styalaṃ cintayā //
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
BhallŚ, 1, 87.2 teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā //
BhallŚ, 1, 88.2 na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām //
BhallŚ, 1, 90.1 anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ /
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
BhallŚ, 1, 91.2 aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā //
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
BhallŚ, 1, 92.2 supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ //
BhallŚ, 1, 92.2 supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ //
BhallŚ, 1, 96.2 arthebhyo viṣayopabhogavirasair nākāri yair ādaras te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi //
Bodhicaryāvatāra
BoCA, 1, 2.1 na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti /
BoCA, 1, 2.1 na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti /
BoCA, 1, 2.2 ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedam //
BoCA, 1, 4.2 yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ //
BoCA, 1, 6.2 taj jīyate'nyena śubhena kena sambodhicittaṃ yadi nāma na syāt //
BoCA, 1, 8.2 bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam //
BoCA, 1, 9.2 na narāmaralokavandanīyo bhavati smodita eva bodhicitte //
BoCA, 1, 12.2 satataṃ phalati kṣayaṃ na yāti prasavaty eva tu bodhicittavṛkṣaḥ //
BoCA, 1, 13.2 śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ //
BoCA, 1, 17.2 na tv avicchinnapuṇyatvaṃ yathā prasthānacetasaḥ //
BoCA, 1, 24.2 notpannapūrvaḥ svapne'pi parārthe sambhavaḥ kutaḥ //
BoCA, 1, 25.2 yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate //
BoCA, 2, 7.1 apuṇyavān asmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
BoCA, 2, 9.2 pūrvaṃ ca pāpaṃ samatikramāmi nānyac ca pāpaṃ prakaromi bhūyaḥ //
BoCA, 2, 35.2 sarvamutsṛjya gantavyamiti na jñātamīdṛśam //
BoCA, 2, 36.2 svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate //
BoCA, 2, 37.1 apriyā na bhaviṣyanti priyo me na bhaviṣyati /
BoCA, 2, 37.1 apriyā na bhaviṣyanti priyo me na bhaviṣyati /
BoCA, 2, 37.2 ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati //
BoCA, 2, 37.2 ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati //
BoCA, 2, 38.1 ihaiva tiṣṭhatastāvadgatā naike priyāpriyāḥ /
BoCA, 2, 39.1 evamāgantuko'smīti na mayā pratyavekṣitam /
BoCA, 2, 40.2 āyasya cāgamo nāsti na mariṣyāmi kiṃ nv aham //
BoCA, 2, 40.2 āyasya cāgamo nāsti na mariṣyāmi kiṃ nv aham //
BoCA, 2, 42.2 puṇyamekaṃ tadā trāṇaṃ mayā tac ca na sevitam //
BoCA, 2, 55.1 itvaravyādhibhīto'pi vaidyavākyaṃ na laṅghayet /
BoCA, 2, 56.2 naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate //
BoCA, 2, 59.1 adyaiva maraṇaṃ neti na yuktā me sukhāsikā /
BoCA, 2, 59.1 adyaiva maraṇaṃ neti na yuktā me sukhāsikā /
BoCA, 2, 59.2 avaśyameti sā velā na bhaviṣyāmyahaṃ yadā //
BoCA, 2, 60.2 avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ //
BoCA, 2, 66.2 na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā //
BoCA, 2, 66.2 na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā //
BoCA, 3, 17.2 pārepsūnāṃ ca nodbhūtaḥ setuḥ saṃkrama eva ca //
BoCA, 3, 21.2 bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ //
BoCA, 3, 26.2 nirmalasya kulasyāsya kalaṅko na bhavedyathā //
BoCA, 4, 4.1 yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā /
BoCA, 4, 5.1 manasā cintayitvāpi yo na dadyātpunarnaraḥ /
BoCA, 4, 9.2 tasya durgatiparyanto nāsti sattvārthaghātinaḥ //
BoCA, 4, 12.1 nādya cetkriyate yatnastalenāsmi talaṃ gataḥ //
BoCA, 4, 13.2 naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ //
BoCA, 4, 18.1 yadā kuśalayogyo'pi kuśalaṃ na karomyaham /
BoCA, 4, 22.1 na ca tanmātramevāsau vedayitvā vimucyate /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 4, 23.1 nātaḥparā vañcanāsti na ca moho'styataḥparaḥ /
BoCA, 4, 23.2 yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā //
BoCA, 4, 27.1 atra me cetanā nāsti mantrairiva vimohitaḥ /
BoCA, 4, 27.2 na jāne kena muhyāmi ko 'trāntar mama tiṣṭhati //
BoCA, 4, 28.2 na śurā na ca te prājñāḥ kathaṃ dāsīkṛto'smi taiḥ //
BoCA, 4, 28.2 na śurā na ca te prājñāḥ kathaṃ dāsīkṛto'smi taiḥ //
BoCA, 4, 29.2 tatrāpyahaṃ na kupyāmi dhig asthānasahiṣṇutām //
BoCA, 4, 30.2 te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ //
BoCA, 4, 31.1 merorapi yadāsaṅgān na bhasmāpyupalabhyate /
BoCA, 4, 36.1 tasmān na tāvadahamatra dhuraṃ kṣipāmi yāvan na śatrava ime nihatāḥ samakṣam /
BoCA, 4, 36.1 tasmān na tāvadahamatra dhuraṃ kṣipāmi yāvan na śatrava ime nihatāḥ samakṣam /
BoCA, 4, 36.2 khalpe'pi tāvadapakāriṇi baddharoṣā mānonnatās tam anihatya na yānti nidrām //
BoCA, 4, 37.2 agaṇitaśaraśaktighātaduḥkhā na vimukhatām upayānty asādhayitvā //
BoCA, 4, 40.2 śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham //
BoCA, 4, 41.2 pratijñāya mahātmāpi na kleśebhyo vimocitaḥ //
BoCA, 4, 44.2 na tv evāvanatiṃ yāmi sarvathā kleśavairiṇām //
BoCA, 4, 45.2 yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu //
BoCA, 4, 46.2 nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ //
BoCA, 4, 47.1 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
BoCA, 4, 47.1 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
BoCA, 4, 47.1 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
BoCA, 4, 47.1 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
BoCA, 5, 1.2 na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā //
BoCA, 5, 2.1 adāntā mattamātaṃgā na kurvantīha tāṃ vyathām /
BoCA, 5, 8.2 tasmān na kaścit trailokye cittādanyo bhayānakaḥ //
BoCA, 5, 11.1 matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān /
BoCA, 5, 14.1 bāhyā bhāvā mayā tadvacchakyā vārayituṃ na hi /
BoCA, 5, 15.1 sahāpi vākcharīrābhyāṃ mandavṛtterna tatphalam /
BoCA, 5, 17.2 yair etad dharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam //
BoCA, 5, 20.2 saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim //
BoCA, 5, 21.2 pramadājanamadhye'pi yatirdhīro na khaṇḍyate //
BoCA, 5, 24.1 vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu /
BoCA, 5, 24.2 tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu //
BoCA, 5, 25.2 sacchidrakumbhajalavan na smṛtāv avatiṣṭhate //
BoCA, 5, 29.1 tasmātsmṛtirmanodvārān nāpaneyā kadācana /
BoCA, 5, 33.1 samprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ /
BoCA, 5, 35.1 niṣphalā netravikṣepā na kartavyāḥ kadācana /
BoCA, 5, 40.2 dharmacintāmahāstambhe yathā baddho na mucyate //
BoCA, 5, 41.2 samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā //
BoCA, 5, 43.1 yadbuddhvā kartumārabdhaṃ tato'nyan na vicintayet /
BoCA, 5, 44.1 evaṃ hi sukṛtaṃ sarvamanyathā nobhayaṃ bhavet /
BoCA, 5, 48.2 na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 48.2 na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā //
BoCA, 5, 59.2 na karotyanyathā kāyaḥ kasmādatra pratikriyām //
BoCA, 5, 61.1 na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim /
BoCA, 5, 64.1 evamanviṣya yatnena na dṛṣṭaṃ sāramatra te /
BoCA, 5, 65.1 na khāditavyamaśuci tvayā peyaṃ na śoṇitam /
BoCA, 5, 65.1 na khāditavyamaśuci tvayā peyaṃ na śoṇitam /
BoCA, 5, 65.2 nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi //
BoCA, 5, 68.1 na sthāsyatīti bhṛtyāya na vastrādi pradīyate /
BoCA, 5, 68.1 na sthāsyatīti bhṛtyāya na vastrādi pradīyate /
BoCA, 5, 72.1 saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet /
BoCA, 5, 72.2 nāsphālayet kapāṭaṃ ca syān niḥśabdaruciḥ sadā //
BoCA, 5, 78.1 na cātra me vyayaḥ kaścitparatra ca mahatsukham /
BoCA, 5, 82.2 nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu //
BoCA, 5, 83.2 netarārthaṃ tyajecchreṣṭhāmanyatrācārasetutaḥ //
BoCA, 5, 86.1 saddharmasevakaṃ kāyamitarārthe na pīḍayet /
BoCA, 5, 87.1 tyajen na jīvitaṃ tasmādaśuddhe karuṇāśaye /
BoCA, 5, 87.2 tulyāśaye tu tattyājyamitthaṃ na parihīyate //
BoCA, 5, 88.1 dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet /
BoCA, 5, 88.2 sacchattradaṇḍaśastre ca nāvaguṇṭhitamastake //
BoCA, 5, 89.1 gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā /
BoCA, 5, 90.1 nodāradharmapātraṃ ca hīne dharme niyojayet /
BoCA, 5, 90.2 na cācāraṃ parityajya sūtramantraiḥ pralobhayet //
BoCA, 5, 91.2 neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam //
BoCA, 5, 92.1 mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam /
BoCA, 5, 92.2 pralambapādaṃ nāsīta na bāhū mardayetsamam //
BoCA, 5, 92.2 pralambapādaṃ nāsīta na bāhū mardayetsamam //
BoCA, 5, 93.1 naikayānyastriyā kuryād yānaṃ śayanamāsanam /
BoCA, 5, 94.1 nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram /
BoCA, 5, 95.1 na bāhūtkṣepakaṃ kaṃcic chabdayed alpasambhrame /
BoCA, 5, 100.1 na hi tadvidyate kiṃcid yan na śikṣyaṃ jinātmajaiḥ /
BoCA, 5, 100.1 na hi tadvidyate kiṃcid yan na śikṣyaṃ jinātmajaiḥ /
BoCA, 5, 100.2 na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ //
BoCA, 5, 100.2 na tadasti na yatpuṇyamevaṃ viharataḥ sataḥ //
BoCA, 5, 101.1 pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret /
BoCA, 5, 102.1 sadā kalyāṇamitraṃ ca jīvitārthe'pi na tyajet /
BoCA, 6, 2.1 na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ /
BoCA, 6, 2.1 na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ /
BoCA, 6, 3.1 manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute /
BoCA, 6, 3.1 manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute /
BoCA, 6, 3.2 na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite //
BoCA, 6, 3.2 na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite //
BoCA, 6, 5.1 suhṛdo'pyudvijante'smād dadāti na ca sevyate /
BoCA, 6, 5.2 saṃkṣepān nāsti tatkiṃcitkrodhano yena susthitaḥ //
BoCA, 6, 8.2 yasmān na madvadhādanyatkṛtyamasyāsti vairiṇaḥ //
BoCA, 6, 9.1 atyaniṣṭāgamenāpi na kṣobhyā muditā mayā /
BoCA, 6, 9.2 daurmanasye'pi nāstīṣṭaṃ kuśalaṃ tv avahīyate //
BoCA, 6, 10.2 atha nāsti pratīkāro daurmanasyena tatra kim //
BoCA, 6, 14.1 na kiṃcidasti tadvastu yadabhyāsasya duṣkaram /
BoCA, 6, 15.2 mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi //
BoCA, 6, 16.2 saukumāryaṃ na kartavyamanyathā vardhate vyathā //
BoCA, 6, 19.1 duḥkhe'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ /
BoCA, 6, 22.1 pittādiṣu na me kopo mahāduḥkhakareṣvapi /
BoCA, 6, 24.1 kupyāmīti na saṃcintya kupyati svecchayā janaḥ /
BoCA, 6, 24.2 utpatsya ityabhipretya krodha utpadyate na ca //
BoCA, 6, 25.2 sarvaṃ yatpratyayabalāt svatantraṃ tu na vidyate //
BoCA, 6, 26.1 na ca pratyayasāmagryā janayāmīti cetanā /
BoCA, 6, 26.2 na cāpi janitasyāsti janito'smīti cetanā //
BoCA, 6, 27.2 tadeva hi bhavāmīti na saṃcintyopajāyate //
BoCA, 6, 28.1 anutpannaṃ hi tan nāsti ka icchedbhavituṃ tadā /
BoCA, 6, 28.2 viṣayavyāpṛtatvāc ca niroddhumapi nehate //
BoCA, 6, 32.1 vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet /
BoCA, 6, 34.2 na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati //
BoCA, 6, 34.2 na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati //
BoCA, 6, 38.2 na kevalaṃ dayā nāsti krodha utpadyate katham //
BoCA, 6, 38.2 na kevalaṃ dayā nāsti krodha utpadyate katham //
BoCA, 6, 39.2 teṣu kopo na yukto me yathāgnau dahanātmake //
BoCA, 6, 45.1 duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ /
BoCA, 6, 50.1 bhavenmamāśayaguṇo na yāmi narakānyadi /
BoCA, 6, 51.1 atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ /
BoCA, 6, 52.1 mano hantumamūrtatvān na śakyaṃ kenacit kvacit /
BoCA, 6, 53.2 kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi //
BoCA, 6, 56.1 varamadyaiva me mṛtyurna mithyājīvitaṃ ciram /
BoCA, 6, 62.2 parāyaśaskare'pyevaṃ kopaste kiṃ na jāyate //
BoCA, 6, 63.2 kleśotpādaparāyatte kṣamā nāvarṇavādini //
BoCA, 6, 64.2 na yujyate mama dveṣo buddhādīnāṃ na hi vyathā //
BoCA, 6, 64.2 na yujyate mama dveṣo buddhādīnāṃ na hi vyathā //
BoCA, 6, 73.1 yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate /
BoCA, 6, 73.2 tan nārakavyathāhetuḥ krodhaḥ kasmān na vāryate //
BoCA, 6, 74.2 kārito'smi na cātmārthaḥ parārtho vā kṛto mayā //
BoCA, 6, 75.1 na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati /
BoCA, 6, 76.2 manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi //
BoCA, 6, 77.2 na vāritaṃ ca guṇibhiḥ parāvarjanam uttamam //
BoCA, 6, 78.1 tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam /
BoCA, 6, 79.2 kīrtyamāne paraguṇe svasaukhyamapi necchasi //
BoCA, 6, 81.1 trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kiṃ na vāñchasi /
BoCA, 6, 82.2 kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi //
BoCA, 6, 83.1 sa kiṃ necchati sattvānāṃ yasteṣāṃ bodhimicchati /
BoCA, 6, 84.1 yadi tena na tal labdhaṃ sthitaṃ dānapatergṛhe /
BoCA, 6, 84.2 sarvathāpi na tat te 'sti dattādattena tena kim //
BoCA, 6, 85.2 labhamāno na gṛhṇātu vada kena na kupyasi //
BoCA, 6, 85.2 labhamāno na gṛhṇātu vada kena na kupyasi //
BoCA, 6, 86.1 na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi /
BoCA, 6, 86.1 na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi /
BoCA, 6, 87.2 tvadāśaṃsanamātreṇa na cāheturbhaviṣyati //
BoCA, 6, 90.1 stutiryaśo'tha satkāro na puṇyāya na cāyuṣe /
BoCA, 6, 90.1 stutiryaśo'tha satkāro na puṇyāya na cāyuṣe /
BoCA, 6, 90.2 na balārthaṃ na cārogye na ca kāyasukhāya me //
BoCA, 6, 90.2 na balārthaṃ na cārogye na ca kāyasukhāya me //
BoCA, 6, 90.2 na balārthaṃ na cārogye na ca kāyasukhāya me //
BoCA, 6, 95.2 tasyaiva tatprītisukhaṃ bhāgo nālpo'pi me tataḥ //
BoCA, 6, 96.2 kasmādanyaprasādena sukhiteṣu na me sukham //
BoCA, 6, 102.1 puṇyavighnaḥ kṛto'nenetyatra kopo na yujyate /
BoCA, 6, 102.2 kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam //
BoCA, 6, 103.1 athāhamātmadoṣeṇa na karomi kṣamāmiha /
BoCA, 6, 104.1 yo hi yena vinā nāsti yasmiṃśca sati vidyate /
BoCA, 6, 105.1 na hi kālopapannena dānavighnaḥ kṛto'rthinā /
BoCA, 6, 105.2 na ca pravrājake prāpte pravrajyāvighna ucyate //
BoCA, 6, 106.2 yato me 'naparādhasya na kaścidaparādhyati //
BoCA, 6, 109.1 kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ /
BoCA, 6, 109.1 kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ /
BoCA, 6, 110.1 apakārāśayo'syeti śatruryadi na pūjyate /
BoCA, 6, 113.2 jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ //
BoCA, 6, 114.1 āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ /
BoCA, 6, 116.2 na tu buddhaiḥ samāḥ kecidanantāṃśairguṇārṇavaiḥ //
BoCA, 6, 117.2 dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam //
BoCA, 6, 121.2 ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam //
BoCA, 6, 123.1 ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam /
BoCA, 6, 123.2 sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām //
BoCA, 6, 126.1 ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo'sti /
BoCA, 6, 128.2 vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ //
BoCA, 6, 129.1 yasmān naiva sa ekākī tasya rājabalaṃ balam /
BoCA, 6, 129.2 tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet //
BoCA, 6, 133.2 ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi //
BoCA, 7, 1.2 na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ //
BoCA, 7, 4.2 kimadyāpi na jānāsi mṛtyorvadanamāgataḥ //
BoCA, 7, 5.1 svayūthyān māryamāṇāṃs tvaṃ krameṇaiva na paśyasi /
BoCA, 7, 8.1 idaṃ na prāptam ārabdham idam ardhakṛtaṃ sthitam /
BoCA, 7, 14.2 mūḍha kālo na nidrāyā iyaṃ naur durlabhā punaḥ //
BoCA, 7, 17.1 naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ /
BoCA, 7, 19.2 sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham //
BoCA, 7, 21.2 kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati //
BoCA, 7, 24.1 kriyāmimāmapyucitāṃ varavaidyo na dattavān /
BoCA, 7, 27.1 na duḥkhī tyaktapāpatvātpaṇḍitatvān na durmanāḥ /
BoCA, 7, 27.1 na duḥkhī tyaktapāpatvātpaṇḍitatvān na durmanāḥ /
BoCA, 7, 34.1 tatra doṣakṣayārambhe leśo'pi mama nekṣyate /
BoCA, 7, 34.2 aprameyavyathābhājye noraḥ sphuṭati me katham //
BoCA, 7, 35.2 tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā //
BoCA, 7, 36.1 guṇaleśe'pi nābhyāso mama jātaḥ kadācana /
BoCA, 7, 37.1 na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā /
BoCA, 7, 37.2 na kṛtā śāsane kārā daridrāśā na pūritā //
BoCA, 7, 37.2 na kṛtā śāsane kārā daridrāśā na pūritā //
BoCA, 7, 38.1 bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ /
BoCA, 7, 38.1 bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ /
BoCA, 7, 47.1 pūrvaṃ nirūpya sāmagrīmārabhen nārabheta vā /
BoCA, 7, 47.2 anārambho varaṃ nāma na tv ārabhya nivartanam //
BoCA, 7, 48.2 anyac ca kāryakālaṃ ca hīnaṃ tac ca na sādhitam //
BoCA, 7, 50.1 kleśasvatantro loko'yaṃ na kṣamaḥ svārthasādhane /
BoCA, 7, 50.2 tasmānmayaiṣāṃ kartavyaṃ nāśakto'haṃ yathā janaḥ //
BoCA, 7, 51.2 mānāc cen na karomyetanmāno naśyatu me varam //
BoCA, 7, 55.1 mayā hi sarvaṃ jetavyamahaṃ jeyo na kenacit /
BoCA, 7, 56.1 ye sattvā mānavijitā varākāste na māninaḥ /
BoCA, 7, 56.2 mānī śatruvaśaṃ naiti mānaśatruvaśāśca te //
BoCA, 7, 61.1 mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate /
BoCA, 7, 61.2 evaṃ kṛcchramapi prāpya na kleśavaśago bhavet //
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na vā sukham /
BoCA, 7, 64.1 kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ /
BoCA, 7, 72.2 kathaṃ karomi yenedaṃ punarme na bhavediti //
BoCA, 8, 2.1 kāyacittavivekena vikṣepasya na sambhavaḥ /
BoCA, 8, 3.1 snehān na tyajyate loko lābhādiṣu ca tṛṣṇayā /
BoCA, 8, 5.2 yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ //
BoCA, 8, 6.1 apaśyannaratiṃ yāti samādhau na ca tiṣṭhati /
BoCA, 8, 6.2 na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā //
BoCA, 8, 7.1 na paśyati yathābhūtaṃ saṃvegādavahīyate /
BoCA, 8, 9.2 neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt //
BoCA, 8, 11.2 atha na śrūyate teṣāṃ kupitā yānti durgatim //
BoCA, 8, 15.2 na saṃstavānubandhena kiṃtūdāsīnasādhuvat //
BoCA, 8, 19.1 tasmāt prājño na tamicchedicchāto jāyate bhayam /
BoCA, 8, 20.2 saha lābhayaśobhiste na jñātāḥ kva gatā iti //
BoCA, 8, 22.1 nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ /
BoCA, 8, 24.1 na bālaḥ kasyacinmitramiti coktaṃ tathāgataiḥ /
BoCA, 8, 24.2 na svārthena vinā prītiryasmādbālasya jāyate //
BoCA, 8, 26.1 nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ /
BoCA, 8, 26.1 nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ /
BoCA, 8, 31.2 śṛgālā api yadgandhān nopasarpeyurantikam //
BoCA, 8, 33.2 nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ //
BoCA, 8, 35.1 caturbhiḥ puruṣairyāvat sa na nirdhāryate tataḥ /
BoCA, 8, 36.2 pūrvameva mṛto loke mriyamāṇo na śocati //
BoCA, 8, 37.1 na cāntikacarāḥ kecicchocantaḥ kurvate vyathām /
BoCA, 8, 37.2 buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana //
BoCA, 8, 41.2 na ca pāpamakīrtir vā yadarthaṃ gaṇitā purā //
BoCA, 8, 43.1 tānyevāsthīni nānyāni svādhīnānyamamāni ca /
BoCA, 8, 43.2 prakāmaṃ sampariṣvajya kiṃ na gacchasi nirvṛtim //
BoCA, 8, 46.2 tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi //
BoCA, 8, 48.2 vetāleneva kenāpi cālyamānād bhayaṃ na kim //
BoCA, 8, 50.1 tūlagarbhair mṛdusparśai ramante nopadhānakaiḥ /
BoCA, 8, 50.2 durgandhaṃ na sravantīti kāmino'medhyamohitāḥ //
BoCA, 8, 51.2 na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate //
BoCA, 8, 52.1 yadi te nāśucau rāgaḥ kasmād āliṅgase 'param /
BoCA, 8, 55.1 yadicchasi na tac cittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate /
BoCA, 8, 55.2 yac ca śakyaṃ na tadvetti kiṃ tad āliṅgase mudhā //
BoCA, 8, 56.1 nāmedhyamayamanyasya kāyaṃ vetsīty anadbhutam /
BoCA, 8, 56.2 svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ //
BoCA, 8, 58.1 mṛdādyamedhyaliptatvādyadi na spraṣṭum icchasi /
BoCA, 8, 59.1 yadi te nāśucau rāgaḥ kasmād āliṅgase param /
BoCA, 8, 60.1 amedhyabhavam alpatvān na vāñchasyaśuciṃ kṛmim /
BoCA, 8, 61.1 na kevalamamedhyatvamātmīyaṃ na jugupsasi /
BoCA, 8, 61.1 na kevalamamedhyatvamātmīyaṃ na jugupsasi /
BoCA, 8, 63.1 yadi pratyakṣamapyetadamedhyaṃ nādhimucyase /
BoCA, 8, 65.1 kāye nyasto'pyasau gandhaścandanādeva nānyataḥ /
BoCA, 8, 66.1 yadi svabhāvadaurgandhyādrāgo nātra śivaṃ nanu /
BoCA, 8, 71.1 evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate /
BoCA, 8, 72.1 śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī /
BoCA, 8, 74.2 vatsarairapi nekṣante putradārāṃstadarthinaḥ //
BoCA, 8, 75.2 tan na prāptaṃ mudhaivāyurnītaṃ tu parakarmaṇā //
BoCA, 8, 79.2 vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ //
BoCA, 8, 83.2 caryāduḥkhān mahad duḥkhaṃ sā ca bodhirna kāminām //
BoCA, 8, 84.1 na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ /
BoCA, 8, 84.1 na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ /
BoCA, 8, 84.1 na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ /
BoCA, 8, 84.1 na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ /
BoCA, 8, 84.1 na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ /
BoCA, 8, 88.1 svacchandacāryanilayaḥ pratibaddho na kasyacit /
BoCA, 8, 92.1 yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate /
BoCA, 8, 96.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam /
BoCA, 8, 96.2 tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram //
BoCA, 8, 97.1 tadduḥkhena na me bādhetyato yadi na rakṣyate /
BoCA, 8, 97.1 tadduḥkhena na me bādhetyato yadi na rakṣyate /
BoCA, 8, 97.2 nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate //
BoCA, 8, 99.2 pādaduḥkhaṃ na hastasya kasmāt tattena rakṣyate //
BoCA, 8, 101.2 yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati //
BoCA, 8, 103.2 vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat //
BoCA, 8, 106.2 ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt //
BoCA, 8, 109.1 ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
BoCA, 8, 109.1 ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
BoCA, 8, 109.2 na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā //
BoCA, 8, 112.1 tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate /
BoCA, 8, 112.2 paratvaṃ tu svakāyasya sthitameva na duṣkaram //
BoCA, 8, 114.2 jagato 'vayavatvena tathā kasmān na dehinaḥ //
BoCA, 8, 115.2 pareṣvapi tathātmatvaṃ kimabhyāsān na jāyate //
BoCA, 8, 116.1 evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
BoCA, 8, 116.1 evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
BoCA, 8, 116.2 ātmānaṃ bhojayitvaiva phalāśā na ca jāyate //
BoCA, 8, 119.1 duṣkarān na nivarteta yasmādabhyāsaśaktitaḥ /
BoCA, 8, 119.2 yasyaiva śravaṇāttrāsastenaiva na vinā ratiḥ //
BoCA, 8, 121.2 na dviṣet kastam ātmānaṃ śatruvadyo bhayāvahaḥ //
BoCA, 8, 124.2 na paśyec chatruvac cainaṃ kaścainaṃ pratimānayet //
BoCA, 8, 131.1 na nāma sādhyaṃ buddhatvaṃ saṃsāre'pi kutaḥ sukham /
BoCA, 8, 132.1 āstāṃ tāvatparo loko dṛṣṭo'pyartho na sidhyati /
BoCA, 8, 135.1 ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate /
BoCA, 8, 135.2 yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate //
BoCA, 8, 137.2 sarvasattvārthamutsṛjya nānyac cintyaṃ tvayādhunā //
BoCA, 8, 138.1 na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ /
BoCA, 8, 138.2 na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ //
BoCA, 8, 141.1 eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā /
BoCA, 8, 141.1 eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā /
BoCA, 8, 144.1 śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt /
BoCA, 8, 148.2 api nāma guṇā ye 'sya na śroṣyantyapi kecana //
BoCA, 8, 149.2 sulabdhā adya me lābhāḥ pūjito'hamayaṃ na tu //
BoCA, 8, 157.2 bauddhaṃ sampatsukhaṃ muktvā nābhaviṣyad iyaṃ daśā //
BoCA, 8, 160.2 paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani //
BoCA, 8, 164.1 nāgantukaguṇāṃśena stutyo doṣamayo hy ayam /
BoCA, 8, 164.2 yathā kaścin na jānīyādguṇamasya tathā kuru //
BoCA, 8, 166.1 naivotsāho'sya dātavyo yenāyaṃ mukharo bhavet /
BoCA, 8, 167.1 evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā /
BoCA, 8, 168.1 athaivamucyamāne'pi cittaṃ nedaṃ kariṣyasi /
BoCA, 8, 171.1 tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ /
BoCA, 8, 171.2 tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ //
BoCA, 8, 173.1 na kartavyātmani prītiryadyātmaprītirasti te /
BoCA, 8, 173.2 yadyātmā rakṣitavyo'yaṃ rakṣitavyo na yujyate //
BoCA, 8, 175.2 nālaṃ pūrayituṃ vāñchāṃ tatko'syecchāṃ kariṣyati //
BoCA, 8, 177.1 tasmān na prasaro deyaḥ kāyasyecchābhivṛddhaye /
BoCA, 8, 177.2 bhadrakaṃ nāma tadvastu yad iṣṭatvān na gṛhyate //
BoCA, 8, 179.2 loṣṭrādeḥ ko viśeṣo'sya hāhaṃkāraṃ na naśyasi //
BoCA, 8, 181.2 na ca sneho na ca dveṣastasmāt snehaṃ karomi kim //
BoCA, 8, 181.2 na ca sneho na ca dveṣastasmāt snehaṃ karomi kim //
BoCA, 8, 182.2 sa eva cen na jānāti śramaḥ kasya kṛtena me //
BoCA, 8, 183.2 sarve svakāyamicchanti te 'pi kasmān na me priyāḥ //
BoCA, 9, 5.2 na tu māyāvadityatra vivādo yogilokayoḥ //
BoCA, 9, 6.1 pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ /
BoCA, 9, 7.2 tattvataḥ kṣaṇikā naite saṃvṛtyā cedvirudhyate //
BoCA, 9, 8.1 na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ /
BoCA, 9, 11.1 māyāpuruṣaghātādau cittābhāvān na pāpakam /
BoCA, 9, 12.1 mantrādīnāmasāmarthyān na māyācittasambhavaḥ /
BoCA, 9, 13.1 naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit /
BoCA, 9, 14.2 pratyayānāmanucchede māyāpyucchidyate na hi //
BoCA, 9, 15.1 pratyayānāṃ tu vicchedāt saṃvṛtyāpi na sambhavaḥ /
BoCA, 9, 15.2 yadā na bhrāntirapyasti māyā kenopalabhyate //
BoCA, 9, 16.1 yadā māyaiva te nāsti tadā kimupalabhyate /
BoCA, 9, 17.2 uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati //
BoCA, 9, 18.1 na chinatti yathātmānamasidhārā tathā manaḥ /
BoCA, 9, 19.1 naiva prakāśyate dīpo yasmān na tamasāvṛtaḥ /
BoCA, 9, 19.1 naiva prakāśyate dīpo yasmān na tamasāvṛtaḥ /
BoCA, 9, 19.2 na hi sphaṭikavan nīlaṃ nīlatve 'nyam apekṣate //
BoCA, 9, 20.2 anīlatve na tan nīlaṃ kuryādātmānamātmanā //
BoCA, 9, 21.2 anīlatve na tan nīlaṃ kuryādātmānamātmanā //
BoCA, 9, 23.1 prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit /
BoCA, 9, 24.1 yadi nāsti svasaṃvittirvijñānaṃ smaryate katham /
BoCA, 9, 25.2 siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet //
BoCA, 9, 26.1 yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate /
BoCA, 9, 27.1 cittādanyā na māyā cen nāpyananyeti kalpyate /
BoCA, 9, 27.1 cittādanyā na māyā cen nāpyananyeti kalpyate /
BoCA, 9, 27.2 vastu cet sā kathaṃ nānyānanyā cen nāsti vastutaḥ //
BoCA, 9, 27.2 vastu cet sā kathaṃ nānyānanyā cen nāsti vastutaḥ //
BoCA, 9, 33.2 kiṃcin nāstīti cābhyāsāt sāpi paścāt prahīyate //
BoCA, 9, 34.1 yadā na labhyate bhāvo yo nāstīti prakalpyate /
BoCA, 9, 34.1 yadā na labhyate bhāvo yo nāstīti prakalpyate /
BoCA, 9, 35.1 yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ /
BoCA, 9, 35.1 yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ /
BoCA, 9, 41.2 na vinānena mārgeṇa bodhirityāgamo yataḥ //
BoCA, 9, 42.2 yasmādubhayasiddho'sau na siddho'sau tavāditaḥ //
BoCA, 9, 47.1 tṛṣṇā tāvadupādānaṃ nāsti cet sampradhāryate /
BoCA, 9, 47.2 kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti sammohavat satī //
BoCA, 9, 50.2 mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam //
BoCA, 9, 51.2 ekena sūtratulyena kiṃ na sarvaṃ jinoditam //
BoCA, 9, 52.1 mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate /
BoCA, 9, 54.1 tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate /
BoCA, 9, 55.2 śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham //
BoCA, 9, 57.2 ahameva na kiṃcic ced bhayaṃ kasya bhaviṣyati //
BoCA, 9, 58.1 dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam /
BoCA, 9, 58.1 dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam /
BoCA, 9, 58.1 dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam /
BoCA, 9, 58.2 na siṃhāṇaṃ na ca śleṣmā na pūyaṃ lasikāpi vā //
BoCA, 9, 58.2 na siṃhāṇaṃ na ca śleṣmā na pūyaṃ lasikāpi vā //
BoCA, 9, 58.2 na siṃhāṇaṃ na ca śleṣmā na pūyaṃ lasikāpi vā //
BoCA, 9, 59.1 nāhaṃ vasā na ca svedo na medo'ntrāṇi nāpyaham /
BoCA, 9, 59.1 nāhaṃ vasā na ca svedo na medo'ntrāṇi nāpyaham /
BoCA, 9, 59.1 nāhaṃ vasā na ca svedo na medo'ntrāṇi nāpyaham /
BoCA, 9, 59.2 na cāhamantranirguṇḍī gūthamūtramahaṃ na ca //
BoCA, 9, 59.2 na cāhamantranirguṇḍī gūthamūtramahaṃ na ca //
BoCA, 9, 60.1 nāhaṃ māṃsaṃ na ca snāyurnoṣmā vāyurahaṃ na ca /
BoCA, 9, 60.1 nāhaṃ māṃsaṃ na ca snāyurnoṣmā vāyurahaṃ na ca /
BoCA, 9, 60.1 nāhaṃ māṃsaṃ na ca snāyurnoṣmā vāyurahaṃ na ca /
BoCA, 9, 60.2 na ca chidrāṇyahaṃ nāpi ṣaḍvijñānāni sarvathā //
BoCA, 9, 60.2 na ca chidrāṇyahaṃ nāpi ṣaḍvijñānāni sarvathā //
BoCA, 9, 62.2 tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ //
BoCA, 9, 63.1 tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi /
BoCA, 9, 64.2 ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ //
BoCA, 9, 65.1 sattvaṃ rajastamo vāpi na putro na pitā yataḥ /
BoCA, 9, 65.1 sattvaṃ rajastamo vāpi na putro na pitā yataḥ /
BoCA, 9, 65.2 śabdagrahaṇayuktastu svabhāvastasya nekṣyate //
BoCA, 9, 69.1 acetanaśca naivāhamacaitanyātpaṭādivat /
BoCA, 9, 71.1 na karmaphalasambandho yuktaścedātmanā vinā /
BoCA, 9, 73.1 hetumān phalayogīti dṛśyate naiṣa sambhavaḥ /
BoCA, 9, 74.1 atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate /
BoCA, 9, 74.1 atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate /
BoCA, 9, 74.2 athotpannamahaṃ cittaṃ naṣṭe'sminnāstyahaṃ punaḥ //
BoCA, 9, 75.1 yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ /
BoCA, 9, 76.1 yadi sattvo na vidyeta kasyopari kṛpeti cet /
BoCA, 9, 77.1 kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ /
BoCA, 9, 77.2 duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate //
BoCA, 9, 78.2 tato'pi na nivartyaścet varaṃ nairātmyabhāvanā //
BoCA, 9, 79.1 kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca /
BoCA, 9, 79.1 kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca /
BoCA, 9, 79.1 kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca /
BoCA, 9, 79.1 kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca /
BoCA, 9, 79.2 nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ //
BoCA, 9, 79.2 nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ //
BoCA, 9, 79.2 nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ //
BoCA, 9, 79.2 nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ //
BoCA, 9, 80.1 na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ /
BoCA, 9, 80.1 na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ /
BoCA, 9, 80.1 na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ /
BoCA, 9, 80.1 na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ /
BoCA, 9, 80.2 na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ //
BoCA, 9, 80.2 na grīvā na śiraḥ kāyaḥ kāyo'tra kataraḥ punaḥ //
BoCA, 9, 83.1 naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu /
BoCA, 9, 83.1 naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu /
BoCA, 9, 83.2 karādibhyaḥ pṛthaṅnāsti kathaṃ nu khalu vidyate //
BoCA, 9, 84.1 tan nāsti kāyo mohāttu kāyabuddhiḥ karādiṣu /
BoCA, 9, 87.2 digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ //
BoCA, 9, 88.2 kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ //
BoCA, 9, 89.1 yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate /
BoCA, 9, 89.2 śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate //
BoCA, 9, 90.1 balīyasābhibhūtatvādyadi tan nānubhūyate /
BoCA, 9, 90.2 vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā //
BoCA, 9, 95.1 nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ /
BoCA, 9, 95.2 apraveśe na miśratvamamiśratve na saṃgatiḥ //
BoCA, 9, 95.2 apraveśe na miśratvamamiśratve na saṃgatiḥ //
BoCA, 9, 97.1 vijñānasya tv amūrtasya saṃsargo naiva yujyate /
BoCA, 9, 99.1 yadā na vedakaḥ kaścidvedanā ca na vidyate /
BoCA, 9, 99.1 yadā na vedakaḥ kaścidvedanā ca na vidyate /
BoCA, 9, 99.2 tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase //
BoCA, 9, 100.2 cittena sahajātatvādvedanā tena nekṣyate //
BoCA, 9, 101.1 pūrvaṃ paścāc ca jātena smaryate nānubhūyate /
BoCA, 9, 101.2 svātmānaṃ nānubhavati na cānyenānubhūyate //
BoCA, 9, 101.2 svātmānaṃ nānubhavati na cānyenānubhūyate //
BoCA, 9, 102.1 na cāsti vedakaḥ kaścidvedanāto na tattvataḥ /
BoCA, 9, 102.1 na cāsti vedakaḥ kaścidvedanāto na tattvataḥ /
BoCA, 9, 103.1 nendriyeṣu na rūpādau nāntarāle manaḥ sthitam /
BoCA, 9, 103.1 nendriyeṣu na rūpādau nāntarāle manaḥ sthitam /
BoCA, 9, 103.1 nendriyeṣu na rūpādau nāntarāle manaḥ sthitam /
BoCA, 9, 103.2 nāpyantarna bahiścittamanyatrāpi na labhyate //
BoCA, 9, 103.2 nāpyantarna bahiścittamanyatrāpi na labhyate //
BoCA, 9, 103.2 nāpyantarna bahiścittamanyatrāpi na labhyate //
BoCA, 9, 104.1 yan na kāye na cānyatra na miśraṃ na pṛthak kvacit /
BoCA, 9, 104.1 yan na kāye na cānyatra na miśraṃ na pṛthak kvacit /
BoCA, 9, 104.1 yan na kāye na cānyatra na miśraṃ na pṛthak kvacit /
BoCA, 9, 104.1 yan na kāye na cānyatra na miśraṃ na pṛthak kvacit /
BoCA, 9, 104.2 tan na kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ //
BoCA, 9, 106.2 evaṃ ca sarvadharmāṇāmutpattirnāvasīyate //
BoCA, 9, 107.1 yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ /
BoCA, 9, 108.1 paracittavikalpo'sau svasaṃvṛtyā tu nāsti saḥ /
BoCA, 9, 108.2 sa paścān niyataḥ so 'sti na cen nāstyeva saṃvṛtiḥ //
BoCA, 9, 108.2 sa paścān niyataḥ so 'sti na cen nāstyeva saṃvṛtiḥ //
BoCA, 9, 111.1 vicārite vicārye tu vicārasyāsti nāśrayaḥ /
BoCA, 9, 111.2 nirāśrayatvān nodeti tac ca nirvāṇamucyate //
BoCA, 9, 114.1 pitā cen na vinā putrātkutaḥ putrasya sambhavaḥ /
BoCA, 9, 114.2 putrābhāve pitā nāsti tathā sattvaṃ tayor dvayoḥ //
BoCA, 9, 115.2 jñeyāj jñānena jātena tatsattā kiṃ na gamyate //
BoCA, 9, 120.1 api tv aneke 'nityāśca niśceṣṭā na ca devatāḥ /
BoCA, 9, 120.2 laṅghyāś cāśucayaścaiva kṣmādayo na sa īśvaraḥ //
BoCA, 9, 121.1 nākāśamīśo'ceṣṭatvāt nātmā pūrvaniṣedhataḥ /
BoCA, 9, 121.1 nākāśamīśo'ceṣṭatvāt nātmā pūrvaniṣedhataḥ /
BoCA, 9, 123.2 hetorādirna cedasti phalasyādiḥ kuto bhavet //
BoCA, 9, 124.1 kasmātsadā na kurute na hi so 'nyamapekṣate /
BoCA, 9, 124.1 kasmātsadā na kurute na hi so 'nyamapekṣate /
BoCA, 9, 124.2 tenākṛto'nyo nāstyeva tenāsau kimapekṣatām //
BoCA, 9, 125.1 apekṣate cetsāmagrīṃ heturna punarīśvaraḥ /
BoCA, 9, 125.2 nākartum īśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ //
BoCA, 9, 125.2 nākartum īśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ //
BoCA, 9, 129.1 ekasya trisvabhāvatvamayuktaṃ tena nāsti tat /
BoCA, 9, 129.2 evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā //
BoCA, 9, 131.2 sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ //
BoCA, 9, 132.2 sukhādīnāṃ ca nityatvaṃ kadācin nopalabhyate //
BoCA, 9, 133.1 satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate /
BoCA, 9, 134.2 sarvasya vastunastadvatkiṃ nānityatvam iṣyate //
BoCA, 9, 135.1 na sthaulyaṃ cetsukhādanyat sukhasyānityatā sphuṭam /
BoCA, 9, 135.2 nāsadutpadyate kiṃcidasattvāditi cenmatam //
BoCA, 9, 137.2 mohāc cen nekṣate lokaḥ tattvajñasyāpi sā sthitiḥ //
BoCA, 9, 138.1 lokasyāpi ca tajjñānam asti kasmān na paśyati /
BoCA, 9, 139.2 tattvataḥ śūnyatā tasmādbhāvānāṃ nopapadyate //
BoCA, 9, 140.1 kalpitaṃ bhāvam aspṛṣṭvā tadabhāvo na gṛhyate /
BoCA, 9, 141.1 tasmātsvapne sute naṣṭe sa nāstīti vikalpanā /
BoCA, 9, 142.1 tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ /
BoCA, 9, 142.2 na ca vyastasamasteṣu pratyayeṣu vyavasthitam //
BoCA, 9, 143.1 anyato nāpi cāyātaṃ na tiṣṭhati na gacchati /
BoCA, 9, 143.1 anyato nāpi cāyātaṃ na tiṣṭhati na gacchati /
BoCA, 9, 143.1 anyato nāpi cāyātaṃ na tiṣṭhati na gacchati /
BoCA, 9, 145.1 yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ /
BoCA, 9, 147.1 nābhāvasya vikāro'sti hetukoṭiśatairapi /
BoCA, 9, 148.1 nābhāvakāle bhāvaścetkadā bhāvo bhaviṣyati /
BoCA, 9, 148.2 nājātena hi bhāvena so 'bhāvo 'pagamiṣyati //
BoCA, 9, 149.1 na cānapagate 'bhāve bhāvāvasarasambhavaḥ /
BoCA, 9, 149.2 bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ //
BoCA, 9, 150.1 evaṃ ca na virodho'sti na ca bhāvo'sti sarvadā /
BoCA, 9, 150.1 evaṃ ca na virodho'sti na ca bhāvo'sti sarvadā /
BoCA, 9, 151.2 nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ //
BoCA, 9, 158.2 tatrānyonyavirodhaśca na bhavettattvamīdṛśam //
BoCA, 9, 164.2 ye nekṣante svadauḥsthityam evam apyatiduḥsthitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 2.2 merukailāsakūṭebhyaḥ spṛhayanti na nāgarāḥ //
BKŚS, 1, 3.2 yatra saṃnipatanto 'pi na bādhante parasparam //
BKŚS, 1, 21.2 mayā tvaṃ tu gṛhād eva na niryāsi pativratā //
BKŚS, 1, 24.2 na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ //
BKŚS, 1, 26.1 atha pāpād asi trastaḥ sphuṭaṃ nāhaṃ tava priyā /
BKŚS, 1, 27.1 athavālaṃ vivādena vaidharmyaṃ kiṃ na paśyasi /
BKŚS, 1, 47.2 na mukta eva muktaś ca yāvat prāṇaiḥ priyair iti //
BKŚS, 1, 51.2 dṛṣṭādṛṣṭabhayagrastacetasāṃ na tu mādṛśām //
BKŚS, 1, 57.2 nanu praśasyam ātmānaṃ nāham arhāmi ninditum //
BKŚS, 1, 62.1 eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ /
BKŚS, 1, 67.2 buddheḥ svasyāś ca śuddhāyāḥ kiṃ nāma na parīkṣitam //
BKŚS, 1, 70.2 mādṛśāṃ hi na vākyāni vimṛśanti bhavādṛśāḥ //
BKŚS, 1, 80.2 khaṭvārūḍho na bhavitā ninditaḥ śabdavedibhiḥ //
BKŚS, 1, 81.2 parivettāpi naivāyaṃ bhaviṣyati narādhipaḥ //
BKŚS, 1, 82.2 prajābhis tac ca na mṛṣā mayā hi nihataḥ pitā //
BKŚS, 1, 83.2 prāyaścittaṃ vrajan kartuṃ na nivāryo 'smi kenacit //
BKŚS, 1, 86.2 avantivardhano rājā rājan kasmān na jāyatām //
BKŚS, 2, 2.2 utsīdantīḥ prajā rājan nārhasi tvam upekṣitum //
BKŚS, 2, 3.2 kiṃ śocasi na śoko 'yam upāyaḥ kṣitirakṣaṇe //
BKŚS, 2, 4.2 nikṣiptakṣitirakṣas tu sarvam eva na muñcati //
BKŚS, 2, 6.1 na ced arthayamānānāṃ vacanaṃ naḥ kariṣyasi /
BKŚS, 2, 10.1 tasmin nārūḍhamātre ca samaṃ vikasitāḥ prajāḥ /
BKŚS, 2, 12.1 sarvavidyāvidā dharmaḥ kas tvayā nāvalokitaḥ /
BKŚS, 2, 25.2 viṣayān na niṣeveta dṛṣṭādṛṣṭāvirodhinaḥ //
BKŚS, 2, 47.2 sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam //
BKŚS, 2, 52.2 trasyadbhiḥ paruṣād vāpi mādṛk kasmān na yujyatām //
BKŚS, 2, 55.2 yasmāt vyāhartum ārabdhaḥ pratiṣiddho na kenacit //
BKŚS, 2, 58.2 kaścid āropyatām etad yasya necchasi jīvitam //
BKŚS, 2, 62.2 deva nonmattavākyāni gṛhyante paṭubuddhibhiḥ //
BKŚS, 2, 63.1 na ca kevalam unmatto brāhmaṇaś caiṣa mūḍhakaḥ /
BKŚS, 2, 63.2 tenāpi nayanoddhāraṃ naiva nigraham arhati //
BKŚS, 2, 74.2 śṛṇu rājan na kopaṃ ca pitṛvat kartum arhasi //
BKŚS, 2, 85.1 tayoktaṃ svayam eva tvaṃ kiṃ na karṣasi kandukam /
BKŚS, 2, 91.2 sabhāyām ānatāṅgāyāṃ na kaścid kiṃcid uktavān //
BKŚS, 3, 1.2 janyate sma na saṃtāpaḥ pārthive 'vantivardhane //
BKŚS, 3, 24.1 sa tasmai kathayāmāsa deva na jñāyate kutaḥ /
BKŚS, 3, 31.2 kanyāṃ varayituṃ yāmi nātmatulyāsti dūtikā //
BKŚS, 3, 37.1 cāṇḍālīsparśanaṃ rājā nārhatīty evamādibhiḥ /
BKŚS, 3, 37.2 na ca grāmeyakālāpais tvaṃ māṃ bādhitum arhasi //
BKŚS, 3, 41.2 sa buddhyāpi na yāti sma pratyakṣam api tāṃ smaran //
BKŚS, 3, 55.1 na śakyaḥ pratisaṃhartuṃ śāpavahnir mayāpy ayam /
BKŚS, 3, 63.1 yadi vijñāpayantīṃ māṃ nānyathā vaktum iṣyasi /
BKŚS, 3, 66.2 hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ //
BKŚS, 3, 74.1 sāvadat pālitā yena prajāḥ sarvā na bibhyati /
BKŚS, 3, 74.2 tasyaivorasi tiṣṭhantī bibhemīti na yujyate //
BKŚS, 3, 89.1 muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān /
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 4, 5.2 atyāsanno 'ticapalaḥ ko na dahyeta vahninā //
BKŚS, 4, 8.2 sulabhānto varaṃ śāpo dustaraṃ na tu pātakam //
BKŚS, 4, 9.2 smarer iti na ca nyāyyaṃ tām api smartum īdṛśi //
BKŚS, 4, 11.2 śrotuṃ yad ucitaṃ yasya sa tac chroṣyati netaraḥ //
BKŚS, 4, 15.2 kathayeyaṃ yadi guṇān na kathā kathitā bhavet //
BKŚS, 4, 24.2 sthitā na mṛgyamāṇāpi bahukṛtvaḥ prayacchati //
BKŚS, 4, 32.2 vahanasya punaḥ svāmī vipanna iti na śrutam //
BKŚS, 4, 37.2 na nikṣiptavatī śeṣam āryayā jñāpyatām iti //
BKŚS, 4, 39.2 ubhayor nobhayorvāpi yuktaṃ bhokṣyāmahe tadā //
BKŚS, 4, 65.2 phalakeṣu kṛtākrandair avakāśo na labhyate //
BKŚS, 4, 66.2 na labhyate sutaḥ paśya vaiparītyaṃ vidher iti //
BKŚS, 4, 79.2 na hi bhartrā na ca sutair bhavitavyaṃ tavedṛśaiḥ //
BKŚS, 4, 79.2 na hi bhartrā na ca sutair bhavitavyaṃ tavedṛśaiḥ //
BKŚS, 4, 81.1 na ca patyā vinā putrair bhavitavyaṃ yataḥ striyaḥ /
BKŚS, 4, 82.1 athāvocad asau deva yathāttha na tad anyathā /
BKŚS, 4, 90.2 na kaścid varayāmāsa varaḥ prāptavarām api //
BKŚS, 4, 91.1 na ca tāṃ somadatto 'pi kasmaicid aśubhām adāt /
BKŚS, 4, 101.2 narakaṃ tu na yāsyāmi strīmṛtyumṛtasaṃkulam //
BKŚS, 4, 105.1 devas tām avadan nedaṃ devatārādhanāt phalam /
BKŚS, 4, 111.1 sa ca tvām urvaśīrūpām eko drakṣyati nāparaḥ /
BKŚS, 4, 111.2 krīto yavāḍhakena tvam iti yāvan na vakṣyasi //
BKŚS, 4, 120.2 na kāṃcin na karoti sma mamājñāṃ ninditām api //
BKŚS, 4, 120.2 na kāṃcin na karoti sma mamājñāṃ ninditām api //
BKŚS, 4, 127.2 kaccit piṅgalikā nāsi kaś ca nāma yavāḍhakaḥ //
BKŚS, 4, 128.2 so 'pi saṃjātanirvedo na jāte kva palāyitaḥ //
BKŚS, 5, 4.1 na ca putrāṅgasaṃsparśāt sukhahetur anuttaraḥ /
BKŚS, 5, 5.2 dṛṣṭādṛṣṭasukhaprāpteḥ putrād anyan na kāraṇam //
BKŚS, 5, 9.2 kṛtaḥ kāle prayogo hi nāphalo jātu jāyate //
BKŚS, 5, 31.1 na caiṣa kevalaṃ dhanyas tena putreṇa pārthivaḥ /
BKŚS, 5, 88.1 lajjamānā yadā nāsau kathayāmāsa dohadam /
BKŚS, 5, 102.1 na cotkaṇṭhā tvayā kāryā svajane matsanāthayā /
BKŚS, 5, 115.2 na gantavyaṃ tvayā dūram etasmād āśramād iti //
BKŚS, 5, 123.1 satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ /
BKŚS, 5, 123.1 satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ /
BKŚS, 5, 123.1 satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ /
BKŚS, 5, 145.2 jagatpracalanācāryo nabhasvān api nācalat //
BKŚS, 5, 147.1 uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane /
BKŚS, 5, 159.2 rājann udayanaputraṃ na namaskartum arhasi //
BKŚS, 5, 162.2 na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām //
BKŚS, 5, 162.2 na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām //
BKŚS, 5, 162.2 na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām //
BKŚS, 5, 163.1 atha vā bhavatu svapnaḥ svapne 'pi na virudhyate /
BKŚS, 5, 169.1 tair uktaṃ na samādiṣṭā vasiṣṭhena vayaṃ tataḥ /
BKŚS, 5, 169.2 gacchāmo nāvatīryaiva svasti tubhyaṃ bhavatv iti //
BKŚS, 5, 176.1 yadā tu naivākathayal lajjayā nṛpatis tadā /
BKŚS, 5, 189.1 tena bravīmi nāsty eva duḥsaṃpādā kriyā nṛbhiḥ /
BKŚS, 5, 193.1 upāyam anyaṃ patayo bhavatīnāṃ na jānate /
BKŚS, 5, 199.2 asmākaṃ tu na yātāni gocaraṃ cakṣuṣām iti //
BKŚS, 5, 204.1 praṣṭavyaś ca tvayā nāhaṃ kīdṛśī sā guṇair iti /
BKŚS, 5, 207.2 bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ //
BKŚS, 5, 210.1 kāṣṭhabhāraśataṃ dagdhaṃ na ca svidyanti taṇḍulāḥ /
BKŚS, 5, 217.2 tavāpi śilpisiṃhasya tṛtīyasya na vidyate //
BKŚS, 5, 219.2 saṃmīyate sma nāṅgeṣu daridra iva kāmukaḥ //
BKŚS, 5, 237.2 na dadhāti sma śokāndhā bāhū ca skhaladaṅgadau //
BKŚS, 5, 239.2 na darśayāmi nanv evaṃ straiṇaṃ kimapi cāpalam //
BKŚS, 5, 240.2 vṛtā na labhate śāntim apaśyantī tam utsukā //
BKŚS, 5, 251.1 nedaṃ kasyacid ākhyeyaṃ śilpikasyetarasya vā /
BKŚS, 5, 256.2 na gṛhṇāti sma vakti sma gurur me labhatām iti //
BKŚS, 5, 261.1 mayā tu kathitaṃ tasmai na tasmai kathitaṃ mayā /
BKŚS, 5, 262.1 rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā /
BKŚS, 5, 282.2 nodyānam api gacchāmi kuto 'nālambanāṃ divam //
BKŚS, 5, 291.2 iṣṭasaṃprāptilambhaś ced nāsmābhiḥ śrutam īdṛśam //
BKŚS, 5, 319.1 na tathā vyasanenāsi pīḍitas tena tādṛśā /
BKŚS, 6, 5.2 āgataṃ cedivatsānām iti nāsīd viniścayaḥ //
BKŚS, 6, 25.2 mālatīmukulaṃ lakṣaṃ tan mātreṇaiva nāspṛśat //
BKŚS, 6, 29.1 yāvad yāvaddhi śāstrajñāḥ śāstrārthān na prayuñjate /
BKŚS, 7, 5.1 ehīti sā nṛpeṇoktā na atimantharavikramā /
BKŚS, 7, 20.2 dhvanināpi na taccakṣur ākṣiptaṃ nihitaṃ mayi //
BKŚS, 7, 28.2 na tyājyo bhavatā svāmī kadācid iti pārthivaḥ //
BKŚS, 7, 34.2 prātar bhojanavelāyāṃ na paśyāmi sma gomukham //
BKŚS, 7, 35.1 na cānena vinā mahyaṃ nirvāṇam api rocate /
BKŚS, 7, 37.1 yadi cātrāryaputrasya nāsti saṃpratyayas tataḥ /
BKŚS, 7, 38.2 āryaputra na tan mithyā yad āha marubhūtikaḥ //
BKŚS, 7, 44.2 kim arthaṃ cāham svastho na hy ahaṃ marubhūtikaḥ //
BKŚS, 7, 55.1 uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ /
BKŚS, 7, 57.2 yā nāgavanayātreti na kvacin na vikathyate //
BKŚS, 7, 57.2 yā nāgavanayātreti na kvacin na vikathyate //
BKŚS, 7, 58.1 etāvantaṃ ca sā kālaṃ yuṣmabhyaṃ na prakāśitā /
BKŚS, 7, 60.2 granthabhīroś ca sidhyanti na śāstrāṇi tapāṃsi ca //
BKŚS, 7, 62.2 tato yāta nirāśaṅkā nāsti ced āsyatām iti //
BKŚS, 7, 67.1 tato hariśikhenoktaṃ na me gamanam īpsitam /
BKŚS, 7, 72.2 rakṣataś cāniyuktasya doṣam andha na paśyasi //
BKŚS, 7, 74.1 yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti /
BKŚS, 7, 74.2 tadāśayaparīkṣārtham api cet tan na duṣyati //
BKŚS, 7, 75.2 praśnānugraham arhanti nedṛśakūṭamantriṇaḥ //
BKŚS, 7, 77.1 sukhaṃ naḥ sevituṃ kālo na ṣāḍguṇyakadarthanām /
BKŚS, 7, 80.2 yuktasac cānukūlaṃ ca vacaḥ kasmai na rocate //
BKŚS, 8, 17.2 na jānāmi sma kenāpi taṃ baddhaṃ vandanāñjalim //
BKŚS, 8, 25.1 nātidūram atikramya kṛcchrāl labdhāntarāḥ pathi /
BKŚS, 8, 37.1 nailahāridrakausumbhavāsorāśim adāpayat /
BKŚS, 8, 39.1 vijñātāsmadabhiprāyo na nivarteta yad vayam /
BKŚS, 8, 40.2 nighnanto ghātayantaś ca na tṛptim alabhāmahi //
BKŚS, 8, 44.1 tais tu senāpatiḥ pṛṣṭo na dṛṣṭāḥ kaiścid īdṛśāḥ /
BKŚS, 8, 45.1 tenoktam aham apy etān na jānāmi pitā tu me /
BKŚS, 8, 47.1 na ceśvaraśareṇāpi tripurendhanadāhinā /
BKŚS, 8, 53.1 mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ /
BKŚS, 9, 14.2 nety ukte tena dṛṣṭvā tu pulinaṃ gomukho 'bravīt //
BKŚS, 9, 17.1 tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu /
BKŚS, 9, 22.1 na spṛśanti bhuvaṃ devāḥ sthūlatvād yakṣarakṣasām /
BKŚS, 9, 26.2 śatrau na śatruṃ puline ramaṇīye 'vatārayet //
BKŚS, 9, 27.2 na vidyāsiddhim āptvāpi jāyante paṅguvṛttayaḥ //
BKŚS, 9, 29.2 mālatīkusumair vāsam avakīrṇaṃ na paśyasi //
BKŚS, 9, 30.1 ramaṇīyatarāṃ caiṣāṃ na tyakṣyati sa nimagnām /
BKŚS, 9, 35.2 ayaṃ nāgarako yasmād atikramya na gacchati //
BKŚS, 9, 45.2 pracchannaṃ ramaṇīyaṃ ca na hīdaṃ tyāgam arhati //
BKŚS, 9, 46.1 na cāpi darśanaṃ yuktam āsīnasya yathāsukham /
BKŚS, 9, 48.2 nāsty asāv atra kāmīti saśiraḥkampam uktavān //
BKŚS, 9, 49.2 idānīm api nāstīti sarvathonmattako bhavān //
BKŚS, 9, 50.2 śikhaṇḍimithunaṃ kasmān mūkam andha na paśyasi //
BKŚS, 9, 59.2 nātidūram atikramya kvacit tuṅgatarau vane //
BKŚS, 9, 62.1 gomukhas tv abravīn naite kenacil lohaśaṅkavaḥ /
BKŚS, 9, 70.2 āmeti ca mayā prokte tenoktaṃ na sa mānuṣaḥ //
BKŚS, 9, 73.1 kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā /
BKŚS, 9, 75.2 svāminaṃ yan na paśyāmi bhaviṣyacakravartinam //
BKŚS, 9, 76.2 evaṃ muñcāmi bhūyas tān na cet paśyatu mām iti //
BKŚS, 9, 81.2 nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā //
BKŚS, 9, 86.1 so 'haṃ saṃvardhitas tena nāsti tad yan na śikṣitam /
BKŚS, 9, 86.1 so 'haṃ saṃvardhitas tena nāsti tad yan na śikṣitam /
BKŚS, 9, 88.1 tenoktaṃ cakravartitvaṃ na te paśyāmi putraka /
BKŚS, 9, 99.2 na jānāmi kva yāmīti cakitaḥ saha kāntayā //
BKŚS, 9, 102.2 tasmād āptopadeśo 'yaṃ na nāgarakatā mama //
BKŚS, 9, 105.2 na gṛhītābruvaṃ cainam anugaccha priyām iti //
BKŚS, 10, 13.2 tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ //
BKŚS, 10, 13.2 tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ //
BKŚS, 10, 14.1 anyo 'py asti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ /
BKŚS, 10, 15.2 uttamā madhyamā hīnāś caturthās tu nakecana //
BKŚS, 10, 16.2 adhamān kathayiṣyāmi bhavantas tu nakecana //
BKŚS, 10, 20.1 tenoktaṃ dṛḍhamūḍho 'si na kiṃcid api budhyase /
BKŚS, 10, 20.2 na hi prabhutvamātreṇa bhavaty uttamakāmukaḥ //
BKŚS, 10, 22.2 te nakecana bhaṇyante ye na kāmyā na kāminaḥ //
BKŚS, 10, 22.2 te nakecana bhaṇyante ye na kāmyā na kāminaḥ //
BKŚS, 10, 22.2 te nakecana bhaṇyante ye na kāmyā na kāminaḥ //
BKŚS, 10, 23.2 nakecana bhavantas tu yena nirlakṣaṇā iti //
BKŚS, 10, 26.2 na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate //
BKŚS, 10, 26.2 na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate //
BKŚS, 10, 36.1 na ca pṛṣṭā mayā devī sasaṃdehe 'pi cetasi /
BKŚS, 10, 42.2 na tu saṃbhāvayāmy etān kuśalair aparīkṣitān //
BKŚS, 10, 48.1 na caikam api paśyāmi yuktaṃ cetasyalakṣaṇaiḥ /
BKŚS, 10, 50.1 āgatyāryākṛtim amuṃ nirdākṣiṇyaṃ na paśyasi /
BKŚS, 10, 51.2 ya evam anunīto 'pi rathaṃ nāroḍhum icchati //
BKŚS, 10, 56.2 vihantum aham etasya necchām icchāmi dantinaḥ //
BKŚS, 10, 58.1 avocam atha yantāraṃ na nāma yadi necchati /
BKŚS, 10, 58.1 avocam atha yantāraṃ na nāma yadi necchati /
BKŚS, 10, 69.1 sametya pūrvaṃ na svapyāt suptaṃ ca na parityajet /
BKŚS, 10, 69.1 sametya pūrvaṃ na svapyāt suptaṃ ca na parityajet /
BKŚS, 10, 74.1 tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam /
BKŚS, 10, 74.2 na ca darśanamātreṇa kaścid bhavati doṣavān //
BKŚS, 10, 82.1 kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi /
BKŚS, 10, 110.1 neśvareṇa ca dharmeṇa na pradhānena nāṇubhiḥ /
BKŚS, 10, 110.1 neśvareṇa ca dharmeṇa na pradhānena nāṇubhiḥ /
BKŚS, 10, 110.1 neśvareṇa ca dharmeṇa na pradhānena nāṇubhiḥ /
BKŚS, 10, 110.2 na ca kālasvabhāvādyais tādṛśī sukarākṛtiḥ //
BKŚS, 10, 132.2 mayāsanne niviṣṭā sā manāg api na lakṣitā //
BKŚS, 10, 136.1 sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā /
BKŚS, 10, 137.2 na yuktam ananujñātaiḥ preṣyair āsannam āsitum //
BKŚS, 10, 143.1 karaṇāny asvatantrāṇi na jāne kīdṛśaṃ manaḥ /
BKŚS, 10, 147.2 paracittajñatā yasmān nāsti rāgavatām iti //
BKŚS, 10, 153.2 saṃkṣiptavastu ramye 'rthe na kadācid virajyate //
BKŚS, 10, 157.2 vijñāpyam asti me kiṃcit tac ca nādyety abhāṣata //
BKŚS, 10, 167.1 na kiṃcid api sāvocan mayā pṛṣṭāsakṛd yadā /
BKŚS, 10, 177.2 bhartṛdārikayā kaścit smaryate na vimānitaḥ //
BKŚS, 10, 180.1 na cemaṃ gomukhād anyaḥ śrotum ālāpam arhati /
BKŚS, 10, 198.1 tayoktam ananujñātaiḥ putri gantuṃ na labhyate /
BKŚS, 10, 204.1 yā sakhībhir vinā nidrāṃ naiva labdhavatī purā /
BKŚS, 10, 204.2 tasyās tā eva nighnanti nidrām iti na badhyate //
BKŚS, 10, 214.1 yad etad ucyate loke sarvathā na tad anyathā /
BKŚS, 10, 216.2 svāminyā vayam āyāte kasmin nābhyantarīkṛtāḥ //
BKŚS, 10, 223.1 dahane 'pi vasann antar na dahaty araṇīṃ sa tu /
BKŚS, 10, 228.1 kiṃ tu tvāravatā śakyaṃ na labdhaṃ phalam īpsitam /
BKŚS, 10, 239.2 na nivedayate tubhyaṃ svārthabhraṃśaviśaṅkayā //
BKŚS, 10, 240.1 nopāyam aparaṃ dṛṣṭvā prayuktaṃ bhartṛdārikā /
BKŚS, 10, 245.1 nāsty eva ca mamāyāsaḥ śaratkāntyunmanā yataḥ /
BKŚS, 10, 247.1 sābravīn na nasaṃbhāvyam idaṃ nāgarake tvayi /
BKŚS, 10, 264.1 ayatnopanatā ceyaṃ na pratyākhyātum arhati /
BKŚS, 10, 265.2 na hy āśīviṣadagdha antrāḥ kṣamante divasān iti //
BKŚS, 10, 270.2 na samākramya mṛdnāti tāvad darśaya tām iti //
BKŚS, 11, 9.1 nānugantum alaṃ rambhā nṛttam asyāḥ samenakā /
BKŚS, 11, 12.1 tenoktam icchayā gantum āgantuṃ vā na labhyate /
BKŚS, 11, 16.1 na ceyaṃ śakyate jetum alaṃ vaḥ śaṅkayā yataḥ /
BKŚS, 11, 21.2 na hy ādeśam upekṣante tvādṛśā mādṛśām iti //
BKŚS, 11, 22.2 śraddhāsyati na me vākyaṃ vipralabdhā hi sā mayā //
BKŚS, 11, 26.2 vihanyād api naḥ kāryaṃ tasmād eṣa na yujyate //
BKŚS, 11, 27.2 tasmād evaṃvidhe kārye niyogaṃ nāyam arhati //
BKŚS, 11, 31.2 na spraṣṭavyo na saṃbhāṣyo gomukhaḥ pāpavān iti //
BKŚS, 11, 31.2 na spraṣṭavyo na saṃbhāṣyo gomukhaḥ pāpavān iti //
BKŚS, 11, 35.1 vandamāno yadā kopāt svāminyā nābhinanditaḥ /
BKŚS, 11, 40.2 tvam icchasi jayaṃ yasyāḥ kim asau na parājitā //
BKŚS, 11, 42.2 kadācid itarāṃ naiva paśyed vṛttakutūhalaḥ //
BKŚS, 11, 44.2 norvaśīm api paśyet saḥ kuto madanamañjukām //
BKŚS, 11, 46.1 na suyāmunadantāyāḥ śakyaḥ kartuṃ parābhavaḥ /
BKŚS, 11, 51.2 na hi vatseśvarāsannāḥ śrūyante strīsuhṛddruhaḥ //
BKŚS, 11, 52.2 tat kṣamasva na hi svāsthā bādhante tvādṛśām iti //
BKŚS, 11, 54.2 koṭiḥ kim iti nānītā na hi te kṣīṇamṛttikāḥ //
BKŚS, 11, 54.2 koṭiḥ kim iti nānītā na hi te kṣīṇamṛttikāḥ //
BKŚS, 11, 55.2 na hy ārabhyamahākāryāḥ pramādyanti sacetasaḥ //
BKŚS, 11, 68.1 na nāgarakatāṃ prāptum upadeśena śakyate /
BKŚS, 11, 85.2 yadā noktavatī kiṃcit tadānyā dārikābravīt //
BKŚS, 11, 86.2 gaṇikāśabdadoṣas tu nainām adyāpi muñcati //
BKŚS, 12, 3.2 kiṃkāraṇaṃ vadhūr adya nāsmān āyāti vanditum //
BKŚS, 12, 4.1 bhrātrā te kiṃ na muktaiva na vādyāpi vibudhyate /
BKŚS, 12, 4.1 bhrātrā te kiṃ na muktaiva na vādyāpi vibudhyate /
BKŚS, 12, 5.2 nāsti naḥ svāminīty uktvā devyor nipatitā puraḥ //
BKŚS, 12, 7.2 kathaṃ jānāsi nāstīti pṛṣṭācaṣṭa niśāmyatām //
BKŚS, 12, 10.2 na kvacic ca vicinvatyaḥ paśyāmaḥ svāminīm iti //
BKŚS, 12, 19.2 na punar dīyate tāvad bālikā śaiśavād iti //
BKŚS, 12, 22.1 sarvathā dṛśyate neha devī madanamañjukā /
BKŚS, 12, 33.2 anāthāpi na vaḥ kācit kenacit paribhūyate //
BKŚS, 12, 34.2 nāsty asau yo na cāsmābhir īkṣitaś cāracakṣuṣā //
BKŚS, 12, 34.2 nāsty asau yo na cāsmābhir īkṣitaś cāracakṣuṣā //
BKŚS, 12, 35.1 ākāśe tu na me prajñā kramate divyagocare /
BKŚS, 12, 54.1 nāṣṭāvakrasya duhitā sāvitrī tena cintitā /
BKŚS, 12, 55.2 balena tapasā yasya na samāno bhaviṣyati //
BKŚS, 12, 60.1 tadāyaṃ mohasaṃkalpo na hi saṃkalpajanmanaḥ /
BKŚS, 12, 62.2 anviṣyanto bhramāma sma na cāpaśyāma tatra tām //
BKŚS, 12, 68.2 tvaritaṃ gamyatāṃ yasmān nārtaḥ kālam udīkṣate //
BKŚS, 12, 72.2 vanadevatayodyānaṃ sakalaṃ na vijṛmbhitam //
BKŚS, 12, 78.2 āyācitaṃ tu yakṣāya na mayā pratiyācitam //
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 12, 84.2 yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ //
BKŚS, 13, 6.2 nāhaṃ sevitum icchāmi kiṃ punar vyasanaṃ mahat //
BKŚS, 13, 10.1 sābravīd vyaktam adyāpi na jānītha rasaṃ punaḥ /
BKŚS, 13, 20.2 pānaṃ sādhu na paśyāmi kiṃ punar mantriṇām iti //
BKŚS, 13, 27.1 tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam /
BKŚS, 13, 38.2 yuṣmābhiḥ sukhasuptāhaṃ na draṣṭavyety abhāṣata //
BKŚS, 13, 41.2 na yuktaṃ sukhasuptasya śatror api nibodhanam //
BKŚS, 13, 42.2 pratibodhya jalaṃ yāce taddhi me na virūpyate //
BKŚS, 13, 44.2 mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi //
BKŚS, 13, 45.1 yasmād anyatamāpy āsāṃ lakṣaṇair nopapadyate /
BKŚS, 13, 48.1 abravīc ca na kartavyam aryaputreṇa sāhasam /
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 14, 20.2 na nivṛttā yadā devī tadopāyaṃ prayuktavān //
BKŚS, 14, 21.2 na me sampādayaty ājñām aho dharmaḥ satām iti //
BKŚS, 14, 33.1 tayoktaṃ nāsti me śaktir gantum ākāśavartmanā /
BKŚS, 14, 41.2 gurukāryakriyāvyagraṃ kiṃ na paśyasi mām iti //
BKŚS, 14, 52.2 abravīn mantriṇau nāyaṃ mama tātaḥ sa vegavān //
BKŚS, 14, 68.2 rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī //
BKŚS, 14, 90.2 api notsahate draṣṭuṃ kuta eva niṣevitum //
BKŚS, 14, 102.1 tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate /
BKŚS, 14, 103.2 kulavidyādhanair yaś ca tuṅgair api na mādyati //
BKŚS, 14, 107.2 vidyādharanarendraḥ syād uta na syād asāv iti //
BKŚS, 14, 108.2 dūtikā matsamā nāsti svayam eva vrajāmy ataḥ //
BKŚS, 14, 114.1 gatvā cāgaccha doleva na sthātavyaṃ kvacic ciram /
BKŚS, 14, 120.1 na draṣṭavyāsmi supteti pratiṣiddhāḥ stha yan mayā /
BKŚS, 14, 123.1 āsīc ca mama na nyāyyaṃ praiṣaṇīyajanocitam /
BKŚS, 14, 124.2 na hi tāmraśikhaṇḍānām adyāpi sphurati dhvaniḥ //
BKŚS, 15, 1.2 prabhāte mām avandanta na tu vegavataḥ sutām //
BKŚS, 15, 4.2 vandyalakṣaṇayuktāṃ yo vandyām api na vandate //
BKŚS, 15, 5.1 bhaṇa kena na pūjyeyaṃ yā naḥ pūjyena pūjitā /
BKŚS, 15, 12.2 kasyāścid api nāsmābhir dṛṣṭaḥ pariṇayotsave //
BKŚS, 15, 29.1 vyāhṛtā vacanaṃ nādād agād ālambitāṃśukā /
BKŚS, 15, 35.1 gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ /
BKŚS, 15, 48.2 tām adyāpi na paśyāmi prāpyāpi śriyam īdṛśam //
BKŚS, 15, 55.2 śūro 'ham iti bhāryāyāḥ pādasthānaṃ na muktavān //
BKŚS, 15, 62.1 mayoktaṃ yasya yasyāś ca pānaṃ saha na duṣyati /
BKŚS, 15, 72.1 devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate /
BKŚS, 15, 73.1 śatruhaste gatasyāpi kṣatriyasya na śobhate /
BKŚS, 15, 97.2 nipatanti na nistriṃśāḥ śūrāṇāṃ tvādṛśām iti //
BKŚS, 15, 112.1 tasmān naivātinirbandhān nivartante sma te yadā /
BKŚS, 15, 115.1 kuberasyāpi kiṃ nāsti tena te gurudakṣiṇām /
BKŚS, 15, 117.2 lobhanīyam idaṃ dravyaṃ na parityāgam arhati //
BKŚS, 15, 120.2 na hi svārtheṣu muhyanti buddhayas tvādṛśām iti //
BKŚS, 15, 122.1 tenoktaṃ ninditaṃ kurvan na kaścin na nivāryate /
BKŚS, 15, 122.1 tenoktaṃ ninditaṃ kurvan na kaścin na nivāryate /
BKŚS, 15, 122.2 pitāpi hi viṣaṃ khādan naiva putrair upekṣyate //
BKŚS, 15, 124.1 anāryapriyam āryeṇa na kāryaṃ kāryam īdṛśam /
BKŚS, 15, 128.1 jalam atrāsti nāstīti saṃdehavinivṛttaye /
BKŚS, 15, 138.2 na dṛṣṭāv evamākārau sagoyūthau dvijāv iti //
BKŚS, 15, 139.1 tenoktaṃ na mayā dṛṣṭau tau mahāpāpakāriṇau /
BKŚS, 15, 140.1 praṣṭavyāv api na kṣudrau draṣṭavyāv api na tvayā /
BKŚS, 15, 140.1 praṣṭavyāv api na kṣudrau draṣṭavyāv api na tvayā /
BKŚS, 15, 142.2 tādṛśā eva jānanti sādhavaṃ na bhavādṛśāḥ //
BKŚS, 15, 149.1 tathāham api tām iṣṭiṃ kiṃ na kuryāṃ manomayīm /
BKŚS, 15, 152.2 na tu pratyupakārāśā rujājarjaritaṃ dhṛtam //
BKŚS, 15, 158.1 tāvat sarojajalajadhvajavajralakṣmyā tvatpādapaṅkajayugaṃ na namāmi yāvat /
BKŚS, 15, 158.2 śatror galadgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa //
BKŚS, 16, 2.2 na pṛcchāmi sma panthānaṃ deśaṃ nagaram eva vā //
BKŚS, 16, 5.1 kaṃcic cādhvānam ākramya deśe nātighanadrume /
BKŚS, 16, 11.1 athavā kiṃ na etena mahātmāno hi mādṛśaiḥ /
BKŚS, 16, 16.2 viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam //
BKŚS, 16, 21.1 vīṇāvyāsaktacittatvāt paśyati sma na mām asau /
BKŚS, 16, 21.2 avakṣiptaṃ hi dṛśyāni manaḥ paśyati nekṣaṇe //
BKŚS, 16, 26.2 tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate //
BKŚS, 16, 27.2 agrato bhāvitaṃ deśaṃ nābuddhvā samprapadyate //
BKŚS, 16, 28.2 na jñātā pathikeneti duḥśliṣṭam iva dṛśyate //
BKŚS, 16, 33.1 cintitaṃ ca mayā rātrau na me yakṣyā prayojanam /
BKŚS, 16, 35.1 tenoktaṃ na na saṃbhāvyā yakṣarakṣaḥsu caṇḍatā /
BKŚS, 16, 35.1 tenoktaṃ na na saṃbhāvyā yakṣarakṣaḥsu caṇḍatā /
BKŚS, 16, 35.2 paścāt tāpagṛhītā tu na sā yuṣmān vimokṣyati //
BKŚS, 16, 43.2 ciraṃjīvadbhir āścaryaṃ pṛthivyāṃ kiṃ na dṛśyate //
BKŚS, 16, 73.2 nāyaṃ vipraḥ kathaṃ vipraḥ pradviṣyād ghṛtapāyasam //
BKŚS, 16, 83.2 abhiprāyeṇa kenāpi na kasmaicit prayacchati //
BKŚS, 16, 86.2 na kaścid yo na campāyāṃ vīṇayonmattakaḥ kila //
BKŚS, 16, 86.2 na kaścid yo na campāyāṃ vīṇayonmattakaḥ kila //
BKŚS, 16, 88.2 na cāpi vīṇayā kaścid anugacchati tām iti //
BKŚS, 16, 93.2 utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam //
BKŚS, 17, 2.2 draṣṭuṃ gandharvadatteti tena coktaṃ na śakyate //
BKŚS, 17, 3.1 agāndharveṇa sā draṣṭuṃ devenāpi na śakyate /
BKŚS, 17, 8.2 apūjayan mayā cāsau na draṣṭum api pāritaḥ //
BKŚS, 17, 11.2 na ca pārayate dātuṃ dāridryāt kākaṇīm api //
BKŚS, 17, 12.2 na cāsminn ekam apy asti yady asti pratipadyatām //
BKŚS, 17, 15.2 patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale //
BKŚS, 17, 18.1 na yakṣīkāmuko mandaḥ śakyaḥ śikṣayituṃ mayā /
BKŚS, 17, 18.2 vīṇāgrahaṇam apy eṣa na jānāti sukhaiditaḥ //
BKŚS, 17, 19.1 na nāma svayam etena yadi vīṇā na vāditā /
BKŚS, 17, 19.1 na nāma svayam etena yadi vīṇā na vāditā /
BKŚS, 17, 19.2 ālekhyavādakāḥ ke 'pi na dṛṣṭ naṣṭadṛṣṭinā //
BKŚS, 17, 55.2 kruddhayā mugdhayā vāpi yayā svārtho na cetitaḥ //
BKŚS, 17, 59.2 sphuraddivyaprabhāvāt tu na vidma kiṃmayair iti //
BKŚS, 17, 74.2 na yakṣīkāmukād anyaṃ prāpnuyād bhartṛdārikā //
BKŚS, 17, 76.2 ayaṃ nāsulabhībhūtaḥ śulkadoṣān na labhyate //
BKŚS, 17, 76.2 ayaṃ nāsulabhībhūtaḥ śulkadoṣān na labhyate //
BKŚS, 17, 92.2 tādṛśaṃ yadi vijñānaṃ bhavet kiṃ na bhaved iti //
BKŚS, 17, 106.1 aśeṣair na ca kartavyā paripāṭir apārthikā /
BKŚS, 17, 109.1 sa yadā kampitaśirā necchati sma tadāparaḥ /
BKŚS, 17, 117.2 svargān nānyatra gāndhāra ity āhur nāradādayaḥ //
BKŚS, 17, 118.1 tena yo 'yaṃ na jānāti na ced abhyupagacchati /
BKŚS, 17, 118.1 tena yo 'yaṃ na jānāti na ced abhyupagacchati /
BKŚS, 17, 124.1 tatas tam uktavān asmi kim idaṃ na tvayā śrutam /
BKŚS, 17, 127.1 yatra cāmī na lajjante salajjāḥ suhṛdas tava /
BKŚS, 17, 130.2 aparānīyatām ārya naitāṃ spṛśati mādṛśaḥ //
BKŚS, 17, 134.2 karaśākhāś ca no jātā na ca saṃbhāvanedṛśī //
BKŚS, 17, 155.2 gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi //
BKŚS, 17, 158.2 svabhyastaguṇavaiphalyaṃ guṇinaḥ kān na tāpayet //
BKŚS, 17, 169.2 pariṇetuṃ na me yuktam asavarṇām imām iti //
BKŚS, 17, 174.1 kiṃ tu saṃbhāvyate nāyam asaṃbaddhaṃ prabhāṣitum /
BKŚS, 17, 175.1 agrajo 'varajāṃ bhāryāṃ svīkurvan na praduṣyati /
BKŚS, 17, 176.1 pratyākhyānaṃ ca nitarām iyaṃ nārhati ninditam /
BKŚS, 17, 178.1 na cāvaśyaparigrāhyā kumārī ciram arhati /
BKŚS, 18, 4.2 nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi //
BKŚS, 18, 4.2 nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi //
BKŚS, 18, 13.2 pitarau suhṛdo dārā na kaścin nākulīkṛtaḥ //
BKŚS, 18, 13.2 pitarau suhṛdo dārā na kaścin nākulīkṛtaḥ //
BKŚS, 18, 20.1 na cāpi svārthasiddhyarthaṃ mayā tvaṃ vipralabhyase /
BKŚS, 18, 21.2 anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ //
BKŚS, 18, 23.1 yadi pītaṃ na vā pītaṃ svadārasahitair madhu /
BKŚS, 18, 27.2 nekṣyate pratiṣedhāt sā katham evaṃ viḍambyate //
BKŚS, 18, 29.2 na yāsyāmi na dhāsyāmi dāraiḥ saha sabhām iti //
BKŚS, 18, 29.2 na yāsyāmi na dhāsyāmi dāraiḥ saha sabhām iti //
BKŚS, 18, 44.2 na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ //
BKŚS, 18, 45.2 paramāṇupramāṇo 'pi bindur aṃśo na jāyate //
BKŚS, 18, 48.1 etāvad eva tatrāsīn nātiriktam iti bruvan /
BKŚS, 18, 49.2 haret sarvasvam asmākaṃ tasmāt tasmai na dīyate //
BKŚS, 18, 50.1 kiṃtu rasyatarāsvādaṃ na ca madyaṃ yatas tataḥ /
BKŚS, 18, 51.2 na ca madyam iti śrutvā pītavān asmi tan madhu //
BKŚS, 18, 52.2 lakṣyate na hi sādṛśyam etasya madhurādibhiḥ //
BKŚS, 18, 53.1 na cāhaṃ ṣaḍbhir ārabdhaḥ saṃhatya madhurādibhiḥ /
BKŚS, 18, 59.2 varṇyamānāpi nāsmābhiḥ kadācit pramadā śrutā //
BKŚS, 18, 60.1 tatas tām abravaṃ sāmnā bhadre yadi na duṣyati /
BKŚS, 18, 78.1 mayālambitahastaṃ tvāṃ na kaścid api paśyati /
BKŚS, 18, 80.2 na dṛśyate sānudāsaḥ kva nu yāto bhaved iti //
BKŚS, 18, 81.1 apareṇoktam āścaryam adṛṣṭaṃ kiṃ na paśyasi /
BKŚS, 18, 89.2 jñātakāntāsavasvādo na tebhyaḥ kupito 'bhavam //
BKŚS, 18, 91.2 na prāṇimi vinā tasmād dhiṅ nikṛṣṭaṃ ca mām iti //
BKŚS, 18, 101.2 na hi vānaraśāvasya yuktā syandanadhuryatā //
BKŚS, 18, 103.2 na hi vedam adhīyānaḥ śūdraḥ sadbhiḥ praśasyate //
BKŚS, 18, 104.1 sadoṣam api na tyājyaṃ sahajaṃ karma sādhubhiḥ /
BKŚS, 18, 105.2 na tu śokopataptāyā gaṇikāyāḥ sabhājanam //
BKŚS, 18, 116.1 na vartate sakṛt pātum atas triḥ pīyatām iti /
BKŚS, 18, 127.2 sarvajñānām api trāsāt prasaranti na pāṇayaḥ //
BKŚS, 18, 140.2 bhadra sarvaṃ na jānāmi tat tvam ākhyāyatām iti //
BKŚS, 18, 141.1 tenoktam īdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ /
BKŚS, 18, 158.2 gāḍhanidrāprasupteva nākampata na cāśvasīt //
BKŚS, 18, 158.2 gāḍhanidrāprasupteva nākampata na cāśvasīt //
BKŚS, 18, 170.2 gṛham mayā praveṣṭavyaṃ na praveṣṭavyam anyathā //
BKŚS, 18, 182.1 athavā naiva śocyo 'yam avipannamahādhanaḥ /
BKŚS, 18, 189.2 bhavatā ca na saṃbhuktam etad asmād anarthakam //
BKŚS, 18, 196.2 bhānoḥ svarbhānunā grāsaḥ kasya nekṣaṇagocaraḥ //
BKŚS, 18, 204.2 na nayeyaṃ yadi svargaṃ gaccheyaṃ nirayaṃ tataḥ //
BKŚS, 18, 213.2 tat prayāgagatenāpi na pāpam apacīyate //
BKŚS, 18, 223.1 iti saṃpṛcchamānāya yadā mahyaṃ na kaścana /
BKŚS, 18, 226.2 gṛhaṃ hi gaṅgadattasya na pṛcchanti yathāsthitāḥ //
BKŚS, 18, 227.1 paurṇamāsīśaśāṅkasya yo na jānāti maṇḍalam /
BKŚS, 18, 227.2 na sa jānāti dhūrto vā gaṅgadattasya mandiram //
BKŚS, 18, 241.2 etat sahastapādāya mādṛśe nopadiśyate //
BKŚS, 18, 246.2 tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam //
BKŚS, 18, 253.1 kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā /
BKŚS, 18, 261.2 na hi rūpaṃ mayā dṛṣṭaṃ nāryāḥ kasyāścid īdṛśam //
BKŚS, 18, 265.1 bhoḥ sādho mā bhavat te bhīr nāhaṃ naktaṃcarāṅganā /
BKŚS, 18, 274.1 atha nātisamīpasthaḥ paritrastaḥ parastriyāḥ /
BKŚS, 18, 281.1 athavā na kalājālaṃ jālaṃ veda sa kevalam /
BKŚS, 18, 285.2 na tasyai nirdayenāpi sindhunā dattam antaram //
BKŚS, 18, 327.1 anyac cāsiddharātro 'haṃ kiṃ ca potaṃ na paśyasi /
BKŚS, 18, 342.2 tat kiṃ parīkṣitaṃ tāsāṃ yā na dṛṣṭāḥ parīkṣakaiḥ //
BKŚS, 18, 372.1 tenāpi tac ciraṃ dṛṣṭvā na jānāmīti bhāṣite /
BKŚS, 18, 374.2 naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām //
BKŚS, 18, 381.2 ajānan kākinīty anyo na kiṃcid iti cāparaḥ //
BKŚS, 18, 386.2 dharmeṇaiva ca māṃ kaścin na parīkṣām akārayat //
BKŚS, 18, 396.2 rakṣomukto hi nāśvasyāt ko vā dṛṣṭvā narān naraḥ //
BKŚS, 18, 400.1 mayoktaṃ sānudāsākhyo vaṇik tatra na vidyate /
BKŚS, 18, 401.2 gaṅgadatto guṇān yasya na na veda bhavān api //
BKŚS, 18, 401.2 gaṅgadatto guṇān yasya na na veda bhavān api //
BKŚS, 18, 402.1 ye guṇān na vidus tasya sadvīpāt prāṅmahodadheḥ /
BKŚS, 18, 402.2 vyāpinyā kīrtitān kīrtyā na jātās te 'thavā mṛtāḥ //
BKŚS, 18, 407.2 na tv apūrṇapratijñena mātur ānanam īkṣitum //
BKŚS, 18, 411.2 campāyāṃ tāmraliptyāṃ ca jīvitavyaṃ na kenacit //
BKŚS, 18, 419.1 te 'tha māṃ śibikārūḍhaṃ nātidīrghaiḥ prayānakaiḥ /
BKŚS, 18, 421.1 vyāsenāpi na śakyo 'sau vyāsenākhyātum utsavaḥ /
BKŚS, 18, 422.1 tiṣṭhantu tāvad akalaṅkakuṭumbidārāḥ śītāṃśubhāsvadanilair api ye na dṛṣṭāḥ /
BKŚS, 18, 426.2 asārathāv iva rathe dhruvaṃ yan na bravīmi tat //
BKŚS, 18, 441.2 atha vā svayam evaināṃ suhṛdaḥ kiṃ na paśyatha //
BKŚS, 18, 458.1 na mahāsaṃkaṭād asmān mārgād utkramya vidyate /
BKŚS, 18, 458.2 chāgapaṅkter avasthānaṃ na nivartitum antaram //
BKŚS, 18, 460.2 na parābhāvyate yāvad apareṇa pareṇa saḥ //
BKŚS, 18, 471.2 śākhāchedena nocchedam atyantaṃ kartum arhasi //
BKŚS, 18, 479.1 na cāpi rakṣituṃ kṣudram ātmānaṃ dustyajaṃ tyajet /
BKŚS, 18, 485.2 śarīravedanā nāsti dehināṃ hi kṣudhāsamā //
BKŚS, 18, 497.2 uktaṃ nāsau tvayā muktaḥ prāṇair muktaḥ priyair iti //
BKŚS, 18, 510.2 apuṣpaḥ phalahīno vā yatraiko 'pi na pādapaḥ //
BKŚS, 18, 522.2 tat kīrtitam anenādya na kadācid api śrutam //
BKŚS, 18, 524.2 nāmamātrakathā nāti citraṃ hi tapasaḥ phalam //
BKŚS, 18, 539.1 ekā tu na gatā tāsām aṅkam āropya tāṃ muniḥ /
BKŚS, 18, 550.1 yadā nāśakad ākraṣṭum abdair bahutithair api /
BKŚS, 18, 566.2 āyuṣman na hiraṇmayyaḥ śilā eva hi tāḥ śilāḥ //
BKŚS, 18, 573.2 na hi sāgarajanmā śrīḥ śrīpater anyam arhati //
BKŚS, 18, 587.2 svapne 'pi na narair dṛṣṭā samṛddhiḥ kaiścid apy asau //
BKŚS, 18, 612.2 paurair harṣakṛtotsāhair na kṣuṇṇaḥ katham apy aham //
BKŚS, 18, 620.1 vāṅmātreṇāpi yat satyaṃ na sā saṃmānitā mayā /
BKŚS, 18, 630.2 vipannavahanaḥ kaṣṭe na tu kṣārāmbudhāv iti //
BKŚS, 18, 632.2 vakṣaḥsthāpi satī nāsau dorbhyām āliṅgitā mayā //
BKŚS, 18, 645.2 balāv iva mahīpāle balirājyaṃ na durlabham //
BKŚS, 18, 649.2 smṛtvā mithyātiraskāraṃ na tiraskāram arhati //
BKŚS, 18, 662.2 na śakyate yad ākhyātuṃ pulindaiḥ kila tat kṛtam //
BKŚS, 18, 680.2 āpannapriyadārāṇāṃ naiṣa dharmaḥ satām iti //
BKŚS, 18, 686.2 tathā yathā priyatamau nāsmaraṃ pitarāv api //
BKŚS, 18, 701.2 pitrā tulyo bhavatv eṣa śāpo nāśaṃsitas tava //
BKŚS, 19, 6.2 eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti //
BKŚS, 19, 6.2 eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti //
BKŚS, 19, 17.2 vihantā sarvasiddhīnāṃ nāsti vighnavināyakaḥ //
BKŚS, 19, 44.2 tam evānugamiṣyāmi na devacaritaṃ caret //
BKŚS, 19, 58.1 na tathā sāryaputreṇa prekṣitā jīrṇakanyakā /
BKŚS, 19, 65.2 vasantam iva taṃ premṇā na kadācid amuñcatām //
BKŚS, 19, 88.2 yuṣmatsaṃbhogam icchantī na tathā kathayed iti //
BKŚS, 19, 91.2 dṛṣṭaṃ kiṃ nāma nāścaryam āścaryanidhir ambudhiḥ //
BKŚS, 19, 95.2 rājaputrād gṛhaprāptād āḍhyaḥ ko nāma na traset //
BKŚS, 19, 96.2 na satkārakhalīkāram arhanti śiśavo guroḥ //
BKŚS, 19, 115.1 surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 159.2 tāṃ na cetitavān eva vipattiṃ māradāruṇām //
BKŚS, 19, 174.2 yasyā na pramadāloke na cāsti sadṛśo varaḥ //
BKŚS, 19, 174.2 yasyā na pramadāloke na cāsti sadṛśo varaḥ //
BKŚS, 19, 177.1 tvaṃ na kevalam asmākaṃ sarvādhyakṣagaṇāgraṇīḥ /
BKŚS, 19, 181.1 yadā tu paṭuyatno 'pi nālabhe varam īpsitam /
BKŚS, 19, 193.2 vipannavahanas tatra na ca kaścana vidyate //
BKŚS, 19, 195.2 na hi śrīḥ svayam āyāntī kālātikramam arhati //
BKŚS, 19, 201.1 manyadhve yādṛśīm enāṃ kanyakā neyam īdṛśī /
BKŚS, 19, 201.2 na hi caṇḍālakanyāsu rajyante devasūnavaḥ //
BKŚS, 19, 202.2 na me nalinikāvārttā virasāntā bhaved iti //
BKŚS, 20, 8.1 anyac cāgamyatām etad gṛhaṃ yadi na duṣyati /
BKŚS, 20, 18.2 asmadaṅgapariṣvaṅgair nāsyās tāpo nyavartata //
BKŚS, 20, 32.2 na taṃ tatra nihanmi sma bhīṣaṇāraṭiśaṅkitaḥ //
BKŚS, 20, 34.2 kakṣārakṣās tam adrākṣur na niryāntam acetanāḥ //
BKŚS, 20, 37.2 kulaputraḥ sa tatra sma kiṃcit kālaṃ na gacchati //
BKŚS, 20, 42.2 nākarṇayasi kūjantam ulūkaṃ subhagadhvanim //
BKŚS, 20, 57.2 mayāpi nanu yat prāptaṃ tvadarthaṃ tan na dṛśyate //
BKŚS, 20, 69.1 mama tv āsīn na mām eṣa gataprāṇo jighāṃsati /
BKŚS, 20, 69.2 uttareṇa hi nīyante na dvāreṇa jighāṃsitum //
BKŚS, 20, 74.2 nāyam anyatamenāpi kena nāma mṛto bhavet //
BKŚS, 20, 76.1 sukhasupteti cānena na sā strī pratibodhitā /
BKŚS, 20, 85.2 na vimānitavān etāṃ patiḥ parihasann api //
BKŚS, 20, 88.2 nāsti yas tānitasnehāl lālayaty eva kevalam //
BKŚS, 20, 89.1 varaṃ cātitiraskāro bālānāṃ nātilālanā /
BKŚS, 20, 105.2 na hy anyatra tuṣārāṃśur anyatrāsya marīcayaḥ //
BKŚS, 20, 106.2 prāptāḥ pretavane siddhiṃ tasmān nedam amaṅgalam //
BKŚS, 20, 107.2 na hi niṣkāraṇaḥ khedas tvādṛśām upapadyate //
BKŚS, 20, 114.2 yadā nākathayaj jñātā mantraśaktyā mayā tadā //
BKŚS, 20, 130.1 tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ /
BKŚS, 20, 135.2 sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ //
BKŚS, 20, 146.1 bālo 'pi nāvamantavyo jāmāteti bhavādṛśaḥ /
BKŚS, 20, 150.2 na stanyam api yāvante jananīr api bālakāḥ //
BKŚS, 20, 152.2 prakṣayo na ca jāyante rathyāḥ prāsādasaṃkaṭāḥ //
BKŚS, 20, 155.1 na cedaṃ caṇḍasiṃhasya puram ekaṃ praśasyate /
BKŚS, 20, 158.2 nāgataiva tad āsīn me tvarāturamater matiḥ //
BKŚS, 20, 172.1 tenoktaṃ kena na jñātāḥ prasiddhā hi guṇās tava /
BKŚS, 20, 178.1 athāha vihasan rājā na yuddhaṃ na mamātmajām /
BKŚS, 20, 178.1 athāha vihasan rājā na yuddhaṃ na mamātmajām /
BKŚS, 20, 200.1 na hi prāmāṇyarājasya jijñāsāsaṃśayacchidaḥ /
BKŚS, 20, 208.2 na hi dṛṣṭaṃ vinābhyāsāt kriyākauśalam īdṛśam //
BKŚS, 20, 209.1 tasmān nirmālyatulyena na kāryam amunā mama /
BKŚS, 20, 212.2 yadi vipratyayaḥ kaścid bhartāraṃ kiṃ na paśyasi //
BKŚS, 20, 222.2 kāko 'pi hi nabhaścārī na ca muñcati nīcatām //
BKŚS, 20, 223.2 na tena paribhūtaḥ syāt kesarī dharaṇīcaraḥ //
BKŚS, 20, 224.1 evam uttejyamāno 'pi nāvatīrṇaḥ sa bhūtalam /
BKŚS, 20, 225.2 tvādṛśe mādṛśaḥ krudhyan kena pāpān na śocyatām //
BKŚS, 20, 238.2 yatra nābhīranārīṇāṃ paribhūtaṃ karādharam //
BKŚS, 20, 246.2 na tāṃ vedhāḥ kṣamaḥ sraṣṭuṃ madhūcchiṣṭamayīm api //
BKŚS, 20, 247.2 na tāṃ varṇayituṃ śaktau vyāsavālmīkināv api //
BKŚS, 20, 260.2 sadyaḥ kāntākaṇṭhaviśleṣaduḥkham ārāt sahyaṃ cetasā yan na soḍham //
BKŚS, 20, 271.2 na hi tasmād ṛte kaścid asti matsadṛśaḥ kṣitau //
BKŚS, 20, 279.1 hālikatvān na jānāmi jñātā kiṃ kim asāv iti /
BKŚS, 20, 281.2 viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ //
BKŚS, 20, 287.1 bālair āliṅgitaiḥ putrair dāraiś ca na tathā priyaiḥ /
BKŚS, 20, 293.2 pratibuddhān na cāpaśyaṃ pāṇḍāv api divākare //
BKŚS, 20, 297.2 na hy adarśanamātreṇa bhānoḥ saṃbhāvyate cyutiḥ //
BKŚS, 20, 300.1 idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ /
BKŚS, 20, 315.1 bhidyante na rahasyāni gurūṇāṃ saṃnidhau tathā /
BKŚS, 20, 316.2 na hīdaṃ śakyam ākhyātuṃ na śrotuṃ prasthitair iti //
BKŚS, 20, 316.2 na hīdaṃ śakyam ākhyātuṃ na śrotuṃ prasthitair iti //
BKŚS, 20, 319.2 balavatsaṃśrayāt kena durbalena na bhīyate //
BKŚS, 20, 333.2 dūre gandharvadattāstāṃ rambhām api na varṇayet //
BKŚS, 20, 337.2 yāvannāparam etena kiṃcid durvaca ucyate //
BKŚS, 20, 344.2 pratīkāraśatāvadhyaṃ vṛttāntaṃ taṃ na bodhitaḥ //
BKŚS, 20, 349.1 yadi tyaktaśarīrāṇāṃ śarīraṃ na punar bhavet /
BKŚS, 20, 349.2 tato naiva virudhyeran nātmānairātmyavādibhiḥ //
BKŚS, 20, 349.2 tato naiva virudhyeran nātmānairātmyavādibhiḥ //
BKŚS, 20, 358.2 durgarājaṃ yam āśritya rājabhyo 'pi na bibhyati //
BKŚS, 20, 388.2 na punar yat tvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam //
BKŚS, 20, 397.1 na cāgner asti sāmarthyam adāhyaṃ dagdhum īdṛśam /
BKŚS, 20, 414.1 rājaputrasya nāgantuṃ na sthātuṃ tatra yujyate /
BKŚS, 20, 414.1 rājaputrasya nāgantuṃ na sthātuṃ tatra yujyate /
BKŚS, 20, 422.2 pratyakṣam api yad dṛṣṭaṃ na kaścit samabhāvayat //
BKŚS, 20, 424.1 bhrāntakuntaparikṣiptaṃ na śarīram adṛśyata /
BKŚS, 20, 428.2 kṛtabrahmāstramokṣeṇa droṇenāpi na yaḥ kṛtaḥ //
BKŚS, 21, 10.2 neyaṃ saṃbhāvyate cintā jātāriṣṭe 'pi mādṛśi //
BKŚS, 21, 16.2 nātisaktiś ca dāreṣu sukhaṃ duḥkhaṃ viparyayaḥ //
BKŚS, 21, 26.2 idam ādāya gacchāmi sthātuṃ nāsyeha yujyate //
BKŚS, 21, 52.1 na cāpuruṣakārasya daivaṃ phalati kasyacit /
BKŚS, 21, 63.2 vaiśyakarmābhiyuktasya tasya nāmāpi nāsti me //
BKŚS, 21, 66.2 etasmān na vimuñceyur avimuktaṃ mumukṣavaḥ //
BKŚS, 21, 69.2 na ca pratigrahād anyad viprasya dhanasādhanam //
BKŚS, 21, 71.2 na vikalpayituṃ śaktaḥ kiṃ punar nyāyyam īdṛśam //
BKŚS, 21, 74.1 yadā tu divasārdhe 'pi gate chāttraḥ sa nāgataḥ /
BKŚS, 21, 79.1 taṃ cādyāpi na pṛcchāmi tamobhedakam ākulam /
BKŚS, 21, 79.2 tenāhaṃ nāgataḥ kṣipraṃ sakāśaṃ bhavatām iti //
BKŚS, 21, 84.2 tato bhinnatamovākyam abhūtārthaṃ na jāyate //
BKŚS, 21, 104.1 tenoktaṃ na sa deśo 'sti nāgacchāmi yataḥ kṣitau /
BKŚS, 21, 104.1 tenoktaṃ na sa deśo 'sti nāgacchāmi yataḥ kṣitau /
BKŚS, 21, 106.2 na hy ataptena lohena taptaṃ saṃdhīyate kvacit //
BKŚS, 21, 110.2 kasmād dṛḍhodyamāyeyaṃ dīyate na tamālikā //
BKŚS, 21, 111.2 dṛḍhodyame punaḥ paśya yadi kaṃcin na paśyasi //
BKŚS, 21, 141.1 asmābhiś ca na vedoktaṃ na vedāntoktamohitam /
BKŚS, 21, 141.1 asmābhiś ca na vedoktaṃ na vedāntoktamohitam /
BKŚS, 21, 147.2 na yāvad avimuktasya dhūpavelātivartate //
BKŚS, 21, 154.1 na tvayotpāditāḥ putrā nāgnihotram upāsitam /
BKŚS, 21, 154.1 na tvayotpāditāḥ putrā nāgnihotram upāsitam /
BKŚS, 21, 154.2 nārcitāḥ pitaraḥ piṇḍair vāyubhūtena hiṇḍitam //
BKŚS, 21, 160.2 raktadāraparityāgam ācaranti na sādhavaḥ //
BKŚS, 21, 168.1 āsīc cāsya kim adyāpi syān na syād iti cintayā /
BKŚS, 21, 172.1 tat tena yena kṛtaduṣkarapauruṣeṇa vākyaṃ na bhinnatamasaḥ kṛtam apramāṇam /
BKŚS, 22, 19.2 na kīrtijananī vidyā nindyā bhavitum arhati //
BKŚS, 22, 24.2 kasmād īkṣaṇikāṃ pṛṣṭvā garbha eva na pātitaḥ //
BKŚS, 22, 27.2 enaṃ kurubhakaṃ tasmai na kaścit kathayed iti //
BKŚS, 22, 31.2 rūpeṇa sadṛśī yasyāḥ pramadā na bhaviṣyati //
BKŚS, 22, 33.1 nirnimittāpi hi prītir yā na saṃbandhabṛṃhitā /
BKŚS, 22, 36.1 satyānṛtaṃ vaṇigvṛttaṃ parityājyaṃ na vāṇijaiḥ /
BKŚS, 22, 39.2 aśvatthāmā hato drauṇir ity ūce kiṃ na pāṇḍavaḥ //
BKŚS, 22, 41.2 na vināmbhodhisāreṇa praveṣṭā dhanarāśinā //
BKŚS, 22, 42.2 kṛcchrāyāsaśataprāpyāṃ na kṛcchrādhigatām iti //
BKŚS, 22, 53.2 adyāpi ca na paśyāmo vayaṃ jāmātur ākṛtim //
BKŚS, 22, 54.2 iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ //
BKŚS, 22, 57.2 paṭhatā sakalaṃ janma neyam ity asamañjasam //
BKŚS, 22, 75.2 śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti //
BKŚS, 22, 79.2 dṛśyate nirguṇānāṃ hi nedṛśākāradhīratā //
BKŚS, 22, 80.2 na hi kubjapalāśākhyā pārijātasya yujyate //
BKŚS, 22, 82.1 na cāpi guṇavad vācya vācakaṃ paribhūyate /
BKŚS, 22, 85.2 na hīdānīṃ vivāhasya kaścid asti vighātakaḥ //
BKŚS, 22, 98.2 asmābhiḥ saha yuṣmābhir na kāryaṃ pānabhojanam //
BKŚS, 22, 99.1 gotrācāro 'yam asmākaṃ tāvat pānaṃ na sevyate /
BKŚS, 22, 99.2 bhujyate vāparaiḥ sārdhaṃ yāvan na pariṇīyate //
BKŚS, 22, 100.2 kāryam etan na vā kāryaṃ vinādeśād guror iti //
BKŚS, 22, 108.1 tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī /
BKŚS, 22, 112.2 harṣahāsāṭṭahāsānām āsīn nāntaram ambare //
BKŚS, 22, 124.2 na hi mūkaṃ śukaṃ kaścic ciraṃ dharati pañjare //
BKŚS, 22, 127.2 rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam //
BKŚS, 22, 146.1 kāmacāreṇa kāmo 'pi tāvan naiva praśasyate /
BKŚS, 22, 154.2 api nāmaiṣa māṃ muktvā brāhmaṇo na vrajed iti //
BKŚS, 22, 162.2 yajñaguptas tayā naiva dṛṣṭas tatra gṛhāṅgaṇe //
BKŚS, 22, 171.2 tadīyaṃ duṣkṛtaṃ yena prakāśam api na śrutam //
BKŚS, 22, 172.2 mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā //
BKŚS, 22, 177.2 nātisaṃdhīyate dhūrtair mūladevasamair iti //
BKŚS, 22, 194.1 tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā /
BKŚS, 22, 195.2 na hi vaidyaḥ svaśāstrajñaḥ kuṣṭhī māṃsaṃ niṣevate //
BKŚS, 22, 201.1 tayoktaṃ divyavṛttāntā nādivyasya nidarśanam /
BKŚS, 22, 201.2 na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām //
BKŚS, 22, 202.1 na ca prājñena kartavyaṃ sarvam eva guror vacaḥ /
BKŚS, 22, 202.2 guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ //
BKŚS, 22, 216.2 kārye hi sulabhopāye na muhyanti sumedhasaḥ //
BKŚS, 22, 234.2 mahākālamataprepsur asau naiva nivṛttavān //
BKŚS, 22, 235.2 ratnaṃ nātimahāmūlyam iti cainam abhāṣata //
BKŚS, 22, 236.2 na tu tāruṇyamūḍhena saṃbhāṣyā gaṇikā tvayā //
BKŚS, 22, 239.2 ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti //
BKŚS, 22, 252.2 mahākālamataṃ tan me kathaṃ nāma na dāsyati //
BKŚS, 22, 254.2 paruṣākulakeśaṃ ca na kaścil lakṣayiṣyati //
BKŚS, 22, 256.2 na hi gacchati pūrṇendau kalaṅko 'sya na gacchati //
BKŚS, 22, 256.2 na hi gacchati pūrṇendau kalaṅko 'sya na gacchati //
BKŚS, 22, 259.2 yāvat tāvat tvayotkaṇṭhā na kāryā mām apaśyatā //
BKŚS, 22, 261.2 na hy aujjayanakāḥ paurāḥ sthirān nidadhate nidhīn //
BKŚS, 22, 271.2 tan na kevalam etasyām adhikaṃ copapadyate //
BKŚS, 22, 272.2 āścaryaṃ yan na yudhyante brahmaviṣṇumaheśvarāḥ //
BKŚS, 22, 309.1 yathā dvijātikarmabhyo na hīyate patis tava /
BKŚS, 22, 310.2 na hi kṣitīśān avilaṅghyaśāsanān vilaṅghayanti priyajīvitaśriyaḥ //
BKŚS, 23, 8.2 na ca kaṃcana paśyāmi yogyam āśrayadāyinam //
BKŚS, 23, 9.2 saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulād ṛte //
BKŚS, 23, 13.2 āśrayaprārthanā tasmān nāsmin sampadyate mṛṣā //
BKŚS, 23, 14.2 tena saṃbhāvyate nāsmāt prārthanāphalam aṇv api //
BKŚS, 23, 20.2 na hi dṛṣṭasuvarṇādriḥ tāmraṃ dhamati vātikaḥ //
BKŚS, 23, 27.2 kiṃ tvam etan na vettheti na vedeti mayoditam //
BKŚS, 23, 27.2 kiṃ tvam etan na vettheti na vedeti mayoditam //
BKŚS, 23, 37.1 pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ /
BKŚS, 23, 37.1 pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ /
BKŚS, 23, 41.2 nedṛśāḥ praśnam arhanti bahudoṣā hi khaṭvakāḥ //
BKŚS, 23, 42.2 sādho yadi na doṣo 'sti tato nau chinddhi saṃśayam //
BKŚS, 23, 43.1 tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ /
BKŚS, 23, 43.1 tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ /
BKŚS, 23, 43.1 tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ /
BKŚS, 23, 46.1 na ca dyūtakalānyatra kitavebhyaḥ prakāśyate /
BKŚS, 23, 46.2 na hi prayuñjate prājñāḥ veśād anyatra vaiśikam //
BKŚS, 23, 63.2 na virantuṃ na vā rantum asāv aśakad ākulaḥ //
BKŚS, 23, 63.2 na virantuṃ na vā rantum asāv aśakad ākulaḥ //
BKŚS, 23, 64.2 vailakṣyād ghaṭṭayann akṣān na kiṃcit pratipannavān //
BKŚS, 23, 72.2 ākārāntaranirmāṇaṃ nātyantam anuśīlitam //
BKŚS, 23, 79.2 na hiṃsanti na sarvatra śriyaḥ puṇyavatām iti //
BKŚS, 23, 79.2 na hiṃsanti na sarvatra śriyaḥ puṇyavatām iti //
BKŚS, 23, 84.1 tvadanyasya gṛhe nānnam aryajyeṣṭhena sevitam /
BKŚS, 23, 86.2 yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti //
BKŚS, 23, 96.2 samutsṛṣṭāmṛtāhārā bhaveyur nāmarās tadā //
BKŚS, 23, 99.1 mayā yāv uditāv etau na yuvām etad arhatha /
BKŚS, 23, 100.2 na yuktaṃ dhanam ādātum āvābhyām iti bhāṣitam //
BKŚS, 23, 111.2 śrotāraṃ guruvākyānāṃ na spṛśanti vipattayaḥ //
BKŚS, 23, 121.2 na hi vandanasāmānyam arhanti bahuvanditāḥ //
BKŚS, 24, 34.1 āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ /
BKŚS, 24, 52.1 tatas tam uktavān asmi śrūyatām yadi na śrutam /
BKŚS, 24, 54.1 yuṣmadanyo na māṃ kaścid vīṇayā jitavān iti /
BKŚS, 24, 55.1 so 'yam asmadyaśaścauro yadi nāśu nigṛhyate /
BKŚS, 24, 65.1 pūrṇā hi vasudhā śūdrair na ca tān veda kaścana /
BKŚS, 24, 73.2 na hy anālocyakartāraḥ kiṃkarā bhavatām iti //
BKŚS, 25, 2.1 ekadāhāravelāyāṃ dṛśyate sma na gomukhaḥ /
BKŚS, 25, 3.1 asau tu sāyam āgatya nātisvābhāvikākṛtiḥ /
BKŚS, 25, 5.2 kārye hi guruṇi vyagraṃ jighatsāpi na bādhate //
BKŚS, 25, 11.1 atha mām ayam āha sma na madaḥ pāramārthikaḥ /
BKŚS, 25, 12.2 dūṣayanti na vaktāram ato 'yaṃ kṛtrimo madaḥ //
BKŚS, 25, 17.2 rāgādhīnaṃ na me cakṣuḥ pravṛttaṃ gaṇikāsv api //
BKŚS, 25, 26.2 ātmānaṃ ko na jānāti sa hi me paramaḥ suhṛt //
BKŚS, 25, 27.1 athavā na viśeṣo 'sti sūkṣmo 'pi mama gomukhāt /
BKŚS, 25, 29.2 vatsarājasutaṃ muktvā nānyena sadṛśaḥ kṣitau //
BKŚS, 25, 39.2 na kutaścin na kasyāṃcit kaścij jagati yādṛśaḥ //
BKŚS, 25, 39.2 na kutaścin na kasyāṃcit kaścij jagati yādṛśaḥ //
BKŚS, 25, 41.2 kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ //
BKŚS, 25, 58.1 tāvac ca na mayā tyaktā pratyāśā gomukhāśrayā /
BKŚS, 25, 60.1 yac cāsmi na mṛtā sadyaḥ śrutvā gomukhavaiśasam /
BKŚS, 25, 65.2 kumārī sānurāgā ca tasmān na tyāgam arhati //
BKŚS, 25, 68.2 mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti //
BKŚS, 25, 88.2 kathaṃ nāma na saṃkramet tatra yaḥ paramārthikaḥ //
BKŚS, 25, 91.2 śītajvarārtam aṅgair yā na pīḍayasi mām iti //
BKŚS, 25, 92.1 athāśliṣyaṃ tathā sā māṃ nādṛśyata yathā pṛthak /
BKŚS, 25, 98.1 tathāpi kathitaṃ tena naiva saṃśayam atyajam /
BKŚS, 25, 104.2 na śakyā sarvathā draṣṭuṃ janair lolekṣaṇair api //
BKŚS, 26, 6.2 na hi dṛṣṭena dṛṣṭārthe draṣṭur bhavati saṃśayaḥ //
BKŚS, 26, 20.1 tenoktaṃ janatāsiddhaṃ viruddham api na tyajet /
BKŚS, 26, 21.1 tena yuṣmadvidhaiḥ prājñair na vācyaṃ sad apīdṛśam /
BKŚS, 26, 21.2 aśraddheyaṃ na vaktavyaṃ pratyakṣam api yad bhavet //
BKŚS, 26, 25.2 nāyam artho mahānarthaḥ prakāśyaḥ putrakair iti //
BKŚS, 26, 27.1 śreṣṭhi kiṃ na śṛṇoṣy ekam āścaryaṃ kathayāmi te /
BKŚS, 26, 34.1 na satyam api tad vācyaṃ yad uktam asukhāvaham /
BKŚS, 26, 34.2 iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ //
BKŚS, 26, 39.2 satyam satyapratijño 'pi nāvadat satyakauśikaḥ //
BKŚS, 27, 11.1 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti /
BKŚS, 27, 12.1 yo bandhavyo 'thavā vadhyo na sa kañcukidūtakaḥ /
BKŚS, 27, 35.2 cyāvayitvā divaṃ nīto na hi nāśo 'sti karmaṇām //
BKŚS, 27, 47.2 bhavatyai rocate neti mātar ākhyāyatām iti //
BKŚS, 27, 49.2 svedārdrāṃśukayā prāgvan na tad vicalitaṃ śiraḥ //
BKŚS, 27, 52.2 vedaśāstrāgamāyaiva na yoṣitprāptivāñchayā //
BKŚS, 27, 65.1 kiṃ gomukhaḥ sakhā yasya prājñaṃmanyo na vidyate /
BKŚS, 27, 65.2 tasya sādhyāni kāryāṇi na sidhyantīti so 'bravīt //
BKŚS, 27, 66.2 na tu tatkāraṇair yogyair vinā sidhyati kasyacit //
BKŚS, 27, 71.2 kim etad iti tasyaiva na mayā dattam uttaram //
BKŚS, 27, 90.1 na hi śaktaḥ striyaṃ draṣṭum enām avanigocaraḥ /
BKŚS, 27, 91.2 sarūpaḥ savayāś cānyo nāsti yac cakravartinaḥ //
BKŚS, 27, 98.1 na cāsti durghaṭasyāsya ghaṭane mama kauśalam /
BKŚS, 27, 100.2 na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti //
BKŚS, 27, 103.2 na vahāmi na puṣṇāmi bhavantaṃ niṣprayojanam //
BKŚS, 27, 103.2 na vahāmi na puṣṇāmi bhavantaṃ niṣprayojanam //
BKŚS, 27, 105.2 etāvatā hi te kāryaṃ na madīyena mṛtyunā //
BKŚS, 27, 109.1 sahasraṃ te na yat kiṃcit koṭyāpi yadi labhyate /
BKŚS, 28, 4.1 mama tv āsīn na haṃsānāṃ nūpurāṇām ayaṃ dhvaniḥ /
BKŚS, 28, 5.1 na caiṣa kulanārīṇām upapattyā virudhyate /
BKŚS, 28, 18.2 na dhanāyaty api svāṅgaṃ kim aṅga dhanam adhruvam //
BKŚS, 28, 21.1 durantā vāthavā svantā na hīyaṃ prastutā mayā /
BKŚS, 28, 24.2 mūḍhabhṛtyakṛtā doṣā na grāhyāḥ svāminām iti //
BKŚS, 28, 25.1 mayāpy uktaṃ na paśyāmi doṣam ācaritaṃ tayā /
BKŚS, 28, 29.1 na ca tvadīyam evedaṃ vacaḥ saṃbhāvayaty asau /
BKŚS, 28, 31.2 tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate //
BKŚS, 28, 35.2 nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ //
BKŚS, 28, 49.2 na ca tatra mayā dṛṣṭā mārgayantyā nṛpātmajā //
BKŚS, 28, 55.2 bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti //
BKŚS, 28, 61.2 tayāpi kṣiptacetastvān na kiṃcid api bhāṣitam //
BKŚS, 28, 66.2 tena naivopacaryo 'sau mayeti kathitaṃ mayā //
BKŚS, 28, 79.2 na hi cūḍāmaṇiḥ pāde prabhavāmīti badhyate //
BKŚS, 28, 80.2 chāyākomalagātryas tu na hi vāṇijadārikāḥ //
BKŚS, 28, 95.1 kiṃca nānyā tataḥ kācid darśanīyatamā yataḥ /
BKŚS, 28, 108.2 asāv akālamṛtyur yair nārīrūpo na vīkṣitaḥ //
BKŚS, 28, 110.1 māṃ ca maddayitāṃ nāsau saṃmānitavatī samam /
Daśakumāracarita
DKCar, 1, 1, 57.3 kumāramaparamudvahantī madduhitā kutra gatā na jāne /
DKCar, 1, 1, 60.1 sa kutra gataḥ kena vā gṛhītaḥ parīkṣyāpi na vīkṣyate tanmukhāvalokanena vinānekānyahānyatītāni /
DKCar, 1, 1, 60.2 kiṃ karomi kva yāmi bhavadbhirna kim adarśi iti //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 1, 70.2 suhṛjjanaparivṛto ratnodbhavastatra nimagno vā kenopāyena tīramagamadvā na jānāmi /
DKCar, 1, 1, 77.6 garalasyoddīpanatayā mayi mṛtāyāmaraṇye kaścana śaraṇyo nāstīti mayā śocyate iti //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 6.2 kadācidekasmin kāntāre madīyasahacaragaṇena jighāṃsyamānaṃ bhūsuramekamavalokya dayāyattacitto 'bravam nanu pāpāḥ na hantavyo brāhmaṇa iti //
DKCar, 1, 2, 8.2 so 'pi māmavekṣya citraguptaṃ nāma nijāmātyamāhūya tamavocat saciva naiṣo 'muṣya mṛtyusamayaḥ /
DKCar, 1, 4, 4.1 tasminnevāvasare kimapi nārīkūjitamaśrāvi na khalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasi iti //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 11.3 no cedetasyāmevaṃvidho 'nurāgo manmanasi na jāyeta /
DKCar, 1, 5, 14.2 tasmānmarālabandhanaṃ na karaṇīyaṃ tvayā iti /
DKCar, 1, 5, 21.9 madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti //
DKCar, 2, 1, 5.1 abhavadīyaṃ hi naiva kiṃcinmatsambaddham //
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 1, 24.1 na śekatustu tam aprabhutvād uttārayitum āpadaḥ //
DKCar, 2, 1, 29.1 sa ca tadduhitary ambālikāyām abalāratnasamākhyātāyām atimātrābhilāṣaḥ prāṇairenaṃ na vyayūyujat //
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 2, 14.1 gaṇikāyāśca gamyaṃ prati sajjataiva na saṅgaḥ //
DKCar, 2, 2, 15.1 satyāmapi prītau na māturmātṛkāyā vā śāsanātivṛttiḥ //
DKCar, 2, 2, 18.1 svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 34.1 tattvadarśanopabṛṃhitaśca yathākathaṃcid apy anuṣṭhīyamānābhyāṃ nārthakāmābhyāṃ bādhyate //
DKCar, 2, 2, 37.1 amarāṇāṃ ca teṣu teṣu kāryeṣvāsuravipralambhanāni jñānabalānna dharmapīḍāmāvahanti //
DKCar, 2, 2, 38.1 dharmapūte ca manasi nabhasīva na jātu rajo 'nuṣajyate //
DKCar, 2, 2, 39.1 tanmanye nārthakāmau dharmasya śatatamīmapi kalāṃ spṛśataḥ iti //
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 2, 73.1 na cedrahasyamicchāmi śrotuṃ śokahetum iti //
DKCar, 2, 2, 77.1 anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 133.1 tathā hi na jāne vaktuṃ tvatkarmaitadadbhutamiti //
DKCar, 2, 2, 134.1 na te svaśīlamadbhutavatpratibhāti //
DKCar, 2, 2, 135.1 naivamanyenāpi kṛtapūrvamiti pratiniyataiva vastuśaktiḥ //
DKCar, 2, 2, 136.1 na hi tvayyanyadīyā lobhādayaḥ //
DKCar, 2, 2, 137.1 tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate //
DKCar, 2, 2, 143.1 so 'bhyadhatta na śaknomi caināmatra pitror anabhyanujñayopayamya jīvitum //
DKCar, 2, 2, 146.1 svadeśo deśāntaramiti neyaṃ gaṇanā vidagdhasya puruṣasya //
DKCar, 2, 2, 162.1 ācakṣva ca jānātyeva devo naikakoṭisārasya vasumitrasya māṃ dhanamitraṃ nāmaikaputram //
DKCar, 2, 2, 167.1 nānyatpāpiṣṭhatamamātmatyāgāt //
DKCar, 2, 2, 169.1 santyupāyā dhanārjanasya bahavaḥ naiko 'pi chinnakaṇṭhapratisaṃdhānapūrvasya prāṇalābhasya //
DKCar, 2, 2, 181.0 iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā //
DKCar, 2, 2, 186.1 bhūyaśca brūhi yathā na kaścidenāṃ muṣṇāti tathānugṛhyatām iti //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 208.1 kiṃtu sā kila vārakanyakā gaṇikāsvadharmapratīpagāminā bhadrodāreṇāśayena samagirata guṇaśulkāham na dhanaśulkā //
DKCar, 2, 2, 209.1 na ca pāṇigrahaṇādṛte 'nyabhogyaṃ yauvanam iti //
DKCar, 2, 2, 214.1 tadevaṃ sthite dhanād ṛte na tatsvajano 'numanyate //
DKCar, 2, 2, 215.1 na tu dhanadāyāsāvabhyupagacchatīti vicintyo 'trābhyupāyaḥ iti //
DKCar, 2, 2, 222.1 na smarāmi svalpamapi tavāpakāraṃ matkṛtam iti //
DKCar, 2, 2, 226.1 brahmahatyāmapi na pariharāmi //
DKCar, 2, 2, 233.1 bāḍhamasmi śaktaḥ iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān //
DKCar, 2, 2, 243.1 vaṇigbhyo vāramukhyābhyaśca dugdhe nānyebhya iti hi tadgatā pratītiḥ //
DKCar, 2, 2, 250.1 mṛte ca mayi na jīviṣyatyeva te bhaginī //
DKCar, 2, 2, 261.1 rājñānuyukte ca naiṣa nyāyo veśakulasya yaddāturapadeśaḥ //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 2, 273.1 na hyalamatinipuṇo 'pi puruṣo niyatilikhitāṃ lekhāmatikramitum //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 323.1 tadekāpatyaśca rājā tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati //
DKCar, 2, 2, 326.1 kimiti tāta nārādhyate //
DKCar, 2, 2, 327.1 yadi kumārīpurapraveśābhyupāyaṃ nāvabudhyase //
DKCar, 2, 2, 329.1 raktataro hi tasyāḥ parijano na rahasyaṃ bhetsyatīti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 2, 353.1 yuṣmākam ayam adhikāraḥ na punarasyā varṣīyasyāḥ ityavādiṣam //
DKCar, 2, 3, 24.1 tayośca satorna dāyādā narendrasya prasahyakāriṇo bhaveyuḥ iti pramanyur abhiruroda //
DKCar, 2, 3, 32.1 māṃ tu na kaścid ihatya īdṛktayā jano jānāti //
DKCar, 2, 3, 33.1 pitarāvapi tāvanmāṃ na saṃvidāte kimutetare tamenamarthamupāyena sādhayiṣyāmi ityagādiṣam //
DKCar, 2, 3, 52.1 citrīyamāṇā cāsau bhuvanamidaṃ sanāthīkṛtaṃ yaddeve 'pi kusumadhanvani nedṛśī vapuḥśrīḥ saṃnidhatte //
DKCar, 2, 3, 54.1 na ca tamavaimi ya īdṛśam idam ihatyo nirmimīte //
DKCar, 2, 3, 57.1 bhagavān makaraketur apy evaṃ sundaram iti na śakyameva saṃbhāvayitum //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 69.1 eṣa cedartho niścitas tasyāmuṣyātimānuṣaprāṇasattvaprajñāprakarṣasya na kiṃcid duṣkaraṃ nāma //
DKCar, 2, 3, 72.1 tayā tu kiṃcid iva dhyātvā punarabhihitam amba tava naitadidānīṃ gopyatamam //
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 120.1 nāstyupāyaḥ prāṇitum //
DKCar, 2, 3, 122.1 bhagavanpañcabāṇa kastavāparādhaḥ kṛto mayā yadevaṃ dahasi na ca bhasmīkaroṣi iti //
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
DKCar, 2, 3, 133.1 na cedasau dāsajano niṣprayojanaḥ ityañjalimavataṃsatāmanaiṣīt //
DKCar, 2, 3, 134.1 avādiṣaṃ ca tām ayi mugdhe kaḥ sacetanaḥ striyamabhikāmayamānāṃ nābhinandati //
DKCar, 2, 3, 137.1 ācakṣva ca kimiyamākṛtiḥ puruṣasaundaryasya pāramārūḍhā na vā iti //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 3, 149.1 nāhamātmavināśāya vetālotthāpanam ācareyam iti //
DKCar, 2, 3, 161.1 yadyevaṃ bhāvi nānyadataḥ paramasti kiṃcid adbhutam //
DKCar, 2, 3, 168.1 amuṣya pralobhanāya tvadādiṣṭayā diśā mayoktam kitava na sādhayāmi te saundaryam //
DKCar, 2, 3, 172.1 manasāpi na cintayeyam itaḥ param itaranāram //
DKCar, 2, 3, 182.1 na cedanena rūpeṇa matsapatnīr abhiramayiṣyasi tatastvayīdaṃ rūpaṃ saṃkrāmayeyam iti //
DKCar, 2, 3, 183.1 sa tadaiva devyaiveyam nopadhiḥ iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya //
DKCar, 2, 3, 205.1 na hyasti pitṛvadhātparaṃ pātakam iti //
DKCar, 2, 3, 206.1 bhrātaraṃ ca viśālavarmāṇamāhūyoktavān vatsa na subhikṣāḥ sāṃprataṃ puṇḍrāḥ te duḥkhamohopahatās tyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ //
DKCar, 2, 3, 206.1 bhrātaraṃ ca viśālavarmāṇamāhūyoktavān vatsa na subhikṣāḥ sāṃprataṃ puṇḍrāḥ te duḥkhamohopahatās tyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ //
DKCar, 2, 3, 207.1 ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 3, 216.1 kiṃ hi buddhimatprayuktaṃ nābhyupaiti śobhām iti //
DKCar, 2, 4, 6.0 na cedgopyamicchāmi śrotuṃ śokahetum iti //
DKCar, 2, 4, 70.0 sa tathā dūṣito 'pi yakṣiṇībhayānnāmuṣminpāpamācaritumaśakat //
DKCar, 2, 4, 71.0 eṣu kila divaseṣvayathāpūrvam ākṛtau kāntimatyāḥ samupalakṣya rājamahiṣī sulakṣaṇā nāma sapraṇayamapṛcchat devi nāhamāyathātathyena vipralambhanīyā //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 111.0 na me 'nayāsti cintayā phalam //
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
DKCar, 2, 4, 129.0 prakṛtayaśca bhūyasyo na me vyasanamanurudhyante //
DKCar, 2, 4, 163.0 na cādyāpi smarati rājā //
DKCar, 2, 4, 174.0 prakṛtikopabhayāttu manmātrā mumukṣito 'pi na mukta eva siṃhaghoṣaḥ //
DKCar, 2, 5, 7.1 na tāvadeṣā devayoṣā yato mandamandam indukiraṇaiḥ saṃvāhyamānā kamalinīva saṃkucati //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 5, 12.1 athāhaṃ na śakṣyāmi cānupaśliṣya śayitum //
DKCar, 2, 5, 22.1 nāhamidaṃ tattvato nāvabudhya mokṣyāmi bhūmiśayyām //
DKCar, 2, 5, 22.1 nāhamidaṃ tattvato nāvabudhya mokṣyāmi bhūmiśayyām //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 37.1 ubhau cemau lakṣasuptau trapayā sādhvasena vānyonyamātmānaṃ na vivṛṇvāte //
DKCar, 2, 5, 39.1 kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā //
DKCar, 2, 5, 63.1 yadi na doṣo madgṛhe 'dya viśramitumanugrahaḥ kriyatām ityaśaṃsat //
DKCar, 2, 5, 64.1 ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti //
DKCar, 2, 5, 85.1 tacchalyoddharaṇākṣamaśca dhanvantarisadṛśastvadṛte netaro 'sti vaidya iti pratyāgato 'smi //
DKCar, 2, 5, 92.1 tasmai ceyamanumatā dātum itarasmai na yogyā //
DKCar, 2, 5, 103.1 nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati //
DKCar, 2, 5, 106.1 nāsya doṣamaṇīyāṃsamapyupalabhe //
DKCar, 2, 5, 107.1 na ca guṇeṣvavidyamānam //
DKCar, 2, 5, 108.1 tanmādṛśasya brāhmaṇamātrasya na labhya eva sambandhī //
DKCar, 2, 6, 20.1 na ca śakṣyāmi rājasūnurityamuṣmin pāpamācaritum //
DKCar, 2, 6, 27.1 na paryanto 'sti sthānasthāneṣu ramyāṇāṃ janapadānām //
DKCar, 2, 6, 28.1 apitu na cediha yuvayoḥ sukhanivāsakāraṇaṃ kamapyupāyam utpādayituṃ śaknuyām //
DKCar, 2, 6, 39.1 na mayānyena vāntarāle dṛṣṭā //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 70.1 tvadāyatte ca rājye nālameva tvāmatikramya māmavaroddhuṃ bhīmadhanvā //
DKCar, 2, 6, 83.1 asminn eva kṣaṇe naikanaukāparivṛtaḥ ko'pi madgurabhyadhāvat //
DKCar, 2, 6, 102.1 so 'brūta na cedbravīṣi praśnān aśnāmi tvām iti //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 130.1 so 'ṣṭādaśavarṣadeśīyaścintāmāpede nāstyadārāṇām ananuguṇadārāṇāṃ vā sukhaṃ nāma //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 6, 139.1 seyamākṛtirna vyabhicarati śīlam //
DKCar, 2, 6, 148.1 tebhya imāndattvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīmubhe śarāve cāhara iti //
DKCar, 2, 6, 179.1 na tāṃ punardraṣṭumiṣṭavān //
DKCar, 2, 6, 181.1 tāṃ ca durbhagāṃ tadāprabhṛtyeva neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parijanaśca paribabhūva //
DKCar, 2, 6, 188.1 na cettyajeyamadyaiva niṣprayojanānprāṇān //
DKCar, 2, 6, 189.1 ā virāmācca me rahasyaṃ nāśrāvyam iti pādayoḥ papāta //
DKCar, 2, 6, 218.1 tatastāṃ prathamadāsīm na karma karoṣi dṛṣṭaṃ muṣṇāsi apriyaṃ bravīṣi iti paruṣamuktvā bahvatāḍayat //
DKCar, 2, 6, 221.1 tasya sarvasvaharaṇaṃ na bhavadbhiḥ pratibandhanīyam iti nitarām abhartsyata //
DKCar, 2, 6, 222.1 bhītaṃ ca balabhadram abhijagāda ratnavatī na bhetavyam //
DKCar, 2, 6, 223.1 brūhi neyaṃ nidhipatidattakanyā kanakavatī //
DKCar, 2, 6, 225.1 na cetpratītha praṇidhiṃ prahiṇutāsyā bandhupārśvam iti //
DKCar, 2, 6, 235.1 na caiṣā proṣitabhartṛkā pravāsacihnasya veṇyāderadarśanāt //
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
DKCar, 2, 6, 253.1 na ca śakyaṃ tasya vighnam apratikṛtyāpatyam asmāllabdhum //
DKCar, 2, 6, 258.1 nātra śaṅkā kāryā iti //
DKCar, 2, 6, 268.1 so 'dyāpyanviṣṭo na dṛṣṭaḥ sa punarayaṃ dvitīya ityaparaṃ prāhiṇot //
DKCar, 2, 6, 284.1 asminn eva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan //
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
DKCar, 2, 7, 11.0 tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat ārya kadaryasyāsya kadarthanānna kadācin nidrāyāti netre //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 17.0 na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam //
DKCar, 2, 7, 18.0 nānyaditaḥ kiṃcid asti cittārādhanaṃ naḥ iti //
DKCar, 2, 7, 22.0 yadi ca kanyāgārādhyāsane rahasyakṣaraṇād anartha āśaṅkyeta naitadasti //
DKCar, 2, 7, 24.0 yathā na kaścidetajjñāsyati tathā yatiṣyante iti //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 43.0 sā ca dārikā yakṣeṇa kenacidadhiṣṭhitā na tiṣṭhatyagre narāntarasya //
DKCar, 2, 7, 44.0 āyasyati ca narendrasārthasaṃgrahaṇena tannirākariṣyannarendro na cāsti siddhiḥ iti //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 49.0 asatyena nāsyāsyaṃ saṃsṛjyate //
DKCar, 2, 7, 53.0 na tasya śakyaṃ śakteriyattājñānam //
DKCar, 2, 7, 54.0 na cāsyāhaṅkārakaṇikā iti //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 65.0 iha jagati hi na nirīhaṃ dehinaṃ śriyaḥ saṃśrayante //
DKCar, 2, 7, 71.0 śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 7, 77.0 tathāsthitaśca tadāsādanadṛḍhatarāśayaśca sa ākhyāyata rājan atra te janānte ciraṃ sthitam na caikatra cirasthānaṃ naḥ śastam //
DKCar, 2, 7, 78.0 kṛtakṛtyaśceha na draṣṭāsi //
DKCar, 2, 7, 86.0 na ca niṣedhanīyā garīyasāṃ giraḥ iti snānāya gṛhānayāsīt //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
DKCar, 2, 8, 4.0 tamalamasmi nāhamuddhartum //
DKCar, 2, 8, 9.0 sa sarvaguṇaiḥ samṛddho 'pi daivāddaṇḍanītyāṃ nātyādṛto 'bhūt //
DKCar, 2, 8, 12.0 tathāpyasāv apratipadyātmasaṃskāram arthaśāstreṣu anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ //
DKCar, 2, 8, 13.0 buddhihīno hi bhūbhṛdatyucchrito 'pi parair adhyāruhyamāṇam ātmānaṃ na cetayate //
DKCar, 2, 8, 14.0 na ca śaktaḥ sādhyaṃ sādhanaṃ vā vibhajya vartitum //
DKCar, 2, 8, 16.0 na cāvajñātasyājñā prabhavati prajānāṃ yogakṣemārādhanāya //
DKCar, 2, 8, 26.0 yadi kaścitpaṭujātīyo nāsyai mṛgatṛṣṇikāyai hastagataṃ tyaktumicchet //
DKCar, 2, 8, 38.0 sarvameva vāṅmayam aviditvā na tattvato 'dhigaṃsyate //
DKCar, 2, 8, 40.0 adhigataśāstreṇa cādāveva putradāramapi na viśvāsyam //
DKCar, 2, 8, 47.0 bhuktasya yāvad andhaḥ pariṇāmas tāvadasya viṣabhayaṃ na śāmyatyeva //
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 86.0 sarvaścaiṣa jīvalokaḥ samagramapi yugasahasraṃ bhuñjāno na te koṣṭhāgārāṇi recayiṣyati //
DKCar, 2, 8, 91.0 nārjitasya vastuno lavamapyāsvādayitumīhante //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 105.0 avinīto 'pi na parityājyaḥ pitṛpitāmahānuyātair asmādṛśair ayamadhipatiḥ //
DKCar, 2, 8, 109.0 anartheṣu sulabhavyalīkeṣu kvacidutpanno 'pi dveṣaḥ sadvṛttam asmai na rocayet //
DKCar, 2, 8, 114.0 labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat //
DKCar, 2, 8, 121.0 nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam avalambituṃ ca lokatantram iti //
DKCar, 2, 8, 124.0 sarvaśca samānadoṣatayā na kasyacicchidrānveṣaṇāyāyatiṣṭa //
DKCar, 2, 8, 131.0 sarvaśca kulāṅganājanaḥ sulabhabhaṅgibhāṣaṇarato bhagnacāritrayantraṇastṛṇāyāpi na gaṇayitvā bhartṝn dhātṛgaṇamantraṇānyaśṛṇot //
DKCar, 2, 8, 183.0 asāvācaṣṭa tatra vyāghratvaco dṛtīśca vikrīyādyaivāgataḥ kiṃ na jānāmi //
DKCar, 2, 8, 208.0 na śakyamupadhiyuktametatkarmeti vaktum //
DKCar, 2, 8, 209.0 yatastadeva dattaṃ dāma duhitre stanamaṇḍanameva tasyai jātaṃ na mṛtyuḥ //
DKCar, 2, 8, 212.0 asti mamaikaḥ svapnaḥ sa kiṃ satyo na vā iti //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
DKCar, 2, 8, 249.0 nātra saṃśayaḥ kāryaḥ iti //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
DKCar, 2, 8, 254.0 rājyadvitayasainyasāmagryā ca nāhamaśmakeśād vasantabhānor nyūno nītyāviṣṭaśca //
DKCar, 2, 8, 258.0 adyāpi caitanmatkapaṭakṛtyaṃ na kenāpi viditam //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
DKCar, 2, 8, 264.0 yāvadaśmakendreṇa sa janyavṛttirna jātastāvadenamanantavarmatanayaṃ bhāskaravarmāṇamanusariṣyatha //
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
DKCar, 2, 8, 271.0 evaṃ yadyahaṃ kṣamāmavalambya gṛha eva sthāsyāmi tata utpannopajāpaṃ svarājyamapi paritrātuṃ na śakṣyāmi //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
DKCar, 2, 8, 282.0 sa yāvanna sidhyati tāvanmayā na kutrāpyekatrāvasthātuṃ śakyam //
DKCar, 2, 8, 282.0 sa yāvanna sidhyati tāvanmayā na kutrāpyekatrāvasthātuṃ śakyam //
DKCar, 2, 8, 285.0 bhavantaṃ vinā kṣaṇamapyasmābhiriyaṃ rājyadhūrna nirvāhyā //
DKCar, 2, 8, 286.0 ataḥ kimevaṃ vakti bhavān ityākarṇya mayā pratyavādi yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ //
DKCar, 2, 9, 4.0 tatra rājavāhanaṃ śivapūjārthaṃ niśi śivālaye sthitaṃ prātar anupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cet prāṇāṃstyakṣyāmaḥ iti pratijñāya sainyaṃ parāvartya rājavāhanam anveṣṭuṃ pṛthakprasthitāḥ //
DKCar, 2, 9, 8.0 atastannimittaṃ kimapi sāhasaṃ na vidheyam iti //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
DKCar, 2, 9, 29.0 bhavantaśca pitṛsaṃnidhau na sukhamavāpsyanti iti maharṣerājñāmadhigamya te piturvānaprasthāśramādhigamapratiṣedhāgrahamatyajan //
Divyāvadāna
Divyāv, 1, 9.0 tacca naivam //
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 1, 28.0 jāto me syānnāvajātaḥ //
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 35.0 na cāsyā amanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 1, 41.0 na śakyate ratnānāṃ mūlyaṃ kartumiti //
Divyāv, 1, 42.0 dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate //
Divyāv, 1, 64.0 yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase tathāpi me ratnānāṃ parikṣayo na syāt //
Divyāv, 1, 71.0 sa pitrā āhūyoktaḥ putra na tvayā sārthasya purastād gantavyam nāpi pṛṣṭhataḥ //
Divyāv, 1, 71.0 sa pitrā āhūyoktaḥ putra na tvayā sārthasya purastād gantavyam nāpi pṛṣṭhataḥ //
Divyāv, 1, 75.0 na ca te sārthavāhe hate sārtho vaktavyaḥ //
Divyāv, 1, 76.0 dāsakapālakāvapi uktau putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti //
Divyāv, 1, 85.0 apāyān kiṃ na paśyasīti //
Divyāv, 1, 111.0 yāvat tatrāpi nāsti //
Divyāv, 1, 114.0 bhavantaḥ na śobhanaṃ kṛtam yadasmābhiḥ sārthavāhaśchoritaḥ //
Divyāv, 1, 117.0 āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati //
Divyāv, 1, 125.0 tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ //
Divyāv, 1, 127.0 tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ //
Divyāv, 1, 128.0 tau na kasyacit punarapi śraddadhātumārabdhau //
Divyāv, 1, 132.0 śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva //
Divyāv, 1, 132.0 śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva //
Divyāv, 1, 140.0 sa saṃlakṣayati yadi etān notsrakṣyāmi anayena vyasanamāpatsye //
Divyāv, 1, 157.0 nābhiśraddadhāsyasi //
Divyāv, 1, 158.0 ahaṃ bhavantaḥ pratyakṣadarśī kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante //
Divyāv, 1, 159.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 162.0 tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām //
Divyāv, 1, 178.0 nābhiśraddadhāsyasi //
Divyāv, 1, 180.0 kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante //
Divyāv, 1, 181.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 205.0 nābhiśraddadhāsyasi //
Divyāv, 1, 206.0 sa cāha ahaṃ pratyakṣadarśī kathaṃ nābhiśraddadhāsye śroṇa ahaṃ vāsavagrāmake aurabhrika āsīt //
Divyāv, 1, 210.0 nāhaṃ tasya vacanena viramāmi //
Divyāv, 1, 213.0 tathāpi ahaṃ na prativiramāmi //
Divyāv, 1, 215.0 sa kathayati bhadramukha rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi //
Divyāv, 1, 228.0 nābhiśraddadhāsyati //
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 250.0 sa tamupasaṃkramya pṛcchati ko bhavān kena karmaṇā ihopapannaḥ sa evamāha śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ nābhiśraddadhāsyasi //
Divyāv, 1, 251.0 sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ //
Divyāv, 1, 254.0 tasya vacanādahaṃ na prativiramāmi //
Divyāv, 1, 256.0 tathaivāhaṃ tasmāt pāpakādasaddharmānna prativiramāmi //
Divyāv, 1, 258.0 sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 292.0 sa āha ke yūyam kena vā karmaṇā ihopapannāḥ tayoktam śroṇa duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi //
Divyāv, 1, 293.0 ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sā kathayati ahaṃ vāsavagrāmake brāhmaṇī āsīt //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 308.0 ahaṃ teṣāṃ jñātīnāṃ saṃdiśāmi kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayata te mama saṃdiśanti na vayaṃ lūhāni preṣayāmaḥ api tu praṇītānyeva praheṇakāni preṣayāmaḥ //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 1, 312.0 te mama saṃdiśanti kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi ahaṃ teṣāṃ saṃdiśāmi nāhaṃ lūhāni preṣayāmi api tu praṇītānyevāhaṃ preṣayāmīti //
Divyāv, 1, 314.0 sā kathayati kiṃ nu pūyaśoṇitaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati //
Divyāv, 1, 321.0 bhagini tvameva kathayasi duṣkuhakā jāmbudvīpakā manuṣyāḥ nābhiśraddadhāsyanti //
Divyāv, 1, 322.0 śroṇa yadi na śraddadhāsyati vaktavyā tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 1, 345.0 nāsau śraddadhāti //
Divyāv, 1, 346.0 bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ //
Divyāv, 1, 351.0 sa saṃlakṣayati na kadācidevaṃ mayā śrutapūrvam //
Divyāv, 1, 361.0 nāsau śraddadhāti //
Divyāv, 1, 362.0 sa cāha bhadramukha sacennābhiśraddadhāsi tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 365.0 sa saṃlakṣayati na kadācidetanmayā śrutapūrvam //
Divyāv, 1, 375.0 sā na śraddadhāti //
Divyāv, 1, 376.0 sa kathayati bhagini sacennābhiśraddadhāsi tava paurāṇe paitṛke vāsagṛhe catasro lohasaṃghāṭāḥ suvarṇapūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 1, 379.0 sā saṃlakṣayati na kadācinmayā śrutapūrvam //
Divyāv, 1, 383.0 śroṇaḥ koṭikarṇaḥ saṃlakṣayati sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścinmama śraddhayā gacchatīti //
Divyāv, 1, 391.0 te na kasyacit śraddhayā gacchanti //
Divyāv, 1, 405.0 yāvadāvāṃ jīvāmaḥ tāvanna pravrajitavyam //
Divyāv, 1, 475.0 pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadā sadā snātaḥ ekapalāśike upānahe dhārayitavye na dvipuṭāṃ na tripuṭām //
Divyāv, 1, 475.0 pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadā sadā snātaḥ ekapalāśike upānahe dhārayitavye na dvipuṭāṃ na tripuṭām //
Divyāv, 1, 477.0 bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsamprāptāni na kasyacinnaiḥsargikāṇi //
Divyāv, 1, 490.0 so 'mātyānāmantrayate kiṃkāraṇamasmākaṃ bhavadbhiḥ stokakarapratyāyā upanāmitāḥ kimasmākaṃ vijite karapratyāyā nottiṣṭhante te kathayanti deva kutaḥ karapratyāyā prajñāpitāḥ //
Divyāv, 1, 492.0 sa kathayati bhavantaḥ yanmama pitrā kṛtam devakṛtaṃ na tu brahmakṛtaṃ tat //
Divyāv, 1, 493.0 te saṃlakṣayanti yadi devo 'nujānīte vayaṃ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti //
Divyāv, 1, 495.0 na bhūyaḥ karapratyāyā uttiṣṭhante //
Divyāv, 1, 504.0 na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñaptaṃ tau kathayataḥ prajñaptam //
Divyāv, 1, 521.0 tau kathayataḥ putra nāsmābhiḥ kiṃciduddhārīkṛtam //
Divyāv, 1, 529.0 ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 2, 20.0 na mama pratirūpaṃ syād yadahaṃ svāminamadhyupekṣeyamiti //
Divyāv, 2, 54.0 sa kathayati putrakāḥ na tāvanmayā niveśaḥ kṛto yāvatsuvarṇalakṣaḥ samudānīta iti //
Divyāv, 2, 57.0 kathaṃ na cintāparo bhaviṣyāmīti bhavilena ratnakarṇikā pinaddhā //
Divyāv, 2, 58.0 sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍhaḥ na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṣaḥ samupārjita iti //
Divyāv, 2, 91.0 putrakāḥ na yuṣmābhirmamātyayāt strīṇāṃ śrotavyam //
Divyāv, 2, 95.0 sa tenoktaḥ putra na kadācit tvayā pūrṇo moktavyaḥ //
Divyāv, 2, 103.0 na śobhanaṃ bhaviṣyati //
Divyāv, 2, 112.0 tāstvavakāśaṃ na labhante //
Divyāv, 2, 162.0 sa kathayati pūrṇasya pratyaṃśaṃ nānuprayacchatha tau kathayataḥ dāsīputraḥ saḥ //
Divyāv, 2, 179.0 sā kathayati tvayā iyatībhiḥ suvarṇalakṣābhirvyavahṛtam dārakāṇāṃ pūrvabhikṣikāpi nāsti pūrṇaḥ kathayati kimahaṃ jāne yuṣmākaṃ gṛhe īdṛśīyamavasthā bhaviṣyatīti //
Divyāv, 2, 185.0 sa tena dṛṣṭaḥ pṛṣṭaśca bhoḥ puruṣa kasmādevaṃ vepase sa kathayati ahamapi na jāne //
Divyāv, 2, 197.0 tadeva nāsti yat paktavyamiti //
Divyāv, 2, 207.0 rājā saṃlakṣayati kīdṛśo 'sau rājā yasya gṛhe gośīrṣacandanaṃ nāsti //
Divyāv, 2, 227.0 rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti //
Divyāv, 2, 229.0 vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidasmākaṃ samastānāṃ nirgatyaikākinā vaṇijāṃ sakāśamupasaṃkramitavyam //
Divyāv, 2, 252.0 te kathayanti yattenāvadraṅge dattaṃ tad yūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 259.0 yat tenāvadraṅge dattaṃ tadyūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 262.0 sa tairāhūyoktaḥ pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidekākinā grahītavyam //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā vā te kathayanti deva neti //
Divyāv, 2, 278.0 rājā kathayati bhavantaḥ nāhaṃ tasyājñāṃ dadāmi //
Divyāv, 2, 281.0 sa kathayati nāhamāgacchāmi //
Divyāv, 2, 303.0 yadi nāvatarasi tvameva pramāṇamiti //
Divyāv, 2, 309.0 te kathayanti sārthavāha naitāni gītāni kiṃtu khalvetadbuddhavacanam //
Divyāv, 2, 319.0 sa kathayati nāhaṃ kāmairarthī //
Divyāv, 2, 321.0 sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ //
Divyāv, 2, 321.0 sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ //
Divyāv, 2, 323.0 pūrṇaḥ kathayati bhrātaḥ tadānīṃ na śobhate idānīṃ tu yuktam //
Divyāv, 2, 327.0 sarvathā na tvayā mahāsamudramavatartavyam //
Divyāv, 2, 329.0 yadyete kathayanti ekadhye vasāmeti na vastavyam //
Divyāv, 2, 338.0 anāthapiṇḍadaḥ saṃlakṣayati na mama pratirūpam yadahaṃ pradhānapuruṣamasatkāreṇa praveśayeyamiti //
Divyāv, 2, 350.0 nāsti tathāgatasyaivaṃvidhaḥ prābhṛto yathā vaineyaprābhṛta iti //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 413.0 nāsau kālakarṇiprakhyaḥ //
Divyāv, 2, 416.0 nāham yuvābhyāṃ sārdhamekadhye vāsaṃ kalpayāmīti //
Divyāv, 2, 442.0 na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti //
Divyāv, 2, 456.0 kiṃ māmeva viheṭhayasi yadi mayedṛśā guṇagaṇā nādhigatāḥ syurbhrātā me tvayā nāmāvaśeṣaḥ kṛtaḥ syāt //
Divyāv, 2, 496.1 naitadbhoktavyamāyuṣman kośalādhipatergṛhe /
Divyāv, 2, 500.0 tena ṛddhir notpāditā //
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 2, 504.1 vapuṣmattayā śrutena vā na balātkāraguṇaiśca gautama /
Divyāv, 2, 518.0 tān dṛṣṭvā rājā kathayati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja patracārikā haritacārikā bhājanacārikāścaite na tāvat bhagavān //
Divyāv, 2, 520.0 punarapi pṛcchati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja na bhagavān api tu khalu sthavirasthavirā eva te bhikṣava iti //
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 559.0 te tena madena mattā na kiṃcinmanyante //
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 631.0 mayā ca mātur na kaścidupakāraḥ kṛtaḥ //
Divyāv, 2, 669.0 na mayā bhadanta vijñātamevaṃ gambhīramevaṃ gambhīrā buddhadharmā iti //
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 2, 675.1 na praṇaśyanti karmāṇi api kalpaśatairapi /
Divyāv, 2, 696.0 yattena naraka upapadya dāsīputreṇa bhavitavyam tannarake nopapannaḥ //
Divyāv, 3, 35.0 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate //
Divyāv, 3, 60.0 dharmatā khalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati //
Divyāv, 3, 71.0 na ca śakyate vinā nimittena puṇyaṃ kartum //
Divyāv, 3, 77.0 tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 79.0 rājñaḥ karapratyāyā nottiṣṭhante //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 83.0 rājñaḥ karapratyāyā nottiṣṭhanta iti //
Divyāv, 3, 86.0 tato 'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 88.0 tathāpi karapratyāyā nottiṣṭhante //
Divyāv, 3, 90.0 idānīṃ karapratyāyā nottiṣṭhanta iti //
Divyāv, 3, 91.0 amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 3, 92.0 kṛṣikarmāntāḥ samucchinnāḥ yataḥ karapratyāyā nottiṣṭhante //
Divyāv, 3, 170.0 na te 'haṃ kiṃcit kariṣyāmi iti //
Divyāv, 3, 175.0 vāsavo rājā viśvāsaṃ na gacchati //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 4, 16.0 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 4, 16.0 teṣāṃ nirmitaṃ dṛṣṭvaivaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 4, 38.2 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Divyāv, 4, 40.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 4, 43.0 nāhetupratyayam ānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 4, 45.0 asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati //
Divyāv, 4, 65.0 naitat pratyakṣaṃ kṣetram //
Divyāv, 4, 74.2 tadevametanna yathā hi brāhmaṇa tathāgato 'smītyavagantumarhasi //
Divyāv, 5, 10.2 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Divyāv, 5, 12.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 5, 15.0 nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 5, 17.0 asau anena kuśalamūlena viṃśatikalpaṃ vinipātaṃ na gamiṣyati //
Divyāv, 5, 20.0 bhagavānāha na bhikṣava etarhi yathā atīte 'dhvani anenāhamekayā gāthayā stutaḥ mayā ca pañcasu grāmavareṣu pratiṣṭhāpitaḥ //
Divyāv, 6, 3.0 sa ca rūpayauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate //
Divyāv, 6, 7.0 gacchāmi paśyāmi kiṃ mamāntikādabhirūpatara āhosvinneti //
Divyāv, 6, 9.0 dṛṣṭvā ca punarasyaitadabhavat kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpataraḥ noccatara iti //
Divyāv, 6, 10.0 sa bhagavato mūrdhānamavalokayitumārabdho yāvanna paśyati //
Divyāv, 6, 13.0 yadi sumerumūrdhānamapi abhiruhya tathāgatasya mūrdhānamavalokayasi tathā sutarāṃ khedamāpatsyase na ca drakṣyasi //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 16.0 indro brāhmaṇaḥ saṃlakṣayati etadasyāścaryaṃ na kadācinmayā śrutam gacchāmi paśyāmīti //
Divyāv, 6, 39.0 atha nopetyābhivādayiṣyāmi puṇyaparihāṇirbhaviṣyati //
Divyāv, 6, 40.0 tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti //
Divyāv, 6, 40.0 tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti //
Divyāv, 6, 42.0 evaṃ na karmaparihāṇir na puṇyaparihāṇiriti //
Divyāv, 6, 42.0 evaṃ na karmaparihāṇir na puṇyaparihāṇiriti //
Divyāv, 6, 68.1 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 72.1 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 75.0 śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti //
Divyāv, 6, 79.1 śataṃ sahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 82.1 śataṃ sahasrāṇi suvarṇakoṭyo jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 86.1 śataṃ sahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti /
Divyāv, 6, 89.2 samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā //
Divyāv, 6, 91.2 samyaksambuddhānāṃ nālaṃ guṇapāramadhigantum //
Divyāv, 7, 12.0 upasaṃkramya dauvārikaṃ puruṣamāmantrayate na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati //
Divyāv, 7, 29.0 athāyuṣmān mahākāśyapaḥ saṃlakṣayati tasya me lābhāḥ sulabdhāḥ yanmāṃ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānante //
Divyāv, 7, 43.0 saṃlakṣayati kiṃcāpyāryeṇa mama cittānurakṣayā na choritaḥ api tu na paribhokṣyatīti //
Divyāv, 7, 43.0 saṃlakṣayati kiṃcāpyāryeṇa mama cittānurakṣayā na choritaḥ api tu na paribhokṣyatīti //
Divyāv, 7, 45.0 sā saṃlakṣayati kiṃcāpi āryeṇa mama cittānurakṣayā paribhuktam nānenāhāreṇāhārakṛtyaṃ kariṣyati iti //
Divyāv, 7, 51.0 sa narakān vyavalokayitumārabdho na paśyati tiryak ca pretaṃ ca manuṣyāṃścāturmahārājikān devāṃstrāyastriṃśān yāvanna paśyati //
Divyāv, 7, 51.0 sa narakān vyavalokayitumārabdho na paśyati tiryak ca pretaṃ ca manuṣyāṃścāturmahārājikān devāṃstrāyastriṃśān yāvanna paśyati //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 62.0 iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhaḥ //
Divyāv, 7, 71.0 dharmatā hyeṣā asamanvāhṛtya arhatāṃ jñānadarśanaṃ na pravartate //
Divyāv, 7, 76.0 ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi nanu coktaṃ bhagavatā //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 7, 114.0 kimarthaṃ na dīyate kimanenāparibhogaṃ choritena iti //
Divyāv, 7, 115.0 tasya kroḍamallakasya cittavikṣepo jātaḥ na śakyaṃ tena tathā cittaṃ prasādayitum yathāpūrvam //
Divyāv, 7, 116.0 tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ //
Divyāv, 7, 120.0 nābhijānāmi kadācidevaṃrūpāṃ dakṣiṇāmādiṣṭapūrvām //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 7, 151.0 sa kathayati amba asti kiṃcinmṛṣṭaṃ mṛṣṭam sā kathayati putra yadeva prātidaivasikaṃ tadapyadya nāsti //
Divyāv, 7, 160.0 sa saṃlakṣayati nūnaṃ mayā evaṃvidhe sadbhūte dakṣiṇīye kārā na kṛtā yena me īdṛśī samavasthā //
Divyāv, 7, 193.0 dharmatā khalu buddhānāṃ bhagavatām na tāvadupasthāyakāḥ pratisaṃlīyante na yāvadbuddhā bhagavantaḥ pratisaṃlīnā iti //
Divyāv, 7, 193.0 dharmatā khalu buddhānāṃ bhagavatām na tāvadupasthāyakāḥ pratisaṃlīyante na yāvadbuddhā bhagavantaḥ pratisaṃlīnā iti //
Divyāv, 7, 196.0 sa hastena nirvāpayitumārabdho na śaknoti //
Divyāv, 7, 197.0 tataścīvarakarṇikena tato vyajanena tathāpi na śaknoti nirvāpayitum //
Divyāv, 7, 201.0 so 'haṃ hastena nirvāpayitumārabdho na śaknomi tataścīvarakarṇikena tato vyajanena tathāpi na śaknomīti //
Divyāv, 7, 201.0 so 'haṃ hastena nirvāpayitumārabdho na śaknomi tataścīvarakarṇikena tato vyajanena tathāpi na śaknomīti //
Divyāv, 7, 203.0 yadi vairambhakā api vāyavo vāyeyuḥ te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā //
Divyāv, 8, 12.0 sa kathayati buddhaṃ bhagavantaṃ kiṃ na pṛcchatha durāsadā hi buddhā bhagavanto duṣprasahāḥ //
Divyāv, 8, 13.0 na śaknumo vayaṃ bhagavantaṃ praṣṭum //
Divyāv, 8, 15.0 ahamapi na śaknomi bhagavantaṃ praṣṭum //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 40.0 nāsmākaṃ kṛṣir na vāṇijyā na gaurakṣyam //
Divyāv, 8, 40.0 nāsmākaṃ kṛṣir na vāṇijyā na gaurakṣyam //
Divyāv, 8, 40.0 nāsmākaṃ kṛṣir na vāṇijyā na gaurakṣyam //
Divyāv, 8, 62.0 nāsmākaṃ kṛṣir na vaṇijyā na gaurakṣyam //
Divyāv, 8, 62.0 nāsmākaṃ kṛṣir na vaṇijyā na gaurakṣyam //
Divyāv, 8, 62.0 nāsmākaṃ kṛṣir na vaṇijyā na gaurakṣyam //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 70.2 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 93.0 bhagavānāha na bhikṣava etarhi yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ na ca śakitāḥ saṃtarpayitum //
Divyāv, 8, 93.0 bhagavānāha na bhikṣava etarhi yathā atīte 'pyadhvani mayā asyaiva caurasahasrasya sakāśādanekabhāṇḍasahasraḥ sārtho niṣkrītaḥ na ca śakitāḥ saṃtarpayitum //
Divyāv, 8, 108.0 jāto me syānnāvajātaḥ //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 115.0 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 8, 125.0 dharmatā caiṣā na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate //
Divyāv, 8, 143.0 nārhanti bhavanto muṣitum evamuktāścaurāḥ kathayanti vayaṃ smaḥ sārthavāhacaurā aṭavīcarāḥ //
Divyāv, 8, 144.0 nāsmākaṃ kṛṣir na vāṇijyā na gaurakṣyam //
Divyāv, 8, 144.0 nāsmākaṃ kṛṣir na vāṇijyā na gaurakṣyam //
Divyāv, 8, 144.0 nāsmākaṃ kṛṣir na vāṇijyā na gaurakṣyam //
Divyāv, 8, 157.0 nāsmākaṃ kṛṣir na vāṇijyaṃ na gaurakṣyam //
Divyāv, 8, 157.0 nāsmākaṃ kṛṣir na vāṇijyaṃ na gaurakṣyam //
Divyāv, 8, 157.0 nāsmākaṃ kṛṣir na vāṇijyaṃ na gaurakṣyam //
Divyāv, 8, 162.0 so 'hamimaṃ caurasahasraṃ na śaknomi dhanena saṃtarpayitum //
Divyāv, 8, 171.0 na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum katarasyāṃ diśi badaradvīpaḥ kathaṃ vā tatra gamyata iti //
Divyāv, 8, 185.0 sacedetaṃ vidhimanutiṣṭhate nāsya saṃmoho bhavati svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 223.0 timiraṃ na bhaviṣyati mūrcchā ca na bhaviṣyati //
Divyāv, 8, 223.0 timiraṃ na bhaviṣyati mūrcchā ca na bhaviṣyati //
Divyāv, 8, 224.0 na cāsya guhyakāḥ śarīre prahariṣyanti //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 256.0 asya na kiṃcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam //
Divyāv, 8, 262.0 na cāsya kiṃcinnistaraṇam //
Divyāv, 8, 280.0 auṣadhībalena mantrabalena auṣadhīprabhāvāccāśīviṣāḥ kāye na kramiṣyanti //
Divyāv, 8, 297.0 yathoktaṃ ca vidhimanuṣṭhāsyasi na ca khedamāpatsyase //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 317.0 sa dvāre nivāryate na labhate praveśaṃ mahāsārthavāhadarśanāya //
Divyāv, 8, 332.0 na te kiṃciddustaramasādhyaṃ vā //
Divyāv, 8, 335.0 api tu ko bhavato 'rthe parahitārthe 'bhyudyatasyātmaparityāgamapi na kuryāt tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya saṃvaraṃ cāropaya yadāvayoryātrāyanaṃ bhaviṣyatīti //
Divyāv, 8, 339.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati ahaṃ bāḍhaglāno na śakyāmi sthito gantum //
Divyāv, 8, 344.0 evamukte maghaḥ sārthavāhaḥ kathayati naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 350.0 maghaḥ sārthavāhaḥ kathayati naitacchastravarṇaṃ pānīyam //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 364.0 api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati ataḥ pareṇa na jāne //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 376.0 na śakyate 'bhiroḍhum //
Divyāv, 8, 379.0 niḥsaraṇaṃ paryeṣamāṇo na labhate na cāsya kaścinniḥsaraṇavyapadeṣṭā //
Divyāv, 8, 379.0 niḥsaraṇaṃ paryeṣamāṇo na labhate na cāsya kaścinniḥsaraṇavyapadeṣṭā //
Divyāv, 8, 387.0 na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo 'horātramavasthitaḥ //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 8, 394.0 tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati amanuṣyāścāvatāraṃ na lapsyante balaṃ ca vīryaṃ ca saṃjanayati ālokaṃ ca karoti //
Divyāv, 8, 394.0 tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati amanuṣyāścāvatāraṃ na lapsyante balaṃ ca vīryaṃ ca saṃjanayati ālokaṃ ca karoti //
Divyāv, 8, 398.0 tatra te na śocitavyaṃ na kranditavyaṃ na paridevitavyam //
Divyāv, 8, 398.0 tatra te na śocitavyaṃ na kranditavyaṃ na paridevitavyam //
Divyāv, 8, 398.0 tatra te na śocitavyaṃ na kranditavyaṃ na paridevitavyam //
Divyāv, 8, 409.0 kiṃ tarhi na sāmpratamaprasādaḥ karaṇīyaḥ //
Divyāv, 8, 420.0 subahvapi te pralobhyamānena rāgasaṃjñā notpādayitavyā //
Divyāv, 8, 440.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 442.0 na ca kāmeṣu sajjase vā badhyase vā //
Divyāv, 8, 472.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 474.0 na ca kāmeṣu sajjase vā badhyase vā //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 9, 8.0 sa yadi śataṃ sahasraṃ vā parityajati tadā pūrṇa eva tiṣṭhati na parikṣīyate //
Divyāv, 9, 19.2 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 9, 39.0 kasyārthāya dṛṣṭā asmābhiryuṣmākaṃ saṃpattiḥ yāvadvipattiṃ na paśyāmaḥ //
Divyāv, 9, 43.0 tiṣṭhata na gantavyam //
Divyāv, 9, 44.0 te kathayanti kiṃ vayaṃ na tiṣṭhāmaḥ na yūyamasmākaṃ śroṣyatha //
Divyāv, 9, 44.0 te kathayanti kiṃ vayaṃ na tiṣṭhāmaḥ na yūyamasmākaṃ śroṣyatha //
Divyāv, 9, 54.0 tataḥ śakro devendraḥ saṃlakṣayati na mama pratirūpam yadahaṃ bhagavato 'satkāramadhyupekṣeyam //
Divyāv, 9, 65.0 tata āgatya kathayanti bhavantaḥ na kadācidasmābhirevaṃrūpā janapadā ṛddhāḥ sphītā dṛṣṭapūrvā iti //
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 9, 68.0 kimasau yuṣmākaṃ bhikṣāṃ cariṣyatīti tīrthyāḥ kathayanti samayena tiṣṭhāmo yadi yūyaṃ kriyākāraṃ kuruta na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam //
Divyāv, 9, 84.0 sa yadi śataṃ vā sahasraṃ vā vyayīkaroti pūryata eva na parikṣīyate //
Divyāv, 9, 85.0 na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya samprasthitā //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 9, 93.0 sa yadi śataṃ vā sahasraṃ vā vyayīkaroti pūryata eva na parikṣīyate //
Divyāv, 9, 94.0 na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti sa saṃlakṣayati na kaścidetajjānīte //
Divyāv, 9, 94.0 na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti sa saṃlakṣayati na kaścidetajjānīte //
Divyāv, 9, 107.0 tataḥ parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 10, 3.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Divyāv, 10, 18.1 yeṣāṃ nāsti te yatheṣṭaṃ gacchantu //
Divyāv, 10, 37.1 sā saṃlakṣayati mama svāmī na paribhuṅkte kathamahaṃ paribhokṣya iti //
Divyāv, 10, 41.1 kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī //
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ vā gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 76.1 ahaṃ caibhiḥ pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 11, 20.1 sa kathayati nāhaṃ bhadanta prabhavāmyenaṃ jīvitenāchādayitum //
Divyāv, 11, 38.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 11, 38.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannā iti //
Divyāv, 11, 63.2 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Divyāv, 11, 65.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 11, 67.1 nāhetvapratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 11, 81.1 tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṣyati //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 11, 90.1 na praṇaśyanti karmāṇi api kalpaśatairapi /
Divyāv, 11, 93.1 tasya nātidūre ṣaṣṭibhikṣavaḥ prativasantyāraṇyakāḥ piṇḍapātikāḥ //
Divyāv, 11, 96.1 yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati //
Divyāv, 11, 96.1 yadyeṣāṃ jīvitopacchedaṃ na kariṣyāmaḥ na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṣyati //
Divyāv, 11, 97.1 yadyapyete mahātmānaḥ sarvasattvahitodayapravṛttā na pareṣāmārocayiṣyanti tathāpyeṣāṃ pradhānapuruṣā upasaṃkramiṣyanti //
Divyāv, 11, 105.1 tasya karmaṇo vipākena iyantaṃ kālaṃ na kadācit sugatau upapannaḥ //
Divyāv, 12, 17.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 28.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 40.1 ekaika evamāharddherlābhī nāhamiti //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 158.1 subhadreṇābhihitam na śobhanaṃ bhavadbhiḥ kṛtam yadyuṣmābhiḥ śramaṇo gautamo ṛddhyā āhūtaḥ //
Divyāv, 12, 161.1 na tathānavataptakāyikā devatā api kārān kartavyān manyante yathā tasya //
Divyāv, 12, 164.1 tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati //
Divyāv, 12, 167.1 yasya tāvadvayaṃ śiṣyapratiśiṣyakayāpi na tulyāḥ sa yuṣmābhiruttare manuṣyadharme ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 168.1 na śobhanaṃ bhavadbhiḥ kṛtam yacchramaṇo gautamo ṛddhiprātihāryeṇāhūtaḥ //
Divyāv, 12, 171.1 tvayā tāvanna gantavyam //
Divyāv, 12, 172.1 subhadreṇābhihitam naiva gamiṣyāmīti //
Divyāv, 12, 189.1 atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate //
Divyāv, 12, 190.1 imāmavasthāṃ mama lokanātho na vetti saṃbādhagatasya kasmāt /
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 207.1 kālenābhihitam na mama tvayā prayojanam //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 12, 296.1 na tvaṃ gṛhapate ebhir ṛddhyā āhūtaḥ api tvahaṃ tīrthyaiḥ ṛddhyā āhūtaḥ //
Divyāv, 12, 298.1 sthānametadvidyate yattīrthyā evaṃ vadeyuḥ nāsti śramaṇasya gautamasyottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 309.1 api tu na tvaṃ tīrthyair ṛddhyā āhūtaḥ //
Divyāv, 12, 352.2 tāvadavabhāsate kṛmiryāvannodayate divākaraḥ /
Divyāv, 12, 352.3 virocana udgate tu vairavyārto bhavati na cāvabhāsate //
Divyāv, 12, 353.1 tāvadavabhāsitamāsa tārkikairyāvannoditavāṃstathāgataḥ /
Divyāv, 12, 353.2 saṃbuddhāvabhāsite tu loke na tārkiko bhāsate na cāsya śrāvakaḥ //
Divyāv, 12, 353.2 saṃbuddhāvabhāsite tu loke na tārkiko bhāsate na cāsya śrāvakaḥ //
Divyāv, 12, 360.1 na kaścidapyuttiṣṭhati //
Divyāv, 12, 367.1 bhagavatā tathā adhiṣṭhitam yathā tasyāṃ parṣadyekavāribindur na patitaḥ //
Divyāv, 12, 373.1 na hyetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam /
Divyāv, 12, 373.1 na hyetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam /
Divyāv, 12, 373.2 naitaccharaṇamāgamya sarvaduḥkhāt pramucyate //
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Divyāv, 12, 385.2 gamanāya me samayaḥ pratyupasthitaḥ kāyasya me balavīryam na kiṃcit /
Divyāv, 12, 389.2 na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava /
Divyāv, 12, 389.2 na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava /
Divyāv, 12, 389.2 na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava /
Divyāv, 12, 389.2 na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava /
Divyāv, 12, 389.3 bhinnasvaro 'si na ca cakravākaḥ evaṃ bhavān vātahato nirucyate //
Divyāv, 12, 394.1 bhadre maivaṃ vocastvaṃ naitattava subhāṣitam /
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Divyāv, 13, 8.1 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 13, 30.1 kathayati bhavantaḥ svāgataṃ na parityakṣyāmīti //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 56.1 jñātīnāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti //
Divyāv, 13, 57.1 dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ kecinniṣpalāyitāḥ kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti //
Divyāv, 13, 67.1 ahaṃ punar na yāsyāmīti //
Divyāv, 13, 68.1 kutaḥ sthāsyāmīti atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam //
Divyāv, 13, 78.1 na kaścidvacanaṃ dadāti //
Divyāv, 13, 80.1 tasya gṛhasya nātidūre 'nyagṛham //
Divyāv, 13, 87.1 apare kathayanti nāyaṃ svāgatāḥ kiṃtu durāgataḥ imamāgamyāsmākaṃ kaliḥ prādurbhūta iti //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 109.1 te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 119.1 tathaivāsau kutaścit kiṃcidārāgayati kiṃcinnārāgayati //
Divyāv, 13, 133.1 yadyeṣa gacchati vayaṃ na gacchāma iti //
Divyāv, 13, 143.1 tataḥ kiṃcidārāgayati kiṃcinnārāgayati //
Divyāv, 13, 152.1 te jñātayaḥ sa kathayati teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 153.1 te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 171.1 sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum //
Divyāv, 13, 176.1 sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti //
Divyāv, 13, 177.1 yadi na prativibudhyate muṣitvā gacchanti //
Divyāv, 13, 178.1 taiḥ pādena ghaṭṭito na prativibudhyate //
Divyāv, 13, 183.1 tasyāsau dārikā punaḥ preṣitā dārike gaccha cirayatyasau paśya kimarthaṃ nāgacchatīti //
Divyāv, 13, 187.1 nāsāviha praveśayitavyaḥ //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 214.1 te kathayanti bhavantaḥ na kadācidvayaṃ vidhāryamāṇāḥ //
Divyāv, 13, 236.1 āyuṣmānānando bhagavataḥ pātraṃ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṃ na saṃsthāpitam //
Divyāv, 13, 240.1 sa kathayati na mayā bhadanta bhagavataḥ kadācidājñā pratyūḍhapūrveti //
Divyāv, 13, 241.1 kiṃ kṛtam svāgatasya pātraśeṣaṃ na sthāpitamiti //
Divyāv, 13, 242.1 bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam //
Divyāv, 13, 251.1 na jāne kaṃ śabdāpayāmīti //
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Divyāv, 13, 283.2 nīlotpalairasti kāryaṃ me tathānyair nāpi paṅkajaiḥ /
Divyāv, 13, 292.1 bhikṣavo na pratigṛhṇanti //
Divyāv, 13, 300.1 tatastaṃ bhagavānāha vatsa kiṃ na pravrajasīti sa kathayati pravrajāmi bhagavanniti //
Divyāv, 13, 307.1 sāmprataṃ svāgato vyaktam saṃvṛtto na durāgataḥ /
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 13, 348.1 bhagavatā śalākā na gṛhītā //
Divyāv, 13, 349.1 sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāḥ kimarthaṃ bhagavatā śalākā na gṛhītā iti paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 350.1 tairapi na gṛhītā //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 13, 368.1 āyuṣmān svāgataḥ saṃlakṣayati nāsaṃkṣobhitā duṣṭanāgā damathamāgacchanti //
Divyāv, 13, 393.1 sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto 'trāṇaḥ sarvamaśāntaṃ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṃ śāntaṃ śītībhūtam //
Divyāv, 13, 396.1 kiṃ māṃ viheṭhayasīti sa kathayati jarādharmā nāhaṃ tvāṃ viheṭhayāmi api tu tvameva māṃ viheṭhayasi //
Divyāv, 13, 397.1 yadi mayā evaṃvidhā guṇagaṇā nādhigatā abhaviṣyan adyāhaṃ tvayā nāmāvaśeṣaḥ kṛto 'bhaviṣyamiti //
Divyāv, 13, 411.1 ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā //
Divyāv, 13, 429.1 nāhamadhivāsayāmi //
Divyāv, 13, 430.1 brāhmaṇaḥ kathayati ārya yadi sāmprataṃ nādhivāsayasi yadā śrāvastīgato bhavasi tadā mama gṛhe tatprathamataḥ piṇḍapātaḥ paribhoktavya iti //
Divyāv, 13, 462.1 asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate //
Divyāv, 13, 475.1 tasmānna bhikṣuṇā madyaṃ pātavyaṃ dātavyaṃ vā //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 13, 481.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Divyāv, 13, 489.1 teṣāṃ na kaścidutsahate niṣkāsayitum //
Divyāv, 13, 505.1 ahamanena pratyekabuddhakoṭiśatasahasrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 13, 508.1 tatrānena yāvadāyurbrahmacaryaṃ cāritam na ca kaścidguṇagaṇo 'dhigataḥ //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 14, 1.1 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate //
Divyāv, 14, 10.1 dharmatā khalu adhastāddevānāṃ jñānadarśanaṃ pravartate nordhvam //
Divyāv, 14, 11.1 atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti //
Divyāv, 14, 12.1 yāvat paśyati nopapannastiryakpreteṣu //
Divyāv, 14, 14.1 nopapannaḥ //
Divyāv, 14, 16.1 nopapannaḥ //
Divyāv, 14, 18.1 tatrāpi nādrākṣīt //
Divyāv, 14, 29.2 ye buddhaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 30.1 ye dharmaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 31.1 ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 33.1 ye buddhaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 34.1 ye dharmaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 35.1 ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 15, 11.0 atha te bhikṣavo na bhūyaḥ keśanakhastūpe kārāṃ kartumārabdhāḥ //
Divyāv, 15, 13.0 pūrvā koṭir na prajñāyate duḥkhasya //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 15, 16.0 tasmāttarhi te upālinn evaṃ śikṣitavyam yaddagdhasthūṇāyā api cittaṃ na pradūṣayiṣyāmaḥ prāgeva savijñānake kāye //
Divyāv, 16, 21.0 dṛṣṭvā ca punarbhagavantamidamavocat nāhetupratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 16, 23.0 nāhetupratyayaṃ tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 27.1 bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 17, 27.1 bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 17, 33.1 na cirasyedānīṃ tathāgatasya trayāṇāṃ vārṣikāṇāṃ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati //
Divyāv, 17, 38.1 śakyaṃ śrāvakavaineyastathāgatena vinayituṃ na tu tathāgatavaineyaḥ śrāvakeṇa //
Divyāv, 17, 67.1 yā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 71.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 75.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 79.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 83.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 97.1 tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 116.1 athāyuṣmānānando bhagavantamidamavocat nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena nāgāvalokitamavalokayanti //
Divyāv, 17, 118.1 nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayanti //
Divyāv, 17, 120.1 na bhūya ānanda tathāgato vaiśālīmāgamiṣyati //
Divyāv, 17, 123.2 na bhūyaḥ sugato buddho vaiśālīmāgamiṣyati //
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Divyāv, 17, 127.1 tā api devatā vaiśālyāṃ śabdo niścārito bhagavān parinirvāṇāya gacchati na bhūyo bhagavān vaiśālīmāgamiṣyati //
Divyāv, 17, 152.1 na kaṃcidābādhaṃ janayati //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 201.1 tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti //
Divyāv, 17, 203.1 rājā samādiśati na mama rājye vastavyam //
Divyāv, 17, 204.1 gacchantu bhavanto yatrāhaṃ na vasayāmīti //
Divyāv, 17, 234.1 yataḥ sa rājā saṃlakṣayati manuṣyā mama puṇyānāṃ prabhāvaṃ na jānanti //
Divyāv, 17, 239.1 aho bata me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet ekakārṣāpaṇo 'pi bahir na nipatet //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 260.1 bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 272.1 yataḥ sa rājā māndhātā divaukasam yakṣaṃ pṛcchati asti kaścidanyadvīpo nājñāpita āgato 'smi pūrvān //
Divyāv, 17, 297.1 atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva //
Divyāv, 17, 333.1 gacchatha brāhmaṇyako 'yaṃ naitat sarvatra sidhyati /
Divyāv, 17, 333.2 mūrdhātā nṛpatirhyeṣo naite vaiśālikā bakāḥ //
Divyāv, 17, 371.1 nāsya śakyaṃ viroddhumiti //
Divyāv, 17, 374.1 nāsya viroddhavyam //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 446.1 teṣāmanyonyaṃ na kasyacidadhiko vā hīno vā //
Divyāv, 17, 461.1 na kārṣāpaṇavarṣeṇa tṛptiḥ kāmeṣu vidyate /
Divyāv, 17, 462.1 api divyeṣu kāmeṣu ratiṃ naivādhigacchati /
Divyāv, 17, 463.2 nālamekasya tadvittamiti vidvān samācaret //
Divyāv, 17, 505.1 avaśiṣṭaṃ naivaṃ samprāptaṃ pātram asamprāptā eva bhūmau patitāḥ //
Divyāv, 17, 507.2 tīrṇaśca tārayeyaṃ mahājanaughān na tāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 511.1 sacedbhikṣavaḥ sa mudgaḥ pātre patito 'bhaviṣyanna bhūmau sthānametadvidyate yaddeveṣu ca manuṣyeṣu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṣyat //
Divyāv, 18, 5.1 yato vaṇijastaṃ mahāsamudraṃ dṛṣṭvā saṃbhinnamanaso na prasahante samavataritum //
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //
Divyāv, 18, 30.1 tāni bhavadbhirlabdhāni na bhakṣayitavyāni //
Divyāv, 18, 54.1 punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema //
Divyāv, 18, 58.1 na cānyo 'sti kaścidupāyo jīvitasya //
Divyāv, 18, 60.1 naiva ca teṣāmāyācatāṃ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṣaḥ kaścit //
Divyāv, 18, 63.1 tenoktaṃ bhavantaḥ nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit //
Divyāv, 18, 72.1 na mama pratirūpaṃ syāt yadahaṃ buddhasya bhagavato nāmodghoṣaṃ śrutvā āhāramāhareyam //
Divyāv, 18, 90.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha //
Divyāv, 18, 93.1 tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca //
Divyāv, 18, 93.1 tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 109.1 sā ca tadannapānaṃ sarvamabhyavahṛtya naiva tṛptimupayāti //
Divyāv, 18, 110.1 punarapi gṛhasvāminaṃ vijñāpayati āryaputra naiva tṛptimupagacchāmi //
Divyāv, 18, 112.1 sā tamapyavahṛtya naiva tṛptiṃ gacchati //
Divyāv, 18, 113.1 bhūyo gṛhasvāminaḥ kathayaty āryaputra naiva tṛptimupagacchāmi //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 119.1 yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ //
Divyāv, 18, 119.1 yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ //
Divyāv, 18, 122.1 sāpi brāhmaṇī naiva kadācidannapānasya tṛptā //
Divyāv, 18, 127.1 sa ca dārakaḥ stanaṃ pītvāpi sarvaṃ naiva tṛptimupayāti //
Divyāv, 18, 129.1 sa ca dārakaḥ sarvāsāmapi stanaṃ pītvā naiva tṛptimabhyupagacchate //
Divyāv, 18, 131.1 sa dārakastasyā api chagalikāyāḥ kṣīraṃ pītvā janikāyāśca stanaṃ naiva tṛpyate //
Divyāv, 18, 133.1 sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti //
Divyāv, 18, 137.1 sa ca dārako 'nupūrveṇa māsārdhamāsādīnām atyayādbhuñjāno naiva kadācidannapānasya tṛpyati //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 161.1 yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti //
Divyāv, 18, 163.1 punaśca pṛcchati vatsa kimidānīṃ tṛpto 'si atha sa tamupādhyāyaṃ vadati na tṛpto 'smi //
Divyāv, 18, 166.1 teṣāmantikāllabhamāno naiva tṛptimupayāti //
Divyāv, 18, 170.1 tasya ca yataḥ pravrajitasya na kadācidannapānena kukṣiḥ pūrṇaḥ //
Divyāv, 18, 178.1 sa paśyati tasmiñ jetavane bhikṣava eva na santi //
Divyāv, 18, 186.1 naiva tṛptaḥ //
Divyāv, 18, 187.1 gṛhapatiḥ saṃlakṣayati nāyaṃ tṛptaḥ //
Divyāv, 18, 190.1 yato dharmarucistadapi bhuktvā naiva tṛptaḥ //
Divyāv, 18, 191.1 gṛhapatinā bhūyaḥ saṃlakṣitaṃ nāyaṃ tṛptaḥ //
Divyāv, 18, 194.1 sa dharmarucistadapi bhuktvā naiva tṛptaḥ //
Divyāv, 18, 197.1 sa dharmarucistadapi bhuktvā naiva tṛptaḥ //
Divyāv, 18, 201.1 naiva tṛptaḥ //
Divyāv, 18, 202.1 vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt tāvad bhuktvā naiva tṛpyate //
Divyāv, 18, 203.1 yatastena saṃlakṣitaṃ nāyaṃ manuṣyo manuṣyavikāraḥ //
Divyāv, 18, 213.1 tasya dharmarucer na kadācidyato jātasya kukṣiḥ pūrṇaḥ //
Divyāv, 18, 217.1 na ca me tatra bhikṣavo labdhāḥ //
Divyāv, 18, 227.1 sa kathayati no bhagavan //
Divyāv, 18, 237.1 na cāsya paryantamāsādayati //
Divyāv, 18, 238.1 tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye //
Divyāv, 18, 238.1 tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye //
Divyāv, 18, 240.1 yato 'sau bhagavato 'ntikaṃ gatvā bhagavantaṃ pṛcchati kiṃ tadbhagavan nāhaṃ tasya vyaktimupalabhāmi //
Divyāv, 18, 255.1 tasyaitadabhavad yadahaṃ bhagavatā na samanvāhṛto 'bhaviṣyam anāgatāsvapi jātiṣu upasṛto 'bhaviṣyam //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 269.1 kiṃ saṃdhāya bhagavān kathayaty evamukte bhagavān bhikṣūnāmantrayate sma na bhikṣavaḥ pratyutpannaṃ saṃdhāya kathayāmi //
Divyāv, 18, 308.1 sa teṣāṃ kathayati nāham yuṣmākametat suvarṇaṃ dāsyāmi //
Divyāv, 18, 309.1 te kathayanti yadyasmākaṃ na dāsyasi na vayaṃ tava kāmakāraṃ dāsyāmaḥ //
Divyāv, 18, 309.1 te kathayanti yadyasmākaṃ na dāsyasi na vayaṃ tava kāmakāraṃ dāsyāmaḥ //
Divyāv, 18, 311.1 teṣāṃ tathā vyutpadyatāṃ na lebhe taccaityam yathepsitaṃ tena suvarṇena kārayitum //
Divyāv, 18, 312.1 atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum //
Divyāv, 18, 325.1 tatra ca kriyamāṇe sahasrayodhinaḥ puruṣasyaivamutpannaṃ nātra kaścididānīṃ prahariṣyati //
Divyāv, 18, 343.1 sa taṃ śrutvā viṣādamāpanno hīnotsāhatayā kathayati nāhaṃ śakṣyāmi anuttarāṃ samyaksambodhiṃ samudānayitum //
Divyāv, 18, 344.1 tato 'sau śreṣṭhī pratyekabuddhodāharaṇaṃ pravṛttaḥ kartum evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṣaṇṇacetāḥ kathayaty etāmapyahaṃ pratyekabodhiṃ na śaktaḥ samudānayitum //
Divyāv, 18, 379.1 sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti //
Divyāv, 18, 382.1 sa kathayati na śakyaṃ pratigṛhītum //
Divyāv, 18, 383.1 yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā //
Divyāv, 18, 391.1 pratibuddhasyaitadabhavat ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati tatra pañcābhijña ṛṣir nātidūre prativasati //
Divyāv, 18, 394.1 sa ṛṣirāha nāhameṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyāmi //
Divyāv, 18, 408.1 mālākāraḥ kathayati nāhamuddhariṣyāmi //
Divyāv, 18, 410.1 yataḥ sā kathayati na //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 18, 419.1 tasyaitadabhavat kathamahaṃ buddhaṃ bhagavantam dṛṣṭvā na pūjayāmi sa mālākāragṛhāṇyanvāhiṇḍati sarvapuṣpānveṣaṇaparaḥ na ca kiṃcidekapuṣpamāsādayati //
Divyāv, 18, 420.1 paścād bāhyenādhiṣṭhānānnirgamya ārāmeṇārāmaṃ puṣpāṇi paryeṣamāṇaḥ paryaṭati na caikapuṣpamāsādayati //
Divyāv, 18, 426.1 sā dārikā tasya sumateḥ kathayati tadā necchasi māṃ pratigṛhītum //
Divyāv, 18, 428.1 nāhaṃ dāsyāmi //
Divyāv, 18, 452.1 te ca tatra mahājanakāyena pūjārthaṃ saṃparivṛtasya bhagavata upaśleṣaṃ na labhante //
Divyāv, 18, 511.1 yato 'sya na bhūyaściramapyāgacchati //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 518.1 kleśairatīva bādhye priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru yo 'bhyantara eva syānna ca śaṅkanīyo janasya //
Divyāv, 18, 519.1 vṛddhā kathayati neha gṛhe tathāvidho manuṣyaḥ saṃvidyate nāpi praṇayavān kaścit praviśati yo janasyāśaṅkanīyo bhavet //
Divyāv, 18, 519.1 vṛddhā kathayati neha gṛhe tathāvidho manuṣyaḥ saṃvidyate nāpi praṇayavān kaścit praviśati yo janasyāśaṅkanīyo bhavet //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 520.1 katamaḥ sa manuṣyo bhaviṣyati yasyāhaṃ vakṣyāmi tataḥ sā vaṇikpatnī tasyā vṛddhāyāḥ kathayati yadyanyo manuṣya evaṃvidhopakramayukto nāsty eṣa eva me putro bhavati naiṣa lokasya śaṅkanīyo bhaviṣyati //
Divyāv, 18, 522.1 tataḥ sā vaṇikpatnī kathayati yadyanyo 'bhyantaro manuṣyo na saṃvidyate bhavatu eṣa eva me putraḥ //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 528.1 tayā mama nimitte na pratijñātam //
Divyāv, 18, 529.1 sā ca dārikā hrīvyapatrāpyagṛhītā na kiṃcidvakṣyati //
Divyāv, 18, 530.1 na ca śarīramāvṛtaṃ kariṣyati //
Divyāv, 18, 531.1 na tvayā tasyā vānveṣaṇe yatnaḥ karaṇīyaḥ //
Divyāv, 18, 555.1 na te viṣādaḥ karaṇīyaḥ //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 18, 559.1 na cāsau panthā putrasyānugacchato doṣakārako bhavaty evameva mātṛgrāmaḥ //
Divyāv, 18, 561.1 yatraiva hi tīrthe pitā snāti putro 'pi tasmin snāti na ca tīrthaṃ putrasya snāyato doṣakārakaṃ bhavati //
Divyāv, 18, 569.1 tadā nāgataḥ //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 574.1 kāmān khalu pratisevato na hi kiṃcit pāpakaṃ karmākaraṇīyamiti vadāmi //
Divyāv, 18, 587.1 tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṃ karma kurvāṇo 'bhiśaṅkito vā pratisaṃvedito vā //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 607.1 sā ca tasmiñ śreṣṭhiputre saṃraktacittā dvirapi trirapyucyamānā na nirvartate //
Divyāv, 18, 617.1 tatastena bhikṣuṇābhihita ekaikena eṣāṃ karmaṇāmācaraṇānna pravrajyārho bhavasi prāgeva samastānām //
Divyāv, 18, 618.1 gaccha vatsa nāhaṃ pravrājayiṣye //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Divyāv, 18, 636.1 sa taṃ puruṣaṃ sametya kathayati bhadramukha kimetad yato 'sya puruṣeṇoktam ārya pravrajyāṃ na labhāmi //
Divyāv, 19, 16.1 tasya nātidūre bhūrikastiṣṭhati //
Divyāv, 19, 31.1 yadā asya na bhaktaṃ na vastram tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati //
Divyāv, 19, 31.1 yadā asya na bhaktaṃ na vastram tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati //
Divyāv, 19, 33.1 śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti prāgevāsya bhaviṣyatīti //
Divyāv, 19, 50.1 subhadraḥ saṃlakṣayati na śakyamasyā atropasaṃkramaṃ kartum //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 19, 61.3 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 19, 68.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ //
Divyāv, 19, 68.1 teṣāṃ nirmitaṃ dṛṣṭvā evaṃ bhavati na hyeva vayaṃ bhavanta itaścyutāḥ nāpyanyatropapannāḥ //
Divyāv, 19, 78.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Divyāv, 19, 80.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ /
Divyāv, 19, 82.1 nāhetupratyayamānanda tathāgatā arhantaḥ samyaksambuddhāḥ smitaṃ prāviṣkurvanti //
Divyāv, 19, 92.1 tayoḥ kṣatriyadārako 'vagāḍhaśrāddho brāhmaṇadārako na tathā //
Divyāv, 19, 96.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 107.1 śrutvā ca punarasyaitadabhavan na bhagavān nirarthakaṃ śītavanaṃ gacchati //
Divyāv, 19, 116.1 nirgranthā bhagavantaṃ smitonmukhaṃ dṛṣṭvā saṃlakṣayanti yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṃ praviṣṭaḥ nūnamayaṃ bodhisattvo na kālagataḥ //
Divyāv, 19, 117.1 taiḥ subhadro gṛhapatirukto gṛhapate nanvayaṃ sattvo mandabhāgyo na kālagata iti //
Divyāv, 19, 124.1 nirgranthā nipātamadamānā na ca prabhāvāḥ saṃvṛttāḥ //
Divyāv, 19, 127.1 te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti //
Divyāv, 19, 128.1 sa na pratigṛhṇāti //
Divyāv, 19, 135.1 nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ //
Divyāv, 19, 138.1 tathāpi na sampratipadyate //
Divyāv, 19, 140.1 te kathayanti gṛhapate ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ //
Divyāv, 19, 143.1 nāsti ātmasamaṃ premeti //
Divyāv, 19, 144.1 tenāsau na pratigṛhītaḥ //
Divyāv, 19, 168.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 169.1 na bhagavato bhāṣitaṃ vitatham //
Divyāv, 19, 172.1 agninā na dagdhaḥ //
Divyāv, 19, 174.1 sa subhadrasya gṛhapateḥ sakāśaṃ gatvā kathayati na yuktaṃ gṛhapate tvayā kṛtam //
Divyāv, 19, 177.1 agnināpi na dagdhaḥ //
Divyāv, 19, 184.1 na kenacidābhāṣitavyamiti //
Divyāv, 19, 189.1 na kenacidābhāṣitavyamiti //
Divyāv, 19, 192.1 rājā kathayati gṛhapate na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ kiṃtu bhagavatā mama nyastaḥ //
Divyāv, 19, 199.1 na kenacidābhāṣitavya iti //
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 204.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti //
Divyāv, 19, 207.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 216.1 ācaritametallokasya na tāvat putrasya nāma prajñāyate yāvat pitā jīvati //
Divyāv, 19, 229.1 ghaṇṭāvaghoṣaṇaṃ kāritaṃ nedaṃ kenacit viṣṭayā vā śiṭayā vā karkaṭakena vā gṛhītavyam //
Divyāv, 19, 248.1 bhagavānāha na bhikṣuṇā āgārikasya purastāt ṛddhirvidarśayitavyā //
Divyāv, 19, 252.1 tatra yāni pūrvakāṇi catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni visarjayitavyāni //
Divyāv, 19, 253.1 yāni paścimāni catvāri pātrāṇi etānyanupasthāpitāni nopasthāpayitavyāni upasthāpitāni tu bhaiṣajyaśarāvaparibhogena paribhoktavyāni //
Divyāv, 19, 266.1 na mama pratirūpaṃ yad aham akarmikā tiṣṭheyamiti //
Divyāv, 19, 272.1 yadi kaścit yācati kārṣāpaṇasahasreṇa dātavyā no ced apattanaṃ ghoṣayitvā anyatra gantavyamiti //
Divyāv, 19, 274.1 na kaścit kārṣāpaṇasahasreṇa gṛhṇāti //
Divyāv, 19, 279.1 śaulkikāḥ kathayanti bhavantaḥ yatheyaṃ ghaṇṭā raṇati nūnaṃ sārtho na nipuṇaṃ śulkitaḥ //
Divyāv, 19, 282.1 nāsti kiṃcid aśulkitam //
Divyāv, 19, 285.1 nāstyevakiṃcit //
Divyāv, 19, 287.1 yeṣāṃ madhye sa brāhmaṇo nāsti te 'tikrāntāḥ //
Divyāv, 19, 295.1 tairasau brāhmaṇaḥ pratinivartyokto bho brāhmaṇa kathaya naiva śulkaṃ dāpayāmaḥ //
Divyāv, 19, 297.1 kathayati satyaṃ na dāpayatha na dāpayāmaḥ //
Divyāv, 19, 297.1 kathayati satyaṃ na dāpayatha na dāpayāmaḥ //
Divyāv, 19, 301.1 brāhmaṇaḥ kathayati yūyaṃ kathayatha śulkaṃ na dāpayāma iti //
Divyāv, 19, 303.1 te kathayanti brāhmaṇa nāsmābhirgṛhītam //
Divyāv, 19, 309.1 tatrāpi tāṃ na kaścit kārṣāpaṇasahasreṇa yācate //
Divyāv, 19, 315.1 na ca kaścidyācata iti //
Divyāv, 19, 361.1 kumāra yadyevam kimarthaṃ na nimantrayasi deva nimantrito bhava //
Divyāv, 19, 368.1 deva nāyaṃ vadhūjanaḥ bāhyo 'yaṃ parijanaḥ //
Divyāv, 19, 373.1 jyotiṣkaḥ kathayati deva ayamapi na vadhūjanaḥ kiṃtu madhyo 'yaṃ janaḥ //
Divyāv, 19, 379.1 jyotiṣkaḥ kathayati deva nedaṃ pānīyaṃ maṇibhūmireṣā //
Divyāv, 19, 382.1 sa na śraddhatte //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 389.1 rājā tatra divyamānuṣyā śriyā upacaryamāṇaḥ pramatto na niṣkrāmati //
Divyāv, 19, 394.1 sa kathayati kumāra na śaknoṣi tvamekaṃ divasaṃ rājyaṃ kārayitum kiṃ devo jānīte mamaiko divasaḥ praviṣṭasya adya devasya saptamo divaso vartate //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 399.1 yathā tvaṃ bhagavatā vyākṛtastathaiva nānyathetyuktvā jyotiṣkagṛhāt niṣkrāntaḥ //
Divyāv, 19, 403.1 sa muṣṭiṃ vighāṭya kathayati kumāra na jāne kutra gata iti //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 420.1 ajātaśatruḥ saṃlakṣayate evamapi mayā na śakitaṃ jyotiṣkasya maṇīnapahartum //
Divyāv, 19, 432.1 tatkiṃ na me moṣiṣyata iti purakṣobho jātaḥ //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 452.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Divyāv, 19, 459.1 na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ //
Divyāv, 19, 470.1 na tu kadācit traimāsīṃ sarvopakaraṇaiḥ pravāritaḥ //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Divyāv, 19, 486.1 nātra devasya nirbandho yuktaḥ //
Divyāv, 19, 487.1 na te gṛhapate kāmakāraṃ dadāmi //
Divyāv, 19, 499.1 na kvacidbhaktottarikayā parājayati //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 504.1 bhavanto na kenacit madviṣayanivāsinā kāṣṭhaṃ vikretavyam //
Divyāv, 19, 505.1 yo vikrīṇīte tena madviṣaye na vastavyamiti //
Divyāv, 19, 511.1 kiṃ mama vibhavo nāstīti amātyāḥ kathayanti deva kasyārthe evaṃ kriyate ayaṃ gṛhapatiraputro nacirāt kālaṃ kariṣyati //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 19, 546.1 kiṃ te gṛhapatinā dṛṣṭeneti sa kathayati bhoḥ puruṣa na mama kenacit prayojanam //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 19, 554.1 na tasya kathayecchokaṃ yaḥ śokānna pramocayet /
Divyāv, 19, 554.1 na tasya kathayecchokaṃ yaḥ śokānna pramocayet /
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //
Divyāv, 19, 584.1 ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Divyāv, 20, 10.1 tatra bhagavān bhikṣūnāmantrayate sma sacedbhikṣavaḥ sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam apīdānīm yo 'sau apaścimaḥ kavaḍaś carama ālopas tato 'pyadattvā asaṃvibhajya na paribhuñjīran sacellabheran dakṣiṇīyaṃ pratigrāhakam //
Divyāv, 20, 11.1 na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhet //
Divyāv, 20, 12.1 yasmāt tarhi bhikṣavaḥ sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ tasmāddhetor adattvā asaṃvibhajya paribhujyante āgṛhītena cetasā //
Divyāv, 20, 30.1 tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato 'pareṇa samayena nakṣatraṃ viṣamībhūtaṃ dvādaśa varṣāṇi devo na varṣati //
Divyāv, 20, 32.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocan yatkhalu devo jānīyān nakṣatraṃ viṣamībhūtam dvādaśa varṣāṇi devo na varṣiṣyati //
Divyāv, 20, 44.1 te yāpayantyekādaśavarṣāṇi dvādaśavarṣaṃ na yāpayanti //
Divyāv, 20, 58.1 atha tasya bhagavataḥ pratyekabuddhasyaitadabhavad bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni na ca kasyacit sattvasya hitaṃ kṛtam //
Divyāv, 20, 67.1 dvitīyo mahāmātra evamāha naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ rākṣasa eva ojohāra ihāgacchati //
Divyāv, 20, 69.1 atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ na ca rākṣasa ojohāraḥ //
Divyāv, 20, 69.1 atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ na ca rākṣasa ojohāraḥ //
Divyāv, 20, 81.1 atha na paribhokṣye mariṣye //
Divyāv, 20, 82.1 tasyaitadabhavad yadi paribhokṣye yadi vā na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ //
Divyāv, 20, 87.1 dharmatā punarbhagavatāṃ pratyekabuddhānāṃ kāyikī dharmadeśanā na vācikī //
Harivaṃśa
HV, 1, 5.2 na tu vṛṣṇyandhakānāṃ vai tad bhavān prabravītu me //
HV, 1, 11.1 na ca me tṛptir astīha kīrtyamāne purātane /
HV, 2, 35.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
HV, 2, 35.2 daśa varṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ //
HV, 2, 53.2 ṛṣayo 'tra na muhyanti vidyāvantaś ca ye janāḥ //
HV, 2, 54.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati //
HV, 2, 55.1 jyaiṣṭhyaṃ kāniṣṭhyam apy eṣāṃ pūrvaṃ nāsīj janādhipa /
HV, 3, 4.1 yadāsya yatamānasya na vyavardhanta vai prajāḥ /
HV, 3, 10.2 nirmathya nāśitāḥ sarve vidhinā ca na saṃśayaḥ //
HV, 3, 16.1 bāliśā bata yūyaṃ ye nāsyā jānīta vai bhuvaḥ /
HV, 3, 17.2 adyāpi na nivartante samudrebhya ivāpagāḥ //
HV, 3, 20.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ /
HV, 3, 21.2 adyāpi na nivartante samudrebhya ivāpagāḥ //
HV, 3, 22.2 prayāto naśyati vibho tan na kāryaṃ vipaśyatā //
HV, 3, 112.2 nāvṛttibhayam astīha paralokabhayaṃ kutaḥ //
HV, 4, 24.1 nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya vā /
HV, 4, 24.1 nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya vā /
HV, 4, 26.2 brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam //
HV, 5, 2.1 tasya putro 'bhavad veno nātyarthaṃ dhārmiko 'bhavat /
HV, 5, 5.2 prāvartan na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ //
HV, 5, 6.1 na yaṣṭavyaṃ na hotavyam iti tasya prajāpateḥ /
HV, 5, 6.1 na yaṣṭavyaṃ na hotavyam iti tasya prajāpateḥ /
HV, 5, 9.2 adharmaṃ kuru mā vena naiṣa dharmaḥ satāṃ mataḥ //
HV, 5, 12.2 saṃmūḍhā na vidur nūnaṃ bhavanto māṃ viśeṣataḥ //
HV, 5, 13.2 dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā //
HV, 5, 14.1 yadā na śakyate mānād avalepāc ca pārthivaḥ /
HV, 5, 30.2 parvatāś ca dadur mārgaṃ dhvajasaṅgaś ca nābhavat //
HV, 5, 36.1 na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ /
HV, 5, 36.1 na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ /
HV, 5, 47.1 uvāca vainyaṃ nādharmaṃ strīvadhe paripaśyasi /
HV, 5, 48.2 matkṛte na vinaśyeyuḥ prajāḥ pārthiva viddhi tat //
HV, 5, 49.1 na mām arhasi hantuṃ vai śreyaś cet tvaṃ cikīrṣasi /
HV, 5, 51.1 hatvāpi māṃ na śaktas tvaṃ prajānāṃ poṣaṇe nṛpa /
HV, 5, 52.2 sattveṣu pṛthivīpāla na dharmaṃ tyaktum arhasi //
HV, 6, 2.2 tasmin hate nāsti bhadre pātakaṃ nopapātakam //
HV, 6, 2.2 tasmin hate nāsti bhadre pātakaṃ nopapātakam //
HV, 6, 3.2 yadi me vacanaṃ nādya kariṣyasi jagaddhitam //
HV, 6, 7.2 sarvam etad ahaṃ vīra vidhāsyāmi na saṃśayaḥ /
HV, 6, 10.1 na hi pūrvavisarge vai viṣame pṛthivītale /
HV, 6, 11.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ /
HV, 6, 11.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ /
HV, 6, 11.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ /
HV, 6, 11.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ /
HV, 6, 42.2 namasyaś caiva pūjyaś ca bhūtagrāmair na saṃśayaḥ //
HV, 7, 3.2 na śakyaṃ vistaraṃ tāta vaktuṃ varṣaśatair api /
HV, 7, 50.2 na śakyam antaṃ teṣāṃ vai vaktuṃ varṣaśatair api //
HV, 8, 2.2 bhartṛrūpeṇa nātuṣyad rūpayauvanaśālinī /
HV, 8, 3.2 gātreṣu paridagdhaṃ vai nātikāntam ivābhavat //
HV, 8, 4.1 na khalv ayaṃ mṛto 'ṇḍastha iti snehād abhāṣata /
HV, 8, 11.2 saṃbhāvyās te na cākhyeyam idaṃ bhagavate tvayā //
HV, 8, 12.2 ā kacagrahaṇād devi ā śāpān naiva karhicit /
HV, 8, 18.2 cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai //
HV, 8, 19.1 manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame /
HV, 8, 23.1 tasyā mayodyataḥ pādo na tu dehe nipātitaḥ /
HV, 8, 24.2 tava prasādāc caraṇo na paten mama gopate //
HV, 8, 26.1 na śakyam etan mithyā tu kartuṃ mātṛvacas tava /
HV, 8, 28.3 sā tat pariharantī sma nācacakṣe vivasvataḥ //
HV, 8, 31.2 tavātitejasāviṣṭam idaṃ rūpaṃ na śobhate /
HV, 9, 7.2 tayoḥ sakāśaṃ yāsyāmi na māṃ dharmo hato 'hanat //
HV, 9, 18.2 kanyābhāvāc ca sudyumno nainaṃ guṇam avāptavān //
HV, 9, 29.3 na jarā revatīṃ prāptā raivataṃ ca kakudminam //
HV, 9, 31.2 na jarā kṣutpipāse vā na mṛtyur bharatarṣabha /
HV, 9, 31.2 na jarā kṣutpipāse vā na mṛtyur bharatarṣabha /
HV, 9, 51.3 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva //
HV, 9, 57.2 tena tāta na śaknomi tasmin sthātuṃ sva āśrame //
HV, 9, 60.1 na hi dhundhur mahātejās tejasālpena śakyate /
HV, 9, 62.3 bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ //
HV, 9, 92.3 nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana //
HV, 9, 93.2 na ca taṃ vārayāmāsa vasiṣṭho bhagavān ṛṣiḥ //
HV, 9, 95.1 tatas tasmiṃs tu viṣaye nāvarṣat pākaśāsanaḥ /
HV, 10, 6.2 na vārayāmāsa munir vasiṣṭhaḥ kāraṇena hi //
HV, 10, 7.2 na ca satyavratas tasmāddhṛtavān saptame pade //
HV, 10, 8.1 jānan dharmaṃ vasiṣṭhas tu na māṃ trātīti bhārata /
HV, 10, 9.2 na ca satyavratas tasya tam upāṃśum abudhyata //
HV, 10, 10.2 tena dvādaśa varṣāṇi nāvarṣat pākaśāsanaḥ //
HV, 10, 12.1 na taṃ vasiṣṭho bhagavān pitrā tyaktaṃ nyavārayat /
HV, 10, 16.3 yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ //
HV, 10, 24.2 nātyarthaṃ dhārmikas tāta sa hi dharmayuge 'bhavat //
HV, 11, 8.3 etad ākhyātam icchāmi kiṃ kurvāṇo na śocati //
HV, 11, 12.1 śrāddhāni caiva kurvanti phalakāmā na saṃśayaḥ /
HV, 11, 19.1 naiṣa kalpavidhir dṛṣṭa iti niścitya cāpy aham /
HV, 11, 26.1 na te prabhavitā mṛtyur yāvaj jīvitum icchasi /
HV, 12, 9.2 na te tapaḥ sucaritaṃ yena māṃ nāvabudhyase //
HV, 12, 9.2 na te tapaḥ sucaritaṃ yena māṃ nāvabudhyase //
HV, 12, 10.2 rūpeṇa na mayā kaścid dṛṣṭapūrvaḥ pumān kvacit //
HV, 12, 22.2 na sma kiṃcit prajānanti tato loko vyamuhyata //
HV, 12, 29.2 tasmād yad uktā yūyaṃ tais tat tathā na tad anyathā //
HV, 12, 30.2 te tu jñānapradātāraḥ pitaro vo na saṃśayaḥ //
HV, 12, 33.3 yad uktaṃ caiva yuṣmābhis tat tathā na tad anyathā //
HV, 12, 34.2 tasmād bhavantaḥ pitaro bhaviṣyanti na saṃśayaḥ //
HV, 13, 71.1 pitṛbhakto 'si viprarṣe sadbhaktaś ca na saṃśayaḥ /
HV, 13, 73.1 na hi yogagatir divyā na pitṝṇāṃ parā gatiḥ /
HV, 13, 73.1 na hi yogagatir divyā na pitṝṇāṃ parā gatiḥ /
HV, 14, 10.1 yogadharmāddhi dharmajña na dharmo 'sti viśeṣavān /
HV, 14, 13.1 prasādāt tasya devasya na glānir abhavat tadā /
HV, 14, 13.2 na kṣutpipāse kālaṃ vā jānāmi sma tadānagha /
HV, 15, 7.1 na hy alpavīryāya śuko bhagavāṃllokapūjitaḥ /
HV, 15, 40.1 evaṃ rājyaṃ ca te sphītaṃ balāni ca na saṃśayaḥ /
HV, 15, 41.2 śāsane mama tiṣṭhasva na hi te śāntir anyathā //
HV, 15, 48.3 na caiṣa prathamaḥ kalpo yuddhaṃ nāma kadācana //
HV, 15, 51.1 astrāṇi na prayojyāni na praveśyaś ca saṃgaraḥ /
HV, 15, 51.1 astrāṇi na prayojyāni na praveśyaś ca saṃgaraḥ /
HV, 15, 55.2 anunīyamāno durbuddhir anunetuṃ na śakyate //
HV, 15, 57.1 na tv ahaṃ tasya jāne vai nivṛttaṃ cakram uttamam /
HV, 16, 3.1 tato 'haṃ nātidharmiṣṭhān kurukṣetre pitṛvratān /
HV, 16, 8.1 tān kaviḥ khasṛmaś caiva yācete neti vai tadā /
HV, 16, 8.2 na cāśakyanta te tābhyāṃ tadā vārayituṃ dvijāḥ //
HV, 16, 11.1 evam eṣā ca gaur dharmaṃ prāpsyate nātra saṃśayaḥ /
HV, 16, 11.2 pitṝn abhyarcya dharmeṇa nādharmo 'smin bhaviṣyati //
HV, 17, 8.1 antavān bhavitā śāpo yuṣmākaṃ nātra saṃśayaḥ /
HV, 19, 6.2 tvayāvahasitā rājan nāhaṃ jīvitum utsahe //
HV, 19, 7.1 sa tatkāraṇam ācakhyau na ca sā śraddadhāti tat /
HV, 19, 7.2 uvāca cainaṃ kupitā naiṣa bhāvo 'sti pārthiva //
HV, 19, 14.2 na dadarśāntaraṃ cāpi ślokaṃ śrāvayituṃ tadā //
HV, 19, 31.2 tiryagyoniṣu te jātu na bhaviṣyanti karhicit //
HV, 20, 6.2 sametya dhārayāmāsur na ca tāḥ tam aśaknuvan //
HV, 20, 8.1 yadā na dhāraṇe śaktās tasya garbhasya tā diśaḥ /
HV, 20, 30.2 naiva vyasarjayat tārāṃ tasmā aṅgirase tadā //
HV, 20, 37.2 madīyāyāṃ na te yonau garbho dhāryaḥ kathaṃcana //
HV, 20, 40.2 pṛcchyamānā yadā devair nāha sā sādhv asādhu vā /
HV, 21, 15.3 yotsyate te vijeṣyanti trīṃl lokān nātra saṃśayaḥ //
HV, 21, 25.1 indro 'si tāta bhūtānāṃ sarveṣāṃ nātra saṃśayaḥ /
HV, 21, 32.3 nābhaviṣyat tvatpriyārtham akartavyaṃ mayānagha //
HV, 21, 33.1 prayatiṣyāmi devendra tvatpriyārthaṃ na saṃśayaḥ /
HV, 21, 37.2 śṛṇuyād dhārayed vāpi na sa daurātmyam āpnuyāt //
HV, 22, 2.1 kakutsthakanyāṃ gāṃ nāma na lebhe sa yatis tadā /
HV, 22, 10.2 paurajānapadais tyakto na lebhe śarma karhicit //
HV, 22, 11.1 tataḥ sa duḥkhasaṃtapto nālabhat saṃvidaṃ kvacit /
HV, 22, 23.2 anapākṛtya tāṃ rājan na grahīṣyāmi te jarām //
HV, 22, 24.2 tasmāj jarāṃ na te rājan grahītum aham utsahe //
HV, 22, 37.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
HV, 22, 38.2 nālam ekasya tat sarvam iti matvā śamaṃ vrajet //
HV, 22, 39.1 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
HV, 22, 40.1 yadānyebhyo na bibheti yadā cāsmān na bibhyati /
HV, 22, 40.1 yadānyebhyo na bibheti yadā cāsmān na bibhyati /
HV, 22, 40.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
HV, 22, 40.2 yadā necchati na dveṣṭi brahma sampadyate tadā //
HV, 23, 11.2 vacanāt tasya viprarṣer na papāta divo mahīm //
HV, 23, 76.2 necchataḥ plāvayāmāsa tasya gaṅgā ca tat sadaḥ //
HV, 23, 149.1 na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ /
HV, 23, 152.1 yasmān na varjitam idaṃ vanaṃ te mama hehaya /
HV, 23, 160.2 bharatāś ca sujātāś ca bahutvān nānukīrtitāḥ //
HV, 23, 163.1 na tasya vittanāśaḥ syān naṣṭaṃ pratilabhec ca saḥ /
HV, 24, 4.2 nāsti vyādhibhayaṃ tatra nāvarṣabhayam apyuta //
HV, 24, 4.2 nāsti vyādhibhayaṃ tatra nāvarṣabhayam apyuta //
HV, 24, 5.2 trīṇi varṣāṇi viṣaye nāvarṣat pākaśāsanaḥ //
HV, 24, 17.1 manuṣyaloke kṛtsne 'pi rūpe nāsti samo bhuvi /
HV, 24, 30.1 asaṃgrāmeṇa yo vīro nāvartata kadācana /
HV, 24, 35.2 dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate //
HV, 25, 8.2 jijñāsāṃ pauruṣe cakre na caskande 'tha pauruṣam //
HV, 26, 15.2 aputro 'pi ca rājā sa nānyāṃ bhāryām avindata //
HV, 27, 9.1 nādhyagacchata tāṃ nārīṃ yasyām evaṃvidhaḥ sutaḥ /
HV, 27, 20.2 aśīticarmaṇā yukto nāhukaḥ prathamaṃ vrajet //
HV, 27, 21.1 nāputravān nāśatado nāsahasraśatāyudhaḥ /
HV, 27, 21.1 nāputravān nāśatado nāsahasraśatāyudhaḥ /
HV, 27, 21.1 nāputravān nāśatado nāsahasraśatāyudhaḥ /
HV, 27, 21.2 nāśuddhakarmā nāyajvā yo bhojam abhito vrajet //
HV, 27, 21.2 nāśuddhakarmā nāyajvā yo bhojam abhito vrajet //
HV, 28, 13.2 kālavarṣī ca parjanyo na ca vyādhibhayaṃ bhavet //
HV, 28, 14.2 govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ //
HV, 28, 14.2 govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ //
HV, 28, 20.2 sāśvaṃ hataṃ prasenaṃ tu nāvindac caiva taṃ maṇim //
HV, 28, 45.2 veda mithyābhiśāpās taṃ na spṛśanti kadācana //
HV, 29, 4.2 samayaṃ kārayāṃcakre nāvedyo 'haṃ tvayācyute //
HV, 29, 13.2 śakto 'pi śāṭhyāddhārdikyaṃ nākrūro 'bhyupapadyata //
HV, 29, 20.1 syamantakaṃ ca nāpaśyaddhatvā bhojaṃ mahābalam /
HV, 29, 21.1 nāstīti kṛṣṇaś covāca tato rāmo ruṣānvitaḥ /
HV, 29, 22.2 kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ //
HV, 29, 22.2 kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ //
HV, 29, 22.2 kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ //
HV, 29, 31.2 apayāte tadākrūre nāvarṣat pākaśāsanaḥ //
HV, 30, 19.2 śakraṃ ca yo daityagaṇāvaruddhaṃ garbhāvasāne nakṛśaṃ cakāra //
Harṣacarita
Harṣacarita, 1, 5.2 utpādakā na bahavaḥ kavayaḥ śarabhā iva //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 42.1 paradoṣadarśanadakṣā dṛṣṭiriva kupitā buddhirna te ātmarāgadoṣaṃ paśyati //
Harṣacarita, 1, 52.1 alpamapi na te paśyāmi kuśalajātam //
Harṣacarita, 1, 54.1 na khalv anelamūkā eḍā jaḍā vā sarvaṃ ete maharṣayaḥ //
Harṣacarita, 1, 64.1 jānāsyeva yādṛśyo visaṃsthulā guṇavatyapi jane durjanavannirdākṣiṇyāḥ kṣaṇabhaṅginyo duratikramaṇīyā na ramaṇīyā daivasya vāmā vṛttayaḥ //
Harṣacarita, 1, 70.1 dārayati dāruṇaḥ krakacapāta iva hṛdayaṃ saṃstutajanavirahaḥ sā nārhasyevaṃ bhavitum //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 97.1 viśrāntā ca nāticirādutthāya sāvitryā sārdham uccitārcanakusumā sasnau //
Harṣacarita, 1, 103.1 upajātakutūhalā ca nirgatya latāmaṇḍapādvilokayantī vikacaketakīgarbhapatrapāṇḍuraṃ rajaḥsaṅghātaṃ nātidavīyasi saṃmukham āpatantamapaśyat //
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Harṣacarita, 1, 118.1 saujanyaparatantrā ceyaṃ devānāṃ priyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā //
Harṣacarita, 1, 120.1 na kevalam ānanaṃ hṛdayamapi ca te candramayamiva sudhāśīkaraśītalair āhlādayati vacobhiḥ //
Harṣacarita, 1, 128.1 bhartṛbhavanam āgacchantyāmapi duhitari nāsecanakadarśanamimamamuñcanmātāmaho manovinodanaṃ naptāram //
Harṣacarita, 1, 138.1 yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ vā hṛdayam asmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārho vā tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya //
Harṣacarita, 1, 140.1 neyam ākṛtir divyatāṃ vyabhicarati //
Harṣacarita, 1, 149.1 āryeṇa na vismaraṇīyo 'yam anuṣaṅgadṛṣṭo jana ityabhidhāya tūṣṇīmabhūt //
Harṣacarita, 1, 166.1 itarā tu muhurmuhuraṅgavalanairvilulitakisalayaśayanatalā nimīlitanayanāpi nālabhata nidrām //
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Harṣacarita, 1, 211.1 sā na kācidyā na bhavasi me svasā sakhī praṇayinī prāṇasamā ca //
Harṣacarita, 1, 211.1 sā na kācidyā na bhavasi me svasā sakhī praṇayinī prāṇasamā ca //
Harṣacarita, 1, 218.1 ato na māmupālambhenopasthātum arhasi //
Harṣacarita, 1, 219.1 na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam //
Harṣacarita, 1, 220.1 na kiṃcinna kārayaty asādhāraṇā svāmibhaktiḥ //
Harṣacarita, 1, 220.1 na kiṃcinna kārayaty asādhāraṇā svāmibhaktiḥ //
Harṣacarita, 1, 225.1 atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīd ayi na śaknomi bahu bhāṣitum //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 2, 10.1 nidrālasā ratnālokamapi nāsahanta dṛśaḥ kimuta jaraṭhamātapam //
Harṣacarita, 2, 12.1 abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam janasya pavanamapi pātumabhūdabhilāṣo divasakarasantāpāt //
Harṣacarita, 2, 19.1 sa bhadram ityuktvā praṇamya nātidūre samupāviśat //
Harṣacarita, 2, 27.1 na ca tattathānasanty eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ //
Harṣacarita, 2, 27.1 na ca tattathānasanty eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ //
Kirātārjunīya
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kir, 1, 4.1 kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ /
Kir, 1, 5.1 sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ /
Kir, 1, 5.1 sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ /
Kir, 1, 11.2 guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam //
Kir, 1, 12.1 niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām /
Kir, 1, 12.1 niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām /
Kir, 1, 12.2 pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā //
Kir, 1, 13.1 vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ /
Kir, 1, 13.1 vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ /
Kir, 1, 18.2 na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum //
Kir, 1, 18.2 na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum //
Kir, 1, 21.1 na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam /
Kir, 1, 21.1 na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam /
Kir, 1, 30.1 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Kir, 1, 32.2 kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ //
Kir, 1, 33.2 amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ //
Kir, 1, 33.2 amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ //
Kir, 1, 35.2 sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ //
Kir, 1, 36.2 kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum //
Kir, 1, 37.1 imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ /
Kir, 1, 42.2 vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ //
Kir, 1, 45.1 na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ /
Kir, 2, 8.2 na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ //
Kir, 2, 14.2 niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ //
Kir, 2, 15.2 nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ //
Kir, 2, 18.2 laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ //
Kir, 2, 20.1 jvalitaṃ na hiraṇyaretasaṃ cayam āskandati bhasmanāṃ janaḥ /
Kir, 2, 20.2 abhibhūtibhayād asūn ataḥ sukham ujhanti na dhāma māninaḥ //
Kir, 2, 21.2 prakṛtiḥ khalu sā mahīyasaḥ sahate nānyasamunnatiṃ yayā //
Kir, 2, 27.1 sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam /
Kir, 2, 27.1 sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam /
Kir, 2, 27.1 sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam /
Kir, 2, 27.2 racitā pṛthagarthatā girāṃ na ca sāmarthyam apohitaṃ kvacit //
Kir, 2, 28.1 upapattir udāhṛtā balād anumānena na cāgamaḥ kṣataḥ /
Kir, 2, 29.2 avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasampadaḥ //
Kir, 2, 30.1 sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam /
Kir, 2, 36.2 avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate //
Kir, 2, 37.1 balavān api kopajanmanas tamaso nābhibhavaṃ ruṇaddhi yaḥ /
Kir, 2, 41.1 śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ /
Kir, 2, 42.2 janavan na bhavantam akṣamā nayasiddher apanetum arhati //
Kir, 2, 43.2 anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam //
Kir, 2, 44.2 praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ //
Kir, 2, 45.1 suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye /
Kir, 2, 47.2 sahate na jano 'py adhaḥkriyāṃ kimu lokādhikadhāma rājakam //
Kir, 2, 49.1 madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā /
Kir, 3, 7.2 saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte //
Kir, 3, 8.1 ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ /
Kir, 3, 13.1 sutā na yūyaṃ kimu tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ /
Kir, 3, 13.1 sutā na yūyaṃ kimu tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ /
Kir, 3, 14.1 jahātu nainaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ /
Kir, 3, 19.2 dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ //
Kir, 3, 34.2 vīryaṃ ca vidvatsu sute maghonaḥ sa teṣu na sthānam avāpa śokaḥ //
Kir, 3, 36.2 agūḍhabhāvāpi vilokane sā na locane mīlayituṃ viṣehe //
Kir, 3, 44.1 prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum /
Kir, 3, 46.1 savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ /
Kir, 3, 51.2 saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā //
Kir, 4, 4.2 sudurlabhe nārhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame //
Kir, 4, 17.2 nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ //
Kir, 4, 20.2 uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati //
Kir, 4, 23.1 patanti nāsmin viśadāḥ patatriṇo dhṛtendracāpā na payodapaṅktayaḥ /
Kir, 4, 23.1 patanti nāsmin viśadāḥ patatriṇo dhṛtendracāpā na payodapaṅktayaḥ /
Kir, 4, 23.2 tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam //
Kir, 4, 24.2 iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate //
Kir, 4, 24.2 iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate //
Kir, 4, 25.2 śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ //
Kir, 4, 33.2 idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam //
Kir, 4, 35.2 upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ //
Kir, 4, 37.1 iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ /
Kir, 5, 10.1 rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ /
Kir, 5, 10.1 rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ /
Kir, 5, 10.2 vipulināmburuhā na saridvadhūr akusumān dadhataṃ na mahīruhaḥ //
Kir, 5, 10.2 vipulināmburuhā na saridvadhūr akusumān dadhataṃ na mahīruhaḥ //
Kir, 5, 21.1 akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām /
Kir, 5, 24.2 nayaśālini śriya ivādhipatau viramanti na jvalitum auṣadhayaḥ //
Kir, 5, 28.2 asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ //
Kir, 5, 37.1 ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavantyanudinaṃ nalinīvanāni /
Kir, 5, 37.2 asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni //
Kir, 6, 19.2 śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām //
Kir, 6, 24.2 rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ //
Kir, 6, 28.2 na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ //
Kir, 6, 28.2 na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ //
Kir, 6, 36.2 caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim //
Kir, 6, 44.2 bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //
Kir, 6, 45.2 svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ //
Kir, 6, 47.2 acalanalinalakṣmīhāri nālaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram //
Kir, 7, 2.2 rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ //
Kir, 7, 15.2 kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ //
Kir, 7, 32.2 mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ //
Kir, 7, 34.2 saṃpṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena //
Kir, 8, 14.2 na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam //
Kir, 8, 15.2 samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam //
Kir, 8, 15.2 samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam //
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 8, 38.2 hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam //
Kir, 8, 41.1 tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ /
Kir, 8, 42.2 nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu //
Kir, 8, 54.1 priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ /
Kir, 9, 5.2 sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ //
Kir, 9, 12.1 ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe /
Kir, 9, 13.2 āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ //
Kir, 9, 25.1 na prasādam ucitaṃ gamitādyair noddhṛtaṃ timiram adrivanebhyaḥ /
Kir, 9, 25.1 na prasādam ucitaṃ gamitādyair noddhṛtaṃ timiram adrivanebhyaḥ /
Kir, 9, 25.2 diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣitaiva rajanī himabhāsā //
Kir, 9, 30.2 sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam //
Kir, 9, 33.1 ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ /
Kir, 9, 35.1 na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā /
Kir, 9, 39.1 ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī /
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 9, 52.2 māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ //
Kir, 9, 55.2 āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje //
Kir, 9, 66.2 vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu //
Kir, 9, 66.2 vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu //
Kir, 9, 70.2 yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi //
Kir, 10, 6.2 upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti //
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 10, 29.2 vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ //
Kir, 10, 29.2 vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ //
Kir, 10, 35.1 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā /
Kir, 10, 35.2 avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ //
Kir, 10, 37.1 balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya /
Kir, 10, 37.2 bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra //
Kir, 10, 39.1 na dalati nicaye tathotpalānāṃ na ca viṣamacchadagucchayūthikāsu /
Kir, 10, 39.1 na dalati nicaye tathotpalānāṃ na ca viṣamacchadagucchayūthikāsu /
Kir, 10, 41.1 prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā /
Kir, 10, 41.2 prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām //
Kir, 10, 47.2 hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda //
Kir, 10, 50.2 punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ //
Kir, 10, 55.1 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ /
Kir, 10, 55.2 bhavatu diśati nānyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam //
Kir, 10, 62.1 rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje /
Kir, 10, 62.2 jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ //
Kir, 11, 17.2 asis tava tapasthasya na samarthayate śamam //
Kir, 11, 22.2 tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām //
Kir, 11, 23.2 bhogān bhogān ivāheyān adhyāsyāpan na durlabhā //
Kir, 11, 24.1 nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate /
Kir, 11, 24.1 nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate /
Kir, 11, 29.2 yadi neṣṭātmanaḥ pīḍā mā sañji bhavatā jane //
Kir, 11, 41.2 vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ //
Kir, 11, 42.1 na jñātaṃ tāta yatnasya paurvāparyam amuṣya te /
Kir, 11, 44.1 śreyaso 'py asya te tāta vacaso nāsmi bhājanam /
Kir, 11, 57.2 yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet //
Kir, 11, 61.2 puruṣas tāvad evāsau yāvan mānān na hīyate //
Kir, 11, 62.2 nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ //
Kir, 11, 63.2 na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā //
Kir, 11, 66.1 na sukhaṃ prārthaye nārtham udanvadvīcicañcalam /
Kir, 11, 66.1 na sukhaṃ prārthaye nārtham udanvadvīcicañcalam /
Kir, 11, 66.2 nānityatāśanes trasyan viviktaṃ brahmaṇaḥ padam //
Kir, 11, 70.2 yāvan neṣubhir ādatte viluptam aribhir yaśaḥ //
Kir, 11, 76.2 āśramānukramaḥ pūrvaiḥ smaryate na vyatikramaḥ //
Kir, 11, 78.1 svadharmam anurundhante nātikramam arātibhiḥ /
Kir, 11, 78.2 palāyante kṛtadhvaṃsā nāhavān mānaśālinaḥ //
Kir, 12, 4.1 na papāta saṃnihitapaktisurabhiṣu phaleṣu mānasam /
Kir, 12, 5.1 na visismiye na viṣasāda muhur alasatāṃ nu cādade /
Kir, 12, 5.1 na visismiye na viṣasāda muhur alasatāṃ nu cādade /
Kir, 12, 5.2 sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave //
Kir, 12, 6.2 trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ //
Kir, 12, 10.2 tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //
Kir, 12, 12.2 bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā //
Kir, 12, 13.2 hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ //
Kir, 12, 15.2 taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ //
Kir, 12, 16.1 na dadāha bhūruhavanāni haritanayadhāma dūragam /
Kir, 12, 16.2 na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ //
Kir, 12, 16.2 na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ //
Kir, 12, 18.2 śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire //
Kir, 12, 27.2 valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate //
Kir, 12, 27.2 valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate //
Kir, 12, 29.2 viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram //
Kir, 12, 31.1 kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana /
Kir, 12, 31.1 kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana /
Kir, 12, 37.1 vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan /
Kir, 12, 46.1 na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ /
Kir, 13, 5.1 athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ /
Kir, 13, 6.1 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me /
Kir, 13, 7.1 munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ /
Kir, 13, 8.1 danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve /
Kir, 13, 13.2 balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum //
Kir, 13, 32.2 na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ //
Kir, 13, 40.1 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī /
Kir, 13, 40.2 īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ //
Kir, 13, 41.2 hartum arhasi varāhabhedinaṃ nainam asmadadhipasya sāyakam //
Kir, 13, 44.2 yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ //
Kir, 13, 46.1 anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte /
Kir, 13, 49.2 nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā //
Kir, 13, 54.1 jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ /
Kir, 13, 55.2 kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam //
Kir, 13, 56.2 arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum //
Kir, 13, 58.1 nābhiyoktum anṛtaṃ tvam iṣyate kastapasviviśikheṣu cādaraḥ /
Kir, 13, 59.1 mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ /
Kir, 13, 59.2 tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm //
Kir, 13, 60.1 tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā /
Kir, 13, 65.1 yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ /
Kir, 14, 1.2 jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //
Kir, 14, 3.2 pravartate nākṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī //
Kir, 14, 8.1 virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ /
Kir, 14, 9.2 na yuktam atrāryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ //
Kir, 14, 13.2 prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ //
Kir, 14, 14.1 na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā /
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kir, 14, 18.1 yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ naitad analpacetasām /
Kir, 14, 20.1 asiḥ śarā varma dhanuś ca noccakair vivicya kiṃ prārthitam īśvareṇa te /
Kir, 14, 20.2 athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ //
Kir, 14, 22.2 sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ //
Kir, 14, 22.2 sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ //
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Kir, 14, 55.2 na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ //
Kir, 14, 57.2 prasehire sādayituṃ na sāditāḥ śaraugham utsāham ivāsya vidviṣaḥ //
Kir, 14, 63.2 balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //
Kir, 15, 6.2 nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ //
Kir, 15, 12.1 nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ /
Kir, 15, 12.1 nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ /
Kir, 15, 12.1 nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ /
Kir, 15, 12.2 nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ //
Kir, 15, 14.1 na nonanunno 'nunneno na nā nānānanā nanu /
Kir, 15, 14.1 na nonanunno 'nunneno na nā nānānanā nanu /
Kir, 15, 14.2 nunno 'nunno na nunneno nānenānunnanun na nut //
Kir, 15, 14.2 nunno 'nunno na nunneno nānenānunnanun na nut //
Kir, 15, 15.2 prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ //
Kir, 15, 20.1 nanu ho mathanā rāgho ghorā nāthamaho nu na /
Kir, 15, 22.2 sārato na virodhī naḥ svābhāso bharavān uta //
Kir, 15, 42.2 na nānukampya viśikhāḥ śikhādharajavāsasaḥ //
Kir, 15, 42.2 na nānukampya viśikhāḥ śikhādharajavāsasaḥ //
Kir, 15, 44.2 jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ //
Kir, 16, 2.2 sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ //
Kir, 16, 3.2 mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī //
Kir, 16, 4.2 vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ //
Kir, 16, 5.2 na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti //
Kir, 16, 6.2 rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā //
Kir, 16, 7.2 nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām //
Kir, 16, 8.2 saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām //
Kir, 16, 9.2 mūrchāntarāyaṃ muhur ucchinatti nāsāraśītaṃ kariśīkarāmbhaḥ //
Kir, 16, 10.2 ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni //
Kir, 16, 11.2 neha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti //
Kir, 16, 12.2 arkatviṣonmīlitam abhyudeti na khaṇḍam ākhaṇḍalakārmukasya //
Kir, 16, 13.2 nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ //
Kir, 16, 14.2 āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ //
Kir, 16, 15.2 na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti //
Kir, 16, 16.2 lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ //
Kir, 16, 18.2 gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte //
Kir, 16, 19.2 nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā //
Kir, 16, 22.1 prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ /
Kir, 16, 23.2 bhīṣme 'py asaṃbhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu //
Kir, 17, 7.1 bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān /
Kir, 17, 12.1 umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ /
Kir, 17, 23.1 prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ /
Kir, 17, 40.1 tenātimittena tathā na pārthas tayor yathā riktatayānutepe /
Kir, 18, 14.1 tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā /
Kir, 18, 23.1 vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate /
Kir, 18, 23.2 na namanti caikapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate //
Kir, 18, 23.2 na namanti caikapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate //
Kir, 18, 24.2 yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam //
Kir, 18, 25.2 tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat //
Kir, 18, 26.2 iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit //
Kir, 18, 31.1 na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ /
Kir, 18, 31.1 na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ /
Kir, 18, 33.2 tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā //
Kir, 18, 34.1 ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ /
Kir, 18, 34.2 tena sarvabhuvanātiga loke nopamānam asi nāpy upameyaḥ //
Kir, 18, 34.2 tena sarvabhuvanātiga loke nopamānam asi nāpy upameyaḥ //
Kir, 18, 40.1 yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 3.1 anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam /
KumSaṃ, 1, 11.2 na durvahaśroṇipayodharārtā bhindanti mandāṃ gatim aśvamukhyaḥ //
KumSaṃ, 1, 27.1 mahībhṛtaḥ putravato 'pi dṛṣṭis tasminn apatye na jagāma tṛptim /
KumSaṃ, 1, 35.1 vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye /
KumSaṃ, 1, 43.1 candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām /
KumSaṃ, 1, 51.2 ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam //
KumSaṃ, 1, 52.1 ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
KumSaṃ, 1, 59.2 vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ //
KumSaṃ, 2, 19.1 kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā /
KumSaṃ, 2, 31.2 pratyekaṃ viniyuktātmā kathaṃ na jñāsyasi prabho //
KumSaṃ, 2, 34.2 nādatte kevalāṃ lekhāṃ haracūḍāmaṇīkṛtām //
KumSaṃ, 2, 35.2 na vāti vāyus tatpārśve tālavṛntānilādhikam //
KumSaṃ, 2, 40.2 śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ //
KumSaṃ, 2, 45.1 bhuvanālokanaprītiḥ svargibhir nānubhūyate /
KumSaṃ, 2, 54.2 na tv asya siddhau yāsyāmi sargavyāpāram ātmanā //
KumSaṃ, 2, 55.1 itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam /
KumSaṃ, 2, 58.2 paricchinnaprabhāvarddhir na mayā na ca viṣṇunā //
KumSaṃ, 2, 58.2 paricchinnaprabhāvarddhir na mayā na ca viṣṇunā //
KumSaṃ, 3, 20.2 cāpena te karma na cātihiṃsram aho batāsi spṛhaṇīyavīryaḥ //
KumSaṃ, 3, 26.2 pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa //
KumSaṃ, 3, 40.2 ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti //
KumSaṃ, 3, 51.2 nālakṣayat sādhvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt //
KumSaṃ, 3, 63.2 na hīśvaravyāhṛtayaḥ kadācit puṣyanti loke viparītam artham //
KumSaṃ, 4, 2.2 na viveda tayor atṛptayoḥ priyam atyantaviluptadarśanam //
KumSaṃ, 4, 5.2 tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ //
KumSaṃ, 4, 7.1 kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam /
KumSaṃ, 4, 7.1 kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam /
KumSaṃ, 4, 7.2 kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate //
KumSaṃ, 4, 9.2 upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katham akṣatā ratiḥ //
KumSaṃ, 4, 17.2 suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me //
KumSaṃ, 4, 18.2 dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate //
KumSaṃ, 4, 20.2 caturaiḥ surakāminījanaiḥ priya yāvan na vilobhyase divi //
KumSaṃ, 4, 24.2 na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim //
KumSaṃ, 4, 28.2 dayitāsv anavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane //
KumSaṃ, 4, 30.1 gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ /
KumSaṃ, 4, 36.2 viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā //
KumSaṃ, 4, 40.1 kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati /
KumSaṃ, 5, 4.2 padaṃ saheta bhramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patatriṇaḥ //
KumSaṃ, 5, 5.1 iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt /
KumSaṃ, 5, 9.2 na ṣaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate //
KumSaṃ, 5, 14.2 guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati //
KumSaṃ, 5, 16.2 didṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate //
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
KumSaṃ, 5, 22.2 babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ //
KumSaṃ, 5, 36.1 yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ /
KumSaṃ, 5, 37.1 vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ /
KumSaṃ, 5, 39.1 prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ sampratipattum arhasi /
KumSaṃ, 5, 40.2 ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi //
KumSaṃ, 5, 42.2 vicāramārgaprahitena cetasā na dṛśyate tac ca kṛśodari tvayi //
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
KumSaṃ, 5, 45.2 athopayantāram alaṃ samādhinā na ratnam anviṣyati mṛgyate hi tat //
KumSaṃ, 5, 46.2 na dṛśyate prārthayitavya eva te bhaviṣyati prārthitadurlabhaḥ katham //
KumSaṃ, 5, 48.2 śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate //
KumSaṃ, 5, 49.2 karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ //
KumSaṃ, 5, 51.1 iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum /
KumSaṃ, 5, 55.2 na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api //
KumSaṃ, 5, 58.1 yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham /
KumSaṃ, 5, 59.1 yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī /
KumSaṃ, 5, 60.2 na ca prarohābhimukho 'pi dṛśyate manoratho 'syāḥ śaśimaulisaṃśrayaḥ //
KumSaṃ, 5, 61.1 na vedmi sa prārthitadurlabhaḥ kadā sakhībhir asrottaram īkṣitām imām /
KumSaṃ, 5, 64.2 tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānām agatir na vidyate //
KumSaṃ, 5, 65.2 amaṅgalābhyāsaratiṃ vicintya taṃ tavānuvṛttiṃ na ca kartum utsahe //
KumSaṃ, 5, 73.2 apekṣyate sādhujanena vaidikī śmaśānaśūlasya na yūpasatkriyā //
KumSaṃ, 5, 75.1 uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām /
KumSaṃ, 5, 77.2 sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ //
KumSaṃ, 5, 78.2 kapāli vā syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ //
KumSaṃ, 5, 82.2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate //
KumSaṃ, 5, 83.2 na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk //
KumSaṃ, 5, 85.2 mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau //
KumSaṃ, 5, 85.2 mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau //
KumSaṃ, 6, 22.1 sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā /
KumSaṃ, 6, 22.2 prasīda kathayātmānaṃ na dhiyāṃ pathi vartase //
KumSaṃ, 6, 26.1 viditaṃ vo yathā svārthā na me kāścit pravṛttayaḥ /
KumSaṃ, 6, 29.2 vikriyāyai na kalpante saṃbandhāḥ sadanuṣṭhitāḥ //
KumSaṃ, 6, 31.1 evaṃ vācyaḥ sa kanyārtham iti vo nopadiśyate /
KumSaṃ, 6, 59.2 api vyāptadigantāni nāṅgāni prabhavanti me //
KumSaṃ, 6, 60.1 na kevalaṃ darīsaṃsthaṃ bhāsvatāṃ darśanena vaḥ /
KumSaṃ, 6, 61.1 kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate /
KumSaṃ, 6, 61.1 kartavyaṃ vo na paśyāmi syāc cet kiṃ nopapadyate /
KumSaṃ, 6, 68.2 ā rasātalamūlāt tvam avālambiṣyathā na cet //
KumSaṃ, 6, 95.2 kam aparam avaśaṃ na viprakuryur vibhum api taṃ yad amī spṛśanti bhāvāḥ //
KumSaṃ, 7, 20.2 na cakṣuṣoḥ kāntiviśeṣabuddhyā kālāñjanaṃ maṅgalam ity upāttam //
KumSaṃ, 7, 54.2 pūrvaṃ mahimnā sa hi tasya dūram āvarjitaṃ nātmaśiro viveda //
KumSaṃ, 7, 57.2 bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ //
KumSaṃ, 7, 57.2 bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ //
KumSaṃ, 7, 60.1 jālāntarapreṣitadṛṣṭir anyā prasthānabhinnāṃ na babandha nīvīm /
KumSaṃ, 7, 64.1 tam ekadṛśyaṃ nayanaiḥ pibantyo nāryo na jagmur viṣayāntarāṇi /
KumSaṃ, 7, 66.1 paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat /
KumSaṃ, 7, 67.1 na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya /
KumSaṃ, 8, 2.1 vyāhṛtā prativaco na saṃdadhe gantum aicchad avalambitāṃśukā /
KumSaṃ, 8, 5.2 sā sakhībhir upadiṣṭam ākulā nāsmarat pramukhavartini priye //
KumSaṃ, 8, 9.2 yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat //
KumSaṃ, 8, 10.2 nākarod apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare //
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
KumSaṃ, 8, 14.1 sasvaje priyam uronipīḍitā prārthitaṃ mukham anena nāharat /
KumSaṃ, 8, 44.2 yena pūrvam udaye puraskṛtā nānuyāsyati kathaṃ tam āpadi //
KumSaṃ, 8, 51.1 muñca kopam animittakopane saṃdhyayā praṇamito 'smi nānyayā /
KumSaṃ, 8, 51.2 kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ //
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 65.2 vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā //
KumSaṃ, 8, 80.2 ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau //
KumSaṃ, 8, 83.2 tasya tacchiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye //
KumSaṃ, 8, 89.2 nirmale 'pi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgalāñchitam //
KumSaṃ, 8, 91.2 na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu //
Kāmasūtra
KāSū, 1, 1, 1.1 yatra tu naiṣā śaṅkā tā dharmārthakāmebhyo namaḥ //
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 2, 21.1 na dharmāṃścaret /
KāSū, 1, 2, 26.1 nārthāṃścaret /
KāSū, 1, 2, 26.2 prayatnato 'pi hyete anuṣṭhīyamānā naiva kadācit syuḥ /
KāSū, 1, 2, 31.2 na niṣkarmaṇo bhadram astīti vātsyāyanaḥ //
KāSū, 1, 2, 32.1 na kāmāṃścaret /
KāSū, 1, 2, 37.2 na hi bhikṣukāḥ santīti sthālyo nādhiśrīyante /
KāSū, 1, 2, 37.2 na hi bhikṣukāḥ santīti sthālyo nādhiśrīyante /
KāSū, 1, 2, 37.3 na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ //
KāSū, 1, 2, 37.3 na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ //
KāSū, 1, 2, 39.1 kiṃ syāt paratretyāśaṅkā kārye yasmin na jāyate /
KāSū, 1, 2, 39.2 na cārthaghnaṃ sukhaṃ ceti śiṣṭāstatra vyavasthitāḥ //
KāSū, 1, 2, 40.2 kāryaṃ tad api kurvīta na tv ekārthaṃ dvibādhakam //
KāSū, 1, 3, 4.1 tan na kevalam ihaiva /
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
KāSū, 1, 3, 21.2 deśakālau tvapekṣyāsāṃ prayogaḥ sambhavenna vā //
KāSū, 1, 4, 4.11 nātidūre bhūmau vṛttāstaraṇaṃ samastakam /
KāSū, 1, 4, 20.1 nātyantaṃ saṃskṛtenaiva nātyantaṃ deśabhāṣayā /
KāSū, 1, 4, 20.1 nātyantaṃ saṃskṛtenaiva nātyantaṃ deśabhāṣayā /
KāSū, 1, 4, 21.2 parahiṃsātmikā yā ca na tām avatared budhaḥ //
KāSū, 1, 5, 2.3 veśyāsu punarbhūṣu ca na śiṣṭo na pratiṣiddhaḥ /
KāSū, 1, 5, 2.3 veśyāsu punarbhūṣu ca na śiṣṭo na pratiṣiddhaḥ /
KāSū, 1, 5, 6.1 anyato 'pi bahuśo vyavasitacāritrā tasyāṃ veśyāyām iva gamanam uttamavarṇinyām api na dharmapīḍāṃ kariṣyati /
KāSū, 1, 5, 7.1 anyapūrvāvaruddhā nātra śaṅkāsti //
KāSū, 1, 5, 18.1 iti sāhasikyaṃ na kevalaṃ rāgād eva /
KāSū, 1, 5, 21.1 dṛṣṭapañcapuruṣā nāgamyā kācid astīti bābhravīyāḥ //
KāSū, 2, 1, 5.1 yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
KāSū, 2, 1, 10.1 na strī puruṣavad eva bhāvam adhigacchati //
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 12.4 katham etad upalabhyata iti cet puruṣo hi ratim adhigamya svecchayā viramati na striyam apekṣate na tvevaṃ strītyauddālakiḥ //
KāSū, 2, 1, 14.1 tacca na /
KāSū, 2, 1, 16.4 na hyasatyāṃ bhāvaprāptau garbhasaṃbhava iti bābhravīyāḥ //
KāSū, 2, 1, 18.2 sātatyena rasaprāptāvārambhakāle madhyasthacittatā nātisahiṣṇutā ca /
KāSū, 2, 1, 19.1 tacca na /
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 24.2 tacca na /
KāSū, 2, 1, 25.1 tacca na /
KāSū, 2, 1, 25.4 na tatra kārakabheda iti ced ihāpi na vastubheda iti /
KāSū, 2, 1, 25.4 na tatra kārakabheda iti ced ihāpi na vastubheda iti /
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 2, 1, 38.1 nānyo 'yam iti yatra syād anyasmin prītikāraṇe /
KāSū, 2, 2, 11.1 tamasi janasambādhe vijane vātha śanakair gacchator nātihrasvakālam uddharṣaṇaṃ parasparasya gātrāṇām uddhṛṣṭakam //
KāSū, 2, 2, 28.1 pṛthak kālatvād bhinnaprayojanatvād asādhāraṇatvān neti vātsyāyanaḥ //
KāSū, 2, 2, 31.2 raticakre pravṛtte tu naiva śāstraṃ na ca kramaḥ //
KāSū, 2, 2, 31.2 raticakre pravṛtte tu naiva śāstraṃ na ca kramaḥ //
KāSū, 2, 3, 1.1 cumbananakhadaśanacchedyānāṃ na paurvāparyam asti /
KāSū, 2, 3, 3.1 tāni prathamarate nātivyaktāni viśrabdhikāyāṃ vikalpena ca prayuñjīta /
KāSū, 2, 3, 4.3 rāgavaśād deśapravṛtteśca santi tāni tāni sthānāni na tu sarvajanaprayojyānīti vātsyāyanaḥ //
KāSū, 2, 3, 6.1 balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam //
KāSū, 2, 3, 7.1 vadane praveśitaṃ cauṣṭhaṃ manāgapatrapāvagrahītum icchantī syandayati svam oṣṭhaṃ nottaram utsahata iti sphuritakam //
KāSū, 2, 4, 2.2 na nityam acaṇḍavegayoḥ //
KāSū, 2, 4, 6.1 pravṛttaraticakrāṇāṃ na sthānam asthānaṃ vā vidyata iti suvarṇanābhaḥ //
KāSū, 2, 4, 17.1 sarvasthāneṣu nātidīrghā lekhā //
KāSū, 2, 4, 26.1 na tu paraparigṛhītāsv evaṃ kuryāt /
KāSū, 2, 4, 28.2 rāgāyatanasaṃsmāri yadi na syān nakhakṣatam //
KāSū, 2, 4, 31.1 nānyat paṭutaraṃ kiṃcid asti rāgavivardhanam /
KāSū, 2, 5, 5.1 nātilohitena rāgamātreṇa vibhāvanīyaṃ gūḍhakam //
KāSū, 2, 5, 34.2 na tatra deśyā upacārāḥ //
KāSū, 2, 5, 43.2 saṃvatsaraśatenāpi prītir na parihīyate //
KāSū, 2, 7, 22.2 na ciraṃ tasya caivānte prakṛter eva yojanam //
KāSū, 2, 7, 25.1 tathānyad api deśasātmyāt prayuktam anyatra na prayuñjīt //
KāSū, 2, 7, 29.2 nāstyatra gaṇanā kācin na ca śāstraparigrahaḥ /
KāSū, 2, 7, 29.2 nāstyatra gaṇanā kācin na ca śāstraparigrahaḥ /
KāSū, 2, 7, 30.1 svapneṣvapi na dṛśyante te bhāvāste ca vibhramāḥ /
KāSū, 2, 7, 31.2 sthāṇum śvabhraṃ darīṃ vāpi vegāndho na samīkṣate //
KāSū, 2, 7, 32.2 caṇḍavegau pravartete samīkṣete na cātyayam //
KāSū, 2, 7, 34.1 na sarvadā na sarvāsu prayogāḥ sāṃprayogikāḥ /
KāSū, 2, 7, 34.1 na sarvadā na sarvāsu prayogāḥ sāṃprayogikāḥ /
KāSū, 2, 8, 10.1 hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
KāSū, 2, 8, 23.1 na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
KāSū, 2, 8, 23.1 na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
KāSū, 2, 8, 23.1 na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
KāSū, 2, 8, 23.1 na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
KāSū, 2, 8, 23.1 na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
KāSū, 2, 9, 5.6 kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet /
KāSū, 2, 9, 19.1 tad etat tu na kāryam /
KāSū, 2, 9, 21.1 tasmād yāstvaupariṣṭakam ācaranti na tābhiḥ saha saṃsṛjyante prācyāḥ //
KāSū, 2, 9, 22.1 veśyābhir eva na saṃsṛjyante āhicchatrikāḥ saṃsṛṣṭā api mukhakarma tāsāṃ pariharanti //
KāSū, 2, 9, 24.1 na tu svayam aupariṣṭakam ācaranti nāgarakāḥ //
KāSū, 2, 9, 26.3 nisargād eva hi malinadṛṣṭayo bhavantyetā na parityājyāḥ /
KāSū, 2, 9, 33.1 na tv etad brāhmaṇo vidvān mantrī vā rājadhūrdharaḥ //
KāSū, 2, 9, 35.1 na śāstram astītyetāvat prayoge kāraṇaṃ bhavet /
KāSū, 2, 9, 37.2 santi kālāśca yeṣv ete yogā na syur nirarthakāḥ //
KāSū, 2, 9, 38.2 ātmānaṃ cāpi samprekṣya yogān yuñjīta vā na vā //
KāSū, 2, 10, 16.1 tatropacārān nādriyeta //
KāSū, 2, 10, 20.1 vardhamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ vā gotraskhalitaṃ vā na marṣayet /
KāSū, 2, 10, 23.4 atikruddhāpi tu na dvāradeśād bhūyo gacchet /
KāSū, 2, 10, 26.2 vidvatsaṃsadi nātyarthaṃ kathāsu paripūjyate //
KāSū, 2, 10, 28.2 pūjitāṃ gaṇikāsaṃghair nandinīṃ ko na pūjayet //
KāSū, 3, 1, 3.1 yāṃ gṛhītvā kṛtinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravṛttir iti ghoṭakamukhaḥ //
KāSū, 3, 1, 9.1 na yadṛcchayā kevalamānuṣāyeti ghoṭakamukhaḥ //
KāSū, 3, 1, 12.2 netarām ādriyeta /
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 3, 1, 17.3 samānair eva kāryāṇi nottamair nāpi vādhamaiḥ //
KāSū, 3, 1, 17.3 samānair eva kāryāṇi nottamair nāpi vādhamaiḥ //
KāSū, 3, 1, 21.2 na tv eva hīnasaṃbandhaṃ kuryāt sadbhir vininditam //
KāSū, 3, 2, 4.1 upakrameta viśrambhayecca na tu brahmacaryam ativarteta /
KāSū, 3, 2, 5.1 upakramamāṇaśca na prasahya kiṃcid ācaret //
KāSū, 3, 2, 8.2 nātikālatvāt //
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
KāSū, 3, 2, 13.2 na tu laghumiśrām api vācaṃ vadanti /
KāSū, 3, 2, 14.2 kalahe tu na śiraḥ kampayet //
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 2, 16.6 nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt /
KāSū, 3, 2, 17.4 vāryamāṇaśca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti sthityā pariṣvañjayet /
KāSū, 3, 2, 20.7 na tvakāle vratakhaṇḍanam anuśiṣyācca /
KāSū, 3, 2, 22.1 nātyantam ānulomyena na cātiprātilomyataḥ /
KāSū, 3, 2, 22.1 nātyantam ānulomyena na cātiprātilomyataḥ /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 3.29 kāmayamānā api tu nābhiyuñjata iti prāyovādaḥ /
KāSū, 3, 3, 5.1 saṃmukhaṃ taṃ tu na vīkṣate /
KāSū, 3, 3, 5.8 taṃ deśaṃ na muñcati /
KāSū, 3, 3, 5.25 tatpakṣakaiśca saha na saṃsṛjyata iti //
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 3, 4, 28.2 na tu vācā nirvadet //
KāSū, 3, 4, 29.1 dūragatabhāvo 'pi hi kanyāsu na nirvedena sidhyatīti ghoṭakamukhaḥ //
KāSū, 3, 4, 31.2 na ca puruṣaṃ pratyācakṣate /
KāSū, 3, 4, 34.2 na hi dṛṣṭabhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ /
KāSū, 3, 4, 39.1 na caivāntarāpi puruṣaṃ svayam abhiyuñjīta /
KāSū, 3, 4, 40.2 pariṣvaktā ca na vikṛtiṃ bhajet /
KāSū, 3, 4, 41.1 abhyarthitāpi nātivivṛtā svayaṃ syāt /
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 3, 4, 44.2 upāyair abhiyuñjānaṃ kanyā na pratilobhayet //
KāSū, 3, 4, 45.2 guṇair yukto 'pi na tv evaṃ bahusādhāraṇaḥ patiḥ //
KāSū, 3, 4, 47.2 videśagatiśīlaśca na sa saṃyogam arhati //
KāSū, 3, 4, 48.2 sapatnīkaśca sāpatyo na sa saṃyogam arhati //
KāSū, 3, 5, 3.3 agnisākṣikā hi vivāhā na nivartanta ityācāryasamayaḥ //
KāSū, 4, 1, 4.1 na hyato 'nyad gṛhasthānāṃ cittagrāhakam astīti gonardīyaḥ //
KāSū, 4, 1, 9.1 bhikṣukīśramaṇākṣapaṇākulaṭākuhakekṣaṇikāmūlakārikābhir na saṃsṛjyeta //
KāSū, 4, 1, 13.1 nāyakasya ca na vimuktabhūṣaṇaṃ vijane saṃdarśane tiṣṭhet //
KāSū, 4, 1, 19.1 nāyakāpacāreṣu kiṃcit kaluṣitā nātyarthaṃ nirvadet //
KāSū, 4, 1, 20.2 na ca mūlakārikā syāt //
KāSū, 4, 1, 21.1 na hyato 'nyad apratyayakāraṇam astīti gonardīyaḥ //
KāSū, 4, 1, 24.2 pratanuślakṣṇālpadukūlatā parimitam ābharaṇaṃ sugandhitā nātyulbaṇam anulepanam /
KāSū, 4, 1, 25.2 vāritāyāṃ ca nāham atra nirbandhanīyeti tadvacaso nivartanam //
KāSū, 4, 1, 29.1 svasya ca sārasya parebhyo nākhyānaṃ bhartṛmantritasya ca //
KāSū, 4, 1, 35.5 nāyakasyānivedya na kasmaicid dānam /
KāSū, 4, 1, 39.2 tatrāpi nāyakaparijanādhiṣṭhitāyā nātikālam avasthānam aparivartitapravāsaveṣatā ca //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 4, 2, 7.4 ātmajñātiṣu nātyādaraḥ /
KāSū, 4, 2, 17.1 jñātidāyam api tasyā aviditaṃ nopayuñjīta //
KāSū, 4, 2, 20.1 na vā tasyā vacanam anyasyāḥ kathayet //
KāSū, 4, 2, 23.1 ātmanaśca sapatnīvikārajaṃ duḥkhaṃ nācakṣīta //
KāSū, 4, 2, 26.1 tat tu ślāghayā rāgeṇa vā bahir nācakṣīta //
KāSū, 4, 2, 39.2 niṣkāsyamānā tu na kiṃcid dadyāt //
KāSū, 4, 2, 49.2 na cādhikam ātmānaṃ paśyet //
KāSū, 4, 2, 51.1 na copālabheta vāmatāṃ ca na darśayet //
KāSū, 4, 2, 51.1 na copālabheta vāmatāṃ ca na darśayet //
KāSū, 4, 2, 64.3 na cāvajñāṃ cared āsu vyalīkān na saheta ca //
KāSū, 4, 2, 64.3 na cāvajñāṃ cared āsu vyalīkān na saheta ca //
KāSū, 4, 2, 65.2 visrambhād vāpyupālambhastam anyāsu na kīrtayet //
KāSū, 4, 2, 66.1 na dadyāt prasaraṃ strīṇāṃ sapatnyāḥ kāraṇe kvacit /
KāSū, 5, 1, 8.3 apekṣayā tu na pravartata iti goṇikāputraḥ //
KāSū, 5, 1, 10.1 na strī dharmam adharmaṃ cāpekṣate kāmayata eva /
KāSū, 5, 1, 10.2 kāryāpekṣayā tu nābhiyuṅkte /
KāSū, 5, 1, 10.6 tathābuddhiścābhiyujyamāno 'pi na sidhyati /
KāSū, 5, 1, 10.8 abhiyujyāpi punar nābhiyuṅkte /
KāSū, 5, 1, 11.19 ākārito 'pi nāvabudhyata ityavajñā /
KāSū, 5, 2, 1.1 yathā kanyā svayam abhiyogasādhyā na tathā dūtyā /
KāSū, 5, 2, 1.2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ //
KāSū, 5, 2, 10.1 yatra caikābhiyuktā na tatrāparām abhiyuñjīta /
KāSū, 5, 2, 11.3 na tatra yoṣitaṃ kāṃcit suprāpām api laṅghayet //
KāSū, 5, 2, 13.1 na tarkayeta medhāvī jānan pratyayam ātmanaḥ //
KāSū, 5, 3, 5.1 bahūn api viṣahate abhiyogān na ca cireṇāpi prayacchatyātmānaṃ sā śuṣkapratigrāhiṇī paricayavighaṭanasādhyā //
KāSū, 5, 3, 7.2 na ca saṃsṛjyate /
KāSū, 5, 3, 7.3 na ca pratyācaṣṭe /
KāSū, 5, 3, 10.1 kāraṇāt saṃsparśanaṃ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā vā sādhyā /
KāSū, 5, 3, 13.10 ūrūmūlasaṃvāhane niyuktā na pratilomayati /
KāSū, 5, 3, 13.14 nātyarthaṃ saṃsṛjyate /
KāSū, 5, 3, 13.15 na ca pariharati /
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 4, 1.7 yadāsau mṛgī tadā naiva śaśatādoṣaḥ /
KāSū, 5, 4, 4.14 na ca nirvadatīti //
KāSū, 5, 4, 6.1 nāsaṃstutādṛṣṭākārayor dūtyam astītyauddālakiḥ /
KāSū, 5, 5, 1.1 na rājñāṃ mahāmātrāṇāṃ vā parabhavanapraveśo vidyate /
KāSū, 5, 5, 3.1 tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṃcid ācareyuḥ //
KāSū, 5, 5, 16.1 na tv evaṃ parabhavanam īśvaraḥ praviśet //
KāSū, 5, 5, 21.1 na tv evaitān prayuñjīta rājā lokahite rataḥ /
KāSū, 5, 6, 1.1 nāntaḥpurāṇāṃ rakṣaṇayogāt puruṣasaṃdarśanaṃ vidyate patyuścaikatvād anekasādhāraṇatvāccātṛptiḥ /
KāSū, 5, 6, 6.4 na cāsadbhūtenārthena praveśayituṃ janam āvartayeyur doṣāt //
KāSū, 5, 6, 7.1 nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ //
KāSū, 5, 6, 16.1 tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām /
KāSū, 5, 6, 16.5 tathā praveśibhir eva jñātisaṃbandhibhir nānyair upayujyante strairājakānām /
KāSū, 5, 6, 19.2 duṣṭānāṃ yuvatiṣu siddhatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ //
KāSū, 5, 6, 21.2 na yāti chalanāṃ kaścit svadārān prati śāstravit //
KāSū, 5, 6, 22.2 dharmārthayośca vailomyān nācaret pāradārikam /
KāSū, 5, 6, 22.4 prajānāṃ dūṣaṇāyaiva na vijñeyo 'sya saṃvidhiḥ //
KāSū, 6, 1, 1.6 na cānupāyenārthān sādhayed āyatisaṃrakṣaṇārtham /
KāSū, 6, 1, 1.7 nityam alaṃkārayoginī rājamārgāvalokinī dṛśyamānā na cātivivṛtā tiṣṭhet /
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 1, 5.2 na cāsāṃ vaśagaḥ svatantravṛttir aniṣṭhuro 'nīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ //
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 1, 9.3 arthastu prītyā na bādhitaḥ /
KāSū, 6, 1, 10.1 upamantritāpi gamyena sahasā na pratijānīyāt /
KāSū, 6, 2, 1.2 rañjayenna tu sajjeta saktavacca viceṣṭeteti saṃkṣepoktiḥ /
KāSū, 6, 2, 1.5 sā tu gamyena nātiprīyeta /
KāSū, 6, 2, 1.8 na tv eva śāsanātivṛttiḥ /
KāSū, 6, 2, 4.13 na nindā samānadoṣasya /
KāSū, 6, 2, 4.28 āyuṣo nādhikyam icchet //
KāSū, 6, 2, 5.1 etasyāvijñātam arthaṃ rahasi na brūyāt /
KāSū, 6, 2, 5.18 na tv evārtheṣu vivādaḥ /
KāSū, 6, 2, 5.19 mātrā vinā kiṃcin na ceṣṭeta //
KāSū, 6, 2, 10.2 karṣayantyo 'pi sarvārthāñ jñāyante naiva yoṣitaḥ //
KāSū, 6, 3, 1.2 tatra svābhāvikaṃ saṃkalpāt samadhikaṃ vā labhamānā nopāyān prayuñjītetyācāryāḥ /
KāSū, 6, 3, 2.24 na punar eṣyatīti bālayācitakam ityarthāgamopāyāḥ //
KāSū, 6, 3, 11.2 nātisaṃdhīyate gamyaiḥ karotyarthāṃśca puṣkalān //
KāSū, 6, 4, 7.1 niḥsāratayā kadaryatayā vā tyakto na śreyān //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 12.3 mama guṇair bhāvito yo 'nyasyāṃ na ramate //
KāSū, 6, 4, 19.3 pūrvasaṃsṛṣṭaḥ sarvato niṣpīḍitārthatvān nātyartham arthado duḥkhaṃ ca punarviśvāsayitum /
KāSū, 6, 4, 21.1 bibhetyanyasya saṃyogād vyalīkāni ca nekṣate /
KāSū, 6, 4, 23.2 bhaveccācchinnasaṃdhānā na ca saktaṃ parityajet //
KāSū, 6, 5, 1.1 gamyabāhulye bahu pratidinaṃ ca labhamānā naikaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 10.1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ //
KāSū, 6, 5, 12.1 prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
KāSū, 6, 5, 14.1 ciram ārādhito 'pi tyāgī vyalīkam ekam upalabhya pratigaṇikayā vā mithyādūṣitaḥ śramam atītaṃ nāpekṣate /
KāSū, 6, 5, 14.3 kṛtajñastu pūrvaśramāpekṣī na sahasā virajyate /
KāSū, 6, 5, 14.4 parīkṣitaśīlatvācca na mithyā dūṣyata iti vātsyāyanaḥ //
KāSū, 6, 5, 21.1 arthaḥ parimitāvacchedaḥ anarthaḥ punaḥ sakṛtprasṛto na jñāyate kvāvatiṣṭhata iti vātsyāyanaḥ //
KāSū, 6, 5, 30.1 āyatyarthinī tu tam āśritya cānarthaṃ praticikīrṣantī naiva pratigṛhṇīyāt //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 6, 4.4 saṃdigdhāyāṃ tu phalaprāptau syād vā na veti śuddhasaṃśayaḥ /
KāSū, 6, 6, 14.1 paritoṣito 'pi dāsyati na vetyarthasaṃśayaḥ /
KāSū, 6, 6, 14.2 niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṃśayaḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 14.4 prabhāvavān kṣudro 'nabhimato 'narthaṃ kariṣyati na vetyanarthasaṃśayaḥ /
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 7, 1, 3.6 etair eva cūrṇitair vānarapurīṣamiśritair yāṃ kanyām avakiret sānyasmai na dīyate /
KāSū, 7, 1, 6.1 na prayuñjīta saṃdigdhān na śarīrātyayāvahān /
KāSū, 7, 1, 6.1 na prayuñjīta saṃdigdhān na śarīrātyayāvahān /
KāSū, 7, 1, 6.2 na jīvaghātasambaddhān nāśucidravyasaṃyutān //
KāSū, 7, 1, 6.2 na jīvaghātasambaddhān nāśucidravyasaṃyutān //
KāSū, 7, 1, 7.1 tathā yuktān prayuñjīta śiṣṭair api na ninditān /
KāSū, 7, 2, 13.0 na tvapaviddhasya kasyacid vyavahṛtir astīti dākṣiṇātyānāṃ liṅgasya karṇayor iva vyadhanaṃ bālasya //
KāSū, 7, 2, 30.0 snuhīkaṇṭakacūrṇaiḥ punarnavāvānarapurīṣalāṅgalikāmūlamiśrair yām avakiret sā nānyaṃ kāmayeta //
KāSū, 7, 2, 44.0 haritālamanaḥśilābhakṣiṇo mayūrasya purīṣeṇa liptahasto yad dravyaṃ spṛśati tan na dṛśyate //
KāSū, 7, 2, 51.2 paśyatyetasya tattvajño na ca rāgāt pravartate //
KāSū, 7, 2, 53.1 na śāstram astītyetena prayogo hi samīkṣyate /
KāSū, 7, 2, 55.2 vihitaṃ lokayātrāyai na rāgārtho 'sya saṃvidhiḥ //
KāSū, 7, 2, 57.2 nātirāgātmakaḥ kāmī prayuñjānaḥ prasidhyati //
Kātyāyanasmṛti
KātySmṛ, 1, 5.2 pavitraṃ paramaṃ puṇyaṃ smṛtivākyaṃ na laṅghayet //
KātySmṛ, 1, 10.2 vaset sa narake ghore kalpārdhaṃ tu na saṃśayaḥ //
KātySmṛ, 1, 13.1 na tasya vacane kopam eteṣāṃ tu pravartayet /
KātySmṛ, 1, 16.1 bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā /
KātySmṛ, 1, 16.2 tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu //
KātySmṛ, 1, 21.1 duṣṭasyāpi narendrasya tadrāṣṭraṃ na vināśayet /
KātySmṛ, 1, 21.2 na prajānumato yasmād anyāyeṣu pravartate //
KātySmṛ, 1, 23.2 tac chuddhaṃ tatpradeyaṃ tan nānyathopahṛtaṃ kvacit //
KātySmṛ, 1, 27.1 na rājā tu viśitvena dhanalobhena vā punaḥ /
KātySmṛ, 1, 28.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 39.2 dharmas tu vyavahāreṇa bādhyate tatra nānyathā //
KātySmṛ, 1, 40.2 viruddhaṃ niyataṃ prāhus taṃ dharmaṃ na vicālayet //
KātySmṛ, 1, 50.1 tasmāt tat sampravarteta nānyathaiva pravartayet /
KātySmṛ, 1, 51.2 nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet //
KātySmṛ, 1, 63.1 yadā kuryān na nṛpatiḥ svayaṃ kāryavinirṇayam /
KātySmṛ, 1, 66.1 ekaśāstram adhīyāno na vidyāt kāryaniścayam /
KātySmṛ, 1, 67.1 brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet /
KātySmṛ, 1, 72.2 tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ //
KātySmṛ, 1, 74.1 adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ /
KātySmṛ, 1, 76.2 vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilbiṣī bhavet //
KātySmṛ, 1, 80.2 anyathā naiva vaktavyaṃ vaktā dviguṇadaṇḍabhāk //
KātySmṛ, 1, 81.2 kāryaṃ tu kāryiṇām eva niścitaṃ na vicālayet //
KātySmṛ, 1, 83.2 māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt //
KātySmṛ, 1, 84.1 samyagvijñānasampanno nopadeśaṃ prakalpayet /
KātySmṛ, 1, 90.1 adhikāro 'bhiyuktasya netarasyāsty asaṃgateḥ /
KātySmṛ, 1, 92.2 vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk //
KātySmṛ, 1, 93.2 anyeṣu cātipāpeṣu prativādī na dīyate //
KātySmṛ, 1, 95.2 prativādī na dātavyaḥ kartā tu vivadet svayam //
KātySmṛ, 1, 96.2 asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ //
KātySmṛ, 1, 97.1 na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām /
KātySmṛ, 1, 103.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 106.2 āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī //
KātySmṛ, 1, 107.2 viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ //
KātySmṛ, 1, 108.2 anuttīrṇāś ca nāsedhyā mattonmattajaḍās tathā //
KātySmṛ, 1, 109.1 na karṣako bījakāle senākāle tu sainikaḥ /
KātySmṛ, 1, 109.2 pratijñāya prayātaś ca kṛtakālaś ca nāntarā //
KātySmṛ, 1, 110.2 ārambhāt saṃgrahaṃ yāvat tatkālaṃ na vivādayet /
KātySmṛ, 1, 111.2 na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ //
KātySmṛ, 1, 114.1 na svāmī na ca vai śatruḥ svāminādhikṛtas tathā /
KātySmṛ, 1, 114.1 na svāmī na ca vai śatruḥ svāminādhikṛtas tathā /
KātySmṛ, 1, 114.2 niruddho daṇḍitaś caiva saṃśayasthāś ca na kvacit //
KātySmṛ, 1, 115.1 naiva rikthī na riktaś ca na caivātyantavāsinaḥ /
KātySmṛ, 1, 115.1 naiva rikthī na riktaś ca na caivātyantavāsinaḥ /
KātySmṛ, 1, 115.1 naiva rikthī na riktaś ca na caivātyantavāsinaḥ /
KātySmṛ, 1, 116.1 nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam /
KātySmṛ, 1, 116.3 nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati //
KātySmṛ, 1, 117.1 atha cet pratibhūr nāsti vādayogyasya vādinaḥ /
KātySmṛ, 1, 120.1 grahītagrahaṇo nyāye na pravartyo mahībhṛtā /
KātySmṛ, 1, 122.2 pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 123.2 tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet //
KātySmṛ, 1, 134.2 tasmāt na labhate kālam abhiyuktas tu kālabhāk //
KātySmṛ, 1, 135.1 matir notsahate yatra vivāde kāryam icchatoḥ /
KātySmṛ, 1, 136.2 anekapadasaṃkīrṇaḥ pūrvapakṣo na sidhyati //
KātySmṛ, 1, 139.1 nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam /
KātySmṛ, 1, 139.2 na lekhayati yat tv evaṃ tasya pakṣo na sidhyati //
KātySmṛ, 1, 139.2 na lekhayati yat tv evaṃ tasya pakṣo na sidhyati //
KātySmṛ, 1, 144.1 śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ /
KātySmṛ, 1, 145.2 kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ //
KātySmṛ, 1, 149.2 kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat //
KātySmṛ, 1, 160.2 nopasthito yadā kaścic chalaṃ tatra na kārayet //
KātySmṛ, 1, 160.2 nopasthito yadā kaścic chalaṃ tatra na kārayet //
KātySmṛ, 1, 161.2 abādhatyāgamātreṇa na bhavet sa parājitaḥ //
KātySmṛ, 1, 169.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
KātySmṛ, 1, 169.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
KātySmṛ, 1, 174.2 vyākhyāgamyam asāraṃ ca nottaraṃ śasyate budhaiḥ //
KātySmṛ, 1, 175.2 vyākhyāgamyam asāraṃ ca nottaraṃ svārthasiddhaye //
KātySmṛ, 1, 177.1 pratidattaṃ mayā bālye pratidattaṃ mayā na hi /
KātySmṛ, 1, 183.1 pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet /
KātySmṛ, 1, 186.2 asāram iti tattvena samyaṅ nottaram iṣyate //
KātySmṛ, 1, 187.2 avyāpyasāraṃ saṃdigdhaṃ pratipakṣaṃ na laṅghayet //
KātySmṛ, 1, 188.2 pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet //
KātySmṛ, 1, 190.1 na caikasmin vivāde tu kriyā syād vādinor dvayoḥ /
KātySmṛ, 1, 190.2 na cārthasiddhir ubhayor na caikatra kriyādvayam //
KātySmṛ, 1, 190.2 na cārthasiddhir ubhayor na caikatra kriyādvayam //
KātySmṛ, 1, 191.2 prativākyagataṃ brūyāt sādhyate taddhi netarat //
KātySmṛ, 1, 193.1 mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
KātySmṛ, 1, 194.1 upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
KātySmṛ, 1, 196.1 na mayābhihitaṃ kāryam abhiyujya paraṃ vadet /
KātySmṛ, 1, 197.2 vaded vādī sa hīyeta nābhiyogaṃ tu so 'rhati //
KātySmṛ, 1, 200.1 brūhīti yukto 'pi na brūyāt sadyo bandhanam arhati /
KātySmṛ, 1, 202.2 nopasthātā daśa dvau ca ṣoḍaśaiva niruttaraḥ /
KātySmṛ, 1, 206.1 doṣānurūpaṃ saṃgrāhyaḥ punarvādo na vidyate /
KātySmṛ, 1, 207.1 sākṣiṇo yas tu nirdiśya kāmato na vivādayet /
KātySmṛ, 1, 208.2 hīnasya gṛhyate vādo na svavākyajitasya tu //
KātySmṛ, 1, 209.2 svavākyahīno yas tu syāt tasyoddhāro na vidyate //
KātySmṛ, 1, 218.2 mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ //
KātySmṛ, 1, 219.2 sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām //
KātySmṛ, 1, 221.2 sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām //
KātySmṛ, 1, 223.1 kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu /
KātySmṛ, 1, 223.2 lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 223.2 lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 224.3 daivasādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet //
KātySmṛ, 1, 225.2 tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 225.2 tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 226.2 bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 226.2 bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 228.2 sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam //
KātySmṛ, 1, 228.2 sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam //
KātySmṛ, 1, 232.3 divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ //
KātySmṛ, 1, 235.1 abhīkṣṇaṃ codyamāno 'pi pratihanyān na tadvacaḥ /
KātySmṛ, 1, 239.1 vākpāruṣye ca bhūmau ca divyaṃ na parikalpayet //
KātySmṛ, 1, 243.1 pūrvābhāve pareṇaiva nānyathaiva kadācana /
KātySmṛ, 1, 244.1 na kaścid abhiyoktāraṃ divyeṣu viniyojayet /
KātySmṛ, 1, 264.3 paścātkāro bhavet tatra na sarvāsu vidhīyate //
KātySmṛ, 1, 271.2 strībhir bālāsvatantraiś ca kṛtaṃ lekhyaṃ na sidhyati //
KātySmṛ, 1, 272.1 khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet /
KātySmṛ, 1, 277.1 na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhis tathā /
KātySmṛ, 1, 277.1 na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhis tathā /
KātySmṛ, 1, 278.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 281.2 bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet //
KātySmṛ, 1, 285.2 tatsvahastādibhis teṣāṃ viśudhyet tu na saṃśayaḥ //
KātySmṛ, 1, 288.1 pratyakṣam anumānena na kadācit prabādhyate /
KātySmṛ, 1, 290.2 nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam //
KātySmṛ, 1, 291.1 āḍhyasya nikaṭasthasya yac chaktena na yācitam /
KātySmṛ, 1, 292.2 na tat siddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu //
KātySmṛ, 1, 293.1 prayukte śāntalābhe tu likhitaṃ yo na darśayet /
KātySmṛ, 1, 293.2 naiva yāceta ṛṇikaṃ na tat siddhim avāpnuyāt //
KātySmṛ, 1, 293.2 naiva yāceta ṛṇikaṃ na tat siddhim avāpnuyāt //
KātySmṛ, 1, 298.1 dṛṣṭe patre sphuṭān doṣān noktavān ṛṇiko yadi /
KātySmṛ, 1, 306.1 na divyaiḥ sākṣibhir vāpi hīyate likhitaṃ kvacit /
KātySmṛ, 1, 306.2 lekhyadharmaḥ sadā śreṣṭho hy ato nānyena hīyate //
KātySmṛ, 1, 307.2 lekhyakriyā nirasyeta nirasyānyena na kvacit //
KātySmṛ, 1, 316.1 nopabhoge balaṃ kāryam āhartrā tatsutena vā /
KātySmṛ, 1, 319.2 āhartā labhate tat tu nāpahāryaṃ tu tat kvacit //
KātySmṛ, 1, 323.2 tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt //
KātySmṛ, 1, 325.1 cirantanam avijñātaṃ bhogaṃ lobhān na cālayet //
KātySmṛ, 1, 326.2 tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat //
KātySmṛ, 1, 330.1 na bhogaṃ kalpayet strīṣu devarājadhaneṣu ca /
KātySmṛ, 1, 334.2 nṛpāparādhināṃ caiva na tat kālena hīyate //
KātySmṛ, 1, 335.2 bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet //
KātySmṛ, 1, 336.1 arthinābhyarthito yas tu vighātaṃ na prayojayet /
KātySmṛ, 1, 339.1 na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe /
KātySmṛ, 1, 346.2 tad grāhyaṃ sākṣiṇo vākyam anyathā na bṛhaspatiḥ //
KātySmṛ, 1, 348.2 notkṛṣṭaś cāvakṛṣṭas tu sākṣibhir bhāvayet sadā //
KātySmṛ, 1, 359.2 teṣām eko 'nyathāvādī bhedāt sarve na sākṣiṇaḥ //
KātySmṛ, 1, 360.1 anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet /
KātySmṛ, 1, 361.2 tadbandhusuhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ //
KātySmṛ, 1, 362.2 ete sanābhayas tūktāḥ sākṣyaṃ teṣu na yojayet //
KātySmṛ, 1, 364.2 vallabhāś ca na pṛccheyur bhaktās te rājapūruṣāḥ //
KātySmṛ, 1, 366.2 steyapāruṣyayoś caiva na parīkṣeta sākṣiṇaḥ //
KātySmṛ, 1, 367.2 eteṣv evābhiyogaś cen na parīkṣeta sākṣiṇaḥ //
KātySmṛ, 1, 368.1 na sākṣyaṃ sākṣibhir vācyam apṛṣṭair arthinā sadā /
KātySmṛ, 1, 368.2 na sākṣyaṃ teṣu vidyeta svayam ātmani yojayet //
KātySmṛ, 1, 370.2 na cet pratyabhijānīyāt tatsvahastaiḥ prasādhayet //
KātySmṛ, 1, 378.2 vādakāle tu vaktavyāḥ paścād uktān na dūṣayet //
KātySmṛ, 1, 379.2 na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 380.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 381.2 prastutārthopayogitvād vyavahārāntaraṃ na ca //
KātySmṛ, 1, 383.1 pratipattau tu sākṣitvam arhanti na kadācana /
KātySmṛ, 1, 387.1 sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ /
KātySmṛ, 1, 388.2 pratyakṣaṃ deśayet sākṣyaṃ parokṣaṃ na kathaṃcana //
KātySmṛ, 1, 390.2 kriyākāreṣu sarveṣu sākṣitvaṃ na tato 'nyathā //
KātySmṛ, 1, 391.2 tadabhāve tu cihnasya nānyathaiva pravādayet //
KātySmṛ, 1, 392.2 ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ //
KātySmṛ, 1, 396.2 ūne vāpy adhike vārthe prokte sādhyaṃ na sidhyati //
KātySmṛ, 1, 398.2 sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati //
KātySmṛ, 1, 400.2 na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet //
KātySmṛ, 1, 400.2 na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet //
KātySmṛ, 1, 404.1 yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ /
KātySmṛ, 1, 404.1 yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ /
KātySmṛ, 1, 404.1 yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ /
KātySmṛ, 1, 405.1 sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam /
KātySmṛ, 1, 411.1 na kaścid abhiyoktāraṃ divyeṣu viniyojayet /
KātySmṛ, 1, 412.2 ātmaśuddhividhāne ca na śiras tatra kalpayet //
KātySmṛ, 1, 413.2 tulādīni niyojyāni na śiras tatra vai bhṛguḥ //
KātySmṛ, 1, 414.1 na śaṅkāsu śiraḥ kośe kalpayet tu kadācana /
KātySmṛ, 1, 421.2 evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate //
KātySmṛ, 1, 424.1 na lohaśilpinām agniṃ salilaṃ nāmbusevinām /
KātySmṛ, 1, 424.1 na lohaśilpinām agniṃ salilaṃ nāmbusevinām /
KātySmṛ, 1, 424.2 mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit /
KātySmṛ, 1, 424.3 taṇḍulair na niyuñjīta vratinaṃ mukharogiṇam //
KātySmṛ, 1, 426.2 kośaḥ prājñair na dātavyo ye ca nāstikavṛttayaḥ //
KātySmṛ, 1, 429.2 divyaṃ prakalpayen naiva rājā dharmaparāyaṇaḥ //
KātySmṛ, 1, 430.2 necchanti sādhavo yatra tatra śodhyāḥ svakair naraiḥ //
KātySmṛ, 1, 431.2 na deyaṃ teṣu divyaṃ tu pāpābhyāsarateṣu ca //
KātySmṛ, 1, 432.2 kārayet sajjanais tāni nābhiśastaṃ tyajen manuḥ //
KātySmṛ, 1, 433.2 prātilomyaprasūtānāṃ niścayo na tu rājani /
KātySmṛ, 1, 437.2 vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ //
KātySmṛ, 1, 439.2 ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane //
KātySmṛ, 1, 441.2 na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet //
KātySmṛ, 1, 444.1 śiromānaṃ tu dṛśyeta na karṇau nāpi nāsikā /
KātySmṛ, 1, 444.1 śiromānaṃ tu dṛśyeta na karṇau nāpi nāsikā /
KātySmṛ, 1, 457.1 tasyaikasya na sarvasya janasya yadi tad bhavet /
KātySmṛ, 1, 462.1 yatropadiśyate karma kartur aṅgaṃ na tūcyate /
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 465.2 na bhartrā vivadetānyo bhītonmattakṛtād ṛte //
KātySmṛ, 1, 467.1 na kṣetragṛhadāsānāṃ dānādhamanavikrayāḥ /
KātySmṛ, 1, 467.2 asvatantrakṛtāḥ siddhiṃ prāpnuyur nānuvarṇitāḥ //
KātySmṛ, 1, 470.2 tadbhartā tatkṛtaṃ kāryaṃ nānyathā kartum arhati //
KātySmṛ, 1, 471.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 475.2 kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha nānyathā //
KātySmṛ, 1, 481.2 eteṣām aparādheṣu daṇḍo naiva vidhīyate //
KātySmṛ, 1, 482.2 daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ //
KātySmṛ, 1, 483.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv avasthitam /
KātySmṛ, 1, 488.1 nāsvatantrāḥ striyo grāhyāḥ pumāṃs tatrāparādhyati /
KātySmṛ, 1, 496.1 kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ /
KātySmṛ, 1, 497.1 na strībhyo dāsabālebhyaḥ prayacchet kvacid uddhṛtam /
KātySmṛ, 1, 497.2 dātā na labhate tat tu tebhyo dadyāt tu yad vasu //
KātySmṛ, 1, 498.3 anyathā kāritā vṛddhir na dātavyā kathaṃcana //
KātySmṛ, 1, 504.1 svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit /
KātySmṛ, 1, 505.1 prītidattaṃ na vardheta yāvan na pratiyācitam /
KātySmṛ, 1, 505.1 prītidattaṃ na vardheta yāvan na pratiyācitam /
KātySmṛ, 1, 508.2 strīśulkeṣu na vṛddhiḥ syāt prātibhāvyāgateṣu ca //
KātySmṛ, 1, 509.2 labhate cen na dviguṇaṃ punar vṛddhiṃ prakalpayet //
KātySmṛ, 1, 515.2 tad dravyam ṛṇikenaiva dātavyaṃ tasya nānyathā //
KātySmṛ, 1, 521.2 ādadhyāt tat kathaṃ na syāc cihnitaṃ balavattaram //
KātySmṛ, 1, 524.1 na ced dhanikadoṣeṇa nipated vā mriyeta vā /
KātySmṛ, 1, 524.2 ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ //
KātySmṛ, 1, 525.2 bhoktā karmaphalaṃ dāpyo vṛddhiṃ vā labhate na saḥ //
KātySmṛ, 1, 529.1 ādhātā yatra na syāt tu dhanī bandhaṃ nivedayet /
KātySmṛ, 1, 531.1 darśanapratibhūryas taṃ deśe kāle na darśayet /
KātySmṛ, 1, 533.1 kāle vyatīte pratibhūr yadi taṃ naiva darśayet /
KātySmṛ, 1, 537.2 mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 544.1 ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
KātySmṛ, 1, 546.2 ṛṇam evaṃvidhaṃ deyaṃ nānyathā tatkṛtaṃ striyā //
KātySmṛ, 1, 552.1 nāprāptavyavahāreṇa pitary uparate kvacit /
KātySmṛ, 1, 553.1 aprāptavyavahāraś cet svatantro 'pīha narṇabhāk /
KātySmṛ, 1, 554.2 sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit //
KātySmṛ, 1, 555.2 nirdoṣaṃ noddhṛtaṃ putrair deyaṃ pautrais tu tadbhṛguḥ //
KātySmṛ, 1, 556.1 paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ /
KātySmṛ, 1, 557.2 draviṇārhaś ca dhuryaś ca nānyathā dāpayet sutam //
KātySmṛ, 1, 559.1 pitrarṇe vidyamāne tu na ca putro dhanaṃ haret /
KātySmṛ, 1, 560.2 caturthena na dātavyaṃ tasmāt tad vinirvartate //
KātySmṛ, 1, 561.1 prātibhāvyāgataṃ pautrair dātavyaṃ na tu tatkvacit /
KātySmṛ, 1, 563.1 yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ labhet sutaḥ /
KātySmṛ, 1, 563.2 susamṛddho 'pi dāpyaḥ syāt tāvan naivādhamarṇikaḥ //
KātySmṛ, 1, 566.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 569.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
KātySmṛ, 1, 572.1 ṛṇārtham āharet tantuṃ na sukhārthaṃ kadācana /
KātySmṛ, 1, 572.2 ayukte kāraṇe yasmāt pitarau tu na dāpayet //
KātySmṛ, 1, 580.2 yāvan na dadyād deyaṃ ca deśācārasthitir yathā //
KātySmṛ, 1, 583.1 yo darśanapratibhuvaṃ nādhigacchen na cāśrayet /
KātySmṛ, 1, 583.1 yo darśanapratibhuvaṃ nādhigacchen na cāśrayet /
KātySmṛ, 1, 584.1 na cārake niroddhavya āryaḥ prātyayikaḥ śuciḥ /
KātySmṛ, 1, 591.1 uddhārādikam ādāya svāmine na dadāti yaḥ /
KātySmṛ, 1, 595.2 grahītā pratidāpyaḥ syān mūlyamātraṃ na saṃśayaḥ //
KātySmṛ, 1, 599.2 sarvopāyavināśe 'pi grahītā naiva dāpyate //
KātySmṛ, 1, 604.1 nyāsadoṣād vināśaḥ syācchilpinaṃ tan na dāpayet /
KātySmṛ, 1, 606.2 yācito 'rdhakṛte tasminn aprāpte na tu dāpyate //
KātySmṛ, 1, 607.1 prāptakāle kṛte kārye na dadyād yācito 'pi san /
KātySmṛ, 1, 608.1 yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet //
KātySmṛ, 1, 610.1 yo yācitakam ādāya na dadyāt pratiyācitaḥ /
KātySmṛ, 1, 610.2 sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ //
KātySmṛ, 1, 616.2 na tatrānyā kriyā proktā daivikī na ca mānuṣī //
KātySmṛ, 1, 616.2 na tatrānyā kriyā proktā daivikī na ca mānuṣī //
KātySmṛ, 1, 617.2 āharen mūlam evāsau na krayeṇa prayojanam //
KātySmṛ, 1, 618.2 viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana //
KātySmṛ, 1, 620.1 yadi svaṃ naiva kurute jñātibhir nāṣṭiko dhanam /
KātySmṛ, 1, 630.2 na ca yāceta yaḥ kaścil lābhāt sa parihīyate //
KātySmṛ, 1, 638.1 vikrayaṃ caiva dānaṃ ca na neyāḥ syur anicchavaḥ /
KātySmṛ, 1, 639.2 anyathā na pravarteta iti śāstraviniścayaḥ //
KātySmṛ, 1, 641.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 642.2 na dadyād ṛṇava dāpyaḥ prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 646.2 sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet //
KātySmṛ, 1, 648.2 tasminn api prasiddhe 'rthe na deyā syāt kathaṃcana //
KātySmṛ, 1, 651.2 na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk //
KātySmṛ, 1, 653.2 kṛtapratyupakārārthas tasya doṣo na vidyate //
KātySmṛ, 1, 654.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 657.1 karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet /
KātySmṛ, 1, 659.1 na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena vā //
KātySmṛ, 1, 662.2 nārpayet kṛtakṛtyārthaḥ sa tu dāpyaḥ sabhāṭakam //
KātySmṛ, 1, 663.2 svāmine nārpayed yāvat tāvad dāpyaḥ sabhāṭakam //
KātySmṛ, 1, 670.1 rājapravartitān dharmān yo naro nānupālayet /
KātySmṛ, 1, 676.2 samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu //
KātySmṛ, 1, 683.1 krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
KātySmṛ, 1, 683.1 krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
KātySmṛ, 1, 684.1 aprāpte 'rthakriyākāle kṛte naiva pradāpayet /
KātySmṛ, 1, 684.2 evaṃ dharmo daśāhāt tu parato 'nuśayo na tu //
KātySmṛ, 1, 688.2 krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu //
KātySmṛ, 1, 691.1 dīyamānaṃ na gṛhṇāti krītapaṇyaṃ ca yaḥ krayī /
KātySmṛ, 1, 691.2 vikrītaṃ ca tad anyatra vikretā nāparādhnuyāt //
KātySmṛ, 1, 696.2 sadoṣam api tat krītaṃ vikretur na bhavet punaḥ //
KātySmṛ, 1, 697.1 sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ /
KātySmṛ, 1, 697.2 nādadyān na ca gṛhṇīyād vikrīyāc ca na caiva hi //
KātySmṛ, 1, 697.2 nādadyān na ca gṛhṇīyād vikrīyāc ca na caiva hi //
KātySmṛ, 1, 697.2 nādadyān na ca gṛhṇīyād vikrīyāc ca na caiva hi //
KātySmṛ, 1, 702.2 krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ //
KātySmṛ, 1, 709.2 uktād alpatare hīne krayo naiva praduṣyati //
KātySmṛ, 1, 713.1 yas tu na grāhayecchilpaṃ karmāṇy anyāni kārayet /
KātySmṛ, 1, 715.2 triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //
KātySmṛ, 1, 716.1 varṇānām anulāmyena dāsyaṃ na pratilomataḥ /
KātySmṛ, 1, 717.1 samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
KātySmṛ, 1, 718.2 kārayed dāsakarmāṇi brāhmaṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 719.2 tatrāpi nāśubhaṃ kiṃcit prakurvīta dvijottamaḥ //
KātySmṛ, 1, 723.2 avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā //
KātySmṛ, 1, 724.2 prakāśaṃ vikrayād yat tu na svāmī dhanam arhati //
KātySmṛ, 1, 730.2 na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam //
KātySmṛ, 1, 731.1 pravrajyāvasito dāso moktavyaś ca na kenacit /
KātySmṛ, 1, 737.2 sthāvare ṣaṭprakāre 'pi nātra kāryā vicāraṇā //
KātySmṛ, 1, 739.2 tatsaṃsaktais tu kartavya uddhāro nātra saṃśayaḥ //
KātySmṛ, 1, 740.2 kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā //
KātySmṛ, 1, 741.1 nājñānena hi mucyante sāmantā nirṇayaṃ prati /
KātySmṛ, 1, 750.1 bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi /
KātySmṛ, 1, 752.1 mekhalābhramaniṣkāsagavākṣān noparodhayet /
KātySmṛ, 1, 753.1 niveśasamayād ūrdhvaṃ naite yojyāḥ kadācana /
KātySmṛ, 1, 753.2 dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmasu //
KātySmṛ, 1, 756.1 na tatra ropayet kiṃcin nopahanyāt tu kenacit /
KātySmṛ, 1, 756.1 na tatra ropayet kiṃcin nopahanyāt tu kenacit /
KātySmṛ, 1, 762.2 gṛhodyānataṭākānāṃ saṃskartā labhate na tu //
KātySmṛ, 1, 763.1 vyayaṃ svāmini cāyāte na nivedya nṛpe yadi /
KātySmṛ, 1, 764.1 aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ /
KātySmṛ, 1, 775.2 nāham evaṃ punar vakṣye daṇḍārdhaṃ tasya kalpayet //
KātySmṛ, 1, 776.2 vacanāt tatra na syāt tu doṣo yatra vibhāvayet //
KātySmṛ, 1, 779.1 hetvādibhir na paśyec ced daṇḍapāruṣyakāraṇam /
KātySmṛ, 1, 783.2 pratilomaprasūtānāṃ tāḍanaṃ nārthato damaḥ //
KātySmṛ, 1, 800.1 udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate /
KātySmṛ, 1, 800.2 nivṛttās tu yadārambhād grahaṇaṃ na vadhaḥ smṛtaḥ //
KātySmṛ, 1, 801.2 vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ //
KātySmṛ, 1, 805.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
KātySmṛ, 1, 813.2 ārakṣakāṃś ca dikpālān yadi cauro na labhyate //
KātySmṛ, 1, 817.1 labdhe 'pi caure yadi tu moṣas tasmān na labhyate /
KātySmṛ, 1, 822.2 chindyād aṅgaṃ nṛpas tasya na karoti yathā punaḥ //
KātySmṛ, 1, 823.2 kharjūrabadarādīnāṃ muṣṭiṃ gṛhṇan na duṣyati //
KātySmṛ, 1, 840.2 svayaṃ copārjite pitrā na putraḥ svāmyam arhati //
KātySmṛ, 1, 844.1 jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet /
KātySmṛ, 1, 844.2 nirbhājayen na caivaikam akasmāt kāraṇaṃ vinā //
KātySmṛ, 1, 849.1 tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet /
KātySmṛ, 1, 850.2 tad dṛśyamānaṃ vibhajen na dānaṃ paitṛkād dhanāt //
KātySmṛ, 1, 855.1 loke rikthavibhāge 'pi na kaścit prabhutām iyāt /
KātySmṛ, 1, 855.2 bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ //
KātySmṛ, 1, 855.2 bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ //
KātySmṛ, 1, 857.2 kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt //
KātySmṛ, 1, 861.2 tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ //
KātySmṛ, 1, 863.1 na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati /
KātySmṛ, 1, 864.2 pravrajyāvasitaś caiva na rikthaṃ teṣu cārhati //
KātySmṛ, 1, 866.1 pratilomaprasūtā yā tasyāḥ putro na rikthabhāk /
KātySmṛ, 1, 867.2 apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ //
KātySmṛ, 1, 868.2 etat sarvaṃ pitā putrair vibhāge naiva dāpyate //
KātySmṛ, 1, 870.2 vidyādhanaṃ tu tad vidyād vibhāge na vibhajyate //
KātySmṛ, 1, 871.3 vidyādhanaṃ tu tat prāhur vibhāge na vibhajyate //
KātySmṛ, 1, 873.2 vidyādhanaṃ tu tad vidyān na vibhājyaṃ bṛhaspatiḥ //
KātySmṛ, 1, 877.1 nāvidyānāṃ tu vaidyena deyaṃ vidyādhanāt kvacit /
KātySmṛ, 1, 879.2 etat sarvaṃ vibhāge tu vibhājyaṃ naiva rikthibhiḥ //
KātySmṛ, 1, 880.1 dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam /
KātySmṛ, 1, 885.1 dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
KātySmṛ, 1, 886.2 prayojyaṃ na vibhajyeta dharmārthaṃ ca bṛhaspatiḥ //
KātySmṛ, 1, 891.1 bandhunāpahṛtaṃ dravyaṃ balān naiva pradāpayet /
KātySmṛ, 1, 891.2 bandhūnām avibhaktānāṃ bhogaṃ naiva pradāpayet //
KātySmṛ, 1, 892.2 tadvaṃśyasyāgatasyāṃśaḥ pradātavyo na saṃśayaḥ //
KātySmṛ, 1, 906.2 pitrā bhrātrātha vā patyā na tat strīdhanam iṣyate //
KātySmṛ, 1, 911.1 atha cet sa dvibhāryaḥ syān na ca tāṃ bhajate punaḥ /
KātySmṛ, 1, 914.1 na bhartā naiva ca suto na pitā bhrātaro na ca /
KātySmṛ, 1, 914.1 na bhartā naiva ca suto na pitā bhrātaro na ca /
KātySmṛ, 1, 914.1 na bhartā naiva ca suto na pitā bhrātaro na ca /
KātySmṛ, 1, 914.1 na bhartā naiva ca suto na pitā bhrātaro na ca /
KātySmṛ, 1, 919.2 tiṣṭhed bhartṛkule yā tu na sā pitṛkule vaset //
KātySmṛ, 1, 926.2 na kuryād yadi śuśrūṣāṃ cailapiṇḍe niyojayet //
KātySmṛ, 1, 927.2 yāvajjīvaṃ na hi svāmyaṃ dānādhamanavikraye //
KātySmṛ, 1, 932.1 vyabhicāraratā yā ca strī dhanaṃ sā na cārhati //
KātySmṛ, 1, 936.1 dyūtaṃ naiva tu seveta krodhalobhavivardhakam /
KātySmṛ, 1, 940.2 sadyo vā sabhikenaiva kitāvāt tu na saṃśayaḥ //
KātySmṛ, 1, 942.2 prakāśaṃ devanaṃ kuryād evaṃ doṣo na vidyate //
KātySmṛ, 1, 943.1 prasahya dāpayed deyaṃ tasmin sthāne na cānyathā /
KātySmṛ, 1, 944.2 sarvasve vijite 'bhijñe na sarvasvaṃ pradāpayet //
KātySmṛ, 1, 946.2 tatkṛtācāram etṝṇāṃ niścayo na tu rājani //
KātySmṛ, 1, 962.2 avaśenaiva daivāt tu tatra daṇḍaṃ na kalpayet //
KātySmṛ, 1, 966.2 eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate //
KātySmṛ, 1, 969.1 nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet /
KātySmṛ, 1, 972.2 bālavṛddhāturastrīṇāṃ na daṇḍas tāḍanaṃ damaḥ //
KātySmṛ, 1, 974.2 kāryārthe kāryanāśaḥ syād buddhimān nopapātayet //
Kāvyādarśa
KāvĀ, 1, 4.2 yadi śabdāhvayaṃ jyotir āsaṃsāraṃ na dīpyate //
KāvĀ, 1, 5.2 teṣām asaṃnidhāne 'pi na svayaṃ paśya naśyati //
KāvĀ, 1, 7.1 tad alpam api nopekṣyaṃ kāvye duṣṭaṃ kathaṃcana /
KāvĀ, 1, 20.1 nyūnam apy atra yaiḥ kaiścid aṅgaiḥ kāvyaṃ na duṣyati /
KāvĀ, 1, 24.2 svaguṇāviṣkriyā doṣo nātra bhūtārthaśaṃsinaḥ //
KāvĀ, 1, 27.1 āryādivatpraveśaḥ kiṃ na vaktrāparavaktrayoḥ /
KāvĀ, 1, 29.2 sargabandhasamā eva naite vaiśeṣikā guṇāḥ //
KāvĀ, 1, 30.1 kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati /
KāvĀ, 1, 30.2 mukham iṣṭārthasaṃsiddhyai kiṃ hi na syāt kṛtātmanām //
KāvĀ, 1, 46.1 vyutpannam iti gauḍīyair nātirūḍham apīṣyate /
KāvĀ, 1, 54.1 itīdaṃ nādṛtaṃ gauḍair anuprāsas tu tatpriyaḥ /
KāvĀ, 1, 58.1 ity anuprāsam icchanti nātidūrāntaraśrutim /
KāvĀ, 1, 58.2 na tu rāmāmukhāmbhojasadṛśaś candramā iti //
KāvĀ, 1, 60.2 ato naivam anuprāsaṃ dākṣiṇātyāḥ prayuñjate //
KāvĀ, 1, 61.2 tat tu naikāntamadhuram ataḥ paścād vidhāsyate //
KāvĀ, 1, 63.1 kanye kāmayamānaṃ māṃ na tvaṃ kāmayase katham /
KāvĀ, 1, 67.2 evamādi na śaṃsanti mārgayor ubhayor api //
KāvĀ, 1, 71.1 ity anūrjita evārtho nālaṃkāro 'pi tādṛśaḥ /
KāvĀ, 1, 75.1 nedṛśaṃ bahu manyate mārgayor ubhayor api /
KāvĀ, 1, 75.2 na hi pratītiḥ subhagā śabdanyāyavilaṅghinī //
KāvĀ, 1, 77.2 tadavasthā punar deva nānyasya mukham īkṣate //
KāvĀ, 1, 84.2 kasya kāmāturaṃ ceto vāruṇī na kariṣyati //
KāvĀ, 1, 87.2 avakāśo na paryāptas tava bāhulatāntare //
KāvĀ, 1, 89.2 yo 'rthas tenāti tuṣyanti vidagdhā netare janāḥ //
KāvĀ, 1, 97.2 yugapan naikadharmāṇām adhyāsaś ca smṛto yathā //
KāvĀ, 1, 101.2 tadbhedās tu na śakyante vaktuṃ pratikavi sthitāḥ //
KāvĀ, 1, 102.2 tathāpi na tad ākhyātuṃ sarasvatyāpi śakyate //
KāvĀ, 1, 104.1 na vidyate yady api pūrvavāsanāguṇānubandhi pratibhānam adbhutam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 19.1 tvanmukhaṃ kamalenaiva tulyaṃ nānyena kenacit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 21.1 samuccayopamāpyasti na kāntyaiva mukhaṃ tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 22.2 iyatyeva bhidā nānyety asāvatiśayopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 27.1 na padmasyendunigrāhyasyendulajjākarī dyutiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 34.1 na jātu śaktir indos te mukhena pratigarjitum /
KāvĀ, Dvitīyaḥ paricchedaḥ, 35.2 tathāpi sama evāsau notkarṣīti caṭūpamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 36.1 na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime /
KāvĀ, Dvitīyaḥ paricchedaḥ, 36.1 na padmaṃ mukham evedaṃ na bhṛṅgau cakṣuṣī ime /
KāvĀ, Dvitīyaḥ paricchedaḥ, 47.1 naiko 'pi tvādṛśo 'dyāpi jāyamāneṣu rājasu /
KāvĀ, Dvitīyaḥ paricchedaḥ, 47.2 nanu dvitīyo nāsty eva pārijātasya pādapaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 51.1 na liṅgavacane bhinne na hīnādhikatāpi vā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 51.1 na liṅgavacane bhinne na hīnādhikatāpi vā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 51.2 upamādūṣaṇāyālaṃ yatrodvego na dhīmatām //
KāvĀ, Dvitīyaḥ paricchedaḥ, 54.1 ity evam ādau saubhāgyaṃ na jahāty eva jātucit /
KāvĀ, Dvitīyaḥ paricchedaḥ, 72.2 nānyathā kṛtam atrāsyam ato 'vayavarūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 83.1 na mīlayati padmāni na nabho 'py avagāhate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 83.1 na mīlayati padmāni na nabho 'py avagāhate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 91.2 na te sundari saṃvādīty etad ākṣeparūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 94.1 naitan mukham idaṃ padmaṃ na netre bhramarāv imau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 94.1 naitan mukham idaṃ padmaṃ na netre bhramarāv imau /
KāvĀ, Dvitīyaḥ paricchedaḥ, 94.2 etāni kesarāṇy eva naitā dantārciṣas tava //
KāvĀ, Dvitīyaḥ paricchedaḥ, 96.1 na paryanto vikalpānāṃ rūpakopamayor ataḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 125.1 satyaṃ bravīmi na tvaṃ māṃ draṣṭuṃ vallabha lapsyase /
KāvĀ, Dvitīyaḥ paricchedaḥ, 129.2 prabhāmātraṃ hi taralaṃ dṛśyate na tadāśrayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 131.2 bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 133.2 dṛṣṭāś ca phullā niculā na mṛtā cāsmi kiṃ nv idam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 135.1 na ciraṃ mama tāpāya tava yātrā bhaviṣyati /
KāvĀ, Dvitīyaḥ paricchedaḥ, 137.2 na ca me prāṇasaṃdehas tathāpi priya mā sma gāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 151.2 yad aktanetrāṃ kandarpaḥ prahartā māṃ na paśyati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 157.1 nāghrātaṃ na kṛtaṃ karṇe strībhir madhuni nārpitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 157.1 nāghrātaṃ na kṛtaṃ karṇe strībhir madhuni nārpitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 157.1 nāghrātaṃ na kṛtaṃ karṇe strībhir madhuni nārpitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.1 artho na saṃbhṛtaḥ kaścin na vidyā kācid arcitā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.1 artho na saṃbhṛtaḥ kaścin na vidyā kācid arcitā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 161.2 na tapaḥ saṃcintaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 163.2 rutaṃ nūpurasaṃvādi śrūyate tan na toyadaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 165.1 citram ākrāntaviśvo 'pi vikramas te na tṛpyati /
KāvĀ, Dvitīyaḥ paricchedaḥ, 167.1 na stūyase narendra tvaṃ dadāsīti kadācana /
KāvĀ, Dvitīyaḥ paricchedaḥ, 179.2 na hīndugṛhyeṣūgreṣu sūryagṛhyo madhur bhavet //
KāvĀ, Dvitīyaḥ paricchedaḥ, 187.2 tava kakṣāṃ na yāty eva malino makarālayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 215.2 kṣaumavatyo na lakṣyante jyotsnāyām abhisārikāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 217.2 asti nāstīti saṃdeho na me 'dyāpi nivartate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 217.2 asti nāstīti saṃdeho na me 'dyāpi nivartate //
Kāvyālaṃkāra
KāvyAl, 1, 11.1 sarvathā padamapyekaṃ na nigādyam avadyavat /
KāvyAl, 1, 13.2 na kāntamapi nirbhūṣaṃ vibhāti vanitāmukham //
KāvyAl, 1, 15.1 tadetadāhuḥ sauśabdyaṃ nārthavyutpattirīdṛśī /
KāvyAl, 1, 20.2 pañcabhiḥ saṃdhibhiryuktaṃ nātivyākhyeyam ṛddhimat //
KāvyAl, 1, 22.2 na tasyaiva vadhaṃ brūyād anyotkarṣābhidhitsayā //
KāvyAl, 1, 23.1 yadi kāvyaśarīrasya na sa vyāpitayeṣyate /
KāvyAl, 1, 23.2 na cābhyudayabhāktasya mudhādau grahaṇastavau //
KāvyAl, 1, 28.1 na vaktrāparavaktrābhyāṃ yuktā nocchvāsavatyapi /
KāvyAl, 1, 28.1 na vaktrāparavaktrābhyāṃ yuktā nocchvāsavatyapi /
KāvyAl, 1, 29.1 anyaiḥ svacaritaṃ tasyāṃ nāyakena tu nocyate /
KāvyAl, 1, 31.2 tadeva ca kila jyāyaḥ sadarthamapi nāparam //
KāvyAl, 1, 35.2 gauḍīyamapi sādhīyo vaidarbhamiti nānyathā //
KāvyAl, 1, 36.1 na nitāntādimātreṇa jāyate cārutā girām /
KāvyAl, 1, 37.2 gūḍhaśabdābhidhānaṃ ca kavayo na prayuñjate //
KāvyAl, 1, 41.2 sākṣād arūḍhaṃ vācye 'rthe nābhidhānaṃ pratīyate //
KāvyAl, 1, 43.2 kathaṃ dūtyaṃ prapadyeranniti yuktyā na yujyate //
KāvyAl, 1, 45.1 gūḍhaśabdābhidhānaṃ ca na prayojyaṃ kathaṃcana /
KāvyAl, 1, 45.2 sudhiyāmapi naivedamupakārāya kalpate //
KāvyAl, 1, 53.2 na tadicchanti kṛtino gaṇḍamapyapare kila //
KāvyAl, 2, 1.2 samāsavanti bhūyāṃsi na padāni prayuñjate //
KāvyAl, 2, 3.1 śravyaṃ nātisamastārthaṃ kāvyaṃ madhuramiṣyate /
KāvyAl, 2, 7.1 nānārthavanto 'nuprāsā na cāpyasadṛśākṣarāḥ /
KāvyAl, 2, 13.1 na te dhīr dhīra bhogeṣu ramaṇīyeṣu saṃgatā /
KāvyAl, 2, 38.2 mālopamādiḥ sarvo 'pi na jyāyānvistaro mudhā //
KāvyAl, 2, 43.1 sarvaṃ sarveṇa sārūpyaṃ nāsti bhāvasya kasyacit /
KāvyAl, 2, 57.2 vidhirnābhimato 'nyaistu trayāṇāmapi neṣyate //
KāvyAl, 2, 57.2 vidhirnābhimato 'nyaistu trayāṇāmapi neṣyate //
KāvyAl, 2, 59.1 śaśino grahaṇād etadādhikyaṃ kila na hy ayam /
KāvyAl, 2, 60.1 na sarvasārūpyamiti vistareṇodito vidhiḥ /
KāvyAl, 2, 60.2 abhiprāyātkavernātra vidheyā jalaje matiḥ //
KāvyAl, 2, 61.1 ādhikyamupamānānāṃ nyāyyaṃ nādhikatā bhavet /
KāvyAl, 2, 62.2 uktārthasya prayogo hi gurumarthaṃ na puṣyati //
KāvyAl, 2, 69.1 ahaṃ tvāṃ yadi nekṣeya kṣaṇamapyutsukā tataḥ /
KāvyAl, 2, 70.1 svavikramāntabhuvaścitraṃ yanna tavoddhatiḥ /
KāvyAl, 2, 72.1 parānīkāni bhīmāni vivikṣorna tava vyathā /
KāvyAl, 2, 86.1 hetuśca sūkṣmo leśo'tha nālaṃkāratayā mataḥ /
KāvyAl, 3, 9.1 gṛheṣvadhvasu vā nānnaṃ bhuñjmahe yadadhītinaḥ /
KāvyAl, 3, 9.2 na bhuñjate dvijāstacca rasadānanivṛttaye //
KāvyAl, 3, 22.1 neyaṃ virauti bhṛṅgālī madena mukharā muhuḥ /
KāvyAl, 3, 24.2 haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam //
KāvyAl, 3, 43.1 kimayaṃ śaśī na sa divā virājate kusumāyudho na dhanurasya kausumam /
KāvyAl, 3, 43.1 kimayaṃ śaśī na sa divā virājate kusumāyudho na dhanurasya kausumam /
KāvyAl, 3, 43.2 iti vismayādvimṛśato'pi me matistvayi vīkṣate na labhate'rthaniścayam //
KāvyAl, 4, 2.2 pratijñāhetudṛṣṭāntahīnaṃ duṣṭaṃ ca neṣyate //
KāvyAl, 4, 5.1 kramavṛttiṣu varṇeṣu saṃghātādi na yujyate /
KāvyAl, 4, 6.2 vākyamityāhurapare na śabdāḥ kṣaṇanaśvarāḥ //
KāvyAl, 4, 7.1 atrāpi bahu vaktavyaṃ jāyate tattu noditam /
KāvyAl, 4, 10.2 bhartuśchandānuvartinyaḥ prema ghnanti na hi striyaḥ //
KāvyAl, 4, 13.1 na śabdapunaruktaṃ tu sthaulyādatropavarṇyate /
KāvyAl, 4, 18.2 iṣṭaṃ niścitaye vākyaṃ na velāyeti tadyathā //
KāvyAl, 4, 28.1 yā deśe dravyasambhūtirapi vā nopadiśyate /
KāvyAl, 4, 40.2 tathāvidhaṃ gajacchadma nājñāsītsa svabhūgatam //
KāvyAl, 4, 41.2 aho nu mandimā teṣāṃ bhaktirvā nāsti bhartari //
KāvyAl, 4, 44.2 ekākinamaraṇyānyāṃ na hanyurbahavaḥ katham //
KāvyAl, 4, 50.1 na dūṣaṇāyāyamudāhṛto vidhirna cābhimānena kimu pratīyate /
KāvyAl, 4, 50.1 na dūṣaṇāyāyamudāhṛto vidhirna cābhimānena kimu pratīyate /
KāvyAl, 5, 4.1 na sa śabdo na tadvācyaṃ na sa nyāyo na sā kalā /
KāvyAl, 5, 4.1 na sa śabdo na tadvācyaṃ na sa nyāyo na sā kalā /
KāvyAl, 5, 4.1 na sa śabdo na tadvācyaṃ na sa nyāyo na sā kalā /
KāvyAl, 5, 4.1 na sa śabdo na tadvācyaṃ na sa nyāyo na sā kalā /
KāvyAl, 5, 4.2 jāyate yanna kāvyāṅgamaho bhāro mahān kaveḥ //
KāvyAl, 5, 10.1 arthādeveti rūpādestata eveti nānyataḥ /
KāvyAl, 5, 11.2 tadvido nāntarīyārthadarśanaṃ cāparaṃ viduḥ //
KāvyAl, 5, 15.2 dharmiṇo 'syāprasiddhatvāt taddharmo'pi na setsyati //
KāvyAl, 5, 20.2 yathā śīto'nalo nāsti rūpamuṣṇaḥ kṣapākaraḥ //
KāvyAl, 5, 27.1 sādhyena liṅgānugītastadabhāve ca nāstitā /
KāvyAl, 5, 28.2 tanmūlatvātkathāyāśca nyūnaṃ neṣṭaṃ pratijñayā //
KāvyAl, 5, 29.2 tāsāṃ prapañco bahudhā bhūyastvādiha noditaḥ //
KāvyAl, 5, 31.2 kāraṇaṃ cen na tannityaṃ nityaṃ cet kāraṇaṃ na tat //
KāvyAl, 5, 31.2 kāraṇaṃ cen na tannityaṃ nityaṃ cet kāraṇaṃ na tat //
KāvyAl, 5, 40.1 kāryo'nyatra pratijñāyāḥ prayogo na kathaṃcana /
KāvyAl, 5, 40.2 parityāgasya kartavyo nāsāṃ catasṛṇām api //
KāvyAl, 5, 42.1 āhūto na nivarteya dyūtāyeti yudhiṣṭhiraḥ /
KāvyAl, 5, 46.2 ko vā gatvaramarthibhyo na yacchati dhanaṃ laghu //
KāvyAl, 5, 56.1 nanūpamānamevāstu na hetvanabhidhānataḥ /
KāvyAl, 5, 56.2 sādhyasādhanayoruktiruktādanyatra neṣyate //
KāvyAl, 5, 61.1 padamekaṃ paraṃ sādhu nārvācīnaṃ nibandhanam /
KāvyAl, 5, 63.2 ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam //
KāvyAl, 6, 3.1 nāpārayitvā durgādhamamuṃ vyākaraṇārṇavam /
KāvyAl, 6, 5.1 nānyapratyayaśabdā vāg [... au4 Zeichenjh] mude satām /
KāvyAl, 6, 9.2 varṇānāṃ kramavṛttitvān nyāyyā nāpi ca saṃhatiḥ //
KāvyAl, 6, 10.1 na cāpi samudāyibhyaḥ samudāyo'tiricyate /
KāvyAl, 6, 12.1 śapathairapi cādeyaṃ vaco na sphoṭavādinām /
KāvyAl, 6, 14.1 sa kūṭastho'napāyī ca nādādanyaśca kathyate /
KāvyAl, 6, 18.1 arthajñānaphalāḥ śabdā na caikasya phaladvayam /
KāvyAl, 6, 23.2 prayoktuṃ ye na yuktāśca tadviveko'yamucyate //
KāvyAl, 6, 24.1 nāprayuktaṃ prayuñjīta cetaḥsammohakāriṇam /
KāvyAl, 6, 25.1 śrotrādiṃ na tu durbodhaṃ na duṣṭādimapeśalam /
KāvyAl, 6, 25.1 śrotrādiṃ na tu durbodhaṃ na duṣṭādimapeśalam /
KāvyAl, 6, 25.2 grāmyaṃ na piṇḍīśūrādiṃ na ḍitthādimapārthakam //
KāvyAl, 6, 25.2 grāmyaṃ na piṇḍīśūrādiṃ na ḍitthādimapārthakam //
KāvyAl, 6, 26.1 nāpratītānyathārthatvaṃ dhātvanekārthatāvaśāt /
KāvyAl, 6, 26.2 na leśajñāpakākṛṣṭasaṃhati dhyāti vā yathā //
KāvyAl, 6, 27.1 na śiṣṭairuktamityeva na tantrāntarasādhitam /
KāvyAl, 6, 27.1 na śiṣṭairuktamityeva na tantrāntarasādhitam /
KāvyAl, 6, 27.2 chandovaditi cotsargānna cāpi chāndasaṃ vadet //
KāvyAl, 6, 29.2 tam ādriyeta prāyeṇa na tu yogavibhāgajam //
KāvyAl, 6, 36.2 tṛcā samastaṣaṣṭhīkaṃ na kathaṃcidudāharet //
KāvyAl, 6, 37.2 akena ca na kurvīta vṛttiṃ tadgamako yathā //
KāvyAl, 6, 42.2 upeyuṣāmapi divaṃ yathā na vyeti cārutā //
KāvyAl, 6, 47.2 hāriṇī tanuratyantaṃ kiyanna harate manaḥ //
KāvyAl, 6, 61.1 naikatraukārabhūyastvaṃ gato yāto hato yathā /
KāvyAl, 6, 61.2 sāvarṇyavatsayorbhasya brūyānnānyatra paddhateḥ //
KāvyAl, 6, 63.1 vidyānāṃ satatamapāśrayo'parāsāṃ tāsūktānna ca viruṇaddhi kāṃścidarthān /
KāvyAl, 6, 63.2 śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ mādhyasthyād bhavati na kasyacitpramāṇam //
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 4.0 na śāstramadravyeṣvarthavat //
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 5.0 na hi katakaṃ paṅkaprasādanāya //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.1 dhātvekadeśo dhātuḥ tasya lopo yasmin ārdhadhātuke tad ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.2 kṅinnimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.19 acinavam asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅidvacanaṃ jñāpakam ṅiti yat kāryaṃ tallakāre ṅiti na bhavati iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.1 dīdhīvevyoḥ iṭaś ca ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 6.1, 1.6 vṛddhir iṭo na sambhavati iti laghūpadhaguṇasyātra pratiṣedhaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.8 ᄆvarṇasya dīrghā na santi taṃ dvādaśabhedam ācakṣate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.9 saṃdhyakṣarāṇāṃ hrasvā na santi tāny api dvādaśaprabhedāni /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.11 rephoṣmaṇāṃ savarṇā na santi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.22 ubhayoḥ ṛvarṇasya ṝvarṇasya cāntaratamaḥ savarṇo dīrgho nāsti iti ṛkāra eva dīrgho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 12.1, 1.6 ekārasya udāharaṇaṃ na asti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.6 atra anukāryānukaraṇayoḥ bhedasya avivakṣitatvāt asatyarthavattve vibhaktirna bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.1 asahāyasya ādyantopadiṣṭāni kāryāṇi na sidhyanti iti ayamatideśa ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.7 sabhāsaṃnayane bhavaḥ sābhāsaṃnayanaḥ ākāram āśritya vṛddhasañjñā na bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.18 bahugaṇaśabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti saṅkhyāvācinor eva /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.10 teneha na bhavati śatāni sahasrāṇi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.42 samasya sarvaśabdaparyāyasya sarvanāmasaṃjñeṣyate na sarvatra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.1 na bahuvrīhau iti pratiṣedhaṃ vakṣyati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.7 diggrahaṇaṃ kim na bahuvrīhau iti pratiṣedhaṃ vakṣyati tatra na jñāyate kva vibhāṣā kva pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.2 bahuvrīhau samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.7 iha ca tvatkapitṛkaḥ matkapitṛkaḥ ityakaj na bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.1 tṛtīyāsamāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.9 na yasya kasyacit tṛtīyāsamāsasya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 31.1, 1.1 dvandve ca samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.2 dvandve samāse jasi vibhāṣā sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.4 jasaḥ kāryaṃ prati vibhāṣā akaj hi na bhavati katarakatamakāḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.2 svam ity etacchabdarūpaṃ jasi vibhāṣā sarvanāmasañjñaṃ bhavati na cej jñātidhanayoḥ sañjñārūpeṇa vartate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.1 adhanākhyāyām iti kim prabhūtāḥ svā na dīyante prabhūtāḥ svā na bhujyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 2.1 adhanākhyāyām iti kim prabhūtāḥ svā na dīyante prabhūtāḥ svā na bhujyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.6 upasaṃvyānaṃ paridhānīyam ucyate na prāvaraṇīyam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.19 vacaneṣu ca sarveṣu yanna vyeti tadavyayam //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 38.1, 1.2 yasmāt na sarvavibhakter utpattiḥ so 'sarvavibhaktiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.5 mukhaṃ svāṅgam ity uttarapadāntodāttatvaṃ prāptam nāvyayadikśabda iti pratiṣidhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.13 iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.13 iha ca purā sūryasyodeto rādheyaḥ purā krūrasya visṛpo virapśin iti na lokāvyayaniṣṭhākhalarthatṛnām iti ṣaṣṭhīpratiṣedho na bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.2 napuṃsake na vidhiḥ na pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.2 napuṃsake na vidhiḥ na pratiṣedhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.1 na iti pratiṣedhaḥ vā iti vikalpaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 10.2 na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana //
KūPur, 1, 1, 40.1 nālaṃ devā na pitaro mānavā vasavo 'pi ca /
KūPur, 1, 1, 40.1 nālaṃ devā na pitaro mānavā vasavo 'pi ca /
KūPur, 1, 1, 57.1 na māṃ paśyanti munayo devāḥ śakrapurogamāḥ /
KūPur, 1, 1, 58.1 na me nārāyaṇād bhedo vidyate hi vicārataḥ /
KūPur, 1, 1, 59.2 jñānena karmayogena na teṣāṃ prabhavāmyaham //
KūPur, 1, 1, 85.3 jñānena bhaktiyogena pūjanīyo na cānyathā //
KūPur, 1, 2, 3.1 ahaṃ nārāyaṇo devaḥ pūrvamāsaṃ na me param /
KūPur, 1, 2, 18.2 īśvarārādhanaratān manniyogānna mohaya //
KūPur, 1, 2, 28.2 na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate //
KūPur, 1, 2, 29.2 sa jñeyaḥ paramo dharmo nānyaśāstreṣu saṃsthitaḥ //
KūPur, 1, 2, 33.1 tataḥ sā sahajā siddhistāsāṃ nātīva jāyate /
KūPur, 1, 2, 45.1 ṛtukālābhigāmitvaṃ svadāreṣu na cānyataḥ /
KūPur, 1, 2, 51.2 sarvalokaviruddhaṃ ca dharmamapyācarenna tu //
KūPur, 1, 2, 60.1 karmaṇā prāpyate dharmo jñānena ca na saṃśayaḥ /
KūPur, 1, 2, 70.2 hairaṇyagarbhaṃ tat sthānaṃ yasmānnāvartate punaḥ //
KūPur, 1, 2, 73.3 ya āste niścalo yogī sa saṃnyāsī na pañcamaḥ //
KūPur, 1, 2, 85.2 sarveṣu vedaśāstreṣu pañcamo nopapadyate //
KūPur, 1, 2, 93.1 ahaṃ caiva mahādevo na bhinnau paramārthataḥ /
KūPur, 1, 2, 104.2 dhṛtaṃ triśūladharaṇād bhavatyeva na saṃśayaḥ //
KūPur, 1, 3, 5.2 na gārhasthyaṃ gṛhī tyaktvā saṃnyased buddhimān dvijaḥ //
KūPur, 1, 3, 6.1 atha vairāgyavegena sthātuṃ notsahate gṛhe /
KūPur, 1, 3, 8.1 vānaprasthāśramaṃ gatvā na gṛhaṃ praviśet punaḥ /
KūPur, 1, 3, 8.2 na saṃnyāsī vanaṃ cātha brahmacaryaṃ na sādhakaḥ //
KūPur, 1, 3, 8.2 na saṃnyāsī vanaṃ cātha brahmacaryaṃ na sādhakaḥ //
KūPur, 1, 3, 16.1 nāhaṃ kartā sarvametad brahmaiva kurute tathā /
KūPur, 1, 3, 28.2 na hyetat samatikramya siddhiṃ vindati mānavaḥ //
KūPur, 1, 4, 11.2 aharna vidyate tasya na rātrirhyupacārataḥ //
KūPur, 1, 4, 11.2 aharna vidyate tasya na rātrirhyupacārataḥ //
KūPur, 1, 4, 34.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
KūPur, 1, 5, 1.3 na śakyate samākhyātuṃ bahuvarṣairapi svayam //
KūPur, 1, 5, 14.2 vyākhyātāni na saṃdehaḥ kalpaṃ kalpena caiva hi //
KūPur, 1, 6, 1.3 śāntavātādikaṃ sarvaṃ na prajñāyata kiṃcana //
KūPur, 1, 6, 24.2 vitatatvācca dehasya na mahī yāti saṃplavam //
KūPur, 1, 7, 8.1 te sukhaprītibahulā bahirantaśca nāvṛtāḥ /
KūPur, 1, 7, 20.2 īśvarāsaktamanaso na sṛṣṭau dadhire matim //
KūPur, 1, 7, 23.2 sa tapyamāno bhagavān na kiṃcit pratipadyata //
KūPur, 1, 7, 29.2 sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ /
KūPur, 1, 8, 1.3 yadā cāsya prajāḥ sṛṣṭā na vyavardhanta dhīmataḥ //
KūPur, 1, 8, 28.2 naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ //
KūPur, 1, 9, 6.2 āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ //
KūPur, 1, 9, 6.2 āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ //
KūPur, 1, 9, 26.2 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ //
KūPur, 1, 9, 31.2 eko 'haṃ prabalo nānyo māṃ vai ko 'bhibhaviṣyati //
KūPur, 1, 9, 33.2 na mātsaryābhiyogena dvārāṇi pihitāni me //
KūPur, 1, 9, 34.1 kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā /
KūPur, 1, 9, 35.1 na te 'nyathāvagantavyaṃ mānyo me sarvathā bhavān /
KūPur, 1, 9, 40.1 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ /
KūPur, 1, 9, 42.1 kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
KūPur, 1, 9, 43.1 yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram /
KūPur, 1, 9, 44.2 bhavān na nūnamātmānaṃ vetti tat paramakṣaram //
KūPur, 1, 9, 45.2 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ //
KūPur, 1, 9, 47.2 na me 'styaviditaṃ brahman nānyathāhaṃ vadāmi te //
KūPur, 1, 9, 47.2 na me 'styaviditaṃ brahman nānyathāhaṃ vadāmi te //
KūPur, 1, 9, 63.1 kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
KūPur, 1, 9, 68.1 matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān /
KūPur, 1, 9, 72.2 na jāne paramaṃ bhāvaṃ yāthātathyena te śiva //
KūPur, 1, 9, 79.2 varaṃ vṛṇīṣva nahyāvāṃ vibhinnau paramārthataḥ //
KūPur, 1, 9, 83.1 manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ /
KūPur, 1, 9, 86.2 tvām anāśritya viśvātman na yogī māmupaiṣyati /
KūPur, 1, 10, 8.2 nāhaṃ bhavantaṃ śaknomi voḍhuṃ tejomayaṃ gurum //
KūPur, 1, 10, 14.2 viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim //
KūPur, 1, 10, 17.2 kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ /
KūPur, 1, 10, 19.1 tasyaivaṃ tapyamānasya na kiṃcit samavartata /
KūPur, 1, 10, 37.2 nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ //
KūPur, 1, 10, 38.1 tataḥ prabhṛti devo 'sau na prasūte 'śubhāḥ prajāḥ /
KūPur, 1, 10, 82.2 kālo bhūtvā na tamasā māmanyo 'bhibhaviṣyati //
KūPur, 1, 11, 25.2 na kāryaṃ nāpi karaṇamīśvarasyeti sūrayaḥ //
KūPur, 1, 11, 25.2 na kāryaṃ nāpi karaṇamīśvarasyeti sūrayaḥ //
KūPur, 1, 11, 32.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 1, 11, 61.3 na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate //
KūPur, 1, 11, 252.1 mayā nāsti samo loke devo vā dānavo 'pi vā /
KūPur, 1, 11, 264.2 prāpyāhaṃ te giriśreṣṭha nānyathā karmakoṭibhiḥ //
KūPur, 1, 11, 267.1 nānyato jāyate dharmo vedād dharmo hi nirbabhau /
KūPur, 1, 11, 270.1 ye na kurvanti taddharmaṃ tadarthaṃ brahmanirmitam /
KūPur, 1, 11, 271.1 na ca vedād ṛte kiṃcicchāstradharmābhidhāyakam /
KūPur, 1, 11, 271.2 yo 'nyatra ramate so 'sau na saṃbhāṣyo dvijātibhiḥ //
KūPur, 1, 11, 282.2 caturvedaiḥ sahoktāni dharmo nānyatra vidyate //
KūPur, 1, 11, 290.2 sadānandāstu saṃsāre na jāyante punaḥ punaḥ //
KūPur, 1, 11, 297.2 prāpyate na hi rājendra tato māṃ śaraṇaṃ vraja //
KūPur, 1, 11, 299.2 jñāyate na hi rājendra tato māṃ śaraṇaṃ vraja //
KūPur, 1, 11, 302.1 na vai paśyanti tat tattvaṃ mohitā mama māyayā /
KūPur, 1, 14, 7.3 sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate //
KūPur, 1, 14, 8.2 sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ /
KūPur, 1, 14, 8.3 na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate //
KūPur, 1, 14, 8.3 na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate //
KūPur, 1, 14, 11.1 na hyayaṃ śaṅkaro rudraḥ saṃhartā tāmaso haraḥ /
KūPur, 1, 14, 11.2 nagnaḥ kapālī vikṛto viśvātmā nopapadyate //
KūPur, 1, 14, 13.2 kiṃ tvayā bhagavāneṣa sahasrāṃśurna dṛśyate /
KūPur, 1, 14, 17.3 sarve sūryā iti jñeyā na hyanyo vidyate raviḥ //
KūPur, 1, 14, 19.1 tamasāviṣṭamanaso na paśyanti vṛṣadhvajam /
KūPur, 1, 14, 21.2 nāpaśyan devamīśānamṛte nārāyaṇaṃ harim //
KūPur, 1, 14, 26.2 naraḥ pāpamavāpnoti mahad vai nātra saṃśayaḥ //
KūPur, 1, 14, 51.2 bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām /
KūPur, 1, 14, 52.2 devā ūcuryajñabhāge na ca mantrā iti prabhum //
KūPur, 1, 14, 53.2 ye nādhvarasya rājānaṃ pūjayadhvaṃ maheśvaram //
KūPur, 1, 14, 55.2 na menire yayurmantrā devān muktvā svamālayam //
KūPur, 1, 14, 57.1 mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ /
KūPur, 1, 14, 75.2 saṃpūjyaḥ sarvayajñeṣu na nindyo 'haṃ viśeṣataḥ //
KūPur, 1, 14, 86.2 sa devadevo bhagavān mahādevo na saṃśayaḥ //
KūPur, 1, 15, 2.1 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
KūPur, 1, 15, 45.2 na śekurbādhituṃ viṣṇuṃ vāsudevaṃ yathā tathā //
KūPur, 1, 15, 56.2 na hānimakarodastraṃ yathā devasya śūlinaḥ //
KūPur, 1, 15, 81.2 tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā //
KūPur, 1, 15, 85.1 bādhayāmāsa viprendrān na viveda janārdanam /
KūPur, 1, 15, 100.2 na paśyati sma sahasā tādṛśaṃ munayo 'bruvan //
KūPur, 1, 15, 101.2 tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi //
KūPur, 1, 15, 109.1 na vedabāhye puruṣe puṇyaleśo 'pi śaṅkara /
KūPur, 1, 15, 115.3 vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ //
KūPur, 1, 15, 153.1 na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ /
KūPur, 1, 15, 153.1 na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ /
KūPur, 1, 15, 162.2 ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ //
KūPur, 1, 15, 163.2 pacyamānā na mucyante kalpakoṭiśatairapi //
KūPur, 1, 15, 167.2 na paśyanti jagatsūtiṃ tad adbhutam ivābhavat //
KūPur, 1, 15, 177.2 tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate //
KūPur, 1, 15, 207.2 nekṣate 'jñānajān doṣān gṛhṇāti ca guṇānapi //
KūPur, 1, 15, 216.1 na jāyate na hīyate na vardhate ca tāmumām /
KūPur, 1, 15, 216.1 na jāyate na hīyate na vardhate ca tāmumām /
KūPur, 1, 15, 216.1 na jāyate na hīyate na vardhate ca tāmumām /
KūPur, 1, 15, 223.3 trailokyaṃ bhakṣayiṣyāmo nānyathā tṛptirasti naḥ //
KūPur, 1, 16, 8.2 triloke dhārmiko nūnaṃ tvādṛśo 'nyo na vidyate //
KūPur, 1, 16, 34.1 na yasya devā jānanti svarūpaṃ paramārthataḥ /
KūPur, 1, 16, 36.1 na yatra vidyate nāmajātyādiparikalpanā /
KūPur, 1, 19, 16.1 na yasya bhagavān brahmā prabhāvaṃ vetti tattvataḥ /
KūPur, 1, 19, 38.3 sa rudrastapasogreṇa pūjyate netarairmakhaiḥ //
KūPur, 1, 19, 43.3 nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate //
KūPur, 1, 20, 50.2 darśanādeva liṅgasya nāśaṃ yānti na saṃśayaḥ //
KūPur, 1, 21, 23.1 tamūcuritare putrā nāyaṃ dharmastavānagha /
KūPur, 1, 21, 34.2 svadharmo muktaye panthā nānyo munibhiriṣyate //
KūPur, 1, 21, 40.2 viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ //
KūPur, 1, 21, 58.2 na dānavaṃ cālayituṃ śaśākāntakasaṃnibham //
KūPur, 1, 21, 72.2 akāmahatabhāvena samārādhyo na cānyathā //
KūPur, 1, 22, 10.1 na hyanenopabhogena bhavatā rājasundara /
KūPur, 1, 22, 12.2 nānyayāpsarasā tāvad rantavyaṃ bhavatā punaḥ //
KūPur, 1, 22, 15.2 tad brūhi me yathātattvaṃ na rājñāṃ kīrtaye tvidam //
KūPur, 1, 22, 16.2 novāca kiṃcinnṛpatir jñānadṛṣṭyā viveda sā //
KūPur, 1, 22, 17.1 na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam /
KūPur, 1, 22, 27.2 na paśyati sma tāḥ sarvā giriśṛṅgāṇi jagmivān //
KūPur, 1, 22, 35.2 na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ //
KūPur, 1, 23, 16.1 rājā navaratho bhītyā nātidūrādanuttamam /
KūPur, 1, 23, 25.1 gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ /
KūPur, 1, 24, 30.1 tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ /
KūPur, 1, 24, 55.1 na yasya devā na pitāmaho 'pi nendro na cāgnirvaruṇo na mṛtyuḥ /
KūPur, 1, 24, 55.1 na yasya devā na pitāmaho 'pi nendro na cāgnirvaruṇo na mṛtyuḥ /
KūPur, 1, 24, 55.1 na yasya devā na pitāmaho 'pi nendro na cāgnirvaruṇo na mṛtyuḥ /
KūPur, 1, 24, 55.1 na yasya devā na pitāmaho 'pi nendro na cāgnirvaruṇo na mṛtyuḥ /
KūPur, 1, 24, 55.1 na yasya devā na pitāmaho 'pi nendro na cāgnirvaruṇo na mṛtyuḥ /
KūPur, 1, 24, 81.2 nānavāptaṃ tvayā tāta vidyate puruṣottama //
KūPur, 1, 24, 89.2 nāvayorvidyate bheda evaṃ paśyanti sūrayaḥ //
KūPur, 1, 25, 34.1 gate muraripau naiva kāminyo munipuṅgavāḥ /
KūPur, 1, 25, 55.2 bhavatā kathitaṃ sarvaṃ tathyameva na saṃśayaḥ /
KūPur, 1, 25, 56.1 na me viprāsti kartavyaṃ nānavāptaṃ kathañcana /
KūPur, 1, 25, 56.1 na me viprāsti kartavyaṃ nānavāptaṃ kathañcana /
KūPur, 1, 25, 56.2 pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam //
KūPur, 1, 25, 57.1 na vai paśyanti taṃ devaṃ māyayā mohitā janāḥ /
KūPur, 1, 25, 58.1 na ca liṅgārcanāt puṇyaṃ loke'smin bhītināśanam /
KūPur, 1, 25, 60.1 tasyaiva paramā mūrtistanmayo 'haṃ na saṃśayaḥ /
KūPur, 1, 25, 77.2 pitāmaho 'pyahaṃ nāntaṃ jñātavantau samāḥ śatam //
KūPur, 1, 25, 103.2 etad budhyanti yogajñā na devā na ca dānavāḥ //
KūPur, 1, 25, 103.2 etad budhyanti yogajñā na devā na ca dānavāḥ //
KūPur, 1, 26, 13.2 na te tatra gamiṣyanti ye dviṣanti maheśvaram //
KūPur, 1, 26, 18.2 śaptāśca gautamenorvyāṃ na saṃbhāṣyā dvijottamaiḥ //
KūPur, 1, 26, 21.2 na śakyo vistarād vaktuṃ kiṃ bhūyaḥ śrotumicchatha //
KūPur, 1, 27, 10.1 nānyat paśyāmi jantūnāṃ muktvā vārāṇasīṃ purīm /
KūPur, 1, 27, 15.2 na śakyate mayā pārtha vistareṇābhibhāṣitum //
KūPur, 1, 27, 22.1 adhamottamatvaṃ nāstyāsāṃ nirviśeṣāḥ puraṃjaya /
KūPur, 1, 28, 5.1 nādhīyate kalau vedān na yajanti dvijātayaḥ /
KūPur, 1, 28, 5.1 nādhīyate kalau vedān na yajanti dvijātayaḥ /
KūPur, 1, 28, 8.2 anyāni caiva karmāṇi na kurvanti dvijātayaḥ //
KūPur, 1, 28, 10.2 svadharme 'bhirucirnaiva brāhmaṇānāṃ prajāyate //
KūPur, 1, 28, 17.1 āsanasthān dvijān dṛṣṭvā na calantyalpabuddhayaḥ /
KūPur, 1, 28, 18.2 jñātvā na hiṃsate rājā kalau kālabalena tu //
KūPur, 1, 28, 20.1 na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa /
KūPur, 1, 28, 24.1 nāśayanti hyadhītāni nādhigacchanti cānagha /
KūPur, 1, 28, 32.2 na devatā bhavennṝṇāṃ devatānāṃ ca daivatam //
KūPur, 1, 28, 39.2 anyadevanamaskārānna tatphalamavāpnuyāt //
KūPur, 1, 28, 42.1 nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
KūPur, 1, 28, 52.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
KūPur, 1, 28, 57.1 dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate /
KūPur, 1, 28, 60.1 gaccha gaccha svakaṃ sthānaṃ na śokaṃ kartumarhasi /
KūPur, 1, 28, 63.1 nārjunena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati /
KūPur, 1, 29, 7.3 na vidyate hyaviditaṃ bhavatā paramarṣiṇā //
KūPur, 1, 29, 15.1 nāśraddadhāne dātavyaṃ nābhakte parameṣṭhinaḥ /
KūPur, 1, 29, 15.1 nāśraddadhāne dātavyaṃ nābhakte parameṣṭhinaḥ /
KūPur, 1, 29, 15.2 na vedavidviṣi śubhaṃ jñānānāṃ jñānamuttamam //
KūPur, 1, 29, 26.1 bhūrloke naiva saṃlagnamantarikṣe mamālayam /
KūPur, 1, 29, 26.2 ayuktāstanna paśyanti yuktāḥ paśyanti cetasā //
KūPur, 1, 29, 34.1 nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilbiṣī /
KūPur, 1, 29, 37.2 aprabuddhā na paśyanti mama māyāvimohitāḥ //
KūPur, 1, 29, 38.1 avimuktaṃ na sevanti mūḍhā ye tamasāvṛtāḥ /
KūPur, 1, 29, 39.2 sa yāti paramaṃ sthānaṃ yatra gatvā na śocati //
KūPur, 1, 29, 41.1 na dānairna tapobhiśca na yajñairnāpi vidyayā /
KūPur, 1, 29, 41.1 na dānairna tapobhiśca na yajñairnāpi vidyayā /
KūPur, 1, 29, 41.1 na dānairna tapobhiśca na yajñairnāpi vidyayā /
KūPur, 1, 29, 41.1 na dānairna tapobhiśca na yajñairnāpi vidyayā /
KūPur, 1, 29, 47.2 na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ yathā mṛtāḥ //
KūPur, 1, 29, 55.2 avimuktaṃ samāsādya nānyad gacchet tapovanam //
KūPur, 1, 29, 56.1 yato mayā na muktaṃ tadavimuktaṃ tataḥ smṛtam /
KūPur, 1, 29, 63.1 vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 1, 29, 63.1 vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 1, 29, 67.2 tato naiva caret pāpaṃ kāyena manasā girā //
KūPur, 1, 29, 68.2 avimuktāśrayaṃ jñānaṃ na kaścid vetti tattvataḥ //
KūPur, 1, 29, 72.2 na teṣāṃ vedituṃ śakyaṃ sthānaṃ tat parameṣṭhinaḥ //
KūPur, 1, 29, 75.2 mṛtānāṃ ca punarjanma na bhūyo bhavasāgare //
KūPur, 1, 29, 77.1 na vedavacanāt pitrorna caiva guruvādataḥ /
KūPur, 1, 29, 77.1 na vedavacanāt pitrorna caiva guruvādataḥ /
KūPur, 1, 30, 13.2 na kaścidiha jānāti vinā śaṃbhoranugrahāt //
KūPur, 1, 30, 21.2 kṛttivāsaṃ na muñcanti kṛtārthāste na saṃśayaḥ //
KūPur, 1, 30, 21.2 kṛttivāsaṃ na muñcanti kṛtārthāste na saṃśayaḥ //
KūPur, 1, 30, 22.1 janmāntarasahasreṇa mokṣo 'nyatrāpyate na vā /
KūPur, 1, 31, 9.2 gaṇeśvaraḥ svayaṃ bhūtvā na dṛṣṭastatkṣaṇāt tataḥ //
KūPur, 1, 31, 15.2 jāyate yogasaṃsiddhiḥ sā ṣaṇmāse na saṃśayaḥ //
KūPur, 1, 31, 22.1 na pūjitā mayā devā gāvo 'pyatithayastathā /
KūPur, 1, 31, 22.2 na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā //
KūPur, 1, 31, 24.2 na dṛṣṭaṃ tanmayā ghoraṃ yamasya vadanaṃ mune //
KūPur, 1, 31, 25.2 pipāsayādhunākrānto na jānāmi hitāhitam //
KūPur, 1, 31, 27.2 tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ //
KūPur, 1, 31, 40.2 taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato 'nyadasti //
KūPur, 1, 31, 42.1 na yatra nāmādiviśeṣakᄆptir na saṃdṛśe tiṣṭhati yatsvarūpam /
KūPur, 1, 31, 42.1 na yatra nāmādiviśeṣakᄆptir na saṃdṛśe tiṣṭhati yatsvarūpam /
KūPur, 1, 31, 49.2 na kaścid vetti tamasā vidvānapyatra muhyati //
KūPur, 1, 32, 26.2 bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ //
KūPur, 1, 32, 28.2 te yānti tat paraṃ sthānaṃ nātra kāryā vicāraṇā //
KūPur, 1, 33, 19.2 na śakyaṃ vistarād vaktuṃ tīrthasaṃkhyā dvijottamāḥ //
KūPur, 1, 33, 25.2 bhramamāṇena bhikṣā tu naiva labdhā dvijottamāḥ //
KūPur, 1, 33, 28.1 bho bho vyāsa mahābuddhe śaptavyā bhavatā na hi /
KūPur, 1, 33, 29.2 iha kṣetre na vastavyaṃ kṛtaghno 'si tvayā sadā //
KūPur, 1, 34, 22.1 kathituṃ neha śaknomi bahuvarṣaśatairapi /
KūPur, 1, 34, 26.1 svakarmaṇāvṛto loko naiva gacchati tatpadam /
KūPur, 1, 34, 34.2 yāvanna smarate janma tāvat svarge mahīyate //
KūPur, 1, 34, 41.2 guṇavān vittasampanno bhavatīha na saṃśayaḥ /
KūPur, 1, 34, 44.1 atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca /
KūPur, 1, 35, 3.3 salilaṃ ca na gṛhṇanti pitarastasya dehinaḥ //
KūPur, 1, 35, 7.1 na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
KūPur, 1, 35, 13.1 na mātṛvacanāt tāta na lokavacanādapi /
KūPur, 1, 35, 13.1 na mātṛvacanāt tāta na lokavacanādapi /
KūPur, 1, 35, 16.1 na te jīvanti loke 'smin yatra tatra yudhiṣṭhira /
KūPur, 1, 35, 16.2 ye prayāgaṃ na samprāptāstriṣu lokeṣu viśrutam //
KūPur, 1, 35, 29.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
KūPur, 1, 35, 34.2 gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ //
KūPur, 1, 35, 37.2 nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam //
KūPur, 1, 35, 38.2 sa mṛto jāyate svarge narakaṃ ca na paśyati //
KūPur, 1, 37, 5.2 dharmarājaṃ mahāpāpairmucyate nātra saṃśayaḥ //
KūPur, 1, 37, 14.2 snāhi tīrtheṣu kauravya na ca vakramatirbhava //
KūPur, 1, 38, 9.2 jātismarā mahābhāgā na rājye dadhire matim //
KūPur, 1, 38, 22.2 jñeyāni sapta tānyeṣu dvīpeṣvevaṃ na yo mataḥ //
KūPur, 1, 39, 1.3 trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu //
KūPur, 1, 39, 20.2 yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate //
KūPur, 1, 39, 41.1 ādityamūlamakhilaṃ trilokaṃ nātra saṃśayaḥ /
KūPur, 1, 41, 37.1 na somasya vināśaḥ syāt sudhā devaistu pīyate /
KūPur, 1, 42, 7.2 tatra gatvā na śocanti sa viṣṇuḥ sa ca śaṅkaraḥ //
KūPur, 1, 42, 8.2 na me varṇayituṃ śakyaṃ jvālāmālāsamākulam //
KūPur, 1, 42, 25.2 pāpinasteṣu pacyante na te varṇayituṃ kṣamāḥ //
KūPur, 1, 43, 19.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
KūPur, 1, 43, 19.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
KūPur, 1, 43, 19.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
KūPur, 1, 43, 19.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
KūPur, 1, 45, 43.2 kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit //
KūPur, 1, 45, 44.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca //
KūPur, 1, 45, 44.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca //
KūPur, 1, 45, 44.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca //
KūPur, 1, 45, 44.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca //
KūPur, 1, 46, 46.2 sā purī sarvaratnāḍhyā naikaprasravaṇair yutā //
KūPur, 1, 46, 55.2 nātidūreṇa tasyātha daityacāryasya dhīmataḥ //
KūPur, 1, 46, 59.2 vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śaknuyām //
KūPur, 1, 46, 60.2 na śakyaṃ vistarād vaktuṃ mayā varṣaśatairapi //
KūPur, 1, 47, 5.1 teṣu puṇyā janapadā nādhayo vyādhayo na ca /
KūPur, 1, 47, 5.1 teṣu puṇyā janapadā nādhayo vyādhayo na ca /
KūPur, 1, 47, 5.2 na tatra pāpakartāraḥ puruṣā vā kathañcana //
KūPur, 1, 47, 8.2 na caiteṣu yugāvasthā puruṣā vai cirāyuṣaḥ //
KūPur, 1, 47, 16.1 na teṣu vidyate lobhaḥ krodho vā dvijasattamāḥ /
KūPur, 1, 47, 16.2 na caivāsti yugāvasthā janā jīvantyanāmayāḥ //
KūPur, 1, 47, 41.1 nādhayo vyādhayastatra jarāmṛtyubhayaṃ na ca /
KūPur, 1, 47, 41.1 nādhayo vyādhayastatra jarāmṛtyubhayaṃ na ca /
KūPur, 1, 47, 66.1 na tatrādhārmikā yānti na ca devāntarāśrayāḥ /
KūPur, 1, 47, 66.1 na tatrādhārmikā yānti na ca devāntarāśrayāḥ /
KūPur, 1, 47, 67.1 na me 'tra bhavati prajñā kṛtsnaśastannirūpaṇe /
KūPur, 1, 48, 9.1 satyānṛte na tatrāstāṃ nottamādhamamadhyamāḥ /
KūPur, 1, 48, 9.1 satyānṛte na tatrāstāṃ nottamādhamamadhyamāḥ /
KūPur, 1, 48, 9.2 na varṇāśramadharmāśca na nadyo na ca parvatāḥ //
KūPur, 1, 48, 9.2 na varṇāśramadharmāśca na nadyo na ca parvatāḥ //
KūPur, 1, 48, 9.2 na varṇāśramadharmāśca na nadyo na ca parvatāḥ //
KūPur, 1, 48, 20.1 anantatvamanantasya yataḥ saṃkhyā na vidyate /
KūPur, 1, 48, 22.3 arṇaveṣu ca sarveṣu divi caiva na saṃśayaḥ //
KūPur, 1, 49, 49.1 anādyantaṃ paraṃ brahma na devā narṣayo viduḥ /
KūPur, 1, 49, 49.1 anādyantaṃ paraṃ brahma na devā narṣayo viduḥ /
KūPur, 1, 49, 50.2 etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati //
KūPur, 2, 1, 10.2 kaccinna tapaso hāniḥ svādhyāyasya śrutasya ca //
KūPur, 2, 1, 25.1 nahyanyo vidyate vettā tvāmṛte parameśvara /
KūPur, 2, 1, 30.2 na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā //
KūPur, 2, 1, 41.1 tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva /
KūPur, 2, 2, 1.3 yanna devā vijānanti yatanto 'pi dvijātayaḥ //
KūPur, 2, 2, 2.2 na saṃsāraṃ prapadyante pūrve 'pi brahmavādinaḥ //
KūPur, 2, 2, 7.1 na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ /
KūPur, 2, 2, 7.1 na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ /
KūPur, 2, 2, 7.2 nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ //
KūPur, 2, 2, 7.2 nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ //
KūPur, 2, 2, 7.2 nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ //
KūPur, 2, 2, 8.1 na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca /
KūPur, 2, 2, 8.1 na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca /
KūPur, 2, 2, 8.1 na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca /
KūPur, 2, 2, 8.2 na rūparasagandhāśca nāhaṃkartā na vāgapi //
KūPur, 2, 2, 8.2 na rūparasagandhāśca nāhaṃkartā na vāgapi //
KūPur, 2, 2, 8.2 na rūparasagandhāśca nāhaṃkartā na vāgapi //
KūPur, 2, 2, 9.1 na pāṇipādau no pāyurna copasthaṃ dvijottamāḥ /
KūPur, 2, 2, 9.1 na pāṇipādau no pāyurna copasthaṃ dvijottamāḥ /
KūPur, 2, 2, 9.2 na kartā na ca bhoktā vā na ca prakṛtipūruṣau /
KūPur, 2, 2, 9.2 na kartā na ca bhoktā vā na ca prakṛtipūruṣau /
KūPur, 2, 2, 9.2 na kartā na ca bhoktā vā na ca prakṛtipūruṣau /
KūPur, 2, 2, 9.3 na māyā naiva ca prāścaitanyaṃ paramārthataḥ //
KūPur, 2, 2, 9.3 na māyā naiva ca prāścaitanyaṃ paramārthataḥ //
KūPur, 2, 2, 10.1 yathā prakāśatamasoḥ sambandho nopapadyate /
KūPur, 2, 2, 10.2 tadvadaikyaṃ na saṃbandhaḥ prapañcaparamātmanoḥ //
KūPur, 2, 2, 12.2 nahi tasya bhavenmuktirjanmāntaraśatairapi //
KūPur, 2, 2, 19.2 svātmānamakṣaraṃ brahma nāvabudhyeta tattvataḥ //
KūPur, 2, 2, 22.2 ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ //
KūPur, 2, 2, 24.1 yathā hi dhūmasaṃparkānnākāśo malino bhavet /
KūPur, 2, 2, 24.2 antaḥkaraṇajair bhāvairātmā tadvanna lipyate //
KūPur, 2, 2, 32.1 yadā sarvāṇi bhūtāni samādhistho na paśyati /
KūPur, 2, 2, 38.1 tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ /
KūPur, 2, 2, 38.1 tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ /
KūPur, 2, 2, 41.2 yogajñānābhiyuktasya nāvāpyaṃ vidyate kvacit //
KūPur, 2, 2, 43.2 majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ //
KūPur, 2, 2, 48.1 vedāhaṃ sarvamevedaṃ na māṃ jānāti kaścana /
KūPur, 2, 2, 50.1 yanna devā vijānanti mohitā mama māyayā /
KūPur, 2, 2, 51.1 nāhaṃ praśāstā sarvasya māyātītaḥ svabhāvataḥ /
KūPur, 2, 2, 54.1 na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi /
KūPur, 2, 2, 55.1 nāputraśiṣyayogibhyo dātavyaṃ brahmavādibhiḥ /
KūPur, 2, 3, 16.2 sarve kālasya vaśagā na kālaḥ kasyacid vaśe //
KūPur, 2, 3, 20.3 nāsti mattaḥ paraṃ bhūtaṃ māṃ vijñāya vimucyate //
KūPur, 2, 3, 21.1 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
KūPur, 2, 4, 2.1 nāhaṃ tapobhirvividhairna dānena na cejyayā /
KūPur, 2, 4, 2.1 nāhaṃ tapobhirvividhairna dānena na cejyayā /
KūPur, 2, 4, 2.1 nāhaṃ tapobhirvividhairna dānena na cejyayā /
KūPur, 2, 4, 3.2 māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ //
KūPur, 2, 4, 5.1 na māṃ paśyanti munayaḥ sarve 'pi tridivaukasaḥ /
KūPur, 2, 4, 12.1 na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ /
KūPur, 2, 4, 12.2 ādāvetat pratijñātaṃ na me bhaktaḥ praṇaśyati //
KūPur, 2, 4, 25.2 yo hi jñānena māṃ nityamārādhayati nānyathā //
KūPur, 2, 4, 26.2 te 'pi māṃ prāpnuvantyeva nāvartante ca vai punaḥ //
KūPur, 2, 4, 28.1 nāhaṃ prerayitā viprāḥ paramaṃ yogamāśritaḥ /
KūPur, 2, 4, 32.2 so 'vikalpena yogena yujyate nātra saṃśayaḥ //
KūPur, 2, 5, 31.2 vedyaṃ tvāṃ śaraṇaṃ ye prapannāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 6, 3.2 madhye cāntaḥ sthitaṃ sarvaṃ nāhaṃ sarvatra saṃsthitaḥ //
KūPur, 2, 6, 51.2 paramātmāra paraṃ brahma matto hyanyanna vidyate //
KūPur, 2, 7, 1.3 yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ //
KūPur, 2, 7, 20.1 māyāpāśena baddhānāṃ mocako 'nyo na vidyate /
KūPur, 2, 7, 32.2 sa veda sarvaṃ na ca tasya vettā tamāhuragryaṃ puruṣaṃ purāṇam //
KūPur, 2, 8, 6.2 na māṃ paśyanti pitaraṃ māyayā mama mohitāḥ //
KūPur, 2, 8, 8.2 sa dhīraḥ sarvalokeṣu na mohamadhigacchati //
KūPur, 2, 8, 11.2 na hinastyātmanātmānaṃ tato yāti parāṃ gatim //
KūPur, 2, 9, 2.2 nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ /
KūPur, 2, 9, 2.2 nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ /
KūPur, 2, 9, 4.2 ahameva paraṃ brahma matto hyanyanna vidyate //
KūPur, 2, 9, 6.2 akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā //
KūPur, 2, 9, 12.2 ānandaṃ brahmaṇo vidvān bibheti na kutaścana //
KūPur, 2, 9, 14.1 yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham /
KūPur, 2, 9, 15.2 vadantyevaṃ brāhmaṇā brahmaniṣṭhā yatra gatvā na nivarteta bhūyaḥ //
KūPur, 2, 9, 18.2 tamevaikaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 9, 19.2 sarvavyāpī ca bhagavān na tasmādanyadiṣyate //
KūPur, 2, 10, 4.1 anyathā nahi māṃ draṣṭuṃ śakyaṃ vai munipuṅgavāḥ /
KūPur, 2, 10, 4.2 nahi tad vidyate jñānaṃ yatastajjñāyate param //
KūPur, 2, 10, 13.1 na tatra sūryaḥ pravibhātīha candro na nakṣatrāṇi tapano nota vidyut /
KūPur, 2, 10, 13.1 na tatra sūryaḥ pravibhātīha candro na nakṣatrāṇi tapano nota vidyut /
KūPur, 2, 10, 13.1 na tatra sūryaḥ pravibhātīha candro na nakṣatrāṇi tapano nota vidyut /
KūPur, 2, 10, 16.1 na bhūmirāpo na mano na vahniḥ prāṇo 'nilo gaganaṃ nota buddhiḥ /
KūPur, 2, 10, 16.1 na bhūmirāpo na mano na vahniḥ prāṇo 'nilo gaganaṃ nota buddhiḥ /
KūPur, 2, 10, 16.1 na bhūmirāpo na mano na vahniḥ prāṇo 'nilo gaganaṃ nota buddhiḥ /
KūPur, 2, 10, 16.1 na bhūmirāpo na mano na vahniḥ prāṇo 'nilo gaganaṃ nota buddhiḥ /
KūPur, 2, 10, 16.2 na cetano 'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ //
KūPur, 2, 11, 8.2 sarve te brahmayogasya kalāṃ nārhanti ṣoḍaśīm //
KūPur, 2, 11, 10.2 na te paśyanti māmekaṃ yogino yatamānasāḥ //
KūPur, 2, 11, 15.1 ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham /
KūPur, 2, 11, 47.1 adheśakāle yogasya darśanaṃ hi na vidyate /
KūPur, 2, 11, 49.2 nācared dehabādhe vā daurmanasyādisaṃbhave //
KūPur, 2, 11, 59.2 tadātmā sarvago bhūtvā na kiṃcidapi cintayet //
KūPur, 2, 11, 77.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
KūPur, 2, 11, 77.1 yasmānnodvijate loko lokānnodvijate ca yaḥ /
KūPur, 2, 11, 82.2 karmaṇyabhipravṛtto 'pi naiva tena nibadhyate //
KūPur, 2, 11, 106.1 etad rahasyaṃ vedānāṃ na deyaṃ yasya kasyacit /
KūPur, 2, 11, 111.1 ayaṃ nārāyaṇo yo 'hamīśvaro nātra saṃśayaḥ /
KūPur, 2, 11, 111.2 nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param //
KūPur, 2, 11, 113.2 na te māṃ samprapaśyanti jāyante ca punaḥ punaḥ //
KūPur, 2, 11, 114.2 ekībhāvena paśyanti na teṣāṃ punarudbhavaḥ //
KūPur, 2, 11, 116.2 te yānti narakān ghorān nāhaṃ teṣu vyavasthitaḥ //
KūPur, 2, 11, 117.2 mocayāmi śvapākaṃ vā na nārāyaṇanindakam //
KūPur, 2, 12, 21.1 na kuryād yo 'bhivādasya dvijaḥ pratyabhivādanam /
KūPur, 2, 12, 21.2 nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ //
KūPur, 2, 12, 24.1 nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā /
KūPur, 2, 12, 24.2 evaṃvidhāni cānyāni na daivādyeṣu karmasu //
KūPur, 2, 12, 29.2 naitairupaviśet sārdhaṃ vivadennātmakāraṇāt //
KūPur, 2, 12, 29.2 naitairupaviśet sārdhaṃ vivadennātmakāraṇāt //
KūPur, 2, 12, 30.1 jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam /
KūPur, 2, 12, 36.1 nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ /
KūPur, 2, 12, 36.1 nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ /
KūPur, 2, 12, 36.2 tayoḥ pratyupakāro 'pi na kathañcana vidyate //
KūPur, 2, 12, 37.2 na tābhyāmananujñāto dharmamanyaṃ samācaret //
KūPur, 2, 12, 46.1 nābhivādyāstu vipreṇa kṣatriyādyāḥ kathañcana /
KūPur, 2, 12, 54.2 bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet //
KūPur, 2, 12, 57.1 guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
KūPur, 2, 12, 57.1 guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
KūPur, 2, 12, 60.1 bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
KūPur, 2, 12, 63.2 nādyād udaṅmukho nityaṃ vidhireṣa sanātanaḥ //
KūPur, 2, 13, 10.1 sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ /
KūPur, 2, 13, 10.2 na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ //
KūPur, 2, 13, 10.2 na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ //
KūPur, 2, 13, 10.2 na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ //
KūPur, 2, 13, 11.1 naikahastārpitajalairvinā sūtreṇa vā punaḥ /
KūPur, 2, 13, 11.2 na pādukāsanastho vā bahirjānurathāpi vā //
KūPur, 2, 13, 12.1 na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
KūPur, 2, 13, 12.1 na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
KūPur, 2, 13, 12.2 nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā //
KūPur, 2, 13, 13.1 śūdrāśucikaronmuktairna kṣārābhistathaiva ca /
KūPur, 2, 13, 13.2 na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ //
KūPur, 2, 13, 13.2 na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ //
KūPur, 2, 13, 13.2 na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ //
KūPur, 2, 13, 14.1 na varṇarasaduṣṭābhirna caiva pradarodakaiḥ /
KūPur, 2, 13, 14.1 na varṇarasaduṣṭābhirna caiva pradarodakaiḥ /
KūPur, 2, 13, 14.2 na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā //
KūPur, 2, 13, 14.2 na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā //
KūPur, 2, 13, 18.2 tadeva saumikaṃ tīrthametajjñātvā na muhyati //
KūPur, 2, 13, 27.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ /
KūPur, 2, 13, 28.2 bhūmigaiste samā jñeyā na tairaprayato bhavet //
KūPur, 2, 13, 29.2 phalamūle cekṣudaṇḍe na doṣaṃ prāha vai manuḥ //
KūPur, 2, 13, 33.2 kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati //
KūPur, 2, 13, 36.2 agnau caiva śmaśāne ca viṇmūtre na samācaret //
KūPur, 2, 13, 37.1 na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale /
KūPur, 2, 13, 37.1 na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale /
KūPur, 2, 13, 37.1 na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale /
KūPur, 2, 13, 37.2 na tiṣṭhan vā na nirvāsā na ca parvatamastake //
KūPur, 2, 13, 37.2 na tiṣṭhan vā na nirvāsā na ca parvatamastake //
KūPur, 2, 13, 37.2 na tiṣṭhan vā na nirvāsā na ca parvatamastake //
KūPur, 2, 13, 38.1 na jīrṇadevāyatane na valmīke kadācana /
KūPur, 2, 13, 38.1 na jīrṇadevāyatane na valmīke kadācana /
KūPur, 2, 13, 38.2 na sasattveṣu garteṣu na gacchan vā samācaret //
KūPur, 2, 13, 38.2 na sasattveṣu garteṣu na gacchan vā samācaret //
KūPur, 2, 13, 39.2 na kṣetre na bile vāpi na tīrthe na catuṣpathe //
KūPur, 2, 13, 39.2 na kṣetre na bile vāpi na tīrthe na catuṣpathe //
KūPur, 2, 13, 39.2 na kṣetre na bile vāpi na tīrthe na catuṣpathe //
KūPur, 2, 13, 39.2 na kṣetre na bile vāpi na tīrthe na catuṣpathe //
KūPur, 2, 13, 40.1 nodyānodasamīpe vā noṣare na parāśucau /
KūPur, 2, 13, 40.1 nodyānodasamīpe vā noṣare na parāśucau /
KūPur, 2, 13, 40.1 nodyānodasamīpe vā noṣare na parāśucau /
KūPur, 2, 13, 40.2 na sopānatpāduko vā chattrī vā nāntarikṣake //
KūPur, 2, 13, 40.2 na sopānatpāduko vā chattrī vā nāntarikṣake //
KūPur, 2, 13, 41.1 na caivābhimukhe strīṇāṃ gurubrāhmaṇayor gavām /
KūPur, 2, 13, 41.2 na devadevālayayor apām api kadācana //
KūPur, 2, 13, 42.1 na jyotīṃṣi nirīkṣan vā na saṃdhyābhimukho 'pivā /
KūPur, 2, 13, 42.1 na jyotīṃṣi nirīkṣan vā na saṃdhyābhimukho 'pivā /
KūPur, 2, 13, 44.1 nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamāt /
KūPur, 2, 13, 44.2 na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca //
KūPur, 2, 13, 44.2 na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca //
KūPur, 2, 13, 45.1 na devāyatanāt kūpād grāmānna ca jalāt tathā /
KūPur, 2, 13, 45.1 na devāyatanāt kūpād grāmānna ca jalāt tathā /
KūPur, 2, 14, 3.1 pratiśravaṇasaṃbhāṣe śayāno na samācaret /
KūPur, 2, 14, 3.2 nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ //
KūPur, 2, 14, 3.2 nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ //
KūPur, 2, 14, 3.2 nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ //
KūPur, 2, 14, 3.2 nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ //
KūPur, 2, 14, 4.2 gurostu cakṣurviṣaye na yatheṣṭāsano bhavet //
KūPur, 2, 14, 5.1 nodāharedasya nāma parokṣamapi kevalam /
KūPur, 2, 14, 5.2 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
KūPur, 2, 14, 7.1 dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ /
KūPur, 2, 14, 7.1 dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ /
KūPur, 2, 14, 7.1 dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ /
KūPur, 2, 14, 7.2 na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau //
KūPur, 2, 14, 7.2 na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau //
KūPur, 2, 14, 9.1 nāsya nirmālyaśayanaṃ pādukopānahāvapi /
KūPur, 2, 14, 10.2 anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ //
KūPur, 2, 14, 11.1 na pādau sārayedasya saṃnidhāne kadācana /
KūPur, 2, 14, 12.1 yathākālamadhīyīta yāvanna vimanā guruḥ /
KūPur, 2, 14, 13.1 āsane śayane yāne naiva tiṣṭhet kadācana /
KūPur, 2, 14, 20.1 nādityaṃ vai samīkṣeta na cared dantadhāvanam /
KūPur, 2, 14, 20.1 nādityaṃ vai samīkṣeta na cared dantadhāvanam /
KūPur, 2, 14, 21.1 gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ /
KūPur, 2, 14, 21.2 kalāpakarṣaṇasnānaṃ nācareddhi kadācana //
KūPur, 2, 14, 22.1 na kuryānmānasaṃ vipro gurostyāge kadācana /
KūPur, 2, 14, 23.2 ādadīta yato jñānaṃ na taṃ druhyet kadācana //
KūPur, 2, 14, 25.2 na cātisṛṣṭo guruṇā svān gurūn abhivādayet //
KūPur, 2, 14, 29.2 na kuryād guruputrasya pādayoḥ śaucameva ca //
KūPur, 2, 14, 31.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
KūPur, 2, 14, 32.1 gurupatnī tu yuvatī nābhivādyeha pādayoḥ /
KūPur, 2, 14, 56.2 na gāyatryāḥ paraṃ japyametad vijñāya mucyate //
KūPur, 2, 14, 68.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
KūPur, 2, 14, 69.2 tryahaṃ na kīrtayed brahma rājño rāhośca sūtake //
KūPur, 2, 14, 70.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
KūPur, 2, 14, 71.2 nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca //
KūPur, 2, 14, 75.2 kadācidapi nādhyeyaṃ kovidārakapitthayoḥ //
KūPur, 2, 14, 78.1 naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca /
KūPur, 2, 14, 80.1 anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ /
KūPur, 2, 14, 80.1 anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ /
KūPur, 2, 14, 80.2 na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet //
KūPur, 2, 14, 82.2 sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ //
KūPur, 2, 14, 83.1 na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ /
KūPur, 2, 14, 84.1 yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet /
KūPur, 2, 14, 84.2 sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate //
KūPur, 2, 15, 5.1 svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
KūPur, 2, 15, 5.2 anyatra kāñcanād vipro na raktāṃ bibhṛyāt srajam //
KūPur, 2, 15, 6.2 na jīrṇamalavadvāsā bhaved vai vibhave sati //
KūPur, 2, 15, 7.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kuṇḍikām /
KūPur, 2, 15, 7.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kuṇḍikām /
KūPur, 2, 15, 7.2 nopānahau srajaṃ cātha pāduke ca prayojayet //
KūPur, 2, 15, 8.2 nāpasavyaṃ parīdadhyād vāso na vikṛtaṃ vaset //
KūPur, 2, 15, 8.2 nāpasavyaṃ parīdadhyād vāso na vikṛtaṃ vaset //
KūPur, 2, 15, 15.1 abhyaset prayato vedaṃ mahāyajñān na hāpayet /
KūPur, 2, 15, 17.1 na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi /
KūPur, 2, 15, 17.1 na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi /
KūPur, 2, 15, 19.2 tamācāraṃ niṣeveta nehetānyatra karhicit //
KūPur, 2, 15, 20.2 tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati //
KūPur, 2, 15, 26.2 gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet //
KūPur, 2, 15, 28.1 etasmānna pramādyeta viśeṣeṇa dvijottamaḥ /
KūPur, 2, 15, 29.2 gṛhastho mucyate bandhāt nātra kāryā vicāraṇā //
KūPur, 2, 15, 33.2 dharmakāryānnivṛttaścenna tad vijñānamiṣyate //
KūPur, 2, 15, 35.2 adhyātmamakṣaraṃ vidyād yatra gatvā na śocati //
KūPur, 2, 15, 38.2 na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ //
KūPur, 2, 15, 39.2 na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret //
KūPur, 2, 15, 40.1 sīdannapi hi dharmeṇa na tvadharmaṃ samācaret /
KūPur, 2, 15, 41.1 bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
KūPur, 2, 15, 41.2 na vedadevatānindāṃ kuryāt taiśca na saṃvaset //
KūPur, 2, 15, 41.2 na vedadevatānindāṃ kuryāt taiśca na saṃvaset //
KūPur, 2, 16, 1.2 na hiṃsyāt sarvabhūtāni nānṛtaṃ vā vadet kvacit /
KūPur, 2, 16, 1.2 na hiṃsyāt sarvabhūtāni nānṛtaṃ vā vadet kvacit /
KūPur, 2, 16, 1.3 nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syāt kadācana //
KūPur, 2, 16, 1.3 nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syāt kadācana //
KūPur, 2, 16, 1.3 nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syāt kadācana //
KūPur, 2, 16, 3.1 na rājñaḥ pratigṛhṇīyānna śūdrapatitādapi /
KūPur, 2, 16, 3.1 na rājñaḥ pratigṛhṇīyānna śūdrapatitādapi /
KūPur, 2, 16, 3.2 na cānyasmādaśaktaśca ninditān varjayed budhaḥ //
KūPur, 2, 16, 4.1 nityaṃ yācanako na syāt punastaṃ naiva yācayet /
KūPur, 2, 16, 4.1 nityaṃ yācanako na syāt punastaṃ naiva yācayet /
KūPur, 2, 16, 5.1 na devadravyahārī syād viśeṣeṇa dvijottamaḥ /
KūPur, 2, 16, 5.2 brahmasvaṃ vā nāpaharedāpadyapi kadācana //
KūPur, 2, 16, 6.1 na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate /
KūPur, 2, 16, 8.2 naikasmādeva niyatam ananujñāya kevalam //
KūPur, 2, 16, 10.2 kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ //
KūPur, 2, 16, 11.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
KūPur, 2, 16, 15.2 pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet //
KūPur, 2, 16, 16.2 dvijanindāratāṃścaiva manasāpi na cintayet //
KūPur, 2, 16, 23.1 nādhārmikairvṛte grāme na vyādhibahule bhṛśam /
KūPur, 2, 16, 23.1 nādhārmikairvṛte grāme na vyādhibahule bhṛśam /
KūPur, 2, 16, 23.2 na śūdrarājye nivasenna pāṣaṇḍajanairvṛte //
KūPur, 2, 16, 23.2 na śūdrarājye nivasenna pāṣaṇḍajanairvṛte //
KūPur, 2, 16, 24.2 muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ //
KūPur, 2, 16, 26.2 nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau //
KūPur, 2, 16, 26.2 nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau //
KūPur, 2, 16, 27.1 na saṃvasecca patitairna caṇḍālairna pukkasaiḥ /
KūPur, 2, 16, 27.1 na saṃvasecca patitairna caṇḍālairna pukkasaiḥ /
KūPur, 2, 16, 27.1 na saṃvasecca patitairna caṇḍālairna pukkasaiḥ /
KūPur, 2, 16, 27.2 na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ //
KūPur, 2, 16, 27.2 na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ //
KūPur, 2, 16, 27.2 na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ //
KūPur, 2, 16, 27.2 na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ //
KūPur, 2, 16, 31.1 ekapaṅktyupaviṣṭā ye na spṛśanti parasparam /
KūPur, 2, 16, 31.2 bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet //
KūPur, 2, 16, 33.1 na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam /
KūPur, 2, 16, 33.1 na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam /
KūPur, 2, 16, 33.2 parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
KūPur, 2, 16, 33.3 na saṃvadet sūtake ca na kaṃcin marmaṇi spṛśet //
KūPur, 2, 16, 33.3 na saṃvadet sūtake ca na kaṃcin marmaṇi spṛśet //
KūPur, 2, 16, 34.1 na sūryapariveṣaṃ vā nendracāpaṃ śavāgnikam /
KūPur, 2, 16, 34.1 na sūryapariveṣaṃ vā nendracāpaṃ śavāgnikam /
KūPur, 2, 16, 35.1 na kuryād bahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā /
KūPur, 2, 16, 35.2 ātmanaḥ pratikūlāni pareṣāṃ na samācaret //
KūPur, 2, 16, 36.1 tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
KūPur, 2, 16, 36.1 tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
KūPur, 2, 16, 36.2 nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ //
KūPur, 2, 16, 36.2 nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ //
KūPur, 2, 16, 37.1 na devaguruviprāṇāṃ dīyamānaṃ tu vārayet /
KūPur, 2, 16, 37.2 na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet /
KūPur, 2, 16, 38.2 na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ //
KūPur, 2, 16, 40.1 tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃcid uttaram /
KūPur, 2, 16, 40.2 karṇau pidhāya gantavyaṃ na caitānavalokayet //
KūPur, 2, 16, 41.2 vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana //
KūPur, 2, 16, 42.1 na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijottamāḥ /
KūPur, 2, 16, 44.2 dṛṣṭaṃ viśodhanaṃ vṛddhairnāsti mithyābhiśaṃsane //
KūPur, 2, 16, 45.1 nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ /
KūPur, 2, 16, 45.2 nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam /
KūPur, 2, 16, 45.2 nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam /
KūPur, 2, 16, 45.2 nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam /
KūPur, 2, 16, 45.2 nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam /
KūPur, 2, 16, 45.3 tirohitaṃ vāsasā vā nādarśāntaragāminam //
KūPur, 2, 16, 46.1 na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana /
KūPur, 2, 16, 46.2 na ca mūtraṃ purīṣaṃ vā na ca saṃspṛṣṭamaithunam /
KūPur, 2, 16, 46.2 na ca mūtraṃ purīṣaṃ vā na ca saṃspṛṣṭamaithunam /
KūPur, 2, 16, 46.3 nāśuciḥ sūryasomādīn grahānālokayed budhaḥ //
KūPur, 2, 16, 47.1 patitavyaṅgacaṇḍālānucchiṣṭān nāvalokayet /
KūPur, 2, 16, 47.2 nābhibhāṣeta ca paramucchiṣṭo vāvaguṇṭhitaḥ //
KūPur, 2, 16, 48.1 na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham /
KūPur, 2, 16, 48.1 na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham /
KūPur, 2, 16, 48.2 na tailodakayośchāyāṃ na patnīṃ bhojane sati /
KūPur, 2, 16, 48.2 na tailodakayośchāyāṃ na patnīṃ bhojane sati /
KūPur, 2, 16, 48.3 nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā //
KūPur, 2, 16, 48.3 nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā //
KūPur, 2, 16, 49.1 nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm /
KūPur, 2, 16, 49.1 nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm /
KūPur, 2, 16, 49.2 kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham //
KūPur, 2, 16, 50.1 nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā /
KūPur, 2, 16, 50.1 nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā /
KūPur, 2, 16, 50.2 na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana //
KūPur, 2, 16, 50.2 na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana //
KūPur, 2, 16, 51.1 na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi /
KūPur, 2, 16, 51.2 nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ //
KūPur, 2, 16, 51.2 nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ //
KūPur, 2, 16, 52.1 na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
KūPur, 2, 16, 52.1 na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
KūPur, 2, 16, 52.2 na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet //
KūPur, 2, 16, 54.1 na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet /
KūPur, 2, 16, 54.2 na hīnānupaseveta na ca tīkṣṇamatīn kvacit //
KūPur, 2, 16, 54.2 na hīnānupaseveta na ca tīkṣṇamatīn kvacit //
KūPur, 2, 16, 55.1 nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet /
KūPur, 2, 16, 55.2 na viśiṣṭānasatkuryāt nātmānaṃ vā śaped budhaḥ //
KūPur, 2, 16, 55.2 na viśiṣṭānasatkuryāt nātmānaṃ vā śaped budhaḥ //
KūPur, 2, 16, 56.1 na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi /
KūPur, 2, 16, 56.1 na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi /
KūPur, 2, 16, 56.2 na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān //
KūPur, 2, 16, 57.1 āvāse bhojane vāpi na tyajet hasayāyinam /
KūPur, 2, 16, 57.2 nāvagāhed apo nagno vahniṃ nātivrajet padā //
KūPur, 2, 16, 57.2 nāvagāhed apo nagno vahniṃ nātivrajet padā //
KūPur, 2, 16, 58.1 śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet /
KūPur, 2, 16, 58.2 na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet /
KūPur, 2, 16, 58.2 na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet /
KūPur, 2, 16, 58.3 romāṇi ca rahasyāni nāśiṣṭena saha vrajet //
KūPur, 2, 16, 59.1 na pāṇipādavāṅnetracāpalyaṃ samupāśrayet /
KūPur, 2, 16, 59.2 na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit //
KūPur, 2, 16, 59.2 na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit //
KūPur, 2, 16, 60.1 na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
KūPur, 2, 16, 60.1 na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
KūPur, 2, 16, 60.2 nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana //
KūPur, 2, 16, 61.1 na śātayediṣṭakābhiḥ phalāni na phalena ca /
KūPur, 2, 16, 61.1 na śātayediṣṭakābhiḥ phalāni na phalena ca /
KūPur, 2, 16, 61.2 na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam //
KūPur, 2, 16, 61.2 na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam //
KūPur, 2, 16, 62.1 na bhedanam avasphoṭaṃ chedanaṃ vā vilekhanam /
KūPur, 2, 16, 62.2 kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam //
KūPur, 2, 16, 63.1 notsaṅge bhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret /
KūPur, 2, 16, 63.1 notsaṅge bhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret /
KūPur, 2, 16, 63.2 na nṛtyedathavā gāyenna vāditrāṇi vādayet //
KūPur, 2, 16, 63.2 na nṛtyedathavā gāyenna vāditrāṇi vādayet //
KūPur, 2, 16, 64.1 na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ /
KūPur, 2, 16, 64.2 na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi //
KūPur, 2, 16, 65.1 nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret /
KūPur, 2, 16, 65.1 nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret /
KūPur, 2, 16, 65.1 nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret /
KūPur, 2, 16, 65.2 nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret //
KūPur, 2, 16, 65.2 nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret //
KūPur, 2, 16, 66.1 na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
KūPur, 2, 16, 66.1 na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
KūPur, 2, 16, 66.1 na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
KūPur, 2, 16, 66.2 na dantairnakharomāṇi chindyāt suptaṃ na bodhayet //
KūPur, 2, 16, 66.2 na dantairnakharomāṇi chindyāt suptaṃ na bodhayet //
KūPur, 2, 16, 67.1 na bālātapamāsevet pretadhūmaṃ vivarjayet /
KūPur, 2, 16, 67.2 naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret //
KūPur, 2, 16, 67.2 naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret //
KūPur, 2, 16, 68.1 nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret /
KūPur, 2, 16, 68.1 nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret /
KūPur, 2, 16, 68.2 na pādakṣālanaṃ kuryāt pādenaiva kadācana //
KūPur, 2, 16, 69.1 nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ /
KūPur, 2, 16, 69.1 nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ /
KūPur, 2, 16, 70.2 bahirniṣkramaṇaṃ caiva na kurvīta kathañcana //
KūPur, 2, 16, 72.1 na spṛśet pāṇinocchiṣṭo vipro gobrāhmaṇānalān /
KūPur, 2, 16, 72.2 na cāsanaṃ padā vāpi na devapratimāṃ spṛśet //
KūPur, 2, 16, 72.2 na cāsanaṃ padā vāpi na devapratimāṃ spṛśet //
KūPur, 2, 16, 73.1 nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn /
KūPur, 2, 16, 73.1 nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn /
KūPur, 2, 16, 73.2 nāvagāhed agādhāmbu dhārayennānimittataḥ //
KūPur, 2, 16, 73.2 nāvagāhed agādhāmbu dhārayennānimittataḥ //
KūPur, 2, 16, 74.1 na vāmahastenoddhatya pibed vaktreṇa vā jalam /
KūPur, 2, 16, 74.2 nottared anupaspṛśya nāpsu retaḥ samutsṛjet //
KūPur, 2, 16, 74.2 nottared anupaspṛśya nāpsu retaḥ samutsṛjet //
KūPur, 2, 16, 75.2 vyatikramenna sravantīṃ nāpsu maithunamācaret /
KūPur, 2, 16, 75.2 vyatikramenna sravantīṃ nāpsu maithunamācaret /
KūPur, 2, 16, 75.3 caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret //
KūPur, 2, 16, 75.3 caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret //
KūPur, 2, 16, 76.1 nāsthibhasmakapālāni na keśānna ca kaṇṭakān /
KūPur, 2, 16, 76.1 nāsthibhasmakapālāni na keśānna ca kaṇṭakān /
KūPur, 2, 16, 76.1 nāsthibhasmakapālāni na keśānna ca kaṇṭakān /
KūPur, 2, 16, 76.2 tuṣāṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana //
KūPur, 2, 16, 77.1 na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit /
KūPur, 2, 16, 77.1 na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit /
KūPur, 2, 16, 77.2 na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ //
KūPur, 2, 16, 77.2 na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ //
KūPur, 2, 16, 78.1 na kūpamavaroheta nāvekṣetāśuciḥ kvacit /
KūPur, 2, 16, 78.1 na kūpamavaroheta nāvekṣetāśuciḥ kvacit /
KūPur, 2, 16, 78.2 agnau na ca kṣipedagniṃ nādbhiḥ praśamayet tathā //
KūPur, 2, 16, 78.2 agnau na ca kṣipedagniṃ nādbhiḥ praśamayet tathā //
KūPur, 2, 16, 79.1 suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān /
KūPur, 2, 16, 79.2 apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet //
KūPur, 2, 16, 80.1 na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ /
KūPur, 2, 16, 80.1 na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ /
KūPur, 2, 16, 80.2 puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu //
KūPur, 2, 16, 81.1 na bhindyāt pūrvasamayamabhyupetaṃ kadācana /
KūPur, 2, 16, 81.2 parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet //
KūPur, 2, 16, 82.1 parabādhaṃ na kurvīta jalavātātapādibhiḥ /
KūPur, 2, 16, 82.2 kārayitvā svakarmāṇi kārūn paścānna vañcayet /
KūPur, 2, 16, 82.3 sāyaṃprātar gṛhadvārān bhikṣārthaṃ nāvaghaṭṭayet //
KūPur, 2, 16, 84.1 na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ /
KūPur, 2, 16, 84.1 na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ /
KūPur, 2, 16, 84.2 svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset //
KūPur, 2, 16, 84.2 svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset //
KūPur, 2, 16, 85.1 na pakṣakeṇopadhamenna śūrpeṇa na pāṇinā /
KūPur, 2, 16, 85.1 na pakṣakeṇopadhamenna śūrpeṇa na pāṇinā /
KūPur, 2, 16, 85.1 na pakṣakeṇopadhamenna śūrpeṇa na pāṇinā /
KūPur, 2, 16, 85.2 mukhe naiva dhamedagniṃ mukhādagnirajāyata //
KūPur, 2, 16, 86.1 parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ /
KūPur, 2, 16, 86.1 parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ /
KūPur, 2, 16, 86.2 naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet //
KūPur, 2, 16, 87.1 na devāyatanaṃ gacchet kadācid vāpradakṣiṇam /
KūPur, 2, 16, 87.2 na vījayed vā vastreṇa na devāyatane svapet //
KūPur, 2, 16, 87.2 na vījayed vā vastreṇa na devāyatane svapet //
KūPur, 2, 16, 88.1 naiko 'dhvānaṃ prapadyeta nādhārmikajanaiḥ saha /
KūPur, 2, 16, 88.1 naiko 'dhvānaṃ prapadyeta nādhārmikajanaiḥ saha /
KūPur, 2, 16, 88.2 na vyādhidūṣitairvāpi na śūdraiḥ patitena vā //
KūPur, 2, 16, 88.2 na vyādhidūṣitairvāpi na śūdraiḥ patitena vā //
KūPur, 2, 16, 89.1 nopānadvarjito vātha jalādirahitastathā /
KūPur, 2, 16, 89.2 na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum /
KūPur, 2, 16, 89.2 na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum /
KūPur, 2, 16, 89.2 na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum /
KūPur, 2, 16, 89.3 nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit //
KūPur, 2, 16, 90.1 na vatsatantrīṃ vitatāmatikrāmet kvacid dvijaḥ /
KūPur, 2, 16, 90.2 na ninded yoginaḥ siddhān vratino vā yatīṃstathā //
KūPur, 2, 16, 91.2 nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi //
KūPur, 2, 16, 92.1 svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ /
KūPur, 2, 16, 92.1 svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ /
KūPur, 2, 16, 92.2 nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana //
KūPur, 2, 16, 93.2 na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ //
KūPur, 2, 16, 93.2 na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ //
KūPur, 2, 17, 1.2 nādyācchūdrasya vipro 'nnaṃ mohād vā yadi vānyataḥ /
KūPur, 2, 17, 14.3 gurorapi na bhoktavyamannaṃ saṃskāravarjitam //
KūPur, 2, 17, 25.1 nāśnīyāt payasā takraṃ na bījānyupajīvayet /
KūPur, 2, 17, 25.1 nāśnīyāt payasā takraṃ na bījānyupajīvayet /
KūPur, 2, 17, 29.1 na rajasvalayā dattaṃ na puṃścalyā saroṣayā /
KūPur, 2, 17, 29.1 na rajasvalayā dattaṃ na puṃścalyā saroṣayā /
KūPur, 2, 17, 33.2 śṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet //
KūPur, 2, 17, 34.1 na bhakṣayet sarvamṛgān pakṣiṇo 'nyān vanecarān /
KūPur, 2, 17, 36.2 nivedya devatābhyastu brāhmaṇebhyastu nānyathā //
KūPur, 2, 17, 40.1 bhakṣayennaiva māṃsāni śeṣabhojī na lipyate /
KūPur, 2, 17, 40.1 bhakṣayennaiva māṃsāni śeṣabhojī na lipyate /
KūPur, 2, 17, 44.2 nādhikārī bhavet tāvad yāvat tanna jahātyadhaḥ //
KūPur, 2, 17, 44.2 nādhikārī bhavet tāvad yāvat tanna jahātyadhaḥ //
KūPur, 2, 18, 6.2 ṛṣīṇāmṛṣitā nityaṃ prātaḥsnānānna saṃśayaḥ //
KūPur, 2, 18, 7.2 tato naivācaret karma akṛtvā snānamāditaḥ //
KūPur, 2, 18, 8.2 prātaḥsnānena pāpāni pūyante nātra saṃśayaḥ //
KūPur, 2, 18, 9.1 na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam /
KūPur, 2, 18, 21.1 notpāṭayeddantakāṣṭhaṃ nāṅgulyā dhāvayet kvacit /
KūPur, 2, 18, 28.2 yadanyat kurute kiṃcinna tasya phalamāpnuyāt //
KūPur, 2, 18, 51.2 rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam //
KūPur, 2, 18, 58.1 parakīyanipāneṣu na snāyād vai kadācana /
KūPur, 2, 18, 79.1 japakāle na bhāṣeta nānyāni prekṣayed budhaḥ /
KūPur, 2, 18, 79.1 japakāle na bhāṣeta nānyāni prekṣayed budhaḥ /
KūPur, 2, 18, 79.2 na kampayecchirogrīvāṃ dantānnaiva prakāśayet //
KūPur, 2, 18, 79.2 na kampayecchirogrīvāṃ dantānnaiva prakāśayet //
KūPur, 2, 18, 93.1 na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam /
KūPur, 2, 18, 94.2 naitābhyāṃ sadṛśo mantraḥ sūktena puruṣeṇa tu /
KūPur, 2, 18, 94.3 naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi //
KūPur, 2, 18, 103.1 yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi /
KūPur, 2, 19, 14.2 sāyaṃprātar nāntarā vai saṃdhyāyāṃ tu viśeṣataḥ //
KūPur, 2, 19, 15.1 nādyāt sūryagrahāt pūrvamahni sāyaṃ śaśigrahāt /
KūPur, 2, 19, 15.2 grahakāle ca nāśnīyāt snātvāśnīyāt tu muktayoḥ //
KūPur, 2, 19, 16.1 mukte śaśini bhuñjīta yadi na syānmahāniśā /
KūPur, 2, 19, 17.1 nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ /
KūPur, 2, 19, 17.2 na yajñaśiṣṭādand vā na kruddho nānyamānasaḥ //
KūPur, 2, 19, 17.2 na yajñaśiṣṭādand vā na kruddho nānyamānasaḥ //
KūPur, 2, 19, 17.2 na yajñaśiṣṭādand vā na kruddho nānyamānasaḥ //
KūPur, 2, 19, 20.1 nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk /
KūPur, 2, 19, 20.1 nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk /
KūPur, 2, 19, 20.1 nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk /
KūPur, 2, 19, 20.2 na ca bhinnāsanagato na śayānaḥ sthito 'pi vā //
KūPur, 2, 19, 20.2 na ca bhinnāsanagato na śayānaḥ sthito 'pi vā //
KūPur, 2, 19, 21.1 na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu /
KūPur, 2, 19, 21.1 na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu /
KūPur, 2, 19, 21.1 na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu /
KūPur, 2, 19, 21.2 nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi //
KūPur, 2, 19, 21.2 nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi //
KūPur, 2, 19, 22.1 na brahma kīrtayan vāpi na niḥśeṣaṃ na bhāryayā /
KūPur, 2, 19, 22.1 na brahma kīrtayan vāpi na niḥśeṣaṃ na bhāryayā /
KūPur, 2, 19, 22.1 na brahma kīrtayan vāpi na niḥśeṣaṃ na bhāryayā /
KūPur, 2, 19, 22.2 nāndhakāre na cākāśe na ca devālayādiṣu //
KūPur, 2, 19, 22.2 nāndhakāre na cākāśe na ca devālayādiṣu //
KūPur, 2, 19, 22.2 nāndhakāre na cākāśe na ca devālayādiṣu //
KūPur, 2, 19, 23.1 naikavastrastu bhuñjīta na yānaśayanasthitaḥ /
KūPur, 2, 19, 23.1 naikavastrastu bhuñjīta na yānaśayanasthitaḥ /
KūPur, 2, 19, 23.2 na pādukānirgato 'tha na hasan vilapannapi //
KūPur, 2, 19, 23.2 na pādukānirgato 'tha na hasan vilapannapi //
KūPur, 2, 19, 26.1 na tiṣṭhati tu yaḥ pūrvāṃ nāste saṃdhyāṃ tu paścimām /
KūPur, 2, 19, 26.1 na tiṣṭhati tu yaḥ pūrvāṃ nāste saṃdhyāṃ tu paścimām /
KūPur, 2, 19, 28.1 nottarābhimukhaḥ svapyāt paścimābhimukho na ca /
KūPur, 2, 19, 28.1 nottarābhimukhaḥ svapyāt paścimābhimukho na ca /
KūPur, 2, 19, 28.2 na cākāśe na nagno vā nāśucirnāsane kvacit //
KūPur, 2, 19, 28.2 na cākāśe na nagno vā nāśucirnāsane kvacit //
KūPur, 2, 19, 28.2 na cākāśe na nagno vā nāśucirnāsane kvacit //
KūPur, 2, 19, 28.2 na cākāśe na nagno vā nāśucirnāsane kvacit //
KūPur, 2, 19, 29.1 na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi /
KūPur, 2, 19, 29.1 na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi /
KūPur, 2, 19, 29.2 nānuvaṃśaṃ na pālāśe śayane vā kadācana //
KūPur, 2, 19, 29.2 nānuvaṃśaṃ na pālāśe śayane vā kadācana //
KūPur, 2, 19, 31.1 nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ /
KūPur, 2, 19, 32.1 nānyo vimuktaye panthā muktvāśramavidhiṃ svakam /
KūPur, 2, 20, 22.1 tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ /
KūPur, 2, 20, 23.1 dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ /
KūPur, 2, 20, 28.1 saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt /
KūPur, 2, 21, 23.1 na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
KūPur, 2, 21, 23.2 paiśācī dakṣiṇā sā hi naivāmutra phalapradā //
KūPur, 2, 21, 24.1 kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
KūPur, 2, 21, 25.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
KūPur, 2, 21, 25.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
KūPur, 2, 21, 26.1 yatheriṇe bījamuptvā na vaptā labhate phalam /
KūPur, 2, 21, 26.2 tathānṛce havirdattvā na dātā labhate phalam //
KūPur, 2, 21, 29.2 sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana //
KūPur, 2, 21, 35.2 na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam //
KūPur, 2, 21, 49.1 bahunātra kimuktena vihitān ye na kurvate /
KūPur, 2, 22, 16.1 pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet /
KūPur, 2, 22, 17.2 sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ //
KūPur, 2, 22, 19.1 tato 'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam /
KūPur, 2, 22, 27.2 pañcaitān vistaro hanti tasmānneheta vistaram //
KūPur, 2, 22, 32.1 atithiryasya nāśnāti na tacchrāddhaṃ praśasyate /
KūPur, 2, 22, 32.1 atithiryasya nāśnāti na tacchrāddhaṃ praśasyate /
KūPur, 2, 22, 33.2 kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ //
KūPur, 2, 22, 58.1 nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet /
KūPur, 2, 22, 58.1 nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet /
KūPur, 2, 22, 58.1 nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet /
KūPur, 2, 22, 58.2 na pādena spṛśedannaṃ na caitadavadhūnayet //
KūPur, 2, 22, 58.2 na pādena spṛśedannaṃ na caitadavadhūnayet //
KūPur, 2, 22, 60.1 svinnagātro na tiṣṭheta sannidhau tu dvijanmanām /
KūPur, 2, 22, 60.2 na cātra śyenakākādīn pakṣiṇaḥ pratiṣedhayet /
KūPur, 2, 22, 61.1 na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā /
KūPur, 2, 22, 61.2 na cāyasena pātreṇa na caivāśraddhayā punaḥ //
KūPur, 2, 22, 61.2 na cāyasena pātreṇa na caivāśraddhayā punaḥ //
KūPur, 2, 22, 64.1 na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet /
KūPur, 2, 22, 64.1 na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet /
KūPur, 2, 22, 64.1 na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet /
KūPur, 2, 22, 65.1 bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
KūPur, 2, 22, 65.2 tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ //
KūPur, 2, 22, 66.1 nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ /
KūPur, 2, 22, 67.1 na kiṃcid varjayecchrāddhe niyuktastu dvijottamaḥ /
KūPur, 2, 22, 67.2 na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet //
KūPur, 2, 22, 67.2 na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet //
KūPur, 2, 22, 68.1 yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi /
KūPur, 2, 22, 78.1 nodvāsayet taducchiṣṭaṃ yāvan nāstaṃgato raviḥ /
KūPur, 2, 22, 78.1 nodvāsayet taducchiṣṭaṃ yāvan nāstaṃgato raviḥ /
KūPur, 2, 22, 87.1 na jīvatpitṛko dadyāddhomāntaṃ cābhidhīyate /
KūPur, 2, 22, 88.2 yo yasya mriyate tasmai deyaṃ nānyasya tena tu //
KūPur, 2, 22, 89.2 na jīvantamatikramya dadāti śrūyate śrutiḥ //
KūPur, 2, 22, 97.1 davapūrvaṃ pradadyād vai na kuryādapradakṣiṇam /
KūPur, 2, 23, 2.2 na kuryād vihitaṃ kiṃcit svādhyāyaṃ manasāpi ca //
KūPur, 2, 23, 4.1 na spṛśeyurimānanye na ca tebhyaḥ samāharet /
KūPur, 2, 23, 4.1 na spṛśeyurimānanye na ca tebhyaḥ samāharet /
KūPur, 2, 23, 5.1 sūtake tu sapiṇḍānāṃ saṃsparśo na praduṣyati /
KūPur, 2, 23, 47.2 anadannannamahnaiva na ca tasmin gṛhe vaset //
KūPur, 2, 23, 57.2 snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ //
KūPur, 2, 23, 71.2 nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte //
KūPur, 2, 23, 72.1 patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisaṃcayaḥ /
KūPur, 2, 23, 72.1 patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisaṃcayaḥ /
KūPur, 2, 23, 72.1 patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisaṃcayaḥ /
KūPur, 2, 23, 72.2 na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit //
KūPur, 2, 23, 73.2 vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam //
KūPur, 2, 23, 73.2 vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam //
KūPur, 2, 23, 73.2 vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam //
KūPur, 2, 23, 92.2 strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate //
KūPur, 2, 24, 3.1 nāniṣṭvā navaśasyeṣṭyā paśunā vāgnimān dvijaḥ /
KūPur, 2, 24, 7.1 nāstikyādathavālasyād yo 'gnīn nādhātumicchati /
KūPur, 2, 24, 7.2 yajeta vā na yajñena sa yāti narakān bahūn //
KūPur, 2, 24, 11.1 agnihotrāt paro dharmo dvijānāṃ neha vidyate /
KūPur, 2, 24, 12.1 yaścādhāyāgnimālasyānna yaṣṭuṃ devamicchati /
KūPur, 2, 24, 12.2 so 'sau mūḍho na saṃbhāṣyaḥ kiṃ punarnāstiko janaḥ //
KūPur, 2, 24, 15.1 na somayāgādadhiko maheśārādhane kratuḥ /
KūPur, 2, 24, 20.2 sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā //
KūPur, 2, 24, 23.1 nānyato jāyate dharmo brahmavidyā ca vaidikī /
KūPur, 2, 25, 5.1 kṣātravṛttiṃ parāṃ prāhurna svayaṃ karṣaṇaṃ dvijaiḥ /
KūPur, 2, 25, 6.2 na kathañcana kurvīta brāhmaṇaḥ karma karṣaṇam //
KūPur, 2, 25, 7.2 te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ //
KūPur, 2, 25, 8.2 triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati //
KūPur, 2, 25, 9.2 kṛṣīvalo na doṣeṇa yujyate nātra saṃśayaḥ //
KūPur, 2, 25, 9.2 kṛṣīvalo na doṣeṇa yujyate nātra saṃśayaḥ //
KūPur, 2, 25, 17.1 na lokavṛttiṃ varteta vṛttihetoḥ kathañcana /
KūPur, 2, 25, 18.2 yācayed vā śuciṃ dāntaṃ na tṛpyeta svayaṃ tataḥ //
KūPur, 2, 25, 19.1 yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu /
KūPur, 2, 25, 20.2 dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ //
KūPur, 2, 25, 21.1 yo'rtho dharmāya nātmārthaḥ so 'rtho 'narthastathetaraḥ /
KūPur, 2, 26, 10.2 anyathā dīyate yaddhi na tad dānaṃ phalapradam //
KūPur, 2, 26, 12.2 sa yāti paramaṃ sthānaṃ yatra gatvā na śocati //
KūPur, 2, 26, 13.2 dadāti vedaviduṣe yaḥ sa bhūyo na jāyate //
KūPur, 2, 26, 15.1 bhūmidānāt paraṃ dānaṃ vidyate neha kiṃcana /
KūPur, 2, 26, 20.1 pūjayitvā tilaiḥ kṛṣṇairmadhunā na viśeṣataḥ /
KūPur, 2, 26, 29.2 ārādhayed dvijamukhe na tasyāsti punarbhavaḥ //
KūPur, 2, 26, 56.1 dānadharmāt paro dharmo bhūtānāṃ neha vidyate /
KūPur, 2, 26, 59.1 yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
KūPur, 2, 26, 60.1 yastu durbhikṣavelāyāmannādyaṃ na prayacchati /
KūPur, 2, 26, 61.1 na tasmāt pratigṛhṇīyurna viśeyuśca tena hi /
KūPur, 2, 26, 61.1 na tasmāt pratigṛhṇīyurna viśeyuśca tena hi /
KūPur, 2, 26, 64.2 na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam //
KūPur, 2, 26, 68.1 na vāryapi prayaccheta nāstike haituke 'pi ca /
KūPur, 2, 26, 68.2 pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit //
KūPur, 2, 26, 70.2 api vā jātimātrebhyo na tu śūdrāt kathañcana //
KūPur, 2, 26, 71.1 vṛttisaṅkocamanvicchenneheta dhanavistaram /
KūPur, 2, 26, 72.2 na tāṃ gatimavāpnoti saṅkocād yāmavāpnuyāt //
KūPur, 2, 26, 73.1 pratigraharucirna syāt yātrārthaṃ tu samāharet /
KūPur, 2, 26, 74.1 yastu yācanako nityaṃ na sa svargasya bhājanam /
KūPur, 2, 26, 75.2 sarvataḥ pratigṛhṇīyānna tu tṛpyet svayaṃ tataḥ //
KūPur, 2, 26, 79.2 samatītya sa sarvabhūtayoniṃ prakṛtiṃ yāti paraṃ na yāti janma //
KūPur, 2, 27, 6.1 jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet /
KūPur, 2, 27, 13.1 na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit /
KūPur, 2, 27, 13.2 na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca //
KūPur, 2, 27, 14.2 na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet //
KūPur, 2, 27, 15.1 na naktaṃ kiṃcid aśnīyād rātrau dhyānaparo bhavet /
KūPur, 2, 27, 15.3 brahmacārī bhavennityaṃ na patnīmapi saṃśrayet //
KūPur, 2, 27, 17.1 tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ /
KūPur, 2, 27, 17.2 na hi vede 'dhikāro 'sya tadvaṃśe 'pyevameva hi //
KūPur, 2, 27, 27.2 sthānāsanābhyāṃ viharenna kvacid dhairyamutsṛjet //
KūPur, 2, 28, 9.2 na tasya vidyate kāryaṃ na liṅgaṃ vā vipaścitaḥ //
KūPur, 2, 28, 9.2 na tasya vidyate kāryaṃ na liṅgaṃ vā vipaścitaḥ //
KūPur, 2, 28, 12.2 nābhinandeta maraṇaṃ nābhinandeta jīvitam //
KūPur, 2, 28, 12.2 nābhinandeta maraṇaṃ nābhinandeta jīvitam //
KūPur, 2, 28, 13.2 nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana /
KūPur, 2, 28, 13.2 nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana /
KūPur, 2, 28, 13.2 nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana /
KūPur, 2, 28, 15.3 bhaikṣyeṇa vartayennityaṃ naikānnādī bhavet kvacit //
KūPur, 2, 28, 16.2 na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate //
KūPur, 2, 28, 19.1 naikatra nivased deśe varṣābhyo 'nyatra bhikṣukaḥ /
KūPur, 2, 29, 2.1 ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare /
KūPur, 2, 29, 23.1 yasmāt bhavanti bhūtāni yad gatvā neha jāyate /
KūPur, 2, 29, 28.1 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
KūPur, 2, 29, 28.2 tathāpi ca na kartavyaṃ prasaṅgo hyeṣa dāruṇaḥ //
KūPur, 2, 29, 30.1 paramāpadgatenāpi na kāryaṃ steyamanyataḥ /
KūPur, 2, 29, 30.2 steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
KūPur, 2, 29, 41.1 nānyad devānmahādevād vyatiriktaṃ prapaśyati /
KūPur, 2, 29, 42.2 na te paśyanti taṃ devaṃ vṛthā teṣāṃ pariśramaḥ //
KūPur, 2, 29, 43.2 sa devastu mahādevo naitad vijñāya badhyate //
KūPur, 2, 29, 46.1 nāputraśiṣyayogibhyo dadyādidamanuttamam /
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vā vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 30, 3.1 prāyaścittam akṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit /
KūPur, 2, 30, 17.2 kāmato maraṇācchuddhirjñeyā nānyena kenacit //
KūPur, 2, 31, 6.2 na vidyate cābhyadhiko matto lokeṣu kaścana //
KūPur, 2, 31, 8.2 ajñānayogayuktasya na tvetaducitaṃ tava //
KūPur, 2, 31, 9.2 na māmṛte 'sya jagato jīvanaṃ sarvadā kvacit //
KūPur, 2, 31, 20.2 na hyeṣa bhagavān patnyā svātmano vyatiriktayā /
KūPur, 2, 31, 21.2 svānandabhūtā kathitā devī nāgantukā śivā //
KūPur, 2, 31, 22.2 nājñānam agamannāśam īśvarasyaiva māyayā //
KūPur, 2, 31, 38.1 yo 'tha nācāraniratān svabhaktāneva kevalam /
KūPur, 2, 31, 43.2 na muñcati sadā pārśvaṃ śaṅkaro 'sāvadṛśyata //
KūPur, 2, 31, 63.1 ayaṃ purāṇapuruṣo na hantavyastvayānagha /
KūPur, 2, 31, 90.2 na vidyate 'nābhyuditā tava tripuramardana //
KūPur, 2, 31, 91.1 na sampūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 31, 95.1 na tatyājātha sā pārśvaṃ vyāhṛtāpi murāriṇā /
KūPur, 2, 32, 23.1 na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ /
KūPur, 2, 32, 30.3 saha sāṃtapanenāsya nānyathā niṣkṛtiḥ smṛtā //
KūPur, 2, 32, 59.3 matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate //
KūPur, 2, 33, 26.1 yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
KūPur, 2, 33, 26.1 yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
KūPur, 2, 33, 54.1 upāsīta na cet saṃdhyāṃ gṛhastho 'pi pramādataḥ /
KūPur, 2, 33, 61.2 cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ //
KūPur, 2, 33, 75.1 āhitāgnirupasthānaṃ na kuryād yastu parvaṇi /
KūPur, 2, 33, 75.2 ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret //
KūPur, 2, 33, 76.1 vinādbhir apsu nāpyārtaḥ śarīraṃ saṃniveśya ca /
KūPur, 2, 33, 92.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi //
KūPur, 2, 33, 109.2 sarvapāpasamudbhūtau nātra kāryā vicāraṇā //
KūPur, 2, 33, 110.2 na tasyā vidyate pāpamiha loke paratra ca //
KūPur, 2, 33, 111.1 pativratā dharmaratā rudrāṇyeva na saṃśayaḥ /
KūPur, 2, 33, 111.2 nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit //
KūPur, 2, 33, 146.2 sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi //
KūPur, 2, 33, 147.2 na tasmādadhiko loke sa yogī paramo mataḥ //
KūPur, 2, 33, 148.1 yaḥ saṃsthāpayituṃ śakto na kuryānmohito janaḥ /
KūPur, 2, 33, 148.2 sa yogayukto 'pi munirnātyarthaṃ bhagavatpriyaḥ //
KūPur, 2, 34, 7.2 kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ //
KūPur, 2, 34, 10.1 gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati /
KūPur, 2, 34, 51.2 na yuktaṃ tāpasasyaitat tvatto 'pyatrādhiko hyaham //
KūPur, 2, 34, 57.2 na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham //
KūPur, 2, 34, 73.2 ākāśaṃ niṣkalaṃ brahma tasmādanyanna vidyate //
KūPur, 2, 35, 19.2 rudrārcanarato vānyo madvaśe ko na tiṣṭhati //
KūPur, 2, 35, 23.1 āgacchantaṃ nātidūre 'tha dṛṣṭvā kālo rudraṃ devadevyā maheśam /
KūPur, 2, 35, 36.1 nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
KūPur, 2, 36, 20.3 pāpakartṝn api pitṝṃstārayennātra saṃśayaḥ //
KūPur, 2, 36, 22.2 bhaktyā ye te na paśyanti yamasya sadanaṃ dvijāḥ //
KūPur, 2, 36, 53.2 prāṇāniha narastyaktvā na bhūyo janma vindati //
KūPur, 2, 37, 30.2 na kadācidiyaṃ viprā manasāpyanyamicchati /
KūPur, 2, 37, 30.3 nāhamenāmapi tathā vimuñcāmi kadācana //
KūPur, 2, 37, 41.2 nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca //
KūPur, 2, 37, 42.2 na rājate sahasrāṃśuścacāla pṛthivī punaḥ /
KūPur, 2, 37, 66.2 na tasya paramaṃ kiṃcit padaṃ samadhigamyate //
KūPur, 2, 37, 78.1 na jāyate na mriyate vardhate na ca viśvasṛk /
KūPur, 2, 37, 78.1 na jāyate na mriyate vardhate na ca viśvasṛk /
KūPur, 2, 37, 78.1 na jāyate na mriyate vardhate na ca viśvasṛk /
KūPur, 2, 37, 81.1 na taṃ vidātha janakaṃ mohitāstasya māyayā /
KūPur, 2, 37, 83.1 na tasya vidyate kāryaṃ na tasmād vidyate param /
KūPur, 2, 37, 83.1 na tasya vidyate kāryaṃ na tasmād vidyate param /
KūPur, 2, 37, 114.2 āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca /
KūPur, 2, 37, 114.2 āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca /
KūPur, 2, 37, 114.2 āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca /
KūPur, 2, 37, 129.1 na kevalena yogena dṛśyate puruṣaḥ paraḥ /
KūPur, 2, 37, 147.1 vedamūrtir ahaṃ viprā nānyaśāstrārthavedibhiḥ /
KūPur, 2, 37, 148.2 acirādaiśvaraṃ jñānamutpatsyati na saṃśayaḥ //
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
KūPur, 2, 38, 23.2 daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ //
KūPur, 2, 38, 24.2 saralārjunasaṃchannā nātidūre vyavasthitā //
KūPur, 2, 39, 33.2 tatra snātvā naro rājyaṃ labhate nātra saṃśayaḥ //
KūPur, 2, 39, 49.2 jale cānaśanaṃ vāpi nāsau martyo 'bhijāyate //
KūPur, 2, 39, 64.2 nāsti tena samaṃ tīrthaṃ narmadāyāṃ yudhiṣṭhira //
KūPur, 2, 39, 71.1 śuklatīrthāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 2, 39, 71.1 śuklatīrthāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 2, 39, 72.3 ekaviṃśatkulopeto na cyavedaiśvarāt padāt //
KūPur, 2, 39, 73.2 na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet //
KūPur, 2, 39, 74.2 tatra snātvā naro rājan punarjanma na vindati //
KūPur, 2, 39, 79.3 snānaṃ kṛtvā naktabhījī na paśyed yonisaṅkaṭam //
KūPur, 2, 39, 82.2 gaṅgāvatarate tatra dine puṇye na saṃśayaḥ //
KūPur, 2, 39, 85.2 tatra snātvā naro rājan narakaṃ naiva paśyati //
KūPur, 2, 39, 96.3 ājanmajanitaiḥ pāpairmucyate nātra saṃśayaḥ //
KūPur, 2, 39, 97.1 tasya vai paścime deśe samīpe nātidūrataḥ /
KūPur, 2, 40, 8.2 na jānanti narā mūḍhā viṣṇormāyāvimohitāḥ //
KūPur, 2, 40, 22.2 tatra snātvā naro rājan durgatiṃ naiva gacchati //
KūPur, 2, 40, 36.2 na śakyā vistarād vaktuṃ saṃkhyā tīrtheṣu pāṇḍava //
KūPur, 2, 40, 38.2 cāndrāyaṇaśataṃ sāgraṃ labhate nātra saṃśayaḥ //
KūPur, 2, 41, 15.2 brahmalokaṃ gamiṣyanti yatra gatvā na jāyate //
KūPur, 2, 41, 35.2 ityukte bhagavānāha na japtavyaṃ tvayā punaḥ //
KūPur, 2, 42, 18.2 nānyatra labhyate muktiryogināpyekajanmanā //
KūPur, 2, 42, 20.2 na tasya phalate tīrtham iha loke paratra ca //
KūPur, 2, 43, 58.2 mātā pitā mahādevo matto hyanyanna vidyate //
KūPur, 2, 44, 21.2 maheśvarecchājanito na svayaṃ vidyate layaḥ //
KūPur, 2, 44, 130.2 idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param //
KūPur, 2, 44, 131.2 kathyate hi yathā viṣṇurna tathānyeṣu suvratāḥ //
KūPur, 2, 44, 134.1 nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau /
Laṅkāvatārasūtra
LAS, 1, 19.2 nāsti tadyanna deyaṃ me anukampa mahāmune //
LAS, 1, 19.2 nāsti tadyanna deyaṃ me anukampa mahāmune //
LAS, 1, 41.2 na ca bālāvabudhyante mohitā viśvakalpanaiḥ //
LAS, 1, 42.1 na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ /
LAS, 1, 42.1 na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ /
LAS, 1, 42.1 na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ /
LAS, 1, 42.1 na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ /
LAS, 1, 42.3 ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam //
LAS, 1, 43.1 apravṛttivikalpaśca yadā buddhaṃ na paśyati /
LAS, 1, 44.6 antaścāriṇā na bāhyārthadṛṣṭyabhiniviṣṭena /
LAS, 1, 44.7 na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam /
LAS, 1, 44.8 nākhyāyiketihāsaratena bhavitavyam /
LAS, 1, 44.9 na svabhāvadṛṣṭinā na rājādhipatyamadapatitena na ṣaḍdhyānādidhyāyinā /
LAS, 1, 44.9 na svabhāvadṛṣṭinā na rājādhipatyamadapatitena na ṣaḍdhyānādidhyāyinā /
LAS, 1, 44.9 na svabhāvadṛṣṭinā na rājādhipatyamadapatitena na ṣaḍdhyānādidhyāyinā /
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.16 paṭalakośavividhavijñānataraṃgavyāvartako'yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam /
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 1, 44.53 na maunaistathāgatairbhāṣitam /
LAS, 1, 44.55 na ca gocaraṃ vikalpayanti /
LAS, 1, 44.63 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena /
LAS, 1, 44.63 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgo bālaprativikalpam upādāya na tvāryajñānādhigamaṃ prati darśanena /
LAS, 1, 44.64 tiṣṭhantu tāvallaṅkādhipate ghaṭādayo bhāvā vicitralakṣaṇapatitā bālānāṃ na tvāryāṇām /
LAS, 1, 44.66 evamihāpi kiṃ na gṛhyate asti dharmādharmayoḥ prativibhāgaḥ /
LAS, 1, 44.67 na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ /
LAS, 1, 44.71 na kevalam eṣā laṅkādhipate dharmāṇāṃ prativibhāgaviśeṣaḥ yogināmapi yogamabhyasyatāṃ yogamārge pratyātmagatilakṣaṇaviśeṣo dṛṣṭaḥ /
LAS, 1, 44.72 kimaṅga punar dharmādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavatyeva /
LAS, 1, 44.76 na lakṣaṇataḥ prativikalpayitavyāḥ /
LAS, 1, 44.77 svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ /
LAS, 1, 44.82 alabdhātmakatvānna lakṣaṇataḥ kalpyāḥ /
LAS, 1, 44.83 te'nyatra saṃvyavahārārthā abhidhīyante nābhiniveśato yathā ghaṭādayaḥ /
LAS, 1, 44.92 na yathā rūpasvabhāvo vikalpyate /
LAS, 1, 44.96 na kalpante na kalpyante /
LAS, 1, 44.96 na kalpante na kalpyante /
LAS, 1, 44.97 kena na kalpante manasā ātmato jīvataḥ pudgalataḥ /
LAS, 1, 44.98 kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca /
LAS, 1, 44.102 na cātra kaścicchṛṇoti śrūyate vā /
LAS, 1, 44.104 na ca tīrthyabālayogino vibhāvayanti /
LAS, 1, 44.110 na ca dharmādharmayoḥ prahāṇena caranti /
LAS, 1, 44.111 vikalpayanti puṣṇanti na praśamaṃ pratilabhante /
LAS, 2, 1.3 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 2.2 sadasannopalabdhāste prajñayā kṛpayā ca te //
LAS, 2, 3.2 sadasannopalabdhaste prajñayā kṛpayā ca te //
LAS, 2, 7.1 na nirvāsi nirvāṇena nirvāṇaṃ tvayi saṃsthitam /
LAS, 2, 22.1 kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham /
LAS, 2, 22.2 kathaṃ śāśvatocchedadarśanaṃ na pravartate //
LAS, 2, 23.1 kathaṃ hi tīrthikāstvaṃ ca lakṣaṇairna virudhyase /
LAS, 2, 50.1 kāmadhātau kathaṃ kena na vibuddho vadāhi me /
LAS, 2, 57.2 kasmāttattvaṃ na sarvatra cittamātraṃ prabhāṣase //
LAS, 2, 62.1 utpādamatha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam /
LAS, 2, 70.2 cittamātraṃ na dṛśyo'sti bhūmīnāṃ nāsti vai kramaḥ //
LAS, 2, 70.2 cittamātraṃ na dṛśyo'sti bhūmīnāṃ nāsti vai kramaḥ //
LAS, 2, 78.2 katyaṇuko bhavetkāyaḥ kiṃ nu eva na pṛcchasi //
LAS, 2, 93.2 uhoḍimā narā yoge kāmadhātau na budhyase //
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 101.6 tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ na cānyo nānanyaḥ tathā suvarṇaṃ bhūṣaṇāt /
LAS, 2, 101.6 tadyathā mahāmate mṛtparamāṇubhyo mṛtpiṇḍaḥ na cānyo nānanyaḥ tathā suvarṇaṃ bhūṣaṇāt /
LAS, 2, 101.7 yadi ca mahāmate mṛtpiṇḍo mṛtparamāṇubhyo'nyaḥ syāt tairnārabdhaḥ syāt /
LAS, 2, 101.8 sa cārabdhastairmṛtparamāṇubhiḥ tasmānnānyaḥ /
LAS, 2, 101.9 athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt /
LAS, 2, 101.11 athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ /
LAS, 2, 101.12 tasmānmahāmate na svajātilakṣaṇanirodho vijñānānāṃ kiṃ tu karmalakṣaṇanirodhaḥ /
LAS, 2, 101.14 ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavāde nāyaṃ vādaḥ syāt /
LAS, 2, 101.18 na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ /
LAS, 2, 101.23 tathā ca vyavasthāpayanti yathā tīrthakaravādakudṛṣṭisādhāraṇā na bhavanti /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.45 na ca teṣāṃ tasya caivaṃ bhavati vayamatrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti /
LAS, 2, 101.47 tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante /
LAS, 2, 101.50 evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato'pi vā paricchettum /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 101.56 nṛtyamānāḥ pravartante vyucchedaśca na vidyate //
LAS, 2, 104.1 na cānyena ca nānanyena taraṃgā hyudadhermatāḥ /
LAS, 2, 104.1 na cānyena ca nānanyena taraṃgā hyudadhermatāḥ /
LAS, 2, 106.2 abhinnalakṣaṇā hyaṣṭau na lakṣyā na ca lakṣaṇam //
LAS, 2, 106.2 abhinnalakṣaṇā hyaṣṭau na lakṣyā na ca lakṣaṇam //
LAS, 2, 107.1 udadheśca taraṃgāṇāṃ yathā nāsti viśeṣaṇam /
LAS, 2, 107.2 vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate //
LAS, 2, 110.1 nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate /
LAS, 2, 111.1 na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam /
LAS, 2, 113.2 ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate //
LAS, 2, 116.1 kṛtvā dharmeṣvavasthānaṃ kasmāttattvaṃ na bhāṣase /
LAS, 2, 116.2 bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate //
LAS, 2, 119.1 pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite /
LAS, 2, 120.1 raṅge na vidyate citraṃ na bhūmau na ca bhājane /
LAS, 2, 120.1 raṅge na vidyate citraṃ na bhūmau na ca bhājane /
LAS, 2, 120.1 raṅge na vidyate citraṃ na bhūmau na ca bhājane /
LAS, 2, 121.3 deśemi jinaputrāṇāṃ neyaṃ bālānāṃ deśanā //
LAS, 2, 122.1 vicitrā hi yathā māyā dṛśyate na ca vidyate /
LAS, 2, 124.1 tārkikāṇāmaviṣayaṃ śrāvakāṇāṃ na caiva hi /
LAS, 2, 126.10 bhagavānāha iha mahāmate eke tīrthyātīrthyadṛṣṭayo nāstitvābhiniviṣṭā vikalpabuddhihetukṣayasvabhāvābhāvānnāsti śaśasya viṣāṇaṃ vikalpayanti /
LAS, 2, 126.11 yathā śaśaviṣāṇaṃ nāsti evaṃ sarvadharmāḥ /
LAS, 2, 126.15 dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ kalpayitavyam /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.17 āparamāṇupravicayād vastvanupalabdhabhāvānmahāmate āryajñānagocaravinivṛttamasti gośṛṅgamiti na kalpayitavyam /
LAS, 2, 126.19 bhagavānāha na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam /
LAS, 2, 126.22 yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya //
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.9 na ca teṣvākāśaṃ nāsti /
LAS, 2, 127.9 na ca teṣvākāśaṃ nāsti /
LAS, 2, 127.11 goviṣāṇaṃ punarmahāmate aṇuśo vibhajyamānaṃ punarapyaṇavo vibhajyamānā aṇutvalakṣaṇe nāvatiṣṭhante /
LAS, 2, 127.17 dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyātpravartate /
LAS, 2, 129.2 astitvasādhakaṃ nāsti asti nāstitvasādhakam //
LAS, 2, 130.1 aṇuśo bhajyamānaṃ hi naiva rūpaṃ vikalpayet /
LAS, 2, 130.2 cittamātraṃ vyavasthānaṃ kudṛṣṭyā na prasīdati //
LAS, 2, 131.1 tārkikāṇāmaviṣayaḥ śrāvakāṇāṃ na caiva hi /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
LAS, 2, 132.2 tadyathā mahāmate āmraphalāni kramaśaḥ pacyante na yugapat evameva mahāmate svacittadṛśyadhārā sattvānāṃ kramaśo viśudhyati na yugapat /
LAS, 2, 132.3 tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat /
LAS, 2, 132.3 tadyathā mahāmate kumbhakāraḥ kramaśo bhāṇḍāni kurute na yugapat evameva mahāmate tathāgataḥ sattvānāṃ svacittadṛśyadhārāṃ kramaśo viśodhayati na yugapat /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 132.27 etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam /
LAS, 2, 132.28 etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam /
LAS, 2, 132.34 nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavānāha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti /
LAS, 2, 132.35 tatkasya hetoḥ tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.38 ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati /
LAS, 2, 132.42 na svakṛtahetulakṣaṇaprabhāvitatvānnityam /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 132.50 saṃsāranirvāṇayoraviśeṣajñāḥ sarvabhāvavikalpābhāvād indriyāṇām anāgataviṣayoparamācca mahāmate nirvāṇaṃ vikalpayanti na pratyātmagativijñānālayaṃ parāvṛttipūrvakaṃ mahāmate /
LAS, 2, 132.51 ataste mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ /
LAS, 2, 132.58 pratyātmāryajñānagatigocaro hi mahāmate sarvabhāvasvabhāvalakṣaṇotpādaḥ na bālapṛthagjanavikalpadvayagocarasvabhāvaḥ /
LAS, 2, 132.64 lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye /
LAS, 2, 132.69 dharmanairātmyadarśanābhāvānnāsti mokṣo mahāmate /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 135.2 saṃjñānirodho nikhilaṃ cittamātre na vidyate //
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
LAS, 2, 136.2 tatra sarvakuśalamūlotsargaḥ katamaḥ yaduta bodhisattvapiṭakanikṣepo'bhyākhyānaṃ ca naite sūtrāntā vinayamokṣānukūlā iti bruvataḥ sarvakuśalamūlotsargatvānna nirvāyate /
LAS, 2, 136.3 dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti /
LAS, 2, 136.3 dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti /
LAS, 2, 136.5 punarapi mahāmatirāha katamo'tra bhagavan atyantato na parinirvāti bhagavānāha bodhisattvecchantiko'tra mahāmate ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti /
LAS, 2, 136.5 punarapi mahāmatirāha katamo'tra bhagavan atyantato na parinirvāti bhagavānāha bodhisattvecchantiko'tra mahāmate ādiparinirvṛtān sarvadharmān viditvā atyantato na parinirvāti /
LAS, 2, 136.6 na punaḥ sarvakuśalamūlotsargecchantikaḥ /
LAS, 2, 136.9 ata etasmātkāraṇānmahāmate bodhisattvecchantiko na parinirvātīti /
LAS, 2, 137.7 yathā mahāmate skandhadhātvāyatanānyātmavirahitāni skandhasamūhamātraṃ hetukarmatṛṣṇāsūtropanibaddhamanyonyapratyayatayā pravartate nirīham tathā skandhā api mahāmate svasāmānyalakṣaṇavirahitā abhūtaparikalpalakṣaṇavicitraprabhāvitā bālairvikalpyante na tvāryaiḥ /
LAS, 2, 137.16 abhisaṃbudhya śāśvatasamāropāpavādocchedadṛṣṭivivarjitās tava buddhanetrīṃ nāpavadiṣyante /
LAS, 2, 137.18 samāropāpavādo hi cittamātre na vidyate /
LAS, 2, 137.19 dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate /
LAS, 2, 138.6 punaraparaṃ mahāmate asallakṣaṇasamāropasya lakṣaṇaṃ katamat yaduta skandhadhātvāyatanānām asatsvasāmānyalakṣaṇābhiniveśaḥ idam evamidaṃ nānyatheti /
LAS, 2, 138.18 samāropāpavādāśca bālairvikalpyante svacittadṛśyamātrānavadhāritamatibhir na tvāryaiḥ /
LAS, 2, 139.11 svaparobhayābhāvācca mahāmate lakṣaṇaṃ nāvatiṣṭhate /
LAS, 2, 139.23 itaretaraśūnyatā punarmahāmate katamā yaduta yadyatra nāsti tattena śūnyamityucyate /
LAS, 2, 139.24 tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi /
LAS, 2, 139.27 na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaśca bhikṣubhāvato na santi /
LAS, 2, 139.27 na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaśca bhikṣubhāvato na santi /
LAS, 2, 139.27 na ca punarmahāmate prāsādaḥ prāsādabhāvato nāsti bhikṣavaśca bhikṣubhāvato na santi /
LAS, 2, 139.28 na ca te'nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante /
LAS, 2, 139.28 na ca te'nyatra hastigavaiḍakādyā bhāvā nāvatiṣṭhante /
LAS, 2, 139.30 itaretaraṃ tu na saṃvidyate /
LAS, 2, 139.35 na svayamutpadyate na ca punarmahāmate te notpadyante anyatra samādhyavasthāyām /
LAS, 2, 139.35 na svayamutpadyate na ca punarmahāmate te notpadyante anyatra samādhyavasthāyām /
LAS, 2, 139.35 na svayamutpadyate na ca punarmahāmate te notpadyante anyatra samādhyavasthāyām /
LAS, 2, 139.40 advayalakṣaṇaṃ punarmahāmate katamat yaduta chāyātapavaddīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthakpṛthak /
LAS, 2, 139.42 na yatra mahāmate nirvāṇaṃ tatra saṃsāraḥ /
LAS, 2, 139.43 na ca yatra saṃsārastatra nirvāṇam vilakṣaṇahetusadbhāvāt /
LAS, 2, 139.48 saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati //
LAS, 2, 141.3 eṣa hi mahāmate sūtrāntaḥ sarvasattvāśayadeśanārthavyabhicāriṇī na sā tattvapratyavasthānakathā /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 141.5 tasmāttarhi mahāmate arthānusāriṇā bhavitavyaṃ na deśanābhilāpābhiniviṣṭena /
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
LAS, 2, 141.10 bhagavānāha na hi mahāmate tīrthakarātmavādatulyo mama tathāgatagarbhopadeśaḥ /
LAS, 2, 141.12 na cātra mahāmate anāgatapratyutpannaiḥ bodhisattvairmahāsattvairātmābhiniveśaḥ kartavyaḥ /
LAS, 2, 141.14 etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati /
LAS, 2, 141.17 ata etanna bhavati tīrthakarātmavādatulyam /
LAS, 2, 143.7 kathaṃ punarmahāmate bodhisattvo mahāsattva utpādasthitibhaṅgadṛṣṭivivarjito bhavati yaduta māyāsvapnarūpajanmasadṛśāḥ sarvabhāvāḥ svaparobhayābhāvān notpadyante /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.33 ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante /
LAS, 2, 143.33 ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante /
LAS, 2, 143.34 tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt /
LAS, 2, 143.35 atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate /
LAS, 2, 143.36 ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante /
LAS, 2, 143.37 tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvānmahāmate kramavṛttyā notpadyante /
LAS, 2, 143.38 parikalpitasvabhāvābhiniveśalakṣaṇānmahāmate yugapan notpadyante /
LAS, 2, 143.39 svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapadvā notpadyante /
LAS, 2, 143.43 na hyatrotpadyate kiṃcitpratyayairna nirudhyate /
LAS, 2, 143.43 na hyatrotpadyate kiṃcitpratyayairna nirudhyate /
LAS, 2, 144.1 na bhaṅgotpādasaṃkleśaḥ pratyayānāṃ nivāryate /
LAS, 2, 145.1 yaccāsataḥ pratyayeṣu dharmāṇāṃ nāsti saṃbhavaḥ /
LAS, 2, 145.3 nābhūtvā jāyate kiṃcitpratyayairna virudhyate //
LAS, 2, 145.3 nābhūtvā jāyate kiṃcitpratyayairna virudhyate //
LAS, 2, 147.1 na cotpādya na cotpannaḥ pratyayo'pi na kiṃcana /
LAS, 2, 147.1 na cotpādya na cotpannaḥ pratyayo'pi na kiṃcana /
LAS, 2, 147.1 na cotpādya na cotpannaḥ pratyayo'pi na kiṃcana /
LAS, 2, 148.14 mahāmatirāha kiṃ punarbhagavan vāg vikalpādanyā uta ananyā bhagavānāha na hi mahāmate vāg vikalpādanyā nānanyā /
LAS, 2, 148.14 mahāmatirāha kiṃ punarbhagavan vāg vikalpādanyā uta ananyā bhagavānāha na hi mahāmate vāg vikalpādanyā nānanyā /
LAS, 2, 148.17 athānanyā syāt arthābhivyaktitvād vāṅ na kuryāt /
LAS, 2, 148.19 tasmānnānyā nānanyā /
LAS, 2, 148.19 tasmānnānyā nānanyā /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 148.21 tatkasya hetoḥ yaduta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ /
LAS, 2, 148.22 paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ /
LAS, 2, 148.23 tena vikalpo nodbhāvayati paramārtham /
LAS, 2, 148.25 yacca mahāmate parasparapratyayahetusamutpannaṃ tatparamārthaṃ nodbhāvayati /
LAS, 2, 148.26 svaparalakṣaṇābhāvānmahāmate bāhyalakṣaṇaṃ nodbhāvayati /
LAS, 2, 148.27 punaraparaṃ mahāmate svacittadṛśyamātrānusāritvād vividhavicitralakṣaṇabāhyabhāvābhāvād vāgvikalpaḥ paramārthaṃ na vikalpayati /
LAS, 2, 149.2 kalpanā sāpi nāsti nirvāṇaṃ svapnatulyam /
LAS, 2, 149.3 bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt //
LAS, 2, 149.3 bhavaṃ parīkṣeta na saṃsāre nāpi nirvāyāt //
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.7 tacca nagaraṃ nānagaraṃ na nagaram /
LAS, 2, 153.7 tacca nagaraṃ nānagaraṃ na nagaram /
LAS, 2, 153.12 bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante /
LAS, 2, 153.19 tacca keśoṇḍukam ubhayānutpannatayā na bhāvo nābhāvo darśanādarśanataḥ /
LAS, 2, 153.19 tacca keśoṇḍukam ubhayānutpannatayā na bhāvo nābhāvo darśanādarśanataḥ /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
LAS, 2, 153.24 te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ /
LAS, 2, 153.24 te ca mahāmate udakabudbudakā na maṇayo nāmaṇayo grahaṇāgrahaṇataḥ /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 154.4 yā punareva mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā /
LAS, 2, 154.5 deśanā punarmahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati /
LAS, 2, 154.7 sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 154.8 tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathā pratyayataḥ svavikalpanācca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ /
LAS, 2, 154.8 tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathā pratyayataḥ svavikalpanācca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ /
LAS, 2, 154.12 sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evameva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante /
LAS, 2, 154.12 sā ca na bhāvā nābhāvā ghoṣāghoṣaśravaṇataḥ evameva mahāmate nāstyastitvaikatvānyatvobhayanobhayadṛṣṭisvacittavāsanāvikalpāḥ khyāyante /
LAS, 2, 154.14 te ca na bhāvā nābhāvā lobhyālobhyataḥ /
LAS, 2, 154.14 te ca na bhāvā nābhāvā lobhyālobhyataḥ /
LAS, 2, 156.2 mṛgā gṛhṇanti pānīyaṃ na cāsyāṃ vastu vidyate //
LAS, 2, 160.1 na hyatra kācidvijñaptirmarīcīnāṃ yathā nabhe /
LAS, 2, 160.2 evaṃ dharmān vijānanto na kiṃcitpratijānate //
LAS, 2, 161.1 vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate /
LAS, 2, 163.1 nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā /
LAS, 2, 164.2 bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid //
LAS, 2, 166.3 na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā /
LAS, 2, 166.7 tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati /
LAS, 2, 170.4 kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam /
LAS, 2, 170.4 kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam /
LAS, 2, 170.5 tatrānucchedo yaduta sarvārthā atītānāgatapratyutpannāḥ pratyātmamapi gacchanti ato nocchedaḥ /
LAS, 2, 170.6 punarmahāmate mahāparinirvāṇaṃ na nāśo na maraṇam /
LAS, 2, 170.6 punarmahāmate mahāparinirvāṇaṃ na nāśo na maraṇam /
LAS, 2, 170.9 ata etasmātkāraṇānmahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam /
LAS, 2, 170.9 ata etasmātkāraṇānmahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam /
LAS, 2, 170.11 punaraparaṃ mahāmate mahāparinirvāṇam aprahīṇāsaṃprāptito 'nucchedāśāśvatato naikārthato nānārthato nirvāṇamityucyate /
LAS, 2, 170.13 viṣayāviparyāsadarśanād vikalpo na pravartate /
LAS, 2, 171.3 anadhiṣṭhitāśca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
LAS, 2, 173.4 na ca siddhāntaviśeṣāntaram /
LAS, 2, 173.6 yadapyuktaṃ bhagavatā avidyāpratyayāḥ saṃskārā yāvajjarāmaraṇamiti ahetuvādavyapadeśa eṣa bhagavatānuvarṇitaḥ na sa hetuvādaḥ /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
LAS, 2, 173.8 kiṃ tu tīrthakaravyapadeśa eva bhagavan viśiṣyate na tvadīyam /
LAS, 2, 173.13 bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt /
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
LAS, 2, 174.2 yadi punarbhagavan bhāvā na syuḥ abhilāpo na pravartate /
LAS, 2, 174.2 yadi punarbhagavan bhāvā na syuḥ abhilāpo na pravartate /
LAS, 2, 174.7 te ca mahāmate na bhāvā nābhāvāḥ abhilapyante ca /
LAS, 2, 174.7 te ca mahāmate na bhāvā nābhāvāḥ abhilapyante ca /
LAS, 2, 174.9 na ca mahāmate sarvabuddhakṣetreṣu prasiddho'bhilāpaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 4.2 tasmātsaṃkṣepato vakṣye na śrutaṃ vistareṇa yat //
LiPur, 1, 4, 2.2 aupacārikamasyaitadahorātraṃ na vidyate //
LiPur, 1, 4, 56.2 aprākṛtasya tasyādirmadhyāntaṃ nāsti cātmanaḥ //
LiPur, 1, 4, 58.1 bhūrbhuvaḥsvarmahastatra naśyate cordhvato na ca /
LiPur, 1, 6, 17.1 namo 'stu te mahādeva prajā nārhasi śaṃkara /
LiPur, 1, 6, 18.1 tatastamāha bhagavānna hi me tādṛśī sthitiḥ /
LiPur, 1, 6, 26.1 ye śaṃkarāśritāḥ sarve mucyante te na saṃśayaḥ /
LiPur, 1, 6, 26.2 na gacchantyeva narakaṃ pāpiṣṭhā api dāruṇam //
LiPur, 1, 8, 4.2 vaktuṃ na śakyaṃ brahmādyaiḥ kramaśo jāyate nṛṇām //
LiPur, 1, 8, 11.2 niyamasyāpi vai mūlaṃ yama eva na saṃśayaḥ //
LiPur, 1, 8, 14.1 nāślīlaṃ kīrtayedevaṃ brāhmaṇānāmiti śrutiḥ /
LiPur, 1, 8, 14.2 paradoṣān parijñāya na vadediti cāparam //
LiPur, 1, 8, 19.2 evaṃ gṛhastho yuktātmā brahmacārī na saṃśayaḥ //
LiPur, 1, 8, 21.1 striyaḥ sadā parityājyāḥ saṅgaṃ naiva ca kārayet /
LiPur, 1, 8, 24.1 bhogena tṛptirnaivāsti viṣayāṇāṃ vicārataḥ /
LiPur, 1, 8, 25.1 na jātu kāmaḥ kāmānāmupabhogena śāmyati /
LiPur, 1, 8, 27.2 karmaṇā prajayā nāsti dravyeṇa dvijasattamāḥ //
LiPur, 1, 8, 37.1 śuddhasya siddhayo dṛṣṭā naivāśuddhasya siddhayaḥ /
LiPur, 1, 8, 55.1 yogādabhyasate yastu vyasanaṃ naiva jāyate /
LiPur, 1, 8, 78.2 ādeśakāle yogasya darśanaṃ hi na vidyate //
LiPur, 1, 8, 81.1 nācareddehabādhāyāṃ daurmanasyādisambhave /
LiPur, 1, 8, 89.1 kiṃcidunnāmitaśira dantairdantānna saṃspṛśet /
LiPur, 1, 9, 13.1 atyantotsāhayuktasya naśyanti na ca saṃśayaḥ /
LiPur, 1, 9, 32.2 icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ //
LiPur, 1, 9, 50.2 brahmaṇā tadguṇaṃ śakyaṃ vettumanyairna śakyate //
LiPur, 1, 9, 51.1 vidyate tatparaṃ śaivaṃ viṣṇunā nāvagamyate /
LiPur, 1, 9, 66.2 vairāgyamapavargaś ca nātra kāryā vicāraṇā //
LiPur, 1, 9, 67.1 na śakyo vistaro vaktuṃ varṣāṇāmayutairapi /
LiPur, 1, 10, 6.1 na krudhyanti na hṛṣyanti jitātmānastu te smṛtāḥ /
LiPur, 1, 10, 6.1 na krudhyanti na hṛṣyanti jitātmānastu te smṛtāḥ /
LiPur, 1, 10, 17.2 dṛṣṭvānurūpamarthaṃ yaḥ pṛṣṭo naivāpi gūhati //
LiPur, 1, 10, 26.1 na mithyā sampravartante śamasyaiva tu lakṣaṇam /
LiPur, 1, 10, 26.2 anudvigno hyaniṣṭeṣu tatheṣṭānnābhinandati //
LiPur, 1, 10, 30.1 prasīdati na saṃdeho dharmaścāyaṃ dvijottamāḥ /
LiPur, 1, 10, 31.1 bhave bhaktirna saṃdehastayā yukto vimucyate /
LiPur, 1, 10, 32.1 prasīdati na saṃdeho nigṛhya vividhaṃ tamaḥ /
LiPur, 1, 10, 33.1 dānamadhyayanaṃ sarvaṃ bhavabhaktyai na saṃśayaḥ /
LiPur, 1, 10, 36.1 na durlabhā na sandeho bhaktānāṃ kiṃ punas tathā /
LiPur, 1, 10, 36.1 na durlabhā na sandeho bhaktānāṃ kiṃ punas tathā /
LiPur, 1, 10, 52.1 pūjyo liṅge na saṃdehaḥ sarvadā śraddhayā dvijaiḥ /
LiPur, 1, 15, 2.2 anenaiva tu rūpeṇa saṃharāmi na saṃśayaḥ //
LiPur, 1, 15, 6.2 saṃharāmi na saṃdehaḥ sarvaṃ pātakajaṃ vibho //
LiPur, 1, 15, 9.1 mātṛhā niyutaṃ japtvā śudhyate nātra saṃśayaḥ /
LiPur, 1, 15, 10.1 ayutāghoramabhyasya mucyate nātra saṃśayaḥ /
LiPur, 1, 15, 11.1 mucyate nātra saṃdehastadardhena ca vāruṇīm /
LiPur, 1, 15, 13.1 niyutaṃ mānasaṃ japtvā mucyate nātra saṃśayaḥ /
LiPur, 1, 15, 17.1 tadardhaṃ kevale pāpe nātra kāryā vicāraṇā /
LiPur, 1, 16, 10.1 abhave ca bhave tubhyaṃ tathā nātibhave namaḥ /
LiPur, 1, 17, 25.1 tavāparādho nāstyatra mama māyākṛtaṃ tvidam /
LiPur, 1, 17, 26.1 kartā netā ca hartā ca na mayāsti samo vibhuḥ /
LiPur, 1, 17, 44.1 nāpaśyadalpamapyasya mūlaṃ liṅgasya sūkaraḥ /
LiPur, 1, 19, 17.1 sa yāti śivatāṃ vipro nātra kāryā vicāraṇā //
LiPur, 1, 20, 23.2 tato varṣasahasrānte nāntaṃ hi dadṛśe yadā //
LiPur, 1, 20, 25.2 nāhamantaṃ prapaśyāmi udarasya tavānagha //
LiPur, 1, 20, 29.1 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ /
LiPur, 1, 20, 50.2 na hyevamīdṛśaṃ kāryaṃ mayādhyavasitaṃ tava //
LiPur, 1, 20, 52.1 na te 'nyathāvagantavyaṃ mānyaḥ pūjyaś ca me bhavān /
LiPur, 1, 20, 53.2 nāhaṃ bhavantaṃ śaknomi soḍhuṃ tejomayaṃ gurum //
LiPur, 1, 20, 67.1 bhavānna nūnamātmānaṃ vetti lokaprabhuṃ vibhum /
LiPur, 1, 20, 67.2 brahmāṇaṃ lokakartāraṃ māṃ na vetsi sanātanam //
LiPur, 1, 20, 76.1 asmānmahattaraṃ bhūtaṃ guhyamanyanna vidyate /
LiPur, 1, 20, 87.2 nārapsyante ca karmāṇi tāpatrayavivarjitāḥ //
LiPur, 1, 21, 83.2 agniḥ sadārṇavāṃbhastvaṃ pibannapi na tṛpyase //
LiPur, 1, 22, 5.2 bhagavān kiṃ tu yatte 'dya na vijñānaṃ tvayā vibho //
LiPur, 1, 22, 14.2 matsamastvaṃ na saṃdeho vatsa bhaktaś ca me bhavān //
LiPur, 1, 22, 17.2 tasyaivaṃ tapyamānasya na kiṃcit samavartata //
LiPur, 1, 24, 6.3 tapasā naiva vṛttena dānadharmaphalena ca //
LiPur, 1, 24, 7.1 na tīrthaphalayogena kratubhir vāptadakṣiṇaiḥ /
LiPur, 1, 24, 7.2 na vedādhyayanairvāpi na vittena na vedanaiḥ //
LiPur, 1, 24, 7.2 na vedādhyayanairvāpi na vittena na vedanaiḥ //
LiPur, 1, 24, 7.2 na vedādhyayanairvāpi na vittena na vedanaiḥ //
LiPur, 1, 24, 8.1 na śakyaṃ mānavairdraṣṭumṛte dhyānādahaṃ tviha /
LiPur, 1, 24, 41.1 bhaviṣyanti mahāyogā yeṣāṃ nāsti samo bhuvi /
LiPur, 1, 24, 136.2 na nivṛttimupāyānti vinā pañcākṣarīṃ kvacit //
LiPur, 1, 24, 138.2 na sāṃkhye pañcarātre vā na prāpnoti gatiṃ kadā //
LiPur, 1, 24, 138.2 na sāṃkhye pañcarātre vā na prāpnoti gatiṃ kadā //
LiPur, 1, 24, 143.1 na hi viṣṇusamā kācidgatiranyā vidhīyate /
LiPur, 1, 24, 143.2 ityevaṃ satataṃ vedā gāyanti nātra saṃśayaḥ //
LiPur, 1, 24, 148.1 liṅgārcanaṃ vinā niṣṭhā nāsti tasmājjanārdanaḥ /
LiPur, 1, 25, 10.1 bhāvaduṣṭo 'mbhasi snātvā bhasmanā ca na śudhyati /
LiPur, 1, 25, 10.2 bhāvaśuddhaścarecchaucamanyathā na samācaret //
LiPur, 1, 25, 11.2 snātvāpi bhāvaduṣṭaścenna śudhyati na saṃśayaḥ //
LiPur, 1, 25, 11.2 snātvāpi bhāvaduṣṭaścenna śudhyati na saṃśayaḥ //
LiPur, 1, 26, 22.1 vedāś ca pitaraḥ sarve nātra kāryā vicāraṇā /
LiPur, 1, 26, 37.1 nāsti satyasamaṃ yasmādasatyaṃ pātakaṃ ca yat /
LiPur, 1, 27, 1.3 vaktuṃ varṣaśatenāpi na śakyaṃ vistareṇa yat //
LiPur, 1, 28, 3.2 cintakasya tataścintā anyathā nopapadyate //
LiPur, 1, 28, 4.2 smarettannānyathā jātu budhyate puruṣasya ha //
LiPur, 1, 28, 11.2 na jāyante tathā somaṃ vinā nāsti jagattrayam //
LiPur, 1, 28, 11.2 na jāyante tathā somaṃ vinā nāsti jagattrayam //
LiPur, 1, 28, 16.1 vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā /
LiPur, 1, 28, 18.1 sūkṣmaṃ vadanti ṛṣayo yanna vācyaṃ dvijottamāḥ /
LiPur, 1, 28, 19.1 ānandaṃ brahmaṇo vidvānna bibheti kutaścana /
LiPur, 1, 28, 19.2 na bhetavyaṃ tathā tasmājjñātvānandaṃ pinākinaḥ //
LiPur, 1, 28, 25.1 suniṣṭhetyatra kathitā rudraṃ raudrī na saṃśayaḥ /
LiPur, 1, 28, 27.1 bhakto'sau nāsti yastasmāccintā brāhmī na saṃśayaḥ /
LiPur, 1, 28, 27.1 bhakto'sau nāsti yastasmāccintā brāhmī na saṃśayaḥ /
LiPur, 1, 28, 29.1 yasya nāsti sutṛptasya tasya brāhmī na cānyathā /
LiPur, 1, 28, 29.1 yasya nāsti sutṛptasya tasya brāhmī na cānyathā /
LiPur, 1, 28, 30.2 virūpā vikṛtāścāpi na nindyā brahmavādinaḥ //
LiPur, 1, 28, 31.1 ābhyantarārcakāḥ sarve na parīkṣyā vijānatā /
LiPur, 1, 29, 17.1 kācittadā taṃ na viveda dṛṣṭvā vivāsanā srastamahāṃśukā ca /
LiPur, 1, 29, 22.2 śubhaṃ vāpyaśubhaṃ vāpi noktavānparameśvaraḥ //
LiPur, 1, 29, 36.1 evaṃ hi mohitāstena nāvabudhyanta śaṅkaram /
LiPur, 1, 29, 43.1 gṛhasthaiś ca na nindyāstu sadā hyatithayo dvijāḥ /
LiPur, 1, 29, 45.1 anyathā nāsti saṃtartuṃ gṛhasthaiś ca dvijottamaiḥ /
LiPur, 1, 29, 47.2 tvayā vai nāvamantavyā gṛhe hyatithayaḥ sadā //
LiPur, 1, 29, 62.2 eṣā na bhuktā viprendra manasāpi suśobhanā //
LiPur, 1, 29, 63.1 mayā caiṣā na saṃdehaḥ śraddhāṃ jñātumihāgataḥ /
LiPur, 1, 29, 67.2 nāpekṣitaṃ mahābhāga jīvitaṃ vikṛtāḥ striyaḥ /
LiPur, 1, 30, 32.2 na dānena muniśreṣṭhāstapasā ca na vidyayā /
LiPur, 1, 30, 32.2 na dānena muniśreṣṭhāstapasā ca na vidyayā /
LiPur, 1, 30, 33.1 prasāde naiva sā bhaktiḥ śive paramakāraṇe /
LiPur, 1, 31, 3.3 na tasmātparamaṃ kiṃcitpadaṃ samadhigamyate //
LiPur, 1, 31, 35.2 agatiṃ te na jānīmo gatiṃ naiva ca naiva ca //
LiPur, 1, 31, 35.2 agatiṃ te na jānīmo gatiṃ naiva ca naiva ca //
LiPur, 1, 31, 35.2 agatiṃ te na jānīmo gatiṃ naiva ca naiva ca //
LiPur, 1, 32, 16.1 antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te //
LiPur, 1, 33, 4.2 ubhābhyāmeva vai sṛṣṭirmama viprā na saṃśayaḥ //
LiPur, 1, 33, 5.1 na nindedyatinaṃ tasmāddigvāsasamanuttamam /
LiPur, 1, 33, 8.1 rudralokamanuprāpya na nivartanti te punaḥ /
LiPur, 1, 33, 9.2 na tānparivadedvidvānna caitānnābhilaṅghayet //
LiPur, 1, 33, 9.2 na tānparivadedvidvānna caitānnābhilaṅghayet //
LiPur, 1, 33, 9.2 na tānparivadedvidvānna caitānnābhilaṅghayet //
LiPur, 1, 33, 10.1 na hasennāpriyaṃ brūyādamutreha hitārthavān /
LiPur, 1, 33, 10.1 na hasennāpriyaṃ brūyādamutreha hitārthavān /
LiPur, 1, 34, 10.2 matsamīpaṃ samāgamya na bhūyo vinivartate //
LiPur, 1, 34, 14.2 taireva saṃvṛtairgupto na vastraṃ kāraṇaṃ smṛtam //
LiPur, 1, 34, 27.1 tasmānna nindyāḥ pūjyāśca vikṛtā malinā api /
LiPur, 1, 34, 28.2 saṃpūjyāḥ sarvayatnena śivavannātra saṃśayaḥ //
LiPur, 1, 34, 30.1 nārāyaṇaṃ tathā loke rudrabhaktyā na saṃśayaḥ /
LiPur, 1, 35, 6.2 īśvaro 'haṃ na saṃdeho nāvamantavya eva ca //
LiPur, 1, 35, 6.2 īśvaro 'haṃ na saṃdeho nāvamantavya eva ca //
LiPur, 1, 35, 8.1 nāvamantavya eveha pūjanīyaś ca sarvathā /
LiPur, 1, 35, 17.1 nāsti mṛtyubhayaṃ śaṃbhorbhaktānāmiha sarvataḥ /
LiPur, 1, 35, 26.2 liṅgasya saṃnidhau dhyātvā nāsti mṛtyubhayaṃ dvija //
LiPur, 1, 35, 30.1 nābhūnnāśāya tadvajraṃ dadhīcasya mahātmanaḥ /
LiPur, 1, 36, 24.2 uvāca ca madāviṣṭo na bibhemīti sarvataḥ //
LiPur, 1, 36, 27.2 viprāṇāṃ nāsti rājendra bhayametya maheśvaram //
LiPur, 1, 36, 29.1 tasmāttava mahābhāga vijayo nāsti bhūpate /
LiPur, 1, 36, 35.2 jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham //
LiPur, 1, 36, 40.1 vadāmi na mṛṣā tasmānna bibhemi janārdana /
LiPur, 1, 36, 40.1 vadāmi na mṛṣā tasmānna bibhemi janārdana /
LiPur, 1, 36, 40.2 na bibhemi jagatyasmin devadaityadvijādapi //
LiPur, 1, 36, 42.2 bhayaṃ dadhīca sarvatra nāstyeva tava suvrata /
LiPur, 1, 36, 44.2 na bibhemīti taṃ prāha dadhīco devasattamam //
LiPur, 1, 36, 50.1 bhavasyaitacchubhaṃ cakraṃ na jighāṃsati māmiha /
LiPur, 1, 36, 80.2 nāsti mṛtyubhayaṃ caiva vijayī ca bhaviṣyati //
LiPur, 1, 37, 6.3 anyathā te na dāsyāmi mṛtyuhīnā na santi vai //
LiPur, 1, 37, 6.3 anyathā te na dāsyāmi mṛtyuhīnā na santi vai //
LiPur, 1, 37, 7.1 na dāsyati sutaṃ te 'tra mṛtyuhīnamayonijam /
LiPur, 1, 37, 8.1 so'pi devaḥ svayaṃ brahmā mṛtyuhīno na ceśvaraḥ /
LiPur, 1, 39, 15.2 adhamottamatā tāsāṃ na viśeṣāḥ prajāḥ śubhāḥ //
LiPur, 1, 39, 16.2 tāsāṃ prītirna ca dvandvaṃ na dveṣo nāsti ca klamaḥ //
LiPur, 1, 39, 16.2 tāsāṃ prītirna ca dvandvaṃ na dveṣo nāsti ca klamaḥ //
LiPur, 1, 39, 16.2 tāsāṃ prītirna ca dvandvaṃ na dveṣo nāsti ca klamaḥ //
LiPur, 1, 39, 19.1 varṇāśramavyavasthā ca tadāsīnna ca saṃkaraḥ /
LiPur, 1, 39, 47.1 anyathā jīvitaṃ tāsāṃ nāsti tretāyugātyaye /
LiPur, 1, 39, 51.2 paśuyajñaṃ na sevante kecittatrāpi suvratāḥ //
LiPur, 1, 40, 3.1 na prāmāṇyaṃ śruterasti nṛṇāṃ cādharmasevanam /
LiPur, 1, 40, 5.2 nādhīyante tadā vedānna yajanti dvijātayaḥ //
LiPur, 1, 40, 5.2 nādhīyante tadā vedānna yajanti dvijātayaḥ //
LiPur, 1, 40, 9.2 ekapatnyo na śiṣyanti vardhiṣyantyabhisārikāḥ //
LiPur, 1, 40, 12.2 āsanasthā dvijāndṛṣṭvā na calantyalpabuddhayaḥ //
LiPur, 1, 40, 15.1 jñātvā na hiṃsate rājā kalau kālavaśena tu /
LiPur, 1, 40, 16.2 na prekṣante garvitāś ca śūdrā dvijavarān dvija //
LiPur, 1, 40, 28.2 nāvyāhṛtakrūravākyo nārjavī nānasūyakaḥ //
LiPur, 1, 40, 28.2 nāvyāhṛtakrūravākyo nārjavī nānasūyakaḥ //
LiPur, 1, 40, 28.2 nāvyāhṛtakrūravākyo nārjavī nānasūyakaḥ //
LiPur, 1, 40, 29.1 na kṛte pratikartā ca yugakṣīṇe bhaviṣyati /
LiPur, 1, 40, 30.1 nṛpaśūnyā vasumatī na ca dhānyadhanāvṛtā /
LiPur, 1, 40, 38.2 dṛśyante na ca dṛśyante vedāḥ kaliyuge 'khilāḥ //
LiPur, 1, 40, 55.1 nātyarthaṃ dhārmikā ye ca tān sarvān hanti sarvataḥ /
LiPur, 1, 40, 91.1 pañcaviṃśatparimitā na nyūnā nādhikās tathā /
LiPur, 1, 40, 91.1 pañcaviṃśatparimitā na nyūnā nādhikās tathā /
LiPur, 1, 40, 95.2 vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi //
LiPur, 1, 41, 7.1 na vyavardhanta loke 'sminprajāḥ kamalayoninā /
LiPur, 1, 41, 39.1 tasyaivaṃ tapyamānasya na kiṃcitsamavartata /
LiPur, 1, 41, 62.1 na durlabho mṛtyuhīnastava putro hyayonijaḥ /
LiPur, 1, 43, 10.1 na dṛṣṭamevamāścaryamāyurvarṣādataḥ param /
LiPur, 1, 43, 20.1 mayaiva preṣitau viprau matsamastvaṃ na saṃśayaḥ /
LiPur, 1, 43, 21.1 nāstyeva daivikaṃ dṛṣṭaṃ śilādena purā tava /
LiPur, 1, 43, 48.2 pūjayecchivasāyujyaṃ prayātyeva na saṃśayaḥ //
LiPur, 1, 44, 20.1 naikastaṃbhamayaṃ cāpi cāmīkaravaraprabham /
LiPur, 1, 44, 43.2 adyāpi sadṛśaḥ kaścinmayā nāsti vibhuḥ kvacit //
LiPur, 1, 45, 5.2 na vijānanti saṃmūḍhā māyayā tasya mohitāḥ //
LiPur, 1, 47, 14.2 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca //
LiPur, 1, 47, 14.2 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca //
LiPur, 1, 47, 15.1 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ /
LiPur, 1, 47, 15.1 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ /
LiPur, 1, 47, 15.2 na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvataḥ //
LiPur, 1, 49, 26.2 yairviṣṭabdhā na calati saptadvīpavatī mahī //
LiPur, 1, 49, 41.1 tāṃstu saṃkṣepato vakṣye na śakyaṃ vistareṇa tu /
LiPur, 1, 50, 18.2 aṇḍasyāsya pravṛttistu śrīkaṇṭhena na saṃśayaḥ //
LiPur, 1, 51, 4.1 naikadhātuśataiścitre vicitrakusumākule /
LiPur, 1, 51, 4.2 nitambapuṣpasālambe naikasattvagaṇānvite //
LiPur, 1, 51, 5.1 vimalasvādupānīye naikaprasravaṇairyute /
LiPur, 1, 52, 21.2 jīvanti te mahāvīryā na cānyastrīniṣeviṇaḥ //
LiPur, 1, 52, 32.2 teṣāṃ ca yugakarmāṇi nānyatra munipuṅgavāḥ //
LiPur, 1, 52, 36.2 na jarā bādhate tena na ca jīryanti te narāḥ //
LiPur, 1, 52, 36.2 na jarā bādhate tena na ca jīryanti te narāḥ //
LiPur, 1, 52, 38.1 na tatra sūryastapati na te jīryanti mānavāḥ /
LiPur, 1, 52, 38.1 na tatra sūryastapati na te jīryanti mānavāḥ /
LiPur, 1, 52, 38.2 candrasūryau na nakṣatraṃ na prakāśam ilāvṛte //
LiPur, 1, 52, 38.2 candrasūryau na nakṣatraṃ na prakāśam ilāvṛte //
LiPur, 1, 52, 42.1 jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān /
LiPur, 1, 52, 42.2 na kṣudhā na klamaścāpi na jano mṛtyumāṃs tathā //
LiPur, 1, 52, 42.2 na kṣudhā na klamaścāpi na jano mṛtyumāṃs tathā //
LiPur, 1, 52, 42.2 na kṣudhā na klamaścāpi na jano mṛtyumāṃs tathā //
LiPur, 1, 52, 44.2 varṇāyurbhojanādyāni saṃkṣipya na tu vistarāt //
LiPur, 1, 53, 13.1 sanandī sagaṇaḥ somas tenāsau tanna muñcati /
LiPur, 1, 53, 56.1 dagdhuṃ tṛṇaṃ vāpi samakṣamasya yakṣasya vahnirna śaśāka viprāḥ /
LiPur, 1, 54, 33.2 toyasya nāsti vai nāśaḥ tadaiva parivartate //
LiPur, 1, 54, 46.1 na bhraśyanti yato'bhrāṇi mehanānmegha ucyate /
LiPur, 1, 54, 67.1 jalasya nāśo vṛddhirvā nāstyevāsya vicārataḥ /
LiPur, 1, 57, 18.2 yojanadvayamātrāṇi tebhyo hrasvaṃ na vidyate //
LiPur, 1, 57, 23.1 uccatvāddṛśyate śīghraṃ nātivyaktairgabhastibhiḥ /
LiPur, 1, 57, 25.2 dadṛśe dakṣiṇe mārge niyamāddṛśyate na ca //
LiPur, 1, 59, 12.2 jale cābjaḥ samāviṣṭo nādbhir agniḥ praśāmyati //
LiPur, 1, 59, 13.1 mānavānāṃ ca kukṣistho nāgniḥ śāmyati pāvakaḥ /
LiPur, 1, 60, 5.2 ādityamūlamakhilaṃ trailokyaṃ nātra saṃśayaḥ //
LiPur, 1, 60, 11.2 tadādityādṛte hyeṣā kālasaṃkhyā na vidyate //
LiPur, 1, 60, 12.1 kālādṛte na niyamo na dīkṣā nāhnikakramaḥ /
LiPur, 1, 60, 12.1 kālādṛte na niyamo na dīkṣā nāhnikakramaḥ /
LiPur, 1, 60, 12.1 kālādṛte na niyamo na dīkṣā nāhnikakramaḥ /
LiPur, 1, 60, 26.2 na kṣīyante yatastāni tasmānnakṣatratā smṛtā //
LiPur, 1, 61, 38.1 yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate /
LiPur, 1, 61, 60.2 naiṣa śakyaḥ prasaṃkhyātuṃ yāthātathyena kenacit //
LiPur, 1, 62, 13.2 vyadhūnayatsa taṃ rājā pitā novāca kiṃcana //
LiPur, 1, 62, 24.2 japan sa vāsudeveti na kiṃcit pratyapadyata //
LiPur, 1, 62, 34.1 na vidustvāṃ mahātmānaṃ sanakādyā maharṣayaḥ /
LiPur, 1, 63, 3.2 na vṛddhimagamallokastadā maithunayogataḥ //
LiPur, 1, 63, 7.1 adyāpi na nivartante samudrādiva sindhavaḥ /
LiPur, 1, 63, 73.1 brahmarṣervacanāttasya papāta na vibhurdivaḥ /
LiPur, 1, 64, 7.1 na taṃ vināhaṃ jīviṣye iti niścitya duḥkhitaḥ //
LiPur, 1, 64, 12.1 na tyājyaṃ tava viprendra dehametatsuśobhanam /
LiPur, 1, 64, 27.1 tavāntikaṃ gamiṣyāmi tava mātrā na saṃśayaḥ /
LiPur, 1, 64, 36.1 priyaduḥkhamahaṃ prāptā hyasatī nātra saṃśayaḥ /
LiPur, 1, 64, 39.2 ete na bāndhavāḥ strīṇāṃ bhartā bandhuḥ parā gatiḥ //
LiPur, 1, 64, 62.2 amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate /
LiPur, 1, 64, 64.2 na kiṃcid abravīt putraṃ śubhaṃ vā yadi vetarat //
LiPur, 1, 64, 72.2 tathāpi śṛṇu lokasya kṣayaṃ kartuṃ na cārhasi //
LiPur, 1, 64, 109.1 rākṣasā nāparādhyanti pitus te vihitaṃ tathā /
LiPur, 1, 64, 109.2 mūḍhānāmeva bhavati krodho buddhimatāṃ na hi //
LiPur, 1, 64, 116.2 saṃtatermama na chedaḥ kruddhenāpi yataḥ kṛtaḥ //
LiPur, 1, 65, 6.2 pūrvo manurna cakṣāma yamastu krodhamūrchitaḥ //
LiPur, 1, 65, 29.1 kanyābhāvācca sudyumno naiva bhāgamavāptavān /
LiPur, 1, 66, 74.1 paurajānapadaistyakto na lebhe śarma karhicit /
LiPur, 1, 66, 74.2 tataḥ sa duḥkhasaṃtapto na lebhe saṃvidaṃ kvacit //
LiPur, 1, 67, 1.3 jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathañcana //
LiPur, 1, 67, 2.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
LiPur, 1, 67, 2.2 pratikūlamatiścaiva na sa putraḥ satāṃ mataḥ //
LiPur, 1, 67, 10.1 varadānena śukrasya na śakyaṃ kartumanyathā /
LiPur, 1, 67, 16.1 tābhir eva naraḥ śrīmānnānyathā karmakoṭikṛt /
LiPur, 1, 67, 16.2 na jātu kāmaḥ kāmānāmupabhogena śāmyati //
LiPur, 1, 67, 18.1 nālamekasya tatsarvamiti matvā śamaṃ vrajet /
LiPur, 1, 67, 18.2 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam //
LiPur, 1, 67, 19.2 yadā parānna bibheti pare cāsmānna bibhyati //
LiPur, 1, 67, 19.2 yadā parānna bibheti pare cāsmānna bibhyati //
LiPur, 1, 67, 20.1 yadā na nindenna dveṣṭi brahma sampadyate tadā /
LiPur, 1, 67, 20.1 yadā na nindenna dveṣṭi brahma sampadyate tadā /
LiPur, 1, 67, 22.2 jīryanti dehinaḥ sarve svabhāvādeva nānyathā //
LiPur, 1, 67, 23.1 jīvitāśā dhanāśā ca jīryato'pi na jīryate /
LiPur, 1, 67, 24.1 tṛṣṇākṣayasukhasyaitatkalāṃ nārhati ṣoḍaśīm /
LiPur, 1, 69, 19.2 nāsti vyādhibhayaṃ tatra nāvṛṣṭibhayamapyuta //
LiPur, 1, 69, 19.2 nāsti vyādhibhayaṃ tatra nāvṛṣṭibhayamapyuta //
LiPur, 1, 69, 21.2 vasantī na ca saṃjajñe garbhasthā tāṃ pitābravīt //
LiPur, 1, 69, 58.1 mṛtyur eva na saṃdeha iti vāṇī purātanī /
LiPur, 1, 69, 94.2 sa yāti vaiṣṇavaṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 70, 1.2 ādisargastvayā sūta sūcito na prakāśitaḥ /
LiPur, 1, 70, 68.2 nāhastu vidyate tasya na rātririti dhārayet //
LiPur, 1, 70, 68.2 nāhastu vidyate tasya na rātririti dhārayet //
LiPur, 1, 70, 80.2 kṣaṇaṃ viyogo na hyeṣāṃ na tyajanti parasparam //
LiPur, 1, 70, 80.2 kṣaṇaṃ viyogo na hyeṣāṃ na tyajanti parasparam //
LiPur, 1, 70, 107.2 na śakyaḥ parisaṃkhyātumapi varṣaśatairapi //
LiPur, 1, 70, 115.2 śāntatāraikanīre 'smin na prājñāyata kiṃcana //
LiPur, 1, 70, 131.1 tatsamā hyurudehatvānna mahī yāti saṃplavam /
LiPur, 1, 70, 257.1 na caikaṃ na pṛthagbhāvamadhikaṃ na tato viduḥ /
LiPur, 1, 70, 257.1 na caikaṃ na pṛthagbhāvamadhikaṃ na tato viduḥ /
LiPur, 1, 70, 257.1 na caikaṃ na pṛthagbhāvamadhikaṃ na tato viduḥ /
LiPur, 1, 70, 257.2 etadevaṃ ca naikaṃ ca nāmabhedena nāpyubhe //
LiPur, 1, 70, 257.2 etadevaṃ ca naikaṃ ca nāmabhedena nāpyubhe //
LiPur, 1, 70, 262.1 yadāsya tāḥ prajāḥ sṛṣṭā na vyavardhanta sattamāḥ /
LiPur, 1, 70, 303.1 naiṣāṃ bhāryāstu putrāś ca sarve hyete parigrahāḥ /
LiPur, 1, 70, 305.1 nādhikānna ca hīnāṃstānmānasānātmanaḥ samān /
LiPur, 1, 70, 305.1 nādhikānna ca hīnāṃstānmānasānātmanaḥ samān /
LiPur, 1, 70, 315.2 sraṣṭavyā nātmanastulyāḥ prajā deva namo'stu te //
LiPur, 1, 70, 316.2 nārapsyante hi karmāṇi prajāvagatamṛtyavaḥ //
LiPur, 1, 70, 317.1 evamukto 'bravīdenaṃ nāhaṃ mṛtyujarānvitāḥ /
LiPur, 1, 70, 324.1 tataḥ prabhṛti deveśo na cāsūyata vai prajāḥ /
LiPur, 1, 70, 341.2 ye paṭhanti narāsteṣāṃ vidyate na ca pātakam //
LiPur, 1, 71, 5.1 viṣṇunotpāditairbhūtairna dagdhaṃ tatpuratrayam /
LiPur, 1, 71, 13.1 nāsti sarvāmaratvaṃ vai nivartadhvam ato'surāḥ /
LiPur, 1, 71, 47.2 yajedyadi mahādevam apāpo nātra saṃśayaḥ //
LiPur, 1, 71, 48.1 apāpā naiva hantavyāḥ pāpā eva na saṃśayaḥ /
LiPur, 1, 71, 48.1 apāpā naiva hantavyāḥ pāpā eva na saṃśayaḥ /
LiPur, 1, 71, 49.2 tasmānna vadhyā rudrasya prabhāvāt parameṣṭhinaḥ //
LiPur, 1, 71, 66.2 pāpaṃ vicārato nāsti dharmiṣṭhānāṃ na saṃśayaḥ //
LiPur, 1, 71, 66.2 pāpaṃ vicārato nāsti dharmiṣṭhānāṃ na saṃśayaḥ //
LiPur, 1, 71, 67.1 tasmāddaityā na vadhyāste bhūtaiścopasadodbhavaiḥ /
LiPur, 1, 71, 69.1 tasmādavadhyatāṃ prāptā nānyathā dvijapuṅgavāḥ /
LiPur, 1, 71, 76.2 ihaiva svarganarakaṃ pratyayaṃ nānyathā punaḥ //
LiPur, 1, 71, 78.2 dharmās tathā praṇaśyantu śrautasmārtā na saṃśayaḥ //
LiPur, 1, 71, 86.1 bhartā eva na saṃdehas tathāpy āsahamāyayā /
LiPur, 1, 71, 113.1 pāhi nānyā gatiḥ śaṃbho vinihatyāsurottamān /
LiPur, 1, 71, 129.1 na yayau tṛptimīśānaḥ pibanskandānanāmṛtam /
LiPur, 1, 71, 129.2 na sasmāra ca tāndevāndaityaśastranipīḍitān //
LiPur, 1, 71, 137.2 pūjāphalamimaṃ teṣāmityanye neti cāpare //
LiPur, 1, 71, 141.1 abhāgyānna samāptaṃ tu kāryamityapare dvijāḥ /
LiPur, 1, 72, 35.2 kalpayitvaiva vadhyāste nānyathā naiva sattamāḥ //
LiPur, 1, 72, 35.2 kalpayitvaiva vadhyāste nānyathā naiva sattamāḥ //
LiPur, 1, 72, 40.1 mokṣyanti te na saṃdehaḥ paśutvāt surasattamāḥ /
LiPur, 1, 72, 44.1 tatkṛtvā na ca pāpīyāniti śāstrasya niścayaḥ /
LiPur, 1, 72, 109.2 yāvanna yānti deveśa viyogaṃ tāvadeva tu //
LiPur, 1, 72, 117.2 na kiṃcid abruvan devāḥ sendropendrā gaṇeśvarāḥ //
LiPur, 1, 72, 155.2 anekayatnaiś ca mayātha tubhyaṃ na dṛṣṭaṃ phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ //
LiPur, 1, 72, 155.2 anekayatnaiś ca mayātha tubhyaṃ na dṛṣṭaṃ phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ //
LiPur, 1, 72, 164.1 svapne dṛṣṭaṃ yatpadārthaṃ hyalakṣyaṃ dṛṣṭaṃ nūnaṃ bhāti manye na cāpi /
LiPur, 1, 72, 183.1 sarvarogairna bādhyeta āpado na spṛśanti tam /
LiPur, 1, 72, 183.1 sarvarogairna bādhyeta āpado na spṛśanti tam /
LiPur, 1, 73, 9.1 arcayitvā liṅgamūrti saṃsiddhā nātra saṃśayaḥ /
LiPur, 1, 73, 20.1 paśavo naiva jāyante varṣamātreṇa devatāḥ /
LiPur, 1, 73, 22.1 munīnāṃ ca na saṃdehas tasmāt sampūjayecchivam /
LiPur, 1, 73, 23.1 yatkṣaṇaṃ vā muhūrtaṃ vā śivamekaṃ na cintayet /
LiPur, 1, 73, 24.1 bhavasaṃsmaraṇodyuktā na te duḥkhasya bhājanam /
LiPur, 1, 73, 27.1 yajedekaṃ virūpākṣaṃ na pāpaiḥ sa pralipyate /
LiPur, 1, 74, 12.2 śivaliṅgaṃ samabhyarcya sthitamatra na saṃśayaḥ //
LiPur, 1, 74, 28.1 nṛṇāṃ tanuṃ samāsthāya sthito rudro na saṃśayaḥ /
LiPur, 1, 74, 29.2 śakyate naiva viprendrās tasmād vai sthāpayet tathā //
LiPur, 1, 75, 3.2 tajjñānaṃ bhrāntirahitamityanye neti cāpare //
LiPur, 1, 75, 12.2 puṃsāṃ tu puruṣaḥ śrīmān jñānagamyo na cānyathā //
LiPur, 1, 75, 14.2 dhyānayajñātparo nāsti dhyānaṃ jñānasya sādhanam //
LiPur, 1, 75, 16.1 nāsti vijñānināṃ śaucaṃ prāyaścittādi codanā /
LiPur, 1, 75, 17.1 nāsti kriyā ca lokeṣu sukhaṃ duḥkhaṃ vicārataḥ /
LiPur, 1, 75, 20.2 asatāṃ bhāvanārthāya nānyathā sthūlavigrahaḥ //
LiPur, 1, 75, 21.2 asau mūḍho bahiḥ sarvaṃ kalpayitvaiva nānyathā //
LiPur, 1, 75, 23.1 artho vicārato nāstītyanye tattvārthavedinaḥ /
LiPur, 1, 75, 28.2 duḥkhī ca bhogaṃ duḥkhaṃ ca nānubhūtaṃ vicārataḥ //
LiPur, 1, 75, 31.2 tṛtīyaṃ sakalaṃ caiva nānyatheti dvijottamāḥ //
LiPur, 1, 75, 39.2 te yānti cainaṃ na ca yogino 'nye tayā ca devyā puruṣaṃ purāṇam //
LiPur, 1, 76, 47.2 prayāti śivasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 76, 54.1 krīḍate nātra saṃdeho dvitīya iva śaṅkaraḥ /
LiPur, 1, 77, 3.3 bādhyate jñānayuktaścenna ca tasya gṛhaistu kim //
LiPur, 1, 77, 12.2 sa yatphalamavāpnoti na tat sarvair mahāmakhaiḥ //
LiPur, 1, 77, 24.1 na tasya śakyate vaktuṃ puṇyaṃ śatayugairapi /
LiPur, 1, 77, 26.1 karturapyadhikaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 77, 27.1 yaḥ sa yāti na saṃdehaḥ svargalokaṃ sabāndhavaḥ /
LiPur, 1, 77, 41.1 vārāṇasyāṃ mṛto janturna jātu jantutāṃ vrajet /
LiPur, 1, 77, 45.1 svayaṃbhūte tathā deve nātra kāryā vicāraṇā /
LiPur, 1, 77, 48.1 sa yāti śivatāṃ caiva nātra kāryā vicāraṇā /
LiPur, 1, 77, 54.1 brahmahatyādibhiḥ pāpairmucyate nātra saṃśayaḥ /
LiPur, 1, 77, 56.1 gaṅgāsnānasamaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 77, 58.1 śivasāyujyamāpnoti nātra kāryā vicāraṇā /
LiPur, 1, 77, 74.1 pūrvoktamakhilaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 78, 1.3 śivakṣetre muniśreṣṭhā nānyathā siddhiriṣyate //
LiPur, 1, 78, 15.2 vihitāvihitaṃ nāsti yogināṃ brahmavādinām //
LiPur, 1, 78, 16.1 yatastasmānna hantavyā niṣiddhānāṃ niṣevaṇāt /
LiPur, 1, 78, 17.1 na hantavyāḥ sadā pūjyāḥ pāpakarmaratā api /
LiPur, 1, 78, 18.2 striyaḥ sarvā na hantavyāḥ pāpakarmaratā api //
LiPur, 1, 78, 19.1 na yajñārthaṃ striyo grāhyāḥ sarvaiḥ sarvatra sarvadā /
LiPur, 1, 78, 20.2 na hantavyāḥ sadā martyaiḥ śivavacchaṅkayā tathā //
LiPur, 1, 78, 21.2 pāṣaṇḍina iti khyātā na saṃbhāṣyā dvijātibhiḥ //
LiPur, 1, 78, 22.1 na spṛṣṭavyā na draṣṭavyā dṛṣṭvā bhānuṃ samīkṣate /
LiPur, 1, 78, 22.1 na spṛṣṭavyā na draṣṭavyā dṛṣṭvā bhānuṃ samīkṣate /
LiPur, 1, 78, 26.2 sakṛtprasaṃgādyatitāpasānāṃ teṣāṃ na dūraḥ parameśalokaḥ //
LiPur, 1, 79, 2.2 na paśyanti surāścāpi kathaṃ devaṃ yajanti te //
LiPur, 1, 79, 26.2 dṛṣṭvā prayāti vai martyo brahmalokaṃ na saṃśayaḥ //
LiPur, 1, 80, 49.2 vratenānena bhūteśa paśutvaṃ naiva vidyate //
LiPur, 1, 81, 30.2 tasmātsarvaprayatnena śrīpattraṃ na tyajedbudhaḥ //
LiPur, 1, 81, 50.2 gatvā śivapuraṃ divyaṃ nehāyāti kadācana //
LiPur, 1, 81, 51.2 śivalokamavāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 82, 116.1 tasya rogā na bādhante vātapittādisaṃbhavāḥ /
LiPur, 1, 82, 116.2 nākāle maraṇaṃ tasya na sarpairapi daśyate //
LiPur, 1, 82, 116.2 nākāle maraṇaṃ tasya na sarpairapi daśyate //
LiPur, 1, 83, 9.2 sa yāti śāṅkaraṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 83, 26.2 sa yāti candrasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 83, 48.2 sūryasāyujyamāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 84, 7.1 varṣamekaṃ na bhuñjati kanyā vā vidhavāpi vā /
LiPur, 1, 84, 13.2 tatsarvaṃ śūladānena bhindyānnārī na saṃśayaḥ //
LiPur, 1, 84, 18.1 labhate nātra saṃdehaḥ satyaṃ satyaṃ vadāmyaham /
LiPur, 1, 84, 25.2 sā ca sārdhaṃ bhavānyā vai modate nātra saṃśayaḥ //
LiPur, 1, 84, 28.1 sā ca devyā mahābhāgā modate nātra saṃśayaḥ /
LiPur, 1, 84, 30.1 sā ca sārdhaṃ mahādevyā modate nātra saṃśayaḥ /
LiPur, 1, 84, 46.1 bhavānyāścaiva sāyujyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 84, 65.2 ciraṃ sāyujyam āpnoti mahādevyā na saṃśayaḥ //
LiPur, 1, 84, 72.2 nārī devyā na saṃdehaḥ śivena paribhāṣitam //
LiPur, 1, 85, 2.1 japādeva na saṃdeho vratānāṃ vai viśeṣataḥ /
LiPur, 1, 85, 2.2 samāptirnānyathā tasmājjapetpañcākṣarīṃ śubhām //
LiPur, 1, 85, 6.3 na śakyaṃ kathituṃ devi tasmāt saṃkṣepataḥ śṛṇu //
LiPur, 1, 85, 8.2 eko'haṃ saṃsthito devi na dvitīyo'sti kutracit //
LiPur, 1, 85, 9.2 te nāśaṃ naiva samprāptā macchaktyā hyanupālitāḥ //
LiPur, 1, 85, 44.2 tvadīyaṃ devi mantrāṇāṃ śaktibhūtaṃ na saṃśayaḥ //
LiPur, 1, 85, 56.1 yatīnāṃ saṃhṛtir nyāsaḥ siddhir bhavati nānyathā /
LiPur, 1, 85, 90.1 vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ /
LiPur, 1, 85, 101.2 tasya nāsti samo loke sa siddhaḥ siddhido vaśī //
LiPur, 1, 85, 117.1 hiṃsayā te pravartante japayajño na hiṃsayā /
LiPur, 1, 85, 118.1 sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm /
LiPur, 1, 85, 124.3 jāpinaṃ nopasarpanti bhayabhītāḥ samantataḥ //
LiPur, 1, 85, 135.2 kāmānmohādbhayāllobhātsaṃdhyāṃ nātikrameddvijaḥ //
LiPur, 1, 85, 136.2 asatyaṃ na vadet kiṃcinna satyaṃ ca parityajet //
LiPur, 1, 85, 136.2 asatyaṃ na vadet kiṃcinna satyaṃ ca parityajet //
LiPur, 1, 85, 138.2 kvaciccāpi na kurvīta vācā ca manasā tathā //
LiPur, 1, 85, 140.1 annaśuddhau sattvaśuddhirna mṛdā na jalena vai /
LiPur, 1, 85, 140.1 annaśuddhau sattvaśuddhirna mṛdā na jalena vai /
LiPur, 1, 85, 141.2 svinnānāmapi bījānāṃ punarjanma na vidyate //
LiPur, 1, 85, 143.1 asnātvā na ca bhuñjīyād ajapo 'gnim apūjya ca /
LiPur, 1, 85, 143.2 parṇapṛṣṭhe na bhuñjīyādrātrau dīpaṃ vinā tathā //
LiPur, 1, 85, 144.2 śūdraśeṣaṃ na bhuñjīyātsahānnaṃ śiśukairapi //
LiPur, 1, 85, 146.1 āsyena na pibettoyaṃ tiṣṭhannañjalināpi vā /
LiPur, 1, 85, 147.1 vibhītakārkakārañjasnuhicchāyāṃ na cāśrayet /
LiPur, 1, 85, 148.1 eko na gacchedadhvānaṃ bāhubhyāṃ nottarennadīm /
LiPur, 1, 85, 148.1 eko na gacchedadhvānaṃ bāhubhyāṃ nottarennadīm /
LiPur, 1, 85, 148.2 nāvaroheta kūpādiṃ nāroheduccapādapān //
LiPur, 1, 85, 148.2 nāvaroheta kūpādiṃ nāroheduccapādapān //
LiPur, 1, 85, 149.2 na kuryādiha kāryāṇi japakarma śubhāni vā //
LiPur, 1, 85, 150.1 agnau na tāpayetpādau hastaṃ padbhyāṃ na saṃspṛśet /
LiPur, 1, 85, 150.1 agnau na tāpayetpādau hastaṃ padbhyāṃ na saṃspṛśet /
LiPur, 1, 85, 150.2 agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet //
LiPur, 1, 85, 150.2 agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet //
LiPur, 1, 85, 151.1 na jalaṃ tāḍayetpadbhyāṃ nāṃbhasyaṅgamalaṃ tyajet /
LiPur, 1, 85, 151.1 na jalaṃ tāḍayetpadbhyāṃ nāṃbhasyaṅgamalaṃ tyajet /
LiPur, 1, 85, 155.1 taccāṇḍālasamaṃ jñeyaṃ nātra kāryā vicāraṇā /
LiPur, 1, 85, 157.1 apavitrakaro'śuddhaḥ pralapanna japet kvacit /
LiPur, 1, 85, 160.2 prasārya pādau na japetkukkuṭāsana eva ca //
LiPur, 1, 85, 161.2 raktabhūmyāṃ ca khaṭvāyāṃ na japejjāpakas tathā //
LiPur, 1, 85, 166.2 śreyo'rthī yastu gurvājñāṃ manasāpi na laṅghayet //
LiPur, 1, 85, 168.2 gurordevasamakṣaṃ vā na yatheṣṭāsano bhavet //
LiPur, 1, 85, 174.1 kurvantyanugrahaṃ tuṣṭā gurau tuṣṭe na saṃśayaḥ /
LiPur, 1, 85, 174.2 karmaṇā manasā vācā guroḥ krodhaṃ na kārayet //
LiPur, 1, 85, 176.1 japānyaniyamāścaiva nātra kāryā vicāraṇā /
LiPur, 1, 85, 176.2 gurorviruddhaṃ yadvākyaṃ na vadetsarvayatnataḥ //
LiPur, 1, 85, 178.1 mithyā na kārayeddevi kriyayā ca guroḥ sadā /
LiPur, 1, 85, 179.2 gurorhitaṃ priyaṃ kuryādādiṣṭo vā na vā sadā //
LiPur, 1, 85, 205.1 sarvānkāmānavāpnoti puruṣo nātra saṃśayaḥ /
LiPur, 1, 85, 207.1 teṣāmṛddhiś ca śāntiś ca bhaviṣyati na saṃśayaḥ /
LiPur, 1, 85, 212.2 pāpaśuddhirna cetpuṃsaḥ kriyāḥ sarvāścaniṣphalāḥ //
LiPur, 1, 85, 216.2 spṛṣṭamannaṃ na bhuñjīta bhuktvā cāṣṭaśataṃ japet //
LiPur, 1, 85, 217.2 pātakānāṃ tadardhaṃ syānnātra kāryā vicāraṇā //
LiPur, 1, 85, 227.1 madhyarātre ca śivayoḥ paśyatyeva na saṃśayaḥ /
LiPur, 1, 85, 228.1 hṛdayāntarbahirvāpi bhaviṣyati na saṃśayaḥ /
LiPur, 1, 86, 9.1 na viṣaṃ kālakūṭākhyaṃ saṃsāro viṣamucyate /
LiPur, 1, 86, 11.2 tadvaśādeva sarveṣāṃ dharmādharmau na saṃśayaḥ //
LiPur, 1, 86, 15.1 nanu svabhāvaḥ sarveṣāṃ kāmo dṛṣṭo na cānyathā /
LiPur, 1, 86, 20.1 prajayā karmaṇā muktirdhanena ca satāṃ na hi /
LiPur, 1, 86, 24.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
LiPur, 1, 86, 25.1 tasmādvicārato nāsti saṃyogādapi vai nṛṇām /
LiPur, 1, 86, 32.2 duḥkhameva na saṃdeho yogināṃ brahmavādinām //
LiPur, 1, 86, 35.1 na bhāvayantyatītāni hyajñāne jñānamāninaḥ /
LiPur, 1, 86, 35.2 kṣudvyādheḥ parihārārthaṃ na sukhāyānnamucyate //
LiPur, 1, 86, 36.1 yathetareṣāṃ rogāṇāmauṣadhaṃ na sukhāya tat /
LiPur, 1, 86, 37.1 duḥkhameva na saṃdeho na jānanti hyapaṇḍitāḥ /
LiPur, 1, 86, 37.1 duḥkhameva na saṃdeho na jānanti hyapaṇḍitāḥ /
LiPur, 1, 86, 42.1 yathā mṛgo mṛtyubhayasya bhīta ucchinnavāso na labheta nidrām /
LiPur, 1, 86, 42.2 evaṃ yatirdhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
LiPur, 1, 86, 46.2 āśramairna ca devaiś ca yajñaiḥ sāṃkhyairvratais tathā //
LiPur, 1, 86, 47.2 na labhante tathātmānaṃ labhante jñāninaḥ svayam //
LiPur, 1, 86, 50.2 parayā vidyayā vedyaṃ vidantyaparayā na hi //
LiPur, 1, 86, 58.2 asaṃvṛtaṃ tadātmaikaṃ parā vidyā na cānyathā //
LiPur, 1, 86, 59.1 parāpareti kathite naiveha paramārthataḥ /
LiPur, 1, 86, 60.2 matto nānyaditīkṣeta manovākpāṇibhis tathā //
LiPur, 1, 86, 61.2 sarvaṃ hyātmani saṃpaśyan na bāhye kurute manaḥ //
LiPur, 1, 86, 87.2 līyante tāni tatraiva yadanyaṃ nāsti vai dvijāḥ //
LiPur, 1, 86, 89.2 upāsyati na caiveha sarvasaukhyaṃ dvijottamāḥ //
LiPur, 1, 86, 90.2 na vaiṣa vedaśāstrāṇi sarvajño yāsyati prabhuḥ //
LiPur, 1, 86, 91.1 asyaivānnamidaṃ sarvaṃ na so'nnaṃ bhavati svayam /
LiPur, 1, 86, 91.2 svātmanā rakṣitaṃ cādyādannabhūtaṃ na kutracit //
LiPur, 1, 86, 96.1 ekatvamapi nāstyeva dvaitaṃ tatra kutastvaho /
LiPur, 1, 86, 96.2 evaṃ nāstyatha martyaṃ ca kuto 'mṛtamajodbhavaḥ //
LiPur, 1, 86, 97.1 nāntaḥprajño bahiḥprajño na cobhayagatas tathā /
LiPur, 1, 86, 97.1 nāntaḥprajño bahiḥprajño na cobhayagatas tathā /
LiPur, 1, 86, 97.2 na prajñānaghanastvevaṃ na prājño jñānapūrvakaḥ //
LiPur, 1, 86, 97.2 na prajñānaghanastvevaṃ na prājño jñānapūrvakaḥ //
LiPur, 1, 86, 98.1 viditaṃ nāsti vedyaṃ ca nirvāṇaṃ paramārthataḥ /
LiPur, 1, 86, 100.2 ajñānamitaratsarvaṃ nātra kāryā vicāraṇā //
LiPur, 1, 86, 103.1 tatkṣayāddhi bhavenmuktirnānyathā janmakoṭibhiḥ /
LiPur, 1, 86, 103.2 jñānamekaṃ vinā nāsti puṇyapāpaparikṣayaḥ //
LiPur, 1, 86, 106.1 kartavyaṃ nāsti viprendrā asti cettattvavinna ca /
LiPur, 1, 86, 106.1 kartavyaṃ nāsti viprendrā asti cettattvavinna ca /
LiPur, 1, 86, 106.2 iha loke pare cāpi kartavyaṃ nāsti tasya vai //
LiPur, 1, 86, 109.1 anyatra ramate mūḍhaḥ so 'jñānī nātra saṃśayaḥ /
LiPur, 1, 86, 110.2 ajñāne sati viprendrāḥ krodhādyā nātra saṃśayaḥ //
LiPur, 1, 86, 113.2 tatkṣayācca śarīreṇa na punaḥ samprayujyate //
LiPur, 1, 86, 114.2 evaṃ jñānaṃ vinā nāsti dhyānaṃ dhyātur dvijarṣabhāḥ //
LiPur, 1, 86, 115.1 jñānaṃ gurorhi saṃparkānna vācā paramārthataḥ /
LiPur, 1, 86, 117.1 jñānātparataraṃ nāsti sarvapāpavināśanam /
LiPur, 1, 86, 118.1 jñāninaḥ sarvapāpāni jīryante nātra saṃśayaḥ /
LiPur, 1, 86, 118.2 krīḍannapi na lipyeta pāpairnānāvidhairapi //
LiPur, 1, 86, 121.1 dvidhābhyasya ca yogīndro mucyate nātra saṃśayaḥ /
LiPur, 1, 86, 123.1 na sitaṃ vāsitaṃ pītaṃ na smared brahmavid bhavet /
LiPur, 1, 86, 123.1 na sitaṃ vāsitaṃ pītaṃ na smared brahmavid bhavet /
LiPur, 1, 86, 125.2 na budhyati tathā dhyātā sthāpya cittaṃ dvijottamāḥ //
LiPur, 1, 86, 126.1 na cābhimanyate yogī na paśyati samantataḥ /
LiPur, 1, 86, 126.1 na cābhimanyate yogī na paśyati samantataḥ /
LiPur, 1, 86, 126.2 na ghrāti na śṛṇotyeva līnaḥ svātmani yaḥ svayam //
LiPur, 1, 86, 126.2 na ghrāti na śṛṇotyeva līnaḥ svātmani yaḥ svayam //
LiPur, 1, 86, 127.1 na ca sparśaṃ vijānāti sa vai samarasaḥ smṛtaḥ /
LiPur, 1, 86, 138.1 na jīvaḥ prakṛtiḥ sattvaṃ rajaścātha tamaḥ punaḥ /
LiPur, 1, 86, 139.1 vyomādīni ca bhūtāni naiveha paramārthataḥ /
LiPur, 1, 86, 143.2 pratīkāraḥ samākhyāto nānyathā dvijasattamāḥ //
LiPur, 1, 86, 145.2 yogasiddhyā vimuktiḥ syātsattvaniṣṭhasya nānyathā //
LiPur, 1, 86, 156.1 na deyaṃ yasya kasyāpi śivoktaṃ munipuṅgavāḥ /
LiPur, 1, 86, 157.2 sa yāti brahmasāyujyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 87, 4.1 bandhamokṣau na caiveha mama svecchā śarīriṇaḥ /
LiPur, 1, 87, 5.2 jñānaṃ dhyānaṃ ca bandhaś ca mokṣo nāstyātmano dvijāḥ //
LiPur, 1, 87, 6.1 yadaivaṃ mayi vidvān yastasyāpi na ca sarvataḥ /
LiPur, 1, 87, 7.2 icchākhyā ca tathā hyājñā dve vidye na ca saṃśayaḥ //
LiPur, 1, 87, 8.1 na hyeṣā prakṛtirjaivī vikṛtiś ca vicārataḥ /
LiPur, 1, 87, 8.2 vikāro naiva māyaiṣā sadasadvyaktivarjitā //
LiPur, 1, 87, 13.2 umāśaṅkarayorbhedo nāstyeva paramārthataḥ //
LiPur, 1, 87, 14.1 dvidhāsau rūpamāsthāya sthita eva na saṃśayaḥ /
LiPur, 1, 87, 15.1 tadā muktiḥ kṣaṇādeva nānyathā karmakoṭibhiḥ /
LiPur, 1, 87, 16.1 prasādena kṣaṇānmuktiḥ pratijñaiṣā na saṃśayaḥ /
LiPur, 1, 87, 18.1 prasādāddevadevasya nātra kāryā vicāraṇā /
LiPur, 1, 88, 7.2 tasyāṇimādayo viprā nānyathā karmakoṭibhiḥ //
LiPur, 1, 88, 22.1 icchayā tasya rūpāṇi bhavanti na bhavanti ca /
LiPur, 1, 88, 23.2 pravartante 'sya cecchāto na bhavanti yathecchayā //
LiPur, 1, 88, 24.1 na jāyate na mriyate chidyate na ca bhidyate /
LiPur, 1, 88, 24.1 na jāyate na mriyate chidyate na ca bhidyate /
LiPur, 1, 88, 24.1 na jāyate na mriyate chidyate na ca bhidyate /
LiPur, 1, 88, 24.2 na dahyate na muhyeta līyate na ca lipyate //
LiPur, 1, 88, 24.2 na dahyate na muhyeta līyate na ca lipyate //
LiPur, 1, 88, 24.2 na dahyate na muhyeta līyate na ca lipyate //
LiPur, 1, 88, 25.1 na kṣīyate na kṣarati khidyate na kadācana /
LiPur, 1, 88, 25.1 na kṣīyate na kṣarati khidyate na kadācana /
LiPur, 1, 88, 25.1 na kṣīyate na kṣarati khidyate na kadācana /
LiPur, 1, 88, 25.2 kriyate vā na sarvatra tathā vikriyate na ca //
LiPur, 1, 88, 25.2 kriyate vā na sarvatra tathā vikriyate na ca //
LiPur, 1, 88, 27.1 sa bhuṅkte viṣayāṃścaiva viṣayairna ca yujyate /
LiPur, 1, 88, 36.1 na tu cyāvayituṃ śakyo manvantaraśatairapi /
LiPur, 1, 88, 38.1 gobhir mahīṃ saṃpatate patatriṇo naivaṃ bhūyo janayatyevameva /
LiPur, 1, 88, 39.1 yogena paśyenna ca cakṣuṣā punarnirindriyaṃ puruṣaṃ rukmavarṇam /
LiPur, 1, 88, 41.1 paśyatyacakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhir asti /
LiPur, 1, 88, 41.1 paśyatyacakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhir asti /
LiPur, 1, 88, 41.2 sa veda sarvaṃ na ca sarvavedyaṃ tamāhuragryaṃ puruṣaṃ mahāntam //
LiPur, 1, 88, 44.2 puruṣaṃ sarvabhūtānāṃ taṃ vidvānna vimuhyati //
LiPur, 1, 88, 45.2 sarvātmānaṃ paraṃ brahma tadvai dhyātā na muhyati //
LiPur, 1, 88, 51.2 yāvaddhi vaiṣṇavo vāyurjātamātraṃ na saṃspṛśet //
LiPur, 1, 88, 63.1 na hyenaṃ prasthitaṃ kaścid gacchantam anugacchati /
LiPur, 1, 88, 68.1 sarīsṛpatvādgacchedvai sthāvaratvaṃ na saṃśayaḥ /
LiPur, 1, 89, 3.2 yastatrāthāpramattaḥ syātsa munirnāvasīdati //
LiPur, 1, 89, 10.2 tridhā pradakṣiṇīkṛtya śudhyate nātra saṃśayaḥ //
LiPur, 1, 89, 11.1 ātithyaśrāddhayajñeṣu na gacchedyogavitkvacit /
LiPur, 1, 89, 12.2 carettu matimān bhaikṣyaṃ na tu teṣveva nityaśaḥ //
LiPur, 1, 89, 21.2 sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm //
LiPur, 1, 89, 35.2 ājñābhaṅgaṃ na kurvīta yadīcchet siddhim uttamām //
LiPur, 1, 89, 39.1 na vadetsarvayatnena aniṣṭaṃ na smaretsadā /
LiPur, 1, 89, 39.1 na vadetsarvayatnena aniṣṭaṃ na smaretsadā /
LiPur, 1, 89, 40.2 yajñopakaraṇāṅgaṃ ca na spṛśed vai padena ca //
LiPur, 1, 89, 41.1 devadrohaṃ gurudrohaṃ na kuryātsarvayatnataḥ /
LiPur, 1, 89, 46.2 śatamaṣṭottaraṃ japtvā mucyate nātra saṃśayaḥ //
LiPur, 1, 89, 47.2 smaraṇācchuddhimāpnoti nātra kāryā vicāraṇā //
LiPur, 1, 89, 48.1 naivamātmavidāmasti prāyaścittāni codanā /
LiPur, 1, 89, 49.2 śuddhānāṃ śodhanaṃ nāsti viśuddhā brahmavidyayā //
LiPur, 1, 89, 53.2 vastraśaucavihīnātmā hyaśucirnātra saṃśayaḥ //
LiPur, 1, 89, 73.2 te pārthivaiḥ samā jñeyā na tairaprayato bhavet //
LiPur, 1, 89, 75.2 rajasvalāṃ sūtikāṃ ca na spṛśedantyajāmapi //
LiPur, 1, 89, 76.2 saṃspṛśenna rajastāsāṃ spṛṣṭvā snātvaiva śudhyati //
LiPur, 1, 89, 77.1 naivāśaucaṃ yatīnāṃ ca vanasthabrahmacāriṇām /
LiPur, 1, 89, 78.1 tataḥ kāryavirodhāddhi nṛpāṇāṃ nānyathā bhavet /
LiPur, 1, 89, 79.1 asaṃcayād dvijānāṃ ca snānamātreṇa nānyathā /
LiPur, 1, 89, 81.1 sūtakaṃ pretakaṃ nāsti tryahād ūrdhvam amutra vai /
LiPur, 1, 89, 91.2 nābhiṣiktasya cāśaucaṃ saṃpramādeṣu vai raṇe //
LiPur, 1, 89, 93.1 aśaucaṃ cānupūrvyeṇa yatīnāṃ naiva vidyate /
LiPur, 1, 89, 95.2 bhārate dakṣiṇe varṣe vyavasthā netareṣvatha //
LiPur, 1, 89, 100.1 tasmātsarvaprayatnena na saṃbhāṣyā rajasvalā /
LiPur, 1, 89, 107.2 snātvānyapuruṣaṃ nārī na spṛśettu rajasvalā //
LiPur, 1, 89, 109.1 caturthyāṃ strī na gamyā tu gato'lpāyuḥ prasūyate /
LiPur, 1, 89, 117.1 janayatyaṅganā yasmānna gacchetsarvayatnataḥ /
LiPur, 1, 90, 4.2 na hi yogātparaṃ kiṃcin narāṇāṃ dṛśyate śubham //
LiPur, 1, 90, 9.2 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ //
LiPur, 1, 90, 10.1 tathāpi na ca kartavyaṃ prasaṃgo hyeṣa dāruṇaḥ /
LiPur, 1, 90, 11.1 asadvādo na kartavyo yatinā dharmalipsunā /
LiPur, 1, 90, 11.2 paramāpadgatenāpi na kāryaṃ steyamapyuta //
LiPur, 1, 90, 12.1 steyādabhyadhikaḥ kaścinnāstyadharma iti śrutiḥ /
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 91, 2.2 yo na paśyenna jīvetsa naraḥ saṃvatsarātparam //
LiPur, 1, 91, 2.2 yo na paśyenna jīvetsa naraḥ saṃvatsarātparam //
LiPur, 1, 91, 3.2 yaḥ paśyati na jīvedvai māsādekādaśātparam //
LiPur, 1, 91, 4.2 pratyakṣamathavā svapne daśamāsānna jīvati //
LiPur, 1, 91, 8.2 kravyādo vā khago yasya ṣaṇmāsān nātivartate //
LiPur, 1, 91, 11.1 apsu vā yadi vādarśe yo hyātmānaṃ na paśyati /
LiPur, 1, 91, 11.2 aśiraskaṃ tathā paśyen māsād ūrdhvaṃ na jīvati //
LiPur, 1, 91, 12.2 mṛtyurhyupāgatastasya ardhamāsānna jīvati //
LiPur, 1, 91, 13.2 dhūmaṃ vā mastakātpaśyeddaśāhānna sa jīvati //
LiPur, 1, 91, 14.2 adbhiḥ spṛṣṭo na hṛṣyeta tasya mṛtyurupasthitaḥ //
LiPur, 1, 91, 16.2 yaṃ nayeddakṣiṇāmāśāṃ svapne so'pi na jīvati //
LiPur, 1, 91, 18.2 dṛṣṭvā tu tādṛśaṃ svapnaṃ sadya eva na jīvati //
LiPur, 1, 91, 19.2 paśyedyo daśarātraṃ tu na sa jīvati tādṛśaḥ //
LiPur, 1, 91, 20.2 pāṣāṇaistāḍyate svapne yaḥ sadyo na sa jīvati //
LiPur, 1, 91, 23.2 dīpagandhaṃ ca nāghrāti vidyānmṛtyum upasthitam //
LiPur, 1, 91, 24.2 paranetreṣu cātmānaṃ na paśyenna sa jīvati //
LiPur, 1, 91, 24.2 paranetreṣu cātmānaṃ na paśyenna sa jīvati //
LiPur, 1, 91, 29.2 yasya so'pi na jīvettu dakṣiṇābhimukho gataḥ //
LiPur, 1, 91, 30.2 ghoṣaṃ na śṛṇuyātkarṇe jyotir netre na paśyati //
LiPur, 1, 91, 30.2 ghoṣaṃ na śṛṇuyātkarṇe jyotir netre na paśyati //
LiPur, 1, 91, 31.2 na cottiṣṭhati yaḥ śvabhrāttadantaṃ tasya jīvitam //
LiPur, 1, 91, 32.1 ūrdhvā ca dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivartamānā /
LiPur, 1, 91, 33.2 hantāraṃ na ca paśyecca sa gatāyurna jīvati //
LiPur, 1, 91, 33.2 hantāraṃ na ca paśyecca sa gatāyurna jīvati //
LiPur, 1, 91, 34.2 smṛtiṃ nopalabheccāpi tadantaṃ tasya jīvitam //
LiPur, 1, 91, 39.1 samakāyaśirogrīvo dhārayan nāvalokayet /
LiPur, 1, 91, 39.2 yathā dīpo nivātastho neṅgate sopamā smṛtā //
LiPur, 1, 91, 62.1 na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ /
LiPur, 1, 91, 62.1 na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ /
LiPur, 1, 91, 66.2 ātmānaṃ jānate ye tu śucayaste na saṃśayaḥ //
LiPur, 1, 91, 70.2 anyadevanamaskārānna tatphalamavāpnuyāt //
LiPur, 1, 91, 75.1 sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā /
LiPur, 1, 92, 4.2 śakyate naiva viprendrā varṣakoṭiśatairapi //
LiPur, 1, 92, 43.1 yathā mokṣamavāpnoti anyatra na tathā kvacit /
LiPur, 1, 92, 45.2 vimuktaṃ na mayā yasmānmokṣyate vā kadācana //
LiPur, 1, 92, 47.1 snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ /
LiPur, 1, 92, 49.2 kṣetratīrthopaniṣadaṃ na vidurbudhasattamāḥ //
LiPur, 1, 92, 51.2 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā //
LiPur, 1, 92, 63.2 iha kṣetre mṛtaḥ so'pi saṃsāre na punarbhavet //
LiPur, 1, 92, 66.1 janmāntarasahasreṣu yaṃ na yogī samāpnuyāt /
LiPur, 1, 92, 68.2 na durgatimavāpnoti kalmaṣaiś ca vimucyate //
LiPur, 1, 92, 78.2 prāṇān iha narastyaktvā na punarjāyate kvacit //
LiPur, 1, 92, 81.1 na punardurgatiṃ yāti dṛṣṭvainaṃ vyāghramīśvaram /
LiPur, 1, 92, 86.2 dṛṣṭvaitanmanujo devi na durgatimato vrajet //
LiPur, 1, 92, 92.2 dṛṣṭvainaṃ madhyameśānaṃ janma prati na śocati //
LiPur, 1, 92, 94.2 mṛtaś ca na punarjantuḥ saṃsārī tu bhavennaraḥ //
LiPur, 1, 92, 104.2 kadācinna mayā muktamavimuktaṃ tato 'bhavat //
LiPur, 1, 92, 108.1 dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare /
LiPur, 1, 92, 114.2 na śaśāka punardraṣṭuṃ hṛṣṭaromā girīndrajā //
LiPur, 1, 92, 169.1 mucyate nātra saṃdeho hyavimukte yathā śubham /
LiPur, 1, 92, 175.2 anyānyapi ca puṣpāṇi bilvapatraṃ na saṃtyajet //
LiPur, 1, 92, 177.2 vittahīnasya viprasya nātra kāryā vicāraṇā //
LiPur, 1, 92, 181.1 kṛtaṃ vā na kṛtaṃ vāpi kṣantumarhasi śaṅkara /
LiPur, 1, 92, 183.2 tathaiva mama sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 1, 92, 184.2 ye na kurvanti te bhaktā na bhavanti na saṃśayaḥ //
LiPur, 1, 92, 184.2 ye na kurvanti te bhaktā na bhavanti na saṃśayaḥ //
LiPur, 1, 92, 184.2 ye na kurvanti te bhaktā na bhavanti na saṃśayaḥ //
LiPur, 1, 93, 17.1 tasmādetanmayā labdhamanyathā nopapadyate /
LiPur, 1, 94, 31.2 vibhuraṅgavibhāgena bhūṣito na yadi prabhuḥ //
LiPur, 1, 95, 6.2 na māṃ jānāsi durbuddhe sarvadaityāmareśvaram //
LiPur, 1, 95, 26.2 na dṛṣṭaṃ yattvadanyaṃ hi bhavān sarvaṃ carācaram //
LiPur, 1, 95, 30.1 na jagāma dvijāḥ śāntiṃ mānayanyonimātmanaḥ /
LiPur, 1, 95, 57.1 unmīlayet tvayi brahman vināśo'sti na te śiva /
LiPur, 1, 96, 13.2 sāntvayan bodhayādau taṃ tena kiṃ nopaśāmyati //
LiPur, 1, 96, 22.2 nādhikastvatsamo'pyasti hare śivaparāyaṇa //
LiPur, 1, 96, 27.1 saṃhartur na hi saṃhāraḥ svato vā parato'pi vā /
LiPur, 1, 96, 27.2 śāsitaṃ mama sarvatra śāstā ko'pi na vidyate //
LiPur, 1, 96, 32.2 ahaṃ niyantā sarvasya matparaṃ nāsti daivatam //
LiPur, 1, 96, 37.2 kiṃ na jānāsi viśveśaṃ saṃhartāraṃ pinākinam /
LiPur, 1, 96, 42.1 tallalāṭādabhūcchaṃbhoḥ sṛṣṭyarthaṃ tanna dūṣaṇam /
LiPur, 1, 96, 45.2 na tvaṃ sraṣṭā na saṃhartā na svatantro hi kutracit //
LiPur, 1, 96, 45.2 na tvaṃ sraṣṭā na saṃhartā na svatantro hi kutracit //
LiPur, 1, 96, 45.2 na tvaṃ sraṣṭā na saṃhartā na svatantro hi kutracit //
LiPur, 1, 96, 47.1 harahāralatāmadhye mugdha kasmānna budhyase /
LiPur, 1, 96, 54.2 tattejaso'pi māhātmyaṃ yuvāṃ draṣṭuṃ na hi kṣamau //
LiPur, 1, 96, 58.2 śāstāśeṣasya jagato na tvaṃ naivacaturmukhaḥ //
LiPur, 1, 96, 58.2 śāstāśeṣasya jagato na tvaṃ naivacaturmukhaḥ //
LiPur, 1, 96, 63.1 na taddhiraṇmayaṃ saumyaṃ na sauraṃ nāgnisaṃbhavam /
LiPur, 1, 96, 63.1 na taddhiraṇmayaṃ saumyaṃ na sauraṃ nāgnisaṃbhavam /
LiPur, 1, 96, 63.1 na taddhiraṇmayaṃ saumyaṃ na sauraṃ nāgnisaṃbhavam /
LiPur, 1, 96, 63.2 na taḍiccandrasadṛśamanaupamyaṃ maheśvaram //
LiPur, 1, 96, 102.2 na viddhi paramaṃ dhāma rūpalāvaṇyavarṇane //
LiPur, 1, 96, 104.2 kadācit saṃdihen nāsmāṃs tvaccintāstamayā tathā //
LiPur, 1, 96, 105.2 abhyasaṃhara gamyaṃ te na nītavyaṃ parāparā //
LiPur, 1, 96, 109.1 brahmā ca indro viṣṇuś ca yamādyā na surāsurān /
LiPur, 1, 96, 112.1 eka eva tadā viṣṇuḥ śivalīno na cānyathā /
LiPur, 1, 97, 18.2 balavān yadi coddhartuṃ tiṣṭha yoddhuṃ na cānyathā //
LiPur, 1, 97, 24.2 na sehire yathā nāgā gandhaṃ pakṣipateriva //
LiPur, 1, 97, 25.1 na labdhvā divi bhūmau ca bāhavo mama śaṅkara /
LiPur, 1, 97, 31.2 māṃ na jānāsi daityendraṃ jalandharamumāpate //
LiPur, 1, 97, 34.2 yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo'tra //
LiPur, 1, 97, 34.2 yattasmādbhayamihanāsti yoddhum īśa vāñchaiṣā vipulatarā na saṃśayo'tra //
LiPur, 1, 97, 36.2 na cacāla na sasmāra nihatānbāndhavānyudhi //
LiPur, 1, 97, 36.2 na cacāla na sasmāra nihatānbāndhavānyudhi //
LiPur, 1, 98, 16.1 tasmāttena nihantavyā nānyaiḥ śastraśatairapi /
LiPur, 1, 98, 46.1 śākho viśākho gośākhaḥ śivo naikaḥ kratuḥ samaḥ /
LiPur, 1, 98, 143.1 akaṃpito guṇagrāhī naikātmā naikakarmakṛt /
LiPur, 1, 98, 143.1 akaṃpito guṇagrāhī naikātmā naikakarmakṛt /
LiPur, 1, 98, 175.1 kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana /
LiPur, 1, 98, 181.1 nānyamicchāmi bhaktānāmārtayo nāsti yatprabho /
LiPur, 1, 98, 181.1 nānyamicchāmi bhaktānāmārtayo nāsti yatprabho /
LiPur, 1, 98, 183.2 bhaviṣyasi na saṃdeho matprasādātsurottama //
LiPur, 1, 100, 10.1 agnayo naiva dīpyanti na ca dīpyati bhāskaraḥ /
LiPur, 1, 100, 10.1 agnayo naiva dīpyanti na ca dīpyati bhāskaraḥ /
LiPur, 1, 100, 10.2 grahāś ca na prakāśyante na devā na ca dānavāḥ //
LiPur, 1, 100, 10.2 grahāś ca na prakāśyante na devā na ca dānavāḥ //
LiPur, 1, 100, 10.2 grahāś ca na prakāśyante na devā na ca dānavāḥ //
LiPur, 1, 100, 30.1 vyaṣṭambhayad adīnātmā karasthaṃ na cacāla saḥ /
LiPur, 1, 101, 16.2 na śāntiṃ lebhire śūrāḥ śaraṇaṃ vā bhayārditāḥ //
LiPur, 1, 101, 21.2 viṣṇunā yodhito yuddhe tenāpi na ca sūditaḥ //
LiPur, 1, 101, 43.2 ratikāle dhruve bhadre kariṣyati na saṃśayaḥ //
LiPur, 1, 102, 7.2 varade yena sṛṣṭāsi na vinā yastvayāṃbike //
LiPur, 1, 102, 8.1 vartate nātra saṃdehastava bharttā bhaviṣyati /
LiPur, 1, 102, 16.2 duhiturdevadevena na jānannabhimantritam //
LiPur, 1, 102, 32.1 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ tathā /
LiPur, 1, 102, 32.2 vahniḥ śaktiṃ tathā kṣeptuṃ na śaśāka tathā sthitaḥ //
LiPur, 1, 102, 37.2 cakraṃ kṣeptuṃ na śaśāka bāhūṃścālayituṃ na ca //
LiPur, 1, 102, 37.2 cakraṃ kṣeptuṃ na śaśāka bāhūṃścālayituṃ na ca //
LiPur, 1, 102, 48.1 mūḍhāstha devatāḥ sarvā naiva budhyata śaṅkaram /
LiPur, 1, 103, 54.1 na tṛpyatyanavadyāṅgī sā ca devaṃ vṛṣadhvajam /
LiPur, 1, 103, 69.1 tasmāt sampūjya vidhivat kīrtayennānyathā dvijāḥ /
LiPur, 1, 103, 73.2 avimuktasya māhātmyaṃ vistarācchakyate nahi //
LiPur, 1, 103, 77.1 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā /
LiPur, 1, 103, 78.1 oṃkāreśaḥ kṛttivāsā mṛtānāṃ na punarbhavaḥ /
LiPur, 1, 105, 21.2 saṃpūjyo vandanīyaś ca bhaviṣyasi na saṃśayaḥ //
LiPur, 1, 105, 25.2 devairapi tathānyaiś ca labdhavyaṃ nāsti kutracit //
LiPur, 1, 105, 26.2 te cārcanīyāḥ śakrādyair bhaviṣyanti na saṃśayaḥ //
LiPur, 1, 105, 27.2 vighnair bādhayasi tvāṃ cennārcayanti phalārthinaḥ //
LiPur, 1, 106, 11.2 na viveda tadā brahmā devāścendrapurogamāḥ //
LiPur, 1, 107, 6.1 gavyaṃ kṣīram atisvādu nālpamuṣṇaṃ namāmyaham /
LiPur, 1, 107, 10.2 naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ //
LiPur, 1, 107, 12.2 bhāgyahīnā na paśyanti bhaktihīnāś ca ye śive //
LiPur, 1, 107, 13.2 na labhante priyāṇyeṣāṃ no tuṣyati sadā bhavaḥ //
LiPur, 1, 107, 14.1 bhavaprasādajaṃ sarvaṃ nānyadevaprasādajam /
LiPur, 1, 107, 15.1 kṣīraṃ tatra kuto 'smākaṃ mahādevo na pūjitaḥ /
LiPur, 1, 107, 16.1 tadeva labhyaṃ nānyattu viṣṇumudyamya vā prabhum /
LiPur, 1, 107, 35.1 māṃ na jānāsi devarṣe devarājānamīśvaram /
LiPur, 1, 107, 38.2 kartuṃ daityādhamaḥ kaścid dharmavighnaṃ ca nānyathā //
LiPur, 1, 107, 44.1 purā mātrā tu kathitaṃ tathyameva na saṃśayaḥ /
LiPur, 1, 107, 57.2 mātā tava mahābhāgā jaganmātā na saṃśayaḥ //
LiPur, 1, 107, 58.2 varānvaraya dāsyāmi nātra kāryā vicāraṇā //
LiPur, 1, 108, 15.2 yānti rudrapadaṃ divyaṃ nātra kāryā vicāraṇā //
LiPur, 1, 108, 19.1 etadvaḥ kathitaṃ sarvaṃ saṃkṣepānna ca saṃśayaḥ /
LiPur, 2, 1, 25.2 na jihvā me mahārājan vāṇī ca mama sarvadā //
LiPur, 2, 1, 26.1 harer anyam apindraṃ vā stauti naiva ca vakṣyati /
LiPur, 2, 1, 28.2 śrotrāṇīmāni śṛṇvanti hareranyaṃ na pārthiva //
LiPur, 2, 1, 29.1 gānakīrtiṃ vayaṃ tasya śṛṇumo 'nyāṃ na ca stutim /
LiPur, 2, 1, 30.2 na śṛṇvanti kathaṃ tasmāt gāyamāne samantataḥ //
LiPur, 2, 1, 62.1 na stoṣyāmīti niyataḥ prāpto 'sau mama lokatām /
LiPur, 2, 1, 63.2 śroṣyāmo naiva cānyadvai hareḥ kīrtimitisma ha //
LiPur, 2, 3, 18.2 yadadhītaṃ mayā sarvaṃ kalāṃ nārhati ṣoḍaśīm //
LiPur, 2, 3, 44.1 na geyayoge gātavyaṃ tasmātpāpaṃ kṛtaṃ tvayā /
LiPur, 2, 3, 56.2 tapasā naiva śakyā vai gānavidyā tapodhana //
LiPur, 2, 3, 61.2 na kuñcitena gūḍhena nityaṃ prāvaraṇādibhiḥ //
LiPur, 2, 3, 62.2 niryātajihvāyogena na geyaṃ hi kathañcana //
LiPur, 2, 3, 63.1 na gāyedūrdhvabāhuśca nordhvadṛṣṭiḥ kathañcana /
LiPur, 2, 3, 63.1 na gāyedūrdhvabāhuśca nordhvadṛṣṭiḥ kathañcana /
LiPur, 2, 3, 64.1 saṃghaṭṭe ca tathotthāne kaṭisthānaṃ na śasyate /
LiPur, 2, 3, 65.1 naitāni śastarūpāṇi gānayoge mahāmate /
LiPur, 2, 3, 65.2 naikahastena śakyaṃ syāttālasaṃghaṭṭanaṃ mune //
LiPur, 2, 3, 66.2 gānayogo na kartavyo nāndhakāre kathañcana //
LiPur, 2, 3, 66.2 gānayogo na kartavyo nāndhakāre kathañcana //
LiPur, 2, 3, 67.1 evamādīni cānyāni na kartavyāni gāyatā /
LiPur, 2, 3, 77.1 tuṃbarorna viśiṣṭo'si gītairadyāpi nārada /
LiPur, 2, 3, 93.2 āsīdvīṇā samāyoge na tāstantryaḥ prapedire //
LiPur, 2, 3, 101.1 ukto 'sau gāyamāno'pi na svaraṃ vetsi vai mune /
LiPur, 2, 4, 7.2 nānyadācchādayedvastraṃ vaiṣṇavo jagato raṇe //
LiPur, 2, 4, 15.1 aśnāti taddharerāsyaṃ gatamannaṃ na saṃśayaḥ /
LiPur, 2, 4, 19.2 sa yāti viṣṇusāmīpyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 4, 20.3 rudrabhaktātparataro nāsti loke na saṃśayaḥ //
LiPur, 2, 4, 20.3 rudrabhaktātparataro nāsti loke na saṃśayaḥ //
LiPur, 2, 5, 28.3 nāhaṃ tvam abhisaṃdhāya tapa āsthitavāniha //
LiPur, 2, 5, 29.1 tvayā dattaṃ ca neṣyāmi gaccha śakra yathāsukham /
LiPur, 2, 5, 37.1 nānyā gatistvadanyā me tvameva śaraṇaṃ mama /
LiPur, 2, 5, 50.1 nāsasyā nātṛṇā bhūmirna durbhikṣādibhiryutā /
LiPur, 2, 5, 50.1 nāsasyā nātṛṇā bhūmirna durbhikṣādibhiryutā /
LiPur, 2, 5, 63.1 tasmai kanyāṃ prayacchāmi nānyathā śaktirasti me /
LiPur, 2, 5, 97.1 muniśreṣṭhaṃ na paśyāmi nāradaṃ parvataṃ tathā /
LiPur, 2, 5, 109.1 āgato na yathā kuryātkatham asmanmukhaṃ tvidam /
LiPur, 2, 5, 116.2 anantaraṃ hi sā kanyā na dṛṣṭā manujaiḥ punaḥ //
LiPur, 2, 5, 126.2 mayā tava kṛtaṃ tatra priyārthaṃ nānyathā tviti //
LiPur, 2, 5, 131.2 tāṃ tathā nāhamaicchaṃ vai bhavadbhyāṃ viditaṃ hi tat //
LiPur, 2, 5, 145.1 ṛṣiśāpo na caivāsīdanyathā ca varo mama /
LiPur, 2, 5, 145.2 datto nṛpāya rakṣārthaṃ nāsti tasyānyathā punaḥ //
LiPur, 2, 5, 152.1 na kariṣyāva ityuktvā pratijñāya ca tāvṛṣī /
LiPur, 2, 5, 154.2 rāmo dāśarathir bhūtvā nātmavedīśvaro 'bhavat //
LiPur, 2, 5, 155.2 māyā na kāryā vidvadbhirityāhuḥ prekṣya taṃ harim //
LiPur, 2, 6, 13.1 na kariṣyāmi cetyuktvā pratijñāya ca tāmṛṣiḥ /
LiPur, 2, 6, 15.1 bhāryeyaṃ bhagavanmahyaṃ na sthāsyati kathañcana /
LiPur, 2, 6, 16.1 praviśāmi tathā kutra kuto na praviśāmyaham /
LiPur, 2, 6, 23.3 ārāme caiva goṣṭheṣu na viśethāḥ kathañcana //
LiPur, 2, 6, 31.3 na śrotriyā dvijā gāvo guravo 'tithayaḥ sadā /
LiPur, 2, 6, 33.2 vāsudevaratirnāsti yatra nāsti sadāśivaḥ //
LiPur, 2, 6, 33.2 vāsudevaratirnāsti yatra nāsti sadāśivaḥ //
LiPur, 2, 6, 34.1 japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām /
LiPur, 2, 6, 34.1 japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām /
LiPur, 2, 6, 34.2 parvaṇyabhyarcanaṃ nāsti caturdaśyāṃ viśeṣataḥ //
LiPur, 2, 6, 35.2 caturdaśyāṃ mahādevaṃ na yajanti ca yatra vai //
LiPur, 2, 6, 37.1 brāhmaṇāśca narā mūḍhā na vadanti durātmakāḥ /
LiPur, 2, 6, 38.1 vedaghoṣo na yatrāsti gurupūjādayo na ca /
LiPur, 2, 6, 38.1 vedaghoṣo na yatrāsti gurupūjādayo na ca /
LiPur, 2, 6, 40.1 liṅgārcanaṃ yasya nāsti yasya nāsti japādikam /
LiPur, 2, 6, 40.1 liṅgārcanaṃ yasya nāsti yasya nāsti japādikam /
LiPur, 2, 6, 41.2 na santi yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 45.1 prākārāgāravidhvaṃsā na caiveḍyā kuṭumbinī /
LiPur, 2, 6, 58.2 sarvasmādadhikatvaṃ ye na vadanti pinākinaḥ //
LiPur, 2, 6, 60.1 rudraprasādajāśceti na vadanti durātmakāḥ /
LiPur, 2, 6, 80.1 balibhiḥ puṣpadhūpaiśca na tāsāṃ ca gṛhaṃ viśa /
LiPur, 2, 6, 88.2 madbhaktā naiva te bhaktā iva vartanti durmadāḥ //
LiPur, 2, 6, 91.1 viṣṇubhaktairna saṃdehaḥ sarvayatnena sarvadā /
LiPur, 2, 7, 10.1 nārāyaṇapadaṃ śrutvā gacchatyeva na saṃśayaḥ /
LiPur, 2, 7, 18.1 adhyāpayāmāsa tadā sa ca novāca kiṃcana /
LiPur, 2, 7, 18.2 na jihvā spandate tasya duḥkhito 'bhūddvijottamaḥ //
LiPur, 2, 7, 23.1 mamātra nidhanaṃ śreyo na kathañcana jīvitam /
LiPur, 2, 7, 24.1 tasminyāte dvijānāṃ tu na mantrāḥ pratipedire /
LiPur, 2, 7, 32.1 prāpnoti paramaṃ sthānaṃ nātra kāryā vicāraṇā /
LiPur, 2, 8, 33.2 bhavetkoṭiguṇaṃ puṇyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 9, 14.2 avidyāpāśabaddhānāṃ nānyo mocaka iṣyate //
LiPur, 2, 9, 31.2 śivo mocayati śrīmānnānyaḥ kaścidvimocakaḥ //
LiPur, 2, 9, 36.1 avidyayāsya saṃbandho nātīto nāstyanāgataḥ /
LiPur, 2, 9, 36.1 avidyayāsya saṃbandho nātīto nāstyanāgataḥ /
LiPur, 2, 9, 38.1 tathaivābhiniveśena saṃbandho na kadācana /
LiPur, 2, 9, 39.1 kuśalākuśalaistasya saṃbandho naiva karmabhiḥ /
LiPur, 2, 9, 40.1 vipākaiḥ karmaṇāṃ vāpi na bhavedeva saṃgamaḥ /
LiPur, 2, 9, 51.2 yā siddhiḥ svaparā prāpyā bhavatyeva na saṃśayaḥ //
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 10, 3.1 nāsya prakṛtibandho 'bhūdbuddhibandho na kaścana /
LiPur, 2, 10, 3.1 nāsya prakṛtibandho 'bhūdbuddhibandho na kaścana /
LiPur, 2, 10, 3.2 na cāhaṅkārabandhaśca manobandhaśca no 'bhavat //
LiPur, 2, 10, 4.1 cittabandho na tasyābhūcchrotrabandho na cābhavat /
LiPur, 2, 10, 4.1 cittabandho na tasyābhūcchrotrabandho na cābhavat /
LiPur, 2, 10, 4.2 na tvacāṃ cakṣuṣāṃ vāpi bandho jajñe kadācana //
LiPur, 2, 10, 5.1 jihvābandho na tasyābhūdghrāṇabandho na kaścana /
LiPur, 2, 10, 5.1 jihvābandho na tasyābhūdghrāṇabandho na kaścana /
LiPur, 2, 10, 17.1 karoti pāṇirādānaṃ na gatyādi kadācana /
LiPur, 2, 10, 18.1 vihāraṃ kurute pādo notsargādi kadācana /
LiPur, 2, 10, 19.1 utsargaṃ kurute pāyurna vadeta kadācana /
LiPur, 2, 11, 36.1 śivabhakto na yo rājā bhakto 'nyeṣu sureṣu yaḥ /
LiPur, 2, 11, 39.2 bhāvātsamāśrito rudraṃ mucyate nātra saṃśayaḥ //
LiPur, 2, 13, 23.1 budhair īśeti sā tasya tanurjñeyā na saṃśayaḥ /
LiPur, 2, 13, 34.1 ārādhanaṃ kṛtaṃ tasmādaṣṭamūrterna saṃśayaḥ /
LiPur, 2, 13, 35.1 ārādhanaṃ tu devasya aṣṭamūrterna saṃśayaḥ /
LiPur, 2, 14, 32.2 pañcabrahmātmakatvena sa śivo nānyatāṃ gataḥ //
LiPur, 2, 15, 5.1 ubhe te śivarūpe hi śivādanyaṃ na vidyate /
LiPur, 2, 15, 7.2 rūpe te śaṅkarasyaiva tasmānna para ucyate //
LiPur, 2, 15, 11.1 rūpe te gadite śaṃbhor nāstyanyad vastusaṃbhavam /
LiPur, 2, 15, 15.1 na kiṃcicca śivādanyaditi prāhurmanīṣiṇaḥ /
LiPur, 2, 15, 18.1 śaṅkarasya parasyaiva śivādanyanna vidyate /
LiPur, 2, 15, 23.1 tṛtīyarūpamīśasya nānyat kiṃcana sarvataḥ /
LiPur, 2, 15, 26.1 tattrayaṃ śāṅkaraṃ rūpaṃ nānyat kiṃcid aśāṅkaram //
LiPur, 2, 16, 8.2 procyate śaṅkarādanyadasti vastu na kiṃcana //
LiPur, 2, 16, 22.1 catvāryetāni rūpāṇi śivasyaiva na saṃśayaḥ /
LiPur, 2, 16, 26.1 paramātmā śivādanyo nāstīti kavayo viduḥ /
LiPur, 2, 16, 27.1 uktāni na tadanyāni salilādūrmivṛndavat /
LiPur, 2, 16, 29.1 jātāni na tadanyāni mṛddravyaṃ kuṃbhabhedavat /
LiPur, 2, 16, 30.1 jātāḥ śivānna saṃdehaḥ kiraṇā iva sūryataḥ /
LiPur, 2, 17, 1.3 śṛṇvato nāsti me tṛptis tvadvākyāmṛtapānataḥ //
LiPur, 2, 17, 11.1 bhaviṣyāmi ca loke 'sminmatto nānyaḥ kutaścana /
LiPur, 2, 17, 11.2 vyatiriktaṃ na matto 'sti nānyat kiṃcit surottamāḥ //
LiPur, 2, 17, 11.2 vyatiriktaṃ na matto 'sti nānyat kiṃcit surottamāḥ //
LiPur, 2, 17, 23.1 nāpaśyanta tato devaṃ rudraṃ paramakāraṇam /
LiPur, 2, 18, 14.2 bhavānmaheśvaraḥ sākṣānmahādevo na saṃśayaḥ //
LiPur, 2, 18, 16.2 brahmā hariśca bhagavānādyantaṃ nopalabdhavān //
LiPur, 2, 18, 34.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
LiPur, 2, 18, 57.1 pāpair vimucyate sadyo mucyate ca na saṃśayaḥ /
LiPur, 2, 18, 59.2 rerekāro na kartavyas tuṃtuṃkārastathaiva ca //
LiPur, 2, 18, 60.1 na tatkṣamati deveśo brahmā vā yadi keśavaḥ /
LiPur, 2, 18, 61.2 gṛhastho brahmahīno'pi tripuṇḍraṃ yo na kārayet //
LiPur, 2, 19, 43.1 itthaṃ śivena sāyujyaṃ labhate nātra saṃśayaḥ //
LiPur, 2, 20, 2.1 vaiśyānāṃ naiva śūdrāṇāṃ śuśrūṣāṃ pūjakasya ca /
LiPur, 2, 20, 2.2 strīṇāṃ naivādhikāro 'sti pūjādiṣu na saṃśayaḥ //
LiPur, 2, 20, 2.2 strīṇāṃ naivādhikāro 'sti pūjādiṣu na saṃśayaḥ //
LiPur, 2, 20, 19.3 gauravādeva saṃjñaiṣā śivācāryasya nānyathā //
LiPur, 2, 20, 27.2 ākṛṣṭāstāḍitā vāpi ye viṣādaṃ na yānti vai //
LiPur, 2, 20, 36.1 svasaṃvedya pare tattve niścayo yasya nātmani /
LiPur, 2, 20, 36.2 ātmano 'nugraho nāsti parasyānugrahaḥ katham //
LiPur, 2, 20, 40.2 na punarnāmamātreṇa saṃvittirahitastu yaḥ //
LiPur, 2, 20, 41.1 anyo 'nyaṃ tārayennaiva kiṃ śilā tārayecchilām /
LiPur, 2, 20, 52.1 ayogī naiva jānāti tattvaśuddhiṃ śivātmikām //
LiPur, 2, 21, 70.1 aghoreṇa phaḍantena saṃsṛtiśca na saṃśayaḥ /
LiPur, 2, 21, 72.1 ekatra samatāṃ yāti nānyathā tu pṛthakpṛthak /
LiPur, 2, 21, 77.2 na tvanabhyarcya bhuñjīyādbhagavantaṃ sadāśivam //
LiPur, 2, 21, 81.2 ye'rcayanti mahādevaṃ te rudrā nātra saṃśayaḥ //
LiPur, 2, 21, 82.1 nārudrastu spṛśed rudraṃ nārudro rudramarcayet /
LiPur, 2, 21, 82.1 nārudrastu spṛśed rudraṃ nārudro rudramarcayet /
LiPur, 2, 21, 82.2 nārudraḥ kīrtayed rudraṃ nārudro rudramāpnuyāt //
LiPur, 2, 21, 82.2 nārudraḥ kīrtayed rudraṃ nārudro rudramāpnuyāt //
LiPur, 2, 22, 8.3 na kṣarantīti lokāni ṛtamakṣaramucyate /
LiPur, 2, 23, 20.2 na kṣaratīti loke 'smiṃstato hyakṣaramucyate /
LiPur, 2, 24, 28.1 mūrdhni puṣpaṃ nidhāyaivaṃ na śūnyaṃ liṅgamastakaṃ kuryādatra ślokaḥ //
LiPur, 2, 24, 38.1 liṅgārcakaśca ṣaṇmāsānnātra kāryā vicāraṇā /
LiPur, 2, 25, 42.2 anyathā naiva kartavyaṃ śāntike pauṣṭike śubhe //
LiPur, 2, 25, 102.1 dakṣiṇaṃ tu mahābhāga bhavatyeva na saṃśayaḥ /
LiPur, 2, 25, 107.1 narakaṃ caiva nāpnoti yasya kasyāpi karmaṇaḥ /
LiPur, 2, 26, 28.1 pāpairapi na lipyeta padmapatramivāṃbhasā /
LiPur, 2, 26, 29.1 arcanādadhikaṃ nāsti brahmaputra na saṃśayaḥ /
LiPur, 2, 26, 29.1 arcanādadhikaṃ nāsti brahmaputra na saṃśayaḥ /
LiPur, 2, 26, 30.1 varṣakoṭiśatenāpi vistareṇa na śakyate //
LiPur, 2, 28, 14.1 śivārcanaprakāreṇa śivadharmeṇa nānyathā /
LiPur, 2, 28, 33.2 āreṇa vā prakartavyamāyasaṃ naiva kārayet //
LiPur, 2, 28, 59.7 prajāpate na tvadetānyanyo viśvā jātāni paritā babhūva /
LiPur, 2, 30, 6.2 daṇḍatulyaṃ kaniṣṭhaṃ syāddaṇḍahīnaṃ na kārayet //
LiPur, 2, 34, 5.1 dattvaivaṃ sarvapāpebhyo mucyate nātra saṃśayaḥ //
LiPur, 2, 45, 7.2 vaiśyo vā nātra saṃdeho yogamārgagato yathā //
LiPur, 2, 45, 84.2 mṛte kuryānna kuryādvā jīvanmukto yataḥ svayam //
LiPur, 2, 45, 85.2 bāndhave 'pi mṛte tasya śaucāśaucaṃ na vidyate //
LiPur, 2, 45, 86.1 sūtakaṃ ca na saṃdehaḥ snānamātreṇa śudhyati /
LiPur, 2, 45, 88.2 bhavatyeva na saṃdehastasyāścānvayajā api //
LiPur, 2, 45, 89.1 mucyante nātra saṃdehaḥ pitaro narakādapi /
LiPur, 2, 45, 90.2 putrakṛtyamaśeṣaṃ ca kṛtvā doṣo na vidyate //
LiPur, 2, 45, 91.1 karmaṇā cottareṇaiva gatirasya na vidyate /
LiPur, 2, 45, 94.2 muniputrāya dātavyaṃ na cābhaktāya suvratāḥ //
LiPur, 2, 48, 32.2 tathānyāni na devasya hareḥ śāpodbhavāni ca //
LiPur, 2, 49, 2.3 pratiṣṭhāliṅgavidhinā nānyathā munipuṅgavāḥ //
LiPur, 2, 49, 6.1 sarvaduḥkhavinirmukto japena ca na saṃśayaḥ /
LiPur, 2, 49, 7.2 siddhayo naiva saṃdeho rājyamaṇḍalinām api //
LiPur, 2, 50, 2.1 tvayā na viditaṃ nāsti laukikaṃ vaidikaṃ tathā /
LiPur, 2, 50, 2.1 tvayā na viditaṃ nāsti laukikaṃ vaidikaṃ tathā /
LiPur, 2, 50, 6.2 kurvato nāsti vijayo mārgeṇānena bhūtale //
LiPur, 2, 50, 8.2 tasmādaghorasiddhyarthaṃ brāhmaṇānnaiva bādhayet //
LiPur, 2, 50, 9.1 strīṇāmapi viśeṣeṇa gavāmapi na kārayet /
LiPur, 2, 50, 10.2 brāhmaṇebhyo na kartavyaṃ svarāṣṭreśasya vā punaḥ //
LiPur, 2, 50, 12.2 kṛtamātre na saṃdeho nigrahaḥ samprajāyate //
LiPur, 2, 50, 15.1 siddhamantro 'nyathā nāsti draṣṭā siddhyādayaḥ punaḥ /
LiPur, 2, 50, 50.2 etadrahasyaṃ kathitaṃ na deyaṃ yasya kasyacit //
LiPur, 2, 51, 9.1 matputramavadhīḥ śakra na dāsye tava śobhanam /
LiPur, 2, 51, 9.2 bhāgaṃ bhāgārhatā naiva viśvarūpo hatastvayā //
LiPur, 2, 52, 5.2 udvāsyānena mantreṇa gantavyaṃ nānyathā dvijāḥ //
LiPur, 2, 52, 16.2 sarvasiddhimavāpnoti nātra kāryā vicāraṇā //
LiPur, 2, 54, 15.1 putrārthī putramāpnoti niyutena na saṃśayaḥ /
LiPur, 2, 54, 15.2 dhanārthī prayutenaiva japedeva na saṃśayaḥ //
LiPur, 2, 54, 17.1 nānena sadṛśo mantro loke vede ca suvratāḥ /
LiPur, 2, 54, 32.1 triyaṃbakasamo nāsti devo vā ghṛṇayānvitaḥ /
LiPur, 2, 54, 34.2 śivadhyānānna saṃdeho yathā rudrastathā svayam //
LiPur, 2, 55, 22.1 gurudaivatabhaktāya anyathā naiva dāpayet /
Matsyapurāṇa
MPur, 1, 9.2 tvadvākyenāmṛtasyeva na tṛptiriha jāyate //
MPur, 1, 22.2 yadā na māti tatrāpi kūpe matsyaḥ sarovare //
MPur, 4, 1.3 kathaṃ na doṣamagamat karmaṇānena padmabhūḥ //
MPur, 4, 4.2 na martyairabhitaḥ śakyā vaktuṃ vai māṃsacakṣubhiḥ //
MPur, 4, 5.2 vidanti mārgaṃ divyānāṃ divyā eva na mānavāḥ //
MPur, 4, 6.1 kāryākārye na devānāṃ śubhāśubhaphalaprade /
MPur, 4, 6.2 yasmāttasmānna rājendra tadvicāro nṛṇāṃ śubhaḥ //
MPur, 4, 9.1 yathātapo na rahitaśchāyayā dṛśyate kvacit /
MPur, 4, 9.2 gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati //
MPur, 4, 10.2 tasmānna kaściddoṣaḥ syātsāvitrīgamane vibho //
MPur, 4, 13.2 na māmakāraṇe śaptuṃ tvamihārhasi mānada //
MPur, 4, 31.2 naivaṃvidhā bhavetsṛṣṭir jarāmaraṇavarjitā //
MPur, 5, 4.2 na vṛddhim agamallokastadā maithunayogataḥ /
MPur, 5, 7.2 adyāpi na nivartante samudrādiva sindhavaḥ //
MPur, 5, 11.2 tataḥ prabhṛti na bhrātuḥ kanīyānmārgam icchati /
MPur, 6, 34.1 garuḍaḥ patatāṃ nātho 'ruṇaśca patatriṇām /
MPur, 7, 37.2 saṃkhyāyāṃ naiva bhoktavyaṃ garbhiṇyā varavarṇini //
MPur, 7, 38.1 na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā /
MPur, 7, 38.1 na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā /
MPur, 7, 38.2 nopaskareṣūpaviśenmusalolūkhalādiṣu //
MPur, 7, 39.1 jale ca nāvagāheta śūnyāgāraṃ ca varjayet /
MPur, 7, 39.2 valmīkāyāṃ na tiṣṭheta na codvignamanā bhavet //
MPur, 7, 39.2 valmīkāyāṃ na tiṣṭheta na codvignamanā bhavet //
MPur, 7, 40.1 vilikhenna nakhairbhūmiṃ nāṅgāreṇa na bhasmanā /
MPur, 7, 40.1 vilikhenna nakhairbhūmiṃ nāṅgāreṇa na bhasmanā /
MPur, 7, 40.1 vilikhenna nakhairbhūmiṃ nāṅgāreṇa na bhasmanā /
MPur, 7, 40.2 na śayāluḥ sadā tiṣṭhedvyāyāmaṃ ca vivarjayet //
MPur, 7, 41.1 na tuṣāṅgārabhasmāsthikapāleṣu samāviśet /
MPur, 7, 42.1 na muktakeśā tiṣṭheta nāśuciḥ syātkadācana /
MPur, 7, 42.1 na muktakeśā tiṣṭheta nāśuciḥ syātkadācana /
MPur, 7, 42.2 na śayītottaraśirā na cāparaśirāḥ kvacit //
MPur, 7, 42.2 na śayītottaraśirā na cāparaśirāḥ kvacit //
MPur, 7, 43.1 na vastrahīnā nodvignā na cārdracaraṇā satī /
MPur, 7, 43.1 na vastrahīnā nodvignā na cārdracaraṇā satī /
MPur, 7, 43.1 na vastrahīnā nodvignā na cārdracaraṇā satī /
MPur, 7, 43.2 nāmaṅgalyāṃ vadedvācaṃ na ca hāsyādhikā bhavet //
MPur, 7, 43.2 nāmaṅgalyāṃ vadedvācaṃ na ca hāsyādhikā bhavet //
MPur, 7, 47.2 anyathā garbhapatanamavāpnoti na saṃśayaḥ //
MPur, 7, 60.2 vajreṇāpi hatāḥ santo na vināśam avāpnuyuḥ //
MPur, 7, 65.2 na jagmuraikyamasurairataste suravallabhāḥ //
MPur, 10, 6.1 anunīto'pi na dadāv anujñāṃ sa yadā tataḥ /
MPur, 10, 29.2 na daridrastadā kaścinna rogī na ca pāpakṛt //
MPur, 10, 29.2 na daridrastadā kaścinna rogī na ca pāpakṛt //
MPur, 10, 29.2 na daridrastadā kaścinna rogī na ca pāpakṛt //
MPur, 10, 30.1 nopasargabhayaṃ kiṃcitpṛthau rājani śāsati /
MPur, 10, 32.1 na puragrāmadurgāṇi na cāyudhadharā narāḥ /
MPur, 10, 32.1 na puragrāmadurgāṇi na cāyudhadharā narāḥ /
MPur, 10, 32.2 kṣayātiśayaduḥkhaṃ ca nārthaśāstrasya cādaraḥ //
MPur, 11, 11.1 pūrvo manustu cakṣāma na yamaḥ krodhamūrchitaḥ /
MPur, 11, 15.1 prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ /
MPur, 11, 16.1 maurkhyātkasya na duḥkhaṃ syādathavā karmasaṃtatiḥ /
MPur, 11, 25.2 tasmānmadīyaṃ bhavanaṃ praveṣṭuṃ na tvamarhasi //
MPur, 11, 31.1 na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ /
MPur, 11, 31.2 arcāsvapi tataḥ pādau na kaścitkārayet kvacit //
MPur, 11, 33.2 na kvacitkārayetpādau devadevasya dhīmataḥ //
MPur, 13, 13.1 kimarthaṃ tāta bhartā me yajñe'sminnābhimantritaḥ /
MPur, 13, 19.1 na tvayā rahitaṃ kiṃcidbrahmāṇḍe sacarācaram /
MPur, 13, 19.2 prasādaṃ kuru dharmajñe na māṃ tyaktumihārhasi //
MPur, 13, 20.1 prāha devī yadārabdhaṃ tatkāryaṃ me na saṃśayaḥ /
MPur, 13, 24.3 sarvalokeṣu yatkiṃcidrahitaṃ na mayā vinā //
MPur, 13, 63.2 na tatra śoko daurgatyaṃ kadācidapi jāyate //
MPur, 14, 7.1 dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale /
MPur, 14, 7.2 tithāv amāvasur yasyām icchāṃ cakre na tāṃ prati //
MPur, 15, 38.1 na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā /
MPur, 15, 39.1 etānyapi na deyāni pitṛbhyaḥ priyamicchatā /
MPur, 16, 31.1 bhojayedīśvaro'pīha na kuryādvistaraṃ budhaḥ /
MPur, 17, 14.1 bhojayetsusamṛddho'pi na prasajjate vistare /
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 18, 6.1 tasmātpretapuraṃ preto dvādaśāhaṃ na nīyate /
MPur, 18, 20.1 caturthasya punaḥ kāryaṃ na kadācidato bhavet /
MPur, 18, 21.2 sapiṇḍīkaraṇādūrdhvaṃ tasmai tasmānna dīyate //
MPur, 20, 30.1 na tvayā sadṛśī loke kāminī vidyate kvacit /
MPur, 20, 36.1 naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate /
MPur, 21, 20.3 hāsyahetuṃ na jānāmi yadakāle kṛtaṃ tvayā //
MPur, 21, 22.1 na cānyatkāraṇaṃ kiṃciddhāsyahetau śucismite /
MPur, 21, 22.2 na sāmanyat tadā devī prāhālīkamidaṃ vacaḥ //
MPur, 21, 23.1 ahamevādya hasitā na jīviṣye tvayādhunā /
MPur, 22, 78.2 vāgīśo'pi na śaknoti vistarāt kim u mānuṣaḥ //
MPur, 22, 82.1 sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet /
MPur, 22, 91.3 purā malaye na kathitaṃ tīrthaśrāddhānukīrtanam //
MPur, 23, 27.2 na śaśākāpacārāya śāpaiḥ śastrādibhiḥ punaḥ //
MPur, 23, 32.1 na tṛptirāsīcca gṛhe'pi tasya tārānuraktasya sukhāgameṣu /
MPur, 23, 33.1 śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ /
MPur, 23, 33.1 śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ /
MPur, 23, 33.2 tasyāpakartuṃ vividhairupāyairnaivābhicārairapi vāgadhīśaḥ //
MPur, 23, 34.2 sa yācyamāno'pi dadau na tārāṃ bṛhaspatestatsukhapāśabaddhaḥ //
MPur, 23, 35.2 dadau yadā tāṃ na kathaṃcid industadā śivaḥ krodhaparo babhūva //
MPur, 23, 46.3 bhāryāmimāmarpaya vākpatestvaṃ na cāvamāno'sti parasvahāre //
MPur, 24, 6.1 tataḥ sā lajjitā teṣāṃ na kiṃcidavadattadā /
MPur, 24, 21.1 śataśo vṛddhimāyātu na nāśaṃ bhuvi yāsyati /
MPur, 24, 38.1 prahlādaśakrayorbhīmaṃ na kaścidvijayī tayoḥ /
MPur, 24, 40.2 nāsuraiḥ pratipannaṃ tatpratipannaṃ suraistathā //
MPur, 24, 45.1 na yajñabhāgo rājyaṃ me nirjitaśca bṛhaspate /
MPur, 24, 64.1 na te 'sya pratyagṛhṇanta yaduprabhṛtayo jarām /
MPur, 25, 12.2 na tānsaṃjīvayāmāsa bṛhaspatirudāradhīḥ //
MPur, 25, 13.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MPur, 25, 17.1 rakṣate dānavāṃstatra na sa rakṣatyadānavān /
MPur, 25, 17.2 tam ārādhayituṃ śakto nānyaḥ kaścidṛte tvayā //
MPur, 25, 18.2 tām ārādhayituṃ śakto nānyaḥ kaścana vidyate //
MPur, 25, 34.2 agopāścāgatā gāvaḥ kacastāta na dṛśyate //
MPur, 25, 35.2 taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmyaham //
MPur, 25, 40.2 puṣpāhārapreṣaṇakṛtkacastāta na dṛśyate //
MPur, 25, 41.2 taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmi te //
MPur, 25, 43.1 mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet /
MPur, 25, 45.3 ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām //
MPur, 25, 45.3 ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām //
MPur, 25, 46.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco'bhirūpaḥ //
MPur, 25, 48.2 tatkarmaṇāpyasya bhavedihāntaḥ kaṃ brahmahatyā na dahedapīndram //
MPur, 25, 50.2 bhavatprasādānna jahāti māṃ smṛtiḥ sarvaṃ smareyaṃ yacca yathā ca vṛttam /
MPur, 25, 50.3 na tv evaṃ syāttapasaḥ kṣayo me tata kleśaṃ ghorataraṃ smarāmi //
MPur, 25, 52.3 nānyatra kukṣermama bhedanācca dṛśyet kaco madgato devayāni //
MPur, 25, 53.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MPur, 25, 53.3 kacasya nāśe mama nāsti śarma tavopaghāte jīvituṃ nāsmi śaktā //
MPur, 25, 54.3 vidyāmimāṃ prāpnuhi jīvanīṃ tvaṃ na cedindraḥ kacarūpī tvamadya //
MPur, 25, 59.1 nidhiṃ nidhīnāṃ varadaṃ varāṇāṃ ye nādriyante gurumarcanīyam /
MPur, 26, 5.1 sa samāpitavidyo māṃ bhaktāṃ na tyaktumarhasi /
MPur, 26, 8.2 devayāni tathaiva tvaṃ naivaṃ māṃ vaktumarhasi //
MPur, 26, 9.2 guruputrasya putro me na tu tvamasi me pituḥ /
MPur, 26, 11.2 na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam //
MPur, 26, 14.2 sukhenādhyuṣito bhadre na manyurvidyate mama //
MPur, 26, 17.0 tataḥ kaca na te vidyā siddhimeṣā gamiṣyati //
MPur, 26, 18.2 guruputrīti kṛtvāhaṃ pratyākhyāsye na doṣataḥ /
MPur, 26, 19.2 śaptuṃ nārho 'smi kalyāṇi kāmato'dya ca dharmataḥ //
MPur, 26, 20.1 tasmādbhavatyā yaḥ kāmo na tathā sambhaviṣyati /
MPur, 26, 20.2 ṛṣiputro na te kaścijjātu pāṇiṃ grahīṣyati //
MPur, 26, 21.1 phaliṣyati na vidyā tvadvacaśceti tattathā /
MPur, 26, 24.3 na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi //
MPur, 27, 8.3 samudācārahīnāyā na te śreyo bhaviṣyati //
MPur, 27, 10.2 sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ //
MPur, 27, 11.2 lapsyase pratiyoddhāraṃ na ca tvāṃ gaṇayāmyaham //
MPur, 27, 19.3 tasya śukrasya kanyāhaṃ tvaṃ māṃ nūnaṃ na budhyase //
MPur, 27, 25.3 nedānīṃ tu pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ //
MPur, 27, 35.4 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ /
MPur, 27, 35.4 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ /
MPur, 28, 2.2 sa yantetyucyate sadbhirna yo raśmiṣu lambate //
MPur, 28, 5.2 yaśca tapto na tapati bhṛśaṃ so 'rthasya bhājanam //
MPur, 28, 6.2 yastu kupyenna sarvasya tayorakrodhano varaḥ //
MPur, 28, 7.2 naitatprājñastu kurvīta viduste na balābalam //
MPur, 28, 7.2 naitatprājñastu kurvīta viduste na balābalam //
MPur, 28, 9.1 śiṣyasyāśiṣyavṛttaṃ hi na kṣantavyaṃ bubhūṣuṇā /
MPur, 28, 9.2 asatsaṃkīrṇavṛtteṣu vāso mama na rocate //
MPur, 28, 10.1 puṃso ye nābhinandanti vṛttenābhijanena ca /
MPur, 28, 10.2 na teṣu nivasetprājñaḥ śreyo'rthī pāpabuddhiṣu //
MPur, 28, 11.1 ye nainamabhijānanti vṛttenābhijanena ca /
MPur, 28, 13.1 na hy ato duṣkaraṃ manye tāta lokeṣvapi triṣu /
MPur, 29, 2.1 nādharmaścarito rājan sadyaḥ phalati gaur iva /
MPur, 29, 3.1 yadi nātmani putreṣu na cetpaśyati naptṛṣu /
MPur, 29, 3.1 yadi nātmani putreṣu na cetpaśyati naptṛṣu /
MPur, 29, 6.2 sthātuṃ tvadviṣaye rājanna śaknomi tvayā saha //
MPur, 29, 8.2 nāvadyaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
MPur, 29, 8.2 nāvadyaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava /
MPur, 29, 9.2 samudraṃ sampravekṣyāmi nānyadasti parāyaṇam //
MPur, 29, 10.3 duhiturnāpriyaṃ soḍhuṃ śakto'haṃ dayitā hi me //
MPur, 29, 15.3 nābhijānāmi tatte'haṃ rājā vadatu māṃ svayam //
MPur, 30, 18.2 viddhyauśanasi bhadraṃ te na tvadarho 'smi bhāmini /
MPur, 30, 21.2 pāṇigraho nāhuṣāyaṃ na puṃbhiḥ sevitaḥ purā /
MPur, 30, 26.2 ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MPur, 30, 27.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ //
MPur, 30, 31.3 namaste dehi māmasmai loke nānyaṃ patiṃ vṛṇe //
MPur, 30, 36.2 saṃpūjyā satataṃ rājanna caināṃ śayane hvaya //
MPur, 31, 7.2 ṛtukālaśca samprāpto na kaścinme patirvṛtaḥ //
MPur, 31, 14.3 rūpaṃ tu te na paśyāmi sūcyagramapi ninditam //
MPur, 31, 15.2 neyam āhvayitavyā te śayane vārṣaparvaṇī //
MPur, 31, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MPur, 31, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MPur, 31, 16.2 na narmayuktaṃ vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
MPur, 31, 18.3 arthakṛcchramapi prāpya na mithyā kartumutsahe //
MPur, 32, 4.1 nāhamanyāyataḥ kāmamācarāmi śucismite /
MPur, 32, 5.2 padyetadevaṃ śarmiṣṭhe na manyurvidyate mama /
MPur, 32, 7.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
MPur, 32, 17.1 nābhyanandata tānrājā devayānyās tadāntike /
MPur, 32, 19.3 tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim //
MPur, 32, 20.3 nyāyato dharmataścaiva carantī na bibhemi te //
MPur, 32, 22.2 tvatto hi me pūjyataro rājarṣiḥ kiṃ na vetsi tat //
MPur, 32, 23.3 rājannādyeha vatsyāmi vipriyaṃ me tvayā kṛtam //
MPur, 32, 25.2 nyavartata na sā caiva krodhasaṃraktalocanā //
MPur, 32, 32.2 ṛtuṃ yo yācyamānāyā na dadāti pumānvṛtaḥ /
MPur, 32, 33.2 nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ //
MPur, 32, 35.2 na tv ahaṃ pratyavekṣyaste madadhīno'si pārthiva /
MPur, 32, 38.2 nāhaṃ mṛṣā vadāmyetajjarāṃ prāpto'si bhūmipa /
MPur, 32, 40.3 māmanudhyāya tattvena na ca pāpamavāpsyasi //
MPur, 33, 2.3 kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane //
MPur, 33, 6.2 sahopajīvibhiścaiva tajjarāṃ nābhikāmaye //
MPur, 33, 8.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 11.2 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
MPur, 33, 12.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 18.2 na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MPur, 33, 18.2 na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MPur, 33, 18.2 na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MPur, 33, 18.2 na rājyaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
MPur, 33, 18.3 na rāgaścāsya bhavati tajjarāṃ te na kāmaye //
MPur, 33, 18.3 na rāgaścāsya bhavati tajjarāṃ te na kāmaye //
MPur, 33, 19.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 19.3 taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit //
MPur, 33, 22.3 na juhoti ca kāle'gniṃ tāṃ jarāṃ nābhikāmaye //
MPur, 33, 22.3 na juhoti ca kāle'gniṃ tāṃ jarāṃ nābhikāmaye //
MPur, 33, 23.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 26.2 kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane //
MPur, 34, 10.1 na jātu kāmaḥ kāmānāmupabhogena śāmyati /
MPur, 34, 11.2 nālamekasya tatsarvamiti matvā śamaṃ vrajet //
MPur, 34, 19.3 jyeṣṭhaṃ prati yato rājyaṃ na deyaṃ me kathaṃcana //
MPur, 34, 20.1 mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
MPur, 34, 20.2 pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ //
MPur, 34, 27.2 varadānena śukrasya na śakyaṃ vaktumuttaram //
MPur, 35, 3.2 kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ //
MPur, 36, 7.1 ākruśyamāno nākrośenmanyumeva titikṣati /
MPur, 36, 8.1 nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MPur, 36, 8.1 nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MPur, 36, 8.1 nāruntudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta /
MPur, 36, 8.2 yayāsya vācā para udvijeta na tāṃ vadedruśatīṃ pāpalaulyām //
MPur, 36, 11.2 parasya no marmasu te patanti tānpaṇḍito nāvasṛjetpareṣu //
MPur, 36, 12.1 nāstīdṛśaṃ saṃvananaṃ triṣu lokeṣu kiṃcana /
MPur, 36, 12.3 tasmātsāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kvacit /
MPur, 36, 12.4 pūjyānsampūjayed dadyānnābhiśāpaṃ kadācana //
MPur, 37, 2.2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu /
MPur, 37, 2.2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu /
MPur, 37, 5.3 evaṃ viditvā tu punaryayāte na te 'vamānyāḥ sadṛśaḥ śreyase ca //
MPur, 37, 10.1 na cāpi tvāṃ dhṛṣṇavaḥ praṣṭumagre na ca tvamasmānpṛcchasi ke vayaṃ sma /
MPur, 37, 10.1 na cāpi tvāṃ dhṛṣṇavaḥ praṣṭumagre na ca tvamasmānpṛcchasi ke vayaṃ sma /
MPur, 37, 11.2 tvāṃ vartamānaṃ hi satāṃ sakāśe śakro na soḍhuṃ balahāpi śaktaḥ //
MPur, 38, 2.1 ahaṃ hi pūrvo vayasā bhavadbhayastenābhivādaṃ bhavatāṃ na yuñje /
MPur, 38, 4.3 santo'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī //
MPur, 38, 6.2 tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MPur, 38, 7.1 sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MPur, 38, 7.2 tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit //
MPur, 38, 7.2 tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit //
MPur, 38, 8.1 duḥkhe na tapyeta sukhe na hṛṣyetsamena varteta sadaiva dhīraḥ /
MPur, 38, 8.1 duḥkhe na tapyeta sukhe na hṛṣyetsamena varteta sadaiva dhīraḥ /
MPur, 38, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit //
MPur, 38, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit //
MPur, 38, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācitsaṃtāpo me manaso nāsti kaścit /
MPur, 38, 9.1 bhaye na muhyāmyaṣṭakāhaṃ kadācitsaṃtāpo me manaso nāsti kaścit /
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 39, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān //
MPur, 39, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpānna me vivakṣāsti mahānubhāva //
MPur, 39, 24.2 tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti //
MPur, 39, 26.1 na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MPur, 39, 26.1 na mānyamāno mudamādadīta na saṃtāpaṃ prāpnuyāccāvamānāt /
MPur, 39, 26.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MPur, 40, 4.1 svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī /
MPur, 40, 11.2 na grāmyamupayuñjīta ya āraṇyo munirbhavet /
MPur, 40, 15.2 asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati //
MPur, 41, 16.3 daivādeśādāpadaṃ prāpya vidvāṃścarennṛśaṃsaṃ hi na jātu rājā //
MPur, 41, 17.2 na madvidho dharmabuddhirhi rājā hy evaṃ kuryātkṛpaṇaṃ māṃ yathāttha //
MPur, 41, 18.1 kuryāmapūrvaṃ na kṛtaṃ yadanyair vivitsamānaḥ kim u tatra sādhuḥ /
MPur, 42, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve'pi rājan /
MPur, 42, 4.3 kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu //
MPur, 42, 4.3 kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu //
MPur, 42, 5.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 5.3 nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu //
MPur, 42, 7.2 na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra /
MPur, 42, 8.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 8.3 na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān //
MPur, 42, 9.3 tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam //
MPur, 42, 9.3 tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi vācam //
MPur, 42, 10.2 na cedekaikaśo rājaṃllokānnaḥ pratinandasi /
MPur, 42, 11.3 ahaṃ tu nābhigṛhṇāmi yatkṛtaṃ na mayā purā //
MPur, 42, 11.3 ahaṃ tu nābhigṛhṇāmi yatkṛtaṃ na mayā purā //
MPur, 42, 12.1 alipsamānasya tu me yaduktaṃ na tattathāstīha narendrasiṃha /
MPur, 42, 21.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā //
MPur, 42, 23.2 medhyānaśvānnaikaśas tānsurūpāṃstadā devāḥ puṇyabhājo bhavanti //
MPur, 42, 25.2 na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti //
MPur, 43, 24.1 na nūnaṃ kārtavīryasya gatiṃ yāsyanti kṣatriyāḥ /
MPur, 43, 52.1 na tasya vittanāśaḥ syānnaṣṭaṃ ca labhate punaḥ /
MPur, 44, 6.2 na śakyāḥ sthāvarāḥ sarve tejasā ca balena ca /
MPur, 44, 33.1 aputro nyavasadrājā bhāryāmanyāṃ na vindata /
MPur, 44, 54.1 nādhigacchāmyahaṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ /
MPur, 44, 68.2 nāsatyavādī nātejā nāyajvā nāsahasradaḥ //
MPur, 44, 68.2 nāsatyavādī nātejā nāyajvā nāsahasradaḥ //
MPur, 44, 68.2 nāsatyavādī nātejā nāyajvā nāsahasradaḥ //
MPur, 44, 68.2 nāsatyavādī nātejā nāyajvā nāsahasradaḥ //
MPur, 44, 69.1 nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata /
MPur, 44, 69.1 nāśucirnāpyavidvān hi yo bhojeṣvabhyajāyata /
MPur, 45, 5.2 govindo'pi na taṃ lebhe śakto'pi na jahāra saḥ //
MPur, 45, 5.2 govindo'pi na taṃ lebhe śakto'pi na jahāra saḥ //
MPur, 45, 34.2 na sa mithyābhiśāpena abhiśāpyo 'tha kenacit //
MPur, 47, 63.1 sthātuṃ na śaknumo hy atra praviśāmo rasātalam /
MPur, 47, 67.2 sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati //
MPur, 47, 81.2 mantrānicchāmyahaṃ deva ye na santi bṛhaspatau /
MPur, 47, 89.1 raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana /
MPur, 47, 92.1 na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ /
MPur, 47, 92.1 na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ /
MPur, 47, 92.2 matsaṃnidhau vartatāṃ vo na bhīr bhavitumarhati //
MPur, 47, 122.2 etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit /
MPur, 47, 124.1 prapatsyase tu tatsarvaṃ nānuvācyaṃ tu kasyacit /
MPur, 47, 167.1 namaḥ stotre mayā hy asminyadi na vyāhṛtaṃ bhavet /
MPur, 47, 180.1 yadā gatā na paśyanti māyayā saṃvṛtaṃ gurum /
MPur, 47, 187.2 eṣa dharmaḥ satāṃ brahmanna dharmaṃ lopayāmi te //
MPur, 47, 191.1 sampramūḍhās tataḥ sarve na prābudhyanta kiṃcana /
MPur, 47, 193.2 yadāsurā viśeṣaṃ tu na jānantyubhayostayoḥ //
MPur, 47, 197.2 vacanaṃ jagṛhustasya cirābhyāse na mohitāḥ //
MPur, 47, 198.2 ayaṃ gurur hito'smākaṃ gaccha tvaṃ nāsi no guruḥ //
MPur, 47, 200.2 yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam //
MPur, 47, 201.2 bodhitā hi mayā yasmānna māṃ bhajatha dānavāḥ //
MPur, 47, 208.1 mayā saṃbodhitāḥ sarve yasmānmā nābhinandatha /
MPur, 47, 211.1 yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana /
MPur, 47, 212.3 uvācaitānna bhetavyaṃ na gantavyaṃ rasātalam //
MPur, 47, 212.3 uvācaitānna bhetavyaṃ na gantavyaṃ rasātalam //
MPur, 47, 213.2 na śakyamanyathā kartuṃ diṣṭaṃ hi balavattaram //
MPur, 47, 222.1 na hi śakyaṃ mayā tubhyaṃ purastād viprabhāṣitum /
MPur, 47, 235.1 prahlādasya nideśe tu na sthāsyantyasurāśca ye /
MPur, 48, 36.1 amogharetāstvaṃ cāpi na māṃ bhajitumarhasi /
MPur, 48, 37.2 kāmātmā sa mahātmāpi na manaḥ so 'bhyavārayat //
MPur, 48, 39.1 bho tāta vācāmadhipa dvayornāstīha saṃsthitiḥ /
MPur, 48, 46.1 tenāsau nigṛhītaśca na cacāla padātpadam /
MPur, 48, 47.1 na mayāsāditastāta balavāṃstvatsamaḥ kvacit /
MPur, 48, 47.2 mama cānyaḥ samo vāpi na hi me balasaṃkhyayā /
MPur, 48, 48.2 eṣa tvāṃ na vimokṣyāmi parasvādaṃ catuṣpadam //
MPur, 48, 49.2 nāsmākaṃ vidyate tāta pātakaṃ steyameva ca /
MPur, 48, 50.2 kāryākārye na vāgamyāgamanaṃ ca tathaiva ca //
MPur, 48, 53.2 kṛtāvalepāṃ tāṃ matvā so 'naḍvāniva na kṣamaḥ //
MPur, 48, 56.1 gamyāgamyaṃ na jānīṣe godharmātprārthayansutām /
MPur, 48, 61.3 andhaṃ vṛddhaṃ ca taṃ jñātvā na sā devī jagāma ha //
MPur, 48, 72.2 nārhasi tvaṃ mahābhāga putraṃ me dātumīdṛśam /
MPur, 48, 73.2 tavāpacārāddevyeṣa nānyathā bhavitā śubhe /
MPur, 48, 73.3 naiva dāsyati putraste pautrau vai dāsyate phalam //
MPur, 48, 75.1 prāśitaṃ yadyadaṅgeṣu na sopasthaṃ śucismite /
MPur, 49, 20.2 nopadeṣṭavyo vinayastvayā me varavarṇini //
MPur, 49, 22.2 amogharetāśca bhavānnāvakāśa iha dvayoḥ //
MPur, 49, 28.1 yadā sa yajamānastu putraṃ nāsādayatprabhuḥ /
MPur, 49, 63.1 hanyamānāgatān ūce yasmāddhetorna me vacaḥ /
MPur, 49, 69.1 yeṣāṃ tu caritaṃ gṛhya hanyate nāpamṛtyubhiḥ /
MPur, 50, 41.2 kilāsīdrājaputrastu kuṣṭhī taṃ nābhyapūjayan /
MPur, 50, 59.1 na sthāsyatīha durbuddhe tavaitadvacanaṃ bhuvi /
MPur, 50, 84.1 medhāvī tasya dāyādo bhaviṣyati na saṃśayaḥ /
MPur, 52, 4.3 yasmādaviditaṃ loke na kiṃcittava suvrata //
MPur, 52, 6.2 karmajñānodbhavaṃ brahma na ca jñānamakarmaṇaḥ //
MPur, 52, 10.1 na ca dravyeṣu kārpaṇyam ārteṣūpārjiteṣu ca /
MPur, 52, 12.1 karmayogaṃ vinā jñānaṃ kasyacin neha dṛśyate /
MPur, 52, 16.1 pañca sūnā gṛhasthasya tena svargaṃ na gacchati /
MPur, 52, 17.2 tadyukto'pi na mokṣāya yastvātmaguṇavarjitaḥ //
MPur, 52, 26.2 vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke //
MPur, 54, 25.1 yathā na viṣṇubhaktānāṃ vṛjinaṃ jāyate kvacit /
MPur, 54, 26.1 yathā na lakṣmyā śayanaṃ tava śūnyaṃ janārdana /
MPur, 55, 6.1 umāpate ravervāpi na bhedo dṛśyate kvacit /
MPur, 55, 25.2 dadyānmantreṇa pūrvāhṇe na caināmabhilaṅghayet //
MPur, 55, 27.1 yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ /
MPur, 55, 29.1 naitadviśīlāya na dāmbhikāya kutarkaduṣṭāya vinindakāya /
MPur, 55, 29.1 naitadviśīlāya na dāmbhikāya kutarkaduṣṭāya vinindakāya /
MPur, 55, 31.1 na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām /
MPur, 55, 31.2 nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute'tibhaktyā //
MPur, 55, 31.2 nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute'tibhaktyā //
MPur, 55, 32.2 yatkīrtanenāpyakhilāni nāśamāyānti pāpāni na saṃśayo'sti //
MPur, 56, 11.1 na vittaśāṭhyaṃ kurvīta kurvandoṣamavāpnuyāt /
MPur, 57, 23.1 yathā na rohiṇī kṛṣṇa śayyāṃ saṃtyajya gacchati /
MPur, 58, 8.1 nava saptātha vā pañca nātiriktā nṛpātmaja /
MPur, 60, 12.2 tāmārādhya pumānbhaktyā nārī vā kiṃ na vindati //
MPur, 60, 45.3 na viyukto bhavedrājannavārbudaśatatrayam //
MPur, 61, 11.2 tasmānna pāpamadyāvāṃ karavāva puraṃdara //
MPur, 61, 14.1 na dharmādharmasaṃyogaṃ prāpnuvantyamarāḥ kvacit /
MPur, 61, 23.1 yadā na gītavādyena nāṅgarāgādinā hariḥ /
MPur, 61, 23.1 yadā na gītavādyena nāṅgarāgādinā hariḥ /
MPur, 61, 23.2 na kāmamādhavābhyāṃ ca viṣayānprati cukṣubhe //
MPur, 61, 28.2 varuṇena dhṛtā paścādvaruṇaṃ nābhyanandata //
MPur, 61, 29.1 mitreṇāhaṃ vṛtā pūrvamadya bhāryā na te vibho /
MPur, 61, 53.3 pratyabdaṃ tu phalatyāgamevaṃ kurvanna sīdati //
MPur, 62, 21.3 na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ //
MPur, 62, 29.1 yathā na devi deveśastvāṃ parityajya gacchati /
MPur, 62, 34.2 na caināṃ vittaśāṭhyena kadācidapi laṅghayet /
MPur, 63, 27.1 navārbudasahasraṃ tu na duḥkhī jāyate naraḥ /
MPur, 64, 24.2 āyurārogyasampattyā na kaścicchokamāpnuyāt //
MPur, 66, 7.1 yathā na devi bhagavānbrahmaloke pitāmahaḥ /
MPur, 66, 8.2 na vihīnaṃ tvayā devi tathā me santu siddhayaḥ //
MPur, 66, 12.2 nāntarā bhojanaṃ kuryādyāvanmāsāstrayodaśa //
MPur, 67, 22.2 na tasya grahapīḍā syānna ca bandhujanakṣayaḥ //
MPur, 67, 22.2 na tasya grahapīḍā syānna ca bandhujanakṣayaḥ //
MPur, 68, 37.2 śāntyarthaṃ śuklasaptamyāmetatkurvanna sīdati //
MPur, 69, 19.3 anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum //
MPur, 69, 52.2 yathāntaraṃ na paśyāmi tathā me svasti cāyuṣaḥ //
MPur, 69, 62.2 phalamasya na śakyate'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ //
MPur, 70, 52.1 yathāntaraṃ na paśyāmi kāmakeśavayoḥ sadā /
MPur, 70, 53.1 yathā na kamalā dehātprayāti tava keśava /
MPur, 70, 60.2 adharmo'yaṃ tato na syādveśyānāmiha sarvadā //
MPur, 71, 2.2 śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada //
MPur, 71, 8.1 lakṣmyā viyujyate deva na kadācidyathā bhavān /
MPur, 71, 9.1 lakṣmyā na śūnyo varada śayyāṃ tvaṃ śayanaṃ gataḥ /
MPur, 71, 19.1 na tasya patnyā virahaḥ kadācidapi jāyate /
MPur, 71, 19.3 na virūpau na śokārtau dampatī bhavataḥ kvacit //
MPur, 71, 19.3 na virūpau na śokārtau dampatī bhavataḥ kvacit //
MPur, 71, 20.1 na putrapaśuratnāni kṣayaṃ yānti pitāmaha /
MPur, 72, 35.2 dātavyametatsakalaṃ dvijāya kuṭumbine naiva tu dāmbhikāya /
MPur, 73, 6.1 yāvacchukrasya na hṛtā pūjā sā mālyakaiḥ śubhaiḥ /
MPur, 73, 6.3 tāvadannaṃ na cāśnīyāt tribhiḥ kāmārthasiddhaye //
MPur, 74, 17.2 na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ //
MPur, 75, 1.3 yāmupoṣya naraḥ śokaṃ na kadācidihāśnute //
MPur, 75, 11.2 tāvanna śokamabhyeti rogadaurgatyavarjitaḥ //
MPur, 75, 13.2 so'pīndralokamāpnoti na duḥkhī jāyate kvacit //
MPur, 76, 10.1 yathā na viphalāḥ kāmāstvadbhaktānāṃ sadā rave /
MPur, 77, 12.2 na vittaśāṭhyaṃ kurvīta kurvandoṣaṃ samaśnute //
MPur, 81, 25.1 yathā na lakṣmīrdeveśa tvāṃ parityajya gacchati /
MPur, 81, 26.1 yathā devena rahitā na lakṣmīrjāyate kvacit /
MPur, 82, 28.2 na śokaduḥkhadaurgatyaṃ tasya saṃjāyate nṛpa //
MPur, 83, 3.2 na tatphalamadhīteṣu kṛteṣviha yadaśnute //
MPur, 83, 45.3 dharmakṣaye rājarājyamāpnotīha na saṃśayaḥ //
MPur, 84, 7.1 yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā /
MPur, 92, 21.1 nṛpakoṭisahasreṇa na kadācitsa mucyate /
MPur, 92, 25.3 dharmakāryamiti jñātvā na gṛhṇāti kathaṃcana //
MPur, 92, 29.2 na maulyamādādveśyātaḥ sa bhavāniha sāmpratam //
MPur, 93, 76.1 yathā bhūmipradānasya kalāṃ nārhanti ṣoḍaśīm /
MPur, 93, 82.1 tasmānna dakṣiṇāhīnaṃ kartavyaṃ bhūtimicchatā /
MPur, 93, 98.2 sthāpanīyā muniśreṣṭha nottareṇa parāṅmukhāḥ //
MPur, 93, 105.2 kāryāvayutahome tu na prasajyeta vistare //
MPur, 93, 109.1 na kuryāddakṣiṇāhīnaṃ vittaśāṭhyena mānavaḥ /
MPur, 93, 111.2 yaṣṭāraṃ dakṣiṇāhīnaṃ nāsti yajñasamo ripuḥ //
MPur, 93, 112.1 na vāpyalpadhanaḥ kuryāllakṣahomaṃ naraḥ kvacit /
MPur, 93, 113.3 dakṣiṇābhiḥ prayatnena na bahūnalpavittavān //
MPur, 93, 141.1 anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit /
MPur, 93, 146.1 na cātra sthāpanaṃ kāryaṃ na ca kumbhābhiṣecanam /
MPur, 93, 146.1 na cātra sthāpanaṃ kāryaṃ na ca kumbhābhiṣecanam /
MPur, 93, 155.1 ihaiva phaladaṃ puṃsāmetannāmutra śobhanam /
MPur, 93, 157.2 na tasya grahapīḍā syānna ca bandhujanakṣayaḥ //
MPur, 93, 157.2 na tasya grahapīḍā syānna ca bandhujanakṣayaḥ //
MPur, 93, 158.2 na pīḍā tatra bālānāṃ na rogo na ca bandhanam //
MPur, 93, 158.2 na pīḍā tatra bālānāṃ na rogo na ca bandhanam //
MPur, 93, 158.2 na pīḍā tatra bālānāṃ na rogo na ca bandhanam //
MPur, 95, 32.2 na vittaśāṭhyaṃ kurvīta kurvandoṣātpatatyadhaḥ //
MPur, 95, 36.1 na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho'pi vaktum /
MPur, 95, 36.1 na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho'pi vaktum /
MPur, 95, 36.2 na ca siddhagaṇo'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo'pi vaktre //
MPur, 95, 36.2 na ca siddhagaṇo'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo'pi vaktre //
MPur, 96, 17.1 yathā bhedaṃ na paśyāmi śivaviṣṇvarkapadmajān /
MPur, 96, 22.2 etasmānnāparaṃ kiṃcidiha loke paratra ca /
MPur, 96, 24.2 janmāntareṣvapi na putraviyogaduḥkhamāpnoti dhāma ca puraṃdaralokajuṣṭam //
MPur, 97, 19.2 sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ //
MPur, 98, 12.3 na vittaśāṭhyaṃ puruṣo'tra kuryātkurvannadho yāti na saṃśayo'tra //
MPur, 98, 12.3 na vittaśāṭhyaṃ puruṣo'tra kuryātkurvannadho yāti na saṃśayo'tra //
MPur, 99, 13.1 yathā na mucyase deva sadā sarvavibhūtibhiḥ /
MPur, 99, 20.1 janmanāṃ śatasāhasraṃ na śokaphalabhāgbhavet /
MPur, 99, 20.2 na ca vyādhirbhavettasya na dāridryaṃ na bandhanam /
MPur, 99, 20.2 na ca vyādhirbhavettasya na dāridryaṃ na bandhanam /
MPur, 99, 20.2 na ca vyādhirbhavettasya na dāridryaṃ na bandhanam /
MPur, 100, 6.1 nāgamyamasyāsti jagattraye'pi brahmāmbujasthasya tapo'nubhāvāt /
MPur, 100, 12.2 na ca te suhṛn na sutabandhujano na tātastvādṛksvasā na jananī ca tadābhiśastā //
MPur, 100, 12.2 na ca te suhṛn na sutabandhujano na tātastvādṛksvasā na jananī ca tadābhiśastā //
MPur, 100, 12.2 na ca te suhṛn na sutabandhujano na tātastvādṛksvasā na jananī ca tadābhiśastā //
MPur, 100, 12.2 na ca te suhṛn na sutabandhujano na tātastvādṛksvasā na jananī ca tadābhiśastā //
MPur, 100, 13.3 kṣutpīḍitenātha tadā na kiṃcidāsāditaṃ dhānyaphalāmiṣādyam //
MPur, 100, 15.2 kretā na kaścitkamaleṣu jātaḥ śrānto bhṛśaṃ kṣutparipīḍitaśca //
MPur, 100, 23.1 na gṛhītaṃ tatastābhyāṃ bahusattvāvalambanāt /
MPur, 100, 29.2 puṣkaraprakarāttasmātkeśavasya na pūjanāt //
MPur, 100, 36.2 na vittaśāṭhyaṃ kurvīta bhaktyā tuṣyati keśavaḥ //
MPur, 102, 1.2 nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na vidyate /
MPur, 103, 21.3 naiva dṛṣṭaṃ raṇe pāpaṃ yudhyamānasya dhīmataḥ //
MPur, 103, 22.2 tadevaṃ hṛdayaṃ kṛtvā tasmātpāpaṃ na cintayet //
MPur, 104, 7.2 na śakyāḥ kathituṃ rājanbahuvarṣaśatairapi /
MPur, 104, 11.1 adharmeṇāvṛto loko naiva gacchati tatpadam /
MPur, 105, 1.3 yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
MPur, 105, 2.2 sthānamuktaṃ prayāgaṃ tu nākhyeyaṃ tu kadācana //
MPur, 105, 6.2 yāvanna smarate janma tāvatsvarge mahīyate //
MPur, 105, 12.2 guṇavānvittasampanno bhavatīha na saṃśayaḥ //
MPur, 105, 15.1 evaṃ tīrthe na gṛhṇīyātpuṇyeṣvāyataneṣu ca /
MPur, 105, 20.2 na ca paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
MPur, 106, 1.3 tathā tathā pramucye'haṃ sarvapāpairna saṃśayaḥ //
MPur, 106, 5.2 salilaṃ na ca gṛhṇanti pitarastasya dehinaḥ //
MPur, 106, 9.1 na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā /
MPur, 106, 10.2 tena tīrthaphalaṃ caiva vardhate nātra saṃśayaḥ /
MPur, 106, 12.2 nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate //
MPur, 106, 19.3 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 106, 22.1 na devavacanāttāta na lokavacanāttathā /
MPur, 106, 22.1 na devavacanāttāta na lokavacanāttathā /
MPur, 106, 25.1 na te jīvanti loke'smiṃstatra tatra yudhiṣṭhira /
MPur, 106, 25.2 ye prayāgaṃ na samprāptās triṣu lokeṣu vañcitāḥ //
MPur, 106, 50.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
MPur, 106, 55.2 gatim anviṣyamāṇānāṃ nāsti gaṅgāsamā gatiḥ //
MPur, 106, 58.2 nānyatkaliyuge ghore bheṣajaṃ nṛpa vidyate //
MPur, 107, 1.3 yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
MPur, 107, 4.2 mṛtastu labhate svargaṃ narakaṃ ca na paśyati //
MPur, 108, 11.3 na prāpnuvanti tatsthānaṃ prayāgaṃ devarakṣitam //
MPur, 108, 15.3 tribhirmāsaiḥ sa mucyeta prayāge tu na saṃśayaḥ //
MPur, 109, 6.2 aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet /
MPur, 109, 10.1 kliśyate cāparastatra naiva yogamavāpnuyāt /
MPur, 109, 12.1 tena dānena dattena yogaṃ nābhyeti mānavaḥ /
MPur, 109, 12.2 prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā //
MPur, 109, 16.2 tīrtharājam anuprāpya na cānyatkiṃcidarhati //
MPur, 109, 21.2 na teṣāmūrdhvagamanamidamāha prajāpatiḥ //
MPur, 109, 24.1 na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ /
MPur, 109, 25.2 yathā satyamasatyaṃ vā asti nāstīti yatphalam /
MPur, 110, 6.2 prayāgaṃ rājaśārdūla kalāṃ nārhati ṣoḍaśīm //
MPur, 110, 10.2 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 110, 17.2 snāhi tīrtheṣu kauravya na ca vakramatirbhava //
MPur, 110, 19.3 prayāgasya tu sarve te kalāṃ nārhanti ṣoḍaśīm //
MPur, 111, 4.2 tadā prayāgatīrthaṃ ca na kadācidvinaśyati //
MPur, 111, 11.1 yasmiñjuhvansvakaṃ pāpaṃ narakaṃ ca na paśyati /
MPur, 112, 8.2 svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ //
MPur, 112, 12.2 na hi śakyā daridreṇa yajñāḥ prāptuṃ mahīpate //
MPur, 113, 4.3 na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat //
MPur, 113, 77.2 jīvanti ca mahāsattvā na cānyā strī pravartate //
MPur, 114, 7.1 na khalvanyatra martyānāṃ bhūmau karmavidhiḥ smṛtaḥ /
MPur, 114, 68.1 na jarā bādhate tatra tena jīvanti te ciram /
MPur, 114, 69.2 na tatra sūryastapati na ca jānanti mānavāḥ //
MPur, 114, 69.2 na tatra sūryastapati na ca jānanti mānavāḥ //
MPur, 114, 78.1 jambūphalarasaṃ pītvā na jarā bādhate'pi tān /
MPur, 114, 78.2 na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham //
MPur, 114, 78.2 na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham //
MPur, 114, 78.2 na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham //
MPur, 115, 16.2 janānurāgo naivāsīd rūpahīnasya tasya vai //
MPur, 117, 13.2 dṛśyate na ca saṃśrāntaṃ gajānāmākulaṃ kulam //
MPur, 118, 43.1 na taddhānyaṃ na tatsasyaṃ na tacchākaṃ na tatphalam /
MPur, 118, 43.1 na taddhānyaṃ na tatsasyaṃ na tacchākaṃ na tatphalam /
MPur, 118, 43.1 na taddhānyaṃ na tatsasyaṃ na tacchākaṃ na tatphalam /
MPur, 118, 43.1 na taddhānyaṃ na tatsasyaṃ na tacchākaṃ na tatphalam /
MPur, 118, 43.2 na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa //
MPur, 118, 43.2 na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa //
MPur, 118, 43.2 na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa //
MPur, 118, 44.2 anūpotthaṃ vanotthaṃ ca tatra yannāsti pārthivaḥ //
MPur, 118, 60.2 hiṃsanti hi na cānyonyaṃ hiṃsakāstu parasparam //
MPur, 118, 66.1 himapāto na tatrāsti samantāt pañcayojanam /
MPur, 118, 66.2 upatyakā suśailasya śikharasya na vidyate //
MPur, 119, 5.2 na tatra sūryastapati na virājati candramāḥ //
MPur, 119, 5.2 na tatra sūryastapati na virājati candramāḥ //
MPur, 119, 10.2 tasminsarasi yā bhūmirna sā vajrasamākulā //
MPur, 119, 24.1 na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nāpūrayatyapi /
MPur, 119, 24.1 na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nāpūrayatyapi /
MPur, 119, 44.3 na tasya glānimāyāti śarīraṃ ca tadadbhutam //
MPur, 120, 3.2 ceṣṭā nānāvidhākārāḥ paśyannapi na paśyati //
MPur, 120, 25.2 kurvāṇā naiva bubudhe manmathāviṣṭacetanā //
MPur, 120, 47.1 evametanmahīpāla nātra kāryā vicāraṇā /
MPur, 121, 71.2 kimpuruṣādyāni yānyaṣṭau teṣu devo na varṣati //
MPur, 122, 36.2 na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ //
MPur, 122, 39.2 avasarpiṇī na teṣvasti ta tathaivotsarpiṇī punaḥ //
MPur, 122, 40.1 na tatrāsti yugāvasthā caturyugakṛtā kvacit /
MPur, 122, 42.1 na teṣu saṃkaraḥ kaścidvarṇāśramakṛtaḥ kvacit /
MPur, 122, 43.1 na teṣu māyā lobho vā īrṣyāsūyā bhayaṃ kutaḥ /
MPur, 122, 43.2 viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam //
MPur, 122, 44.1 kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ /
MPur, 122, 44.1 kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ /
MPur, 122, 44.1 kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ /
MPur, 122, 90.2 na śakyo vistarādvaktumapi varṣaśatairapi //
MPur, 122, 98.2 na tatra meghā varṣanti śītoṣṇaṃ ca na tadvidham //
MPur, 122, 98.2 na tatra meghā varṣanti śītoṣṇaṃ ca na tadvidham //
MPur, 122, 99.2 na graho na ca candro'sti īrṣyāsūyā bhayaṃ tathā //
MPur, 122, 99.2 na graho na ca candro'sti īrṣyāsūyā bhayaṃ tathā //
MPur, 122, 101.1 adhamottamaṃ na teṣvasti na lobho na parigrahaḥ /
MPur, 122, 101.1 adhamottamaṃ na teṣvasti na lobho na parigrahaḥ /
MPur, 122, 101.1 adhamottamaṃ na teṣvasti na lobho na parigrahaḥ /
MPur, 123, 20.1 viparyayo na teṣvasti etatsvābhāvikaṃ smṛtam /
MPur, 123, 21.2 adhamottamau na teṣvāstāṃ tulyāste vīryarūpataḥ //
MPur, 123, 22.1 na tatra vadhyavadhakau nerṣyāsūyā bhayaṃ tathā /
MPur, 123, 22.1 na tatra vadhyavadhakau nerṣyāsūyā bhayaṃ tathā /
MPur, 123, 22.2 na lobho na ca dambho vā na ca dveṣaḥ parigrahaḥ //
MPur, 123, 22.2 na lobho na ca dambho vā na ca dveṣaḥ parigrahaḥ //
MPur, 123, 22.2 na lobho na ca dambho vā na ca dveṣaḥ parigrahaḥ //
MPur, 123, 23.1 satyānṛte na teṣvāstāṃ dharmādharmau tathaiva ca /
MPur, 123, 24.2 na tatra varṣaṃ nadyo vā śītoṣṇaṃ ca na vidyate //
MPur, 123, 24.2 na tatra varṣaṃ nadyo vā śītoṣṇaṃ ca na vidyate //
MPur, 123, 60.2 pratyākhyāyeha bhūtāni kāryotpattir na vidyate //
MPur, 124, 39.2 śrayante raśmayo yasmāttena rātrau na dṛśyate //
MPur, 124, 107.2 udakpanthā na paryantamāśrityābhūtasaṃplavam //
MPur, 124, 110.2 trailokyasthitikālo hi na punarmāragāmiṇām //
MPur, 124, 113.1 yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam /
MPur, 125, 35.2 na bhraśyante tato hyāpastasmādabhrasya vai sthitiḥ /
MPur, 127, 25.1 eṣa tārāmayaḥ stambho nāstameti na vodayam /
MPur, 127, 25.1 eṣa tārāmayaḥ stambho nāstameti na vodayam /
MPur, 128, 9.2 yaścāsau maṇḍale śukle nirūṣmā na prakāśate //
MPur, 128, 32.2 na kṣīyate yatastāni tasmānnakṣatratā smṛtā //
MPur, 128, 68.1 yojanārdhapramāṇāni tebhyo hrasvaṃ na vidyate /
MPur, 128, 84.2 teṣāṃ śakyaṃ na saṃkhyātuṃ yāthātathyena kenacit /
MPur, 129, 18.1 śaraṇaṃ naiva jānīmaḥ śarma vā śaraṇārthinaḥ /
MPur, 129, 22.2 sarvāmaratvaṃ naivāsti asadvṛttasya dānava //
MPur, 129, 29.1 vatsyate tatpuraṃ divyaṃ matto nānyairna saṃśayaḥ /
MPur, 129, 29.1 vatsyate tatpuraṃ divyaṃ matto nānyairna saṃśayaḥ /
MPur, 129, 29.2 yathācaikeṣuṇā tena tatpuraṃ na hi hanyate //
MPur, 131, 13.1 nādharmastripurasthān ābādhate vīryavānapi /
MPur, 131, 32.2 nibodhadhvaṃ sumanaso na cāsūyitum arhatha //
MPur, 131, 40.1 dviṣanti brāhmaṇānpuṇyānna cārcanti hi devatāḥ /
MPur, 131, 40.2 guruṃ caiva na manyante hyanyonyaṃ cāpi cukrudhuḥ //
MPur, 131, 42.1 uccairgurūnprabhāṣante nābhibhāṣanti pūjitāḥ /
MPur, 131, 45.2 bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ //
MPur, 132, 9.1 yadi na trāyase lokaṃ dānavairvidrutaṃ drutam /
MPur, 132, 12.2 ekeṣupātamokṣeṇa hantavyaṃ neṣuvṛṣṭibhiḥ //
MPur, 132, 13.1 bhavatāṃ ca na paśyāmi kamapyatra surarṣabhāḥ /
MPur, 132, 14.1 tripuraṃ nālpavīryeṇa śakyaṃ hantuṃ śareṇa tu /
MPur, 133, 2.2 tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ //
MPur, 134, 10.1 autpātikaṃ pure'smākaṃ yathā nānyatra kutracit /
MPur, 134, 13.1 nāhaṃ bibhemi devānāṃ sendrāṇāmapi nārada /
MPur, 134, 14.1 bhagavannāstyaviditamutpāteṣu tavānagha /
MPur, 134, 18.2 itaraścāniṣṭaphala ācāryairnopadiśyate //
MPur, 134, 33.1 mayamabhayapadaiṣiṇaṃ prapannaṃ na kila bubodha tṛtīyadīptanetraḥ /
MPur, 135, 22.1 kimetannaiva jānāmi jñānamantarhitaṃ hi me /
MPur, 135, 59.2 kartavyaṃ na viduḥ kiṃcid vandyamādhārmikā iva //
MPur, 135, 67.2 nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ //
MPur, 136, 4.1 durgaṃ vai tripurasyāsya na samaṃ vidyate puram /
MPur, 136, 4.2 tasyāpyeṣo'nayaḥ prāpto na durgaṃ kāraṇaṃ kvacit //
MPur, 136, 8.1 bibhemi nendrāddhi yamādvaruṇānna ca vittapāt /
MPur, 136, 8.1 bibhemi nendrāddhi yamādvaruṇānna ca vittapāt /
MPur, 136, 22.1 vidyunmālinna me rājyamabhipretaṃ na jīvitam /
MPur, 136, 22.1 vidyunmālinna me rājyamabhipretaṃ na jīvitam /
MPur, 137, 7.1 apriyaṃ kriyate vyaktaṃ devairnāstyatra saṃśayaḥ /
MPur, 137, 14.2 vinaṣṭāḥ sma na saṃdehastripuraṃ dānavā gatam //
MPur, 137, 17.1 suguhyam api daityānāṃ nāstyasyāviditaṃ bhuvi /
MPur, 137, 17.2 yatra madvarakauśalyaṃ vijñātaṃ na vṛtaṃ budhaiḥ //
MPur, 138, 53.1 vidyunmālinna naḥ kālaḥ sādhituṃ hyavahelayā /
MPur, 139, 7.2 vimukhīkurutātyarthaṃ yathā notsṛjate śaram //
MPur, 139, 10.2 tathā kurmo yathā rudro na mokṣyati pure śaram //
MPur, 139, 13.1 vayaṃ na dharmaṃ hāsyāmo yasminyokṣyasi no bhavān /
MPur, 139, 19.2 dīpāścampakapuṣpābhā nālpasnehapradīpitāḥ //
MPur, 139, 46.2 vichāyatāṃ hi samupetya na bhāti tadvadbhāgyakṣaye dhanapatiśca naro vivarṇaḥ //
MPur, 140, 20.3 na vidyunmālihananaṃ vacobhiryudhi dānava //
MPur, 140, 22.1 dānavā dharmakāmāṇāṃ naiṣo'vasara ityuta /
MPur, 140, 23.2 idānīṃ vā kathaṃ nāma na hiṃsye kratudūṣaṇam //
MPur, 140, 24.2 so'pi māṃ śaknuyānnaiva cakṣurbhyāṃ samavekṣitum //
MPur, 140, 61.3 dharmasākṣī trilokasya na māṃ spraṣṭumihārhasi //
MPur, 140, 64.2 nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya //
MPur, 141, 56.1 tasmātpañcadaśe some kalā vai nāsti ṣoḍaśī /
MPur, 141, 59.1 na mṛtānāṃ gatiḥ śakyā jñātuṃ vā punarāgatiḥ /
MPur, 142, 38.2 yugapatsamavetau dvau dvidhā vaktuṃ na śakyate //
MPur, 142, 39.1 kramāgataṃ mayāpyetattubhyaṃ noktaṃ yugadvayam /
MPur, 142, 40.1 noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata /
MPur, 143, 13.2 nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate /
MPur, 143, 13.2 nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate /
MPur, 143, 15.3 ukto na pratijagrāha mānamohasamanvitaḥ //
MPur, 143, 27.1 tasmānna vācyo hyekena bahujñenāpi saṃśayaḥ /
MPur, 143, 28.1 tasmānna niścayādvaktuṃ dharmaḥ śakyo hi kenacit /
MPur, 143, 29.1 tasmānna hiṃsā yajñe syādyaduktamṛṣibhiḥ purā /
MPur, 143, 30.1 tasmānna hiṃsāyajñaṃ ca praśaṃsanti maharṣayaḥ /
MPur, 143, 41.2 tasmānnāpnoti tadyajñāttapomūlamidaṃ smṛtam //
MPur, 144, 5.2 ādye kṛte nādharmo'sti sa tretāyāṃ pravartitaḥ //
MPur, 144, 7.2 dvidhā śrutiḥ smṛtiścaiva niścayo nādhigamyate //
MPur, 144, 8.1 aniścayāvagamanāddharmatattvaṃ na vidyate /
MPur, 144, 31.2 manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā //
MPur, 144, 33.1 na pramāṇe sthitirhyasti puṣye ghore yuge kalau /
MPur, 144, 38.1 nādhīyate tathā vedānna yajante dvijātayaḥ /
MPur, 144, 38.1 nādhīyate tathā vedānna yajante dvijātayaḥ /
MPur, 144, 45.2 bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate //
MPur, 144, 47.1 bhūtvā ca na bhavantīha vedāḥ kaliyuge'khilāḥ /
MPur, 144, 83.2 parigraho na teṣvasti dhanaśuddhimavāpnuyuḥ //
MPur, 144, 107.2 kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ //
MPur, 145, 16.1 tathā nātiśayaścaiva mānuṣaḥ kāya ucyate /
MPur, 145, 26.2 ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā //
MPur, 145, 28.2 adharmaścāniṣṭaphala ācāryairnopadiśyate //
MPur, 145, 41.1 dṛṣṭānubhūtamarthaṃ ca yaḥ pṛṣṭo na vigūhate /
MPur, 145, 45.1 ākruṣṭo'bhihato yastu nākrośetpraharedapi /
MPur, 145, 48.2 viṣaye na pravartante damasyaitattu lakṣaṇam //
MPur, 145, 49.2 na krudhyeta pratihataḥ sa jitātmā bhaviṣyati //
MPur, 145, 52.1 apradveṣo hyaniṣṭeṣu iṣṭaṃ vai nābhinandati /
MPur, 146, 2.2 karṇābhyāṃ pibatāṃ tṛptirasmākaṃ na prajāyate /
MPur, 146, 39.2 yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām //
MPur, 146, 52.1 mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi /
MPur, 146, 53.1 na me kṛtyamanenāsti māturājñā kṛtā mayā /
MPur, 146, 66.1 tapobalāḍhyā sā tasya na vadhyatvaṃ jagāma ha /
MPur, 146, 68.1 virarāma yadā naivaṃ vajrāṅgamahiṣī tadā /
MPur, 146, 70.1 nāhaṃ varāṅgane duṣṭaḥ sevyo'haṃ sarvadehinām /
MPur, 146, 75.1 āhāramicchanbhāryāṃ svāṃ na dadarśāśrame svake /
MPur, 147, 8.1 tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ /
MPur, 147, 27.1 bahu mene na devendravijayaṃ tu tadeva sā /
MPur, 148, 3.2 svabāhubalamāśritya sarva eva na saṃśayaḥ //
MPur, 148, 4.1 kiṃtu nātapasā yukto manye'haṃ surasaṃgamam /
MPur, 148, 6.1 rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ /
MPur, 148, 16.2 putrālaṃ tapasā te'stu nāstyasādhyaṃ tavādhunā /
MPur, 148, 21.1 etanme dehi deveśa nānyo me rocate varaḥ /
MPur, 148, 22.1 na yujyante vinā mṛtyuṃ dehino daityasattama /
MPur, 148, 22.2 yatastato'pi varaya mṛtyuṃ yasmānna śaṅkase //
MPur, 148, 29.2 vījayantyapsaraḥśreṣṭhā bhṛśaṃ muñcanti naiva tāḥ //
MPur, 148, 33.2 viṣṇuḥ śriyaṃ na jahati tiṣṭhate ca gatabhramaḥ //
MPur, 148, 35.1 labdhvā janma na yaḥ kaścidghaṭayetpauruṣaṃ naraḥ /
MPur, 148, 36.1 mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo vā /
MPur, 148, 36.1 mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo vā /
MPur, 148, 36.2 kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto'pi mṛto mataṃ me //
MPur, 148, 67.1 na śāntigocare lubdhaḥ krūro labdhasamāśrayaḥ /
MPur, 148, 68.1 sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ /
MPur, 148, 72.2 durjanaḥ sujanatvāya kalpate na kadācana //
MPur, 148, 77.1 teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām /
MPur, 149, 11.1 na prājñāyata te'nyonyaṃ tasmiṃstamasi saṃkule /
MPur, 150, 25.1 na tu vyarthaśatodghuṣṭasaṃbhāvitadhano naraḥ /
MPur, 150, 111.1 na śekuścalitaṃ tatra padādapi padaṃ tadā /
MPur, 150, 119.2 tadādānaṃ ca saṃdhānaṃ na mokṣaścāpi lakṣyate //
MPur, 150, 137.1 na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca /
MPur, 150, 137.1 na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca /
MPur, 150, 142.2 ekaikasyāpi paryāptā na sarve'pi divaukasaḥ //
MPur, 150, 144.1 na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām /
MPur, 150, 161.1 kālanemī ruṣāviṣṭasteṣāṃ rūpaṃ na buddhavān /
MPur, 150, 162.1 ahaṃ nemiḥ suro naiva kālaneme vidasva mām /
MPur, 150, 173.1 puraḥsthitamapi prāptuṃ na śekuravamarditāḥ /
MPur, 150, 181.2 gatiṃ kāṃ ca na paśyanto gāvaḥ śītārditā iva //
MPur, 151, 32.1 yāvanna saṃdhyā na daśāṃ prayānti daityeśvarāścāstranivāraṇāya /
MPur, 151, 32.1 yāvanna saṃdhyā na daśāṃ prayānti daityeśvarāścāstranivāraṇāya /
MPur, 151, 35.2 nāśaknuvanvārayituṃ pracaṇḍaṃ daivaṃ yathā karma mudhā prapannam //
MPur, 152, 22.2 parivartitakāyo'dhaḥ papāta na mamāra ca //
MPur, 152, 23.2 mahiṣāsura mattastvaṃ vadhaṃ nāstrairihārhasi //
MPur, 152, 32.2 vadhaṃ na matto'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko'si //
MPur, 153, 2.1 daityāṃśca muditāndṛṣṭvā kartavyaṃ nādhyagacchata /
MPur, 153, 5.1 tasmānna nīcaṃ matimāndurgahīnaṃ hi saṃtyajet /
MPur, 153, 11.1 daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ /
MPur, 153, 59.1 dhriyamāṇo'pi yatnena sa raṇe naiva tiṣṭhati /
MPur, 153, 82.2 śakro'tha krodhasaṃrambhānna viśeṣayate yadā //
MPur, 153, 107.2 na śekustatra te sthātuṃ raṇe 'tibalino'pi ye //
MPur, 153, 122.1 kartavyatāṃ nādhyagacchatprovācedaṃ janārdanam /
MPur, 153, 124.1 na sāṃprataṃ raṇastyājyastvayā kātarabhairavaḥ /
MPur, 153, 140.2 na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ narasya tajjahātyasau praśasya kiṃnarānanam //
MPur, 153, 141.1 sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam /
MPur, 153, 146.2 gatiṃ na vividuścāpi śrāntā daityasya devatāḥ //
MPur, 153, 148.2 brahmāstraṃ smara devendra yasyāvadhyo na vidyate /
MPur, 153, 164.2 tatastamaḥ samudbhūtaṃ nāto'dṛśyanta tārakāḥ //
MPur, 153, 192.1 sa rathaṃ cūrṇayāmāsa na mamāra ca mātaliḥ /
MPur, 153, 206.1 so'surasyāpatanmūrdhni daityastaṃ ca na buddhavān /
MPur, 153, 213.2 na cāstrāṇyasya sajanti gātre vajrācalopame //
MPur, 154, 18.3 na rājate tathā śakra mlānavaktraśiroruhā //
MPur, 154, 19.1 hutāśanavimukto'pi na dhūmena virājase /
MPur, 154, 20.1 yamāmayamaye naiva śarīre tvaṃ virājase /
MPur, 154, 25.1 akiṃcitkaratāṃ yātaḥ karaste na vibhāsate /
MPur, 154, 29.1 na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ /
MPur, 154, 42.2 kṛtāparādhasaṃtrāsaṃ na tyajanti kadācana //
MPur, 154, 45.1 iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate /
MPur, 154, 47.3 yasya vadhyaḥ sa nādyāpi jātastribhuvane pumān //
MPur, 154, 71.2 yāvacca na satī dehasaṃkrāntaguṇasaṃcayā //
MPur, 154, 72.1 tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase /
MPur, 154, 84.2 te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ //
MPur, 154, 121.2 nivedite svayaṃ haime himaśaile na vistṛte //
MPur, 154, 127.1 na lakṣayāmaḥ śailendra śiṣyate kandarodarāt /
MPur, 154, 127.2 na ca lakṣmīstathā svarge kutrādhikatayā sthitā //
MPur, 154, 139.1 kiṃcitkampitamūrdhā tu vākyaṃ novāca kiṃcana /
MPur, 154, 146.1 na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā /
MPur, 154, 150.1 janitā cāpi jātasya na kaściditi yatsphuṭam /
MPur, 154, 153.1 manujāstatra jāyante yato na gṛhadharmiṇaḥ /
MPur, 154, 154.1 tasya karturniyogena saṃsāro yena vardhitaḥ /
MPur, 154, 156.1 striyā virahitā sṛṣṭirjantūnāṃ nopapadyate /
MPur, 154, 157.2 daśaputrasamā kanyā yā na syācchīlavarjitā //
MPur, 154, 164.2 na prāpyate vinā puṇyaiḥ patirnāryā kadācana //
MPur, 154, 167.1 tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila /
MPur, 154, 168.2 na sa jāta iti brūṣe tena me vyākulaṃ manaḥ //
MPur, 154, 171.1 śubhodayānāṃ dhanyānāṃ na kadācitprayacchatām /
MPur, 154, 172.1 tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ /
MPur, 154, 178.1 na jāto'syāḥ patirdevyā yanmayoktaṃ himācala /
MPur, 154, 178.2 na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ /
MPur, 154, 181.2 ātmano na vināśo'sti sthāvarānte'pi bhūdhara //
MPur, 154, 182.2 naśyate deha evātra nātmano nāśa ucyate //
MPur, 154, 184.1 mahādevo'calaḥ sthāṇurna jāto janako'jaraḥ /
MPur, 154, 187.2 naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate //
MPur, 154, 188.1 ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate /
MPur, 154, 199.2 nādhyavasyati kṛtyānāṃ pravibhāgavicāraṇam /
MPur, 154, 212.3 duḥsādhyaḥ śaṃkaro devaḥ kiṃ na vetsi jagatprabho //
MPur, 154, 217.2 vayaṃ pramāṇāste hyatra ratikānta na saṃśayaḥ /
MPur, 154, 217.3 saṃdeśena vinā śaktirapakārasya neṣyate /
MPur, 154, 217.4 kasyacic ca kvaciddṛṣṭaṃ sāmarthyaṃ na tu sarvataḥ //
MPur, 154, 223.2 avagantuṃ hi māṃ tatra na kaścidatipaṇḍitaḥ //
MPur, 154, 245.2 tataḥ prabhutvādbhāvānāṃ nāveśaṃ samapadyata //
MPur, 154, 279.3 naitadalpamahaṃ manye kāraṇaṃ lokasundari //
MPur, 154, 289.1 tapobhiḥ prāpyate'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ /
MPur, 154, 290.2 bhaviṣyāmi na saṃdeho niyamaiḥ śoṣaye tanum //
MPur, 154, 293.2 umeti capale putri na kṣamaṃ tāvakaṃ vapuḥ /
MPur, 154, 295.1 tasmānna tapasā te'sti bāle kiṃcitprayojanam /
MPur, 154, 296.1 ityuktā tu yadā naiva guhāyābhyeti śailajā /
MPur, 154, 337.2 ebhya ekatamaṃ kasmānna tvaṃ samprāptumicchasi //
MPur, 154, 339.1 piturevāsti tatsarvaṃ surebhyo yanna vidyate /
MPur, 154, 343.2 na māṃ prativicāro'sti yatrehāsadgrahāvitau //
MPur, 154, 344.2 nūnaṃ na vettha taṃ devaṃ śāśvataṃ jagataḥ prabhum //
MPur, 154, 346.2 viduryaṃ na haribrahmapramukhā hi sureśvarāḥ //
MPur, 154, 347.2 prakaṭaṃ sarvabhūtānāṃ tadapyatra na vettha kim //
MPur, 154, 350.1 prabhāvaṃ prabhavaṃ caiṣa teṣāmapi na vettha kim /
MPur, 154, 362.2 na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit //
MPur, 154, 365.2 jīvito na mriyatyagre tasmātso'mara ucyate //
MPur, 154, 368.1 nāhaṃ bhadrāḥ kilecchāmi ṛte śarvātpinākinaḥ /
MPur, 154, 369.2 yasmānna kiṃcidaparaṃ sarvaṃ yasmātpravartate //
MPur, 154, 376.2 yāmo naikābhyupāyane tamabhyarthayituṃ vayam //
MPur, 154, 400.1 athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet /
MPur, 154, 400.2 na vetsi vā duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā //
MPur, 154, 401.2 svayogamāyāmahimāguhāśrayaṃ na vidyate nirmalabhūtigauravam //
MPur, 154, 414.2 yadarthaṃ duhiturjanma necchantyapi mahāphalam /
MPur, 154, 450.2 ratiḥ purastava prāptā nābhāti madanojjhitā //
MPur, 154, 455.2 gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate //
MPur, 154, 456.1 na bhṛṅgiṇā svatanumavekṣya nīyate pinākinaḥ pṛthumukhamaṇḍam agrataḥ /
MPur, 154, 457.1 padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam /
MPur, 154, 459.1 na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ /
MPur, 154, 459.2 ajātijāḥ kimiti na ṣaḍjamadhyamapṛthusvaraṃ bahutaramatra vakṣyate //
MPur, 154, 461.1 visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ /
MPur, 154, 463.2 na jātayo dhvanimurajāsamīritā na mūrchitāḥ kimiti ca mūrchanātmakāḥ //
MPur, 154, 463.2 na jātayo dhvanimurajāsamīritā na mūrchitāḥ kimiti ca mūrchanātmakāḥ //
MPur, 154, 464.1 śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /
MPur, 154, 464.2 na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat //
MPur, 154, 476.1 eṣa na caiṣa sa eṣa yadagre carmaparītatanuḥ śaśimaulī /
MPur, 154, 497.1 tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ /
MPur, 154, 524.1 uvāca devīṃ naitatte dṛṣṭapūrvaṃ suvismite /
MPur, 154, 528.2 samāvṛto'pyahaṃ nityaṃ naibhirvirahito rame //
MPur, 154, 541.2 na hyeṣāṃ vai anantatvādguṇānvaktuṃ hi śakyate //
MPur, 154, 567.0 putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ //
MPur, 154, 580.2 nākarotsevituṃ merurupahāraṃ patiṣyataḥ //
MPur, 155, 6.1 naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe /
MPur, 155, 6.1 naivāsmi kuṭilā śarva viṣamā naiva dhūrjaṭe /
MPur, 155, 7.1 nāhaṃ pūṣṇo'pi daśanā netre cāsmi bhagasya hi /
MPur, 155, 9.2 jīvantyā nāsti me kṛtyaṃ dhūrtena paribhūtayā //
MPur, 155, 11.2 anātmajñāsi girije nāhaṃ nindāparastava /
MPur, 155, 12.1 vikalpaḥ svasthacitte'pi girije naiva kalpanā /
MPur, 155, 12.2 yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ //
MPur, 155, 14.2 tasmānna jātu ruṣṭasya narmaspṛṣṭo janaḥ kila //
MPur, 155, 15.2 kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā //
MPur, 155, 23.2 śmaśānavāsān nirbhīs tvaṃ nagnatvānna tava trapā /
MPur, 155, 29.1 śailāgrātpatituṃ naiva na cāgantuṃ mayā saha /
MPur, 155, 29.1 śailāgrātpatituṃ naiva na cāgantuṃ mayā saha /
MPur, 155, 32.1 yathā na kācit praviśed yoṣidatra harāntikam /
MPur, 156, 17.2 na kaścic ca vinā mṛtyuṃ naro dānava vidyate /
MPur, 156, 20.2 tadā te bhavitā mṛtyuranyathā na bhaviṣyati //
MPur, 156, 29.1 apṛcchatsādhu te bhāvo giriputri na kṛtrimaḥ /
MPur, 156, 31.2 na cābudhyadabhijñānaṃ prāyastripuraghātinaḥ //
MPur, 156, 32.3 ratiśca tatra me nābhūttataḥ prāptā tvadantikam //
MPur, 156, 35.2 nāpaśyadvāmapārśve tu tadaṅge padmalakṣaṇam //
MPur, 156, 37.2 abudhyadvīrako naiva dānavendraṃ niṣūditam //
MPur, 157, 21.2 prayojanaṃ na te'stīha gaccha yāvanna bhetsyase //
MPur, 157, 21.2 prayojanaṃ na te'stīha gaccha yāvanna bhetsyase //
MPur, 157, 22.2 praviṣṭo na ca dṛṣṭo'sau sa vai devena ghātitaḥ //
MPur, 157, 23.2 dvāreṣu nāvadhānaṃ te yasmātpaśyāmi vai tataḥ //
MPur, 157, 24.1 bhaviṣyasi na maddvāḥstho varṣapūgānyanekaśaḥ /
MPur, 157, 24.2 ataste'tra na dāsyāmi praveśaṃ gamyatāṃ drutam //
MPur, 158, 1.3 praveśaṃ labhate nānyā nārī kamalalocane //
MPur, 158, 2.2 na sā nārīti daityo'sau vāyurme yāmabhāṣata //
MPur, 158, 9.1 na nivartayituṃ śakyaḥ śāpaḥ kiṃ tu bravīmi te /
MPur, 158, 13.2 jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā //
MPur, 158, 30.1 nāstyatrāvasaro devā devyā saha vṛṣākapiḥ /
MPur, 159, 28.3 nistrapatvānna te lajjā vidyate śakra durmate //
MPur, 159, 29.2 nālabdhasaṃśrayaḥ śakro vaktumevaṃ hi cārhati //
MPur, 159, 30.1 jitaḥ sa śakro nākasmājjāyate saṃśrayāśrayaḥ /
MPur, 159, 38.2 apūrvaḥ ko bhavedyoddhā yo mayā na vinirjitaḥ //
MPur, 160, 5.1 tvayā na dānavā dṛṣṭā yatsaṅgaravibhīṣakāḥ /
MPur, 160, 7.1 śāstrairarthā na dṛśyante samare nirbhayairbhaṭaiḥ /
MPur, 160, 8.2 alpākṣaro na mantraḥ kiṃ susphuro daitya dṛśyate //
MPur, 160, 12.2 cintayāmāsa buddhyā vai prāptaḥ kālo na saṃśayaḥ //
MPur, 160, 15.2 kumārasya vyathā nābhūddaityāstranihatasya tu //
MPur, 160, 27.2 nābhūt kaścit tadā duḥkhī narakeṣvapi pāpakṛt //
MPur, 161, 11.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MPur, 161, 11.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MPur, 161, 11.3 na mānuṣāḥ piśācā vā hanyurmāṃ devasattama //
MPur, 161, 12.1 ṛṣayo vā na māṃ śāpaiḥ śapeyuḥ prapitāmaha /
MPur, 161, 13.1 na cāstreṇa na śastreṇa giriṇā pādapena ca /
MPur, 161, 13.1 na cāstreṇa na śastreṇa giriṇā pādapena ca /
MPur, 161, 13.2 na śuṣkeṇa na cārdreṇa na divā na niśātha vā //
MPur, 161, 13.2 na śuṣkeṇa na cārdreṇa na divā na niśātha vā //
MPur, 161, 13.2 na śuṣkeṇa na cārdreṇa na divā na niśātha vā //
MPur, 161, 13.2 na śuṣkeṇa na cārdreṇa na divā na niśātha vā //
MPur, 161, 16.3 sarvānkāmānsadā vatsa prāpsyasi tvaṃ na saṃśayaḥ //
MPur, 161, 44.1 susukhā na ca duḥkhā sā na śītā na ca gharmadā /
MPur, 161, 44.1 susukhā na ca duḥkhā sā na śītā na ca gharmadā /
MPur, 161, 44.1 susukhā na ca duḥkhā sā na śītā na ca gharmadā /
MPur, 161, 44.2 na kṣutpipāse glāniṃ vā prāpya tāṃ prāpnuvanti te //
MPur, 161, 45.2 stambhairna vibhṛtā sā vai śāśvatī cākṣapā sadā //
MPur, 161, 51.1 nātiśītāni noṣṇāni tatra tatra sarāṃsi ca /
MPur, 161, 51.1 nātiśītāni noṣṇāni tatra tatra sarāṃsi ca /
MPur, 161, 87.1 na śrutaṃ naiva dṛṣṭaṃ hi hiraṇyakaśiporyathā /
MPur, 161, 87.1 na śrutaṃ naiva dṛṣṭaṃ hi hiraṇyakaśiporyathā /
MPur, 162, 4.3 na śrutaṃ na ca no dṛṣṭaṃ nārasiṃhamidaṃ vapuḥ //
MPur, 162, 4.3 na śrutaṃ na ca no dṛṣṭaṃ nārasiṃhamidaṃ vapuḥ //
MPur, 162, 37.2 nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ //
MPur, 163, 5.2 avadhyasya mṛgendrasya na vyathāṃ cakrurāhave //
MPur, 163, 20.1 na ca taṃ cālayāmāsurdaityaughā devasattamam /
MPur, 163, 23.2 na spṛśanti ca tā devaṃ nipatantyo'niśaṃ bhuvi //
MPur, 163, 24.1 bāhyato vavṛṣurvarṣaṃ nopariṣṭācca vavṛṣuḥ /
MPur, 163, 41.2 carācaravināśāya rohiṇīṃ nābhyanandata //
MPur, 163, 48.2 na prakāśanti ca diśo raktareṇusamākulāḥ //
MPur, 163, 49.1 vānaspatyo na pūjyante pūjanārhāḥ kathaṃcana /
MPur, 163, 50.1 yadā ca sarvabhūtānāṃ chāyā na parivartate /
MPur, 164, 6.2 śṛṇvatastasya me kīrtiṃ na tṛptirupajāyate //
MPur, 164, 19.2 viśvāyanaśca yadbrahmā na vedayati tattvataḥ //
MPur, 164, 24.2 ucyate vividhairdevaiḥ sa evāyaṃ na tatparam //
MPur, 165, 8.1 tretāyāṃ vikṛtiṃ yānti varṇāstvete na saṃśayaḥ /
MPur, 165, 16.1 naivātisāttvikaḥ kaścin na sādhurna ca satyavāk /
MPur, 165, 16.1 naivātisāttvikaḥ kaścin na sādhurna ca satyavāk /
MPur, 165, 16.1 naivātisāttvikaḥ kaścin na sādhurna ca satyavāk /
MPur, 166, 20.2 na cainaṃ kaścidavyaktaṃ vyaktaṃ veditumarhati //
MPur, 166, 22.0 kariṣyatīti bhagavāniti kaścin na budhyate //
MPur, 166, 23.1 na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ /
MPur, 166, 23.1 na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ /
MPur, 166, 23.1 na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ /
MPur, 166, 23.1 na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ /
MPur, 166, 23.2 tasya na jñāyate kiṃcittamṛte devasattamam //
MPur, 167, 17.2 sa niṣkrāmanna cātmānaṃ jānīte devamāyayā //
MPur, 167, 21.2 na hīdṛśaṃ jagatkleśamayuktaṃ satyamarhati //
MPur, 167, 30.2 carataḥ pṛthivīṃ sarvāṃ na kukṣyantaḥ samīkṣitaḥ //
MPur, 167, 33.2 bālamādityasaṃkāśaṃ nāśaknodabhivīkṣitum //
MPur, 167, 37.1 mā bhairvatsa na bhetavyamihaivāyāhi me'ntikam /
MPur, 167, 39.1 na hyeṣa vaḥ samācāro deveṣvapi mamocitaḥ /
MPur, 167, 42.3 āyuṣpradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi //
MPur, 167, 45.1 kaḥ samutsahate cānyo yo na bhūtātmakātmajaḥ /
MPur, 170, 12.1 tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ /
MPur, 170, 14.2 nāvayoḥ paramaṃ loke kiṃcidasti mahāmate /
MPur, 170, 20.2 sa eva hi yuvāṃ nāṃśe vaśī devo haniṣyati //
MPur, 170, 28.2 yasminna kaścinmṛtavāndeva tasminprabho vadham /
MPur, 170, 29.3 bhaviṣyato na saṃdehaḥ satyametadbravīmi vām //
MPur, 171, 21.1 na reme'tha tato brahmā prabhurekastapaścaran /
MPur, 171, 71.1 prādurbhāvaṃ nṛpaśreṣṭha na tasya hyaśubhaṃ bhavet /
MPur, 172, 18.1 jātaṃ ca niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana /
MPur, 172, 18.2 timiraughaparikṣiptā na rejuśca diśo daśa //
MPur, 172, 19.2 dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā //
MPur, 172, 48.1 na vigrahaṃ grahāścakruḥ praśāntāścāpi sindhavaḥ /
MPur, 172, 49.1 yathārthamūhuḥ sarito nāpi cukṣubhire'rṇavāḥ /
MPur, 175, 10.2 praviṣṭā dānavīṃ māyāṃ na śekuste viceṣṭitum //
MPur, 175, 14.1 te'nyonyaṃ nāvabudhyanta devānāṃ vāhanāni ca /
MPur, 175, 44.2 na dārayogo bījaṃ vā vratamuktaṃ tapasvinām //
MPur, 175, 68.3 nāsti me tapasānena bhayamadyeha suvrata //
MPur, 175, 73.1 tasmiṃstu vyutthite daitye nirvīryaiṣā na saṃśayaḥ /
MPur, 175, 75.2 māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ //
MPur, 176, 5.2 na viduḥ soma devāpi ye ca nakṣatrayonayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 6.2 tenārthitvaṃ tvayi vidhivaśāddūrabandhurgato 'haṃ yācñā moghā varam adhiguṇe nādhame labdhakāmā //
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Megh, Pūrvameghaḥ, 20.2 āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu //
Megh, Pūrvameghaḥ, 21.2 antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya //
Megh, Pūrvameghaḥ, 29.2 vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si //
Megh, Pūrvameghaḥ, 42.2 dṛṣṭe sūrye punarapi bhavān vāhayedadhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ //
Megh, Pūrvameghaḥ, 44.2 tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃ caṭulaśaphorodvartanaprekṣitāni //
Megh, Pūrvameghaḥ, 58.2 tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ //
Megh, Pūrvameghaḥ, 65.2 tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ //
Megh, Pūrvameghaḥ, 67.1 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Megh, Pūrvameghaḥ, 67.1 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Megh, Uttarameghaḥ, 4.1 ānandotthaṃ nayanasalilaṃ yatra nānyair nimittair nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt /
Megh, Uttarameghaḥ, 4.1 ānandotthaṃ nayanasalilaṃ yatra nānyair nimittair nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt /
Megh, Uttarameghaḥ, 4.2 nāpy anyasmāt praṇayakalahād viprayogopapattir vitteśānāṃ na ca khalu vayo yauvanād anyad asti //
Megh, Uttarameghaḥ, 4.2 nāpy anyasmāt praṇayakalahād viprayogopapattir vitteśānāṃ na ca khalu vayo yauvanād anyad asti //
Megh, Uttarameghaḥ, 14.1 matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam /
Megh, Uttarameghaḥ, 16.2 yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ //
Megh, Uttarameghaḥ, 20.2 kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ sūryāpāye na khalu kamalaṃ puṣyati svāmabhikhyām //
Megh, Uttarameghaḥ, 28.1 savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te /
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Megh, Uttarameghaḥ, 34.2 vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat //
Megh, Uttarameghaḥ, 44.2 utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasmin kvacid api na te caṇḍi sādṛśyam asti //
Megh, Uttarameghaḥ, 45.2 asrais tāvan muhur upacitair dṛṣṭir ālupyate me krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ //
Megh, Uttarameghaḥ, 47.2 paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti //
Megh, Uttarameghaḥ, 47.2 paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv aśruleśāḥ patanti //
Megh, Uttarameghaḥ, 55.1 kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
NyāBh zu NyāSū, 3, 2, 40, 2.1 ātmana eva smaraṇaṃ na buddhisantatimātrasyeti //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 41, 28.1 na caiteṣu nimitteṣu yugapat saṃvedanāni bhavantīti yugapad asmaraṇam iti //
NyāBh zu NyāSū, 3, 2, 41, 29.1 nidarśanaṃ cedaṃ smṛtihetūnāṃ na parisaṃkhyānam iti //
NyāBh zu NyāSū, 3, 2, 72, 1.1 nāyam asti dṛṣṭāntaḥ //
NyāBh zu NyāSū, 3, 2, 72, 4.1 tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti //
NyāBh zu NyāSū, 3, 2, 72, 4.1 tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti //
NyāBh zu NyāSū, 3, 2, 72, 4.1 tasmān nāyaṃ dṛṣṭānto na pratyakṣaṃ na cānumānaṃ kiṃcid ucyata iti //
NyāBh zu NyāSū, 3, 2, 72, 6.1 athavā nākṛtābhyāgamaprasaṅgāt //
NyāBh zu NyāSū, 3, 2, 72, 12.1 na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣo na cāsati hetuviśeṣe phalaviśeṣo dṛśyate //
NyāBh zu NyāSū, 3, 2, 72, 12.1 na cāsti pratyātmaniyataḥ sukhaduḥkhahetuviśeṣo na cāsati hetuviśeṣe phalaviśeṣo dṛśyate //
NyāBh zu NyāSū, 3, 2, 72, 14.1 so 'yaṃ hetubhedābhāvād dṛṣṭaḥ sukhaduḥkhabhedo na syād iti pratyakṣavirodhaḥ //
NyāBh zu NyāSū, 3, 2, 72, 16.1 yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 17.1 yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ vā karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //
Nyāyabindu
NyāBi, 2, 8.0 na sapakṣo 'sapakṣaḥ //
NyāBi, 2, 12.0 tatrānupalabdhir yathā na pradeśaviśeṣe kvacid ghaṭaḥ upalabdhilakṣaṇaprāptasya anupalabdher iti //
Nāradasmṛti
NāSmṛ, 1, 1, 1.2 tadā na vyavahāro 'bhūn na dveṣo nāpi matsaraḥ //
NāSmṛ, 1, 1, 1.2 tadā na vyavahāro 'bhūn na dveṣo nāpi matsaraḥ //
NāSmṛ, 1, 1, 1.2 tadā na vyavahāro 'bhūn na dveṣo nāpi matsaraḥ //
NāSmṛ, 1, 1, 40.2 prasahya sa vineyaḥ syāt sa cāsyārtho na sidhyati //
NāSmṛ, 1, 1, 41.1 vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ /
NāSmṛ, 1, 1, 42.2 caturvidhaḥ syād āsedho nāsiddhas taṃ vilaṅghayet //
NāSmṛ, 1, 1, 43.2 āsiddhas taṃ parāsedham utkrāman nāparādhnuyāt //
NāSmṛ, 1, 1, 47.2 viṣamasthaś ca nāsedhyo na cainān āhvayen nṛpaḥ //
NāSmṛ, 1, 1, 47.2 viṣamasthaś ca nāsedhyo na cainān āhvayen nṛpaḥ //
NāSmṛ, 1, 1, 48.1 nābhiyukto 'bhiyuñjīta tam atīrtvārtham anyataḥ /
NāSmṛ, 1, 1, 48.2 na cābhiyuktam anyena na viddhaṃ veddhum arhati //
NāSmṛ, 1, 1, 48.2 na cābhiyuktam anyena na viddhaṃ veddhum arhati //
NāSmṛ, 1, 1, 49.1 yam artham abhiyuñjīta na taṃ viprakṛtiṃ nayet /
NāSmṛ, 1, 1, 49.2 nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate //
NāSmṛ, 1, 1, 50.1 na ca mithyābhiyuñjīta doṣo mithyābhiyoginaḥ /
NāSmṛ, 1, 1, 52.1 palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ /
NāSmṛ, 1, 1, 53.2 likhitaṃ sākṣiṇo vāpi pūrvam āveditaṃ na cet //
NāSmṛ, 1, 1, 55.2 yat tu pramādān nocyeta tad bhūtam api hīyate //
NāSmṛ, 1, 1, 57.2 na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate //
NāSmṛ, 1, 1, 63.2 na talaṃ vidyate vyomni na khadyote hutāśanaḥ //
NāSmṛ, 1, 1, 63.2 na talaṃ vidyate vyomni na khadyote hutāśanaḥ //
NāSmṛ, 1, 1, 64.2 parīkṣya jñāpayan arthān na dharmāt parihīyate //
NāSmṛ, 1, 2, 5.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
NāSmṛ, 1, 2, 5.1 mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ /
NāSmṛ, 1, 2, 7.1 bhāṣāyā uttaraṃ yāvat pratyarthī na niveśayet /
NāSmṛ, 1, 2, 9.2 na tv anyo 'nyad athānyasmād ity anyārtham idaṃ tridhā //
NāSmṛ, 1, 2, 15.1 satyā bhāṣā na bhavati yady api syāt pratiṣṭhitā /
NāSmṛ, 1, 2, 16.2 vyavahārikadharmasya bāhyam etan na sidhyati //
NāSmṛ, 1, 2, 23.1 yo na bhrātā na ca pitā na putro na niyogakṛt /
NāSmṛ, 1, 2, 23.1 yo na bhrātā na ca pitā na putro na niyogakṛt /
NāSmṛ, 1, 2, 23.1 yo na bhrātā na ca pitā na putro na niyogakṛt /
NāSmṛ, 1, 2, 23.1 yo na bhrātā na ca pitā na putro na niyogakṛt /
NāSmṛ, 1, 2, 25.1 sarveṣv api vivādeṣu vākchale nāpahīyate /
NāSmṛ, 1, 2, 25.2 paśustrībhūmyṛṇādāne śāsyo 'py arthān na hīyate //
NāSmṛ, 1, 2, 26.2 abhiyoktā diśed deśyaṃ pratyavaskandito na cet //
NāSmṛ, 1, 2, 29.2 saṃbhave sākṣiṇāṃ caiva divyā na bhavati kriyā //
NāSmṛ, 1, 2, 33.1 anyavādī kriyādveṣī nopasthātā niruttaraḥ /
NāSmṛ, 1, 2, 36.2 vṛthādānākṣikapaṇā vardhante nāvivakṣitāḥ //
NāSmṛ, 1, 2, 40.2 svacaryāvasitānāṃ tu nāsti paunarbhavo vidhiḥ //
NāSmṛ, 1, 2, 44.2 mukhaśuddhau hi śuddhiḥ syād vyavahārasya nānyathā //
NāSmṛ, 1, 3, 2.1 yuktarūpaṃ bruvan sabhyo nāpnuyād dveṣakilbiṣe /
NāSmṛ, 1, 3, 8.2 na ced viśalyaḥ kriyate viddhās tatra sabhāsadaḥ //
NāSmṛ, 1, 3, 9.1 sabhā vā na praveṣṭavyā vaktavyaṃ vā samañjasam /
NāSmṛ, 1, 3, 10.2 yathāprāptaṃ na bruvate sarve te 'nṛtavādinaḥ //
NāSmṛ, 1, 3, 14.2 vacas tathāvidhaṃ brūyād yathā na narakaṃ patet //
NāSmṛ, 1, 3, 17.1 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
NāSmṛ, 1, 3, 17.1 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
NāSmṛ, 1, 3, 17.1 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
NāSmṛ, 1, 3, 17.1 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
NāSmṛ, 1, 3, 17.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yac chalenānuviddham //
NāSmṛ, 1, 3, 17.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yac chalenānuviddham //
NāSmṛ, 1, 3, 17.2 nāsau dharmo yatra na satyam asti na tat satyaṃ yac chalenānuviddham //
NāSmṛ, 2, 1, 4.1 kramād avyāhataṃ prāptaṃ putrair yan narṇam uddhṛtam /
NāSmṛ, 2, 1, 6.2 pitā mokṣitavya ṛṇād yathā na narakaṃ patet //
NāSmṛ, 2, 1, 8.1 na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam /
NāSmṛ, 2, 1, 11.1 nārvāg viṃśatimād varṣāt pitari proṣite sutaḥ /
NāSmṛ, 2, 1, 12.2 preteṣu tu na tatputraḥ pararṇaṃ dātum arhati //
NāSmṛ, 2, 1, 13.1 na strī patikṛtaṃ dadyād ṛṇaṃ putrakṛtaṃ tathā /
NāSmṛ, 2, 1, 15.1 na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet /
NāSmṛ, 2, 1, 25.2 anyatra svāmisaṃdeśān na dāsaḥ prabhur ātmanaḥ //
NāSmṛ, 2, 1, 27.1 aprāptavyavahāraś cet svatantro 'pi hi narṇabhāk /
NāSmṛ, 2, 1, 38.2 tatkṛtaṃ syāt kṛtaṃ kāryaṃ nāsvatantrakṛtaṃ kṛtam //
NāSmṛ, 2, 1, 51.2 viparyayād adharmyaḥ syān na ced āpad garīyasī //
NāSmṛ, 2, 1, 52.2 vaiśyavṛttis tataś coktā na jaghanyā kathaṃcana //
NāSmṛ, 2, 1, 53.1 na kathaṃcana kurvīta brāhmaṇaḥ karma vārṣalam /
NāSmṛ, 2, 1, 53.2 vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ //
NāSmṛ, 2, 1, 54.1 utkṛṣṭaṃ cāpakṛṣṭaṃ ca tayoḥ karma na vidyate /
NāSmṛ, 2, 1, 68.2 viśeṣataḥ sthāvarāṇāṃ yan na bhuktaṃ na tat sthiram //
NāSmṛ, 2, 1, 68.2 viśeṣataḥ sthāvarāṇāṃ yan na bhuktaṃ na tat sthiram //
NāSmṛ, 2, 1, 70.2 bhujyamānaṃ parais tūṣṇīṃ na sa tal labdhum arhati //
NāSmṛ, 2, 1, 71.2 kāle 'tipanne pūrvokte vyavahāro na sidhyati //
NāSmṛ, 2, 1, 73.2 rājasvaṃ śrotriyasvaṃ ca nopabhogena jīryate //
NāSmṛ, 2, 1, 75.1 strīdhanaṃ ca narendrāṇāṃ na kadācana jīryate /
NāSmṛ, 2, 1, 76.1 nirbhogo yatra dṛśyeta na dṛśyetāgamaḥ kvacit /
NāSmṛ, 2, 1, 76.2 āgamaḥ kāraṇaṃ tatra na bhogas tatra kāraṇam //
NāSmṛ, 2, 1, 77.1 anāgamaṃ bhujyate yan na tad bhogo 'tivartate /
NāSmṛ, 2, 1, 80.2 putreṇa so 'rthaḥ saṃśodhyo na taṃ bhogo 'tivartate //
NāSmṛ, 2, 1, 81.2 na tac chakyam apākartuṃ kramāt tripuruṣāgatam //
NāSmṛ, 2, 1, 82.1 santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ /
NāSmṛ, 2, 1, 83.1 na hi pratyarthini prete pramāṇaṃ sākṣiṇāṃ vacaḥ /
NāSmṛ, 2, 1, 96.1 na vṛddhiḥ prītidattānāṃ syād anākāritā kvacit /
NāSmṛ, 2, 1, 98.2 āpatsv api hi kaṣṭāsu brāhmaṇasya na vārddhuṣam //
NāSmṛ, 2, 1, 99.1 brāhmaṇasya tu yad deyaṃ sānvayasya na cāsti saḥ /
NāSmṛ, 2, 1, 100.1 yadā tu na svakulyāḥ syur na ca saṃbandhibāndhavāḥ /
NāSmṛ, 2, 1, 100.1 yadā tu na svakulyāḥ syur na ca saṃbandhibāndhavāḥ /
NāSmṛ, 2, 1, 113.1 śakto vā yadi daurātmyān na dadyād dhanine dhanam /
NāSmṛ, 2, 1, 119.2 siddhir atrobhayasyāsya bhogo yady asti nānyathā //
NāSmṛ, 2, 1, 121.2 na lekhyaṃ siddhim āpnoti jīvatsv api hi sākṣiṣu //
NāSmṛ, 2, 1, 136.2 tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te //
NāSmṛ, 2, 1, 140.2 asākṣiṇas te vacanān nātra hetur udāhṛtaḥ //
NāSmṛ, 2, 1, 141.2 asākṣiṇas te duṣṭatvāt teṣu satyaṃ na vidyate //
NāSmṛ, 2, 1, 143.2 sūcīty uktaḥ sa śāstreṣu na sa sākṣitvam arhati //
NāSmṛ, 2, 1, 147.1 na pareṇa samuddiṣṭam upeyāt sākṣiṇaṃ rahaḥ /
NāSmṛ, 2, 1, 147.2 bhedayet taṃ na cānyena hīyetaivaṃ samācaran //
NāSmṛ, 2, 1, 152.1 athavā kālaniyamo na dṛṣṭaḥ sākṣiṇaṃ prati /
NāSmṛ, 2, 1, 153.1 yasya nopahatā puṃsaḥ smṛtiḥ śrotraṃ ca nityaśaḥ /
NāSmṛ, 2, 1, 159.1 nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ /
NāSmṛ, 2, 1, 159.1 nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ /
NāSmṛ, 2, 1, 159.1 nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ /
NāSmṛ, 2, 1, 159.1 nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ /
NāSmṛ, 2, 1, 159.2 na dṛṣṭadoṣāḥ praṣṭavyā na vyādhyārtā na dūṣitāḥ //
NāSmṛ, 2, 1, 159.2 na dṛṣṭadoṣāḥ praṣṭavyā na vyādhyārtā na dūṣitāḥ //
NāSmṛ, 2, 1, 159.2 na dṛṣṭadoṣāḥ praṣṭavyā na vyādhyārtā na dūṣitāḥ //
NāSmṛ, 2, 1, 171.2 pāruṣyayoś cāpy ubhayor na parīkṣeta sākṣiṇaḥ //
NāSmṛ, 2, 1, 172.1 teṣām api na bālaḥ syān naiko na strī na kūṭakṛt /
NāSmṛ, 2, 1, 172.1 teṣām api na bālaḥ syān naiko na strī na kūṭakṛt /
NāSmṛ, 2, 1, 172.1 teṣām api na bālaḥ syān naiko na strī na kūṭakṛt /
NāSmṛ, 2, 1, 172.1 teṣām api na bālaḥ syān naiko na strī na kūṭakṛt /
NāSmṛ, 2, 1, 172.2 na bāndhavo na cārātir brūyus te sākṣyam anyathā //
NāSmṛ, 2, 1, 172.2 na bāndhavo na cārātir brūyus te sākṣyam anyathā //
NāSmṛ, 2, 1, 202.1 na bāndhavā na suhṛdo na dhanāni mahānty api /
NāSmṛ, 2, 1, 202.1 na bāndhavā na suhṛdo na dhanāni mahānty api /
NāSmṛ, 2, 1, 202.1 na bāndhavā na suhṛdo na dhanāni mahānty api /
NāSmṛ, 2, 1, 206.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
NāSmṛ, 2, 1, 206.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
NāSmṛ, 2, 1, 207.2 ātmārthe kiṃ na kuryāt sa pāpo narakanirbhayaḥ //
NāSmṛ, 2, 1, 211.2 na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet //
NāSmṛ, 2, 1, 211.2 na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet //
NāSmṛ, 2, 1, 214.1 pramādād dhanino yatra na syāl lekhyaṃ na sākṣiṇaḥ /
NāSmṛ, 2, 1, 214.1 pramādād dhanino yatra na syāl lekhyaṃ na sākṣiṇaḥ /
NāSmṛ, 2, 1, 216.1 abhīkṣṇaṃ codyamāno yaḥ pratihanyān na tadvacaḥ /
NāSmṛ, 2, 1, 219.1 dīptāgnir yaṃ na dahati yam antardhārayanty āpaḥ /
NāSmṛ, 2, 1, 224.2 sabhyāś cātra na tuṣyanti tīvro daṇḍaś ca pātyate //
NāSmṛ, 2, 2, 4.1 yācyamānas tu yo dātrā nikṣepaṃ na prayacchati /
NāSmṛ, 2, 2, 6.2 daivarājakṛte tadvan na cet taj jihmakāritam //
NāSmṛ, 2, 3, 11.2 yādṛcchike tu saṃyājye tattyāge nāsti kilbiṣam //
NāSmṛ, 2, 3, 12.2 na tad vyatihared rājñāṃ balir eṣa prakalpitaḥ //
NāSmṛ, 2, 3, 13.1 śulkasthānaṃ pariharan na kāle krayavikrayī /
NāSmṛ, 2, 3, 16.2 rājā tad ātmasātkuryād evaṃ dharmo na hīyate //
NāSmṛ, 2, 5, 1.1 abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate /
NāSmṛ, 2, 5, 10.1 nāsaṃdiṣṭaḥ pratiṣṭheta tiṣṭhed vāpi guruṃ kvacit /
NāSmṛ, 2, 5, 11.1 yathākālam adhīyīta yāvan na vimanā guruḥ /
NāSmṛ, 2, 5, 12.1 anuśāsyaś ca guruṇā na ced anuvidhīyate /
NāSmṛ, 2, 5, 13.1 bhṛśaṃ na tāḍayed enaṃ nottamāṅge na vakṣasi /
NāSmṛ, 2, 5, 13.1 bhṛśaṃ na tāḍayed enaṃ nottamāṅge na vakṣasi /
NāSmṛ, 2, 5, 13.1 bhṛśaṃ na tāḍayed enaṃ nottamāṅge na vakṣasi /
NāSmṛ, 2, 5, 16.2 na cānyat kārayet karma putravac cainam ācaret //
NāSmṛ, 2, 5, 27.1 tatra pūrvaś caturvargo dāsatvān na vimucyate /
NāSmṛ, 2, 5, 29.2 saṃbhakṣitaṃ yad durbhikṣe na tac chudhyeta karmaṇā //
NāSmṛ, 2, 5, 33.2 na tasya pratimokṣo 'sti na viśuddhiḥ kathaṃcana //
NāSmṛ, 2, 5, 33.2 na tasya pratimokṣo 'sti na viśuddhiḥ kathaṃcana //
NāSmṛ, 2, 5, 35.2 sa jaghanyataras teṣāṃ naiva dāsyāt pramucyate //
NāSmṛ, 2, 5, 37.1 varṇānāṃ prātilomyena dāsatvaṃ na vidhīyate /
NāSmṛ, 2, 5, 38.2 na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam //
NāSmṛ, 2, 6, 4.2 āptabhāvena kurvīta na jihmena samācaret //
NāSmṛ, 2, 6, 17.2 yām utpatya vṛko hanyān na pālas tatra kilbiṣī //
NāSmṛ, 2, 6, 18.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
NāSmṛ, 2, 6, 20.1 śulkaṃ gṛhītvā paṇyastrī necchantī dvis tad āvahet /
NāSmṛ, 2, 7, 4.1 na gūhetāgamaṃ kretā śuddhis tasya tadāgamāt /
NāSmṛ, 2, 8, 1.1 vikrīya paṇyaṃ mūlyena kretur yan na pradīyate /
NāSmṛ, 2, 8, 4.1 vikrīya paṇyaṃ mūlyena kretur yo na prayacchati /
NāSmṛ, 2, 8, 9.1 dīyamānaṃ na gṛhṇāti krītaṃ paṇyaṃ ca yaḥ krayī /
NāSmṛ, 2, 8, 9.2 vikrīṇānas tad anyatra vikretā nāparādhnuyāt //
NāSmṛ, 2, 8, 10.2 adatte 'nyatra samayān na vikretur atikramaḥ //
NāSmṛ, 2, 8, 11.2 sa ca lābho 'rgham āsādya mahān bhavati vā na vā //
NāSmṛ, 2, 8, 12.2 na jihmena pravarteta śreyān evaṃ vaṇikpathaḥ //
NāSmṛ, 2, 9, 1.1 krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate /
NāSmṛ, 2, 9, 4.2 parīkṣyābhimataṃ krītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 9, 7.2 sadoṣam api vikrītaṃ vikretur na bhavet punaḥ //
NāSmṛ, 2, 9, 11.1 suvarṇasya kṣayo nāsti rajate dvipalaṃ śatam /
NāSmṛ, 2, 9, 15.2 kauśeyavalkalānāṃ tu naiva vṛddhir na ca kṣayaḥ //
NāSmṛ, 2, 9, 15.2 kauśeyavalkalānāṃ tu naiva vṛddhir na ca kṣayaḥ //
NāSmṛ, 2, 9, 16.1 krītvā nānuśayaṃ kuryād vaṇik paṇyavicakṣaṇaḥ /
NāSmṛ, 2, 10, 5.2 parasparopaghātaṃ ca teṣāṃ rājā na marṣayet //
NāSmṛ, 2, 11, 9.1 naikaḥ samunnayet sīmāṃ naraḥ pratyayavān api /
NāSmṛ, 2, 11, 11.1 yadā ca na syur jñātāraḥ sīmāyā na ca lakṣaṇam /
NāSmṛ, 2, 11, 11.1 yadā ca na syur jñātāraḥ sīmāyā na ca lakṣaṇam /
NāSmṛ, 2, 11, 13.2 catuṣpathasurasthānarathyāmārgān na rodhayet //
NāSmṛ, 2, 11, 14.1 parakṣetrasya madhye tu setur na pratiṣidhyate /
NāSmṛ, 2, 11, 16.1 nāntareṇodakaṃ sasyaṃ naśyed abhyudakena tu /
NāSmṛ, 2, 11, 17.2 setuṃ pravartayet kaścin na sa tatphalabhāg bhavet //
NāSmṛ, 2, 11, 24.2 rājaprasādād anyatra na tadbhogaḥ paraṃ nayet //
NāSmṛ, 2, 11, 25.2 pālaḥ śāsyo bhavet tatra na cecchaktyā nivārayet //
NāSmṛ, 2, 11, 27.2 nivāryās tu prayatnena teṣāṃ svāmī na daṇḍabhāk //
NāSmṛ, 2, 11, 31.2 na tatra gomino daṇḍaḥ pālas taṃ daṇḍam arhati //
NāSmṛ, 2, 11, 33.2 na tatra doṣaḥ pālasya na ca doṣo 'sti gominām //
NāSmṛ, 2, 11, 33.2 na tatra doṣaḥ pālasya na ca doṣo 'sti gominām //
NāSmṛ, 2, 11, 35.2 anāvṛte cet tannāśe na pālasya vyatikramaḥ //
NāSmṛ, 2, 11, 36.1 pathi kṣetre vṛtiḥ kāryā yām uṣṭro nāvalokayet /
NāSmṛ, 2, 11, 36.2 na laṅghayet paśur nāśvo na bhindyād yāṃ ca sūkaraḥ //
NāSmṛ, 2, 11, 36.2 na laṅghayet paśur nāśvo na bhindyād yāṃ ca sūkaraḥ //
NāSmṛ, 2, 11, 36.2 na laṅghayet paśur nāśvo na bhindyād yāṃ ca sūkaraḥ //
NāSmṛ, 2, 11, 37.2 tasmāt tan nākṣiped rājā taddhi mūlaṃ kuṭumbinām //
NāSmṛ, 2, 12, 10.1 viṭ cāsya plavate nāpsu hlādi mūtraṃ ca phenilam /
NāSmṛ, 2, 12, 19.2 kṣetraṃ bījavate deyaṃ nābījī kṣetram arhati //
NāSmṛ, 2, 12, 22.1 yadā tu naiva kaścit syāt kanyā rājānam āvrajet /
NāSmṛ, 2, 12, 25.1 kanyā nartum upekṣeta bāndhavebhyo nivedayet /
NāSmṛ, 2, 12, 25.2 te cen na dadyus tāṃ bhartre te syur bhrūṇahabhiḥ samāḥ //
NāSmṛ, 2, 12, 26.2 tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām //
NāSmṛ, 2, 12, 31.1 nāduṣṭāṃ dūṣayet kanyāṃ nāduṣṭaṃ dūṣayed varam /
NāSmṛ, 2, 12, 31.1 nāduṣṭāṃ dūṣayet kanyāṃ nāduṣṭaṃ dūṣayed varam /
NāSmṛ, 2, 12, 31.2 doṣe tu sati nāgaḥ syād anyonyaṃ tyajatos tayoḥ //
NāSmṛ, 2, 12, 32.1 dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām /
NāSmṛ, 2, 12, 55.2 na tatra bījino bhāgaḥ kṣetrikasyaiva tad bhavet //
NāSmṛ, 2, 12, 56.2 phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet //
NāSmṛ, 2, 12, 59.1 narte kṣetraṃ bhavet sasyaṃ na ca bījaṃ vināsti tat /
NāSmṛ, 2, 12, 59.1 narte kṣetraṃ bhavet sasyaṃ na ca bījaṃ vināsti tat /
NāSmṛ, 2, 12, 60.2 dṛṣṭaṃ saṃgrahaṇaṃ tajjñair nāgatāyāḥ svayaṃ gṛhe //
NāSmṛ, 2, 12, 61.2 svecchayopeyuṣo dārān na doṣaḥ sāhaso bhavet //
NāSmṛ, 2, 12, 71.1 sakāmāyāṃ tu kanyāyāṃ savarṇe nāsty atikramaḥ /
NāSmṛ, 2, 12, 74.2 śiśnasyotkartanaṃ daṇḍo nānyas tatra vidhīyate //
NāSmṛ, 2, 12, 77.2 gamyāḥ syur ānulomyena striyo na pratilomataḥ //
NāSmṛ, 2, 12, 78.2 gamyā api hi nopeyās tāś ced anyaparigrahāḥ //
NāSmṛ, 2, 12, 82.2 na gacched garbhiṇīṃ nindyām aniyuktāṃ ca bandhubhiḥ //
NāSmṛ, 2, 12, 85.1 kule tadavaśeṣe tu saṃtānārthaṃ na kāmataḥ /
NāSmṛ, 2, 12, 89.2 dampatī vivadeyātāṃ na jñātiṣu na rājani //
NāSmṛ, 2, 12, 89.2 dampatī vivadeyātāṃ na jñātiṣu na rājani //
NāSmṛ, 2, 12, 90.1 anyonyaṃ tyajator nāgaḥ syād anyonyaviruddhayoḥ /
NāSmṛ, 2, 12, 94.2 kāmato nābhinandeta kurvann evaṃ sa doṣabhāk //
NāSmṛ, 2, 12, 96.1 ajñātadoṣeṇoḍhā yā nirgatā nānyam āśritā /
NāSmṛ, 2, 12, 100.1 na śūdrāyāḥ smṛtaḥ kālo na ca dharmavyatikramaḥ /
NāSmṛ, 2, 12, 100.1 na śūdrāyāḥ smṛtaḥ kālo na ca dharmavyatikramaḥ /
NāSmṛ, 2, 12, 102.2 ato 'nyagamane strīṇām evaṃ doṣo na vidyate //
NāSmṛ, 2, 12, 117.1 rājñā parīkṣyaṃ na yathā jāyate varṇasaṃkaraḥ /
NāSmṛ, 2, 13, 11.1 vaidyo 'vaidyāya nākāmo dadyād aṃśaṃ svato dhanāt /
NāSmṛ, 2, 13, 11.2 pitṛdravyaṃ tad āśritya na cet tena tad āhṛtam //
NāSmṛ, 2, 13, 20.2 aurasā api naite 'ṃśaṃ labheran kṣetrajāḥ kutaḥ //
NāSmṛ, 2, 13, 31.2 putrā rakṣanti vaidhavye na strī svātantryam arhati //
NāSmṛ, 2, 13, 32.2 bhrātṛbhis tad vibhaktavyam ṛṇī na syād yathā pitā //
NāSmṛ, 2, 13, 33.1 yeṣāṃ ca na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt /
NāSmṛ, 2, 13, 39.2 vibhaktā bhrātaraḥ kuryur nāvibhaktā parasparam //
NāSmṛ, 2, 13, 41.2 pṛthakkarmaguṇopetā na te kṛtyeṣu saṃmatāḥ //
NāSmṛ, 2, 14, 8.2 vadhād ṛte brāhmaṇasya na vadhaṃ brāhmaṇo 'rhati //
NāSmṛ, 2, 14, 19.2 śrutvā ye nābhidhāvanti te 'pi taddoṣabhāginaḥ //
NāSmṛ, 2, 14, 22.2 voḍhavyaṃ tad bhavet tena na cet so 'nyatra tan nayet //
NāSmṛ, 2, 15/16, 9.2 viśeṣaś cen na dṛśyeta vinayaḥ syāt samas tayoḥ //
NāSmṛ, 2, 15/16, 13.2 na ca taddaṇḍapāruṣye doṣam āhur manīṣiṇaḥ //
NāSmṛ, 2, 15/16, 14.2 sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ //
NāSmṛ, 2, 15/16, 15.2 api tān ghātayed rājā nārthadaṇḍena daṇḍayet //
NāSmṛ, 2, 15/16, 20.1 na kilbiṣeṇāpavadecchāstrataḥ kṛtapāvanam /
NāSmṛ, 2, 15/16, 20.2 na rājñā dhṛtadaṇḍaṃ ca daṇḍabhāk tadvyatikramāt //
NāSmṛ, 2, 15/16, 31.1 putrāparādhe na pitā na śvavāñ śuni daṇḍabhāk /
NāSmṛ, 2, 15/16, 31.1 putrāparādhe na pitā na śvavāñ śuni daṇḍabhāk /
NāSmṛ, 2, 15/16, 31.2 na markaṭe ca tatsvāmī tair eva prahito na cet //
NāSmṛ, 2, 15/16, 31.2 na markaṭe ca tatsvāmī tair eva prahito na cet //
NāSmṛ, 2, 17, 5.1 aśuddhaḥ kitavo nānyad āśrayed dyūtamaṇḍalam /
NāSmṛ, 2, 17, 5.2 pratihanyān na sabhikaṃ dāpayet tat svam iṣṭataḥ //
NāSmṛ, 2, 18, 4.2 na dṛṣṭaṃ yac ca pūrveṣu tat sarvaṃ syāt prakīrṇake //
NāSmṛ, 2, 18, 8.2 na tat pravartayed rājā pravṛttaṃ ca nivartayet //
NāSmṛ, 2, 18, 10.1 rājñā pravartitān dharmān yo naro nānupālayet /
NāSmṛ, 2, 18, 12.2 sarvasvaharaṇe 'py etān na rājā hartum arhati //
NāSmṛ, 2, 18, 13.2 dīptimattvācchucitvāc ca yadi na syāt pathaś cyutaḥ //
NāSmṛ, 2, 18, 14.1 yadi rājā na sarveṣāṃ varṇānāṃ daṇḍadhāraṇam /
NāSmṛ, 2, 18, 16.1 rājānaś cen nābhaviṣyan pṛthivyāṃ daṇḍadhāraṇam /
NāSmṛ, 2, 18, 18.1 na lipyate yathā vahnir dahañchaśvad imāḥ prajāḥ /
NāSmṛ, 2, 18, 18.2 na lipyate tathā rājā daṇḍaṃ daṇḍyeṣu pātayan //
NāSmṛ, 2, 18, 20.2 na tasyājñām atikramya saṃtiṣṭheran prajāḥ kvacit //
NāSmṛ, 2, 18, 30.1 tasmāt taṃ nāvajānīyān nākrośen na viśeṣayet /
NāSmṛ, 2, 18, 30.1 tasmāt taṃ nāvajānīyān nākrośen na viśeṣayet /
NāSmṛ, 2, 18, 30.1 tasmāt taṃ nāvajānīyān nākrośen na viśeṣayet /
NāSmṛ, 2, 18, 36.2 tareṣv aśulkadānaṃ ca na ced vāṇijyam asya tat //
NāSmṛ, 2, 18, 37.2 brāhmaṇo nāparādhnoti dvāv ikṣū pañca mūlakān //
NāSmṛ, 2, 18, 38.1 nābhiśastān na patitān na dviṣo na ca nāstikāt /
NāSmṛ, 2, 18, 38.1 nābhiśastān na patitān na dviṣo na ca nāstikāt /
NāSmṛ, 2, 18, 38.1 nābhiśastān na patitān na dviṣo na ca nāstikāt /
NāSmṛ, 2, 18, 38.1 nābhiśastān na patitān na dviṣo na ca nāstikāt /
NāSmṛ, 2, 18, 38.2 na sopadhān nānimittaṃ na dātāraṃ prapīḍya ca //
NāSmṛ, 2, 18, 38.2 na sopadhān nānimittaṃ na dātāraṃ prapīḍya ca //
NāSmṛ, 2, 18, 38.2 na sopadhān nānimittaṃ na dātāraṃ prapīḍya ca //
NāSmṛ, 2, 18, 40.2 naitayor antaraṃ kiṃcit prajādharmābhirakṣaṇāt //
NāSmṛ, 2, 18, 46.2 brāhmaṇāya tu yad dattaṃ na tasya haraṇaṃ punaḥ //
NāSmṛ, 2, 18, 48.2 nāsadbhyaḥ pratigṛhṇīyād varṇebhyo niyame 'sati //
NāSmṛ, 2, 18, 49.2 śuciś caivāśuciḥ sadyaḥ kathaṃ rājā na daivatam //
NāSmṛ, 2, 18, 50.2 tasya te pratigṛhṇanto na lipyante dvijātayaḥ //
NāSmṛ, 2, 18, 52.2 pradakṣiṇaṃ ca kurvīta tathā hy āyur na hīyate //
NāSmṛ, 2, 19, 11.1 ye tatra nopasarpanti sṛtāḥ praṇihitā api /
NāSmṛ, 2, 19, 13.1 na tv ahoḍhānvitāś caurā rājñā vadhyā hyanāgamāḥ /
NāSmṛ, 2, 19, 18.2 leśair apy avagantavyā na hoḍhenaiva kevalam //
NāSmṛ, 2, 19, 23.2 mṛgyā dāpyo 'nyathā moṣaṃ padaṃ yadi na nirgatam //
NāSmṛ, 2, 19, 25.2 ārakṣakān rāṣṭrikāṃś ca yadi cauro na labhyate //
NāSmṛ, 2, 19, 42.2 stene nipātayed daṇḍaṃ na yathā prathame tathā //
NāSmṛ, 2, 19, 46.1 na mitrakāraṇād rājñā vipulād vā dhanāgamāt /
NāSmṛ, 2, 19, 48.1 na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv api sthitam /
NāSmṛ, 2, 20, 1.1 yadā sākṣī na vidyate vivāde vadatāṃ nṛṇām /
NāSmṛ, 2, 20, 7.3 vādino 'numatenainaṃ kārayen nānyathā budhaḥ //
NāSmṛ, 2, 20, 12.2 samo vā hīyamāno vā na viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 13.3 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 19.1 na maṇḍalam atikrāmen nāpy arvāk pādayet padam /
NāSmṛ, 2, 20, 19.1 na maṇḍalam atikrāmen nāpy arvāk pādayet padam /
NāSmṛ, 2, 20, 19.2 na ca pātayetāprāptaḥ yāvadbhūmiḥ prakalpitā //
NāSmṛ, 2, 20, 23.2 yathāvad eva jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 25.2 nātikrūreṇa dhanuṣā prerayet sāyakatrayam //
NāSmṛ, 2, 20, 27.1 anyathā na viśuddhaḥ syād ekāṅgam api darśayet /
NāSmṛ, 2, 20, 28.1 striyas tu na balāt kāryā na pumān api durbalaḥ /
NāSmṛ, 2, 20, 28.1 striyas tu na balāt kāryā na pumān api durbalaḥ /
NāSmṛ, 2, 20, 28.3 sahasā prāpnuyāt sarvāṃs tasmād etān na majjayet //
NāSmṛ, 2, 20, 33.1 na pūrvāhṇe na madhyāhne na saṃdhyāyāṃ tu dharmavit /
NāSmṛ, 2, 20, 33.1 na pūrvāhṇe na madhyāhne na saṃdhyāyāṃ tu dharmavit /
NāSmṛ, 2, 20, 33.1 na pūrvāhṇe na madhyāhne na saṃdhyāyāṃ tu dharmavit /
NāSmṛ, 2, 20, 33.2 śaradgrīṣmavasanteṣu varṣāsu ca na dāpayet //
NāSmṛ, 2, 20, 36.1 na bālāturavṛddheṣu naiva svalpāparādhiṣu /
NāSmṛ, 2, 20, 36.1 na bālāturavṛddheṣu naiva svalpāparādhiṣu /
NāSmṛ, 2, 20, 44.2 nābhiyojyaḥ sa viduṣāṃ kṛtakālavyatikramāt //
NāSmṛ, 2, 20, 47.1 na viṣaṃ brāhmaṇe dadyān na lohaṃ kṣatriyo haret /
NāSmṛ, 2, 20, 47.1 na viṣaṃ brāhmaṇe dadyān na lohaṃ kṣatriyo haret /
NāSmṛ, 2, 20, 47.2 na nimajjyāpsu vaiśyaś ca śūdraḥ kośaṃ na pāyayet //
NāSmṛ, 2, 20, 47.2 na nimajjyāpsu vaiśyaś ca śūdraḥ kośaṃ na pāyayet //
NāSmṛ, 2, 20, 48.1 varṣāsu na viṣaṃ dadyāt hemante nāpsu majjayet /
NāSmṛ, 2, 20, 48.1 varṣāsu na viṣaṃ dadyāt hemante nāpsu majjayet /
NāSmṛ, 2, 20, 48.2 na lohaṃ hārayed grīṣme na kośaṃ pāyayen niśi //
NāSmṛ, 2, 20, 48.2 na lohaṃ hārayed grīṣme na kośaṃ pāyayen niśi //
Nāṭyaśāstra
NāṭŚ, 1, 12.1 na vedavyavahāro 'yaṃ saṃśrāvyaḥ śūdrajātiṣu /
NāṭŚ, 1, 14.1 neme vedā yataḥ śrāvyāḥ strīśūdrādyāsu jātiṣu /
NāṭŚ, 1, 65.2 na kṣamiṣyāmahe nāṭyametadāgamyatāmiti //
NāṭŚ, 1, 104.1 tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha /
NāṭŚ, 1, 107.1 naikāntato 'tra bhavatāṃ devānāṃ cānubhāvanam /
NāṭŚ, 1, 116.1 na tajjñānaṃ na tacchilpaṃ na sā vidyā na sā kalā /
NāṭŚ, 1, 116.1 na tajjñānaṃ na tacchilpaṃ na sā vidyā na sā kalā /
NāṭŚ, 1, 116.1 na tajjñānaṃ na tacchilpaṃ na sā vidyā na sā kalā /
NāṭŚ, 1, 116.1 na tajjñānaṃ na tacchilpaṃ na sā vidyā na sā kalā /
NāṭŚ, 1, 116.2 nāsau yogo na tatkarma nāṭye 'smin yanna dṛśyate //
NāṭŚ, 1, 116.2 nāsau yogo na tatkarma nāṭye 'smin yanna dṛśyate //
NāṭŚ, 1, 116.2 nāsau yogo na tatkarma nāṭye 'smin yanna dṛśyate //
NāṭŚ, 1, 117.1 tannātra manyuḥ kartavyo bhavadbhiramarānprati /
NāṭŚ, 1, 122.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ pravartayet //
NāṭŚ, 1, 125.1 nartako 'rthapatirvāpi yaḥ pūjāṃ na kariṣyati /
NāṭŚ, 1, 125.2 na kārayiṣyantyanyairvā prāpnotyapacayaṃ tu saḥ //
NāṭŚ, 2, 21.1 ata ūrdhvaṃ na kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ /
NāṭŚ, 2, 26.1 tasmāddevakṛtairbhāvairna vispardheta mānuṣaḥ /
NāṭŚ, 2, 32.2 sūtraṃ budhaistu kartavyaṃ yasya chedo na vidyate //
NāṭŚ, 2, 76.2 kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca //
NāṭŚ, 2, 84.1 koṇaṃ vā sapratidvāraṃ dvāraviddhaṃ na kārayet /
NāṭŚ, 3, 99.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet //
NāṭŚ, 3, 101.1 na tathā pradahatyagniḥ prabhañjanasamīritaḥ /
NāṭŚ, 6, 6.1 na śakyamasya nāṭyasya gantumantaṃ kathañcana /
NāṭŚ, 6, 7.1 ekasyāpi na vai śakyastvanto jñānārṇavasya hi /
NāṭŚ, 6, 32.1 tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate /
NāṭŚ, 6, 64.8 kimanyeṣāṃ nāsti /
NāṭŚ, 6, 67.2 sa cāsaṃmohādhyavasāyanavinayabalaparākramaśaktipratāpaprabhāvādibhir vibhāvair utpadyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 19.2 nābhivyaktiṃ vrajaty evaṃ sūtraṃ vigrahavarjitam //
PABh zu PāśupSūtra, 1, 1, 36.1 na tu dharmārthakāmakaivalyārthātreti //
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 41.17 yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni /
PABh zu PāśupSūtra, 1, 1, 41.18 kāryakaraṇarahitāś ca na kāryakaraṇaṃ pratipadyate tyajanti vā /
PABh zu PāśupSūtra, 1, 1, 42.5 yasmāt tatrāpi śaktim asyānantāṃ nātivartante /
PABh zu PāśupSūtra, 1, 1, 43.3 na tu jñānavairāgyadharmaiśvaryatyāgamātrād ity arthaḥ /
PABh zu PāśupSūtra, 1, 1, 43.23 na tu senāvanādivat /
PABh zu PāśupSūtra, 1, 2, 26.0 bhasmanā sneyaṃ na cādbhir viparītatvād ity arthaḥ //
PABh zu PāśupSūtra, 1, 3, 6.1 bhasmany eva rātrau svaptavyaṃ nānyatrety arthaḥ //
PABh zu PāśupSūtra, 1, 3, 7.2 yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām /
PABh zu PāśupSūtra, 1, 3, 7.3 evaṃ yatir dhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
PABh zu PāśupSūtra, 1, 3, 10.2 na viśeṣārthināṃ nidrā ciraṃ netreṣu tiṣṭhati /
PABh zu PāśupSūtra, 1, 8, 13.0 nāpy oṣṭhīyaṃ kartavyaṃ nopāṃśu //
PABh zu PāśupSūtra, 1, 8, 13.0 nāpy oṣṭhīyaṃ kartavyaṃ nopāṃśu //
PABh zu PāśupSūtra, 1, 9, 34.0 ato na saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 40.0 tadvad asmākaṃ na bhavati //
PABh zu PāśupSūtra, 1, 9, 44.0 katham ā dehapātād yamānāṃ na nivṛttir asti //
PABh zu PāśupSūtra, 1, 9, 49.0 ucyate avasitaprayojanatvān na patanaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
PABh zu PāśupSūtra, 1, 9, 53.0 tasmān na patanaprasaṅgaḥ //
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
PABh zu PāśupSūtra, 1, 9, 71.0 hariteṣu tṛṇeṣu na saṃsikte bhūpradeśe bhavati //
PABh zu PāśupSūtra, 1, 9, 76.1 nāsūryaṃ ca vrajenmārgaṃ nādṛṣṭāṃ bhūmim ākramet /
PABh zu PāśupSūtra, 1, 9, 76.1 nāsūryaṃ ca vrajenmārgaṃ nādṛṣṭāṃ bhūmim ākramet /
PABh zu PāśupSūtra, 1, 9, 79.2 tasmād apūtam udakaṃ nopayuñjīta yogavit //
PABh zu PāśupSūtra, 1, 9, 82.1 yadā na kuryād drohaṃ ca sarvabhūteṣu dāruṇam /
PABh zu PāśupSūtra, 1, 9, 83.1 yo na hiṃsati bhūtāni sthāvarāṇi carāṇi ca /
PABh zu PāśupSūtra, 1, 9, 84.1 na yajñadānairna tapo'gnihotrairna brahmacaryair na ca satyavākyaiḥ /
PABh zu PāśupSūtra, 1, 9, 84.1 na yajñadānairna tapo'gnihotrairna brahmacaryair na ca satyavākyaiḥ /
PABh zu PāśupSūtra, 1, 9, 84.1 na yajñadānairna tapo'gnihotrairna brahmacaryair na ca satyavākyaiḥ /
PABh zu PāśupSūtra, 1, 9, 84.1 na yajñadānairna tapo'gnihotrairna brahmacaryair na ca satyavākyaiḥ /
PABh zu PāśupSūtra, 1, 9, 84.2 na vedavidyādhyayanair vratairvā prāpyaṃ phalaṃ yady ahiṃsakasya //
PABh zu PāśupSūtra, 1, 9, 85.2 samudraṃ ratnapūrṇaṃ vā na tulyaṃ syādahiṃsayā //
PABh zu PāśupSūtra, 1, 9, 106.2 chittvaināṃ kṛtino yānti naināṃ tyajati duṣkṛtī //
PABh zu PāśupSūtra, 1, 9, 107.2 striyo mūlamanarthānāṃ naināṃ prājñaḥ pariṣvajet //
PABh zu PāśupSūtra, 1, 9, 109.2 kaḍebare mūtrapurīṣabhājane ramanti mūrkhā na ramanti paṇḍitāḥ //
PABh zu PāśupSūtra, 1, 9, 110.1 mādyatīti striyaṃ dṛṣṭvā surāṃ pītvā na mādyati /
PABh zu PāśupSūtra, 1, 9, 130.3 satyenāpi na gacchati satāṃ vināśārthamuktena //
PABh zu PāśupSūtra, 1, 9, 131.2 gobrāhmaṇārthe 'vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
PABh zu PāśupSūtra, 1, 9, 131.2 gobrāhmaṇārthe 'vacanaṃ hinasti na strīṣu rājan na vivāhakāle /
PABh zu PāśupSūtra, 1, 9, 132.1 satyaṃ brūyāt priyaṃ brūyān na brūyāt satyamapriyam /
PABh zu PāśupSūtra, 1, 9, 132.2 priyaṃ ca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ //
PABh zu PāśupSūtra, 1, 9, 140.0 neha loke avyaktapretonmattamūḍhāḥ saṃvyavahāraṃ kurvanti yasmād ato'trāsaṃvyavahārastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 150.1 pracchannaṃ kurute pāpaṃ na me jānāti kaścana /
PABh zu PāśupSūtra, 1, 9, 150.2 mucyate janavādebhyas tasmāt pāpān na mucyate //
PABh zu PāśupSūtra, 1, 9, 152.1 nārambhaśīlo na ca dambhaśīlaḥ śāstropadiṣṭāni karotyadīnaḥ /
PABh zu PāśupSūtra, 1, 9, 152.1 nārambhaśīlo na ca dambhaśīlaḥ śāstropadiṣṭāni karotyadīnaḥ /
PABh zu PāśupSūtra, 1, 9, 172.1 na stenasya paro loko nāyaṃ loko durātmanaḥ /
PABh zu PāśupSūtra, 1, 9, 172.1 na stenasya paro loko nāyaṃ loko durātmanaḥ /
PABh zu PāśupSūtra, 1, 9, 188.0 tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 192.0 kathamatra krodho na bhaviṣyatīti //
PABh zu PāśupSūtra, 1, 9, 193.0 ucyate na bhaviṣyati //
PABh zu PāśupSūtra, 1, 9, 201.0 ataḥ krodhanimittāsaṃbhavāt parisaṃkhyānasāmarthyena krodho na kāryaḥ //
PABh zu PāśupSūtra, 1, 9, 225.3 yasyaivaṃ niścito bhāvaḥ śreyastasya na dūrataḥ //
PABh zu PāśupSūtra, 1, 9, 230.2 pūjitastena bhavati śivo vai nātra saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 231.2 tasmād vai nāvamantavya ācāryaḥ śreya icchatā //
PABh zu PāśupSūtra, 1, 9, 247.0 tasmādidaṃ pūrvottaraṃ na saṃgacchati //
PABh zu PāśupSūtra, 1, 9, 251.0 ucyate nāyaṃ doṣaḥ //
PABh zu PāśupSūtra, 1, 9, 262.1 bhāvamantargataṃ duṣṭaṃ na snānamapakarṣati /
PABh zu PāśupSūtra, 1, 9, 263.2 na śudhyanti durātmānaḥ pāpopahatacetasaḥ //
PABh zu PāśupSūtra, 1, 9, 265.1 śaucameva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā /
PABh zu PāśupSūtra, 1, 9, 266.3 na tena dharmabhāg bhavati bhāva evātra kāraṇam //
PABh zu PāśupSūtra, 1, 9, 267.2 tathā tathāsya sidhyanti sarvārthā nātra saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 272.3 apamānāt paraṃ nāsti sādhanaṃ manurabravīt //
PABh zu PāśupSūtra, 1, 9, 279.2 payaścāpaśca bhaikṣyaṃ ca samametan na saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 281.1 saṃnidhānaṃ na kurvīta sarvāvastho'pi yogavit /
PABh zu PāśupSūtra, 1, 9, 283.1 gṛhād gṛhaṃ paryaṭaṃstu na gṛhaṃ parivarjayet /
PABh zu PāśupSūtra, 1, 9, 287.2 nahi bhikṣukṛtān doṣān vaiśvadevo vyapohati //
PABh zu PāśupSūtra, 1, 9, 288.1 daśāhaṃ dvādaśāhaṃ vā yatra bhikṣā na labhyate /
PABh zu PāśupSūtra, 1, 9, 290.1 na hasen na cābhiprekṣet bhikṣāmicchaṃstu bhikṣukaḥ /
PABh zu PāśupSūtra, 1, 9, 290.1 na hasen na cābhiprekṣet bhikṣāmicchaṃstu bhikṣukaḥ /
PABh zu PāśupSūtra, 1, 9, 290.2 godohamātraṃ saṃtiṣṭhen nopatiṣṭhet kadācana //
PABh zu PāśupSūtra, 1, 9, 292.2 sarve te bhaikṣyabhakṣasya kalāṃ nārhanti ṣoḍaśīm //
PABh zu PāśupSūtra, 1, 9, 293.2 pibed dvādaśa varṣāṇi na tad bhaikṣyasamaṃ bhavet //
PABh zu PāśupSūtra, 1, 9, 294.2 bhaikṣyaṃ cāvyavahāreṇa tulyaṃ bhavati vā na vā //
PABh zu PāśupSūtra, 1, 9, 296.2 tathānnapānaṃ vidhipūrvamāgataṃ dvijātipātrāntaritaṃ na duṣyati //
PABh zu PāśupSūtra, 1, 9, 308.0 āha aviśeṣadoṣān na prasiddhā yamāḥ //
PABh zu PāśupSūtra, 1, 9, 315.0 atha naivam anekāntaḥ //
PABh zu PāśupSūtra, 1, 9, 318.0 niyamaviśeṣaṇāc ca nāviśeṣaḥ //
PABh zu PāśupSūtra, 1, 11, 1.9 na tu vā vikalpe /
PABh zu PāśupSūtra, 1, 12, 7.0 na draṣṭavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 12, 10.0 yad etan nijaṃ buddhīndriyaṃ cakṣur anena cakṣuṣā anayā buddhyā manuṣyādīnāṃ mūtrapurīṣaṃ na draṣṭavyam //
PABh zu PāśupSūtra, 1, 12, 11.0 na tu gavādīnām ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 4.0 anubhāṣaṇapūrvikā cāsyāḥ prāptir bhaviṣyatītyataḥ strī nābhibhāṣitavyety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 13.0 nābhibhāṣitavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 18.0 ataḥ strīśūdraṃ nābhibhāṣitavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 15, 6.0 sa ca bhasmanā kartavyaḥ nādbhiḥ //
PABh zu PāśupSūtra, 1, 15, 11.0 āha upaspṛśya yadi kaluṣaṃ na kṣīṇaṃ syāt tato nirghātanaṃ kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 16, 13.0 tataḥ śanaiḥ śanair moktavyā nāsikayā yathotpalapattram api nāsāpuṭasthaṃ na kampayati //
PABh zu PāśupSūtra, 1, 16, 22.0 āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 18, 9.0 nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante //
PABh zu PāśupSūtra, 1, 18, 9.0 nāvekṣen nābhibhāṣed ity ukte arthāpannaṃ dṛṣṭe cābhibhāṣite ca dveṣecchākrodhā utpadyante //
PABh zu PāśupSūtra, 1, 18, 14.0 yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam //
PABh zu PāśupSūtra, 1, 18, 17.0 na ca nimittānityatvān naimittikaṃ nityaṃ bhavati //
PABh zu PāśupSūtra, 1, 18, 19.0 na ca yatraiva kaluṣam utpadyate tatraivopasparśanādīni kartavyāni //
PABh zu PāśupSūtra, 1, 18, 21.0 athāpi kaluṣam utpannaṃ pradhvastaṃ syāt tathāpi tadarthaṃ na kartavyāni //
PABh zu PāśupSūtra, 1, 19.1, 2.0 bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso 'rjanaṃ kartavyaṃ na stheyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 21, 30.0 asya jñānam asti neti //
PABh zu PāśupSūtra, 1, 22.1, 8.0 āha kim ayaṃ siddho jñānamātrasaṃtuṣṭaḥ paṅguvad uta kriyāśaktir apy asti neti //
PABh zu PāśupSūtra, 1, 23, 2.0 na tu ṛṣitvavipratvavad ity arthaḥ //
PABh zu PāśupSūtra, 1, 23, 8.0 na cāsya prajāpativat taponimittatvād bhāvottarā pravṛttiḥ //
PABh zu PāśupSūtra, 1, 24, 12.0 nādhiṣṭhātā iti cet //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 1, 26, 11.0 āha kiṃ parakṛteṣv api devamanuṣyatiryagyonirūpeṣv asya siddhasya prabhutvaṃ vibhutvaṃ cāsti neti //
PABh zu PāśupSūtra, 1, 27, 8.0 āha kim ayaṃ siddhas teṣāṃ kadācid vaśyo bhavati neti //
PABh zu PāśupSūtra, 1, 28, 10.0 guroḥ śaktaḥ śiṣyo nādhyākrāntaḥ //
PABh zu PāśupSūtra, 1, 29, 3.0 na kevalam asya te vaśyāḥ kiṃ tv āveśyāś ceti //
PABh zu PāśupSūtra, 1, 29, 7.0 āha kim ayaṃ siddhas teṣāṃ kadācid āveśyo bhavati neti //
PABh zu PāśupSūtra, 1, 30, 8.0 na vyādhiśeṣavad avasthānam bhavati iti bhūtārthavādo niḥsaṃśayam //
PABh zu PāśupSūtra, 1, 31, 3.0 na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti //
PABh zu PāśupSūtra, 1, 31, 10.0 āha kim ayaṃ siddhas teṣāṃ kadācid vadhyo bhavati neti //
PABh zu PāśupSūtra, 1, 33, 2.0 tasmād atītānāgatavartamānakālabhayaṃ na vidyata ity ato 'bhītaḥ //
PABh zu PāśupSūtra, 1, 33, 4.0 tasmān nābhītatvāt nityam //
PABh zu PāśupSūtra, 1, 34, 6.0 āha īśvarāṇām api yayātiprabhṛtīnāṃ jarābhibhavanād atha kim ayaṃ jīryate neti //
PABh zu PāśupSūtra, 1, 35, 5.0 idānīṃ tu kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ ajara ityucyate //
PABh zu PāśupSūtra, 1, 35, 7.0 atha kim asya mṛtyur vidyate neti //
PABh zu PāśupSūtra, 1, 36.1, 6.0 so 'sya kāmitvād vikaraṇadharmitvāc ca nāstītyataḥ //
PABh zu PāśupSūtra, 1, 39, 15.0 kiṃ cāsya janma mṛtyur vā vidyate neti //
PABh zu PāśupSūtra, 1, 40, 7.0 nityaṃ dhruvam avināśi patyuḥ patitvaṃ nānyeṣām ity ato'bhidhīyate sad iti //
PABh zu PāśupSūtra, 1, 40, 12.0 hetor asaṃbhavād ādyaman āgantukaṃ patyuḥ patitvaṃ nānyeṣām ityarthaḥ //
PABh zu PāśupSūtra, 1, 40, 20.0 nirabhimānitvaṃ nānyeṣām ityataḥ //
PABh zu PāśupSūtra, 2, 2, 7.0 āha kiṃ nāmadvayamevātra kāraṇe vitanyate arthadvayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 3, 11.0 āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 5, 3.0 natu padmāsanavadupaveśanalakṣaṇam ityarthaḥ āsanaṃ kasmāt //
PABh zu PāśupSūtra, 2, 5, 14.0 taducyate ekottarotkarṣeṇa vyāpyavyāpakabhāvenāvasthitānāṃ tattvādīnāṃ nāparicchedadoṣaḥ sūtratvād vyāpakaṃ maheśvaratattvaṃ vyāpyaṃ puruṣādipañcaviṃśakam //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 5, 45.0 na hy asati pālye pālaka ityeva //
PABh zu PāśupSūtra, 2, 6, 10.0 karmakāminaśca maheśvaramapekṣante na tu bhagavānīśvaraḥ karma puruṣaṃ vāpekṣate //
PABh zu PāśupSūtra, 2, 6, 11.0 ato na karmāpekṣa īśvaraḥ //
PABh zu PāśupSūtra, 2, 8, 5.0 na kevalaṃ kāraṇamūrtisāmarthyād amaṅgalaṃ maṅgalamāpadyate apasavyaṃ ca pradakṣiṇamāpadyata ityarthaḥ //
PABh zu PāśupSūtra, 2, 8, 9.0 āha samastānāṃ kāraṇaguṇānāṃ tu vacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 2, 10, 5.0 yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate //
PABh zu PāśupSūtra, 2, 10, 6.0 atasteṣāṃ yajanaṃ na kartavyam ityarthaḥ //
PABh zu PāśupSūtra, 2, 10, 7.0 āha yadyevaṃ tasmād ucyatāṃ devapitṝṇāṃ ko doṣaḥ yasmāt te na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 12, 4.0 ānantarye'pi asaṃbandho grahaṇakṣayādivan na tv atra amaṅgalādibhiḥ //
PABh zu PāśupSūtra, 2, 13, 18.0 na ca vibhā kāryakaraṇaiśvaryābhiniveśaḥ śakyate kartumityato'vagamyate kāryakaraṇavataścarato mahimāno'bhivyajyanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 14, 19.0 dānādīnāṃ vā pūrvoktānāṃ viśeṣaṇaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 17, 11.0 na tāvad gataḥ gamiṣyati kiṃtu gamayatītyarthaḥ //
PABh zu PāśupSūtra, 2, 17, 12.0 āha atidānād yathāvat tapaso guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 18, 4.0 na sthānaśarīrendriyaviṣayādiprāptau //
PABh zu PāśupSūtra, 2, 20, 9.0 śaṃkare bhāvanā kartavyā nānyatrety arthaḥ //
PABh zu PāśupSūtra, 2, 20, 14.0 evaṃ śaṃkare bhāva upaśleṣitavyo nānyatrety arthaḥ //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 2, 23, 25.0 āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti //
PABh zu PāśupSūtra, 2, 24, 13.0 āha kālanavikaraṇatvād avāntarasṛṣṭyāṃ karmakṣaye vṛttilābhe cāpekṣate neti //
PABh zu PāśupSūtra, 2, 24, 14.0 dharmajñānavairāgyaiśvaryādīnāṃ vā kimeṣa bhagavān prabhurbhavati neti //
PABh zu PāśupSūtra, 2, 25, 4.0 na vāgnijñānādīni durbalāni //
PABh zu PāśupSūtra, 2, 25, 5.2 na hy atejasvināśāya taijasāḥ prabhavanti vai /
PABh zu PāśupSūtra, 2, 25, 5.3 balānyatibalānyasya na bhave'tibalāni vai //
PABh zu PāśupSūtra, 2, 26, 1.0 atra kalāvacane punaruktidoṣān na pṛthivyādiṣu sarvaśabdaḥ //
PABh zu PāśupSūtra, 2, 26, 3.0 āha bhūtatvānupapatterna cetaneṣu sarvabhūtaśabdaḥ //
PABh zu PāśupSūtra, 2, 27, 4.3 paśyaty acakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhirasti /
PABh zu PāśupSūtra, 2, 27, 4.3 paśyaty acakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhirasti /
PABh zu PāśupSūtra, 2, 27, 4.4 sa vetti sarvaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam //
PABh zu PāśupSūtra, 3, 3, 4.1 amṛtasyeva lipseta naiva mānaṃ vicakṣaṇaḥ /
PABh zu PāśupSūtra, 3, 3, 5.2 doṣān parasya na dhyāyet tasya pāpaṃ sadā muniḥ //
PABh zu PāśupSūtra, 3, 4, 3.0 bhūteṣu ityuktaṃ natu devatiryagyonimlecchādiṣu //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 3, 7, 3.0 āha svaparavākyāvamānādibhiḥ śuddhirevāsya na tu vṛddhiḥ //
PABh zu PāśupSūtra, 3, 7, 4.0 sā ca sādhakasya phalābhidhānād atidānādiṣvityucyate na pūrvakṛtasukṛtadānavivakṣayā //
PABh zu PāśupSūtra, 3, 8, 13.0 āha kimavamānādibhiḥ śuddhirevāsya na tu vṛddhiriti //
PABh zu PāśupSūtra, 3, 9, 10.0 āha atidānādyatitapovad avamānādisādhanaṃ guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 11, 1.0 atra puruṣākhyaḥ pretaḥ na mṛtākhyaḥ //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 13, 10.0 āha abhiprasthitasya dharmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 14, 11.0 āha strīṣvadhikārikarmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 15, 3.0 strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 3, 15, 3.0 strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 3, 15, 10.0 āha krāthanādikriyācatuṣkaṃ yasya nāsti tasya sāmānyatvāt //
PABh zu PāśupSūtra, 3, 19, 8.0 kṛtsnamiti prayogaprāptau paryāptimadhikurute na tu harṣādiprāptāv ityarthaḥ //
PABh zu PāśupSūtra, 3, 23.1, 8.0 etānyeva trisaṃkhyāni rūpāṇi nānyānītyarthaḥ //
PABh zu PāśupSūtra, 4, 1, 2.0 rakṣitavyā na prakāśayitavyetyarthaḥ //
PABh zu PāśupSūtra, 4, 1, 17.0 yasmāduktaṃ na caitāstanavaḥ kevalaṃ mama iti //
PABh zu PāśupSūtra, 4, 1, 18.2 ātmā brahma ca vāk caiva na śakyaṃ bhedadarśanam //
PABh zu PāśupSūtra, 4, 1, 20.2 ānantyaṃ punate vidvān nābhātvaṃ yo na paśyati //
PABh zu PāśupSūtra, 4, 1, 20.2 ānantyaṃ punate vidvān nābhātvaṃ yo na paśyati //
PABh zu PāśupSūtra, 4, 1, 21.0 ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā //
PABh zu PāśupSūtra, 4, 1, 22.0 prakāśo nāma bhāvaprakāśyam na tu pradīpavat //
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 2, 11.0 na vāvyaktapretatvaṃ vā vidyāliṅgam //
PABh zu PāśupSūtra, 4, 2, 16.0 āha kiṃ vratamevaikaṃ vidyāliṅgaṃ gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 3, 2.0 pavitrā nāma satyā saṃskṛtā arghyahetuḥ sampannā na tu viparītetyarthaḥ //
PABh zu PāśupSūtra, 4, 3, 12.0 āha kiṃ vrataṃ vāṇī ca dvayamevātra gopyam āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 4, 5, 1.0 yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 5.0 na jñānākhyā //
PABh zu PāśupSūtra, 4, 5, 6.0 yasya vijñānākhyā buddhirna jñānākhyā kathaṃ gamyate //
PABh zu PāśupSūtra, 4, 6, 7.0 tato jighāṃsanārthaṃ mayā spṛṣṭo na tu viṣayakrīḍārthaṃ vā //
PABh zu PāśupSūtra, 4, 6, 20.0 trivarṇāśramiṣu lokasaṃjñā na tu brahmalokādiṣu //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 7.1, 36.0 asanmānaprakaraṇasya vā parisamāptiḥ kimasti neti //
PABh zu PāśupSūtra, 4, 8, 12.3 janaṃ śocasi nātmānaṃ mātmānaṃ śoca mā janam //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 9, 9.0 etāni caikavāsaḥpretācaraṇagūḍhavratopadeśinā sūtrataḥ pratiṣiddhānītyato māno na kartavyaḥ //
PABh zu PāśupSūtra, 4, 10, 6.0 indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām //
PABh zu PāśupSūtra, 4, 12, 8.2 ākrośamāno nākrośenmanyureva titikṣati /
PABh zu PāśupSūtra, 4, 12, 11.0 athātmāpadeśo'tra kimasti neti //
PABh zu PāśupSūtra, 4, 17, 4.0 āha kimanyatra panthāno na santi iti //
PABh zu PāśupSūtra, 4, 19, 12.0 ucyate na tīrthayātrādidharmavat sarveṣām //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 5.0 brāhmaṇagrahaṇaṃ brāhmaṇyāvadhāraṇārthaṃ brāhmaṇa eva nānya ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 20, 11.0 punaḥ punaḥ sarvathāpi nāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 14.0 na taiḥ saha saṃyogo bhavati //
PABh zu PāśupSūtra, 4, 20, 15.0 na cāparaṃ janma pratipadyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 1.1, 7.0 āha kim asaṅgitvam evaikamuktaṃ nānyal lakṣaṇam //
PABh zu PāśupSūtra, 5, 2, 3.3 kriyamāṇairna budhyeta etad yuktasya lakṣaṇam //
PABh zu PāśupSūtra, 5, 3, 6.0 cittasthityupadeśād yogārthaṃ vidyācaraṇopadeśād asaṅgayogiyuktātmājamaitrādīnāṃ cetane sambhavāt na tv acetaneṣu kāryakaraṇapradhānādiṣu //
PABh zu PāśupSūtra, 5, 4, 3.0 teṣu na jāyata iti ajaḥ //
PABh zu PāśupSūtra, 5, 7, 35.0 nirabhilapyā muktā ityucyante mukta eva na yukta iti kva siddham //
PABh zu PāśupSūtra, 5, 8, 9.0 ayaṃ tu yukta eva na mukta iti viśuddhametaddarśanaṃ draṣṭavyam //
PABh zu PāśupSūtra, 5, 8, 12.0 evam etan nānyathetyarthaḥ //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 9.1, 8.0 tasmān nāviśeṣa iti //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 20, 8.0 na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 8.0 na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 9.0 āha kena na lipyate //
PABh zu PāśupSūtra, 5, 20, 15.0 iṣṭasthānaśarīrendriyaviṣayasambandhakṛtena karmaṇā na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 15.0 iṣṭasthānaśarīrendriyaviṣayasambandhakṛtena karmaṇā na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena vā apātakena vā samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena vā apātakena vā samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 25.0 tasmād gomṛgayor akuśaladharmo na grāhyaḥ //
PABh zu PāśupSūtra, 5, 20, 30.0 na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 30.0 na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 24, 4.3 tripadāyāṃ ca gāyatryāṃ na mṛtyurvindate param //
PABh zu PāśupSūtra, 5, 24, 5.0 ityata oṃkāra evāvadhāryate dhyeyatvena na tu gāyatryādayaḥ //
PABh zu PāśupSūtra, 5, 24, 14.1 oṃkāra eva dhyeyo nānya ityarthaḥ /
PABh zu PāśupSūtra, 5, 25, 15.0 atra tu oṃkāro dhāryo nātmā kiṃtu ya evātmanyātmabhāvaḥ //
PABh zu PāśupSūtra, 5, 25, 28.0 hṛdi dhāryā nānyatretyarthaḥ //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 26, 14.0 eṣa yo mayā pūrvam oṃ iti śrotrapratyakṣīkṛto 'rthaḥ asau viṣṇūmākumārādīnām anyatamo na bhavati //
PABh zu PāśupSūtra, 5, 27, 2.0 na amī ityanyo bhagavān //
PABh zu PāśupSūtra, 5, 29, 11.3 yastu budhyati pañcārthe sa vidvān nātra saṃśayaḥ //
PABh zu PāśupSūtra, 5, 33, 8.0 tataḥ kṣīṇe karmaṇi taddoṣahetujālamūlaviśiṣṭasya pratyāsaikanimittābhāvāt sāyujyaprāptau na punaḥ saṃsāraḥ //
PABh zu PāśupSūtra, 5, 34, 25.0 tac ca duḥkhaṃ nānyo'nubhavati kartaivānubhavati //
PABh zu PāśupSūtra, 5, 34, 38.0 na vayaṃ tat pratiṣedhayāmaḥ //
PABh zu PāśupSūtra, 5, 34, 53.0 na vayaṃ tau pratiṣedhayāmaḥ //
PABh zu PāśupSūtra, 5, 34, 61.1 nāsti jñānasamaṃ cakṣurnāsti krodhasamo ripuḥ /
PABh zu PāśupSūtra, 5, 34, 61.1 nāsti jñānasamaṃ cakṣurnāsti krodhasamo ripuḥ /
PABh zu PāśupSūtra, 5, 34, 61.2 nāsti lobhasamaṃ duḥkhaṃ nāsti tyāgāt paraṃ sukham //
PABh zu PāśupSūtra, 5, 34, 61.2 nāsti lobhasamaṃ duḥkhaṃ nāsti tyāgāt paraṃ sukham //
PABh zu PāśupSūtra, 5, 34, 69.0 yadi saṅgadoṣo na syāt //
PABh zu PāśupSūtra, 5, 34, 71.0 yāvad ayam indriyayukto viṣayān abhilaṣati tāvadasya tṛptirupaśāntirautsukyavinivṛttiśca na bhavati //
PABh zu PāśupSūtra, 5, 34, 75.2 na jātu kāmaḥ kāmānām upabhogena śāmyati /
PABh zu PāśupSūtra, 5, 34, 76.2 nālamekasya tat tṛptyai tasmād vidvān śamaṃ vrajet //
PABh zu PāśupSūtra, 5, 34, 82.0 na vayaṃ tān pratiṣedhayāmaḥ //
PABh zu PāśupSūtra, 5, 34, 87.0 yadi hiṃsādoṣo na syāt //
PABh zu PāśupSūtra, 5, 34, 91.0 nānupahatya bhūtāni viṣayopabhogaḥ śakyate kartum //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 97.0 sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 103.0 sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 106.0 sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 37, 5.0 na kevalaṃ chittvā stheyaṃ kiṃtu sthāpayitavyaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 5, 37, 8.0 rudre cittam upaśleṣayitavyaṃ nānyatrety arthaḥ //
PABh zu PāśupSūtra, 5, 38, 13.0 evaṃ japayantraṇadhāraṇādīṃśca kariṣyāmi na kariṣyāmītyevam anekavidhāyāmapi cintāyāṃ vinivṛttāyāṃ vyapagataśoko vītaśoka ityabhidhīyate //
PABh zu PāśupSūtra, 5, 38, 20.0 āha atha sāṃkhyayogamuktāḥ kiṃ na viśeṣitāḥ //
PABh zu PāśupSūtra, 5, 39, 7.0 aparijñānān nāsmākaṃ yoganiṣṭhaṃ tantram //
PABh zu PāśupSūtra, 5, 39, 27.0 cetanatvād bhoktṛtvāt tanmayatvāc ca na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 39, 38.0 na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 39, 44.0 na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 39, 51.0 na tu kāryakaraṇāṇi //
PABh zu PāśupSūtra, 5, 39, 58.0 na tu kāryakaraṇāni //
PABh zu PāśupSūtra, 5, 39, 68.0 āha caraṇādhikāre 'natiprasādād aśivatvasaṃjñake sarvāṇy anatiprasādabījatvāt kuto nātyantanivṛttāni bhavanti //
PABh zu PāśupSūtra, 5, 40, 4.0 na tu duḥkhāntagatena gaṇapativadityarthaḥ //
PABh zu PāśupSūtra, 5, 40, 5.0 āha kāmitvāt kṛpayā bhagavatā duḥkhānto dattaḥ svecchayaiva na punaraduḥkhāntaṃ kariṣyati //
PABh zu PāśupSūtra, 5, 41, 7.0 āha kiṃ vidyānāmeveśānaḥ na tu vidyābhirye vidanti //
PABh zu PāśupSūtra, 5, 42, 4.2 atra cetanācetaneṣu sarvaśabdaḥ na kevalaṃ pṛthivyādiṣu kiṃtu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaprakṛterniravaśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 42, 8.0 tasyāyaṃ kiṃ prabhurbhavati neti //
PABh zu PāśupSūtra, 5, 43, 2.0 na tu pradhānādiṣu //
PABh zu PāśupSūtra, 5, 43, 18.0 āha atra kāryakaraṇamahābhāgyam evātra brahmaṇi cintyate na tu sādhakasya lipsā lābho veti //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 7.0 īśvarādayastu pratyayā eva na sambhavantīti //
Prasannapadā zu MMadhKār, 1, 2.2, 8.0 ata evāvadhārayati pratyayo nāsti pañcama iti //
Prasannapadā zu MMadhKār, 1, 2.2, 10.0 atrocyate naiva hi bhāvānāṃ parabhūtebhyaḥ pratyayebhya utpattiriti //
Prasannapadā zu MMadhKār, 1, 3.2, 2.0 na caivaṃ yadutpādātpūrvaṃ saṃbhavaḥ syāt //
Prasannapadā zu MMadhKār, 1, 3.2, 4.0 tasmānna cāsti bhāvānāṃ pratyayādiṣu svabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 5.0 avidyamāne ca svabhāve nāsti parabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 10.0 athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt //
Prasannapadā zu MMadhKār, 1, 3.2, 13.0 na caivaṃ bījāṅkurayoryaugapadyam //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Prasannapadā zu MMadhKār, 1, 3.2, 16.0 na hi tathāgatā yuktiviruddhaṃ vākyamudāharanti //
Prasannapadā zu MMadhKār, 1, 3.2, 19.0 na cakṣūrūpādayaḥ pratyayāḥ sākṣādvijñānaṃ janayanti //
Prasannapadā zu MMadhKār, 1, 3.2, 22.0 tasmāt pratyayavatī vijñānajanikriyā vijñānajanikā na pratyayāḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 1.0 tatra nāsmin parapratyayo'stītyaparapratyayaṃ paropadeśāgamyaṃ svayam evādhigantavyam ityarthaḥ //
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 3.0 vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 12.0 vyaktādiviśeṣaṇābhidhānādyūhādiśaktimatāṃ viśeṣapratipattir bhaviṣyatīty abhiprāyavatātrāvasthāgrahaṇaṃ na kṛtam iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 14.0 pretonmattamūḍhāvasthāntarasadbhāvād adhikavyavacchedānupapattir iti cen na gopananiyamenāvyaktāvasthāyām evāntarbhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 15.0 jayacchedāvasthayor apy avyaktāvasthātvaprasaṅga iti cen nānayor gopananiyamānabhyupagamān niṣṭhāvasthām anabhyupagamya siddhāvasthāṃ pañcamīm āhuḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 18.0 ihety asmin pañcārthadarśane niṣṭhāvasthaiva pañcamī sūtraprāmāṇyāt pratīyate na siddhāvasthā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 19.0 tatra kṣapaṇīyaprāpaṇīyābhāvāt sādhakāvasthāś ceha nirūpyante na tato 'nyasyeti //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 8.0 itthaṃ vyākhyānakaraṇād upakaraṇāder api saṃgraha ity ato na saṃskārakārikāvirodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 23.0 ihaiva pāśupatadarśane evaṃviśiṣṭāni dīkṣānimittāni nānyatra //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 24.0 tataś ca niṣpādyā dīkṣāpy atraiva viśiṣṭāsti nānyatrety uktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 25.0 atha kiṃ kāraṇaviśeṣair eveyaṃ dīkṣā viśiṣyate na kiṃ tarhi phalaviśeṣair api //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 26.1 satkāryavicāre cāyaṃ vistārito mayā teneha na pratanyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 35.1 tatra vivekavṛttiḥ prāyeṇopadeśavyaṅgyā na ca tatra samākhyāntaram asti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 37.1 anayor bhedaṣ ṭīkāntare mayā darśita neha pradarśyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 81.2 tasmāt kiṃcit paraṃ nāsti prāṇāyāmād iti śrutiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 84.1 evaṃ ca prāyaścittāntaram utsūtratvān na kartavyam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 99.0 na cāyaṃ niyamaḥ puṇyakṣaya eva dhyānāt kiṃtu pāpakṣayo 'pi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 101.2 puṇyapāpaphale dagdhe svāmī tasya na vidyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 104.3 nāsti dharmād ṛte yoga iti yogavido viduḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 108.0 aṣṭau grāsā muner iti kecit tan neṣṭaṃ vidhiyogānuṣṭhānavirodhaprasaṅgāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 143.0 tadvicāraś ca satkāryavicāre kṛte iti neha kriyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 161.0 na tu nityayuktatety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 10.0 deśagrahaṇaṃ tatrāvasthānamātreṇa guhāyā deśatvajñāpanārthaṃ na tu gurujanavat tadāyattatveneti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 13.0 tasya ca na guhāvaddeśatvaṃ kiṃ tv ā dehapātāt tatraivānirgacchatā stheyam ityayaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 11.3 yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 60.0 na caiṣāṃ kramo niyamyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.1 nāpi tatkaraṇāpi tadbhāṣaṇo devāśeṣakriyāvyāptāvahiṃsādyavirodhajñāpanārthatvāt krāthanādyārambhasyeti /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 67.0 nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 80.0 yadyapyeva dīkṣāprabhṛti cittaṃ nirmalīkartuṃ na śakyate tathāpi dhānuṣkacitrakarādivad abhyāsārthaṃ sarvāvasthāsu yathāśaktyā dhyānaṃ kartavyaṃ mṛtyukālasyāniścitatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 87.2 yo na pāśupatādanyair yogīśairapi dṛśyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 94.1 duḥkhārṇavaṃ ca saṃsāraṃ na kuryādanyathā matim /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 94.2 śarīraṃ dhriyate yāvadyāvadbuddhirna hīyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 107.0 tanna pañcopāyatvavirodhāt tyāgādānasūtrabhāṣyavirodhāc ca //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 120.0 atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 3.0 tanna śāstrāntarebhyo'pi saṃśayādinivṛttiriti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 19.0 rudratattvādīṣaccittaṃ cyavate viṣayaṃ na prāpnoti taccittacyavanaṃ cyutir ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 22.0 atra bhāṣyavirodhānna mithyājñānakaluṣapāpmasaṅgacyutayaḥ puruṣasya bhāvāś cittavidyayor vā //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 23.0 nāpi kaluṣamicchāyā bhāvaḥ kiṃtvadharmavikārā evaite jñānecchābhyāṃ saha kṣīrodakavad abhinnā iva gṛhyante //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 33.0 ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 42.0 tasmānna dharmajñānavairāgyādayo'pi malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 45.2 tasmai deyamidaṃ jñānaṃ nānyasmin siddhimicchatā //
Saṃvitsiddhi
SaṃSi, 1, 4.1 tadviruddham atho vā syāt triṣv apy anyan na bādhate /
SaṃSi, 1, 8.1 naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate /
SaṃSi, 1, 8.1 naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate /
SaṃSi, 1, 9.1 dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite /
SaṃSi, 1, 10.1 advitīye dvitīyārthanāstitāmātragocare /
SaṃSi, 1, 10.2 svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ //
SaṃSi, 1, 11.1 dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam /
SaṃSi, 1, 14.1 vṛttyarthasya nañarthasya na padārthāntarānvayaḥ /
SaṃSi, 1, 15.1 dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam /
SaṃSi, 1, 15.1 dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam /
SaṃSi, 1, 15.2 asattvān na hy asad brahma bhaven nāpi viśeṣaṇam //
SaṃSi, 1, 15.2 asattvān na hy asad brahma bhaven nāpi viśeṣaṇam //
SaṃSi, 1, 16.1 tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ /
SaṃSi, 1, 17.2 dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati //
SaṃSi, 1, 20.2 na tu tadbhṛtyatatputrakalatrādiniṣedhakam //
SaṃSi, 1, 24.1 yathaika eva savitā na dvitīyo nabhaḥsthale /
SaṃSi, 1, 24.2 ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ //
SaṃSi, 1, 25.1 yathā pradhānasaṃkhyeyasaṅkhyāyāṃ naiva gaṇyate /
SaṃSi, 1, 27.3 yatrānyan na vijānāti sa bhūmodaram antaram /
SaṃSi, 1, 31.1 nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam /
SaṃSi, 1, 31.2 na vāyuś calituṃ śaktaḥ tacchaktyāpyāyanādṛte //
SaṃSi, 1, 33.2 iti pramīyate brāhmī vibhūtir na niṣidhyate //
SaṃSi, 1, 36.2 na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam //
SaṃSi, 1, 37.1 nanu sattve prapañcasya nāstīti pratyayaḥ katham /
SaṃSi, 1, 40.1 sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt /
SaṃSi, 1, 45.1 idānīm idam atrāsti nāstītyevaṃvidhā yataḥ /
SaṃSi, 1, 45.2 deśakāladaśābhedād asti nāstīti no dhiyaḥ //
SaṃSi, 1, 46.2 vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ //
SaṃSi, 1, 47.2 na deśakālasambandhād asataḥ sattvam iṣyate //
SaṃSi, 1, 49.3 ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā /
SaṃSi, 1, 49.3 ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā /
SaṃSi, 1, 50.2 asattve na viśeṣo 'sti prāgatyantāsator iha //
SaṃSi, 1, 57.2 na vyavasthāpakaṃ kiṃcid deśakāladaśādike //
SaṃSi, 1, 60.1 avidyopādhike jīve vināśe neti yan matam /
SaṃSi, 1, 63.1 taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim /
SaṃSi, 1, 63.2 na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ //
SaṃSi, 1, 63.2 na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ //
SaṃSi, 1, 75.2 na tāvad ghaṭadhīs tasyām asatyām api darśanāt //
SaṃSi, 1, 76.1 na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat /
SaṃSi, 1, 76.2 nāstīti śakyate vaktum uktau pratyakṣabadhanāt /
SaṃSi, 1, 76.3 nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt //
SaṃSi, 1, 77.1 nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ /
SaṃSi, 1, 77.2 ghaṭādayo hi bhidyante na tu sā cit prakāśanāt //
SaṃSi, 1, 78.1 ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet /
SaṃSi, 1, 78.2 naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //
SaṃSi, 1, 78.2 naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam //
SaṃSi, 1, 79.1 ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet /
SaṃSi, 1, 79.3 saiva ced bhāsate 'nyaccen na brūhas tasya bhāsanam //
SaṃSi, 1, 80.1 kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ /
SaṃSi, 1, 81.1 na vastu vastudharmo vā na pratyakṣo na laukikaḥ /
SaṃSi, 1, 81.1 na vastu vastudharmo vā na pratyakṣo na laukikaḥ /
SaṃSi, 1, 81.1 na vastu vastudharmo vā na pratyakṣo na laukikaḥ /
SaṃSi, 1, 83.2 prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate //
SaṃSi, 1, 84.3 ananyagocaratvena cito na parato 'pi ca //
SaṃSi, 1, 85.1 kiñca vedyasya bhedāder na ciddharmatvasambhavaḥ /
SaṃSi, 1, 89.2 na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ //
SaṃSi, 1, 89.2 na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ //
SaṃSi, 1, 89.2 na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ //
SaṃSi, 1, 90.2 tataḥ sarvaṃ sadā bhāyāt na vā kiṃcit kadācana //
SaṃSi, 1, 91.1 tadānīṃ na hi vedyasya sannnidhītarakāritā /
SaṃSi, 1, 92.1 nāpi kāraṇabhedena nityāyās tadabhāvataḥ /
SaṃSi, 1, 92.2 na ca svarūpanānātvāt tad ekatvaparigrahāt //
SaṃSi, 1, 94.1 nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana /
SaṃSi, 1, 95.1 idam ākhyāhi bho kiṃ nu nīlādir na prakāśate /
SaṃSi, 1, 95.2 prakāśamāno nīlādiḥ saṃvido vā na bhidyate //
SaṃSi, 1, 96.2 yataḥ padapadārthādi na kiṃcid avabhāsate //
SaṃSi, 1, 98.1 na cāvidyāvilāsatvād bhedābhedānirūpaṇā /
SaṃSi, 1, 99.2 nirupākhyasvabhāvatvāt sā na kiṃcin niyacchati //
SaṃSi, 1, 100.2 arthānarthāntaratvādivikalpo 'syā na yujyate /
SaṃSi, 1, 102.2 tat kena hetunā seyam anyaiva na nirūpyate //
SaṃSi, 1, 104.1 vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam /
SaṃSi, 1, 104.2 na hi jñānād ṛte 'jñānam anyatas te nivartate /
SaṃSi, 1, 105.1 kiñceyaṃ tadviruddhā vā na tasyāḥ kvāpi sambhavaḥ /
SaṃSi, 1, 108.1 na tu jīvād avidyā syāt na ca jīvas tayā vinā /
SaṃSi, 1, 108.1 na tu jīvād avidyā syāt na ca jīvas tayā vinā /
SaṃSi, 1, 108.2 na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ //
SaṃSi, 1, 109.1 brahmaṇaś cen na sarvajñaṃ kathaṃ tad baṃbhramīti tebhoḥ /
SaṃSi, 1, 109.2 avidyākṛtadehātmapratyayādhīnatā na te /
SaṃSi, 1, 110.2 tata evāmṛṣā kasmān na svācchabdāntarādivat //
SaṃSi, 1, 111.2 bhedāvabhāsagarbhāś ca yathārthāḥ tādṛśī na kim //
SaṃSi, 1, 112.2 tejasīva tamas tasmān na nivarteta kenacit //
SaṃSi, 1, 113.3 niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte //
SaṃSi, 1, 116.1 avastutvād avidyāyāḥ [... au3 letterausjhjh] nedaṃ tadrūpaṇaṃ yadi /
SaṃSi, 1, 117.2 na vastutvād avastutvād ity ato nedam uttaram //
SaṃSi, 1, 117.2 na vastutvād avastutvād ity ato nedam uttaram //
SaṃSi, 1, 118.1 kiṃcāvidyā na cet [... au3 letterausjhjh] vastu vyavaharyaṃ kathaṃ bhavet /
SaṃSi, 1, 118.2 na cāsadvyomapuṣpādivyavahāravad iṣyate //
SaṃSi, 1, 119.1 nāpy avastviti coktau tu vastutvaṃ sidhyati dhruvam /
SaṃSi, 1, 121.1 ato na vastu nāvastu na sadvācyaṃ na cāpyasat /
SaṃSi, 1, 121.1 ato na vastu nāvastu na sadvācyaṃ na cāpyasat /
SaṃSi, 1, 121.1 ato na vastu nāvastu na sadvācyaṃ na cāpyasat /
SaṃSi, 1, 121.1 ato na vastu nāvastu na sadvācyaṃ na cāpyasat /
SaṃSi, 1, 121.2 bhedo na kaścakāstīti vivakṣīr mā sma jātucit //
SaṃSi, 1, 122.2 avidyā sā kim ekaiva naikā vā tad idaṃ vada /
SaṃSi, 1, 122.3 tadāśrayaśca saṃsārī tathaiko naika eva vā //
SaṃSi, 1, 124.1 syān mataṃ naiva te santi vāmadevaśukādayaḥ /
SaṃSi, 1, 124.2 yadvidyayā nirastatvān nādyāvidyeti codyate //
SaṃSi, 1, 133.1 nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati /
SaṃSi, 1, 133.1 nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati /
SaṃSi, 1, 139.2 yadi svarūpasaṃvit sā nityaiveti na tatphalam //
SaṃSi, 1, 142.2 kāryaṃ na jāyate yena tam āhuḥ pratibandhakam //
SaṃSi, 1, 143.2 avidyāpratibaddhatvād utpattiṃ na prapadyate //
SaṃSi, 1, 144.1 na muktir nityasiddhatvāt na brahmāsmīti dhīr api /
SaṃSi, 1, 144.1 na muktir nityasiddhatvāt na brahmāsmīti dhīr api /
SaṃSi, 1, 144.2 na hi brahmāham asmīti saṃvitpuṣkalakāraṇam /
SaṃSi, 1, 145.1 yataḥ sā kāraṇābhāvād idānīṃ nopajāyate /
SaṃSi, 1, 145.2 na punaḥ pratibaddhatvād asthāne tena tadvacaḥ //
SaṃSi, 1, 146.1 kiñcaiko jīva ity etad vastusthityā na yujyate /
SaṃSi, 1, 150.2 pratyakṣaṃ tekṣyante tathānyebhyo jīvebhyo na pṛthak katham //
SaṃSi, 1, 151.1 na cecceṣṭāviśeṣeṇa paro boddhānumīyate /
SaṃSi, 1, 152.1 na caupādhikabhedena meyamātṛvibhāgadhīḥ /
SaṃSi, 1, 154.2 cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ //
SaṃSi, 1, 156.1 na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ /
SaṃSi, 1, 159.1 saṃvid eva na te dharmāḥ siddhāyām api saṃvidi /
SaṃSi, 1, 160.1 na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ /
SaṃSi, 1, 166.2 tena na kvāpi vākyārtho vibhāgo 'sti nidarśanam //
SaṃSi, 1, 167.2 jñānānandādiśabdānāṃ na sataḥ sadvitīyatā //
SaṃSi, 1, 168.1 apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā /
SaṃSi, 1, 168.1 apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā /
SaṃSi, 1, 169.2 tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate //
SaṃSi, 1, 170.2 naiva tattadapohyate tadekārthaiḥ padair iva //
SaṃSi, 1, 174.1 yathāgrataḥ sthite nīle nīlimānyakathā na dhīḥ /
SaṃSi, 1, 174.2 ekākārā na hi tayā sphaṭike dhavale matiḥ //
SaṃSi, 1, 175.1 kṣīre madhuradhīr yādṛṅnaiva nimbakaṣāyadhīḥ /
SaṃSi, 1, 176.1 satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat /
SaṃSi, 1, 176.1 satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat /
SaṃSi, 1, 178.1 aikyāyogācca bhedo na pratyakṣa iti yo bhramaḥ /
SaṃSi, 1, 182.1 āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā /
SaṃSi, 1, 182.2 prāmāṇye 'py anvayāyogyapadārthatvān na bodhakaḥ //
SaṃSi, 1, 183.1 nāsat pratīteḥ bādhācca na sadityapi yanna tat /
SaṃSi, 1, 183.1 nāsat pratīteḥ bādhācca na sadityapi yanna tat /
SaṃSi, 1, 183.1 nāsat pratīteḥ bādhācca na sadityapi yanna tat /
SaṃSi, 1, 183.2 pratīter eva sat kiṃ na bādhān nāsat kuto jagat /
SaṃSi, 1, 183.2 pratīter eva sat kiṃ na bādhān nāsat kuto jagat /
SaṃSi, 1, 184.2 mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā //
SaṃSi, 1, 187.2 sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate //
SaṃSi, 1, 193.3 sā sattā na svatantrānyā tatrādvaitakathā katham //
SaṃSi, 1, 194.1 na ca nānāvidhākārapratītiḥ śakyanihnavā /
SaṃSi, 1, 194.2 na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam //
SaṃSi, 1, 195.1 tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā /
SaṃSi, 1, 195.2 asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ //
SaṃSi, 1, 196.2 yathāvasthāyibhirbāhyair naikyaṃ yānti ghaṭādibhiḥ //
SaṃSi, 1, 197.1 sahopalambhaniyamo na khalv ekaikasaṃvidā /
SaṃSi, 1, 197.2 na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam //
SaṃSi, 1, 198.1 sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet /
SaṃSi, 1, 199.1 yasminn abhāsamāne 'pi yo nāmārtho na bhāsate /
SaṃSi, 1, 199.2 nāsāv arthāntaras tasmān mithyendur iva candrataḥ //
SaṃSi, 1, 200.1 abhāsamāne vijñāne na cātmārthāvabhāsanam /
SaṃSi, 1, 201.2 saṃrakṣyamāṇabhedās te nānumānānuvartinaḥ //
SaṃSi, 1, 203.1 pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate /
SaṃSi, 1, 203.2 na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //
SaṃSi, 1, 204.2 tavāpi na hi saṃvittiḥ svātmanā saha bhāsate //
SaṃSi, 1, 205.2 svāpādau bhāsate naivam arthaḥ saṃvedanāt pṛthak /
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 2, 10.2 nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityam //
Su, Sū., 2, 10.2 nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityam //
Su, Sū., 2, 10.2 nādhyeyamanyeṣu ca yeṣu viprā nādhīyate nāśucinā ca nityam //
Su, Sū., 4, 4.2 yathā kharaścandanabhāravāhī bhārasya vettā na tu candanasya /
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 4, 7.2 ekaṃ śāstram adhīyāno na vidyāc chāstraniścayam /
Su, Sū., 5, 11.1 ekena vā vraṇenāśudhyamāne nāntarā buddhyāvekṣyāparān vraṇān kuryāt //
Su, Sū., 5, 12.3 tatra tatra vraṇaṃ kuryādyathā doṣo na tiṣṭhati //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 5, 38.1 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti //
Su, Sū., 5, 41.1 atipātiṣu rogeṣu necched vidhim imaṃ bhiṣak /
Su, Sū., 6, 3.2 sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati vā bhūtānīti kālaḥ //
Su, Sū., 6, 34.2 nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ //
Su, Sū., 9, 5.3 dravyeṣu yogyāṃ kurvāṇo na pramuhyati karmasu //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 10, 6.0 evam abhisamīkṣya sādhyān sādhayed yāpyān yāpayed asādhyānnaivopakrameta parisaṃvatsarotthitāṃśca vikārān prāyaśo varjayet //
Su, Sū., 10, 9.3 dattaṃ ca tābhyo nādeyam annādanyad bhiṣagvaraiḥ //
Su, Sū., 11, 11.9 sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta /
Su, Sū., 11, 11.9 sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta /
Su, Sū., 11, 16.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo 'tha picchilaḥ /
Su, Sū., 11, 16.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo 'tha picchilaḥ /
Su, Sū., 11, 20.1 atha cet sthiramūlatvāt kṣāradagdhaṃ na śīryate /
Su, Sū., 11, 28.1 atha naite kṣārakṛtyāḥ tadyathā durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ //
Su, Sū., 11, 29.1 tathā marmasirāsnāyusaṃdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt //
Su, Sū., 11, 30.1 tatra kṣārasādhyeṣvapi vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṃ hṛdayasaṃdhipīḍopadrutaṃ ca kṣāro na sādhayati //
Su, Sū., 12, 7.1 tatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ //
Su, Sū., 12, 21.2 tasmāt sukhayati hyuṣṇaṃ natu śītaṃ kathaṃcana //
Su, Sū., 12, 31.1 sadhūmakaṃ niśvasiti ghreyamanyanna vetti ca /
Su, Sū., 12, 39.1 tathātitejasā dagdhe siddhirnāsti kathaṃcana /
Su, Sū., 13, 15.3 na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ //
Su, Sū., 13, 15.3 na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ //
Su, Sū., 13, 18.3 agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na pūjitāḥ //
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 13, 22.3 yā sīdatī na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet /
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 27.1 tatra durdine durviddhe śītavātayor asvinne bhuktamātre skandatvācchoṇitaṃ na sravatyalpaṃ vā sravati //
Su, Sū., 14, 28.2 nidrābhibhūtabhītānāṃ nṛṇāṃ nāsṛk pravartate //
Su, Sū., 14, 31.2 tasmānna śīte nātyuṣṇe nāsvinne nātitāpite /
Su, Sū., 14, 31.2 tasmānna śīte nātyuṣṇe nāsvinne nātitāpite /
Su, Sū., 14, 31.2 tasmānna śīte nātyuṣṇe nāsvinne nātitāpite /
Su, Sū., 14, 31.2 tasmānna śīte nātyuṣṇe nāsvinne nātitāpite /
Su, Sū., 14, 34.2 raktamokṣaṇaśīlānāṃ na bhavanti kadācana //
Su, Sū., 14, 38.1 taṃ nātiśītair laghubhiḥ snigdhaiḥ śoṇitavardhanaiḥ /
Su, Sū., 14, 43.1 śeṣadoṣe yato rakte na vyādhirativartate /
Su, Sū., 14, 43.2 sāvaśeṣe tataḥ stheyaṃ na tu kuryādatikramam //
Su, Sū., 15, 31.2 prakṣīṇaṃ ca balaṃ yasya nāsau śakyaścikitsitum //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 37.2 doṣadhātumalānāṃ tu parimāṇaṃ na vidyate //
Su, Sū., 15, 38.2 na tat svāsthyādṛte śakyaṃ vaktum anyena hetunā //
Su, Sū., 16, 10.7 baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhim upayānti //
Su, Sū., 16, 11.2 yasya pālidvayam api karṇasya na bhavediha /
Su, Sū., 16, 17.1 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ vā saṃdadhyāt /
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 16, 22.2 ye tu karṇā na vardhante svedasnehopapāditāḥ //
Su, Sū., 16, 23.2 bāhyacchedaṃ na kurvīta vyāpadaḥ syustato dhruvāḥ //
Su, Sū., 17, 5.1 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.5 tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti //
Su, Sū., 18, 5.1 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca //
Su, Sū., 18, 12.1 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti //
Su, Sū., 18, 14.1 na ca paryuṣitaṃ lepaṃ kadācidavacārayet /
Su, Sū., 18, 14.2 uparyupari lepaṃ tu na kadācit pradāpayet //
Su, Sū., 18, 15.2 na ca tenaiva lepena pradehaṃ dāpayet punaḥ /
Su, Sū., 18, 20.2 na ca vraṇasyopari kuryādgranthimābādhakaraṃ ca //
Su, Sū., 18, 21.1 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti //
Su, Sū., 18, 23.2 naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ //
Su, Sū., 18, 23.2 naiva gāḍho na śithilaḥ samo bandhaḥ prakīrtitaḥ //
Su, Sū., 18, 25.1 tatra paittikaṃ gāḍhasthāne samaṃ badhnīyāt samasthāne śithilaṃ śithilasthāne naiva evaṃ śoṇitaduṣṭaṃ ca ślaiṣmikaṃ śithilasthāne samaṃ samasthāne gāḍhaṃ gāḍhasthāne gāḍhataram evaṃ vātaduṣṭaṃ ca //
Su, Sū., 18, 34.1 māṃsapāke na badhyante gudapāke ca dāruṇe /
Su, Sū., 18, 37.2 vikeśikāmauṣadhaṃ ca nātisnigdhaṃ samācaret //
Su, Sū., 18, 43.2 gacchato vividhair yānair nāsya duṣyati sa vraṇaḥ //
Su, Sū., 18, 45.2 naite sādhayituṃ śakyā ṛte bandhādbhavanti hi //
Su, Sū., 19, 4.2 nivāte na ca rogāḥ syuḥ śārīrāgantumānasāḥ //
Su, Sū., 19, 9.1 na ca divānidrāvaśagaḥ syāt //
Su, Sū., 19, 12.2 vraṇito na niṣeveta śaktimān api mānavaḥ //
Su, Sū., 19, 21.2 kṣīṇaśoṇitamāṃsasya bhuktaṃ samyaṅna jīryati //
Su, Sū., 19, 25.1 te tu saṃtarpitā ātmavantaṃ na hiṃsyuḥ /
Su, Sū., 19, 30.1 vyajyeta bālavyajanair vraṇaṃ na ca vighaṭṭayet /
Su, Sū., 19, 30.2 na tudenna ca kaṇḍūyecchayānaḥ paripālayet //
Su, Sū., 19, 30.2 na tudenna ca kaṇḍūyecchayānaḥ paripālayet //
Su, Sū., 19, 35.2 divā na nidrāvaśago nivātagṛhagocaraḥ /
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 3.2 tattu na samyak /
Su, Sū., 20, 8.2 tadyathā vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃś ca naikadhyamaśnīyāt payasā //
Su, Sū., 20, 10.2 dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe //
Su, Sū., 20, 12.2 ekāntahitatāṃ viddhi vatsa suśruta nānyathā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 20, 20.1 yatkiṃciddoṣamutkleśya bhuktaṃ kāyānna nirharet /
Su, Sū., 20, 27.1 raktapittapraśamano na ca vātaprakopaṇaḥ /
Su, Sū., 21, 4.2 narte dehaḥ kaphādasti na pittānna ca mārutāt /
Su, Sū., 21, 4.2 narte dehaḥ kaphādasti na pittānna ca mārutāt /
Su, Sū., 21, 4.2 narte dehaḥ kaphādasti na pittānna ca mārutāt /
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 26.1 yasmādraktaṃ vinā doṣair na kadācit prakupyati /
Su, Sū., 21, 30.1 nātyarthaṃ kupitaś cāpi līno mārgeṣu tiṣṭhati /
Su, Sū., 21, 37.1 saṃcaye 'pahṛtā doṣā labhante nottarā gatīḥ /
Su, Sū., 21, 40.1 vṛṇoti yasmāt rūḍhe 'pi vraṇavastu na naśyati /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 13.2 na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ /
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 13.3 āgantustu vraṇaḥ sidhyenna sidhyeddoṣasaṃbhavaḥ //
Su, Sū., 23, 15.2 na śakya unmūlayituṃ vṛddho vṛkṣa ivāmayaḥ //
Su, Sū., 24, 3.2 tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate //
Su, Sū., 24, 3.2 tatra śastrasādhyeṣu snehādikriyā na pratiṣidhyate snehādikriyāsādhyeṣu śastrakarma na kriyate //
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 25, 17.2 na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ //
Su, Sū., 25, 17.2 na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ //
Su, Sū., 25, 18.1 nāntarlohitaśalyāś ca teṣu samyagviśodhanam /
Su, Sū., 25, 25.2 nātidūre nikṛṣṭe vā sūcīṃ karmaṇi pātayet //
Su, Sū., 25, 39.1 ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti /
Su, Sū., 25, 40.2 sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt //
Su, Sū., 25, 44.1 visṛjatyātmanātmānaṃ na cainaṃ pariśaṅkate /
Su, Sū., 26, 22.2 śalyāni na viśīryante śarīre mṛnmayāni ca //
Su, Sū., 27, 25.1 etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi /
Su, Sū., 28, 4.2 gṛhyante nodgatānyajñair mumūrṣor na tvasaṃbhavāt //
Su, Sū., 28, 4.2 gṛhyante nodgatānyajñair mumūrṣor na tvasaṃbhavāt //
Su, Sū., 28, 13.2 na dahyante na cūṣyante bhiṣak tān parivarjayet //
Su, Sū., 28, 13.2 na dahyante na cūṣyante bhiṣak tān parivarjayet //
Su, Sū., 28, 15.2 svalpām api na kurvanti rujaṃ tān parivarjayet //
Su, Sū., 28, 19.2 cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ //
Su, Sū., 28, 21.1 kriyābhiḥ samyagārabdhā na sidhyanti ca ye vraṇāḥ /
Su, Sū., 29, 6.1 napuṃsakaṃ strī bahavo naikakāryā asūyakāḥ /
Su, Sū., 29, 35.2 purato dikṣu dīptāsu vaktāro nārthasādhakāḥ //
Su, Sū., 29, 36.3 vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ //
Su, Sū., 29, 37.1 bhāsakauśikayoś caiva na praśastaṃ kilobhayam /
Su, Sū., 29, 37.2 darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ //
Su, Sū., 29, 39.1 pātraṃ neṣṭaṃ tathāṅgāratailakardamapūritam /
Su, Sū., 29, 40.2 neṣyante patitāntasthadīnāndharipavastathā //
Su, Sū., 29, 45.2 daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate //
Su, Sū., 29, 46.2 pratidvāraṃ gṛhe vāsya punaretanna gaṇyate //
Su, Sū., 29, 48.2 prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ //
Su, Sū., 29, 52.2 na sa sidhyati vaidyo vā gṛhe yasya na pūjyate //
Su, Sū., 29, 52.2 na sa sidhyati vaidyo vā gṛhe yasya na pūjyate //
Su, Sū., 29, 74.1 na cācakṣīta kasmaicid dṛṣṭvā svapnam aśobhanam /
Su, Sū., 30, 5.1 tān svanānnāvagṛhṇāti manyate cānyaśabdavat /
Su, Sū., 30, 6.2 na śṛṇoti ca yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 30, 8.2 prahārānnābhijānāti yo 'ṅgacchedamathāpi vā //
Su, Sū., 30, 12.2 yo vā rasānna saṃvetti gatāsuṃ taṃ pracakṣate //
Su, Sū., 30, 14.1 yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet /
Su, Sū., 30, 20.1 na paśyati sanakṣatrāṃ yaśca devīmarundhatīm /
Su, Sū., 30, 21.1 jyotsnādarśoṣṇatoyeṣu chāyāṃ yaśca na paśyati /
Su, Sū., 31, 8.2 avasphūrjati magnā vā na sa jīvati mānavaḥ //
Su, Sū., 31, 11.1 nāharatyannamāsyasthaṃ na dhārayati yaḥ śiraḥ /
Su, Sū., 31, 11.1 nāharatyannamāsyasthaṃ na dhārayati yaḥ śiraḥ /
Su, Sū., 31, 13.2 viprasāraṇaśīlo vā na sa jīvati mānavaḥ //
Su, Sū., 31, 15.1 nidrā na chidyate yasya yo vā jāgarti sarvadā /
Su, Sū., 31, 21.2 balavantam api prāṇair viyuñjanti na saṃśayaḥ //
Su, Sū., 31, 26.1 yūkā lalāṭamāyānti baliṃ nāśnanti vāyasāḥ /
Su, Sū., 31, 26.2 yeṣāṃ vāpi ratirnāsti yātāraste yamālayam //
Su, Sū., 31, 27.2 prakṣīṇabalamāṃsasya nāsau śakyaścikitsitum //
Su, Sū., 31, 28.2 na śāmyato 'nnapānaiś ca tasya mṛtyurupasthitaḥ //
Su, Sū., 32, 6.2 na cāhāraphalaṃ yasya dṛśyate sa vinaśyati //
Su, Sū., 35, 10.2 tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam //
Su, Sū., 35, 19.2 nāsti rogo vinā doṣair yasmāttasmād vicakṣaṇaḥ /
Su, Sū., 35, 21.2 kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
Su, Sū., 35, 22.1 aprāpte vā kriyākāle prāpte vā na kṛtā kriyā /
Su, Sū., 35, 22.2 kriyā hīnātiriktā vā sādhyeṣv api na sidhyati //
Su, Sū., 35, 23.1 yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca /
Su, Sū., 35, 23.2 sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet //
Su, Sū., 35, 27.2 saukṣmyādrasānādadāno vivektuṃ naiva śakyate //
Su, Sū., 35, 38.2 rājasaḥ stabhyamāno 'nyaiḥ sahate naiva tāmasaḥ //
Su, Sū., 35, 44.1 na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ /
Su, Sū., 35, 45.1 ucite vartamānasya nāsti deśakṛtaṃ bhayam /
Su, Sū., 35, 48.2 pūrvasyāṃ śāntavegāyāṃ na kriyāsaṃkaro hitaḥ //
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 36, 11.2 vyavasthito na kālo 'sti tatra sarvo vidhīyate //
Su, Sū., 39, 12.1 cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 3.2 na rasādayaḥ kasmānniravayavatvāt /
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Sū., 40, 5.1 netyāhuranye vīryaṃ pradhānam iti /
Su, Sū., 40, 6.3 raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam //
Su, Sū., 40, 7.2 taikṣṇyauṣṇyalaghutāś caiva na te tatkarmakāriṇaḥ //
Su, Sū., 40, 8.2 snehagauravaśaityāni na te tatkarmakāriṇaḥ //
Su, Sū., 40, 10.1 netyāhuranye vipākaḥ pradhānam iti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 40, 15.1 pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt /
Su, Sū., 40, 15.1 pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt /
Su, Sū., 40, 15.2 raso nāsti vinā dravyāddravyaṃ śreṣṭhatamaṃ smṛtam //
Su, Sū., 40, 17.2 raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ //
Su, Sū., 40, 18.1 dravye dravyāṇi yasmāddhi vipacyante na ṣaḍrasāḥ /
Su, Sū., 40, 20.2 nauṣadhīrhetubhir vidvān parīkṣeta kathaṃcana //
Su, Sū., 40, 21.1 sahasreṇāpi hetūnāṃ nāmbaṣṭhādir virecayet /
Su, Sū., 40, 21.2 tasmāt tiṣṭhettu matimānāgame na tu hetuṣu //
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 45, 6.1 tattu na samyak /
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 45, 11.4 ta ete āntarikṣe na santi //
Su, Sū., 45, 14.2 doṣasaṃjananaṃ hyetannādadītāhitaṃ tu tat //
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 34.1 cauṇṭyamagnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca /
Su, Sū., 45, 41.2 na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā //
Su, Sū., 45, 42.1 amlībhūtaṃ kaphotkleśi na hitaṃ tat pipāsave /
Su, Sū., 45, 53.1 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ /
Su, Sū., 45, 76.2 vātaghnaṃ kaphakṛt snigdhaṃ bṛṃhaṇaṃ nātipittakṛt //
Su, Sū., 45, 85.2 nātisāndradravaṃ takraṃ svādvamlaṃ tuvaraṃ rase /
Su, Sū., 45, 86.1 naiva takraṃ kṣate dadyānnoṣṇakāle na durbale /
Su, Sū., 45, 86.1 naiva takraṃ kṣate dadyānnoṣṇakāle na durbale /
Su, Sū., 45, 86.1 naiva takraṃ kṣate dadyānnoṣṇakāle na durbale /
Su, Sū., 45, 86.2 na mūrcchābhramadāheṣu na roge raktapaittike //
Su, Sū., 45, 86.2 na mūrcchābhramadāheṣu na roge raktapaittike //
Su, Sū., 45, 101.1 pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam /
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Sū., 45, 140.2 bṛṃhaṇīyaṃ madhu navaṃ nātiśleṣmaharaṃ saram //
Su, Sū., 45, 146.2 apākādanavasthānānna virudhyeta pūrvavat //
Su, Sū., 45, 147.1 madhvāmātparatastvanyadāmaṃ kaṣṭaṃ na vidyate /
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 45, 172.2 raktapitte 'pi satataṃ budhair na pratiṣidhyate //
Su, Sū., 45, 179.2 rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā //
Su, Sū., 45, 220.1 gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 29.1 nātyarthaṃ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ /
Su, Sū., 46, 31.1 āḍhakī kaphapittaghnī nātivātaprakopaṇī /
Su, Sū., 46, 35.1 kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā /
Su, Sū., 46, 35.1 kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā /
Su, Sū., 46, 35.1 kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā /
Su, Sū., 46, 50.2 abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam //
Su, Sū., 46, 57.2 yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate //
Su, Sū., 46, 57.2 yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate //
Su, Sū., 46, 80.2 nātiśītalavīryatvād vātasādhāraṇo mataḥ //
Su, Sū., 46, 87.1 nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ /
Su, Sū., 46, 115.2 rohito mārutaharo nātyarthaṃ pittakopanaḥ //
Su, Sū., 46, 119.1 sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ /
Su, Sū., 46, 141.1 kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam /
Su, Sū., 46, 165.2 kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam //
Su, Sū., 46, 181.2 maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam /
Su, Sū., 46, 219.2 sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam //
Su, Sū., 46, 225.1 nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam /
Su, Sū., 46, 225.1 nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam /
Su, Sū., 46, 246.1 nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca /
Su, Sū., 46, 246.1 nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca /
Su, Sū., 46, 266.2 nātyuṣṇaśītaṃ kuṣṭhaghnaṃ kākamācyāstu tadvidham //
Su, Sū., 46, 275.1 svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ /
Su, Sū., 46, 282.1 āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate //
Su, Sū., 46, 291.2 viṣyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 307.2 sthūlakandastu nātyuṣṇaḥ sūraṇo gudakīlahā //
Su, Sū., 46, 312.2 kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati //
Su, Sū., 46, 315.1 sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca /
Su, Sū., 46, 315.2 bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam //
Su, Sū., 46, 363.2 yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham //
Su, Sū., 46, 385.2 nātidravā nātisāndrā mantha ityupadiśyate //
Su, Sū., 46, 385.2 nātidravā nātisāndrā mantha ityupadiśyate //
Su, Sū., 46, 401.2 vidāhino nātibalā guravaśca viśeṣataḥ //
Su, Sū., 46, 403.2 kūrcikāvikṛtā bhakṣyā guravo nātipittalāḥ //
Su, Sū., 46, 440.2 na pibecchvāsakāsārto roge cāpyūrdhvajatruge //
Su, Sū., 46, 441.2 pītvādhvabhāṣyādhyayanageyasvapnānna śīlayet //
Su, Sū., 46, 443.1 gurulāghavacinteyaṃ svabhāvaṃ nātivartate /
Su, Sū., 46, 445.2 karmanityāśca ye teṣāṃ nāvaśyaṃ parikīrtyate //
Su, Sū., 46, 460.1 manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam /
Su, Sū., 46, 464.2 pūrvaṃ yojyāni bhiṣajā na tu bhukte kadācana //
Su, Sū., 46, 466.2 kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate //
Su, Sū., 46, 471.2 nāprāptātītakālaṃ vā hīnādhikam athāpi vā //
Su, Sū., 46, 473.2 kṛcchrādvipacyate bhuktaṃ dvitīyaṃ ca na kāṅkṣati //
Su, Sū., 46, 478.1 aśāntam upadagdhaṃ ca tathā svādu na lakṣyate /
Su, Sū., 46, 480.2 na tathā svādayedanyattasmāt prakṣālyamantarā //
Su, Sū., 46, 490.1 śayanaṃ cāsanaṃ cāpi necchedvāpi dravottaram /
Su, Sū., 46, 490.2 nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam //
Su, Sū., 46, 490.2 nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam //
Su, Sū., 46, 490.2 nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam //
Su, Sū., 46, 490.2 nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam //
Su, Sū., 46, 491.1 na caikarasasevāyāṃ prasajyeta kadācana /
Su, Sū., 46, 491.2 śākāvarānnabhūyiṣṭhamamlaṃ ca na samācaret //
Su, Sū., 46, 492.1 ekaikaśaḥ samastān vā nādhyaśnīyādrasān sadā /
Su, Sū., 46, 492.2 prāgbhukte tvavivikte 'gnau dvirannaṃ na samācaret //
Su, Sū., 46, 494.1 piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ /
Su, Sū., 46, 495.2 dravottaro dravaścāpi na mātrāgururiṣyate //
Su, Sū., 46, 496.2 viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati //
Su, Sū., 46, 500.2 kāle 'pi sātmyaṃ laghu cāpi bhuktamannaṃ na pākaṃ bhajate narasya //
Su, Sū., 46, 501.2 pradveṣayuktena ca sevyamānamannaṃ na samyak pariṇāmameti //
Su, Sū., 46, 503.1 udgāraśuddhāvapi bhaktakāṅkṣā na jāyate hṛdgurutā ca yasya /
Su, Sū., 46, 506.2 kāryaṃ cānaśanaṃ tāvadyāvanna prakṛtiṃ bhajet //
Su, Sū., 46, 507.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Sū., 46, 513.1 svalpaṃ yadā doṣavibaddham āmaṃ līnaṃ na tejaḥpatham āvṛṇoti /
Su, Sū., 46, 531.2 klinnavisrastadhātutvādajīrṇe na hitaṃ divā //
Su, Nid., 1, 29.1 tathā majjagate ruk ca na kadācit praśāmyati /
Su, Nid., 1, 59.2 abhighātanimittaś ca na sidhyatyapatānakaḥ //
Su, Nid., 1, 73.2 na sidhyatyarditaṃ bāḍhaṃ trivarṣaṃ vepanasya ca //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 3, 22.1 sūkṣmatvānnopalabhyante mukhānyāsāṃ sahasraśaḥ /
Su, Nid., 5, 31.2 nātaḥ kaṣṭataro rogo yathā kuṣṭhaṃ prakīrtitam //
Su, Nid., 8, 4.3 tattu na samyak kasmāt sa yadā viguṇānilaprapīḍito 'patyapathamanekadhā prapadyate tadā saṃkhyā hīyate //
Su, Nid., 8, 7.3 prapadyate svabhāvena nānyathā patituṃ dhruvam //
Su, Nid., 9, 24.2 jīvatyadho niḥsruteṣu sruteṣūrdhvaṃ na jīvati //
Su, Nid., 9, 25.2 jīvet kadācit puruṣo netareṣu kadācana //
Su, Nid., 9, 28.1 saptāhānnopaśāntaś cet tato 'sau samprapacyate /
Su, Nid., 9, 29.2 kasmānna pacyate gulmo vidradhiḥ pākameti ca //
Su, Nid., 9, 30.1 na nibandho 'sti gulmānāṃ vidradhiḥ sanibandhanaḥ /
Su, Nid., 9, 31.2 evaṃprakāro gulmastu tasmāt pākaṃ na gacchati //
Su, Nid., 9, 32.2 māṃsaśoṇitahīnatvādgulmaḥ pākaṃ na gacchati //
Su, Nid., 9, 33.2 vidradhiḥ pacyate tasmād gulmaś cāpi na pacyate //
Su, Nid., 9, 35.1 so 'sthimāṃsanirodhena dvāraṃ na labhate yadā /
Su, Nid., 10, 5.2 doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet //
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Nid., 10, 8.1 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti /
Su, Nid., 10, 9.1 śophaṃ na pakvamiti pakvamupekṣate yo yo vā vraṇaṃ pracurapūyam asādhuvṛttaḥ /
Su, Nid., 10, 16.2 doṣāvisaraṇāttāsāṃ na bhavanti stanāmayāḥ //
Su, Nid., 10, 19.1 viśasteṣvapi gātreṣu yathā śukraṃ na dṛśyate /
Su, Nid., 11, 21.1 na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu /
Su, Nid., 12, 13.3 gurutvaṃ ca mahattvaṃ ca yasmānnāsti vinā kaphāt //
Su, Nid., 13, 55.1 mūtraṃ pravartate jantor maṇirna ca vidīryate /
Su, Nid., 14, 18.2 vidradhiśca na sidhyanti ye ca syustilakālakāḥ //
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Nid., 16, 30.1 śītamuṣṇaṃ ca daśanāḥ sahante sparśanaṃ na ca /
Su, Śār., 1, 13.2 bhūtebhyo hi paraṃ yasmānnāsti cintā cikitsite //
Su, Śār., 1, 15.3 niyataṃ tulyayonitvān nānyenānyam iti sthitiḥ //
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 2, 3.1 vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti //
Su, Śār., 2, 17.2 tadārtavaṃ praśaṃsanti yadvāso na virañjayet //
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 2, 53.2 vātamūtrapurīṣāṇi na garbhasthaḥ karoti hi //
Su, Śār., 2, 54.2 vāyor mārganirodhācca na garbhasthaḥ praroditi //
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 39.2 tasmānna jāgṛyādrātrau divāsvapnaṃ ca varjayet /
Su, Śār., 4, 40.2 nātisthūlakṛśaḥ śrīmān naro jīvet samāḥ śatam //
Su, Śār., 4, 41.2 na teṣāṃ svapatāṃ doṣo jāgratāṃ vāpi jāyate //
Su, Śār., 4, 53.1 utkliśyānnaṃ na nirgacchet prasekaṣṭhīvaneritam /
Su, Śār., 4, 54.2 na cānnamabhikāṅkṣeta glāniṃ tasya vinirdiśet //
Su, Śār., 4, 60.1 dṛṣṭiśca romakūpāś ca na vardhante kadācana /
Su, Śār., 4, 70.1 na bhayāt praṇamed anateṣvamṛduḥ praṇateṣvapi sāntvanadānaruciḥ /
Su, Śār., 4, 78.1 prakopo vānyabhāvo vā kṣayo vā nopajāyate /
Su, Śār., 4, 79.1 viṣajāto yathā kīṭo na viṣeṇa vipadyate /
Su, Śār., 4, 79.2 tadvatprakṛtayo martyaṃ śaknuvanti na bādhitum //
Su, Śār., 5, 22.2 asthīni na vinaśyanti sārāṇyetāni dehinām //
Su, Śār., 5, 23.2 asthīnyālambanaṃ kṛtvā na śīryante patanti vā //
Su, Śār., 5, 28.2 peśīsnāyusirāṇāṃ tu saṃdhisaṃkhyā na vidyate //
Su, Śār., 5, 35.1 na hy asthīni na vā peśyo na sirā na ca saṃdhayaḥ /
Su, Śār., 5, 35.1 na hy asthīni na vā peśyo na sirā na ca saṃdhayaḥ /
Su, Śār., 5, 35.1 na hy asthīni na vā peśyo na sirā na ca saṃdhayaḥ /
Su, Śār., 5, 35.1 na hy asthīni na vā peśyo na sirā na ca saṃdhayaḥ /
Su, Śār., 5, 46.2 śalyajñānādṛte naiṣa varṇyate 'ṅgeṣu keṣucit //
Su, Śār., 5, 50.2 na śakyaścakṣuṣā draṣṭuṃ dehe sūkṣmatamo vibhuḥ /
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 17.2 naivaṃ yato 'sthimarmasvapyabhihateṣu śoṇitāgamanaṃ bhavati //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 31.2 prāpyāmitavyasanamugramato manuṣyāḥ saṃchinnaśākhataruvannidhanaṃ na yānti //
Su, Śār., 6, 33.2 marmāṇi śalyaviṣayārdhamudāharanti yasmāc ca marmasu hatā na bhavanti sadyaḥ //
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Śār., 6, 36.1 marmasvabhihatāstasmānna jīvanti śarīriṇaḥ /
Su, Śār., 7, 16.1 na hi vātaṃ sirāḥ kāścin na pittaṃ kevalaṃ tathā /
Su, Śār., 7, 16.1 na hi vātaṃ sirāḥ kāścin na pittaṃ kevalaṃ tathā /
Su, Śār., 7, 18.3 asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ //
Su, Śār., 7, 19.1 ata ūrdhvaṃ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak /
Su, Śār., 8, 3.1 bālasthavirarūkṣakṣatakṣīṇabhīrupariśrāntamadyādhvastrīkarṣitavamitaviriktāsthāpitānuvāsitajāgaritaklībakṛśagārbhiṇīnāṃ kāsaśvāsaśoṣapravṛddhajvarākṣepakapakṣāghātopavāsapipāsāmūrcchāprapīḍitānāṃ ca sirāṃ na vidhyet yāścāvyadhyā vyadhyāścādṛṣṭā dṛṣṭāś cāyantritā yantritāścānutthitā iti //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 8, 7.1 naivātiśīte nātyuṣṇe na pravāte na cābhrite /
Su, Śār., 8, 7.1 naivātiśīte nātyuṣṇe na pravāte na cābhrite /
Su, Śār., 8, 7.1 naivātiśīte nātyuṣṇe na pravāte na cābhrite /
Su, Śār., 8, 7.1 naivātiśīte nātyuṣṇe na pravāte na cābhrite /
Su, Śār., 8, 13.2 na vahanti sirā viddhāstathānutthitayantritāḥ //
Su, Śār., 8, 15.2 na cātiniḥsrutaṃ kuryāccheṣaṃ saṃśamanair jayet //
Su, Śār., 8, 20.2 sirāsu śikṣito nāsti calā hyetāḥ svabhāvataḥ /
Su, Śār., 8, 22.1 snehādibhiḥ kriyāyogair na tathā lepanairapi /
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 20.2 parīkṣyopacarennityamevaṃ nātyayamāpnuyāt //
Su, Śār., 10, 29.2 tasmād evaṃvidhānāṃ stanyaṃ na pāyayet //
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 35.1 nimīlitākṣo mūrdhasthe śiro roge na dhārayet /
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 41.1 na ca tṛṣṇābhayādatra pāyayeta śiśuṃ stanau /
Su, Śār., 10, 41.2 virekabastivamanānyṛte kuryācca nātyayāt //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 47.1 nāśucau visṛjedbālaṃ nākāśe viṣame na ca /
Su, Śār., 10, 47.1 nāśucau visṛjedbālaṃ nākāśe viṣame na ca /
Su, Śār., 10, 47.1 nāśucau visṛjedbālaṃ nākāśe viṣame na ca /
Su, Śār., 10, 47.2 noṣmamārutavarṣeṣu rajodhūmodakeṣu ca //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 55.1 jāto vā na ciraṃ jīvejjīvedvā durbalendriyaḥ /
Su, Śār., 10, 55.2 tasmād atyantabālāyāṃ garbhādhānaṃ na kārayet //
Su, Śār., 10, 56.1 ativṛddhāyāṃ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta /
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Cik., 1, 10.1 ṣaḍvidhaḥ prāgupadiṣṭaḥ śophaḥ tasyaikādaśopakramā bhavantyapatarpaṇādayo virecanāntāḥ te ca viśeṣeṇa śothapratīkāre vartante vraṇabhāvamāpannasya ca na virudhyante śeṣāstu prāyeṇa vraṇapratīkārahetava eva //
Su, Cik., 1, 13.2 na kāryaṃ garbhiṇīvṛddhabāladurbalabhīrubhiḥ //
Su, Cik., 1, 24.2 nivartate na yaḥ śopho virekāntair upakramaiḥ //
Su, Cik., 1, 47.2 na cābhimukhamālimpettathā doṣaḥ prasicyate //
Su, Cik., 1, 76.1 mantravat samprayoktavyo na mīmāṃsyaḥ kathaṃcana /
Su, Cik., 1, 104.1 romākīrṇo vraṇo yastu na samyaguparohati /
Su, Cik., 1, 117.2 nādatte yattataḥ patraṃ lepasyopari dāpayet //
Su, Cik., 1, 135.2 dravyāṇāṃ tatsamānānāṃ tatrāvāpo na duṣyati //
Su, Cik., 2, 7.1 doṣajā vā svayaṃ bhinnā na tu vaidyanimittajāḥ /
Su, Cik., 2, 7.2 bhiṣagvraṇākṛtijño hi na mohamadhigacchati //
Su, Cik., 2, 20.2 nāticchinnaṃ nātibhinnamubhayor lakṣaṇānvitam //
Su, Cik., 2, 20.2 nāticchinnaṃ nātibhinnamubhayor lakṣaṇānvitam //
Su, Cik., 2, 26.2 piccite ca vighṛṣṭe ca nātisravati śoṇitam //
Su, Cik., 2, 56.1 abhinnamantraṃ niṣkrāntaṃ praveśyaṃ nānyathā bhavet /
Su, Cik., 2, 68.1 na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ /
Su, Cik., 2, 81.2 sarpiṣā nātiśītena balātailena vā punaḥ //
Su, Cik., 2, 95.2 nātaḥ śakyaṃ paraṃ vaktum api niścitavādibhiḥ //
Su, Cik., 3, 4.2 vyāyāmaṃ ca na seveta bhagno rūkṣānnam eva ca //
Su, Cik., 3, 9.2 tatrātiśithilaṃ baddhe sandhisthairyaṃ na jāyate //
Su, Cik., 3, 20.1 utpiṣṭamatha viśliṣṭaṃ sandhiṃ vaidyo na ghaṭṭayet /
Su, Cik., 3, 25.2 vastrapaṭṭena badhnīyānna ca vyāyāmamācaret //
Su, Cik., 3, 49.1 yathā na calanaṃ tasya bhagnasya kriyate tathā /
Su, Cik., 3, 69.1 bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak /
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 32.2 gurukāvasthirāvūrū na svāviva ca manyate //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 20.2 kṣārāgnī nātivartante tathā dṛśyā gudodbhavāḥ //
Su, Cik., 7, 27.2 yadi nopaśamaṃ gacchecchedastatrottaro vidhiḥ //
Su, Cik., 7, 32.1 na tasya nirharecchalyaṃ nirharettu mriyeta saḥ /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru //
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru //
Su, Cik., 8, 9.1 tasmānna vivṛtaḥ kāryo vraṇastu śataponake /
Su, Cik., 8, 19.2 anye copadravāstīvrāḥ sidhyantyatra na saṃśayaḥ //
Su, Cik., 8, 21.1 pūtimāṃsavyapohārtham agniratra na pūjitaḥ /
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 63.2 nāḍīduṣṭavraṇān ghorān nāśayennātra saṃśayaḥ //
Su, Cik., 9, 68.3 pañca ṣaṭ sapta cāṣṭau vā yair utthānaṃ na gacchati //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 12, 7.1 na caitān kathaṃcid api svedayet medobahutvādeteṣāṃ viśīryate dehaḥ svedena //
Su, Cik., 12, 8.1 rasāyanīnāṃ ca daurbalyānnordhvam uttiṣṭhanti pramehiṇāṃ doṣāḥ tato madhumehinām adhaḥkāye piḍakāḥ prādurbhavanti //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 13, 16.1 na so 'sti rogo yaṃ cāpi nihanyānna śilājatu /
Su, Cik., 13, 16.1 na so 'sti rogo yaṃ cāpi nihanyānna śilājatu /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 15, 10.1 sacetanaṃ ca śastreṇa na kathaṃcana dārayet /
Su, Cik., 15, 11.2 na garbhiṇyā viparyāsastasmāt prāptaṃ na hāpayet //
Su, Cik., 15, 11.2 na garbhiṇyā viparyāsastasmāt prāptaṃ na hāpayet //
Su, Cik., 15, 15.1 nopekṣeta mṛtaṃ garbhaṃ muhūrtam api paṇḍitaḥ /
Su, Cik., 16, 22.1 karañjādyena haviṣā praśāmyanti na saṃśayaḥ /
Su, Cik., 16, 38.2 nopagacched yathā pākaṃ prayateta tathā bhiṣak //
Su, Cik., 16, 39.1 paryāgate vidradhau tu siddhirnaikāntikī smṛtā /
Su, Cik., 16, 42.1 yadi majjaparisrāvo na nivarteta dehinaḥ /
Su, Cik., 17, 3.1 sādhyā visarpāstraya ādito ye na sannipātakṣatajau hi sādhyau /
Su, Cik., 17, 17.2 nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ //
Su, Cik., 17, 29.2 kṣārasūtreṇa tāṃ chindyānna tu śastreṇa buddhimān //
Su, Cik., 17, 32.1 kṣārāktaṃ matimān vaidyo yāvanna chidyate gatiḥ /
Su, Cik., 19, 27.1 yadi vā durbalo janturna vā prāptaṃ virecanam /
Su, Cik., 19, 37.1 na yāti ca yathā pākaṃ prayateta tathā bhiṣak /
Su, Cik., 20, 49.2 valmīkaṃ tu bhavedyasya nātivṛddhamamarmajam //
Su, Cik., 22, 27.2 chittvā māṃsāni śastreṇa yadi noparijo bhavet //
Su, Cik., 22, 31.1 calamapyuttaraṃ dantamato nāpaharedbhiṣak /
Su, Cik., 22, 50.2 notkṛṣṭaṃ caiva hīnaṃ ca tribhāgaṃ chedayedbhiṣak //
Su, Cik., 22, 79.1 danteṣu ca na sidhyanti śyāvadālanabhañjanāḥ /
Su, Cik., 24, 10.2 na khādedgalatālvoṣṭhajihvārogasamudbhave //
Su, Cik., 24, 19.2 na netrarogā jāyante tasmād añjanamācaret //
Su, Cik., 24, 20.2 rātrau jāgaritaścāpi nāñjyājjvarita eva ca //
Su, Cik., 24, 24.2 rūkṣadurbalamartyānāṃ na hitaṃ cāsyaśoṣiṇām //
Su, Cik., 24, 35.1 kevalaṃ sāmadoṣeṣu na kathaṃcana yojayet /
Su, Cik., 24, 35.2 taruṇajvaryajīrṇī ca nābhyaktavyaḥ kathaṃcana //
Su, Cik., 24, 37.2 saṃtarpaṇasamutthānāṃ rogāṇāṃ naiva kārayet //
Su, Cik., 24, 41.1 na cāsti sadṛśaṃ tena kiṃcit sthaulyāpakarṣaṇam /
Su, Cik., 24, 41.2 na ca vyāyāminaṃ martyamardayantyarayo balāt //
Su, Cik., 24, 42.1 na cainaṃ sahasākramya jarā samadhirohati /
Su, Cik., 24, 43.2 vyādhayo nopasarpanti siṃhaṃ kṣudramṛgā iva //
Su, Cik., 24, 80.1 yattu caṅkramaṇaṃ nātidehapīḍākaraṃ bhavet /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Cik., 24, 92.1 nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt /
Su, Cik., 24, 92.2 na śavamanuyāyāt /
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Cik., 24, 92.4 nāstaṃ gacchantamudyantaṃ vādityaṃ vīkṣeta /
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ vā carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Su, Cik., 24, 92.6 nāgniṃ mukhenopadhamet /
Su, Cik., 24, 92.7 nāpo bhūmiṃ vā pāṇipādenābhihanyāt //
Su, Cik., 24, 93.1 na vegān dhārayed vātamūtrapurīṣādīnām /
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 97.1 ucitādapyahitāt kramaśo viramet hitamanucitam apyāseveta kramaśo na caikāntataḥ pādahīnāt //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 99.1 na bhuñjītoddhṛtasnehaṃ naṣṭaṃ paryuṣitaṃ payaḥ /
Su, Cik., 24, 99.2 na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram //
Su, Cik., 24, 99.2 na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram //
Su, Cik., 24, 100.1 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakair vinā /
Su, Cik., 24, 100.1 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakair vinā /
Su, Cik., 24, 100.1 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakair vinā /
Su, Cik., 24, 100.1 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakair vinā /
Su, Cik., 24, 100.3 nātmānamudake paśyenna nagnaḥ praviśejjalam //
Su, Cik., 24, 100.3 nātmānamudake paśyenna nagnaḥ praviśejjalam //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 24, 103.1 varṣāsu na pibettoyaṃ pibeccharadi mātrayā /
Su, Cik., 24, 107.1 pibedagnivivṛddhyarthaṃ na ca vegān vidhārayet /
Su, Cik., 24, 109.2 bhuktaṃ viruddhamapyannaṃ vyāyāmānna praduṣyati //
Su, Cik., 24, 110.2 neccheddoṣacayāt prājñaḥ pīḍāṃ vā kāyamānasīm //
Su, Cik., 24, 116.2 sandhyāparvasvagamyāṃ ca nopeyāt pramadāṃ naraḥ //
Su, Cik., 24, 130.1 śukraṃ copasthitaṃ mohānna saṃdhāryaṃ kathaṃcana /
Su, Cik., 24, 133.2 ārogyamāyurartho vā nāsadbhiḥ prāpyate nṛbhiḥ //
Su, Cik., 25, 36.2 keśāstathānye khalatau bhaveyurjarā na cainaṃ sahasābhyupaiti //
Su, Cik., 25, 37.2 nākāmine 'narthini nākṛtāya naivāraye tailamidaṃ pradeyam //
Su, Cik., 25, 37.2 nākāmine 'narthini nākṛtāya naivāraye tailamidaṃ pradeyam //
Su, Cik., 25, 37.2 nākāmine 'narthini nākṛtāya naivāraye tailamidaṃ pradeyam //
Su, Cik., 26, 3.2 sarveṣvṛtuṣvaharaharvyavāyo na nivāritaḥ //
Su, Cik., 26, 11.2 ativyavāyaśīlo yo na ca vājīkriyārataḥ //
Su, Cik., 26, 32.1 pādābhyaṅgena kurute balaṃ bhūmiṃ tu na spṛśet /
Su, Cik., 26, 33.2 dhāroṣṇena naraḥ pītvā payasā na kṣayaṃ vrajet //
Su, Cik., 27, 4.1 nāviśuddhaśarīrasya yukto rāsāyano vidhiḥ /
Su, Cik., 27, 4.2 na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ //
Su, Cik., 27, 13.3 bhakṣayet payasā sārdhaṃ vayastasya na śīryate //
Su, Cik., 28, 25.1 yatra nodīrito mantro yogeṣveteṣu sādhane /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 11.2 āsīta tiṣṭhet krāmec ca na kathaṃcana saṃviśet //
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Cik., 29, 15.1 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca /
Su, Cik., 29, 15.1 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca /
Su, Cik., 29, 15.1 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca /
Su, Cik., 29, 15.1 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca /
Su, Cik., 29, 15.1 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca /
Su, Cik., 29, 32.2 na tān paśyantyadharmiṣṭhāḥ kṛtaghnāś cāpi mānavāḥ /
Su, Cik., 30, 4.1 atha khalu sapta puruṣā rasāyanaṃ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī pāpakṛd bheṣajāpamānī ceti /
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Cik., 30, 29.1 naivāsādayituṃ śakyāḥ somāḥ somasamāstathā /
Su, Cik., 31, 6.3 etattu na samyak kasmāt āgamāsiddhatvāt //
Su, Cik., 31, 9.2 snehabheṣajatoyānāṃ pramāṇaṃ yatra neritam /
Su, Cik., 31, 21.1 snehasātmyaḥ kleśasahaḥ kāle nātyuṣṇaśītale /
Su, Cik., 31, 31.2 mithyācārādbahutvādvā yasya sneho na jīryati //
Su, Cik., 31, 48.1 akāle durdine caiva na ca snehaṃ pibennaraḥ /
Su, Cik., 31, 49.2 gadā vā kṛcchratāṃ yānti na sidhyantyathavā punaḥ //
Su, Cik., 31, 57.2 balānvitau bhojanadoṣajātaiḥ pramardituṃ tau sahasā na sādhyau //
Su, Cik., 32, 6.3 sukhā sarvāṅgagā hy eṣā na ca kliśnāti mānavam //
Su, Cik., 32, 20.1 nānabhyakte nāpi cāsnigdhadehe svedo yojyaḥ svedavidbhiḥ kathaṃcit /
Su, Cik., 32, 20.1 nānabhyakte nāpi cāsnigdhadehe svedo yojyaḥ svedavidbhiḥ kathaṃcit /
Su, Cik., 32, 25.2 tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī /
Su, Cik., 33, 12.2 kaphaprasekagrahaṇīpradoṣā na santi jantor vamataḥ kadācit //
Su, Cik., 33, 14.1 na vāmayet taimirikordhvavātagulmodaraplīhakṛmiśramārtān /
Su, Cik., 33, 16.2 asādhyatāṃ vā gacchanti naite vāmyāstataḥ smṛtāḥ //
Su, Cik., 33, 22.1 virecanaṃ pītavāṃstu na vegān dhārayedbudhaḥ /
Su, Cik., 33, 22.2 nivātaśāyī śītāmbu na spṛśenna pravāhayet //
Su, Cik., 33, 22.2 nivātaśāyī śītāmbu na spṛśenna pravāhayet //
Su, Cik., 33, 24.2 hṛtkukṣyaśuddhiḥ paridāhakaṇḍūviṇmūtrasaṅgāśca na sadvirikte /
Su, Cik., 33, 26.1 mandāgnimakṣīṇamasadviriktaṃ na pāyayetāhani tatra peyām /
Su, Cik., 33, 35.2 na samyaṅnirhareddoṣānativegapradhāvitam //
Su, Cik., 33, 40.2 nilīyate na mārgeṣu snigdhe bhāṇḍa ivodakam //
Su, Cik., 33, 41.1 na cātisnehapītastu pibet snehavirecanam /
Su, Cik., 33, 42.2 nātisnigdhā viśodhyāḥ syustathā kuṣṭhipramehiṇaḥ //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 10.4 nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsaṃtejanārtham uṣṇodakaṃ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ pravartante doṣāḥ /
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 35, 13.1 bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām //
Su, Cik., 35, 18.6 anuvasann api na duṣyatyanudivasaṃ vā dīyata ityanuvāsanaḥ /
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 35, 22.2 avaśyaṃ sthāpanīyāste nānuvāsyāḥ kathaṃcana //
Su, Cik., 35, 30.1 vāyor viṣahate vegaṃ nānyā basterṛte kriyā /
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 36, 5.2 mukhasyāvaraṇādbastirna samyak pratipadyate /
Su, Cik., 36, 14.2 na ca sampādayatyarthaṃ tasmād yuktaṃ prapīḍayet //
Su, Cik., 36, 18.1 hīnamātrāvubhau bastī nātikāryakarau matau /
Su, Cik., 36, 24.2 nyubjasya bastirnāpnoti pakvādhānaṃ vimārgagaḥ //
Su, Cik., 36, 25.2 uttānasyāvṛte mārge bastirnāntaḥ prapadyate //
Su, Cik., 36, 27.1 na samyaganilāviṣṭo bastiḥ pratyeti dehinaḥ /
Su, Cik., 36, 28.1 na cāśayaṃ tarpayati tasmānnārthakaro hi saḥ /
Su, Cik., 36, 28.1 na cāśayaṃ tarpayati tasmānnārthakaro hi saḥ /
Su, Cik., 36, 28.2 nāpnoti bastirdattastu kṛtsnaṃ pakvāśayaṃ punaḥ //
Su, Cik., 36, 29.2 nyubjādīnāṃ pradānaṃ ca basternaiva praśasyate //
Su, Cik., 36, 31.2 anuṣṇo 'lpauṣadho hīno bastirnaiti prayojitaḥ //
Su, Cik., 36, 50.2 bhiṣajā ca tathā kāryaṃ yathaitā na bhavanti hi //
Su, Cik., 37, 5.2 etair hi vihataḥ sneho naivāntaḥ pratipadyate //
Su, Cik., 37, 6.1 snehavastirvidheyastu nāviśuddhasya dehinaḥ /
Su, Cik., 37, 47.1 rātrau bastiṃ na dadyāttu doṣotkleśo hi rātrijaḥ /
Su, Cik., 37, 53.1 na cābhuktavataḥ snehaḥ praṇidheyaḥ kathaṃcana /
Su, Cik., 37, 55.1 na cātisnigdham aśanaṃ bhojayitvānuvāsayet /
Su, Cik., 37, 65.2 tasyānyo 'lpataro deyo na hi snihyatyatiṣṭhati //
Su, Cik., 37, 77.1 snehabastiṃ nirūhaṃ vā naikamevātiśīlayet /
Su, Cik., 37, 78.2 naivaṃ pittakaphotkleśau syātāṃ na pavanādbhayam //
Su, Cik., 37, 78.2 naivaṃ pittakaphotkleśau syātāṃ na pavanādbhayam //
Su, Cik., 37, 82.2 kurvantyupadravān snehaḥ sa cāpi na nivartate //
Su, Cik., 37, 87.1 atyāśite 'nnābhibhavāt sneho naiti yadā tadā /
Su, Cik., 37, 89.1 aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ /
Su, Cik., 37, 93.2 śīto mṛduśca nābhyeti tato mandaṃ pravāhate //
Su, Cik., 37, 95.2 datto naiti klamotkleśau bhṛśaṃ cāratimāvahet //
Su, Cik., 37, 97.1 ahorātrād api snehaḥ pratyāgacchanna duṣyati /
Su, Cik., 37, 98.1 yasya nopadravaṃ kuryāt snehabastiraniḥsṛtaḥ /
Su, Cik., 37, 99.2 snehabastāvanāyāte nānyaḥ sneho vidhīyate //
Su, Cik., 38, 4.2 ekenaivāvapīḍena na drutaṃ na vilambitam //
Su, Cik., 38, 4.2 ekenaivāvapīḍena na drutaṃ na vilambitam //
Su, Cik., 38, 8.1 api hīnakramaṃ kuryānna tu kuryādatikramam /
Su, Cik., 38, 19.2 natu bhuktavato deyamāsthāpanamiti sthitiḥ //
Su, Cik., 38, 23.2 male 'pakṛṣṭe doṣāṇāṃ balavattvaṃ na vidyate //
Su, Cik., 38, 35.2 yathā vā sādhu manyeta na sāndro na tanuḥ samaḥ //
Su, Cik., 38, 35.2 yathā vā sādhu manyeta na sāndro na tanuḥ samaḥ //
Su, Cik., 38, 98.1 yānastrībhojyapāneṣu niyamaścātra nocyate /
Su, Cik., 38, 113.1 ajīrṇe na prayuñjīta divāsvapnaṃ ca varjayet /
Su, Cik., 38, 115.2 yasmānna pratiṣiddho 'yamato yuktarathaḥ smṛtaḥ //
Su, Cik., 39, 16.1 śleṣmāntatvādvirekasya na tāmicchati tadvidaḥ /
Su, Cik., 39, 16.2 eko virekaḥ śleṣmānto na dvitīyo 'sti kaścana //
Su, Cik., 40, 8.1 mukhena dhūmamādāya nāsikābhyāṃ na nirharet /
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 26.1 snehe 'vasicyamāne tu śiro naiva prakampayet /
Su, Cik., 40, 26.2 na kupyenna prabhāṣecca na kṣuyānna hasettathā //
Su, Cik., 40, 26.2 na kupyenna prabhāṣecca na kṣuyānna hasettathā //
Su, Cik., 40, 26.2 na kupyenna prabhāṣecca na kṣuyānna hasettathā //
Su, Cik., 40, 26.2 na kupyenna prabhāṣecca na kṣuyānna hasettathā //
Su, Cik., 40, 27.1 etair hi vihataḥ sneho na samyak pratipadyate /
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 67.1 śodhanīye viśeṣeṇa bhavantyeva na saṃśayaḥ /
Su, Ka., 1, 7.2 na viśvasyāttato rājā kadācid api kasyacit //
Su, Ka., 1, 19.2 na dadātyuttaraṃ pṛṣṭo vivakṣan mohameti ca //
Su, Ka., 1, 45.1 chāyāścātra na dṛśyante dṛśyante yadi vā punaḥ /
Su, Ka., 1, 74.1 bhūṣaṇāni hatārcīṃṣi na vibhānti yathā purā /
Su, Ka., 2, 26.2 vīryālpabhāvānna nipātayettat kaphāvṛtaṃ varṣagaṇānubandhi //
Su, Ka., 2, 52.2 nāmnā dūṣīviṣāristu na cānyatrāpi vāryate //
Su, Ka., 3, 26.2 nopayāti viṣaṃ pākamataḥ prāṇān ruṇaddhi ca //
Su, Ka., 3, 29.2 anudvṛttā viṣaṃ tasmānna muñcanti ca bhoginaḥ //
Su, Ka., 3, 31.1 mandaṃ kīṭeṣu nātyuṣṇaṃ bahuvātakaphaṃ viṣam /
Su, Ka., 3, 31.2 ataḥ kīṭaviṣe cāpi svedo na pratiṣidhyate //
Su, Ka., 3, 37.1 na cāsya hṛdayaṃ vahnirviṣajuṣṭaṃ dahatyapi /
Su, Ka., 3, 40.2 śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti //
Su, Ka., 3, 40.2 śastrakṣate yasya na raktameti rājyo latābhiśca na sambhavanti //
Su, Ka., 3, 41.1 śītābhir adbhiśca na romaharṣo viṣābhibhūtaṃ parivarjayettam /
Su, Ka., 3, 44.1 sāriṣṭam atyartham aveginaṃ ca jahyānnaraṃ tatra na karma kuryāt //
Su, Ka., 4, 21.2 viṣaghnauṣadhiyukte ca deśe na kramate viṣam //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 4, 45.3 mārjāranakulādīnāṃ viṣaṃ nātipravartate //
Su, Ka., 5, 4.2 na gacchati viṣaṃ dehamariṣṭābhir nivāritam //
Su, Ka., 5, 5.1 daheddaṃśamathotkṛtya yatra bandho na jāyate /
Su, Ka., 5, 7.1 atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet /
Su, Ka., 5, 9.2 bhavanti nānyathā kṣipraṃ viṣaṃ hanyuḥ sudustaram //
Su, Ka., 5, 10.2 yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ //
Su, Ka., 5, 13.2 yasmānna siddhimāyānti tasmād yojyo 'gadakramaḥ //
Su, Ka., 5, 18.2 na pibettailakaulatthamadyasauvīrakāṇi ca //
Su, Ka., 5, 72.1 na tatra sarpāḥ kuta eva kīṭāstyajanti vīryāṇi viṣāṇi caiva /
Su, Ka., 7, 49.2 adaṣṭo vā jalatrāsī na kathaṃcana sidhyati //
Su, Ka., 7, 50.1 prasupto 'thotthito vāpi svasthastrasto na sidhyati /
Su, Ka., 7, 58.2 kupyet svayaṃ viṣaṃ yasya na sa jīvati mānavaḥ //
Su, Ka., 7, 64.2 bahuśaḥ pratikurvāṇo na cirānmriyate ca saḥ //
Su, Ka., 8, 38.3 bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu //
Su, Ka., 8, 41.1 nāvasannaṃ na cotsannamatisaṃrambhavedanam /
Su, Ka., 8, 41.1 nāvasannaṃ na cotsannamatisaṃrambhavedanam /
Su, Ka., 8, 46.1 na svedayeta cādaṃśaṃ dhūmaṃ vakṣyāmi vṛścike /
Su, Ka., 8, 53.2 divā te naiva sidhyanti sūryaraśmibalārditāḥ //
Su, Ka., 8, 79.1 prodbhidyamānastu yathāṅkureṇa na vyaktajātiḥ pravibhāti vṛkṣaḥ /
Su, Ka., 8, 142.2 cikitsitāt puṇyatamaṃ na kiṃcid api śuśrumaḥ //
Su, Utt., 1, 30.1 yacca vātahataṃ vartma na te sidhyanti vātajāḥ /
Su, Utt., 1, 36.2 śukraṃ na sādhyaṃ kācaśca yāpyastajjaḥ prakīrtitaḥ //
Su, Utt., 2, 4.2 granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ //
Su, Utt., 2, 6.1 pākaḥ sandhau saṃsravedyaśca pūyaṃ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ /
Su, Utt., 2, 7.1 raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃ nālpaṃ saṃsravennātisāndram /
Su, Utt., 2, 7.1 raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃ nālpaṃ saṃsravennātisāndram /
Su, Utt., 3, 17.2 na samaṃ chādayedakṣi bhavedbandhaḥ sa vartmanaḥ //
Su, Utt., 3, 23.1 vimuktasandhi niśceṣṭaṃ vartma yasya na mīlyate /
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 5, 5.2 avedanāvanna ca yugmaśukraṃ tatsiddhimāpnoti kadācideva //
Su, Utt., 5, 8.1 sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam /
Su, Utt., 6, 16.1 śophavan nātisaṃrabdhaṃ srāvakaṇḍūsamanvitam /
Su, Utt., 6, 30.2 tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca //
Su, Utt., 7, 10.2 yatnavān api cātyarthaṃ sūcīpāśaṃ na paśyati //
Su, Utt., 7, 11.1 ūrdhvaṃ paśyati nādhastāttṛtīyaṃ paṭalaṃ gate /
Su, Utt., 7, 13.2 pārśvasthite tathā doṣe pārśvasthāni na paśyati //
Su, Utt., 7, 16.2 tasminn api tamobhūte nātirūḍhe mahāgade //
Su, Utt., 7, 36.2 prāpte tṛtīyaṃ paṭalaṃ tu doṣe divā na paśyenniśi vīkṣate ca //
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Su, Utt., 11, 5.1 tadannapānaṃ ca samācareddhi yacchleṣmaṇo naiva karoti vṛddhim /
Su, Utt., 13, 5.2 plotāntarābhyāṃ na yathā calati sraṃsate 'pi vā //
Su, Utt., 15, 6.1 na cotthāpayatā kṣipraṃ kāryamabhyunnataṃ tu tat /
Su, Utt., 15, 8.2 nītvā kanīnakopāntaṃ chindyānnātikanīnakam //
Su, Utt., 15, 9.1 caturbhāgasthite māṃse nākṣi vyāpattimṛcchati /
Su, Utt., 15, 21.1 sirāsu piḍakā jātā yā na sidhyanti bheṣajaiḥ /
Su, Utt., 16, 7.1 evaṃ na cecchāmyati tasya vartma nirbhujya doṣopahatāṃ valiṃ ca /
Su, Utt., 17, 47.1 doṣodaye naiva ca viplutiṃgate dravyāṇi nasyādiṣu yojayedbudhaḥ /
Su, Utt., 17, 48.2 niṣevamāṇasya narasya yatnato bhayaṃ sughorāttimirānna vidyate //
Su, Utt., 17, 55.2 na cedardhendugharmāmbubindumuktākṛtiḥ sthiraḥ //
Su, Utt., 17, 57.1 snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale /
Su, Utt., 17, 59.1 nādho nordhvaṃ na pārśvābhyāṃ chidre daivakṛte tataḥ /
Su, Utt., 17, 59.1 nādho nordhvaṃ na pārśvābhyāṃ chidre daivakṛte tataḥ /
Su, Utt., 17, 59.1 nādho nordhvaṃ na pārśvābhyāṃ chidre daivakṛte tataḥ /
Su, Utt., 17, 68.2 tatkālaṃ nācaredūrdhvaṃ yantraṇā snehapītavat //
Su, Utt., 17, 71.2 na teṣāṃ nīlikāṃ vidhyedanyatrābhihitādbhiṣak //
Su, Utt., 17, 95.1 śāmyatyevaṃ na cecchūlaṃ snigdhasvinnasya mokṣayet /
Su, Utt., 18, 19.1 aśāntopadrave cākṣṇi tarpaṇaṃ na praśasyate /
Su, Utt., 18, 20.1 tarpaṇārhā na ye proktāḥ snehapānākṣamāśca ye /
Su, Utt., 18, 27.2 snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe //
Su, Utt., 18, 29.2 nekṣeta tarpite netre puṭapākakṛte tathā //
Su, Utt., 18, 44.1 yathādoṣopayuktaṃ tu nātiprabalamojasā /
Su, Utt., 18, 66.1 akṣi nātyantayor añjyād bādhamāno 'pi vā bhiṣak /
Su, Utt., 18, 66.2 na cānirvāntadoṣe 'kṣṇi dhāvanaṃ saṃprayojayet //
Su, Utt., 18, 69.1 vegāghātaśirodoṣaiścārtānāṃ neṣyate 'ñjanam /
Su, Utt., 19, 10.1 sūryaprabhāṃ na sahate sravati prabaddhaṃ tasyāharedrudhiramāśu vinirlikhecca /
Su, Utt., 19, 12.1 syātpippalīlavaṇamākṣikasaṃyutair vā nainaṃ vamantam api vāmayituṃ yateta /
Su, Utt., 19, 17.1 samudra iva gambhīraṃ naiva śakyaṃ cikitsitam /
Su, Utt., 19, 18.2 tarkagranthārtharahito naiva gṛhṇātyapaṇḍitaḥ //
Su, Utt., 22, 6.2 na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyettamapīnasena //
Su, Utt., 24, 13.1 durgandhocchvāsavadanastathā gandhānna vetti ca /
Su, Utt., 24, 15.2 niḥśvāsocchvāsadaurgandhyaṃ tathā gandhānna vetti ca //
Su, Utt., 26, 43.2 na cecchāntiṃ vrajantyevaṃ snigdhasvinnāṃstato bhiṣak //
Su, Utt., 27, 7.1 aiśvaryasthāste na śakyā viśanto dehaṃ draṣṭuṃ mānuṣair viśvarūpāḥ /
Su, Utt., 27, 12.1 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ /
Su, Utt., 37, 9.2 mithyācāreṣu bhagavān svayaṃ naiṣa pravartate //
Su, Utt., 37, 16.2 bhāgadheyaṃ vibhaktaṃ ca śeṣaṃ kiṃcin na vidyate //
Su, Utt., 37, 17.2 kuleṣu yeṣu nejyante devāḥ pitara eva ca //
Su, Utt., 37, 22.2 anyo vā sarvarūpastu na sādhyo graha ucyate //
Su, Utt., 38, 15.1 atyānandā na saṃtoṣaṃ grāmyadharmeṇa gacchati /
Su, Utt., 38, 16.2 bahuśaścāticaraṇādanyā bījaṃ na vindati //
Su, Utt., 39, 11.1 ṛte devamanuṣyebhyo nānyo viṣahate tu tam /
Su, Utt., 39, 27.2 pittānnayanayor dāhaḥ kaphān nānnābhinandanam //
Su, Utt., 39, 34.1 nātyuṣṇagātratā chardiraṅgasādo 'vipākatā /
Su, Utt., 39, 39.1 nātyuṣṇaśīto 'lpasaṃjño bhrāntaprekṣī hatasvaraḥ /
Su, Utt., 39, 63.2 sa cāpi viṣamo dehaṃ na kadācidvimuñcati //
Su, Utt., 39, 64.1 glānigauravakārśyebhyaḥ sa yasmānna pramucyate /
Su, Utt., 39, 65.1 dhātvantarastho līnatvānna saukṣmyādupalabhyate /
Su, Utt., 39, 82.2 doṣāṇāṃ sa tu liṅgāni kadācin nātivartate //
Su, Utt., 39, 102.2 na laṅghayenmārutaje kṣayaje mānase tathā //
Su, Utt., 39, 111.1 laṅghanāmbuyavāgūbhir yadā doṣo na pacyate /
Su, Utt., 39, 117.2 gurūdaratvam asvedo na paktiḥ śakṛto 'ratiḥ //
Su, Utt., 39, 133.1 śuddhasyobhayato yasya jvaraḥ śāntiṃ na gacchati /
Su, Utt., 39, 141.2 madyanityasya na hitā yavāgūstamupācaret //
Su, Utt., 39, 148.2 gurvabhiṣyandyakāle ca jvarī nādyāt kathaṃcana //
Su, Utt., 39, 149.1 na tu tasyāhitaṃ bhuktamāyuṣe vā sukhāya vā /
Su, Utt., 39, 155.1 gurūṣṇatvānna śaṃsanti jvare kecic cikitsakāḥ /
Su, Utt., 39, 160.2 na seveta jvarotsṛṣṭo yāvanna balavān bhavet //
Su, Utt., 39, 160.2 na seveta jvarotsṛṣṭo yāvanna balavān bhavet //
Su, Utt., 39, 162.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Utt., 39, 165.1 na jātu snāpayet prājñaḥ sahasā jvarakarśitam /
Su, Utt., 39, 259.2 trāsayedāgame cainaṃ tadaharbhojayenna ca //
Su, Utt., 40, 7.2 kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat //
Su, Utt., 40, 7.2 kecit prāhurnaikarūpaprakāraṃ naivetyevaṃ kāśirājastvavocat //
Su, Utt., 40, 8.1 doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti /
Su, Utt., 40, 12.2 tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ //
Su, Utt., 40, 16.1 nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṃ vadanti //
Su, Utt., 40, 22.2 doṣāṇām eva liṅgāni kadācin nātivartate //
Su, Utt., 40, 24.1 āmapakvakramaṃ hitvā nātisāre kriyā yataḥ /
Su, Utt., 40, 28.1 anena vidhinā cāmaṃ yasya vai nopaśāmyati /
Su, Utt., 40, 29.1 āmātīsāriṇāṃ kāryaṃ nādau saṃgrahaṇaṃ nṛṇām /
Su, Utt., 40, 54.1 nivṛtteṣvāmaśūleṣu yasya na praguṇo 'nilaḥ /
Su, Utt., 40, 140.2 na śāntimāyāti vilaṅghanair yā yogairudīrṇā yadi pācanair vā //
Su, Utt., 40, 168.2 yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā //
Su, Utt., 41, 27.1 na tatra doṣaliṅgānāṃ samastānāṃ nipātanam /
Su, Utt., 41, 54.2 na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitad upāsyamānam //
Su, Utt., 42, 7.1 antaḥ sarati yasmācca na pākam upayātyataḥ /
Su, Utt., 42, 15.1 na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām /
Su, Utt., 42, 15.1 na spandate nodarameti vṛddhiṃ bhavanti liṅgāni ca garbhiṇīnām /
Su, Utt., 42, 62.1 ūrdhvavātaṃ manuṣyaṃ ca gulminaṃ na nirūhayet /
Su, Utt., 42, 76.1 na khādedālukaṃ gulmī madhurāṇi phalāni ca /
Su, Utt., 42, 119.1 nānnaṃ vāñchati no nidrām upaityartinipīḍitaḥ /
Su, Utt., 42, 124.1 tadāsya bhojanaṃ bhuktaṃ sopastambhaṃ na pacyate /
Su, Utt., 42, 125.1 naivāsane na śayane tiṣṭhan vā labhate sukham /
Su, Utt., 42, 125.1 naivāsane na śayane tiṣṭhan vā labhate sukham /
Su, Utt., 42, 139.1 uccārito mūtritaśca na śāntimadhigacchati /
Su, Utt., 44, 35.1 yathā na dahyeta tathā viśuṣkaṃ cūrṇīkṛtaṃ peyamudaśvitā tat /
Su, Utt., 45, 11.1 nādau saṃgrāhyamudriktaṃ yadasṛgbalino 'śnataḥ /
Su, Utt., 46, 12.2 gātrāṇi vikṣipan bhūmau jarāṃ yāvanna yāti tat //
Su, Utt., 46, 20.2 prabhūtadoṣastamaso 'tirekāt saṃmūrchito naiva vibudhyate yaḥ //
Su, Utt., 46, 23.2 ābhiḥ kriyābhiśca na labdhasaṃjñaḥ sānāhalālāśvasanaśca varjyaḥ //
Su, Utt., 47, 13.2 pānaṃ na bādhate 'tyarthaṃ viparītāṃstu bādhate //
Su, Utt., 47, 48.1 yathā narendropahatasya kasyacidbhavet prasādastata eva nānyataḥ /
Su, Utt., 47, 48.2 dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ //
Su, Utt., 47, 81.2 pibet surāṃ naiva labheta rogān mano'nuvighnaṃ ca madaṃ na yāti //
Su, Utt., 47, 81.2 pibet surāṃ naiva labheta rogān mano'nuvighnaṃ ca madaṃ na yāti //
Su, Utt., 48, 3.1 satataṃ yaḥ pibedvāri na tṛptimadhigacchati /
Su, Utt., 48, 11.3 etāni rūpāṇi bhavanti tasyāṃ tayārditaḥ kāṅkṣati nāti cāmbhaḥ //
Su, Utt., 48, 22.1 sarvāsu tṛṣṇāsvathavāpi paittaṃ kuryādvidhiṃ tena hi tā na santi /
Su, Utt., 49, 14.2 chardiṃ prasaktāṃ kuśalo nārabheta cikitsitum //
Su, Utt., 50, 12.2 nābhipravṛttā yā hikkā ghorā gambhīranādinī //
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 51, 14.2 trayaḥ śvāsā na sidhyanti tamako durbalasya ca //
Su, Utt., 53, 7.2 medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti //
Su, Utt., 55, 3.2 na vegān dhārayet prājño vātādīnāṃ jijīviṣuḥ //
Su, Utt., 55, 42.2 na cecchāntiṃ vrajatyevamudāvartaḥ sudāruṇaḥ //
Su, Utt., 56, 5.1 na tāṃ parimitāhārā labhante viditāgamāḥ /
Su, Utt., 56, 9.1 duṣṭaṃ tu bhuktaṃ kaphamārutābhyāṃ pravartate nordhvamadhaśca yasya /
Su, Utt., 56, 21.1 pravartamānaṃ na yathāsvamenaṃ vikāramānāhamudāharanti /
Su, Utt., 56, 24.1 athetaraṃ yo na śakṛdvamettamāmaṃ jayet svedanapācanaiśca /
Su, Utt., 57, 3.2 nānne rucirbhavati taṃ bhiṣajo vikāraṃ bhaktopaghātamiha pañcavidhaṃ vadanti //
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Su, Utt., 58, 11.2 tasya nābhyeti yadi vā kathaṃcit sampravartate //
Su, Utt., 59, 14.2 yāvadanyā punarnaiti guḍikā srotaso mukham //
Su, Utt., 60, 9.2 saṃtuṣṭo bhavati na cānnapānajātair duṣṭātmā bhavati ca devaśatrujuṣṭaḥ //
Su, Utt., 60, 16.2 yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ //
Su, Utt., 60, 19.3 viśanti ca na dṛśyante grahāstadvaccharīriṇam //
Su, Utt., 60, 21.1 na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti /
Su, Utt., 60, 21.1 na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti /
Su, Utt., 60, 38.1 na śakyā balibhir jetuṃ yogaistān samupācaret /
Su, Utt., 60, 46.1 ye ye grahā na sidhyanti sarveṣāṃ nayanāñjanam /
Su, Utt., 60, 54.2 na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe //
Su, Utt., 60, 55.1 ṛte piśācādanyatra pratikūlaṃ na cācaret /
Su, Utt., 61, 18.1 āgamāccāpyapasmāraṃ vadantyanye na doṣajam /
Su, Utt., 64, 8.1 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca /
Su, Utt., 64, 8.1 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca /
Su, Utt., 64, 10.2 matimāṃstannimittaṃ ca nātivyāyāmamācaret //
Su, Utt., 64, 17.2 nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divātapam //
Su, Utt., 64, 56.1 ghorānṛtukṛtān rogānnāpnoti sa kadācana /
Su, Utt., 64, 69.1 śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti /
Su, Utt., 64, 69.1 śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti /
Su, Utt., 65, 6.1 vyaktā noktāstu ye hyarthā līnā ye cāpyanirmalāḥ /
Su, Utt., 65, 14.2 yathā tathā na jāgṛyādrātrau divāsvapnaṃ ca varjayet iti //
Su, Utt., 65, 20.2 yathā odanaṃ bhokṣye ityukte 'rthādāpannaṃ bhavati nāyaṃ pipāsuryavāgūm iti //
Su, Utt., 66, 17.2 na hīyate 'rthān manaso 'bhyupetād etadvaco brāhmam atīva satyam //
Sāṃkhyakārikā
SāṃKār, 1, 1.2 dṛṣṭe sāpārthā cen naikāntātyantato 'bhāvāt //
SāṃKār, 1, 3.2 ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ //
SāṃKār, 1, 3.2 ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ //
SāṃKār, 1, 8.1 saukṣmyāt tadanupalabdhir nābhāvāt kāryatas tadupalabdhiḥ /
SāṃKār, 1, 31.2 puruṣārtha eva hetur na kenacit kāryate karaṇam //
SāṃKār, 1, 41.2 tadvad vināviśeṣair na tiṣṭhati nirāśrayaṃ liṅgam //
SāṃKār, 1, 52.1 na vinā bhāvair liṅgaṃ na vinā liṅgena bhāvanirvṛttiḥ /
SāṃKār, 1, 52.1 na vinā bhāvair liṅgaṃ na vinā liṅgena bhāvanirvṛttiḥ /
SāṃKār, 1, 61.1 prakṛteḥ sukumārataraṃ na kiṃcid astīti me matir bhavati /
SāṃKār, 1, 61.2 yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya //
SāṃKār, 1, 62.1 tasmān na badhyate addhā na mucyate nāpi saṃsarati kaścit /
SāṃKār, 1, 62.1 tasmān na badhyate addhā na mucyate nāpi saṃsarati kaścit /
SāṃKār, 1, 62.1 tasmān na badhyate addhā na mucyate nāpi saṃsarati kaścit /
SāṃKār, 1, 64.1 evaṃ tattvābhyāsān nāsmi na me nāham ityapariśeṣam /
SāṃKār, 1, 64.1 evaṃ tattvābhyāsān nāsmi na me nāham ityapariśeṣam /
SāṃKār, 1, 64.1 evaṃ tattvābhyāsān nāsmi na me nāham ityapariśeṣam /
SāṃKār, 1, 66.2 sati saṃyoge api tayoḥ prayojanaṃ nāsti sargasya //
SāṃKār, 1, 73.1 tasmāt samāsadṛṣṭaṃ śāstram idaṃ nārthataśca parihīṇam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.5 jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ //
SKBh zu SāṃKār, 1.2, 3.21 yata ekāntato 'vaśyam atyantato nityaṃ dṛṣṭena hetunābhighāto na bhavati /
SKBh zu SāṃKār, 1.2, 3.23 yadi dṛṣṭād anyatra jijñāsā kāryā tato 'pi naiva /
SKBh zu SāṃKār, 1.2, 4.11 ekāntātyantika evaṃ vedokte 'pārthiva jijñāseti na /
SKBh zu SāṃKār, 3.2, 1.4 anyasmān notpadyate tena prakṛtiḥ kasyacid vikāro na bhavati /
SKBh zu SāṃKār, 3.2, 1.4 anyasmān notpadyate tena prakṛtiḥ kasyacid vikāro na bhavati /
SKBh zu SāṃKār, 3.2, 1.26 na prakṛtir na vikṛtiḥ puruṣaḥ /
SKBh zu SāṃKār, 3.2, 1.26 na prakṛtir na vikṛtiḥ puruṣaḥ /
SKBh zu SāṃKār, 4.2, 1.6 pratyakṣeṇānumānena vā yo 'rtho na gṛhyate sa āptavacanād grāhyaḥ /
SKBh zu SāṃKār, 4.2, 1.11 kṣīṇadoṣo 'nṛtaṃ vākyaṃ na brūyāddhetvasambhavāt //
SKBh zu SāṃKār, 4.2, 3.9 divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti /
SKBh zu SāṃKār, 6.2, 1.9 pradhānaṃ puruṣo vā nopalabhyate /
SKBh zu SāṃKār, 6.2, 1.10 yacca nopalabhyate loke tannāsti /
SKBh zu SāṃKār, 6.2, 1.10 yacca nopalabhyate loke tannāsti /
SKBh zu SāṃKār, 6.2, 1.11 tasmāt tāvapi na staḥ /
SKBh zu SāṃKār, 6.2, 1.13 tad ucyate 'tra satām apyarthānām aṣṭadhopalabdhir na bhavati /
SKBh zu SāṃKār, 7.2, 1.8 yathā vyagracittaḥ samyakkathitam api nāvadhārayati /
SKBh zu SāṃKār, 7.2, 1.10 yathā dhūmoṣmajalanīhāraparamāṇavo gaganagatā nopalabhyante /
SKBh zu SāṃKār, 7.2, 1.12 yathā kuḍyena pihitaṃ vastu nopalabhyate /
SKBh zu SāṃKār, 7.2, 1.14 yathā sūryatejasābhibhūtā grahanakṣatratārakādayo nopalabhyante /
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
SKBh zu SāṃKār, 8.2, 1.3 pradhānaṃ saukṣmyān nopalabhyate /
SKBh zu SāṃKār, 8.2, 1.4 yathākāśe dhūmoṣmajalanīhāraparamāṇavaḥ santo'pi nopalabhyante /
SKBh zu SāṃKār, 8.2, 1.18 yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ /
SKBh zu SāṃKār, 8.2, 1.18 yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ /
SKBh zu SāṃKār, 9.2, 1.4 iha loke 'satkaraṇam nāsti /
SKBh zu SāṃKār, 9.2, 1.11 dadhyarthī kṣīrasya na tu jalasya /
SKBh zu SāṃKār, 9.2, 1.15 sarvasya sarvatra saṃbhavo nāsti /
SKBh zu SāṃKār, 9.2, 1.26 na ca santīti tasmāt satkāryam /
SKBh zu SāṃKār, 9.2, 1.28 tasmāt sata utpattir nāsata iti /
SKBh zu SāṃKār, 10.2, 1.18 yathā pradhānapuruṣau sarvagatau naivaṃ vyaktam /
SKBh zu SāṃKār, 10.2, 1.34 nātmanaḥ prabhavati /
SKBh zu SāṃKār, 10.2, 1.41 nahi pradhānāt paraṃ kiṃcid asti /
SKBh zu SāṃKār, 10.2, 1.45 na hi bhūtānīva kutaścid utpadyata iti nityaṃ pradhānam /
SKBh zu SāṃKār, 10.2, 1.51 na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt /
SKBh zu SāṃKār, 10.2, 1.53 mahadādi liṅgam pralayakāle parasparaṃ pralīyate naivaṃ pradhānam /
SKBh zu SāṃKār, 10.2, 1.56 na hi śabdasparśarasarūpagandhāḥ pradhāne santi /
SKBh zu SāṃKār, 11.2, 1.4 na viveko 'syāstīti /
SKBh zu SāṃKār, 11.2, 1.5 idaṃ vyaktam ime guṇā iti na vivekaṃ kartuṃ yātyayaṃ gaur ayam aśva iti yathā /
SKBh zu SāṃKār, 11.2, 1.12 sukhaduḥkhamohān na cetayatīty arthaḥ /
SKBh zu SāṃKār, 11.2, 1.22 pradhānam api guṇairna bhidyate /
SKBh zu SāṃKār, 11.2, 1.23 anye guṇā anyat pradhānam evaṃ vivektuṃ na yāti /
SKBh zu SāṃKār, 11.2, 1.27 tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate /
SKBh zu SāṃKār, 11.2, 1.40 na hi puruṣāt kiṃcit prasūyate /
SKBh zu SāṃKār, 11.2, 1.54 na kvacillīyata iti /
SKBh zu SāṃKār, 11.2, 1.57 na hi puruṣe śabdādayo 'vayavāḥ santi /
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 14.2, 1.6 anye tantavo 'nyaḥ paṭo na /
SKBh zu SāṃKār, 14.2, 1.19 loke yannopalabhyate tannāsti /
SKBh zu SāṃKār, 14.2, 1.19 loke yannopalabhyate tannāsti /
SKBh zu SāṃKār, 14.2, 1.20 iti na vācyaṃ sato 'pi pāṣāṇagandhāder anupalambhāt /
SKBh zu SāṃKār, 14.2, 1.21 evaṃ pradhānam apyasti kiṃ tu nopalabhyate //
SKBh zu SāṃKār, 15.2, 1.9 yadi pradhānaṃ na syāt tadā niṣparimāṇam idaṃ vyaktam api syāt /
SKBh zu SāṃKār, 15.2, 1.17 yathā kulālo ghaṭasya karaṇe samartho ghaṭam eva karoti na paṭaṃ rathaṃ vā /
SKBh zu SāṃKār, 15.2, 1.21 yathā ghaṭo dadhimadhūdakapayasāṃ dhāraṇe samartho na tathā mṛtpiṇḍaḥ /
SKBh zu SāṃKār, 15.2, 1.22 mṛtpiṇḍo vā ghaṭaṃ niṣpādayati na caivaṃ ghaṭo mṛtpiṇḍam /
SKBh zu SāṃKār, 15.2, 1.28 tasyāvibhāgād asti pradhānaṃ yasmāt trailokyasya pañcānāṃ pṛthivyādīnāṃ mahābhūtānāṃ parasparaṃ vibhāgo nāsti mahābhūteṣvantarbhūtās trayo lokā iti /
SKBh zu SāṃKār, 16.2, 1.9 naiṣa doṣaḥ pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt /
SKBh zu SāṃKār, 16.2, 1.10 ekasmāt pradhānāt trayo lokāḥ samutpannāstulyabhāvā na bhavanti /
SKBh zu SāṃKār, 16.2, 1.17 evam ekasmāt pradhānāt pravṛttās trayo lokā naikasvabhāvā bhavanti /
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 17.2, 8.0 paryaṅkasya na hi kiṃcid api gātrotpalādyavayavānāṃ parasparaṃ kṛtyam asti //
SKBh zu SāṃKār, 18.2, 1.3 na caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ pratiniyamāt puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.5 yugapad ekakālaṃ na yugapad ayugapat pravartanam /
SKBh zu SāṃKār, 19.2, 1.6 sākṣī nāpi pravartate nāpi nivartata eva /
SKBh zu SāṃKār, 19.2, 1.6 sākṣī nāpi pravartate nāpi nivartata eva /
SKBh zu SāṃKār, 19.2, 1.12 yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyeṣu guṇeṣu vartamāneṣu na pravartate /
SKBh zu SāṃKār, 19.2, 1.15 sattvarajastamāṃsi trayo guṇāḥ karmakartṛbhāvena pravartante na puruṣaḥ /
SKBh zu SāṃKār, 19.2, 1.18 dharmaṃ kariṣyāmyadharmaṃ na kariṣyāmīti /
SKBh zu SāṃKār, 19.2, 1.20 na ca kartā puruṣaḥ /
SKBh zu SāṃKār, 20.2, 1.5 tasmād guṇā adhyavasāyaṃ kurvanti na puruṣaḥ /
SKBh zu SāṃKār, 20.2, 1.9 guṇānāṃ kartṛtve satyudāsīno 'pi puruṣaḥ karteva bhavati na kartā /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 21.2, 1.11 evaṃ puruṣe darśanaśaktir asti paṅguvanna kriyā pradhāne kriyāśaktir astyandhavanna darśanaśaktiḥ /
SKBh zu SāṃKār, 22.2, 1.28 jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ //
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 1.23 guṇānām acetanatvān na pravartate /
SKBh zu SāṃKār, 27.2, 2.4 evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api /
SKBh zu SāṃKār, 28.2, 1.2 yathā bhikṣāmātraṃ labhyate nānyo viśeṣa iti /
SKBh zu SāṃKār, 28.2, 1.3 tathā cakṣū rūpamātre na rasādiṣvevaṃ śeṣāṇyapi /
SKBh zu SāṃKār, 31.2, 1.9 na kenacit kāryate karaṇaṃ puruṣārtha evaikaḥ kārayatīti vākyārthaḥ /
SKBh zu SāṃKār, 31.2, 1.10 na kenacid īśvarena puruṣena kāryate prabodhyate karaṇam /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.6 evaṃ karmendriyāṇi vāg vartamānaṃ śabdam uccārayati nātītaṃ nānāgataṃ ca /
SKBh zu SāṃKār, 33.2, 1.6 evaṃ karmendriyāṇi vāg vartamānaṃ śabdam uccārayati nātītaṃ nānāgataṃ ca /
SKBh zu SāṃKār, 33.2, 1.7 pāṇī vartamānaṃ ghaṭam ādadāte nātītam anāgataṃ ca /
SKBh zu SāṃKār, 33.2, 1.8 pādau vartamānaṃ panthānaṃ viharato nātītaṃ nāpyanāgatam /
SKBh zu SāṃKār, 33.2, 1.8 pādau vartamānaṃ panthānaṃ viharato nātītaṃ nāpyanāgatam /
SKBh zu SāṃKār, 33.2, 1.9 pāyūpasthau ca vartamānāvutsargānandau kuruto nātītau nānāgatau /
SKBh zu SāṃKār, 33.2, 1.9 pāyūpasthau ca vartamānāvutsargānandau kuruto nātītau nānāgatau /
SKBh zu SāṃKār, 39.2, 1.14 evam etanniyataṃ sūkṣmaśarīraṃ saṃsarati na yāvajjñānam utpadyate /
SKBh zu SāṃKār, 40.2, 1.3 na saṃyuktaṃ tiryagyonidevamānuṣasthāneṣu /
SKBh zu SāṃKār, 40.2, 1.7 yāvanna jñānam utpadyate tāvat saṃsarati /
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 41.2, 1.3 etena dṛṣṭāntena nyāyena vināviśeṣair aviśeṣaistanmātrair vinā na tiṣṭhati /
SKBh zu SāṃKār, 44.2, 1.15 dākṣiṇena tṛtīyena baddho nānyena mucyate //
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 45.2, 8.0 tasmād aiśvaryanimittād avighāto naimittiko bhavati brāhmādiṣu sthāneṣvaiśvaryaṃ na vihanyate //
SKBh zu SāṃKār, 46.2, 1.7 yathā tam eva sthāṇuṃ samyag dṛṣṭvā saṃśayaṃ chettuṃ na śaknotītyaśaktiḥ /
SKBh zu SāṃKār, 46.2, 1.9 yathā tam eva sthāṇuṃ jñātuṃ saṃśayituṃ vā necchati /
SKBh zu SāṃKār, 48.2, 1.6 yatrāṣṭaguṇam aiśvaryaṃ tatra saṅgād indrādayo devā na mokṣaṃ prāpnuvanti /
SKBh zu SāṃKār, 48.2, 1.13 saṃpadam anunandanti vipadaṃ nānumodantyeṣo 'ṣṭādaśavidho vikalpastāmisraḥ /
SKBh zu SāṃKār, 50.2, 1.5 tena tattvaṃ tatkāryaṃ vijñāyaiva kevalaṃ tuṣṭastasya nāsti mokṣaḥ /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.12 tasya nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.22 tathā viṣayopabhogasaṅge kṛte nāstīndriyāṇām upaśama iti saṅgadoṣaḥ /
SKBh zu SāṃKār, 50.2, 1.23 tathā nānupahatya bhūtānyupabhoga iti hiṃsādoṣaḥ /
SKBh zu SāṃKār, 52.2, 1.1 bhāvaiḥ pratyayasargair vinā liṅgaṃ na tanmātrasargo na pūrvapūrvasaṃskārādṛṣṭakāritatvād uttarottaradehalambhasya /
SKBh zu SāṃKār, 52.2, 1.1 bhāvaiḥ pratyayasargair vinā liṅgaṃ na tanmātrasargo na pūrvapūrvasaṃskārādṛṣṭakāritatvād uttarottaradehalambhasya /
SKBh zu SāṃKār, 52.2, 1.2 liṅgena tanmātrasargeṇa ca vinā bhāvanirvṛttirna sthūlasūkṣmadehasādhyatvād dharmādeḥ /
SKBh zu SāṃKār, 52.2, 1.3 anāditvācca sargasya bījāṅkuravad anyonyāśrayo na doṣāya tattajjātīyāpekṣitve 'pi tattadvyaktīnāṃ parasparānapekṣitvāt /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
SKBh zu SāṃKār, 55.2, 1.6 liṅganivṛttau mokṣo mokṣaprāptau nāsti duḥkham iti /
SKBh zu SāṃKār, 56.2, 1.10 puruṣo 'tra pradhānasya na kiṃcit pratyupakāraṃ karoti /
SKBh zu SāṃKār, 56.2, 1.11 svārtha iva na ca svārthaḥ parārtha eva /
SKBh zu SāṃKār, 60.2, 1.6 yathā kaścit paropakārī sarvasyopakurute nātmanaḥ pratyupakāram īhata evaṃ prakṛtiḥ puruṣārthaṃ carati karotyapārthakam /
SKBh zu SāṃKār, 61.2, 1.1 loke prakṛteḥ sukumārataraṃ na kiṃcid astītyevaṃ me matir bhavati /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 3.5 tasmāt kālo na kāraṇaṃ nāpi svabhāva iti /
SKBh zu SāṃKār, 61.2, 3.5 tasmāt kālo na kāraṇaṃ nāpi svabhāva iti /
SKBh zu SāṃKār, 61.2, 3.7 na prakṛteḥ kāraṇāntaram astīti /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 62.2, 1.4 tena puruṣo badhyate puruṣo mucyate puruṣaḥ saṃsaratīti vyapadiśyate yena saṃsāritvaṃ na vidyate /
SKBh zu SāṃKār, 62.2, 1.7 atra yadi puruṣasya bandho nāsti tato mokṣo 'pi nāsti /
SKBh zu SāṃKār, 62.2, 1.7 atra yadi puruṣasya bandho nāsti tato mokṣo 'pi nāsti /
SKBh zu SāṃKār, 62.2, 1.9 prakṛtir evātmānaṃ badhnāti mocayati ca yanna sūkṣmaśarīraṃ tanmātrakaṃ trividhakaraṇopetaṃ tat trividhena bandhena badhyate /
SKBh zu SāṃKār, 62.2, 1.12 dākṣiṇena tṛtīyena baddho nānyena mucyate //
SKBh zu SāṃKār, 64.2, 1.2 nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat /
SKBh zu SāṃKār, 64.2, 1.2 nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat /
SKBh zu SāṃKār, 64.2, 1.2 nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat /
SKBh zu SāṃKār, 64.2, 1.3 nāham ityapariśeṣam ahaṃkārarahitam apariśeṣam /
SKBh zu SāṃKār, 64.2, 1.6 viśuddhaṃ kevalaṃ tad eva nānyad astīti mokṣakāraṇam /
SKBh zu SāṃKār, 66.2, 1.4 na dvitīyā prakṛtir asti mūrtibhede jātibhedāt /
SKBh zu SāṃKār, 66.2, 1.5 evaṃ prakṛtipuruṣayor nivṛttāvapi vyāpakatvāt saṃyogo'sti na tu saṃyogakṛtaḥ sargaḥ /
SKBh zu SāṃKār, 66.2, 1.6 sati saṃyoge 'pi tayoḥ prakṛtipuruṣayoḥ sargagatattvāt satyapi saṃyoge prayojanaṃ nāsti sargasya sṛṣṭeścaritārthatvāt /
SKBh zu SāṃKār, 66.2, 1.8 ubhayatrāpi caritārthatvāt sargasya nāsti prayojanaṃ yaḥ punaḥsarga iti /
SKBh zu SāṃKār, 66.2, 1.9 yathā dānagrahaṇanimitta uttamarṇādhamarṇayor dravyaviśuddhau satyapi saṃyoge na kaścid arthasaṃbandho bhavati /
SKBh zu SāṃKār, 66.2, 1.10 evaṃ prakṛtipuruṣayorapi nāsti prayojanam iti /
SKBh zu SāṃKār, 66.2, 1.11 yadi puruṣasyotpanne jñāne mokṣo bhavati tato mama kasmānna bhavatīti /
SKBh zu SāṃKār, 67.2, 1.8 yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevam etāni dharmādīni bandhanāni na samarthāni /
SKBh zu SāṃKār, 67.2, 1.8 yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevam etāni dharmādīni bandhanāni na samarthāni /
SKBh zu SāṃKār, 67.2, 1.10 jñānād vartamānadharmādharmakṣayaḥ kasmānna bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.1 evaṃ hi śāstraviṣayo na jijñāsyeta yadi duḥkhaṃ nāma jagati na syāt /
STKau zu SāṃKār, 1.2, 1.1 evaṃ hi śāstraviṣayo na jijñāsyeta yadi duḥkhaṃ nāma jagati na syāt /
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 1.18 tad etat pratyātmani vedanīyaṃ duḥkhaṃ rajaḥpariṇāmabhedo na śakyaṃ pratyākhyātum /
STKau zu SāṃKār, 1.2, 1.21 yadyapi na saṃnirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaṃ kartum ityupariṣṭānnivedayiṣyate /
STKau zu SāṃKār, 1.2, 1.25 apaghātakaś ca hetuḥ śāstravyutpādyo nānya ityāśayaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 1.2, 2.18 na caiṣa kṣayī /
STKau zu SāṃKār, 2.2, 1.3 śrūyata eva param na kenacit kriyata iti /
STKau zu SāṃKār, 2.2, 1.8 tathā ca śrūyata ātmā jñātavyaḥ prakṛtito vivektavyaḥ na sa punar āvartata iti /
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 2.2, 1.19 na cāsti virodho bhinnaviṣayatvāt /
STKau zu SāṃKār, 2.2, 1.20 mā hiṃsyād iti niṣedhena hiṃsāyā anarthahetubhāvo jñāpyate na tvakratvarthatvam api /
STKau zu SāṃKār, 2.2, 1.21 na cānarthahetutvakratūpakārakatvayoḥ kaścid virodhaḥ /
STKau zu SāṃKār, 2.2, 1.30 na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ /
STKau zu SāṃKār, 2.2, 1.30 na karmaṇā na prajayā dhanena tyāgenaike amṛtatvam ānaśuḥ /
STKau zu SāṃKār, 2.2, 3.4 na ca kāryatvenānityatā phalasya yuktā bhāvakāryasya tathātvād duḥkhapradhvaṃsasya ca kāryasya tadvaiparītyāt /
STKau zu SāṃKār, 2.2, 3.5 na ca duḥkhāntarotpādaḥ kāraṇāpravṛttau kāryasyānutpādād vivekajñānopajananaparyantatvācca kāraṇasya pravṛtteḥ /
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
STKau zu SāṃKār, 3.2, 1.10 viśvasya kāryakalāpasya sā mūlaṃ na tvasyā mūlāntaram astyanavasthāprasaṅgāt /
STKau zu SāṃKār, 3.2, 1.11 na cānavasthāyāṃ pramāṇam astīti bhāvaḥ /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.25 anubhayam āha na prakṛtir na vikṛtiḥ puruṣa iti /
STKau zu SāṃKār, 3.2, 1.25 anubhayam āha na prakṛtir na vikṛtiḥ puruṣa iti /
STKau zu SāṃKār, 3.2, 1.28 na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati //
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.10 ārṣaṃ tu vijñānaṃ yogināṃ na lokapratipādanāyālam iti sad api nābhihitam anadhikārāt /
STKau zu SāṃKār, 4.2, 1.10 ārṣaṃ tu vijñānaṃ yogināṃ na lokapratipādanāyālam iti sad api nābhihitam anadhikārāt /
STKau zu SāṃKār, 4.2, 1.12 mā bhūnnyūnam adhikaṃ ca kasmānna bhavati /
STKau zu SāṃKār, 5.2, 2.8 lakṣaṇāntarāṇi tairthikānāṃ na dūṣitāni vistarabhayād iti /
STKau zu SāṃKār, 5.2, 2.9 nānumānaṃ pramāṇam iti vadatā lokāyatikenāpratipannaḥ saṃdigdho viparyasto vā puruṣaḥ pratipādyate /
STKau zu SāṃKār, 5.2, 2.10 na ca puruṣāntaragatā ajñānasaṃdehaviparyayāḥ śakyā arvāgdṛśā pratipattuṃ nāpi mānāntareṇa tadabhāvāt /
STKau zu SāṃKār, 5.2, 2.10 na ca puruṣāntaragatā ajñānasaṃdehaviparyayāḥ śakyā arvāgdṛśā pratipattuṃ nāpi mānāntareṇa tadabhāvāt /
STKau zu SāṃKār, 5.2, 3.12 yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.19 sarvaṃ caitad asmābhir nyāyavārttikatātparyaṭīkāyāṃ vyutpāditam iti nehoktaṃ vistarabhayād iti /
STKau zu SāṃKār, 5.2, 3.32 vākyārtho hi prameyaṃ na ca taddharmo vākyaṃ yena tatra liṅgaṃ bhavet /
STKau zu SāṃKār, 5.2, 3.33 na ca vākyaṃ vākyārthaṃ bodhayat saṃbandhagraham apekṣate /
STKau zu SāṃKār, 5.2, 3.44 na hyanyad gavi sādṛśyam anyacca gavaye /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.47 evam arthāpattir api na pramāṇāntaram /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.54 na tāvad yatrakvacanasattvasyāsti virodho gṛhāsattvena bhinnaviṣayatvāt /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.59 gṛhāvacchinnena caitrābhāvena gṛhasattvaṃ viruddhatvāt pratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt /
STKau zu SāṃKār, 5.2, 3.63 tasmānna pramāṇāntaram arthāpattir iti siddham /
STKau zu SāṃKār, 5.2, 3.65 na hi bhūtalasya pariṇāmaviśeṣāt kaivalyalakṣaṇād anyo ghaṭābhāvo nāma /
STKau zu SāṃKār, 5.2, 3.67 sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti /
STKau zu SāṃKār, 6.2, 1.6 tathā ca yatra tannāsti mahadādyārambhakrame svargāpūrvadevatādau ca teṣām abhāvaḥ prāpta iti /
STKau zu SāṃKār, 8.2, 1.3 sāmīpyād ityatrāpy atir anuvartanīyaḥ yathā locanastham añjanam atisāmīpyānna dṛśyate /
STKau zu SāṃKār, 8.2, 1.6 saukṣmyād yathendriyasaṃnikṛṣṭaṃ paramāṇvādi praṇihitamanā api na paśyati /
STKau zu SāṃKār, 8.2, 1.7 vyavadhānād yathā kuḍyādivyavahitaṃ rājadārādi na paśyati /
STKau zu SāṃKār, 8.2, 1.8 abhibhavād yathāhani saurībhir bhābhir abhibhūtaṃ grahanakṣatramaṇḍalaṃ na paśyati /
STKau zu SāṃKār, 8.2, 1.9 samānābhihārād yathā toyadavimuktān udabindūn jalāśaye na paśyati /
STKau zu SāṃKār, 8.2, 1.12 tad yathā kṣīrādyavasthāyāṃ dadhyādyanudbhavān na dṛśyate /
STKau zu SāṃKār, 8.2, 1.14 na pratyakṣanivṛttimātrād vastvabhāvo bhavatyatiprasaṅgāt /
STKau zu SāṃKār, 8.2, 1.17 na ca pradhānapuruṣādiṣvasti pratyakṣayogyateti tannivṛttimātrāt tadabhāvaniścayo 'yuktaḥ prāmāṇikānām iti /
STKau zu SāṃKār, 8.2, 1.20 athābhāvād eva saptamarasavad eteṣām anupalabdhiḥ kasmānna bhavatīti /
STKau zu SāṃKār, 8.2, 1.21 ata āha nābhāvāt /
STKau zu SāṃKār, 8.2, 1.26 dṛḍhatarapramāṇāvadhārite hi pratyakṣam apravartamānam ayogyatvānna pravartata iti kalpate /
STKau zu SāṃKār, 8.2, 1.27 saptamas tu raso na pramāṇenāvadhārita iti na tatra pratyakṣasyāyogyatā śakyādhyavasātum ityabhiprāyaḥ /
STKau zu SāṃKār, 8.2, 1.27 saptamas tu raso na pramāṇenāvadhārita iti na tatra pratyakṣasyāyogyatā śakyādhyavasātum ityabhiprāyaḥ /
STKau zu SāṃKār, 8.2, 1.37 ekasya sato vivartaḥ kāryajātaṃ na vastu sad ityapare /
STKau zu SāṃKār, 8.2, 1.40 tatra pūrvasmin pakṣatraye pradhānaṃ na sidhyati /
STKau zu SāṃKār, 8.2, 1.44 atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt /
STKau zu SāṃKār, 8.2, 1.45 nāsyādvayasya prapañcātmakatvam api tvaprapañcasya prapañcātmatayā bhāsanaṃ bhrāntir eva /
STKau zu SāṃKār, 9.2, 1.2 tathā ca na siddhasādhanaṃ naiyāyikatanayair udbhāvanīyam /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.5 prapañcapratyaya evāsati bādhake na śakyo mithyeti vaditum iti kaṇabhakṣākṣacaraṇamatam avaśiṣyate /
STKau zu SāṃKār, 9.2, 1.8 asaccet kāraṇavyāpārāt pūrvaṃ kāryaṃ nāsya sattvaṃ kartuṃ śakyam /
STKau zu SāṃKār, 9.2, 1.9 na hi nīlaṃ śilpisahasreṇāpi pītaṃ kartuṃ śakyate /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.15 asataḥ karaṇe tu na nidarśanaṃ kiṃcid asti no khalvabhivyajyamānam utpadyamānaṃ vā kvacid asad dṛṣṭam /
STKau zu SāṃKār, 9.2, 1.19 saṃbandhaśca kāryasyāsato na bhavati /
STKau zu SāṃKār, 9.2, 1.22 asaṃbaddham eva kasmāt kāraṇaiḥ kāryaṃ na janyate /
STKau zu SāṃKār, 9.2, 1.26 na caitad asti /
STKau zu SāṃKār, 9.2, 1.28 asattve nāsti saṃbandhaḥ kāraṇaiḥ sattvasaṅgibhiḥ /
STKau zu SāṃKār, 9.2, 1.29 asaṃbaddhasya cotpattim icchato na vyavasthitiḥ //
STKau zu SāṃKār, 9.2, 2.5 tena nāvyavastheti /
STKau zu SāṃKār, 9.2, 2.10 śaktibheda eva tādṛśo yataḥ kiṃcid eva kāryaṃ na sarvam iti cet /
STKau zu SāṃKār, 9.2, 2.12 sambaddhatve nāsatā saṃbandha iti sat kāryam /
STKau zu SāṃKār, 9.2, 2.15 na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet /
STKau zu SāṃKār, 9.2, 2.20 tasmān nārthāntaram /
STKau zu SāṃKār, 9.2, 2.21 upādānopādeyabhāvācca nārthāntaratvaṃ tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.22 yayor arthāntaratvaṃ na tayor upādānopādeyabhāvo yathā ghaṭapaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.24 tasmānnārthāntaratvam iti /
STKau zu SāṃKār, 9.2, 2.25 itaśca nārthāntaratvaṃ tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.29 na ceha saṃyogāprāptī /
STKau zu SāṃKār, 9.2, 2.30 tasmānnārthāntaratvam iti /
STKau zu SāṃKār, 9.2, 2.34 na ca tathā tantugurutvakāryāt paṭagurutvasya kāryāntaraṃ dṛśyate /
STKau zu SāṃKār, 9.2, 2.37 tad evam abhede siddhe tantava eva tena tena saṃsthānaviśeṣeṇa pariṇatāḥ paṭo na tantubhyo 'rthāntaram /
STKau zu SāṃKār, 9.2, 2.38 svātmani kriyāvirodhasaṃbandhabuddhivyapadeśārthakriyābhedāśca naikāntikaṃ bhedaṃ sādhayitum arhanti /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
STKau zu SāṃKār, 9.2, 2.42 yathā kūrmaḥ svāvayavebhyaḥ saṃkocivikāsibhyo na bhinna evaṃ kuṭakaṭakādayo 'pi mṛtsuvarṇādibhyo na bhinnāḥ /
STKau zu SāṃKār, 9.2, 2.42 yathā kūrmaḥ svāvayavebhyaḥ saṃkocivikāsibhyo na bhinna evaṃ kuṭakaṭakādayo 'pi mṛtsuvarṇādibhyo na bhinnāḥ /
STKau zu SāṃKār, 9.2, 2.44 na cārthakriyābhedo bhedam āpādayati /
STKau zu SāṃKār, 9.2, 2.46 nāpyarthakriyāvyavasthā vastubhede hetuḥ /
STKau zu SāṃKār, 9.2, 2.48 yathā pratyekaṃ viṣṭayo darśanalakṣaṇām arthakriyāṃ kurvanti na śibikāvahanaṃ militāstu śibikāṃ vahantyevaṃ tantavaḥ pratyekaṃ prāvaraṇam akurvāṇā api militā āvirbhūtapaṭabhāvāḥ prāvariṣyanti /
STKau zu SāṃKār, 9.2, 2.53 na hi sati kāraṇāṇāṃ vyāpāraṃ paśyāmaḥ /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
STKau zu SāṃKār, 9.2, 2.59 tataśca paṭa ityukta utpadyata iti na vācyaṃ paunaruktyād vinaśyatītyapi na vācyaṃ virodhāt /
STKau zu SāṃKār, 9.2, 2.60 tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svasattāsamavāyo vā ubhayathāpi notpadyate /
STKau zu SāṃKār, 9.2, 2.62 na ca paṭarūpeṇa kāraṇānāṃ saṃbandhaḥ /
STKau zu SāṃKār, 10.2, 1.4 avyāpi sarvaṃ pariṇāmi na vyāpnoti /
STKau zu SāṃKār, 10.2, 1.5 kāraṇena hi kāryaṃ viṣṭaṃ na kāryeṇa kāraṇam /
STKau zu SāṃKār, 10.2, 1.6 na ca buddhyādayaḥ pradhānaṃ veviṣatītyavyāpakāḥ /
STKau zu SāṃKār, 10.2, 1.22 na tu pradhānasya buddhyādibhiḥ saṃyogastādātmyāt /
STKau zu SāṃKār, 10.2, 1.23 nāpi sattvarajastamasāṃ parasparaṃ saṃyogo 'prāpter abhāvāt /
STKau zu SāṃKār, 10.2, 1.26 anyathā kṣīṇā satī nālam ahaṃkāraṃ janayitum iti sthitiḥ /
STKau zu SāṃKār, 10.2, 1.30 ahetuman nityaṃ vyāpi niṣkriyaṃ yadyapyavyaktasyāsti pariṇāmalakṣaṇā kriyā tathāpi parispando nāsti ekam anāśritam aliṅgaṃ niravayavaṃ svatantram /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
STKau zu SāṃKār, 11.2, 1.6 na hi kiṃcid ekam paryāptam kārye 'pi tu sambhūya /
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
STKau zu SāṃKār, 11.2, 1.12 anyathā tanna syād iti bhāvaḥ /
STKau zu SāṃKār, 11.2, 1.14 sarva eva pradhānabuddhyādayo 'cetanā na tu vaināśikavaccaitanyam buddher ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.18 sarūpavirūpapariṇāmābhyām na kadācid api viyujyata ityarthaḥ /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
STKau zu SāṃKār, 12.2, 1.9 netaretarābhāvāḥ sukhādayo 'pi tu bhāvāḥ /
STKau zu SāṃKār, 12.2, 1.28 yadyapyādhārādheyabhāvo nāśrayārthastathāpi yadapekṣayā yasya kriyā sa tasyāśrayaḥ /
STKau zu SāṃKār, 12.2, 1.36 ata eva na hetumattvaṃ tattvāntarasya hetor abhāvāt /
STKau zu SāṃKār, 12.2, 1.37 nāpyanityatvaṃ tattvāntare layābhāvāt /
STKau zu SāṃKār, 12.2, 1.45 naiṣām ādiḥ saṃprayogo viyogo vopalabhyate /
STKau zu SāṃKār, 13.2, 1.16 arthata iti puruṣārthata iti yathā vakṣyati puruṣārtha eva hetur na kenacit kāryate karaṇam iti /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
STKau zu SāṃKār, 13.2, 1.37 ye punaḥ sattvādayo nānubhavapatham ārohanti teṣāṃ kutastyam avivekitvaṃ viṣayatvaṃ sāmānyatvam acetanatvaṃ prasavadharmitvaṃ ceti /
STKau zu SāṃKār, 14.2, 1.6 yad yat sukhaduḥkhamohātmakaṃ tat tad avivekyādiyogi yathedam anubhūyamānaṃ vyaktam iti sphuṭatvād anvayo noktaḥ /
STKau zu SāṃKār, 14.2, 1.11 avyaktam eva tvadyāpi na sidhyati /
STKau zu SāṃKār, 15.2, 1.9 prakṛtestu na kvacinniveśa iti sā sarvakāryāṇām avyaktam eva /
STKau zu SāṃKār, 15.2, 1.16 na hi satkāryapakṣe kāryasyāvyaktatāyā anyasyāṃ śaktāvasti pramāṇam /
STKau zu SāṃKār, 15.2, 1.17 ayam eva hi sikatābhyastilānāṃ tailotpādakānāṃ bhedo yad eteṣveva tailam astyanāgatāvasthaṃ na sikatāsviti /
Sūryasiddhānta
SūrSiddh, 1, 6.1 na me tejaḥsahaḥ kaścid ākhyātuṃ nāsti me kṣaṇaḥ /
SūrSiddh, 1, 6.1 na me tejaḥsahaḥ kaścid ākhyātuṃ nāsti me kṣaṇaḥ /
SūrSiddh, 1, 58.2 niraṃśatvam gatāś cānye noktās te mandacāriṇaḥ //
Tantrākhyāyikā
TAkhy, 1, 21.1 paruṣatvācca carmaṇaḥ kathamapi na daṃṣṭrābhaṅgam avāptavān //
TAkhy, 1, 25.1 tasminn api na kiṃcid āsāditavān //
TAkhy, 1, 30.1 sa ca na kasyacid api viśvāsaṃ yāti //
TAkhy, 1, 38.1 kṛtaśaucaś cāgatas tam uddeśam āṣāḍhabhūtim api gṛhītārthamātrāsāram apakrāntaṃ nāpaśyad devaśarmā //
TAkhy, 1, 62.1 dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiṃcid uktavatī //
TAkhy, 1, 63.1 tantravāyas tu śāṭhyād iyaṃ na kiṃcin mamottaraṃ prayacchati ityutthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt //
TAkhy, 1, 82.1 yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 98.1 nārhathainam adoṣakartāraṃ nāpitaṃ śūle samāropayitum //
TAkhy, 1, 115.1 māma kim adyāhārakṛtyaṃ nānuṣṭhīyate yathā pureti //
TAkhy, 1, 150.1 abhiyukto yadā paśyen na kāṃcid gatim ātmanaḥ /
TAkhy, 1, 196.1 na mamātmavaśasyātikrāntā svāmin āhāravelā //
TAkhy, 1, 231.1 kiṃtu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti //
TAkhy, 1, 231.1 kiṃtu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti //
TAkhy, 1, 237.1 madaśramanidrāparītakāyo nāśu prabudhyata iti //
TAkhy, 1, 272.1 aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum //
TAkhy, 1, 281.1 yadā ca na kiṃcid ūcuḥ tadā tenābhihitāḥ //
TAkhy, 1, 319.1 na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam //
TAkhy, 1, 319.1 na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam //
TAkhy, 1, 319.1 na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam //
TAkhy, 1, 334.1 evam abhihitavati vāyase siṃho matibhramam ivārpito na kiṃcid apyudāhṛtavān //
TAkhy, 1, 342.1 na yuṣmaccharīropabhoge kṛte 'pyasmākaṃ kiṃcit tṛptikāraṇaṃ bhavati //
TAkhy, 1, 352.1 naivātra kaścid vināśyate //
TAkhy, 1, 368.1 bhadre na śakto mahodadhir mayā sārdham īdṛśaṃ vairānubandhaṃ kartum iti //
TAkhy, 1, 373.1 duḥkham ātmā paricchettum evaṃ yogyo na veti vā /
TAkhy, 1, 375.1 mitrāṇāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
TAkhy, 1, 396.1 tvayā punaś cāpalān na kiṃcid vaktavyam //
TAkhy, 1, 413.1 tatra pratyutpannamatir matinivārito 'bhayacittaḥ kathamapi pramādān nānuyātaḥ //
TAkhy, 1, 416.1 apakṛṣṭe ca jāle tasmin hrade nāpy ekataro 'vaśiṣṭaḥ //
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
TAkhy, 1, 462.1 svāmin na kiṃcit sattvam āsāditam //
TAkhy, 1, 493.1 yāvad adyāpi piśitaṃ nopabhujyate tāvad bṛhatprastham ādāya dhanikācāreṇāyaṃ karabhakaḥ samprāptaḥ //
TAkhy, 1, 504.1 nāyaṃ vahniḥ khadyoto 'yam iti //
TAkhy, 1, 506.1 punaś ca tenāsakṛd vāryamāṇo naiva śāmyati //
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
TAkhy, 1, 588.1 punar api viṣayā labhyante na tu prāṇāḥ //
TAkhy, 1, 608.1 kṣīṇabhāgyatvāc ca tena bahunāpi kālena na kiṃcid āsāditam //
TAkhy, 1, 616.1 vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti iti pratipannavāk //
TAkhy, 1, 618.1 tasya ca nātidūre nadī //
TAkhy, 1, 623.1 iha na praviṣṭa iti //
TAkhy, 1, 638.1 yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā tatra kathaṃ dārakaḥ śyenena nāpahriyata iti //
TAkhy, 2, 2.1 tasya nātidūre parivrājakāvasathaḥ //
TAkhy, 2, 19.2 na dṛṣṭidānaṃ kṛtapūrvanāśanaṃ viraktabhāvasya narasya lakṣaṇam //
TAkhy, 2, 21.1 bhadra na manyuḥ karaṇīyaḥ //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
TAkhy, 2, 29.1 jūṭakarṇa na mūṣakamātrasyedṛśī śaktir bhavati kiṃ tarhi kāraṇenātra bhavitavyam //
TAkhy, 2, 31.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
TAkhy, 2, 44.1 evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat //
TAkhy, 2, 46.1 brāhmaṇi kartavyaḥ sañcayo nityaṃ na tu kāryo 'tisañcayaḥ //
TAkhy, 2, 55.1 na me dhanur nāpi ca bāṇasaṃdhanaṃ kim eṣa śaṅkāṃ samupaiti sūkaraḥ //
TAkhy, 2, 55.1 na me dhanur nāpi ca bāṇasaṃdhanaṃ kim eṣa śaṅkāṃ samupaiti sūkaraḥ //
TAkhy, 2, 62.1 nānnapānāni satatam utpadyante hi dehinām /
TAkhy, 2, 76.1 kāmandake na śobhanam āpatitam //
TAkhy, 2, 93.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
TAkhy, 2, 115.1 grāsamātram apy asmākaṃ nāsti //
TAkhy, 2, 116.1 astaṃ gate 'pi divase na kiṃcid asmābhir āsāditam //
TAkhy, 2, 128.1 na kiṃcid asty etat //
TAkhy, 2, 135.1 na mamādyāṅkulakasyāpy utpatane śaktir astīti //
TAkhy, 2, 138.1 nāyam adya tṛṇasyāpi kubjīkaraṇe samarthaḥ //
TAkhy, 2, 142.1 ayam ātmano 'py udarabharaṇe na samarthaḥ kiṃ punar anyeṣām //
TAkhy, 2, 146.1 tathā pravṛttānām anucarāṇām eko 'pi na matsakāśam āgacchat //
TAkhy, 2, 156.2 kāle 'py uktaṃ vākyaṃ na kaścit pratipadyate //
TAkhy, 2, 157.2 caṇḍālasya na gṛhṇanti daridro na prayacchati //
TAkhy, 2, 157.2 caṇḍālasya na gṛhṇanti daridro na prayacchati //
TAkhy, 2, 160.1 śūnyam aputrasya gṛhaṃ ciraśūnyaṃ yasya nāsti sanmitram /
TAkhy, 2, 164.1 na kaścid anyaḥ prativacanam api dadāti //
TAkhy, 2, 169.1 vilocane cāvikale ca vīkṣate sphuṭā ca vāg asti na cāpabhāṣaṇam /
TAkhy, 2, 171.1 tat sarvathā dhanahīnasya mamādhunā neha śreyaḥ //
TAkhy, 2, 173.1 vasen mānādhikaṃ sthānaṃ mānahīnaṃ na saṃvaset /
TAkhy, 2, 177.3 taror apy ūṣarasthasya varaṃ janma na cārthinaḥ //
TAkhy, 2, 180.2 mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram //
TAkhy, 2, 184.2 girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ //
TAkhy, 2, 185.1 varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ nopacāraparibhraṣṭaḥ kṛpaṇo 'bhyarthito janaḥ //
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
TAkhy, 2, 198.3 kiṃ sadyas sphuṭanaṃ prayuktam urasaḥ sevākṛtām arthinām antas tad yadi varjasāradṛḍhayā nālipyate tṛṣṇayā //
TAkhy, 2, 209.2 sarvaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vidhuraṃ svaṃ jīvitaṃ kāṅkṣati /
TAkhy, 2, 211.2 jñānaṃ cakṣur nedaṃ śīlaṃ kulaputratā na kulajanma /
TAkhy, 2, 211.2 jñānaṃ cakṣur nedaṃ śīlaṃ kulaputratā na kulajanma /
TAkhy, 2, 213.1 na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā /
TAkhy, 2, 213.2 saṃtuṣṭasya karaprāpte 'py arthe bhavati nādaraḥ //
TAkhy, 2, 214.1 sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti /
TAkhy, 2, 216.1 dāridryasya parā mūrtir yācñā na draviṇālpatā /
TAkhy, 2, 223.1 sa yad upārjayati tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti //
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
TAkhy, 2, 239.1 ity ākarṇya pratibuddho 'sau yāvat dīnāraśataṃ nāpaśyat viṣaṇṇahṛdayaś cācintayat //
TAkhy, 2, 246.1 daivacoditaḥ san nādhikaṃ labhate nānyamārgagamanaṃ vā //
TAkhy, 2, 246.1 daivacoditaḥ san nādhikaṃ labhate nānyamārgagamanaṃ vā //
TAkhy, 2, 254.1 tan na yuktam //
TAkhy, 2, 257.1 somilakas tu pratibuddho nādrākṣīddhṛtān iti //
TAkhy, 2, 260.1 ko 'yaṃ vṛttāntaḥ kena vā kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi //
TAkhy, 2, 265.1 nābhāvyaṃ kasmaicit prayacchāmi dhanam //
TAkhy, 2, 266.2 yad abhāvi na tad bhāvi bhāvi yat tad ananyathā /
TAkhy, 2, 266.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
TAkhy, 2, 272.1 pānabhojanād ṛte tava vittopārjanaṃ na kiṃcid asti //
TAkhy, 2, 274.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa vā /
TAkhy, 2, 299.1 nāsya sthāpanād ṛte dāne bhojane vā kiṃcid vihitam //
TAkhy, 2, 324.1 ete na lubdhakaiḥ prāpyante //
TAkhy, 2, 342.1 tayor mātṛkapayovirahād aham āñjasīṃ vedmi nordhvam //
TAkhy, 2, 343.1 atha kadācin mṛgāṃś caramāṇān nānupaśyāmi //
TAkhy, 2, 347.2 kāryakāle tu samprāpte nāvajñeyaṃ trayaṃ sadā /
TAkhy, 2, 374.1 naiṣa mānuṣaḥ //
TAkhy, 2, 386.2 mantrāṇāṃ parato nāsti bījam uccaraṇaṃ tathā /
TAkhy, 2, 386.3 asambaddhapralāpā na kāryaṃ sādhayituṃ kṣamāḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Trikāṇḍaśeṣa
TriKŚ, 2, 22.1 paṭṭolikā kᄆptakīlā pāṃsukīlaṃ na kasyacit /
TriKŚ, 2, 43.1 guccho guluñchaḥ kṣepaḥ syāccamarī mañjaraṃ na nā /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.3 anukto yat kiṃcit karma nācarati /
VaikhDhS, 1, 2.7 ārto 'py asatyāpriyaṃ nindaṃ nācakṣīta /
VaikhDhS, 1, 2.9 guruvṛddhadīkṣitānām ākhyāṃ na brūyāt /
VaikhDhS, 1, 3.5 prājāpatye trisaṃvatsarād ūrdhvaṃ na tiṣṭhed ity ṛṣayo vadanti /
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
VaikhDhS, 1, 9.6 na teṣāṃ dharmādharmau satyānṛte śuddhyaśuddhyādi dvaitaṃ /
VaikhDhS, 1, 9.13 tat punar api tapaḥkṣayāj janmaprāpakatvād vyādhibāhulyāc ca nādriyante paramarṣayo /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 10.4 na saṃkhyāvanto visaragāḥ /
VaikhDhS, 1, 10.6 teṣv anirodhakā ahaṃ viṣṇur iti dhyātvā ye caranti teṣāṃ prāṇāyāmādayo na santi /
VaikhDhS, 1, 11.14 tasmād brahmaṇo 'nyan na kutracid ātmānaṃ pratipadyate 'sau /
VaikhDhS, 1, 11.16 tasmād brahmavyatiriktam anyan nopapadyate /
VaikhDhS, 1, 11.19 visaragapaśūnām ahaṃkārayuktānāṃ janmāntareṣu muktir nāsmiñ janmani tasmād visaragapakṣo nānuṣṭheyaḥ /
VaikhDhS, 1, 11.19 visaragapaśūnām ahaṃkārayuktānāṃ janmāntareṣu muktir nāsmiñ janmani tasmād visaragapakṣo nānuṣṭheyaḥ /
VaikhDhS, 1, 11.21 ete paramātmasaṃyogam eva necchanti /
VaikhDhS, 1, 11.23 kecin na kiṃcid dhyānam iti yathoktānuṣṭhānaṃ yogam iti jñātvā muktim icchanti /
VaikhDhS, 1, 11.24 teṣāṃ visaragapaśūnām antareṣu muktir nāsmiñ janmani /
VaikhDhS, 1, 11.25 tasminn eva janmani mokṣakāṅkṣiṇā visaragapakṣo nānuṣṭheyaḥ /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 5, 1.0 te rūparasagandhasparśā na santyākāśe //
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 20.1, 1.0 yadetanniṣkramaṇaṃ praveśanaṃ ca puruṣasya dvārādinā bhavati na bhittyādau tadākāśakṛtam ato niṣkramaṇapraveśane ākāśasya liṅgamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 2.0 yaduktaṃ niṣkramaṇaṃ cākāśakṛtatvād dvārādinā iti etanna //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 2.0 bheryādīnāmeva nimittānāṃ śabdo guṇa iti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 2.0 na ca bheryavayaveṣu rūpādaya iva kaścicchabdabhāgaḥ samaveta upalabhyate //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 3.0 tasmādakāraṇaguṇapūrvatvānna bheryādeḥ sparśavato viśeṣaguṇaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 5.0 na caivaṃ śabdaḥ tato na sparśavadviśeṣaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 5.0 na caivaṃ śabdaḥ tato na sparśavadviśeṣaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 6.0 kiṃca sparśavadviśeṣaguṇa ārabdhe kārye kāraṇaguṇairārabhyate na ca yadā śabdena śabda ārabhyate tadā kiṃcit kāryamutpannaṃ paśyāmaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 7.0 tasmāt kāryāntarāprādurbhāvācca na śabdaḥ sparśavato viśeṣaguṇa iti //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 3.0 na caivaṃ śabdaḥ bahirbahubhirupalabhyamānatvāt //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 4.0 na cātmaguṇo bāhyendriyagrāhyaḥ ayaṃ tu śrotrapratyakṣaḥ tasmānnātmaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 4.0 na cātmaguṇo bāhyendriyagrāhyaḥ ayaṃ tu śrotrapratyakṣaḥ tasmānnātmaguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 5.0 ata eva bahirupalabhyamānatvād bāhyendriyapratyakṣatvācca na manoguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 6.0 śrotrapratyakṣatvācca na dikkālayoḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 3, 1.0 pārthive vāsasi vyavasthito'pi svagandhaḥ puṣpagandhābhibhavānnopalabhyate //
VaiSūVṛ zu VaiśSū, 2, 2, 4, 1.0 tejasyevoṣṇatā vyavasthitā nāpsu saṃkrāmati //
VaiSūVṛ zu VaiśSū, 2, 2, 5, 1.0 tejo'vayavānupraveśāt saṃyuktasamavāyād uṣṇopalabdhāvapi anupalabhyamānāpi salile śītatā vyavasthitaivābhibhavān nopalabhyate //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 1.0 eṣāṃ kālaliṅgānāṃ nirnimittānāmasambhavāt kriyānimittatve kṛtam iti syāt na yugapat iti //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na vā iti //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 29.1, 2.0 sato'pi nimittādagrahaṇamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
VaiSūVṛ zu VaiśSū, 2, 2, 33.1, 4.0 na ca tāni vyañjakāni kutaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 2, 2, 38.1, 2.0 śabdasya punar arthapratipattyarthaiva pravṛttiruccāraṇākhyā nātmārthā tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 39.1, 1.0 uccaritapradhvaṃsitve śabdasya dvir ayamāmnātaḥ iti vinaṣṭatvāt saṃkhyābhyāvṛttirna bhavet asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 40.1, 1.0 prathamāśabdāditi triḥ prathamām anvāha iti vākyam uccaritavināśitve śabdasya prathamāyā ṛco'bhyāvṛttigaṇanaṃ na syāt asti ca tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 41.1, 1.0 vināśitve śabdasya sa evāyaṃ gośabdaḥ iti sampratipattiḥ pratyabhijñā na syāt tasmānnityaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 2.0 kimātmakalpanayā kathamindriyāṇi grahītṝṇyeva na bhavanti naitat //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 2.0 kimātmakalpanayā kathamindriyāṇi grahītṝṇyeva na bhavanti naitat //
VaiSūVṛ zu VaiśSū, 3, 1, 7, 1.0 anyo hetulakṣaṇabāhya ityarthaḥ tathāhi indriyārthaprasiddhir indriyārthadharmatvād ātmanā asaṃbandhānna tamanumāpayet ato'napadeśaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 3, 1, 9, 1.0 prasiddho yaḥ saṃyogyādir nāsaṃbaddho yena saha jñātaḥ sa tasyārthāntarasyāpi liṅgaṃ sambaddhatvāt nāsaṃbaddham //
VaiSūVṛ zu VaiśSū, 3, 1, 9, 1.0 prasiddho yaḥ saṃyogyādir nāsaṃbaddho yena saha jñātaḥ sa tasyārthāntarasyāpi liṅgaṃ sambaddhatvāt nāsaṃbaddham //
VaiSūVṛ zu VaiśSū, 3, 1, 10, 1.0 aprasiddho viruddhaḥ yasya sādhyadharmeṇa saha naivāsti sambandhaḥ api tu viparyayeṇa asāvanapadeśo 'hetuḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 11.1, 1.0 asan yaḥ pakṣe nāsti tenārthādasan asiddha ityarthaḥ saṃdigdhaścānapadeśaḥ saṃdigdho 'naikāntika ityarthaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 1, 1.0 ātmendriyārthānāṃ sannikarṣe yadabhāvājjñānaṃ na bhavati yadbhāve ca bhavati tanmanaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni vā na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 7.0 na smṛtirindriyāṇāmanyena dṛṣṭe'rthe'nyasya //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 8.0 na śarīrāvayavasya avasthābhedena bhidyamānatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 2.0 atha kathamadṛṣṭasambandhaṃ prāṇādi ātmano liṅgam tadāha na prāṇādi dṛṣṭaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 9, 2.0 tasmāt prāṇādiliṅgatvānnāgamikam //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 2.0 tasmānna prāṇādisukhādīnyātmanirṇayahetuḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 3.0 na tvevam ata ātmanyarthāntare //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 5.0 śarīra iva ātmanyapi parairaprayogānna syāditi cet ata āha //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 3.0 tasmānna śarīre //
VaiSūVṛ zu VaiśSū, 4, 1, 5, 3.0 tasmānnānityatā vaktuṃ śakyā //
VaiSūVṛ zu VaiśSū, 4, 1, 7, 1.0 satyapi rūpe paramāṇoḥ samavāyikāraṇadravyābhāvān nopalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 11.1, 1.0 paramāṇurūpasyānekadravyeṇa dravyeṇa samavāyābhāvānnopalabdhiḥ tato'nekadravyeṇa dravyeṇa samavāyasya rūpopalabdheścāvyabhicāraḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 13, 1.0 yasmād rūparahiteṣu mahatsu dravyāntareṣu sthitāni na jñāyante //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 2.0 pratyakṣatvāttu manyāmahe na pañcabhir ārabdhamiti //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 4.0 tasmānna tryātmakam //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 1.0 ātmaśabdena svarūpam svarūpeṇa pañcānāmapi bhūtānāṃ parasparasaṃyogo na pratiṣidhyate śarīre 'nārambhakatvena //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 2.0 pārthivaśarīre jalādīni saṃyogīni na samavāyīni //
VaiSūVṛ zu VaiśSū, 4, 2, 4, 1.0 anekadeśāḥ paramāṇavaḥ tairevārabhyate jalādiśarīram na śukraśoṇitābhyām //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 1.0 dharmaviśeṣāpekṣāḥ paramāṇava eva śarīramārabhante na śukrādi //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 2.0 na tu ātmahastasaṃyogo'samavāyikāraṇaṃ musalakarmaṇi ātmasaṃyuktahastasaṃyogādeva tatsiddheḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 2.0 ekasmiṃstu karmaṇi prathameṇaivākāśasaṃyogena vinaṣṭatvāt karmaṇa uttarasaṃyogavibhāgā notpadyeran tasmādiṣāvanekaṃ karma //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 2.0 yogāṅgaṃ prāṇāyāmakarma kiṃ noktam //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 25.1, 1.0 niṣkriyāṇām abhighātādīnāṃ karma samavetaṃ na bhavati svāśraye karmajananāt //
VaiSūVṛ zu VaiśSū, 5, 2, 27.1, 1.0 pūrveṇa niṣkramaṇam ityādeḥ pratyayabhedasya diṅ nimittakāraṇaṃ vyākhyātā kāraṇatvenātideśo nāsamavāyitvena //
VaiSūVṛ zu VaiśSū, 6, 1, 2, 2.0 na hi yādṛśamasmadvijñānaṃ vartamānāvyavahitasambaddhārthaviṣayaṃ tādṛśameva bhagavato vijñānam //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 1.0 vinopadeśena brāhmaṇādikam artham asmākam ālocayatāṃ pratyakṣeṇa na brāhmaṇo'yam iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 2.0 evametayoḥ pūrvaṃ dānadharmaḥ paścāt pratigrahadharmaḥ na tu kāryakāraṇabhāvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 7, 1.0 na hyanyadīyā ātmaguṇā anyadīyātmaguṇānāṃ kāraṇaṃ bhavanti //
VaiSūVṛ zu VaiśSū, 6, 1, 9, 1.0 satyapyāśīrvādādivacane duṣṭaṃ brāhmaṇaṃ bhojayitvābhyudayo na prāpyate //
VaiSūVṛ zu VaiśSū, 6, 1, 12.1, 1.0 tat samabhivyāhāradūṣaṇaṃ hiṃsādirahite brāhmaṇe na vidyate //
VaiSūVṛ zu VaiśSū, 6, 1, 13.1, 1.0 na hiṃsādimātrarahite api tu deśakālavijñānācārair viśiṣṭe brāhmaṇe 'bhyudayārthinaḥ pravṛttiḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 6, 1.0 smṛtau yasya rūpādayo na niṣiddhāstacchuci mantrapūrvakaṃ prokṣitaṃ kevalābhir adbhir abhyukṣitaṃ ca //
VaiSūVṛ zu VaiśSū, 6, 2, 9, 1.0 ayatasya viśiṣṭaprayatnarahitasya śucim āhāraṃ yadṛcchayopayuñjānasya abhyudayo nāsti viśiṣṭasyābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 6, 2, 10, 1.0 na prayatnavyatirekī yamaḥ prayatnābhāve sarvasyāḥ kriyāyā abhāvād vidyate śucim āhāram upayuñjānasya prayatnaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 11, 1.0 asati yogādyanuṣṭhāne na prayatnamātrasya bhāvādabhyudayaḥ kriyopadeśavaiyarthyāt //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 2.0 saṃyogavati saṃyogārambhavad guṇavati pākajā iti cenna //
VaiSūVṛ zu VaiśSū, 7, 1, 14.1, 1.0 ekadravyavantaḥ pākajāste kathaṃ tatraivārabhyeran viruddhatvāt saṃyogasya tu saṃyogavatyārambho na duṣyati anekadravyatvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 1.0 eko'yam ityādipratyayo na rūpādinimittaḥ tatpratyayavilakṣaṇatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 4, 1.0 ekatvapṛthaktvayor avayavaguṇaikārthasamavāyābhāvān naikatvapṛthaktve sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 1.0 tathaivāvayavaguṇaikārthasamavāyābhāvāt karmaguṇā naikatvapṛthaktvavantaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 6, 1.0 karmaṇāṃ guṇānāṃ ca saṃkhyārahitatvāt sarvaikatvaṃ naivāsti //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
VaiSūVṛ zu VaiśSū, 7, 2, 8, 1.0 dvitvāt kāryakāraṇayor naikatvaṃ kāryasya kāraṇavyatiriktāśrayābhāvān nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 8, 1.0 dvitvāt kāryakāraṇayor naikatvaṃ kāryasya kāraṇavyatiriktāśrayābhāvān nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 2.0 tathāhi śabdākāśayoḥ kāryakāraṇayor naikatvaṃ nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 2.0 tathāhi śabdākāśayoḥ kāryakāraṇayor naikatvaṃ nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 12.1, 1.0 yutasiddhyabhāvānna tau sta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 13, 1.0 yutasiddhyabhāvānna saṃyogavibhāgavanta ityarthaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 1.0 kāryakāraṇayoḥ paraspareṇa saṃyogavibhāgau na vidyete yathā ghaṭakapālayoḥ yutasiddhyabhāvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 3.0 na ca ghaṭakapālayoḥ yutāśrayasamavāyaḥ ghaṭasya teṣveva samavetatvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 4.0 śabdasyārthena sambandha iti cen na //
VaiSūVṛ zu VaiśSū, 7, 2, 15.1, 1.0 ākāśasya guṇatvācchabdo nārthena sambadhyate //
VaiSūVṛ zu VaiśSū, 7, 2, 16, 1.0 guṇe ca rūpaṃ rasa ityādiṣu prayujyate kriyāyāṃ ca na ca guṇakarmaṇāṃ guṇaiḥ sambandhaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 18.1, 1.0 arthasaṃyoge sati śabdaḥ asati abhāve nāsti iti na prayujyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 18.1, 1.0 arthasaṃyoge sati śabdaḥ asati abhāve nāsti iti na prayujyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 18.1, 2.0 na hyasatā saṃyogāt //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 2.0 naitat sarvārthānāmākāśena sambandhāt kasminnarthe śabdaḥ prayukta iti sandehādapratipattiḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 3.0 ato na sambandhaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 24.1, 1.0 tasmāt saṅketanimittaḥ śabdādarthe pratyayo na sambandhāt //
VaiSūVṛ zu VaiśSū, 7, 2, 30.1, 1.0 yathaikadravyavattvānna dravyaṃ bhāvo guṇakarmasu ca bhāvānna karma na guṇa evaṃ samavāyo'pi //
VaiSūVṛ zu VaiśSū, 7, 2, 30.1, 1.0 yathaikadravyavattvānna dravyaṃ bhāvo guṇakarmasu ca bhāvānna karma na guṇa evaṃ samavāyo'pi //
VaiSūVṛ zu VaiśSū, 7, 2, 30.1, 1.0 yathaikadravyavattvānna dravyaṃ bhāvo guṇakarmasu ca bhāvānna karma na guṇa evaṃ samavāyo'pi //
VaiSūVṛ zu VaiśSū, 8, 1, 1, 1.0 ṣaṇṇāṃ padārthānāṃ madhyād dravyeṣveva jñānaṃ vyākhyātaṃ yathotpadyate sannikarṣāt na tu guṇādiṣu //
VaiSūVṛ zu VaiśSū, 8, 1, 3, 1.0 yata indriyasannikarṣeṇa jñānaniṣpattiruktā guṇādīnāṃ cendriyeṇa sannikarṣo nāstītyatastvidānīṃ jñānamucyate teṣām asaṃnikarṣe vijñānaṃ yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 5, 1.0 sāmānye sattādau viśeṣeṣu cāntyeṣu taddarśināṃ dravyasannikarṣādeva jñānamutpadyate na sāmānyaviśeṣebhyaḥ teṣu tadabhāvāt /
VaiSūVṛ zu VaiśSū, 8, 1, 8, 1.0 guṇe guṇakarmaṇorabhāvāt karmaṇi ca guṇakarmanimittaṃ guṇakarmasu jñānaṃ na bhavatīti //
VaiSūVṛ zu VaiśSū, 8, 1, 10, 1.0 aṇutvān manaso yaugapadyābhāvāt satyapi krame ghaṭapaṭajñānayorna kāryakāraṇabhāvaḥ viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 1.0 gauḥ śuklā gacchatīti ca dravyaguṇakarmasu jñānānāṃ krameṇāpi jāyamānānāṃ na //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 3.0 indriyāṇyucyante tāni ca na pañcātmakāni yataḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 15.1, 1.0 yato dravyeṣvārabdhavyeṣu pañcabhūtānyārambhakāṇi na vidyante api tu yānyārabhante catvāri tāni svāṃ svāṃ jātimārabhante //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 2.0 ākāśaṃ tu svata eva śrotraṃ karṇaśaṣkulyavacchinnaṃ na prakṛtiranārambhakatvāt //
VaiSūVṛ zu VaiśSū, 9, 1.1, 1.0 na tāvat kāryaṃ prāgutpatteḥ pratyakṣeṇa gṛhyate //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
VaiSūVṛ zu VaiśSū, 9, 2, 1.0 sadbhūtaṃ ca kāryaṃ pradhvastamuttarakālamasadeva na satastirodhānaṃ kriyāguṇavyapadeśābhāvād eva //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 5, 2.0 asatāmaviśeṣāt prāgasati kathaṃ kārakapravṛttirnānyatreti cet na viśeṣagrahaṇāt //
VaiSūVṛ zu VaiśSū, 9, 5, 2.0 asatāmaviśeṣāt prāgasati kathaṃ kārakapravṛttirnānyatreti cet na viśeṣagrahaṇāt //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 11.1, 1.0 nāsti dvitīyaś candramāḥ iti saṅkhyāpratiṣedhena sāmānyāccandratvākhyāccandramā nivartyate iti kṛtvā candratvaṃ sāmānyaṃ nāstītyuktaṃ bhavati //
VaiSūVṛ zu VaiśSū, 9, 12.1, 1.0 sattvāsattvayor yugapadviruddhatvānna sadasat kāryaṃ kāraṇe //
VaiSūVṛ zu VaiśSū, 9, 28.1, 3.0 tacca pratyakṣānumānābhyāṃ na bhidyate ārṣaṃ bhidyata iti varṇayanti //
VaiSūVṛ zu VaiśSū, 10, 2, 4.0 ato'nayorbhedaḥ naikatvam ekārthasamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 2, 5.0 saṃśayanirṇayau parasparābhāvamātram na vastusantāviti cen na //
VaiSūVṛ zu VaiśSū, 10, 2, 5.0 saṃśayanirṇayau parasparābhāvamātram na vastusantāviti cen na //
VaiSūVṛ zu VaiśSū, 10, 3, 4.1 yadi caitau na vastusantau bhavetāṃ naitau vilakṣaṇakāraṇābhyāmutpadyeyātām //
VaiSūVṛ zu VaiśSū, 10, 3, 4.1 yadi caitau na vastusantau bhavetāṃ naitau vilakṣaṇakāraṇābhyāmutpadyeyātām //
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //
Varāhapurāṇa
VarPur, 27, 5.2 andhakānnaiva śakto'haṃ trātuṃ vai surasattamāḥ /
VarPur, 27, 6.2 avadhyastvaṃ hi bhavitā na śarīraṃ spṛśenmahīm //
Viṃśatikākārikā
ViṃKār, 1, 2.1 na deśakālaniyamaḥ saṃtānāniyamo na ca /
ViṃKār, 1, 2.1 na deśakālaniyamaḥ saṃtānāniyamo na ca /
ViṃKār, 1, 2.2 na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ //
ViṃKār, 1, 2.2 na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ //
ViṃKār, 1, 5.2 na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te //
ViṃKār, 1, 5.2 na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te //
ViṃKār, 1, 6.2 iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate //
ViṃKār, 1, 7.2 tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇam //
ViṃKār, 1, 9.1 nāstīha sattva ātmā vā dharmāstvete sahetukāḥ /
ViṃKār, 1, 11.1 na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ /
ViṃKār, 1, 11.1 na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ /
ViṃKār, 1, 11.2 na ca te saṃhatā yasmātparamāṇurna sidhyati //
ViṃKār, 1, 11.2 na ca te saṃhatā yasmātparamāṇurna sidhyati //
ViṃKār, 1, 13.2 na cānavayavatvena tatsaṃyogānna sidhyati //
ViṃKār, 1, 13.2 na cānavayavatvena tatsaṃyogānna sidhyati //
ViṃKār, 1, 14.1 digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate /
ViṃKār, 1, 14.2 chāyāvṛtī kathaṃ vā anyo na piṇḍaś cen na tasya te //
ViṃKār, 1, 14.2 chāyāvṛtī kathaṃ vā anyo na piṇḍaś cen na tasya te //
ViṃKār, 1, 15.1 ekatve na krameṇetir yugapan na grahāgrahau /
ViṃKār, 1, 15.1 ekatve na krameṇetir yugapan na grahāgrahau /
ViṃKār, 1, 16.2 na so'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ matam //
ViṃKār, 1, 17.2 svapnadṛgviṣayābhāvaṃ nāprabuddho 'vagacchati //
ViṃKār, 1, 22.2 kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 2.0 yadi vinā rūpādyarthena rūpādivijñaptirutpadyate na rūpādyarthāt //
ViṃVṛtti zu ViṃKār, 1, 2.2, 3.0 kasmāt kvaciddeśa utpadyate na sarvatra //
ViṃVṛtti zu ViṃKār, 1, 2.2, 4.0 tatraiva ca deśe kadācidutpadyate na sarvadā //
ViṃVṛtti zu ViṃKār, 1, 2.2, 5.0 taddeśakālapratiṣṭhitānāṃ sarveṣāṃ saṃtāna utpadyate na kevalamekasya //
ViṃVṛtti zu ViṃKār, 1, 2.2, 6.0 yathā taimirikāṇāṃ saṃtāne keśādyābhāso nānyeṣām //
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 10.0 na khalu na yujyate yasmāt //
ViṃVṛtti zu ViṃKār, 1, 2.2, 10.0 na khalu na yujyate yasmāt //
ViṃVṛtti zu ViṃKār, 1, 3.1, 3.0 svapne vināpyarthena kvacideva deśe kiṃcid bhramarārāmastrīpuruṣādikaṃ dṛśyate na sarvataḥ //
ViṃVṛtti zu ViṃKār, 1, 3.1, 4.0 tatraiva ca deśe kadācid dṛśyate na sarvakālamiti siddho vināpyarthena deśakālaniyamaḥ //
ViṃVṛtti zu ViṃKār, 1, 3.2, 3.0 tulyakarmavipākāvasthā hi pretāḥ sarve'pi pūyapūrṇāṃ nadīṃ paśyanti naika eva //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 3.0 kiṃ punaḥ kāraṇaṃ narakapālāste ca śvāno vāyasāśca sattvā neṣyante //
ViṃVṛtti zu ViṃKār, 1, 4.2, 5.0 na hi te nārakā yujyante //
ViṃVṛtti zu ViṃKār, 1, 4.2, 7.0 parasparaṃ yātayatāmime nārakā ime narakapālā iti vyavasthā na syāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 8.0 tulyākṛtipramāṇabalānāṃ ca parasparaṃ yātayatāṃ na tathā bhayaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 5.2, 2.0 na caivaṃ narakapālādayo nārakaṃ duḥkhaṃ pratyanubhavanti //
ViṃVṛtti zu ViṃKār, 1, 5.2, 3.0 tasmānna tiraścāṃ saṃbhavo yukto nāpi pretānām //
ViṃVṛtti zu ViṃKār, 1, 5.2, 3.0 tasmānna tiraścāṃ saṃbhavo yukto nāpi pretānām //
ViṃVṛtti zu ViṃKār, 1, 5.2, 6.0 na te na sambhavantyeva //
ViṃVṛtti zu ViṃKār, 1, 5.2, 6.0 na te na sambhavantyeva //
ViṃVṛtti zu ViṃKār, 1, 6.2, 1.0 vijñānasyaiva tatkarmabhistathā pariṇāmaḥ kasmānneṣyate kiṃ punarbhūtāni kalpyante //
ViṃVṛtti zu ViṃKār, 1, 7.2, 1.0 yena hi karmaṇā nārakāṇāṃ tatra tādṛśo bhūtānāṃ saṃbhavaḥ kalpyate pariṇāmaśca tasya karmaṇo vāsanā teṣāṃ vijñānasaṃtānasaṃniviṣṭā nānyatra //
ViṃVṛtti zu ViṃKār, 1, 7.2, 2.0 yatraiva ca vāsanā tatraiva tasyāḥ phalaṃ tādṛśo vijñānapariṇāmaḥ kiṃ neṣyate //
ViṃVṛtti zu ViṃKār, 1, 7.2, 3.0 yatra vāsanā nāsti tatra tasyāḥ phalaṃ kalpyata iti kimatra kāraṇam //
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 10.1, 3.0 na tu kaścideko draṣṭāsti na yāvanmantetyeva viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti //
ViṃVṛtti zu ViṃKār, 1, 10.1, 3.0 na tu kaścideko draṣṭāsti na yāvanmantetyeva viditvā ye pudgalanairātmyadeśanāvineyās te pudgalanairātmyaṃ praviśanti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 vijñaptimātramidaṃ rūpādidharmapratibhāsam utpadyate na tu rūpādilakṣaṇo dharmaḥ ko'pyastīti viditvā //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 yadi tarhi sarvathā dharmo nāsti tadapi vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 yadi tarhi sarvathā dharmo nāsti tadapi vijñaptimātraṃ nāstīti kathaṃ tarhi vyavasthāpyate //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 yo bālairdharmāṇāṃ svabhāvo grāhyagrāhakādiḥ parikalpitastena kalpitenātmanā teṣāṃ nairātmyaṃ na tv anabhilāpyenātmanā yo buddhānāṃ viṣaya iti //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 itarathā hi vijñapterapi vijñaptyantaramarthaḥ syāditi vijñaptimātratvaṃ na sidhyetārthavatītvād vijñaptīnām //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 kathaṃ punaridaṃ pratyetavyamanenābhiprāyeṇa bhagavatā rūpādyāyatanāstitvam uktaṃ na punaḥ santyeva tāni yāni rūpādivijñaptīnāṃ pratyekaṃ viṣayībhavantīti //
ViṃVṛtti zu ViṃKār, 1, 11.2, 6.0 na tāvadekaṃ viṣayo bhavatyavayavebhyo'nyasyāvayavirūpasya kvacidapyagrahaṇāt //
ViṃVṛtti zu ViṃKār, 1, 11.2, 7.0 nāpyanekaṃ paramāṇūnāṃ pratyekamagrahaṇāt //
ViṃVṛtti zu ViṃKār, 1, 11.2, 8.0 nāpi te saṃhatā viṣayībhavanti //
ViṃVṛtti zu ViṃKār, 1, 11.2, 9.0 yasmātparamāṇurekaṃ dravyaṃ na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 11.2, 10.0 kathaṃ na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 12.2, 2.0 tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 3.0 naiva hi paramāṇavaḥ saṃyujyante niravayavatvāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 6.0 yaḥ paramāṇūnāṃ saṃghāto na sa tebhyo'rthāntaramiti //
ViṃVṛtti zu ViṃKār, 1, 13.2, 1.0 atha saṃghātā apyanyonyaṃ na saṃyujyante //
ViṃVṛtti zu ViṃKār, 1, 13.2, 2.0 na tarhi paramāṇūnāṃ niravayavatvātsaṃyogo na sidhyatīti vaktavyam //
ViṃVṛtti zu ViṃKār, 1, 13.2, 2.0 na tarhi paramāṇūnāṃ niravayavatvātsaṃyogo na sidhyatīti vaktavyam //
ViṃVṛtti zu ViṃKār, 1, 13.2, 4.0 tasmāt paramāṇurekaṃ dravyaṃ na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 13.2, 5.0 yadi ca paramāṇoḥ saṃyoga iṣyate yadi vā neṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadyekaikasya paramāṇordigbhāgabhedo na syādādityodaye kathamanyatra chāyā bhavatyanyatrātapaḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 2.0 na hi tasyānyaḥ pradeśo'sti yatrātapo na syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 2.0 na hi tasyānyaḥ pradeśo'sti yatrātapo na syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 3.0 āvaraṇaṃ ca kathaṃ bhavati paramāṇoḥ paramāṇvantareṇa yadi digbhāgabhedo neṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 4.0 na hi kaścidapi paramāṇoḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 7.0 kimevaṃ neṣyate piṇḍasya te chāyāvṛtī na paramāṇoriti //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadi nānyaḥ paramāṇubhyaḥ piṇḍa iṣyate na te tasyeti siddhaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadi nānyaḥ paramāṇubhyaḥ piṇḍa iṣyate na te tasyeti siddhaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 14.2, 5.0 lakṣaṇaṃ tu rūpādi yadi na pratiṣidhyate //
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //
ViṃVṛtti zu ViṃKār, 1, 15.2, 1.0 yadi yāvad avicchinnaṃ nānekaṃ cakṣuṣo viṣayastadekaṃ dravyaṃ kalpyate pṛthivyāṃ krameṇetirna syādgamanamityarthaḥ //
ViṃVṛtti zu ViṃKār, 1, 15.2, 3.0 arvāgbhāgasya ca grahaṇaṃ parabhāgasya cāgrahaṇaṃ yugapan na syāt //
ViṃVṛtti zu ViṃKār, 1, 15.2, 4.0 na hi tasyaiva tadidānīṃ grahaṇaṃ cāgrahaṇaṃ ca yuktam //
ViṃVṛtti zu ViṃKār, 1, 15.2, 5.0 vicchinnasya cānekasya hastyaśvādikasyānekatra vṛttirna syādyatraiva hyekaṃ tatraivāparamiti kathaṃ tayorviccheda iṣyate //
ViṃVṛtti zu ViṃKār, 1, 15.2, 6.0 kathaṃ vā tadekaṃ yatprāptaṃ ca tābhyāṃ na ca prāptamantarāle tacchūnyagrahaṇāt //
ViṃVṛtti zu ViṃKār, 1, 15.2, 7.0 sūkṣmāṇāṃ caudakajantūnāṃ sthūlaiḥ samānarūpāṇāmanīkṣaṇaṃ na syāt //
ViṃVṛtti zu ViṃKār, 1, 15.2, 8.0 yadi lakṣaṇabhedādeva dravyāntaratvaṃ kalpyate nānyathā //
ViṃVṛtti zu ViṃKār, 1, 15.2, 10.0 sa caiko na sidhyati //
ViṃVṛtti zu ViṃKār, 1, 16.2, 1.0 yadā ca sā pratyakṣabuddhirbhavatīdaṃ me pratyakṣamiti tadā na so'rtho dṛśyate manovijñānenaiva paricchedāccakṣurvijñānasya ca tadā niruddhatvāditi //
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 tato hi vijñapteḥ smṛtisamprayuktā tatpratibhāsaiva rūpādivikalpikā manovijñaptir utpadyata iti na smṛtyutpādādarthānubhavaḥ sidhyati //
ViṃVṛtti zu ViṃKār, 1, 17.1, 3.0 na caivaṃ bhavati //
ViṃVṛtti zu ViṃKār, 1, 17.1, 4.0 tasmānna svapna ivārthopalabdhiḥ sarvā nirarthikā //
ViṃVṛtti zu ViṃKār, 1, 17.2, 1.0 evaṃ vitathavikalpābhyāsavāsanānidrayā prasupto lokaḥ svapna ivābhūtamarthaṃ paśyanna prabuddhastadabhāvaṃ yathāvannāvagacchati //
ViṃVṛtti zu ViṃKār, 1, 17.2, 1.0 evaṃ vitathavikalpābhyāsavāsanānidrayā prasupto lokaḥ svapna ivābhūtamarthaṃ paśyanna prabuddhastadabhāvaṃ yathāvannāvagacchati //
ViṃVṛtti zu ViṃKār, 1, 17.2, 3.0 yadi svasaṃtānapariṇāmaviśeṣād eva sattvānām arthapratibhāsā vijñaptaya utpadyante nārthaviśeṣāt //
ViṃVṛtti zu ViṃKār, 1, 18.1, 3.0 ataḥ saṃtānāntaravijñaptiviśeṣāt saṃtānāntare vijñaptiviśeṣa utpadyate nārthaviśeṣāt //
ViṃVṛtti zu ViṃKār, 1, 18.1, 4.0 yadi yathā svapne nirarthikā vijñaptirevaṃ jāgrato 'pi svāt kasmāt kuśalākuśalasamudācāre suptāsuptayostulyaṃ phalamiṣṭāniṣṭam āyatyāṃ na bhavati //
ViṃVṛtti zu ViṃKār, 1, 18.2, 1.0 idamatra kāraṇaṃ na tvarthasadbhāvaḥ //
ViṃVṛtti zu ViṃKār, 1, 18.2, 2.0 yadi vijñaptimātramevedaṃ na kasyacitkāyo 'sti na vāk //
ViṃVṛtti zu ViṃKār, 1, 18.2, 2.0 yadi vijñaptimātramevedaṃ na kasyacitkāyo 'sti na vāk //
ViṃVṛtti zu ViṃKār, 1, 20.1, 1.0 yadi paravijñaptiviśeṣādhipatyāt sattvānāṃ maraṇaṃ neṣyate //
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
ViṃVṛtti zu ViṃKār, 1, 20.2, 4.0 yadi vijñaptimātramevedaṃ paracittavidaḥ kiṃ paracittaṃ jānantyatha na //
ViṃVṛtti zu ViṃKār, 1, 20.2, 6.0 yadi na jānanti kathaṃ paracittavido bhavanti //
ViṃVṛtti zu ViṃKār, 1, 21.2, 2.0 tathā tadajñānāttadubhayaṃ na yathārthaṃ vitathapratibhāsatayā grāhyagrāhakavikalpasyāprahīṇatvāt //
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 sarvaprakārā tu sā mādṛśaiścintayituṃ na śakyate //
Viṣṇupurāṇa
ViPur, 1, 1, 3.1 tvatprasādān muniśreṣṭha mām anye nākṛtaśramam /
ViPur, 1, 1, 16.2 rākṣasā nāparādhyante pitus te vihitaṃ tathā //
ViPur, 1, 1, 25.1 saṃtater na mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ /
ViPur, 1, 2, 20.1 akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam /
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 2, 26.1 anādir bhagavān kālo nānto 'sya dvija vidyate /
ViPur, 1, 2, 30.2 manaso nopakartṛtvāt tathāsau parameśvaraḥ //
ViPur, 1, 2, 45.1 na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ /
ViPur, 1, 2, 45.1 na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ /
ViPur, 1, 2, 45.1 na śāntā nāpi ghorās te na mūḍhāś cāviśeṣiṇaḥ /
ViPur, 1, 2, 51.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
ViPur, 1, 4, 17.1 bhavato yat paraṃ rūpaṃ tan na jānāti kaścana /
ViPur, 1, 4, 24.1 yaccoktaṃ yacca naivoktaṃ mayātra parameśvara /
ViPur, 1, 4, 31.2 prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam //
ViPur, 1, 4, 38.1 paramārthas tvam evaiko nānyo 'sti jagataḥ pate /
ViPur, 1, 4, 46.2 vitatatvāt tu dehasya na mahī yāti saṃplavam //
ViPur, 1, 4, 52.1 nimittamātraṃ muktvaikaṃ nānyat kiṃcid apekṣyate /
ViPur, 1, 5, 13.1 te sukhaprītibahulā bahir antaś ca nāvṛtāḥ /
ViPur, 1, 6, 16.1 tataḥ sā sahajā siddhis teṣāṃ nātīva jāyate /
ViPur, 1, 6, 29.2 cetaḥsu vavṛdhe cakrus te na yajñeṣu mānasam //
ViPur, 1, 6, 40.2 adyāpi na nivartante dvādaśākṣaracintakāḥ //
ViPur, 1, 7, 4.1 yadāsya tāḥ prajāḥ sarvā na vyavardhanta dhīmataḥ /
ViPur, 1, 7, 7.2 na te lokeṣv asajjanta nirapekṣāḥ prajāsu te //
ViPur, 1, 7, 31.2 naiṣāṃ bhāryāsti putro vā te sarve hy ūrdhvaretasaḥ //
ViPur, 1, 7, 44.2 yo 'tiyāti sa yāty eva paraṃ nāvartate punaḥ //
ViPur, 1, 8, 34.2 strīnāmni lakṣmīr maitreya nānayor vidyate param //
ViPur, 1, 9, 12.3 śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi //
ViPur, 1, 9, 13.1 prasāda iti noktaṃ te praṇipātapuraḥsaram /
ViPur, 1, 9, 13.2 harṣotphullakapolena na cāpi śirasā dhṛtā //
ViPur, 1, 9, 14.1 mayā dattām imāṃ mālāṃ yasmān na bahu manyase /
ViPur, 1, 9, 20.2 nāhaṃ kṛpāluhṛdayo na ca māṃ bhajate kṣamā /
ViPur, 1, 9, 20.2 nāhaṃ kṛpāluhṛdayo na ca māṃ bhajate kṣamā /
ViPur, 1, 9, 23.2 nirīkṣya kas tribhuvane mama yo na gato bhayam //
ViPur, 1, 9, 24.1 nāhaṃ kṣamiṣye bahunā kim uktena śatakrato /
ViPur, 1, 9, 27.1 na yajñāḥ sampravartante na tapasyanti tāpasāḥ /
ViPur, 1, 9, 27.1 na yajñāḥ sampravartante na tapasyanti tāpasāḥ /
ViPur, 1, 9, 27.2 na ca dānādidharmeṣu manaś cakre tadā janaḥ //
ViPur, 1, 9, 43.1 sattvādayo na santīśe yatra ca prākṛtā guṇāḥ /
ViPur, 1, 9, 44.2 yasya śaktir na śuddhasya prasīdatu sa no hariḥ //
ViPur, 1, 9, 51.1 na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram /
ViPur, 1, 9, 51.1 na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram /
ViPur, 1, 9, 51.1 na sthūlaṃ na ca sūkṣmaṃ yan na viśeṣaṇagocaram /
ViPur, 1, 9, 53.1 yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ /
ViPur, 1, 9, 53.1 yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ /
ViPur, 1, 9, 53.1 yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ /
ViPur, 1, 9, 53.1 yan na devā na munayo na cāhaṃ na ca śaṃkaraḥ /
ViPur, 1, 9, 58.1 yan nāyaṃ bhagavān brahmā jānāti paramaṃ padam /
ViPur, 1, 9, 72.2 yāvan nāyāti śaraṇaṃ tvām aśeṣāghanāśanam //
ViPur, 1, 9, 79.2 na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ //
ViPur, 1, 9, 88.2 tathāpareṇa maitreya yan na dṛṣṭaṃ surāsuraiḥ //
ViPur, 1, 9, 122.2 devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham //
ViPur, 1, 9, 130.1 na te varṇayituṃ śaktā guṇāñjihvāpi vedhasaḥ /
ViPur, 1, 9, 133.3 trailokyaṃ na tvayā tyājyam eṣa me 'stu varaḥ paraḥ //
ViPur, 1, 9, 134.2 sa tvayā na parityājyo dvitīyo 'stu varo mama //
ViPur, 1, 9, 135.2 trailokyaṃ tridaśaśreṣṭha na saṃtyakṣyāmi vāsava /
ViPur, 1, 9, 136.2 māṃ stoṣyati na tasyāhaṃ bhaviṣyāmi parāṅmukhī //
ViPur, 1, 9, 143.2 śriyo na vicyutis tasya gṛhe yāvat kulatrayam //
ViPur, 1, 9, 144.2 alakṣmīḥ kalahādhārā na teṣv āste kadācana //
ViPur, 1, 9, 146.2 anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ //
ViPur, 1, 10, 21.2 śraddhāvān saṃsmarann etām anapatyo na jāyate //
ViPur, 1, 11, 3.2 sa nātiprītimāṃs tasyāṃ tasyāś cābhūd dhruvaḥ sutaḥ //
ViPur, 1, 11, 5.1 pratyakṣaṃ bhūpatis tasyāḥ surucyā nābhyanandata /
ViPur, 1, 11, 8.1 satyaṃ sutas tvam apy asya kintu na tvaṃ mayā dhṛtaḥ //
ViPur, 1, 11, 10.2 sunītyām ātmano janma kiṃ tvayā nāvagamyate //
ViPur, 1, 11, 13.2 vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati /
ViPur, 1, 11, 16.3 na hi puṇyavatāṃ vatsa sapatnair evam ucyate //
ViPur, 1, 11, 17.1 nodvegas tāta kartavyaḥ kṛtaṃ yad bhavatā purā /
ViPur, 1, 11, 21.1 tathāpi duḥkhaṃ na bhavān kartum arhati putraka /
ViPur, 1, 11, 24.3 naitad durvacasā bhinne hṛdaye mama tiṣṭhati //
ViPur, 1, 11, 26.1 surucir dayitā rājñas tasyā jāto 'smi nodarāt /
ViPur, 1, 11, 28.1 nānyadattam abhīpsyāmi sthānam amba svakarmaṇā /
ViPur, 1, 11, 28.2 icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama //
ViPur, 1, 11, 33.3 nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate //
ViPur, 1, 11, 34.1 na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā /
ViPur, 1, 11, 34.2 na caiveṣṭaviyogādi tava paśyāma bālaka //
ViPur, 1, 11, 35.1 śarīre na ca te vyādhir asmābhir upalakṣyate /
ViPur, 1, 11, 37.2 sapatnyā mātur uktasya hṛdayān nāpasarpati //
ViPur, 1, 11, 40.2 nāham artham abhīpsāmi na rājyaṃ dvijasattamāḥ /
ViPur, 1, 11, 40.2 nāham artham abhīpsāmi na rājyaṃ dvijasattamāḥ /
ViPur, 1, 11, 40.3 tat sthānam ekam icchāmi bhuktaṃ nānyena yat purā //
ViPur, 1, 11, 42.3 na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam //
ViPur, 1, 12, 8.2 na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī //
ViPur, 1, 12, 16.1 dīnām ekāṃ parityaktum anāthāṃ na tvam arhasi /
ViPur, 1, 12, 21.1 parityajati vatsādya yady etan na bhavāṃs tapaḥ /
ViPur, 1, 12, 22.3 samāhitamanā viṣṇau paśyann api na dṛṣṭavān //
ViPur, 1, 12, 29.2 govindāsaktacittasya yayur nendriyagocaram //
ViPur, 1, 12, 30.2 dṛṣṭavān pṛthivīnāthaputro nānyat kathaṃcana //
ViPur, 1, 12, 36.1 na vidmaḥ kiṃ sa śakratvaṃ kiṃ sūryatvam abhīpsati /
ViPur, 1, 12, 38.2 nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām /
ViPur, 1, 12, 38.2 nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām /
ViPur, 1, 12, 38.2 nendratvaṃ na ca sūryatvaṃ naivāmbupadhaneśatām /
ViPur, 1, 12, 68.1 yathā hi kadalī nānyā tvakpatrān nātha dṛśyate /
ViPur, 1, 12, 68.1 yathā hi kadalī nānyā tvakpatrān nātha dṛśyate /
ViPur, 1, 12, 68.2 evaṃ viśvasya nānyas tvaṃ tvatsthāyīśvara dṛśyate //
ViPur, 1, 12, 76.3 maddarśanaṃ hi viphalaṃ rājaputra na jāyate //
ViPur, 1, 12, 81.1 naitad rājāsanaṃ yogyam ajātasya mamodarāt /
ViPur, 1, 12, 90.3 bhaviṣyati na saṃdeho matprasādād bhavān dhruva //
ViPur, 1, 12, 102.1 sthānabhraṃśaṃ na cāpnoti divi vā yadi vā bhuvi /
ViPur, 1, 13, 14.1 na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ kathaṃcana /
ViPur, 1, 13, 14.1 na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ kathaṃcana /
ViPur, 1, 13, 14.1 na yaṣṭavyaṃ na hotavyaṃ na dātavyaṃ kathaṃcana /
ViPur, 1, 13, 23.2 na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ //
ViPur, 1, 13, 23.2 na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ //
ViPur, 1, 13, 23.2 na dātavyaṃ na hotavyaṃ na yaṣṭavyaṃ ca bho dvijāḥ //
ViPur, 1, 13, 26.3 pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ //
ViPur, 1, 13, 28.2 vinindaty adhamācāro na sa yogyo bhuvaḥ patiḥ //
ViPur, 1, 13, 49.2 parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat //
ViPur, 1, 13, 55.1 guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ /
ViPur, 1, 13, 55.1 guṇā na cāsya jñāyante na cāsya prathitaṃ yaśaḥ /
ViPur, 1, 13, 73.2 strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi /
ViPur, 1, 13, 83.1 na hi pūrvavisarge vai viṣame pṛthivītale /
ViPur, 1, 13, 84.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ /
ViPur, 1, 13, 84.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ /
ViPur, 1, 13, 84.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ /
ViPur, 1, 13, 84.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ /
ViPur, 1, 13, 94.2 na tasya duṣkṛtaṃ kiṃcit phaladāyi prajāyate //
ViPur, 1, 14, 14.3 sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ //
ViPur, 1, 14, 42.2 pūrvāpare na vai yasmiṃs tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 14, 43.2 natāḥ sma tat padaṃ viṣṇor jihvādṛggocaraṃ na yat //
ViPur, 1, 15, 2.1 nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
ViPur, 1, 15, 2.2 daśavarṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ //
ViPur, 1, 15, 22.2 proktā praṇayabhaṅgārtivedinī na jahau munim //
ViPur, 1, 15, 27.2 gatam etan na kurute vismayaṃ kasya kathyatām //
ViPur, 1, 15, 30.2 pratyūṣasyāgatā brahman satyam etan na tan mṛṣā /
ViPur, 1, 15, 41.1 na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā /
ViPur, 1, 15, 81.3 ṛṣayo 'tra na muhyanti ye cānye divyacakṣuṣaḥ //
ViPur, 1, 15, 82.2 punaś caiva nirudhyante vidvāṃs tatra na muhyati //
ViPur, 1, 15, 83.1 kāniṣṭhyaṃ jyaiṣṭhyam apy eṣāṃ pūrvaṃ nābhūd dvijottama /
ViPur, 1, 15, 87.1 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
ViPur, 1, 15, 92.1 bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ /
ViPur, 1, 15, 93.2 tadā kasmād bhuvo nāntaṃ sarve drakṣyatha bāliśāḥ //
ViPur, 1, 15, 94.3 adyāpi na nivartante samudrebhya ivāpagāḥ //
ViPur, 1, 15, 97.2 bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ //
ViPur, 1, 15, 99.2 adyāpi na nivartante samudrebhya ivāpagāḥ //
ViPur, 1, 15, 100.2 prayāto naśyati tathā tan na kāryaṃ vijānatā //
ViPur, 1, 15, 144.2 na dadāha ca yaṃ pūrvaṃ vāsudeve hṛdi sthite //
ViPur, 1, 15, 146.1 na bhinnaṃ vividhaiḥ śastrair yasya daityendrapātitaiḥ /
ViPur, 1, 15, 147.2 nāntāya sarpapatayo babhūvur urutejasaḥ //
ViPur, 1, 15, 148.2 tatyāja nātmanaḥ prāṇān viṣṇusmaraṇadaṃśitaḥ //
ViPur, 1, 15, 152.2 babhūva nāntāya purā govindāsaktacetasaḥ //
ViPur, 1, 16, 2.2 dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam //
ViPur, 1, 16, 2.2 dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam //
ViPur, 1, 16, 4.1 śailair ākrāntadeho 'pi na mamāra ca yaḥ purā /
ViPur, 1, 16, 12.1 na hi kautūhalaṃ tatra yad daityair na hato hi saḥ /
ViPur, 1, 16, 12.1 na hi kautūhalaṃ tatra yad daityair na hato hi saḥ /
ViPur, 1, 16, 15.1 praharanti mahātmāno vipakṣe cāpi nedṛśe /
ViPur, 1, 17, 18.2 daityeśvara na kopasya vaśam āgantum arhasi /
ViPur, 1, 17, 18.3 mamopadeśajanitaṃ nāyaṃ vadati te sutaḥ //
ViPur, 1, 17, 19.3 mayopadiṣṭaṃ nety eṣa prabravīti gurus tava //
ViPur, 1, 17, 22.2 na śabdagocaraṃ yasya yogidhyeyaṃ paraṃ padam /
ViPur, 1, 17, 24.2 na kevalaṃ tāta mama prajānāṃ sa brahmabhūto bhavataś ca viṣṇuḥ /
ViPur, 1, 17, 26.2 na kevalaṃ maddhṛdayaṃ sa viṣṇur ākramya lokān akhilān avasthitaḥ /
ViPur, 1, 17, 31.2 durātmā vadhyatām eṣa nānenārtho 'sti jīvatā /
ViPur, 1, 17, 34.3 nāvāpa vedanām alpām abhūccaiva punar navaḥ //
ViPur, 1, 17, 39.2 na vivedātmano gātraṃ tatsmṛtyāhlādasaṃsthitaḥ //
ViPur, 1, 17, 40.4 nāsya tvacaḥ svalpam apīha bhinnaṃ praśādhi daityeśvara karma cānyat //
ViPur, 1, 17, 44.2 dantā gajānāṃ kuliśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
ViPur, 1, 17, 47.2 tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham /
ViPur, 1, 17, 51.2 tato 'tra kopam atyarthaṃ yoktum arhasi nārbhake //
ViPur, 1, 17, 52.1 na tyakṣyati hareḥ pakṣam asmākaṃ vacanād yadi /
ViPur, 1, 17, 55.3 na cānyathaitan mantavyaṃ nātra lobhādikāraṇam //
ViPur, 1, 17, 55.3 na cānyathaitan mantavyaṃ nātra lobhādikāraṇam //
ViPur, 1, 17, 58.1 mṛtasya ca punar janma bhavaty etacca nānyathā /
ViPur, 1, 17, 58.2 āgamo 'yaṃ tathā tacca nopādānaṃ vinodbhavaḥ //
ViPur, 1, 17, 71.2 jarāyauvanajanmādyā dharmā dehasya nātmanaḥ //
ViPur, 1, 17, 73.1 vṛddho 'haṃ mama kāryāṇi samastāni na gocare /
ViPur, 1, 17, 73.2 kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam //
ViPur, 1, 17, 74.2 śreyaso 'bhimukhaṃ yāti na kadācit pipāsitaḥ //
ViPur, 1, 17, 77.1 tad etad vo mayākhyātaṃ yadi jānīta nānṛtam /
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
ViPur, 1, 17, 86.2 parjanyavaruṇābhyāṃ vā na siddhair na ca rākṣasaiḥ //
ViPur, 1, 17, 86.2 parjanyavaruṇābhyāṃ vā na siddhair na ca rākṣasaiḥ //
ViPur, 1, 17, 87.1 na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ /
ViPur, 1, 17, 87.1 na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ /
ViPur, 1, 17, 87.1 na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ /
ViPur, 1, 17, 87.1 na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ /
ViPur, 1, 17, 87.2 na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ //
ViPur, 1, 17, 87.2 na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ //
ViPur, 1, 17, 87.2 na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ //
ViPur, 1, 17, 89.1 na cānyair nīyate kaiścinnityā yātyantanirmalā /
ViPur, 1, 18, 14.3 marīceḥ sakale 'pyasmin trailokye nānyathā vadet //
ViPur, 1, 18, 15.2 etad apy avagacchāmi satyam atrāpi nānṛtam //
ViPur, 1, 18, 16.2 yad uktaṃ bhrāntis tatrāpi svalpāpi hi na vidyate //
ViPur, 1, 18, 17.1 pitā gurur na saṃdehaḥ pūjanīyaḥ prayatnataḥ /
ViPur, 1, 18, 17.2 tatrāpi nāparādhyāmītyevaṃ manasi me sthitam //
ViPur, 1, 18, 18.2 ko bravīti yathāyuktaṃ kiṃtu naitad vaco 'rthavat //
ViPur, 1, 18, 20.2 śrūyatāṃ yad anantena yadi khedaṃ na yāsyatha //
ViPur, 1, 18, 27.3 bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'syabuddhimān //
ViPur, 1, 18, 27.3 bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'syabuddhimān //
ViPur, 1, 18, 28.1 yady asmadvacanān mohagrāhaṃ na tyakṣyate bhavān /
ViPur, 1, 18, 40.1 teṣvahaṃ mitrapakṣe ca samaḥ pāpo 'smi na kvacit /
ViPur, 1, 19, 4.1 na mantrādikṛtas tāta na ca naisargiko mama /
ViPur, 1, 19, 4.1 na mantrādikṛtas tāta na ca naisargiko mama /
ViPur, 1, 19, 5.1 anyeṣāṃ yo na pāpāni cintayatyātmano yathā /
ViPur, 1, 19, 5.2 tasya pāpāgamas tāta hetvabhāvānna vidyate //
ViPur, 1, 19, 7.1 so 'haṃ na pāpam icchāmi na karomi vadāmi vā /
ViPur, 1, 19, 7.1 so 'haṃ na pāpam icchāmi na karomi vadāmi vā /
ViPur, 1, 19, 15.1 nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ /
ViPur, 1, 19, 34.2 mamopadiṣṭaṃ sakalaṃ guruṇā nātra saṃśayaḥ /
ViPur, 1, 19, 34.3 gṛhītaṃ ca mayā kintu na sad etan mataṃ mama //
ViPur, 1, 19, 36.1 tān evāhaṃ na paśyāmi mitrādīṃstāta mā krudhaḥ /
ViPur, 1, 19, 40.2 bālo 'gniṃ kiṃ na khadyotam asureśvara manyate //
ViPur, 1, 19, 41.1 tat karma yanna bandhāya sā vidyā yā vimuktaye /
ViPur, 1, 19, 43.1 na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati /
ViPur, 1, 19, 43.1 na cintayati ko rājyaṃ ko dhanaṃ nābhivāñchati /
ViPur, 1, 19, 44.2 tathāpi puṃsāṃ bhāgyāni nodyamā bhūtihetavaḥ //
ViPur, 1, 19, 59.1 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ /
ViPur, 1, 19, 59.1 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ /
ViPur, 1, 19, 59.1 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ /
ViPur, 1, 19, 59.2 kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā //
ViPur, 1, 19, 59.2 kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā //
ViPur, 1, 19, 59.2 kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā //
ViPur, 1, 19, 60.1 na māyābhir na caivoccāt pātito na ca diggajaiḥ /
ViPur, 1, 19, 60.1 na māyābhir na caivoccāt pātito na ca diggajaiḥ /
ViPur, 1, 19, 60.1 na māyābhir na caivoccāt pātito na ca diggajaiḥ /
ViPur, 1, 19, 60.2 bālo 'tiduṣṭacitto 'yaṃ nānenārtho 'sti jīvatā //
ViPur, 1, 19, 78.2 vyatiriktaṃ na yasyāsti vyatirikto 'khilasya yaḥ //
ViPur, 1, 19, 79.2 nāmarūpaṃ na yasyaiko yo 'stitvenopalabhyate //
ViPur, 1, 20, 2.1 visasmāra tathātmānaṃ nānyat kiṃcid ajānata /
ViPur, 1, 20, 13.1 yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ /
ViPur, 1, 20, 18.2 nātha yonisahasreṣu yeṣu yeṣu vrajāmyaham /
ViPur, 1, 20, 37.2 śṛṇvan paṭhaṃśca maitreya vyapohati na saṃśayaḥ //
ViPur, 1, 21, 20.2 suparṇavaśagā brahmañjajñire naikamastakāḥ //
ViPur, 1, 22, 19.1 na hi pālanasāmarthyam ṛte sarveśvaraṃ harim /
ViPur, 1, 22, 34.1 kālena na vinā brahmā sṛṣṭiniṣpādako dvija /
ViPur, 1, 22, 34.2 na prajāpatayaḥ sarve na caivākhilajantavaḥ //
ViPur, 1, 22, 34.2 na prajāpatayaḥ sarve na caivākhilajantavaḥ //
ViPur, 1, 22, 43.2 sādhyaṃ ca paramaṃ brahma punar nāvartate yataḥ //
ViPur, 1, 22, 52.1 tad brahma paramaṃ yogī yato nāvartate punaḥ /
ViPur, 1, 22, 85.1 ahaṃ hariḥ sarvam idaṃ janārdano nānyat tataḥ kāraṇakāryajātam /
ViPur, 1, 22, 85.2 īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti //
ViPur, 2, 1, 4.1 priyavratasya naivoktā bhavatā dvija saṃtatiḥ /
ViPur, 2, 1, 9.2 jātismarā mahābhāgā na rājyāya mano dadhuḥ //
ViPur, 2, 1, 25.1 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca /
ViPur, 2, 1, 25.1 viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca /
ViPur, 2, 1, 25.2 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ //
ViPur, 2, 1, 25.2 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ //
ViPur, 2, 1, 26.1 na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvadā /
ViPur, 2, 2, 4.3 nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram //
ViPur, 2, 2, 21.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
ViPur, 2, 2, 21.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
ViPur, 2, 2, 21.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
ViPur, 2, 2, 21.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
ViPur, 2, 2, 47.2 naiteṣu pāpakartāro yānti janmaśatairapi //
ViPur, 2, 2, 51.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam //
ViPur, 2, 2, 51.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam //
ViPur, 2, 2, 51.2 na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam //
ViPur, 2, 2, 53.1 na teṣu varṣate devo bhaumānyambhāṃsi teṣu vai /
ViPur, 2, 2, 53.2 kṛtatretādikā naiva teṣu sthāneṣu kalpanā //
ViPur, 2, 3, 5.2 na khalvanyatra martyānāṃ karma bhūmau vidhīyate //
ViPur, 2, 3, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit //
ViPur, 2, 3, 26.1 jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham /
ViPur, 2, 3, 26.2 prāpsyāma dhanyāḥ khalu te manuṣyā ye bhārate nendriyaviprahīnāḥ //
ViPur, 2, 4, 9.2 nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat //
ViPur, 2, 4, 13.1 apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija /
ViPur, 2, 4, 13.1 apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija /
ViPur, 2, 4, 13.2 na tvevāsti yugāvasthā teṣu sthāneṣu saptasu //
ViPur, 2, 4, 68.1 dharmahānirna teṣvasti na saṃgharṣaḥ parasparam /
ViPur, 2, 4, 68.1 dharmahānirna teṣvasti na saṃgharṣaḥ parasparam /
ViPur, 2, 4, 79.1 adhamottamau na teṣvāstāṃ na vadhyavadhakau dvija /
ViPur, 2, 4, 79.1 adhamottamau na teṣvāstāṃ na vadhyavadhakau dvija /
ViPur, 2, 4, 79.2 nerṣyāsūyā bhayaṃ roṣo doṣo lobhādiko na ca //
ViPur, 2, 4, 79.2 nerṣyāsūyā bhayaṃ roṣo doṣo lobhādiko na ca //
ViPur, 2, 4, 81.1 satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite /
ViPur, 2, 4, 81.2 na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite //
ViPur, 2, 4, 88.2 nyūnātiriktatā teṣāṃ kadācinnaiva jāyate //
ViPur, 2, 5, 7.2 pātāle kasya na prītirvimuktasyāpi jāyate //
ViPur, 2, 5, 8.1 divārkaraśmayo yatra prabhāṃ tanvanti nātapam /
ViPur, 2, 5, 8.2 śaśinaśca na śītāya niśi dyotāya kevalam //
ViPur, 2, 5, 9.2 yatra na jñāyate kālo gato 'pi danujādibhiḥ //
ViPur, 2, 5, 13.2 śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ //
ViPur, 2, 5, 21.2 na hi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api //
ViPur, 2, 5, 24.2 nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ //
ViPur, 2, 6, 45.2 na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ //
ViPur, 2, 6, 49.1 tasmādduḥkhātmakaṃ nāsti na ca kiṃcitsukhātmakam /
ViPur, 2, 6, 49.1 tasmādduḥkhātmakaṃ nāsti na ca kiṃcitsukhātmakam /
ViPur, 2, 6, 50.2 jñānātmakam idaṃ viśvaṃ na jñānādvidyate param //
ViPur, 2, 7, 20.2 śūnyo bhavati kalpānte yo 'tyantaṃ na vinaśyati //
ViPur, 2, 7, 25.2 anantasya na tasyāntaḥ saṃkhyānaṃ vāpi vidyate //
ViPur, 2, 7, 35.1 bījādvṛkṣapraroheṇa yathā nāpacayas taroḥ /
ViPur, 2, 7, 35.2 bhūtānāṃ bhūtasargeṇa naivāstyapacayastathā //
ViPur, 2, 7, 43.2 srugādi yatsādhanam apyaśeṣato harerna kiṃcid vyatiriktamasti vai //
ViPur, 2, 8, 15.1 naivāstamanam arkasya nodayaḥ sarvadā sataḥ /
ViPur, 2, 8, 15.1 naivāstamanam arkasya nodayaḥ sarvadā sataḥ /
ViPur, 2, 8, 57.1 tasmānnollaṅghanaṃ kāryaṃ saṃdhyopāsanakarmaṇaḥ /
ViPur, 2, 8, 57.2 sa hanti sūryaṃ saṃdhyāyā nopāstiṃ kurute hi yaḥ //
ViPur, 2, 8, 100.2 yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam //
ViPur, 2, 9, 10.1 na bhraśyanti yatastebhyo jalānyabhrāṇi tānyataḥ /
ViPur, 2, 9, 13.2 na yāti narakaṃ martyo divyaṃ snānaṃ hi tatsmṛtam //
ViPur, 2, 11, 3.2 kiṃ tvādityasya yatkarma tannātroktaṃ tvayā mune //
ViPur, 2, 11, 12.1 na kevalaṃ raveḥ śaktirvaiṣṇavī sā trayīmayī /
ViPur, 2, 11, 18.1 nodetā nāstametā ca kadācicchaktirūpadhṛk /
ViPur, 2, 11, 18.1 nodetā nāstametā ca kadācicchaktirūpadhṛk /
ViPur, 2, 11, 20.1 evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija /
ViPur, 2, 12, 34.2 tārakā śiśumārasya nāstam eti catuṣṭayam //
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 12, 39.1 jñānasvarūpo bhagavān yato 'sāvaśeṣamūrtirna tu vastubhūtaḥ /
ViPur, 2, 12, 41.2 yaccānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam //
ViPur, 2, 12, 43.1 tasmānna vijñānam ṛte 'sti kiṃcit kvacitkadācid dvija vastujātam /
ViPur, 2, 12, 44.2 ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyadasti //
ViPur, 2, 13, 5.2 kathaṃ tu nābhavanmuktir yadābhūtsa dvijaḥ punaḥ //
ViPur, 2, 13, 10.1 nānyajjagāda maitreya kiṃcitsvapnāntareṣvapi /
ViPur, 2, 13, 10.2 etatpadaṃ tadarthaṃ ca vinā nānyadacintayat //
ViPur, 2, 13, 11.2 nānyāni cakre karmāṇi niḥsaṅgo yogatāpasaḥ //
ViPur, 2, 13, 22.2 āsīccetaḥ samāsaktaṃ na yayāvanyato dvija //
ViPur, 2, 13, 32.2 tanmayatvena maitreya nānyatkiṃcidacintayat //
ViPur, 2, 13, 39.1 na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim /
ViPur, 2, 13, 39.2 na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca //
ViPur, 2, 13, 39.2 na dadarśa ca karmāṇi śāstrāṇi jagṛhe na ca //
ViPur, 2, 13, 43.2 janā yathāvamanyeran gaccheyurnaiva saṃgatim //
ViPur, 2, 13, 57.3 kimāyāsasaho na tvaṃ pīvānasi nirīkṣyase //
ViPur, 2, 13, 58.2 nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā /
ViPur, 2, 13, 58.2 nāhaṃ pīvā na caivoḍhā śibikā bhavato mayā /
ViPur, 2, 13, 58.3 na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate //
ViPur, 2, 13, 58.3 na śrānto 'smi na cāyāsaḥ soḍhavyo 'sti mahīpate //
ViPur, 2, 13, 67.2 pravṛddhyapacayau nāsya ekasyākhilajantuṣu //
ViPur, 2, 13, 68.1 yadā nopacayastasya na caivāpacayo nṛpa /
ViPur, 2, 13, 68.1 yadā nopacayastasya na caivāpacayo nṛpa /
ViPur, 2, 13, 70.1 tathānyairjantubhirbhūpa śibikottho na kevalam /
ViPur, 2, 13, 76.2 śrūyatāṃ ko 'hamityetadvaktuṃ bhūpa na śakyate /
ViPur, 2, 13, 79.2 dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam /
ViPur, 2, 13, 80.2 vaktuṃ na śakyate śrotuṃ tanmamecchā pravartate //
ViPur, 2, 13, 81.1 yo 'sti so 'hamiti brahmankathaṃ vaktuṃ na śakyate /
ViPur, 2, 13, 81.2 ātmanyeva na doṣāya śabdo 'hamiti yo dvija //
ViPur, 2, 13, 82.2 śabdo 'hamiti doṣāya nātmanyeṣa tathaiva tat /
ViPur, 2, 13, 83.2 ete nāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ //
ViPur, 2, 13, 84.2 tathāpi vāṅnāham etadvaktum itthaṃ na yujyate //
ViPur, 2, 13, 84.2 tathāpi vāṅnāham etadvaktum itthaṃ na yujyate //
ViPur, 2, 13, 88.2 ayaṃ ca bhavato loko na sadetannṛpocyate //
ViPur, 2, 13, 90.1 vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ /
ViPur, 2, 13, 90.2 na ca dāruṇi sarvastvāṃ bravīti śibikāgatam //
ViPur, 2, 13, 94.1 pumānna devo na naro na paśurna ca pādapaḥ /
ViPur, 2, 13, 94.1 pumānna devo na naro na paśurna ca pādapaḥ /
ViPur, 2, 13, 94.1 pumānna devo na naro na paśurna ca pādapaḥ /
ViPur, 2, 13, 94.1 pumānna devo na naro na paśurna ca pādapaḥ /
ViPur, 2, 13, 95.2 tathānyacca nṛpetthaṃ tanna satsaṃkalpanāmayam //
ViPur, 2, 13, 96.1 yattu kālāntareṇāpi nānyasaṃjñām upaiti vai /
ViPur, 2, 14, 4.1 nāhaṃ vahāmi śibikāṃ śibikā na mayi sthitā /
ViPur, 2, 14, 4.1 nāhaṃ vahāmi śibikāṃ śibikā na mayi sthitā /
ViPur, 2, 14, 16.2 santyatra paramārthāstu na tvete śrūyatāṃ ca me //
ViPur, 2, 14, 19.1 evaṃ na paramārtho 'sti jagatyasmiṃścarācare /
ViPur, 2, 14, 20.2 paramārthā bhavantyatra na bhavanti ca vai tataḥ //
ViPur, 2, 14, 24.2 tattu nāśi na saṃdeho nāśidravyopapāditam //
ViPur, 2, 14, 25.2 muktisādhanabhūtatvāt paramārtho na sādhanam //
ViPur, 2, 14, 26.2 bhedakāri parebhyas tatparamārtho na bhedavān //
ViPur, 2, 14, 27.2 mithyaitadanyadravyaṃ hi naiti taddravyatāṃ yataḥ //
ViPur, 2, 14, 28.1 tasmācchreyāṃsyaśeṣāṇi nṛpaitāni na saṃśayaḥ /
ViPur, 2, 14, 30.2 na yogavānna yukto 'bhūnnaiva pārthiva yokṣyati //
ViPur, 2, 14, 30.2 na yogavānna yukto 'bhūnnaiva pārthiva yokṣyati //
ViPur, 2, 14, 30.2 na yogavānna yukto 'bhūnnaiva pārthiva yokṣyati //
ViPur, 2, 14, 33.2 devādibhede 'padhvaste nāstyevāvaraṇo hi saḥ //
ViPur, 2, 15, 5.1 avāptajñānatattvasya na tasyādvaitavāsanām /
ViPur, 2, 15, 11.3 tatkathyatāṃ kadanneṣu na prītiḥ satataṃ mama //
ViPur, 2, 15, 19.3 na me kṣudabhavat tṛptiṃ kasmānmāṃ paripṛcchasi //
ViPur, 2, 15, 21.1 kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija /
ViPur, 2, 15, 22.2 cetaso yasya tatpṛccha pumānebhirna yujyate //
ViPur, 2, 15, 25.1 so 'haṃ gantā na cāgantā naikadeśaniketanaḥ /
ViPur, 2, 15, 25.1 so 'haṃ gantā na cāgantā naikadeśaniketanaḥ /
ViPur, 2, 15, 25.2 tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham //
ViPur, 2, 15, 25.2 tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham //
ViPur, 2, 15, 25.2 tvaṃ cānye ca na ca tvaṃ ca nānye naivāham apyaham //
ViPur, 2, 15, 26.1 mṛṣṭaṃ na mṛṣṭamityeṣā jijñāsā me kṛtā tava /
ViPur, 2, 15, 35.1 evamekamidaṃ viddhi na bhedi sakalaṃ jagat /
ViPur, 2, 16, 8.3 bhavatā na viśeṣeṇa pṛthakcihnopalakṣaṇau //
ViPur, 2, 16, 10.3 vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija //
ViPur, 2, 16, 16.1 nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā /
ViPur, 2, 16, 25.2 sa vimalamatireti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ //
ViPur, 3, 2, 9.2 kṛtavānaṣṭamaṃ bhāgaṃ na vyaśātayatāvyayam //
ViPur, 3, 2, 60.2 hanti cānteṣv anantātmā nāstyasmādvyatireki yat //
ViPur, 3, 3, 1.3 viṣṇurviṣṇau viṣṇutaśca na paraṃ vidyate tataḥ //
ViPur, 3, 3, 4.3 na śakyo vistaro vaktuṃ saṃkṣepeṇa śṛṇuṣva tam //
ViPur, 3, 5, 7.2 caradhvaṃ matkṛte sarve na vicāryamidaṃ tathā //
ViPur, 3, 5, 10.2 tena śiṣyeṇa nārtho 'sti mamājñābhaṅgakāriṇā //
ViPur, 3, 5, 22.1 satkarmayogyo na jano naivāpaḥ śaucakāraṇam /
ViPur, 3, 5, 22.1 satkarmayogyo na jano naivāpaḥ śaucakāraṇam /
ViPur, 3, 5, 27.2 yajūṃṣi tāni me dehi yāni santi na me gurau //
ViPur, 3, 5, 28.3 ayātayāmasaṃjñāni yāni vetti na tadguruḥ //
ViPur, 3, 7, 4.1 aṅgulasyāṣṭabhāgo 'pi na so 'sti munisattama /
ViPur, 3, 7, 4.2 na santi prāṇino yatra karmabandhanibandhanāḥ //
ViPur, 3, 7, 7.2 na bhavanti narā yena tatkarma kathayāmalam //
ViPur, 3, 7, 11.2 yadyadāha na taddṛṣṭamanyathā hi mayā kvacit //
ViPur, 3, 7, 14.3 parihara madhusūdanaprapannān prabhurahamanyanṛṇāṃ na vaiṣṇavānām //
ViPur, 3, 7, 15.2 hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ //
ViPur, 3, 7, 20.2 na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe /
ViPur, 3, 7, 20.3 na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 7, 20.3 na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 7, 21.1 kalikaluṣamalena yasya nātmā vimalamatermalinīkṛto 'stamohe /
ViPur, 3, 7, 23.2 na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ //
ViPur, 3, 8, 9.2 viṣṇurārādhyate panthā nānyastattoṣakāraṇam //
ViPur, 3, 8, 12.2 svadharmatatparo viṣṇumārādhayati nānyathā //
ViPur, 3, 8, 13.1 parāpavādaṃ paiśunyamanṛtaṃ ca na bhāṣate /
ViPur, 3, 8, 14.2 na karoti pumānbhūpa toṣyate tena keśavaḥ //
ViPur, 3, 8, 15.1 na tāḍayati no hanti prāṇino 'nyāṃśca dehinaḥ /
ViPur, 3, 8, 18.1 yasya rāgādidoṣeṇa na duṣṭaṃ nṛpa mānasam /
ViPur, 3, 8, 19.2 teṣu tiṣṭhannaro viṣṇumārādhayati nānyathā //
ViPur, 3, 8, 24.1 sarvalokahitaṃ kuryānnāhitaṃ kasyaciddvijaḥ /
ViPur, 3, 8, 35.1 dayā samastabhūteṣu titikṣā nābhimānitā /
ViPur, 3, 8, 38.2 rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ //
ViPur, 3, 8, 39.2 tadevāpadi kartavyaṃ na kuryātkarmasaṃkaram //
ViPur, 3, 9, 4.2 śiṣyo gurau nṛpaśreṣṭha pratikūlaṃ na saṃcaret //
ViPur, 3, 9, 5.1 tenaivoktaḥ paṭhedvedaṃ nānyacittaḥ puraḥ sthitaḥ /
ViPur, 3, 9, 16.2 paritāpopaghātau ca pāruṣyaṃ ca na śasyate //
ViPur, 3, 9, 27.2 yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃśca varjayet //
ViPur, 3, 9, 28.2 tathā tiṣṭhedyathā prītirdveṣo vā nāsya jāyate //
ViPur, 3, 9, 31.2 na tasya sarvabhūtebhyo bhayamutpadyate kvacit //
ViPur, 3, 10, 10.1 nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā /
ViPur, 3, 10, 10.1 nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā /
ViPur, 3, 10, 10.1 nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā /
ViPur, 3, 10, 10.2 nāmaṅgalyaṃ jugupsyaṃ vā nāma kuryātsamākṣaram //
ViPur, 3, 10, 11.1 nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam /
ViPur, 3, 10, 11.1 nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam /
ViPur, 3, 10, 11.1 nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam /
ViPur, 3, 10, 16.2 nātikeśāmakeśāṃ vā nātikṛṣṇāṃ na piṅgalām //
ViPur, 3, 10, 16.2 nātikeśāmakeśāṃ vā nātikṛṣṇāṃ na piṅgalām //
ViPur, 3, 10, 16.2 nātikeśāmakeśāṃ vā nātikṛṣṇāṃ na piṅgalām //
ViPur, 3, 10, 17.1 nisargato vikalāṅgīmadhikāṅgīṃ ca nodvahet /
ViPur, 3, 10, 17.2 nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm //
ViPur, 3, 10, 18.1 na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ /
ViPur, 3, 10, 18.2 na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim //
ViPur, 3, 10, 18.2 na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim //
ViPur, 3, 10, 19.1 na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca /
ViPur, 3, 10, 19.1 na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca /
ViPur, 3, 10, 19.2 nātibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahetstriyam //
ViPur, 3, 10, 19.2 nātibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahetstriyam //
ViPur, 3, 10, 20.2 kūpo yasyā hasantyāśca gaṇḍayostāṃ ca nodvahet //
ViPur, 3, 10, 21.1 nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām /
ViPur, 3, 10, 21.2 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ //
ViPur, 3, 10, 22.1 na vāmanāṃ nātidīrghāṃ nodvahetsaṃhatabhruvam /
ViPur, 3, 10, 22.1 na vāmanāṃ nātidīrghāṃ nodvahetsaṃhatabhruvam /
ViPur, 3, 10, 22.1 na vāmanāṃ nātidīrghāṃ nodvahetsaṃhatabhruvam /
ViPur, 3, 10, 22.2 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ //
ViPur, 3, 10, 22.2 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ //
ViPur, 3, 11, 1.3 lokādasmātparasmācca yamātiṣṭhan na hīyate //
ViPur, 3, 11, 10.1 pādāvasecanocchiṣṭe prakṣipenna gṛhāṅgaṇe //
ViPur, 3, 11, 11.2 guruṃ dvijātīṃśca budho na meheta kadācana //
ViPur, 3, 11, 12.1 na kṛṣṭe sasyamadhye vā govraje janasaṃsadi /
ViPur, 3, 11, 12.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
ViPur, 3, 11, 12.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
ViPur, 3, 11, 13.1 nāpsu naivāmbhasastīre śmaśāne na samācaret /
ViPur, 3, 11, 13.1 nāpsu naivāmbhasastīre śmaśāne na samācaret /
ViPur, 3, 11, 13.1 nāpsu naivāmbhasastīre śmaśāne na samācaret /
ViPur, 3, 11, 15.2 tiṣṭhennāticiraṃ tatra naiva kiṃcidudīrayet //
ViPur, 3, 11, 15.2 tiṣṭhennāticiraṃ tatra naiva kiṃcidudīrayet //
ViPur, 3, 11, 16.1 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā /
ViPur, 3, 11, 16.2 śaucāvaśiṣṭāṃ gehācca nādadyāllepasaṃbhavām //
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 11, 54.1 bhūtāni sarvāṇi tathānnam etadahaṃ ca viṣṇurna yato 'nyadasti /
ViPur, 3, 11, 61.2 pūjayedatithiṃ samyaṅnaikagrāmanivāsinam //
ViPur, 3, 11, 74.2 bhuñjataśca yathā puṃsaḥ pāpabandho na jāyate //
ViPur, 3, 11, 78.1 naikavastradharo 'thārdrapāṇipādo nareśvara /
ViPur, 3, 11, 78.2 viśuddhavadanaḥ prīto bhuñjīta na vidiṅmukhaḥ //
ViPur, 3, 11, 79.1 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
ViPur, 3, 11, 80.1 na kutsitāhṛtaṃ naiva jugupsāvadasaṃskṛtam /
ViPur, 3, 11, 80.1 na kutsitāhṛtaṃ naiva jugupsāvadasaṃskṛtam /
ViPur, 3, 11, 82.1 nāsandīsaṃsthite pātre nādeśe ca nareśvara /
ViPur, 3, 11, 82.1 nāsandīsaṃsthite pātre nādeśe ca nareśvara /
ViPur, 3, 11, 82.2 nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye //
ViPur, 3, 11, 82.2 nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye //
ViPur, 3, 11, 83.1 mantrābhimantritaṃ śastaṃ na ca paryuṣitaṃ nṛpa /
ViPur, 3, 11, 84.2 bhuñjītoddhṛtasārāṇi na kadācinnareśvara //
ViPur, 3, 11, 85.1 nāśeṣaṃ puruṣo 'śnīyādanyatra jagatīpate /
ViPur, 3, 11, 87.2 punarante dravāśī tu balārogye na muñcati //
ViPur, 3, 11, 103.1 upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām /
ViPur, 3, 11, 103.1 upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām /
ViPur, 3, 11, 111.1 nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca /
ViPur, 3, 11, 111.1 nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca /
ViPur, 3, 11, 111.1 nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca /
ViPur, 3, 11, 111.1 nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca /
ViPur, 3, 11, 111.2 na ca jantumayīṃ śayyāmadhitiṣṭhedanāstṛtām //
ViPur, 3, 11, 114.1 nāsnātāṃ tu striyaṃ gacchennāturāṃ na rajasvalām /
ViPur, 3, 11, 114.1 nāsnātāṃ tu striyaṃ gacchennāturāṃ na rajasvalām /
ViPur, 3, 11, 114.1 nāsnātāṃ tu striyaṃ gacchennāturāṃ na rajasvalām /
ViPur, 3, 11, 114.2 nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na garbhiṇīm //
ViPur, 3, 11, 114.2 nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na garbhiṇīm //
ViPur, 3, 11, 114.2 nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na garbhiṇīm //
ViPur, 3, 11, 114.2 nāniṣṭāṃ na prakupitāṃ nāpraśastāṃ na garbhiṇīm //
ViPur, 3, 11, 115.1 nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam /
ViPur, 3, 11, 115.1 nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam /
ViPur, 3, 11, 115.1 nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam /
ViPur, 3, 11, 115.1 nādakṣiṇāṃ nānyakāmāṃ nākāmāṃ nānyayoṣitam /
ViPur, 3, 11, 116.1 snātaḥ sraggandhadhṛk prītaḥ nādhmātaḥ kṣudhito 'pi vā /
ViPur, 3, 11, 120.1 nānyayonāvayonau vā nopayuktauṣadhastathā /
ViPur, 3, 11, 120.1 nānyayonāvayonau vā nopayuktauṣadhastathā /
ViPur, 3, 11, 120.2 devadvijagurūṇāṃ ca vyavāyī nāśraye bhavet //
ViPur, 3, 11, 121.1 caityacatvaratīreṣu naiva goṣṭhe catuṣpathe /
ViPur, 3, 11, 121.2 naiva śmaśānopavane salileṣu mahīpate //
ViPur, 3, 11, 122.1 proktaparvasvaśeṣeṣu naiva bhūpāla saṃdhyayoḥ /
ViPur, 3, 11, 122.2 gacchedvyavāyaṃ matimānna mūtroccārapīḍitaḥ //
ViPur, 3, 11, 124.1 paradārānna gaccheta manasāpi kadācana /
ViPur, 3, 11, 124.2 kimu vācāsthibandho 'pi nāsti teṣu vyavāyinām //
ViPur, 3, 12, 4.1 kiṃcitparasvaṃ na harennālpamapyapriyaṃ vadet /
ViPur, 3, 12, 4.1 kiṃcitparasvaṃ na harennālpamapyapriyaṃ vadet /
ViPur, 3, 12, 4.2 priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet //
ViPur, 3, 12, 4.2 priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet //
ViPur, 3, 12, 5.1 nānyastriyaṃ tathā vairaṃ rocayetpuruṣeśvara /
ViPur, 3, 12, 5.2 na duṣṭayānamārohet kūlacchāyāṃ na saṃśrayet //
ViPur, 3, 12, 5.2 na duṣṭayānamārohet kūlacchāyāṃ na saṃśrayet //
ViPur, 3, 12, 7.2 budho maitrīṃ na kurvīta naikaḥ panthānamāśrayet //
ViPur, 3, 12, 7.2 budho maitrīṃ na kurvīta naikaḥ panthānamāśrayet //
ViPur, 3, 12, 8.1 nāvagāhejjalaughasya vegamagre nareśvara /
ViPur, 3, 12, 8.2 pradīptaṃ veśma na viśennārohecchikharaṃ taroḥ //
ViPur, 3, 12, 8.2 pradīptaṃ veśma na viśennārohecchikharaṃ taroḥ //
ViPur, 3, 12, 9.1 na kuryāddantasaṃgharṣaṃ na kuṣṇīyācca nāsikām /
ViPur, 3, 12, 9.1 na kuryāddantasaṃgharṣaṃ na kuṣṇīyācca nāsikām /
ViPur, 3, 12, 9.2 nāsaṃvṛtamukho jṛmbhecchvāsakāsau ca varjayet //
ViPur, 3, 12, 10.1 noccairhaset saśabdaṃ ca na muñcetpavanaṃ budhaḥ /
ViPur, 3, 12, 10.1 noccairhaset saśabdaṃ ca na muñcetpavanaṃ budhaḥ /
ViPur, 3, 12, 10.2 nakhānna khādayecchindyānna tṛṇaṃ na mahīṃ likhet //
ViPur, 3, 12, 10.2 nakhānna khādayecchindyānna tṛṇaṃ na mahīṃ likhet //
ViPur, 3, 12, 10.2 nakhānna khādayecchindyānna tṛṇaṃ na mahīṃ likhet //
ViPur, 3, 12, 11.1 na śmaśru bhakṣayelloṣṭaṃ na mṛdnīyādvicakṣaṇaḥ /
ViPur, 3, 12, 11.1 na śmaśru bhakṣayelloṣṭaṃ na mṛdnīyādvicakṣaṇaḥ /
ViPur, 3, 12, 11.2 jyotīṃṣyamedhyaḥ śastāni nābhivīkṣeta ca prabho //
ViPur, 3, 12, 12.2 na huṃkuryācchavaṃ caiva śavagandho hi somajaḥ //
ViPur, 3, 12, 14.1 pūjyadevadvijajyotiśchāyāṃ nātikramedbudhaḥ /
ViPur, 3, 12, 14.2 naikaḥ śūnyāṭavīṃ gacchenna ca śūnyagṛhe vaset //
ViPur, 3, 12, 14.2 naikaḥ śūnyāṭavīṃ gacchenna ca śūnyagṛhe vaset //
ViPur, 3, 12, 16.1 nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ /
ViPur, 3, 12, 16.1 nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ /
ViPur, 3, 12, 16.2 upasarpeta na vyālāṃściraṃ tiṣṭhenna cotthitaḥ //
ViPur, 3, 12, 16.2 upasarpeta na vyālāṃściraṃ tiṣṭhenna cotthitaḥ //
ViPur, 3, 12, 17.2 na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara //
ViPur, 3, 12, 19.1 na snāyānna svapennagno na caivopaspṛśedbudhaḥ /
ViPur, 3, 12, 19.1 na snāyānna svapennagno na caivopaspṛśedbudhaḥ /
ViPur, 3, 12, 19.1 na snāyānna svapennagno na caivopaspṛśedbudhaḥ /
ViPur, 3, 12, 19.2 muktakacchaśca nācāmeddevādyarcāṃ ca varjayet //
ViPur, 3, 12, 20.2 naikavastraḥ pravarteta dvijavācanake jape //
ViPur, 3, 12, 21.1 nāsamañjasaśīlaistu sahāsīta kadācana /
ViPur, 3, 12, 22.1 virodhaṃ nottamairgacchennādhamaiś ca sadā budhaḥ /
ViPur, 3, 12, 22.1 virodhaṃ nottamairgacchennādhamaiś ca sadā budhaḥ /
ViPur, 3, 12, 23.1 nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet /
ViPur, 3, 12, 24.1 snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā /
ViPur, 3, 12, 24.1 snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā /
ViPur, 3, 12, 24.2 na ca nirdhūnayet keśānnācāmeccaiva cotthitaḥ //
ViPur, 3, 12, 24.2 na ca nirdhūnayet keśānnācāmeccaiva cotthitaḥ //
ViPur, 3, 12, 25.1 pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet /
ViPur, 3, 12, 25.1 pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet /
ViPur, 3, 12, 26.1 apasavyaṃ na gacchecca devāgāracatuṣpathān /
ViPur, 3, 12, 26.2 māṅgalyapūjyāṃśca tato viparītānna dakṣiṇam //
ViPur, 3, 12, 27.1 somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham /
ViPur, 3, 12, 28.1 tiṣṭhanna mūtrayettadvatpanthānaṃ nāvamūtrayet /
ViPur, 3, 12, 28.1 tiṣṭhanna mūtrayettadvatpanthānaṃ nāvamūtrayet /
ViPur, 3, 12, 28.2 śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet //
ViPur, 3, 12, 29.1 śleṣmasiṃhānakotsargo nānnakāle praśasyate /
ViPur, 3, 12, 29.2 balimaṅgalajapyādau na home na mahājane //
ViPur, 3, 12, 29.2 balimaṅgalajapyādau na home na mahājane //
ViPur, 3, 12, 30.1 yoṣito nāvamanyeta na cāsāṃ viśvasedbudhaḥ /
ViPur, 3, 12, 30.1 yoṣito nāvamanyeta na cāsāṃ viśvasedbudhaḥ /
ViPur, 3, 12, 30.2 na caiverṣyurbhavet tāsu nādhikuryātkadācana //
ViPur, 3, 12, 30.2 na caiverṣyurbhavet tāsu nādhikuryātkadācana //
ViPur, 3, 12, 31.2 na niṣkramedgṛhātprājñaḥ sadācāraparo nṛpaḥ //
ViPur, 3, 12, 39.1 nordhvaṃ na tiryagdūraṃ vā nirīkṣanparyaṭedbudhaḥ /
ViPur, 3, 12, 39.1 nordhvaṃ na tiryagdūraṃ vā nirīkṣanparyaṭedbudhaḥ /
ViPur, 3, 12, 40.2 tasya dharmārthakāmānāṃ hānirnālpāpi jāyate //
ViPur, 3, 12, 42.1 ye kāmakrodhalobhānāṃ vītarāgā na gocare /
ViPur, 3, 12, 44.1 priyamuktaṃ hitaṃ naitaditi matvā na tadvadet /
ViPur, 3, 12, 44.1 priyamuktaṃ hitaṃ naitaditi matvā na tadvadet /
ViPur, 3, 13, 2.2 pūjayedbhojayeccaiva tanmanā nānyamānasaḥ //
ViPur, 3, 13, 16.2 bhasmāsthicayanādūrdhvaṃ saṃyogo na tu yoṣitām //
ViPur, 3, 13, 18.1 mṛtabandhordaśāhāni kulasyānnaṃ na bhujyate /
ViPur, 3, 14, 15.2 ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa labhyate 'sau //
ViPur, 3, 14, 30.1 na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝn nato 'smi /
ViPur, 3, 14, 30.1 na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝn nato 'smi /
ViPur, 3, 14, 30.1 na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝn nato 'smi /
ViPur, 3, 15, 8.1 tathā devalakaścaiva śrāddhe nārhati ketanam //
ViPur, 3, 15, 10.2 yajamāno na kurvīta doṣastatra mahānayam //
ViPur, 3, 15, 53.2 bhokturapyatra rājendra trayametanna śasyate //
ViPur, 3, 16, 9.2 varjyānyetāni vai śrāddhe yacca vācā na śasyate //
ViPur, 3, 16, 10.1 naktāhṛtamanutsṛṣṭaṃ tṛpyate na ca yatra gauḥ /
ViPur, 3, 16, 10.2 durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva //
ViPur, 3, 16, 13.2 śrāddhe surā na pitaro bhuñjate puruṣarṣabha //
ViPur, 3, 16, 15.1 na pūti naivopapannaṃ keśakīṭādibhirnṛpa /
ViPur, 3, 16, 15.1 na pūti naivopapannaṃ keśakīṭādibhirnṛpa /
ViPur, 3, 16, 15.2 na caivābhiṣavairmiśramannaṃ paryuṣitaṃ tathā //
ViPur, 3, 17, 2.2 samullaṅghya sadācāraṃ kaścinnāpnoti śobhanam //
ViPur, 3, 17, 13.2 tvāṃ stoṣyāmastavoktīnāṃ yāthārthyaṃ naiva gocare //
ViPur, 3, 17, 19.1 nātijñānavahā yasminnāḍyaḥ stimitatejasi /
ViPur, 3, 17, 31.2 rūpaṃ tavādyaṃ na yadanyatulyaṃ tasmai namaḥ kāraṇakāraṇāya //
ViPur, 3, 17, 33.2 yasmācca nānyadvyatiriktamasti brahmasvarūpāya natāḥ sma tasmai //
ViPur, 3, 17, 39.2 na śakyāste 'rayo hantumasmābhistapasānvitāḥ //
ViPur, 3, 17, 44.1 tadgacchata na bhīḥ kāryā māyāmoho 'yamagrataḥ /
ViPur, 3, 18, 6.1 dharmo vimukterarho 'yaṃ naitasmādaparaḥ paraḥ /
ViPur, 3, 18, 9.1 dharmāyaitadadharmāya sadetanna sadityapi /
ViPur, 3, 18, 9.2 vimuktaye tvidaṃ naitadvimuktiṃ samprayacchati //
ViPur, 3, 18, 10.1 paramārtho 'yamatyarthaṃ paramārtho na cāpyayam //
ViPur, 3, 18, 11.1 kāryametadakāryaṃ ca naitadevaṃ sphuṭaṃ tvidam /
ViPur, 3, 18, 12.1 ityanekāntavādaṃ ca māyāmohena naikadhā /
ViPur, 3, 18, 26.1 naitadyuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate /
ViPur, 3, 18, 26.1 naitadyuktisahaṃ vākyaṃ hiṃsā dharmāya neṣyate /
ViPur, 3, 18, 28.2 svapitā yajamānena kiṃ nu tasmānna hanyate //
ViPur, 3, 18, 29.2 dadyācchrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ //
ViPur, 3, 18, 31.1 na hyāptavādā nabhaso nipatanti mahāsurāḥ /
ViPur, 3, 18, 32.3 vyutthāpitā yathā naiṣāṃ trayīṃ kaścidarocayat //
ViPur, 3, 18, 37.2 parivrāḍvā caturtho 'tra pañcamo nopapadyate //
ViPur, 3, 18, 38.1 yastu saṃtyajya gārhasthyaṃ vānaprastho na jāyate /
ViPur, 3, 18, 42.2 puṃso bhavati tasyoktā na śuddhiḥ pāpakarmaṇaḥ //
ViPur, 3, 18, 43.2 prayāntyanarcitānyatra na tasmātpāpakṛnnaraḥ //
ViPur, 3, 18, 44.2 na tena saṃkaraṃ kuryādgṛhāsanaparicchadaiḥ //
ViPur, 3, 18, 52.2 na prīṇayati tacchrāddhaṃ yadyebhiravalokitam //
ViPur, 3, 18, 56.2 pūjābhiścānudivasaṃ tanmanā nānyamānasaḥ //
ViPur, 3, 18, 59.1 na tu sā vāgyatā devī tasya patnī yatavratā /
ViPur, 3, 18, 70.2 prāpto 'si kutsitāṃ yoniṃ kiṃ na smarasi tatprabho //
ViPur, 3, 18, 78.1 na tvaṃ vṛko mahābhāga rājā śatadhanurbhavān /
ViPur, 3, 18, 100.2 haitukānbakavṛttīṃśca vāṅmātreṇāpi nārcayet //
ViPur, 3, 18, 103.1 ete pāṣaṇḍinaḥ pāpā na hyetānālapedbudhaḥ /
ViPur, 4, 1, 4.3 tasya vaṃśasamucchedo na kadācidbhaviṣyati //
ViPur, 4, 1, 16.1 sudyumnastu strīpūrvakatvādrājyabhāgaṃ na lebhe //
ViPur, 4, 1, 52.1 ya ete bhavato 'bhimatā naiteṣāṃ sāṃprataṃ apatyāpatyasaṃtatir apy avanītale 'sti //
ViPur, 4, 1, 60.2 na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ /
ViPur, 4, 1, 60.3 na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya //
ViPur, 4, 1, 60.3 na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya //
ViPur, 4, 1, 60.3 na ca svarūpaṃ na paraṃ svabhāvaṃ na caiva sāraṃ parameśvarasya //
ViPur, 4, 1, 61.1 kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ /
ViPur, 4, 2, 1.2 yāvacca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ //
ViPur, 4, 2, 17.2 tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kārya ity uktaḥ puraṃjayaḥ prāha /
ViPur, 4, 2, 27.1 suptāṃśca tānṛṣīn naivotthāpayāmāsa /
ViPur, 4, 2, 44.3 na hyarthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti //
ViPur, 4, 2, 48.3 aśakyam uktaṃ na mayātra kiṃcit /
ViPur, 4, 2, 48.5 kṛtārthatā no yadi kiṃ na labdham //
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 2, 56.1 ūcuśca alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ /
ViPur, 4, 2, 68.3 tathāpi kena vā janmabhūmir na smaryate //
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 2, 70.2 mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 78.1 manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ /
ViPur, 4, 2, 81.1 ā mṛtyuto naiva manorathānām anto 'sti vijñātam idaṃ mayādya /
ViPur, 4, 2, 81.2 manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
ViPur, 4, 2, 87.2 yathā hi bhūyaḥ parihīnadoṣo janasya duḥkhair bhavitā na duḥkhī //
ViPur, 4, 2, 90.2 yasmānna kiṃcit tam ahaṃ gurūṇāṃ paraṃ guruṃ saṃśrayam emi viṣṇum //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 3, 9.2 yas te 'nusmaraṇasamavetaṃ nāmagrahaṇaṃ kariṣyati na tasya sarpaviṣabhayaṃ bhaviṣyatīti //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 4, 3, 12.1 purukutsāya saṃtativicchedo na bhavato bhaviṣyatītyuragapatayo varaṃ daduḥ //
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 3, 33.1 naivam atisāhasādhyavasāyinī bhavatī bhavet yuktā sā tasmād anumaraṇanirbandhād virarāma //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 4, 55.1 samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyati //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 4, 62.1 prasīdekṣvākukulatilakabhūtas tvaṃ mahārājo mitrasaho na rākṣasaḥ //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 4, 96.1 tataś cābhiṣekamaṅgalaṃ maitreya varṣaśatenāpi vaktuṃ na śakyate saṃkṣepeṇa śrūyatām //
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
ViPur, 4, 5, 13.1 nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau //
ViPur, 4, 5, 17.1 na hy etādṛg anyad duḥkham asti yaccharīrātmanor viyoge bhavati //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 6, 21.1 naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam alam atidhārṣṭyeneti //
ViPur, 4, 6, 26.1 evaṃ tair uktā sā tārā hriyā kiṃcin novāca //
ViPur, 4, 6, 27.1 bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha //
ViPur, 4, 6, 28.1 duṣṭe 'mba kasmān mama tātaṃ nākhyāsi //
ViPur, 4, 6, 30.1 yathā ca naivam adyāpyatimantharavacanā bhaviṣyasīti //
ViPur, 4, 6, 44.1 śayanasamīpe mamoraṇakadvayaṃ putrabhūtaṃ nāpaneyam //
ViPur, 4, 6, 45.1 bhavāṃś ca mayā na nagno draṣṭavyaḥ //
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 4, 6, 54.1 tad ākarṇya rājā māṃ nagnaṃ devī vīkṣyatīti na yayau //
ViPur, 4, 6, 61.1 rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 6, 80.1 vahnisthālī mayaiṣānītā norvaśīti //
ViPur, 4, 6, 84.1 tad ahaṃ tatra tadāharaṇāya yāsyāmītyutthāya tatrāpyupagato nāgnisthālīm apaśyat //
ViPur, 4, 7, 21.1 putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti //
ViPur, 4, 7, 26.1 nūnaṃ tvayā tvanmātṛsātkṛtaś carur upayukto na yuktam etat //
ViPur, 4, 8, 17.2 alarkādaparo nānyo bubhuje medinīṃ yuvā //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 23.1 etad indrasya svapadacyavanād ārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti //
ViPur, 4, 10, 2.1 yatis tu rājyaṃ naicchat //
ViPur, 4, 10, 11.1 nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa yadur naicchat tāṃ jarām ādātum //
ViPur, 4, 10, 11.1 nātra bhavatā pratyākhyānaṃ kartavyam ity uktaḥ sa yadur naicchat tāṃ jarām ādātum //
ViPur, 4, 10, 12.1 taṃ ca pitā śaśāpa tvatprasūtir na rājyārhā bhaviṣyatīti //
ViPur, 4, 10, 23.1 na jātu kāmaḥ kāmānām upabhogena śāmyati /
ViPur, 4, 10, 24.2 ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet //
ViPur, 4, 10, 25.1 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam /
ViPur, 4, 10, 26.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
ViPur, 4, 10, 27.2 dhanāśā jīvitāśā ca jīryato 'pi na jīryataḥ //
ViPur, 4, 11, 16.1 na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ /
ViPur, 4, 12, 14.2 apatyakāmo 'pi bhayān nānyāṃ bhāryām avindata //
ViPur, 4, 12, 29.1 nāhaṃ prasūtā putreṇa nānyā patnyabhavat tava /
ViPur, 4, 12, 29.1 nāhaṃ prasūtā putreṇa nānyā patnyabhavat tava /
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 28.1 gotrabhedabhayācchakto 'pi na jahāra //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 74.1 satye satyaṃ mamaivaiṣāpahāsanā nāham etāṃ tasya durātmanaḥ sahiṣye //
ViPur, 4, 13, 75.1 na hyanullaṅghya parapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgamā vadhyante /
ViPur, 4, 13, 82.1 nāhaṃ baladevavāsudevābhyāṃ saha virodhāyālam ityuktaścākrūram acodayat //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 88.1 yady antyāyām apyavasthāyāṃ na kasmaicid bhavān kathayiṣyati tad aham etaṃ grahīṣyāmīti //
ViPur, 4, 13, 95.2 atra hi bhūbhāge dṛṣṭadoṣāḥ sabhayā ato naite 'śvā bhavatemaṃ bhūmibhāgam ullaṅghanīyāḥ //
ViPur, 4, 13, 98.1 taccharīrāmbarādiṣu ca bahuprakāram anvicchann api syamantakamaṇiṃ nāvāpa yadā tadopagamya balabhadram āha //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 4, 13, 117.1 sā ca kanyā pūrṇe 'pi prasūtikāle naiva niścakrāma //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 13, 127.1 tat katham asminn apakrānte atra durbhikṣamārikādyupadravā na bhaviṣyanti //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 4, 13, 141.1 tasya ca dhāraṇakleśenāham aśeṣopabhogeṣv asaṅgimānaso na vedmi svasukhakalām api //
ViPur, 4, 13, 142.1 etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknoti bhavān manyata ity ātmanā na coditavān //
ViPur, 4, 13, 142.1 etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknoti bhavān manyata ity ātmanā na coditavān //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 13, 161.1 ityetad bhagavato mithyābhiśastikṣālanaṃ yaḥ smarati na tasya kadācid alpāpi mithyābhiśastir bhavati avyāhatākhilendriyaścākhilapāpamokṣam avāpnoti //
ViPur, 4, 15, 2.1 na layaṃ tatra tenaiva nihataḥ sa kathaṃ punaḥ /
ViPur, 4, 15, 5.1 tatra ca hiraṇyakaśiporviṣṇurayamityetanna manasyabhūt //
ViPur, 4, 15, 8.1 na tu sa tasminn anādinidhane parabrahmabhūte bhagavaty anālambini kṛte manasas tallayam avāpa //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 15, 43.1 evam anekaśatasahasrapuruṣasaṃkhyasya yadukulasya putrasaṃkhyā varṣaśatair api vaktuṃ na śakyate //
ViPur, 4, 19, 15.1 naite mamānurūpā ity abhihitās tanmātaraḥ parityāgabhayāt tatputrāñjaghnuḥ //
ViPur, 4, 20, 14.1 tasya ca śaṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 4, 20, 20.1 yāvad devāpir na patanādibhir doṣair abhibhūyate tāvad etat tasyārhaṃ rājyam //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 24, 86.1 nāḍhyataiva sādhutvahetuḥ //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 108.2 tāvat pṛthvīpariṣvaṅge samartho nābhavat kaliḥ //
ViPur, 4, 24, 116.2 punaruktabahutvāt tu na mayā parikīrtitā //
ViPur, 4, 24, 121.2 nikhilo gadituṃ śakyo naiva janmaśatair api //
ViPur, 4, 24, 129.2 ity āsaktadhiyo mṛtyuṃ na paśyanty avidūragam //
ViPur, 4, 24, 131.1 utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā /
ViPur, 4, 24, 142.1 śrutvā na putradārādau gṛhakṣetrādike tathā /
ViPur, 4, 24, 146.2 bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya //
ViPur, 4, 24, 148.2 yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ //
ViPur, 4, 24, 148.2 yudhiṣṭhirādyāś ca babhūvur ete satyaṃ na mithyā kva nu te na vidmaḥ //
ViPur, 4, 24, 150.1 etad viditvā na nareṇa kāryaṃ mamatvam ātmanyapi paṇḍitena /
ViPur, 5, 1, 10.1 na hantavyā mahābhāga devakī bhavatā tava /
ViPur, 5, 1, 11.3 na ghātayāmāsa ca tāṃ devakīṃ tasya gauravāt //
ViPur, 5, 1, 25.2 samutpannā durātmānastānna saṃkhyātumutsahe //
ViPur, 5, 1, 27.1 tadbhūribhārapīḍārtā na śaknomyamareśvarāḥ /
ViPur, 5, 1, 28.2 yathā rasātalaṃ nāhaṃ gaccheyamativihvalā //
ViPur, 5, 1, 39.2 tadapyādyapate nānyadadhyātmātmasvarūpavat //
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 5, 1, 42.2 dhīrasya dhīryasya bibharti nānyadvareṇyarūpātparataḥ parātman //
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 51.1 nākāraṇātkāraṇādvā kāraṇākāraṇānna ca /
ViPur, 5, 1, 51.1 nākāraṇātkāraṇādvā kāraṇākāraṇānna ca /
ViPur, 5, 1, 63.2 prayāsyanti na saṃdeho maddṛkpātavicūrṇitāḥ //
ViPur, 5, 2, 5.1 na sehe devakīṃ draṣṭuṃ kaścidapyatitejasā /
ViPur, 5, 2, 18.1 rūpakarmasvarūpāṇi na paricchedagocare /
ViPur, 5, 4, 3.2 madvīryatāpitairvīrā na tvetāngaṇayāmyaham //
ViPur, 5, 4, 6.1 kiṃ na dṛṣṭo 'marapatirmayā saṃyugametya saḥ /
ViPur, 5, 4, 6.2 pṛṣṭhenaiva vahanbāṇānapāgacchanna vakṣasā //
ViPur, 5, 4, 8.2 na sarve sannatiṃ yātā jarāsaṃdhamṛte gurum //
ViPur, 5, 4, 16.2 arbhakā yuvayoḥ ko vā nāyuṣo 'nte vihanyate //
ViPur, 5, 5, 3.2 yadarthamāgatāstasmānnātra stheyaṃ mahādhanāḥ //
ViPur, 5, 6, 5.2 śakaṭaṃ parivṛttaṃ vai naitadanyasya ceṣṭitam //
ViPur, 5, 6, 8.2 pracchanna eva gopānāṃ saṃskārānakarottayoḥ //
ViPur, 5, 6, 11.2 na nivārayituṃ sehe yaśodā na ca rohiṇī //
ViPur, 5, 6, 11.2 na nivārayituṃ sehe yaśodā na ca rohiṇī //
ViPur, 5, 6, 22.1 sthāneneha na naḥ kāryaṃ vrajāmo 'nyanmahāvanam /
ViPur, 5, 6, 24.2 yāvad bhaumamahotpātadoṣo nābhibhavedvrajam //
ViPur, 5, 6, 39.1 na reje 'ntaritaścandro nirmalo malinair ghanaiḥ /
ViPur, 5, 6, 42.1 na babandhāmbare sthairyaṃ vidyudatyantacañcalā /
ViPur, 5, 7, 7.2 na narairgodhanair vāpi tṛṣārtairupabhujyate //
ViPur, 5, 7, 10.1 tadetannātidūrasthaṃ kadambamuruśākhinam /
ViPur, 5, 7, 28.1 vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam /
ViPur, 5, 7, 28.2 araṇyaṃ nātisevyaṃ ca vārihīnaṃ yathā saraḥ //
ViPur, 5, 7, 29.1 yatra nendīvaradalaprakhyakāntirayaṃ hariḥ /
ViPur, 5, 7, 31.2 na vinā puṇḍarīkākṣaṃ yāsyāmo nandagokulam //
ViPur, 5, 7, 35.3 vyajyate 'tyantamātmānaṃ kimanantaṃ na vetsi yat //
ViPur, 5, 7, 49.1 na samarthāḥ surāḥ stotuṃ yam ananyabhavaṃ prabhum /
ViPur, 5, 7, 51.1 yatanto na vidurnityaṃ yatsvarūpam ayoginaḥ /
ViPur, 5, 7, 52.1 na yasya janmane dhātā yasya nāntāya cāntakaḥ /
ViPur, 5, 7, 52.1 na yasya janmane dhātā yasya nāntāya cāntakaḥ /
ViPur, 5, 7, 52.2 sthitikartā na cānyo 'sti yasya tasmai namaḥ sadā //
ViPur, 5, 7, 53.1 kopaḥ svalpo 'pi te nāsti sthitipālanameva te /
ViPur, 5, 7, 63.2 paramārthaṃ na jānanti tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 65.2 na vetti paramaṃ rūpaṃ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 7, 68.1 so 'haṃ te devadeveśa nārcanādau stutau na ca /
ViPur, 5, 7, 68.1 so 'haṃ te devadeveśa nārcanādau stutau na ca /
ViPur, 5, 7, 69.2 tatsvabhāvo 'yam atrāsti nāparādho mamācyuta //
ViPur, 5, 7, 73.2 sa soḍho 'yaṃ varaṃ daṇḍastvatto nānyatra me varaḥ //
ViPur, 5, 7, 75.2 nātra stheyaṃ tvayā sarpa kadācidyamunājale /
ViPur, 5, 7, 76.2 garuḍaḥ pannagaripustvayi na prahariṣyati //
ViPur, 5, 8, 13.2 navaśaṣpaṃ sukhaṃ ceruryanna bhuktamabhūtpurā //
ViPur, 5, 9, 16.2 na tasthau prajagāmaiva sacandra iva vāridaḥ //
ViPur, 5, 9, 25.1 kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ /
ViPur, 5, 9, 28.1 divyaṃ hi rūpaṃ tava vetti nānyo devairaśeṣairavatārarūpam /
ViPur, 5, 9, 28.2 tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti //
ViPur, 5, 10, 22.1 nāsasyā nātṛṇā bhūmirna bubhukṣārdito janaḥ /
ViPur, 5, 10, 22.1 nāsasyā nātṛṇā bhūmirna bubhukṣārdito janaḥ /
ViPur, 5, 10, 22.1 nāsasyā nātṛṇā bhūmirna bubhukṣārdito janaḥ /
ViPur, 5, 10, 26.1 na vayaṃ kṛṣikartāro vāṇijyājīvino na ca /
ViPur, 5, 10, 26.1 na vayaṃ kṛṣikartāro vāṇijyājīvino na ca /
ViPur, 5, 10, 31.2 iha ca pretya caivāsau tāta nāpnoti śobhanam //
ViPur, 5, 10, 33.1 na dvārabandhāvaraṇā na gṛhakṣetriṇastathā /
ViPur, 5, 10, 33.1 na dvārabandhāvaraṇā na gṛhakṣetriṇastathā /
ViPur, 5, 11, 18.2 praviśyatāṃ na bhetavyaṃ giripātasya nirbhayaiḥ //
ViPur, 5, 12, 6.3 tvatsamīpaṃ mahābhāga naitaccintyaṃ tvayānyathā //
ViPur, 5, 12, 20.2 na tāvadarjunaṃ kaściddevendra yudhi jeṣyati //
ViPur, 5, 12, 23.1 sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartumarhasi /
ViPur, 5, 12, 23.2 nārjunasya ripuḥ kaścinmamāgre prabhaviṣyati //
ViPur, 5, 13, 5.2 yathā tvadvīryamālokya na tvāṃ manyāmahe naram //
ViPur, 5, 13, 10.2 matsaṃbandhena vo gopā yadi lajjā na jāyate /
ViPur, 5, 13, 12.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ /
ViPur, 5, 13, 12.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ /
ViPur, 5, 13, 12.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ /
ViPur, 5, 13, 12.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ /
ViPur, 5, 13, 12.2 ahaṃ vo bāndhavo jāto naitaccintyamato 'nyathā //
ViPur, 5, 13, 40.1 praviṣṭo gahanaṃ kṛṣṇaḥ padamatra na lakṣyate /
ViPur, 5, 13, 40.2 nivartadhvaṃ śaśāṅkasya naitaddīdhitigocare //
ViPur, 5, 13, 43.2 kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyadudīrayat //
ViPur, 5, 13, 48.2 gopījanena naivābhūd ekasthānasthirātmanā //
ViPur, 5, 14, 10.2 na cacāla tataḥ sthānādavajñāsmitalīlayā //
ViPur, 5, 15, 6.1 yāvanna balamārūḍhau rāmakṛṣṇau subālakau /
ViPur, 5, 17, 2.1 cintayāmāsa cākrūro nāsti dhanyataro mayā /
ViPur, 5, 17, 8.1 na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ /
ViPur, 5, 17, 8.1 na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ /
ViPur, 5, 17, 13.2 yanmāyāṃ nālamuttartuṃ jagattasmai namo namaḥ //
ViPur, 5, 18, 8.2 vicintyaṃ nānyathaitatte viddhi kaṃsaṃ hataṃ mayā //
ViPur, 5, 18, 10.1 niśeyaṃ nīyatāṃ vīra na cintāṃ kartumarhasi /
ViPur, 5, 18, 20.1 kiṃ na vetti nṛśaṃso 'yamanurāgaparaṃ janam /
ViPur, 5, 18, 22.1 gurūṇāmagrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam /
ViPur, 5, 18, 23.2 nodyamaṃ kurute kaścidgovindavinivartane //
ViPur, 5, 18, 30.2 evamārtāsu yoṣitsu ghṛṇā kasya na jāyate //
ViPur, 5, 18, 31.2 dūrībhūto hariryena so 'pi reṇurna lakṣyate //
ViPur, 5, 18, 48.3 vyāpine naikarūpaikasvarūpāya namo namaḥ //
ViPur, 5, 18, 53.1 na yatra nātha vidyante nāmajātyādikalpanāḥ /
ViPur, 5, 18, 54.1 na kalpanāmṛte 'rthasya sarvasyādhigamo yataḥ /
ViPur, 5, 18, 55.2 viśvātmaṃstvamiti vikārabhāvahīnaḥ sarvasminna hi bhavato 'sti kiṃcidanyat //
ViPur, 5, 19, 11.1 gantavyaṃ vasudevasya na bhavadbhyāṃ tathā gṛham /
ViPur, 5, 19, 24.2 śrīstvāṃ matsaṃśrayā bhadra na kadācittyajiṣyati //
ViPur, 5, 19, 25.1 balahānirna te saumya dhanahānistathaiva ca /
ViPur, 5, 19, 25.2 yāvaddināni tāvacca na naśiṣyati saṃtatiḥ //
ViPur, 5, 19, 28.1 nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ /
ViPur, 5, 20, 4.1 kānta kasmānna jānāsi kaṃsenābhiniyojitām /
ViPur, 5, 20, 4.2 naikavakreti vikhyātāmanulepanakarmaṇi //
ViPur, 5, 20, 5.1 nānyapiṣṭaṃ hi kaṃsasya prītaye hyanulepanam /
ViPur, 5, 20, 19.2 dāsyāmyabhimatānkāmān nānyathaitanmahābalau //
ViPur, 5, 20, 41.2 nāgarastrīsamūhaśca draṣṭuṃ na virarāma tam //
ViPur, 5, 20, 45.1 kiṃ na paśyasi kundendumṛṇāladhavalānanam /
ViPur, 5, 20, 47.2 samupaiti na santyatra kiṃ vṛddhā yuktakāriṇaḥ //
ViPur, 5, 20, 52.2 pade pade tadā bhūmiryanna śīrṇā tadadbhutam //
ViPur, 5, 20, 90.1 sa tvaṃ prasīda parameśvara pāhi viśvam aṃśāvatārakaraṇairna mamāsi putraḥ /
ViPur, 5, 20, 91.2 nīto 'si gokulam ito 'tibhayākulasya vṛddhiṃ gato 'si mama nāsti mamatvamīśa //
ViPur, 5, 20, 92.1 karmāṇi rudramarudaśviśatakratūnāṃ sādhyāni yāni na bhavanti nirīkṣitāni /
ViPur, 5, 21, 25.2 uvāca na mayā putro hṛtaḥ sāṃdīpaneriti //
ViPur, 5, 22, 9.2 jīvamāne gate kṛṣṇastaṃ nāmanyata nirjitam //
ViPur, 5, 23, 17.2 anuyāto mahāyogicetobhiḥ prāpyate na yaḥ //
ViPur, 5, 23, 27.1 sa tvaṃ prāpto na saṃdeho martyānāmupakārakṛt //
ViPur, 5, 23, 28.1 tathā hi sumahattejo nālaṃ soḍhumahaṃ tava /
ViPur, 5, 23, 29.2 na sehurmama tejaste tvattejo na sahāmyaham //
ViPur, 5, 23, 29.2 na sehurmama tejaste tvattejo na sahāmyaham //
ViPur, 5, 23, 36.2 tatsarvaṃ tvaṃ jagatkartarnāsti kiṃcittvayā vinā //
ViPur, 5, 23, 37.2 tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit //
ViPur, 5, 23, 46.1 so 'haṃ tvāṃ śaraṇamapāramīśamīḍyaṃ samprāptaḥ paramapadaṃ yato na kiṃcit /
ViPur, 5, 24, 13.1 asmacceṣṭāmapahasanna kaccitpurayoṣitām /
ViPur, 5, 24, 16.2 na tyaktastatkṛte 'smābhirakṛtajñadhvajo hi saḥ //
ViPur, 5, 24, 17.2 karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam //
ViPur, 5, 25, 9.2 nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī //
ViPur, 5, 25, 10.2 pāpe nāyāsi nāyāsi gamyatāmicchayānyataḥ //
ViPur, 5, 25, 10.2 pāpe nāyāsi nāyāsi gamyatāmicchayānyataḥ //
ViPur, 5, 26, 2.2 na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe //
ViPur, 5, 26, 9.1 kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam /
ViPur, 5, 27, 4.2 na mamāra ca tasyāpi jaṭharānaladīpitaḥ //
ViPur, 5, 27, 15.1 sā cāsmai kathayāmāsa na putrastvaṃ mameti vai /
ViPur, 5, 27, 26.2 śambarasya na bhāryeyaṃ śrūyatāmatra kāraṇam //
ViPur, 5, 27, 29.2 viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā //
ViPur, 5, 28, 11.2 na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute //
ViPur, 5, 28, 11.2 na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute //
ViPur, 5, 28, 20.1 tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ /
ViPur, 5, 28, 20.2 evaṃ tvayā cedvijitaṃ mayā na vijitaṃ katham //
ViPur, 5, 28, 27.2 novāca kiṃcinmaitreya rukmiṇībalayorbhayāt //
ViPur, 5, 29, 28.2 yadā tadā stutirnāsti kimarthā te pravartate //
ViPur, 5, 30, 19.2 ārādhito na mokṣāya māyāvilasitaṃ hi tat //
ViPur, 5, 30, 23.2 na jānāmi paraṃ yatte prasīda parameśvara //
ViPur, 5, 30, 27.2 matprasādānna te subhru jarā vairūpyameva ca /
ViPur, 5, 30, 32.2 kasmān na dvārakāmeṣa nīyate kṛṣṇa pādapaḥ //
ViPur, 5, 30, 34.1 na me jāmbavatī tādṛgabhīṣṭā na ca rukmiṇī /
ViPur, 5, 30, 34.1 na me jāmbavatī tādṛgabhīṣṭā na ca rukmiṇī /
ViPur, 5, 30, 35.1 satyaṃ tad yadi govinda nopacārakṛtaṃ tava /
ViPur, 5, 30, 38.2 pārijātaṃ na govinda hartumarhasi pādapam //
ViPur, 5, 30, 39.2 utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi //
ViPur, 5, 30, 42.2 vipākakaṭu yatkarma tanna śaṃsanti paṇḍitāḥ //
ViPur, 5, 30, 67.2 na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt //
ViPur, 5, 30, 71.1 alaṃ śakra prayātena na vrīḍāṃ gantumarhasi /
ViPur, 5, 30, 72.2 na dadarśa gṛhāyātāmupacāreṇa māṃ śacī //
ViPur, 5, 30, 74.2 rūpeṇa garvitā sā tu bhartrā strī kā na garvitā //
ViPur, 5, 30, 76.1 na cāpi sargasaṃhārasthitikartākhilasya yaḥ /
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 30, 78.1 sakalabhuvanasūtirmūrtirasyāṇusūkṣmā viditasakalavedyairjñāyate yasya nānyaiḥ /
ViPur, 5, 31, 5.3 jānīmastvāṃ bhagavato na tu sūkṣmavido vayam //
ViPur, 5, 31, 7.2 martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi //
ViPur, 5, 32, 18.1 yadā lajjākulā nāsyai kathayāmāsa sā sakhī /
ViPur, 5, 33, 11.2 yoṣitā pratyayaṃ jagmuryādavā nāmarairiti //
ViPur, 5, 33, 25.2 na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā //
ViPur, 5, 33, 43.2 tattvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ //
ViPur, 5, 33, 44.1 asmatsaṃśrayavṛddho 'yaṃ nāparādhyastavāvyaya /
ViPur, 5, 34, 12.2 yathā tvatto bhayaṃ bhūyo na me kiṃcidbhaviṣyati //
ViPur, 5, 35, 8.2 bāhyopavanamadhye 'bhūnna viveśa ca tatpuram //
ViPur, 5, 35, 15.2 vimokṣyāmo na bhavato nograsenasya śāsanāt //
ViPur, 5, 35, 15.2 vimokṣyāmo na bhavato nograsenasya śāsanāt //
ViPur, 5, 35, 16.2 nanāma sā kṛtā keyamājñā svāmini bhṛtyataḥ //
ViPur, 5, 35, 17.2 ko doṣo bhavatāṃ nītiryatprītyā nāvalokitā //
ViPur, 5, 35, 18.2 premṇaitannaitadasmākaṃ kulādyuṣmatkulocitam //
ViPur, 5, 35, 19.2 ityuktvā kuravaḥ sarve na muñcāmo hareḥ sutam /
ViPur, 5, 35, 25.3 bibharti yasya bhṛtyānāṃ so 'pyeṣāṃ na mahīpatiḥ //
ViPur, 5, 37, 12.2 khaṇḍaṃ cūrṇayituṃ śekurnaikaṃ te tomarākṛti //
ViPur, 5, 37, 14.2 naicchattadanyathākartuṃ vidhinā yatsamāhitam //
ViPur, 5, 37, 22.1 bhuvo nādyāpi bhāro 'yaṃ yādavairanibarhitaiḥ /
ViPur, 5, 37, 25.2 kṣitestebhyaḥ kumāro 'pi yadūnāṃ nāpacīyate //
ViPur, 5, 37, 48.1 kṣaṇena nābhavatkaścidyādavānām aghātitaḥ /
ViPur, 5, 37, 55.2 na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave //
ViPur, 5, 37, 66.2 kṣamyatāṃ nātmapāpena dagdhaṃ māṃ dagdhumarhasi //
ViPur, 5, 37, 67.2 tatastaṃ bhagavānāha na te 'sti bhayamaṇvapi /
ViPur, 5, 38, 9.2 yadudevagṛhaṃ tvekaṃ nāplāvayata sāgaraḥ //
ViPur, 5, 38, 10.1 nātikrāntumalaṃ brahmaṃstadadyāpi mahodadhiḥ /
ViPur, 5, 38, 16.2 karṇādīṃśca na jānāti balaṃ grāmanivāsinām //
ViPur, 5, 38, 19.2 nivartadhvam adharmajñā yadi na stha mumūrṣavaḥ //
ViPur, 5, 38, 21.2 āropayitum ārebhe na śaśāka ca vīryavān //
ViPur, 5, 38, 22.2 na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ //
ViPur, 5, 38, 46.2 na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ //
ViPur, 5, 38, 48.2 vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ //
ViPur, 5, 38, 53.1 niḥśrīkatā na me citraṃ yajjīvāmi tad adbhutam /
ViPur, 5, 38, 54.2 alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi /
ViPur, 5, 38, 61.1 na kiṃcidanyatkartavyamasya bhūmitale prabhoḥ /
ViPur, 5, 38, 63.1 tasmātpārtha na saṃtāpastvayā kāryaḥ parābhavāt /
ViPur, 5, 38, 64.2 teṣāmarjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ //
ViPur, 5, 38, 85.1 tattvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava /
ViPur, 5, 38, 88.1 vijñāya na budhāḥ śokaṃ na harṣamupayānti ye /
ViPur, 5, 38, 88.1 vijñāya na budhāḥ śokaṃ na harṣamupayānti ye /
ViPur, 6, 1, 10.1 varṇāśramācāravatī pravṛttir na kalau nṛṇām /
ViPur, 6, 1, 10.2 na sāmaṛgyajurvedaviniṣpādanahaitukī //
ViPur, 6, 1, 11.1 vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ /
ViPur, 6, 1, 11.1 vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ /
ViPur, 6, 1, 11.2 na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ //
ViPur, 6, 1, 11.2 na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ //
ViPur, 6, 1, 19.2 svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā //
ViPur, 6, 1, 22.1 abhyarthito 'pi suhṛdā svārthahāniṃ na mānavaḥ /
ViPur, 6, 1, 27.1 asnānabhojino nāgnidevatātithipūjanam /
ViPur, 6, 1, 27.2 kariṣyanti kalau prāpte na ca pitryodakakriyām //
ViPur, 6, 1, 32.2 gṛhasthāś ca na hoṣyanti na dāsyanty ucitānyapi //
ViPur, 6, 1, 32.2 gṛhasthāś ca na hoṣyanti na dāsyanty ucitānyapi //
ViPur, 6, 1, 42.2 nātijīvati vai kaścit kalau varṣāṇi viṃśatiḥ //
ViPur, 6, 1, 47.1 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ /
ViPur, 6, 1, 48.1 na prītir vedavādeṣu pāṣaṇḍeṣu yadā ratiḥ /
ViPur, 6, 1, 49.2 nārcayiṣyanti maitreya pāṣaṇḍopahatā narāḥ //
ViPur, 6, 2, 13.1 tat sarvaṃ śrotum icchāmo na ced guhyaṃ mahāmune /
ViPur, 6, 2, 21.2 bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ //
ViPur, 6, 2, 24.1 bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ /
ViPur, 6, 2, 29.1 nātikleśena mahatā tān eva puruṣo yathā /
ViPur, 6, 4, 25.1 arūpam arasasparśam agandhaṃ na ca mūrtimat /
ViPur, 6, 4, 37.1 na santi yatra sarveśe nāmajātyādikalpanāḥ /
ViPur, 6, 4, 38.2 sa viṣṇuḥ sarvam evedaṃ yato nāvartate yatiḥ //
ViPur, 6, 4, 49.1 naivāhas tasya na niśā nityasya paramātmanaḥ /
ViPur, 6, 4, 49.1 naivāhas tasya na niśā nityasya paramātmanaḥ /
ViPur, 6, 5, 6.1 mānaso 'pi dvijaśreṣṭha tāpo bhavati naikadhā /
ViPur, 6, 5, 12.1 prasāraṇākuñcanādau nāṅgānāṃ prabhur ātmanaḥ /
ViPur, 6, 5, 19.2 bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe //
ViPur, 6, 5, 21.2 na jānāti kutaḥ ko 'haṃ kvāhaṃ gantā kimātmakaḥ //
ViPur, 6, 5, 22.2 kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ ca nocyate //
ViPur, 6, 5, 49.2 prāpyante nārakair vipra teṣāṃ saṃkhyā na vidyate //
ViPur, 6, 5, 50.1 na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ /
ViPur, 6, 5, 50.2 svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ //
ViPur, 6, 5, 56.2 kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham //
ViPur, 6, 5, 76.2 paramabrahmabhūtasya vāsudevasya nānyagaḥ //
ViPur, 6, 5, 77.2 śabdo 'yaṃ nopacāreṇa anyatra hy upacārataḥ //
ViPur, 6, 5, 85.2 paraḥ parāṇāṃ sakalā na yatra kleśādayaḥ santi parāvareśe //
ViPur, 6, 6, 3.2 na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate //
ViPur, 6, 6, 15.1 te cocur na vayaṃ vidmaḥ kaśeruḥ pṛcchatām iti /
ViPur, 6, 6, 16.1 śunakaṃ pṛccha rājendra nāhaṃ vedmi sa vetsyati /
ViPur, 6, 6, 17.1 na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi /
ViPur, 6, 6, 17.1 na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi /
ViPur, 6, 6, 17.1 na kaśerur na caivāhaṃ na cānyaḥ sāmprataṃ bhuvi /
ViPur, 6, 6, 22.3 kṛṣṇājinadhare vetsi na mayi prahariṣyati //
ViPur, 6, 6, 23.1 mṛgāṇāṃ vada pṛṣṭheṣu mūḍha kṛṣṇājinaṃ na kim /
ViPur, 6, 6, 24.1 sa tvām ahaṃ haniṣyāmi na me jīvan vimokṣyase /
ViPur, 6, 6, 25.3 na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā //
ViPur, 6, 6, 28.1 khāṇḍikyaś cāha tān sarvān evam etan na saṃśayaḥ /
ViPur, 6, 6, 29.2 na hanmi cel lokajayo mama tv asya vasuṃdharā //
ViPur, 6, 6, 30.2 tasmād enaṃ na haniṣye yat pṛcchati vadāmi tat //
ViPur, 6, 6, 38.2 khāṇḍikyāya na datteti mayā vai gurudakṣiṇā //
ViPur, 6, 6, 41.1 bho nāhaṃ te 'pakārāya prāptaḥ khāṇḍikya mā krudhaḥ /
ViPur, 6, 6, 46.2 paramārthaḥ kathaṃ ko 'tra yūyaṃ nātra vicakṣaṇāḥ //
ViPur, 6, 7, 1.2 na prārthitaṃ tvayā kasmān mama rājyam akaṇṭakam /
ViPur, 6, 7, 1.3 rājyalābhād vinā nānyat kṣatriyāṇām atipriyam //
ViPur, 6, 7, 2.2 keśidhvaja nibodha tvaṃ mayā na prārthitaṃ yataḥ /
ViPur, 6, 7, 4.1 yatrāśaktasya me doṣo naivāsty apahṛte tvayā /
ViPur, 6, 7, 5.2 anyeṣāṃ doṣajā naiva dharmam evānurudhyate //
ViPur, 6, 7, 6.1 na yācñā kṣatrabandhūnāṃ dharmāyaitat satāṃ matam /
ViPur, 6, 7, 6.2 ato na yācitaṃ rājyam avidyāntargataṃ tava //
ViPur, 6, 7, 7.2 ahaṃmānamahāpānamadamattā na mādṛśāḥ //
ViPur, 6, 7, 22.2 duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ //
ViPur, 6, 7, 23.1 jalasya nāgnisaṃsargaḥ sthālīsaṅgāt tathāpi hi /
ViPur, 6, 7, 25.2 kleśānāṃ ca kṣayakaraṃ yogād anyan na vidyate //
ViPur, 6, 7, 27.3 yatra sthito na cyavate prāpya brahmalayaṃ muniḥ //
ViPur, 6, 7, 44.2 indriyāṇām avaśyais tair na yogī yogasādhakaḥ //
ViPur, 6, 7, 55.1 na tad yogayujā śakyaṃ nṛpa cintayituṃ yataḥ /
ViPur, 6, 7, 72.1 jagatām upakārāya na sā karmanimittajā /
ViPur, 6, 7, 79.2 tacchrūyatām anādhāre dhāraṇā nopapadyate //
ViPur, 6, 7, 86.3 nāpayāti yadā cittāt siddhāṃ manyeta tāṃ tadā //
ViPur, 6, 7, 98.1 mameti yan mayā coktam asad etan na cānyathā /
ViPur, 6, 7, 99.2 paramārthas tvasaṃlāpyo gocare vacasāṃ na saḥ //
ViPur, 6, 8, 5.3 śrutaṃ caitan mayā bhaktyā nānyat praṣṭavyam asti me //
ViPur, 6, 8, 8.2 yathaitad akhilaṃ viṣṇor jagan na vyatiricyate //
ViPur, 6, 8, 10.2 prasīda viprapravara nānyat praṣṭavyam asti me //
ViPur, 6, 8, 11.2 tat kṣamyatāṃ viśeṣo 'sti na satāṃ putraśiṣyayoḥ //
ViPur, 6, 8, 53.2 śrutvā tv asya daśādhyāyān avāpnoti na saṃśayaḥ //
ViPur, 6, 8, 54.4 sa prāpnoti na saṃśayo 'sty avikalaṃ yad vājimedhe phalam //
ViPur, 6, 8, 55.4 prāpnoty asti na tat samastabhuvaneṣvekāntasiddhir hariḥ //
ViPur, 6, 8, 56.1 yasmin nyastamatir na yāti narakaṃ svargo 'pi yaccintane /
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
ViPur, 6, 8, 59.1 nānto 'sti yasya na ca yasya samudbhavo 'sti vṛddhir na yasya pariṇāmavivarjitasya /
ViPur, 6, 8, 59.2 nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam //
Viṣṇusmṛti
ViSmṛ, 3, 26.1 brāhmaṇebhyaḥ karādānaṃ na kuryāt //
ViSmṛ, 3, 42.1 paradeśāvāptau taddeśadharmān nocchindyāt //
ViSmṛ, 3, 44.1 nāsti rājñāṃ samare tanutyāgasadṛśo dharmaḥ //
ViSmṛ, 3, 48.1 na rājakulam ucchindyāt //
ViSmṛ, 3, 52.1 nārthadūṣaṇaṃ kuryāt //
ViSmṛ, 3, 53.1 ādyadvārāṇi nocchindyāt //
ViSmṛ, 3, 54.1 nāpātravarṣī syāt //
ViSmṛ, 3, 79.1 na cāsya viṣaye brāhmaṇaḥ kṣudhārto 'vasīdet //
ViSmṛ, 3, 80.1 na cānyo 'pi satkarmanirataḥ //
ViSmṛ, 3, 83.1 paradattāṃ ca bhuvaṃ nāpaharet //
ViSmṛ, 3, 88.1 nāparīkṣitam upayuñjyāt //
ViSmṛ, 3, 90.1 vadhyeṣv api na bhruṃkuṭīm ācaret //
ViSmṛ, 3, 93.1 dvitīyam aparādhaṃ na sa kasyacit kṣameta //
ViSmṛ, 3, 94.1 svadharmam apālayan nādaṇḍyo nāmāsti rājñām //
ViSmṛ, 5, 2.1 na śārīro brāhmaṇasya daṇḍaḥ //
ViSmṛ, 5, 71.1 ubhayanetrabhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet //
ViSmṛ, 5, 114.1 na ca tān jahyāt //
ViSmṛ, 5, 127.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt tasyāsau sodayaṃ dāpyaḥ //
ViSmṛ, 5, 147.1 pathi grāme vivītānte na doṣaḥ //
ViSmṛ, 5, 164.1 ajānānaḥ prakāśaṃ yaḥ paradravyaṃ krīṇīyāt tatra tasya na doṣaḥ //
ViSmṛ, 5, 185.2 āhartā labhate tatra nāpahāryaṃ tu tat kvacit //
ViSmṛ, 5, 186.2 tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat //
ViSmṛ, 5, 188.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
ViSmṛ, 5, 190.1 nātatāyivadhe doṣo hantur bhavati kaścana /
ViSmṛ, 5, 196.1 yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk /
ViSmṛ, 5, 196.1 yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk /
ViSmṛ, 5, 196.1 yasya cauraḥ pure nāsti nānyastrīgo na duṣṭavāk /
ViSmṛ, 5, 196.2 na sāhasikadaṇḍaghnau sa rājā śakralokabhāk //
ViSmṛ, 6, 8.1 na sthāvaram ādhim ṛte vacanāt //
ViSmṛ, 6, 10.1 dīyamānaṃ prayuktam artham uttamarṇasyāgṛhṇatas tataḥ paraṃ na vardhate //
ViSmṛ, 6, 18.1 prayuktam arthaṃ yathā kathaṃcit sādhayan na rājño vācyaḥ syāt //
ViSmṛ, 6, 28.1 nātaḥ param anicchubhiḥ //
ViSmṛ, 6, 31.1 na strī patiputrakṛtam //
ViSmṛ, 6, 32.1 na strīkṛtaṃ patiputrau //
ViSmṛ, 6, 33.1 na pitā putrakṛtam //
ViSmṛ, 6, 38.1 vākpratipannaṃ nādeyaṃ kasyacit //
ViSmṛ, 6, 40.2 na dadyāllobhataḥ paścāt tathā vṛddhim avāpnuyāt //
ViSmṛ, 8, 2.1 na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ //
ViSmṛ, 8, 6.1 steyasāhasavāgdaṇḍapāruṣyasaṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ //
ViSmṛ, 9, 15.1 na brāhmaṇasya kośaṃ dadyāt //
ViSmṛ, 9, 19.1 satsu viditaṃ saccaritaṃ na mahatyarthe 'pi //
ViSmṛ, 9, 24.1 sā ca na vāti vāyau //
ViSmṛ, 9, 25.1 na kuṣṭhyasamarthalohakārāṇām agnir deyaḥ //
ViSmṛ, 9, 27.1 na kuṣṭhipaittikabrāhmaṇānāṃ viṣaṃ deyam //
ViSmṛ, 9, 29.1 na śleṣmavyādhyarditānāṃ bhīrūṇāṃ śvāsakāsinām ambujīvināṃ codakam //
ViSmṛ, 9, 31.1 na nāstikebhyaḥ kośo deyaḥ //
ViSmṛ, 9, 32.1 na deśe vyādhimarakopasṛṣṭe ca //
ViSmṛ, 10, 10.2 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 11, 6.1 tam ādāya nātidrutaṃ nātivilambitaṃ maṇḍaleṣu pādanyāsaṃ kurvan vrajet //
ViSmṛ, 11, 6.1 tam ādāya nātidrutaṃ nātivilambitaṃ maṇḍaleṣu pādanyāsaṃ kurvan vrajet //
ViSmṛ, 11, 8.2 na dagdhaḥ sarvathā yas tu sa viśuddho bhaven naraḥ //
ViSmṛ, 11, 9.1 bhayād vā pātayed yas tu dagdho vā na vibhāvyate /
ViSmṛ, 11, 11.2 tvam evāgne vijānīṣe na vidur yāni mānavāḥ //
ViSmṛ, 12, 4.1 tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt //
ViSmṛ, 12, 6.1 tanmadhye yo na dṛśyeta sa śuddhaḥ parikīrtitaḥ /
ViSmṛ, 12, 7.2 tvam evāmbho vijānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 13, 6.2 tvam eva viṣa jānīṣe na vidur yāni mānuṣāḥ //
ViSmṛ, 14, 3.1 idaṃ mayā na kṛtam iti vadan sthāpitadevatābhimukhaḥ //
ViSmṛ, 15, 35.1 na tu patitasya //
ViSmṛ, 15, 47.1 pautradauhitrayor loke viśeṣo nopapadyate /
ViSmṛ, 17, 22.2 na taṃ bhajeran dāyādā bhajamānāḥ patanti te //
ViSmṛ, 17, 23.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ViSmṛ, 18, 41.2 samas tatra vibhāgaḥ syājjyaiṣṭhyaṃ tatra na vidyate //
ViSmṛ, 18, 42.2 svayam īhitalabdhaṃ tan nākāmo dātum arhati //
ViSmṛ, 18, 43.2 na tat putrair bhajet sārdham akāmaḥ svayam arjitam //
ViSmṛ, 18, 44.2 yogakṣemaṃ pracāraś ca na vibhājyaṃ ca pustakam //
ViSmṛ, 19, 1.1 mṛtaṃ dvijaṃ na śūdreṇa nirhārayet //
ViSmṛ, 19, 2.1 na śūdraṃ dvijena //
ViSmṛ, 19, 4.1 na dvijaṃ pitaram api śūdrāḥ //
ViSmṛ, 19, 22.2 brāhmaṇābhihitaṃ vākyaṃ na mithyā jāyate kvacit //
ViSmṛ, 20, 19.1 paurūṣeyāṇām ahorātrāṇām atītānāṃ saṃkhyaiva nāsti //
ViSmṛ, 20, 20.1 na ca bhaviṣyāṇām //
ViSmṛ, 20, 22.2 na tadbhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā //
ViSmṛ, 20, 23.2 śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ //
ViSmṛ, 20, 29.2 arthe duṣparihārye 'smin nāsti loke sahāyatā //
ViSmṛ, 20, 30.1 śocanto nopakurvanti mṛtasyeha janā yataḥ /
ViSmṛ, 20, 30.2 ato na roditavyaṃ hi kriyā kāryā svaśaktitaḥ //
ViSmṛ, 20, 31.2 bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na vā //
ViSmṛ, 20, 32.1 bāndhavānām aśauce tu sthitiṃ preto na vindati /
ViSmṛ, 20, 37.2 nopakuryān naraḥ śocan pretasyātmana eva ca //
ViSmṛ, 20, 39.1 mṛto 'pi bāndhavaḥ śakto nānugantuṃ naraṃ mṛtam /
ViSmṛ, 20, 41.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam //
ViSmṛ, 20, 41.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam //
ViSmṛ, 20, 43.1 na kālasya priyaḥ kaścid dveṣyaś cāsya na vidyate /
ViSmṛ, 20, 43.1 na kālasya priyaḥ kaścid dveṣyaś cāsya na vidyate /
ViSmṛ, 20, 44.1 nāprāptakālo mriyate viddhaḥ śaraśatair api /
ViSmṛ, 20, 44.2 kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
ViSmṛ, 20, 45.1 nauṣadhāni na mantrāś ca na homā na punar japāḥ /
ViSmṛ, 20, 45.1 nauṣadhāni na mantrāś ca na homā na punar japāḥ /
ViSmṛ, 20, 45.1 nauṣadhāni na mantrāś ca na homā na punar japāḥ /
ViSmṛ, 20, 45.1 nauṣadhāni na mantrāś ca na homā na punar japāḥ /
ViSmṛ, 20, 46.2 na nivārayituṃ śaktas tatra kā paridevanā //
ViSmṛ, 20, 49.2 tathā dehāntaraprāptir dhīras tatra na muhyati //
ViSmṛ, 20, 51.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
ViSmṛ, 20, 51.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
ViSmṛ, 20, 51.2 na cainaṃ kledayantyāpo na śoṣayati mārutaḥ //
ViSmṛ, 20, 51.2 na cainaṃ kledayantyāpo na śoṣayati mārutaḥ //
ViSmṛ, 20, 53.2 tasmād evaṃ viditvainaṃ nānuśocitum arhatha //
ViSmṛ, 22, 7.1 nāśauce kasyacid annam aśnīyāt //
ViSmṛ, 22, 28.1 nāsyāgnisaṃskāro nodakakriyā //
ViSmṛ, 22, 28.1 nāsyāgnisaṃskāro nodakakriyā //
ViSmṛ, 22, 33.1 saṃskṛtāsu strīṣu nāśaucaṃ pitṛpakṣe //
ViSmṛ, 22, 47.1 bhṛgvagnyanāśakāmbusaṃgrāmavidyunnṛpahatānāṃ nāśaucam //
ViSmṛ, 22, 48.1 na rājñāṃ rājakarmaṇi //
ViSmṛ, 22, 49.1 na vratināṃ vrate //
ViSmṛ, 22, 50.1 na sattriṇāṃ satre //
ViSmṛ, 22, 51.1 na kārūṇāṃ kārukarmaṇi //
ViSmṛ, 22, 52.1 na rājājñākāriṇāṃ tadicchayā //
ViSmṛ, 22, 53.1 na devapratiṣṭhāvivāhayoḥ pūrvasaṃbhṛtayoḥ //
ViSmṛ, 22, 54.1 na deśavibhrame //
ViSmṛ, 22, 56.1 ātmatyāginaḥ patitāś ca nāśaucodakabhājaḥ //
ViSmṛ, 22, 71.1 sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt //
ViSmṛ, 22, 73.1 rajasvalā hīnavarṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā //
ViSmṛ, 22, 73.1 rajasvalā hīnavarṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā //
ViSmṛ, 22, 82.2 yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ //
ViSmṛ, 22, 84.2 rājanyaś caiva vaiśyaś ca spṛṣṭvaitāni na duṣyataḥ //
ViSmṛ, 22, 86.2 nirhṛtya tu vratī pretān na vratena viyujyate //
ViSmṛ, 22, 87.1 ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt /
ViSmṛ, 22, 89.2 yo 'nne śuciḥ sa hi śucir na mṛdvāriśuciḥ śuciḥ //
ViSmṛ, 23, 36.1 droṇābhyadhikam siddham annam upahataṃ na duṣyati //
ViSmṛ, 23, 39.1 yāvan nāpaityamedhyāktād gandho lepaś ca tatkṛtaḥ /
ViSmṛ, 23, 40.1 ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ /
ViSmṛ, 23, 40.1 ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ /
ViSmṛ, 23, 46.2 kūpavat kathitā śuddhir mahatsu ca na dūṣaṇam //
ViSmṛ, 23, 53.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅge na yānti yāḥ /
ViSmṛ, 23, 53.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅge na yānti yāḥ /
ViSmṛ, 23, 53.2 na śmaśrūṇi gatāny āsyaṃ na dantāntaraveṣṭitam //
ViSmṛ, 23, 53.2 na śmaśrūṇi gatāny āsyaṃ na dantāntaraveṣṭitam //
ViSmṛ, 23, 54.2 bhaumikais te samā jñeyā na tair aprayato bhavet //
ViSmṛ, 24, 9.1 na sagotrāṃ na samānārṣapravarāṃ bhāryāṃ vindeta //
ViSmṛ, 24, 9.1 na sagotrāṃ na samānārṣapravarāṃ bhāryāṃ vindeta //
ViSmṛ, 24, 11.1 nākulīnām //
ViSmṛ, 24, 12.1 na ca vyādhitām //
ViSmṛ, 24, 13.1 nādhikāṅgīm //
ViSmṛ, 24, 14.1 na hīnāṅgīm //
ViSmṛ, 24, 15.1 nātikapilām //
ViSmṛ, 24, 16.1 na vācāṭām //
ViSmṛ, 24, 41.2 sā kanyā vṛṣalī jñeyā haraṃs tāṃ na viduṣyati //
ViSmṛ, 25, 15.1 nāsti strīṇāṃ pṛthagyajño na vrataṃ nāpyupoṣitam /
ViSmṛ, 25, 15.1 nāsti strīṇāṃ pṛthagyajño na vrataṃ nāpyupoṣitam /
ViSmṛ, 25, 15.1 nāsti strīṇāṃ pṛthagyajño na vrataṃ nāpyupoṣitam /
ViSmṛ, 26, 4.1 na tveva dvijaḥ śūdrayā //
ViSmṛ, 26, 5.1 dvijasya bhāryā śūdrā tu dharmārthaṃ na kvacid bhavet /
ViSmṛ, 26, 7.2 nāśnanti pitṛdevāstu na ca svargaṃ sa gacchati //
ViSmṛ, 26, 7.2 nāśnanti pitṛdevāstu na ca svargaṃ sa gacchati //
ViSmṛ, 27, 26.1 ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate /
ViSmṛ, 28, 18.1 tiṣṭhann āsīnaḥ śayāno bhuñjānaḥ parāṅmukhaś ca nāsyābhibhāṣaṇaṃ kuryāt //
ViSmṛ, 28, 23.1 tasya ca cakṣurviṣaye na yatheṣṭāsanaḥ syāt //
ViSmṛ, 28, 24.1 na cāsya kevalaṃ nāma brūyāt //
ViSmṛ, 28, 25.1 gaticeṣṭābhāṣitādyaṃ nāsyānukuryāt //
ViSmṛ, 28, 26.1 yatrāsya nindāparivādau syātāṃ na tatra tiṣṭhet //
ViSmṛ, 28, 27.1 nāsyaikāsano bhavet //
ViSmṛ, 28, 30.1 anirdiṣṭaś ca guruṇā svān gurūn nābhivādayet //
ViSmṛ, 28, 32.1 nāsya pādau prakṣālayet //
ViSmṛ, 28, 33.1 nocchiṣṭam aśnīyāt //
ViSmṛ, 28, 47.2 sa gacchatyuttamaṃ sthānaṃ na cehājāyate punaḥ //
ViSmṛ, 29, 4.1 nāparīkṣitaṃ yojayet //
ViSmṛ, 29, 5.1 nādhyāpayet //
ViSmṛ, 29, 6.1 nopanayet //
ViSmṛ, 29, 8.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
ViSmṛ, 29, 8.2 tatra vidyā na vaktavyā śubhaṃ bījam ivoṣare //
ViSmṛ, 29, 9.2 asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām //
ViSmṛ, 29, 10.2 yaste na druhyet katamacca nāha tasmai māṃ brūyā nidhipāya brahman //
ViSmṛ, 29, 10.2 yaste na druhyet katamacca nāha tasmai māṃ brūyā nidhipāya brahman //
ViSmṛ, 30, 4.1 nādhīyītāhorātraṃ caturdaśyaṣṭamīṣu ca //
ViSmṛ, 30, 5.1 nartvantaragrahasūtake //
ViSmṛ, 30, 6.1 nendraprayāṇe //
ViSmṛ, 30, 7.1 na vāti caṇḍapavane //
ViSmṛ, 30, 8.1 nākālavarṣavidyutstaniteṣu //
ViSmṛ, 30, 9.1 na bhūkampolkāpātadigdāheṣu //
ViSmṛ, 30, 10.1 nāntaḥśave grāme //
ViSmṛ, 30, 11.1 na śāstrasaṃpāte //
ViSmṛ, 30, 12.1 na śvasṛgālagardabhanirhrādeṣu //
ViSmṛ, 30, 13.1 na vāditraśabde //
ViSmṛ, 30, 14.1 na śūdrapatitayoḥ samīpe //
ViSmṛ, 30, 15.1 na devatāyatanaśmaśānacatuṣpatharathyāsu //
ViSmṛ, 30, 16.1 nodakāntaḥ //
ViSmṛ, 30, 17.1 na pīṭhopahitapādaḥ //
ViSmṛ, 30, 18.1 na hastyaśvoṣṭranaugoyāneṣu //
ViSmṛ, 30, 19.1 na vāntaḥ //
ViSmṛ, 30, 20.1 na viriktaḥ //
ViSmṛ, 30, 21.1 nājīrṇī //
ViSmṛ, 30, 22.1 na pañcanakhāntarāgamane //
ViSmṛ, 30, 23.1 na rājaśrotriyagobrāhmaṇavyasane //
ViSmṛ, 30, 24.1 nopākarmaṇi //
ViSmṛ, 30, 25.1 notsarge //
ViSmṛ, 30, 26.1 na sāmadhvanāv ṛgyajuṣī //
ViSmṛ, 30, 27.1 nāpararātram adhītya śayīta //
ViSmṛ, 30, 29.1 yasmād anadhyāyādhītaṃ nehāmutra phalapradam //
ViSmṛ, 30, 39.1 yaś ca vidyām āsādyāsmin loke tayā jīvet na sā tasya paraloke phalapradā bhavet //
ViSmṛ, 30, 41.1 ananujñātaścānyasmād adhīyānānna vidyām ādadyāt //
ViSmṛ, 30, 43.2 ādadīta yato jñānaṃ na taṃ druhyet kadācana //
ViSmṛ, 30, 47.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
ViSmṛ, 31, 6.1 na tair ananujñātaḥ kiṃcid api kuryāt //
ViSmṛ, 32, 5.1 hīnavarṇānāṃ gurupatnīnāṃ dūrād abhivādanaṃ na pādopasparśanam //
ViSmṛ, 32, 6.1 gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt //
ViSmṛ, 32, 8.1 na ca gurūṇāṃ tvam iti brūyāt //
ViSmṛ, 32, 10.1 na ca guruṇā saha vigṛhya kathāḥ kuryāt //
ViSmṛ, 32, 11.1 na caivāsya parīvādam //
ViSmṛ, 32, 12.1 na cānabhipretam //
ViSmṛ, 32, 13.1 gurupatnī tu yuvatir nābhivādyeha pādayoḥ /
ViSmṛ, 34, 2.2 na hyanyā niṣkṛtis teṣāṃ vidyate hi kathaṃcana //
ViSmṛ, 46, 2.1 tryahaṃ nāśnīyāt //
ViSmṛ, 46, 11.1 tryaham uṣṇāḥ pibed apas tryaham uṣṇaṃ ghṛtaṃ tryaham uṣṇaṃ payas tryahaṃ ca nāśnīyād eṣa taptakṛcchraḥ //
ViSmṛ, 47, 3.1 tāṃś candrakalābhivṛddhau vardhayet hānau hrāsayet amāvāsyāyāṃ nāśnīyāt /
ViSmṛ, 48, 2.1 na tato 'gnau juhuyāt //
ViSmṛ, 48, 3.1 na cātra balikarma //
ViSmṛ, 50, 21.1 tāsāṃ śītāditrāṇam akṛtvā nātmanaḥ kuryāt //
ViSmṛ, 51, 59.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kathaṃcana /
ViSmṛ, 51, 62.1 na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ /
ViSmṛ, 51, 64.2 atraiva paśavo hiṃsyā nānyatreti kathaṃcana //
ViSmṛ, 51, 66.2 nāvedavihitāṃ hiṃsām āpady api samācaret //
ViSmṛ, 51, 68.2 sa jīvaṃś ca mṛtaś caiva na kvacit sukham edhate //
ViSmṛ, 51, 69.1 yo bandhanavadhakleśān prāṇināṃ na cikīrṣati /
ViSmṛ, 51, 70.2 tad evāpnoty ayatnena yo hinasti na kiṃcana //
ViSmṛ, 51, 71.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
ViSmṛ, 51, 71.2 na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet //
ViSmṛ, 51, 73.1 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat /
ViSmṛ, 51, 73.2 sa loke priyatāṃ yāti vyādhibhiś ca na pīḍyate //
ViSmṛ, 51, 75.2 anabhyarcya pitṝn devān na tato 'nyo 'styapuṇyakṛt //
ViSmṛ, 51, 76.2 māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam //
ViSmṛ, 51, 77.2 na tat phalam avāpnoti yan māṃsaparivarjanāt //
ViSmṛ, 54, 26.1 yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi /
ViSmṛ, 54, 31.1 enasvibhir nirṇiktair nārthaṃ kiṃcit samācaret /
ViSmṛ, 54, 31.2 kṛtanirṇejanāṃścaitān na jugupseta dharmavit //
ViSmṛ, 54, 32.2 śaraṇāgatahantṝṃśca strīhantṝṃśca na saṃvaset //
ViSmṛ, 55, 17.2 sāvitryās tu paraṃ nānyan maunāt satyaṃ viśiṣyate //
ViSmṛ, 55, 20.2 te sarve japayajñasya kalāṃ nārhanti ṣoḍaśīm //
ViSmṛ, 55, 21.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
ViSmṛ, 55, 21.2 kuryād anyanna vā kuryān maitro brāhmaṇa ucyate //
ViSmṛ, 57, 10.1 edhodakamūlaphalābhayāmiṣamadhuśayyāsanagṛhapuṣpadadhiśākāṃścābhyudyatān na nirṇudet //
ViSmṛ, 57, 12.1 nāśnanti pitaras tasya daśa varṣāṇi pañca ca /
ViSmṛ, 57, 12.2 na ca havyaṃ vahatyagnir yas tām abhyavamanyate //
ViSmṛ, 57, 13.2 sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ //
ViSmṛ, 57, 14.2 nādadyāt kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ //
ViSmṛ, 59, 18.1 bhukte 'pyanne vidyamāne na bhikṣukaṃ pratyācakṣīta //
ViSmṛ, 59, 26.2 na nirvapati pañcānām ucchvasan na sa jīvati //
ViSmṛ, 59, 26.2 na nirvapati pañcānām ucchvasan na sa jīvati //
ViSmṛ, 59, 27.2 tasmād abhyāgatān etān gṛhastho nāvamānayet //
ViSmṛ, 60, 3.1 nāprachāditāyāṃ bhūmau //
ViSmṛ, 60, 4.1 na phālakṛṣṭāyām //
ViSmṛ, 60, 5.1 na chāyāyām //
ViSmṛ, 60, 6.1 na coṣare //
ViSmṛ, 60, 7.1 na śādvale //
ViSmṛ, 60, 8.1 na sasattve //
ViSmṛ, 60, 9.1 na garte //
ViSmṛ, 60, 10.1 na valmīke //
ViSmṛ, 60, 11.1 na pathi //
ViSmṛ, 60, 12.1 na rathyāyām //
ViSmṛ, 60, 13.1 na parāśucau //
ViSmṛ, 60, 14.1 nodyāne //
ViSmṛ, 60, 15.1 nodyānodakasamīpayoḥ //
ViSmṛ, 60, 16.1 na bhasmani //
ViSmṛ, 60, 17.1 nāṅgāre //
ViSmṛ, 60, 18.1 na gomaye //
ViSmṛ, 60, 19.1 na govraje //
ViSmṛ, 60, 20.1 nākāśe //
ViSmṛ, 60, 21.1 nodake //
ViSmṛ, 60, 22.1 na pratyanilānalendvarkastrīgurubrāhmaṇānām //
ViSmṛ, 60, 23.1 naivānavaguṇṭhitaśirāḥ //
ViSmṛ, 61, 1.1 atha pālāśaṃ dantadhāvanaṃ nādyāt //
ViSmṛ, 61, 2.1 naiva śleṣmātakāriṣṭavibhītakadhavadhanvanajam //
ViSmṛ, 61, 3.1 na ca bandhūkanirguṇḍīśigrutilvatindukajam //
ViSmṛ, 61, 4.1 na ca kovidāraśamīpīlupippaleṅgudaguggulujam //
ViSmṛ, 61, 5.1 na pāribhadrakāmlikāmocakaśālmalīśaṇajam //
ViSmṛ, 61, 6.1 na madhuram //
ViSmṛ, 61, 7.1 nāmlam //
ViSmṛ, 61, 8.1 nordhvaśuṣkam //
ViSmṛ, 61, 9.1 na suṣiram //
ViSmṛ, 61, 10.1 na pūtigandhi //
ViSmṛ, 61, 11.1 na picchilam //
ViSmṛ, 61, 12.1 na dakṣiṇāparābhimukhaḥ //
ViSmṛ, 61, 17.2 amāvāsyāṃ na cāśnīyād dantakāṣṭhaṃ kadācana //
ViSmṛ, 63, 2.1 naiko 'dhvānaṃ prapadyeta //
ViSmṛ, 63, 3.1 nādhārmikaiḥ sārdham //
ViSmṛ, 63, 4.1 na vṛṣalaiḥ //
ViSmṛ, 63, 5.1 na dviṣadbhiḥ //
ViSmṛ, 63, 6.1 nātipratyūṣasi //
ViSmṛ, 63, 7.1 nātisāyam //
ViSmṛ, 63, 8.1 na saṃdhyayoḥ //
ViSmṛ, 63, 9.1 na madhyāhne //
ViSmṛ, 63, 10.1 na saṃnihitapānīyam //
ViSmṛ, 63, 11.1 nātitūrṇam //
ViSmṛ, 63, 12.1 na satataṃ bālavyādhitārtair vāhanaiḥ //
ViSmṛ, 63, 13.1 na hīnāṅgaiḥ //
ViSmṛ, 63, 14.1 na dīnaiḥ //
ViSmṛ, 63, 15.1 na gobhiḥ //
ViSmṛ, 63, 16.1 nādāntaiḥ //
ViSmṛ, 63, 17.1 yavasodake vāhanānām adattvā ātmanaḥ kṣuttṛṣṇāpanodanaṃ na kuryāt //
ViSmṛ, 63, 18.1 na catuṣpatham adhitiṣṭhet //
ViSmṛ, 63, 19.1 na rātrau vṛkṣamūle //
ViSmṛ, 63, 20.1 na śūnyālayam //
ViSmṛ, 63, 21.1 na tṛṇam //
ViSmṛ, 63, 22.1 na paśūnāṃ bandhanāgāram //
ViSmṛ, 63, 23.1 na keśatuṣakapālāsthibhasmāṅgārān //
ViSmṛ, 63, 24.1 na kārpāsāsthi //
ViSmṛ, 63, 39.1 devabrāhmaṇagurubabhrudīkṣitānāṃ chāyāṃ nākrāmet //
ViSmṛ, 63, 41.1 na vatsatantrīṃ laṅghayet //
ViSmṛ, 63, 42.1 pravarṣati na dhāvet //
ViSmṛ, 63, 43.1 na vṛthā nadīṃ taret //
ViSmṛ, 63, 44.1 na devatābhyaḥ pitṛbhyaścodakam apradāya //
ViSmṛ, 63, 45.1 na bāhubhyām //
ViSmṛ, 63, 46.1 na bhinnayā nāvā //
ViSmṛ, 63, 47.1 na kūlam adhitiṣṭhet //
ViSmṛ, 63, 48.1 na kūpam avalokayet //
ViSmṛ, 63, 49.1 na laṅghayet //
ViSmṛ, 64, 1.1 paranipāneṣu na snānam ācaret //
ViSmṛ, 64, 3.1 nājīrṇe //
ViSmṛ, 64, 4.1 na cāturaḥ //
ViSmṛ, 64, 5.1 na nagnaḥ //
ViSmṛ, 64, 6.1 na rātrau //
ViSmṛ, 64, 8.1 na saṃdhyayoḥ //
ViSmṛ, 64, 11.1 nāṅgebhyas toyam uddharet //
ViSmṛ, 64, 12.1 na tailavat saṃspṛśet //
ViSmṛ, 64, 13.1 nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt //
ViSmṛ, 64, 15.1 na mlecchāntyajapatitaiḥ saha saṃbhāṣaṇaṃ kuryāt //
ViSmṛ, 64, 26.1 akṛtvā devapitṛtarpaṇaṃ snānaśāṭīṃ na pīḍayet //
ViSmṛ, 64, 39.1 naitābhyām adhikam asti //
ViSmṛ, 64, 42.1 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
ViSmṛ, 66, 1.1 na naktaṃ gṛhītenodakena devapitṛkarma kuryāt //
ViSmṛ, 66, 2.1 candanamṛgamadadārukarpūrakuṅkumajātīphalavarjam anulepanaṃ na dadyāt //
ViSmṛ, 66, 3.1 na vāso nīlīraktam //
ViSmṛ, 66, 4.1 na maṇisuvarṇayoḥ pratirūpam alaṃkaraṇam //
ViSmṛ, 66, 5.1 nogragandhi //
ViSmṛ, 66, 6.1 nāgandhi //
ViSmṛ, 66, 7.1 na kaṇṭakijam //
ViSmṛ, 66, 10.1 na dhūpārthe jīvajātam //
ViSmṛ, 66, 11.1 na ghṛtatailaṃ vinā kiṃcana dīpārthe //
ViSmṛ, 66, 12.1 nābhakṣyaṃ naivedyārthe //
ViSmṛ, 66, 13.1 na bhakṣye apyajāmahiṣīkṣīre //
ViSmṛ, 67, 30.1 anāśitam atithiṃ gṛhe na vāsayet //
ViSmṛ, 67, 35.1 naikagrāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā /
ViSmṛ, 67, 40.2 bhuñjāno na sa jānāti śvagṛdhrair jagdhim ātmanaḥ //
ViSmṛ, 67, 44.2 na cāpnoti gṛhī lokān yathā tv atithipūjanāt //
ViSmṛ, 68, 1.1 candrārkoparāge nāśnīyāt //
ViSmṛ, 68, 4.1 na gobrāhmaṇoparāge 'śnīyāt //
ViSmṛ, 68, 5.1 na rājño vyasane //
ViSmṛ, 68, 9.1 nāśnīyāccājīrṇe //
ViSmṛ, 68, 10.1 nārdharātre //
ViSmṛ, 68, 11.1 na madhyāhne //
ViSmṛ, 68, 12.1 na saṃdhyayoḥ //
ViSmṛ, 68, 13.1 nārdravāsāḥ //
ViSmṛ, 68, 14.1 naikavāsāḥ //
ViSmṛ, 68, 15.1 na nagnaḥ //
ViSmṛ, 68, 16.1 nodake //
ViSmṛ, 68, 17.1 notkuṭakaḥ //
ViSmṛ, 68, 18.1 na bhinnāsanagataḥ //
ViSmṛ, 68, 19.1 na ca śayanagataḥ //
ViSmṛ, 68, 20.1 na bhinnabhojane //
ViSmṛ, 68, 21.1 notsaṅge //
ViSmṛ, 68, 22.1 na bhuvi //
ViSmṛ, 68, 23.1 na pāṇau //
ViSmṛ, 68, 24.1 lavaṇaṃ ca yatra dadyāt tan nāśnīyāt //
ViSmṛ, 68, 25.1 na bālakān nirbhartsayet //
ViSmṛ, 68, 26.1 naiko mṛṣṭam //
ViSmṛ, 68, 27.1 noddhṛtasneham //
ViSmṛ, 68, 28.1 na divā dhānāḥ //
ViSmṛ, 68, 29.1 na rātrau tilasaṃbandham //
ViSmṛ, 68, 30.1 na dadhisaktūn //
ViSmṛ, 68, 31.1 na kovidāravaṭapippalaśāṇaśākam //
ViSmṛ, 68, 32.1 nādattvā //
ViSmṛ, 68, 33.1 nāhutvā //
ViSmṛ, 68, 34.1 nānārdrapādaḥ //
ViSmṛ, 68, 35.1 nānārdrakaramukhaśca //
ViSmṛ, 68, 36.1 nocchiṣṭaśca ghṛtam ādadyāt //
ViSmṛ, 68, 37.1 na candrārkatārakā nirīkṣeta //
ViSmṛ, 68, 38.1 na mūrdhānaṃ spṛśet //
ViSmṛ, 68, 39.1 na brahma kīrtayet //
ViSmṛ, 68, 44.1 na niḥśeṣakṛt syāt //
ViSmṛ, 68, 46.1 nāśnīyād bhāryayā sārdhaṃ nākāśe na tathotthitaḥ /
ViSmṛ, 68, 46.1 nāśnīyād bhāryayā sārdhaṃ nākāśe na tathotthitaḥ /
ViSmṛ, 68, 46.1 nāśnīyād bhāryayā sārdhaṃ nākāśe na tathotthitaḥ /
ViSmṛ, 68, 46.2 bahūnāṃ prekṣamāṇānāṃ naikasmin bahavas tathā //
ViSmṛ, 68, 47.2 piben nāñjalinā toyaṃ nātisauhityam ācaret //
ViSmṛ, 68, 47.2 piben nāñjalinā toyaṃ nātisauhityam ācaret //
ViSmṛ, 68, 48.1 na tṛtīyam athāśnīta na cāpathyaṃ kathaṃcana /
ViSmṛ, 68, 48.1 na tṛtīyam athāśnīta na cāpathyaṃ kathaṃcana /
ViSmṛ, 68, 48.2 nātiprage nātisāyaṃ na sāyaṃ prātar āśitaḥ //
ViSmṛ, 68, 48.2 nātiprage nātisāyaṃ na sāyaṃ prātar āśitaḥ //
ViSmṛ, 68, 48.2 nātiprage nātisāyaṃ na sāyaṃ prātar āśitaḥ //
ViSmṛ, 68, 49.1 na bhāvaduṣṭam aśnīyān na bhāṇḍe bhāvadūṣite /
ViSmṛ, 68, 49.1 na bhāvaduṣṭam aśnīyān na bhāṇḍe bhāvadūṣite /
ViSmṛ, 69, 1.1 nāṣṭamīcaturdaśīpañcadaśīṣu striyam upeyāt //
ViSmṛ, 69, 2.1 na śrāddhaṃ bhuktvā //
ViSmṛ, 69, 3.1 na dattvā //
ViSmṛ, 69, 4.1 nopanimantritaḥ śrāddhe //
ViSmṛ, 69, 5.1 na vratī //
ViSmṛ, 69, 6.1 na dīkṣitaḥ //
ViSmṛ, 69, 7.1 na devāyatanaśmaśānaśūnyālayeṣu //
ViSmṛ, 69, 8.1 na vṛkṣamūleṣu //
ViSmṛ, 69, 9.1 na divā //
ViSmṛ, 69, 10.1 na saṃdhyayoḥ //
ViSmṛ, 69, 11.1 na malinām //
ViSmṛ, 69, 12.1 na malinaḥ //
ViSmṛ, 69, 13.1 nābhyaktām //
ViSmṛ, 69, 14.1 nābhyaktaḥ //
ViSmṛ, 69, 15.1 na rogārtām //
ViSmṛ, 69, 16.1 na rogārtaḥ //
ViSmṛ, 69, 17.1 na hīnāṅgīṃ nādhikāṅgīṃ tathaiva ca vayo'dhikām /
ViSmṛ, 69, 17.1 na hīnāṅgīṃ nādhikāṅgīṃ tathaiva ca vayo'dhikām /
ViSmṛ, 69, 17.2 nopeyād gurviṇīṃ nārīṃ dīrgham āyur jijīviṣuḥ //
ViSmṛ, 70, 1.1 nārdrapādaḥ supyāt //
ViSmṛ, 70, 2.1 nottarāparaśirāḥ //
ViSmṛ, 70, 3.1 na nagnaḥ //
ViSmṛ, 70, 4.1 nānuvaṃśam //
ViSmṛ, 70, 5.1 nākāśe //
ViSmṛ, 70, 6.1 na pālāśe śayane //
ViSmṛ, 70, 7.1 na pañcadārukṛte //
ViSmṛ, 70, 8.1 na gajabhagnakṛte //
ViSmṛ, 70, 9.1 na vidyuddagdhakṛte //
ViSmṛ, 70, 10.1 na bhinne //
ViSmṛ, 70, 11.1 nāgnipṛṣṭhe //
ViSmṛ, 70, 12.1 na ghaṭāsiktadrumaje //
ViSmṛ, 70, 13.1 na śmaśānaśūnyālayadevatāyataneṣu //
ViSmṛ, 70, 14.1 na capalamadhye //
ViSmṛ, 70, 15.1 na nārīmadhye //
ViSmṛ, 70, 16.1 na dhānyagoguruhutāśanasurāṇām upari //
ViSmṛ, 70, 17.1 nocchiṣṭo na divā supyāt saṃdhyayor na ca bhasmani /
ViSmṛ, 70, 17.1 nocchiṣṭo na divā supyāt saṃdhyayor na ca bhasmani /
ViSmṛ, 70, 17.1 nocchiṣṭo na divā supyāt saṃdhyayor na ca bhasmani /
ViSmṛ, 70, 17.2 deśe na ca aśucau nārdre na ca parvatamastake //
ViSmṛ, 70, 17.2 deśe na ca aśucau nārdre na ca parvatamastake //
ViSmṛ, 70, 17.2 deśe na ca aśucau nārdre na ca parvatamastake //
ViSmṛ, 71, 1.1 atha na kaṃcanāvamanyeta //
ViSmṛ, 71, 2.1 na ca hīnādhikāṅgān mūrkhān dhanahīnān avahaset //
ViSmṛ, 71, 3.1 na hīnān seveta //
ViSmṛ, 71, 4.1 svādhyāyavirodhi karma nācaret //
ViSmṛ, 71, 7.1 noddhataḥ //
ViSmṛ, 71, 9.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
ViSmṛ, 71, 10.1 na nāstītyabhibhāṣeta //
ViSmṛ, 71, 10.1 na nāstītyabhibhāṣeta //
ViSmṛ, 71, 11.1 na nirgandhogragandhi raktaṃ ca mālyaṃ bibhṛyāt //
ViSmṛ, 71, 17.1 nādityam udyantam īkṣeta //
ViSmṛ, 71, 18.1 nāstaṃ yāntam //
ViSmṛ, 71, 19.1 na vāsasā tirohitam //
ViSmṛ, 71, 20.1 na cādarśajalamadhyastham //
ViSmṛ, 71, 21.1 na madhyāhne //
ViSmṛ, 71, 22.1 na kruddhasya guror mukham //
ViSmṛ, 71, 23.1 na tailodakayoḥ svāṃ chāyām //
ViSmṛ, 71, 24.1 na malavatyādarśe //
ViSmṛ, 71, 25.1 na patnīṃ bhojanasamaye //
ViSmṛ, 71, 26.1 na striyaṃ nagnām //
ViSmṛ, 71, 27.1 na kaṃcana mehamānam //
ViSmṛ, 71, 28.1 na cālānabhraṣṭaṃ kuñjaram //
ViSmṛ, 71, 29.1 na ca viṣamastho vṛṣādiyuddham //
ViSmṛ, 71, 30.1 nonmattam //
ViSmṛ, 71, 31.1 na mattam //
ViSmṛ, 71, 32.1 nāmedhyam agnau prakṣipet //
ViSmṛ, 71, 33.1 nāsṛk //
ViSmṛ, 71, 34.1 na viṣam //
ViSmṛ, 71, 36.1 nāgniṃ laṅghayet //
ViSmṛ, 71, 37.1 na pādau pratāpayet //
ViSmṛ, 71, 38.1 na kuśeṣu parimṛjyāt //
ViSmṛ, 71, 39.1 na kāṃsyabhājane dhāvayet //
ViSmṛ, 71, 40.1 na pādaṃ pādena //
ViSmṛ, 71, 41.1 na bhuvam ālikhet //
ViSmṛ, 71, 42.1 na loṣṭamardī syāt //
ViSmṛ, 71, 43.1 na tṛṇacchedī syāt //
ViSmṛ, 71, 44.1 na dantair nakhalomāni chindyāt //
ViSmṛ, 71, 47.1 vastropānahamālyopavītānyanyadhṛtāni na dhārayet //
ViSmṛ, 71, 48.1 na śūdrāya matiṃ dadyāt //
ViSmṛ, 71, 49.1 nocchiṣṭahaviṣī //
ViSmṛ, 71, 50.1 na tilān //
ViSmṛ, 71, 51.1 na cāsyopadiśed dharmam //
ViSmṛ, 71, 52.1 na vratam //
ViSmṛ, 71, 53.1 na saṃhatābhyāṃ pāṇibhyāṃ śira udaraṃ ca kaṇḍūyet //
ViSmṛ, 71, 54.1 na dadhisumanasī pratyācakṣīta //
ViSmṛ, 71, 55.1 nātmanaḥ srajam apakarṣet //
ViSmṛ, 71, 56.1 suptaṃ na prabodhayet //
ViSmṛ, 71, 57.1 na raktaṃ virāgayet //
ViSmṛ, 71, 58.1 nodakyām abhibhāṣeta //
ViSmṛ, 71, 59.1 na mlecchāntyajān //
ViSmṛ, 71, 61.1 na parakṣetre carantīṃ gām ācakṣīta //
ViSmṛ, 71, 62.1 na pibantaṃ vatsakam //
ViSmṛ, 71, 63.1 noddhatān praharṣayet //
ViSmṛ, 71, 64.1 na śūdrarājye nivaset //
ViSmṛ, 71, 65.1 nādhārmikajanākīrṇe //
ViSmṛ, 71, 66.1 na saṃvased vaidyahīne //
ViSmṛ, 71, 67.1 nopasṛṣṭe //
ViSmṛ, 71, 68.1 na ciraṃ parvate //
ViSmṛ, 71, 69.1 na vṛthāceṣṭāṃ kuryāt //
ViSmṛ, 71, 70.1 na nṛtyagīte //
ViSmṛ, 71, 71.1 nāsphoṭanam //
ViSmṛ, 71, 72.1 nāślīlaṃ kīrtayet //
ViSmṛ, 71, 73.1 nānṛtam //
ViSmṛ, 71, 74.1 nāpriyam //
ViSmṛ, 71, 75.1 na kaṃcin marmaṇi spṛśet //
ViSmṛ, 71, 76.1 nātmānam avajānīyād dīrgham āyur jijīviṣuḥ //
ViSmṛ, 71, 78.1 na sarpaśastraiḥ krīḍet //
ViSmṛ, 71, 79.1 animittataḥ khāni na spṛśet //
ViSmṛ, 71, 80.1 parasya daṇḍaṃ nodyacchet //
ViSmṛ, 71, 87.1 na tṛṇam api chindyāt //
ViSmṛ, 75, 3.1 pitari pitāmahe prapitāmahe ca jīvati naiva kuryāt //
ViSmṛ, 77, 8.1 saṃdhyārātryor na kartavyaṃ śrāddhaṃ khalu vicakṣaṇaiḥ /
ViSmṛ, 79, 1.1 atha na naktaṃ gṛhītenodakena śrāddhaṃ kuryāt //
ViSmṛ, 79, 7.1 vasāṃ medaṃ ca dīpārthe na dadyāt //
ViSmṛ, 79, 9.1 jīvajaṃ sarvaṃ dhūpārthe na dadyāt //
ViSmṛ, 79, 12.1 na pratyakṣalavaṇaṃ dadyāt //
ViSmṛ, 79, 20.1 nāśru pātayet //
ViSmṛ, 79, 21.1 na tvarāṃ kuryāt //
ViSmṛ, 81, 1.1 nānnam āsanam āropayet //
ViSmṛ, 81, 2.1 na padā spṛśet //
ViSmṛ, 81, 3.1 nāvakṣutaṃ kuryāt //
ViSmṛ, 81, 6.1 na rajasvalāṃ paśyet //
ViSmṛ, 81, 7.1 na śvānam //
ViSmṛ, 81, 8.1 na viḍvarāham //
ViSmṛ, 81, 9.1 na grāmakukkuṭam //
ViSmṛ, 81, 12.1 na veṣṭitaśirasaḥ //
ViSmṛ, 81, 13.1 na sopānatkāḥ //
ViSmṛ, 81, 14.1 na pīṭhopahitapādāḥ //
ViSmṛ, 81, 15.1 na hīnāṅgā adhikāṅgāḥ śrāddhaṃ paśyeyuḥ //
ViSmṛ, 81, 16.1 na śūdrāḥ //
ViSmṛ, 81, 17.1 na patitāḥ //
ViSmṛ, 81, 18.1 na mahārogiṇaḥ //
ViSmṛ, 81, 20.1 havirguṇān na brāhmaṇā brūyur dātrā pṛṣṭāḥ //
ViSmṛ, 81, 21.2 tāvad aśnanti pitaro yāvan noktā havirguṇāḥ //
ViSmṛ, 82, 1.1 daive karmaṇi brāhmaṇaṃ na parīkṣeta //
ViSmṛ, 84, 1.1 na mlecchaviṣaye śrāddhaṃ kuryāt //
ViSmṛ, 84, 2.1 na gacchen mlecchaviṣayam //
ViSmṛ, 84, 4.1 cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate /
ViSmṛ, 87, 9.2 caturantā bhaved dattā pṛthivī nātra saṃśayaḥ //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 93, 7.1 na vāryapi prayaccheta baiḍālavratike dvije /
ViSmṛ, 93, 7.2 na bakavratike pāpe nāvedavidi dharmavit //
ViSmṛ, 93, 7.2 na bakavratike pāpe nāvedavidi dharmavit //
ViSmṛ, 93, 11.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
ViSmṛ, 93, 14.1 na dānaṃ yaśase dadyān na bhayān nopakāriṇe /
ViSmṛ, 93, 14.1 na dānaṃ yaśase dadyān na bhayān nopakāriṇe /
ViSmṛ, 93, 14.1 na dānaṃ yaśase dadyān na bhayān nopakāriṇe /
ViSmṛ, 93, 14.2 na nṛtyagītaśīlebhyo dharmārtham iti niścitam //
ViSmṛ, 94, 5.1 aphālakṛṣṭena pañca yajñān na hāpayet //
ViSmṛ, 94, 6.1 svādhyāyaṃ ca na jahyāt //
ViSmṛ, 96, 4.1 alābhe na vyatheta //
ViSmṛ, 96, 5.1 na bhikṣukaṃ bhikṣeta //
ViSmṛ, 96, 12.1 na grāme dvitīyāṃ rātrim āvaset //
ViSmṛ, 96, 18.1 maraṇaṃ nābhikāmayeta jīvitaṃ ca //
ViSmṛ, 96, 20.1 na kaṃcanāvamanyeta //
ViSmṛ, 96, 23.2 nākalyāṇaṃ na kalyāṇaṃ tayor api ca cintayet //
ViSmṛ, 96, 23.2 nākalyāṇaṃ na kalyāṇaṃ tayor api ca cintayet //
ViSmṛ, 96, 40.1 evam asmin satatayāyini saṃsāre na kiṃcit sukham //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
ViSmṛ, 97, 13.1 na ca puruṣaṃ vinā kiṃcid apyakṣaram asti //
ViSmṛ, 99, 23.1 nimeṣamātraṃ ca vinā kṛtāhaṃ na jātu tiṣṭhe puruṣottamena //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 5.1 tatra vikṣipte cetasi vikṣepopasarjanībhūtaḥ samādhir na yogapakṣe vartate //
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 3.1, 1.1 svarūpapratiṣṭhā tadānīṃ citiśaktir yathā kaivalye vyutthānacitte tu sati tathāpi bhavantī na tathā //
YSBhā zu YS, 1, 7.1, 8.1 yasyāśraddheyārtho vaktā na dṛṣṭānumitārthaḥ sa āgamaḥ plavate mūlavaktari tu dṛṣṭānumitārthe nirviplavaḥ syāt //
YSBhā zu YS, 1, 8.1, 1.1 sa kasmān na pramāṇam /
YSBhā zu YS, 1, 9.1, 1.1 sa na pramāṇopārohī na viparyayopārohī ca /
YSBhā zu YS, 1, 9.1, 1.1 sa na pramāṇopārohī na viparyayopārohī ca /
YSBhā zu YS, 1, 9.1, 1.12 tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ /
YSBhā zu YS, 1, 10.1, 1.6 sa khalv ayaṃ pratyavamarśo na syād asati pratyayānubhave /
YSBhā zu YS, 1, 10.1, 1.7 tadāśritāḥ smṛtayaśca tadviṣayā na syuḥ /
YSBhā zu YS, 1, 18.1, 1.3 sālambano hy abhyāsas tatsādhanāya na kalpata iti virāmapratyayo nirvastuka ālambanīkriyate /
YSBhā zu YS, 1, 19.1, 1.3 tathā prakṛtilayāḥ sādhikāre cetasi prakṛtilīne kaivalyapadam ivānubhavanti yāvan na punar āvartate 'dhikāravaśāc cittam iti //
YSBhā zu YS, 1, 22.1, 1.4 athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti //
YSBhā zu YS, 1, 24.1, 1.6 īśvarasya ca tatsaṃbandho na bhūto na bhāvī /
YSBhā zu YS, 1, 24.1, 1.6 īśvarasya ca tatsaṃbandho na bhūto na bhāvī /
YSBhā zu YS, 1, 24.1, 1.7 yathā muktasya pūrvā bandhakoṭiḥ prajñāyate naivam īśvarasya /
YSBhā zu YS, 1, 24.1, 1.8 yathā vā prakṛtilīnasyottarā bandhakoṭiḥ saṃbhāvyate naivam īśvarasya /
YSBhā zu YS, 1, 24.1, 1.16 tac ca tasyaiśvaryaṃ sāmyātiśayavinirmuktam na tāvad aiśvaryāntareṇa tad atiśayyate /
YSBhā zu YS, 1, 24.1, 1.19 na ca tatsamānam aiśvaryam asti /
YSBhā zu YS, 1, 24.1, 1.22 dvayośca tulyayor yugapat kāmitārthaprāptir nāsti arthasya viruddhatvāt /
YSBhā zu YS, 1, 25.1, 1.5 sāmānyamātropasaṃhāre ca kṛtopakṣayam anumānaṃ na viśeṣapratipattau samartham iti tasya saṃjñādiviśeṣapratipattir āgamataḥ paryanveṣyā /
YSBhā zu YS, 1, 26.1, 1.2 yatrāvacchedārthena kālo nopāvartate sa eṣa pūrveṣām api guruḥ /
YSBhā zu YS, 1, 29.1, 1.1 ye tāvad antarāyā vyādhiprabhṛtayaḥ te tāvad īśvarapraṇidhānān na bhavanti /
YSBhā zu YS, 1, 30.1, 1.2 eteṣām abhāve na bhavanti pūrvoktāś cittavṛttayaḥ /
YSBhā zu YS, 1, 30.1, 1.5 saṃśayaḥ ubhayakoṭispṛgvijñānaṃ syād idam evaṃ naivaṃ syād iti /
YSBhā zu YS, 1, 31.1, 1.8 samāhitacittasyaite na bhavanti /
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 32.1, 1.4 yo 'pi sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt /
YSBhā zu YS, 1, 32.1, 1.15 na ca pratyakṣasya māhātmyaṃ pramāṇāntareṇābhibhūyate /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 40.1, 1.4 tadvaśīkārāt paripūrṇaṃ yoginaścittaṃ na punar abhyāsakṛtaṃ parikarmāpekṣata iti /
YSBhā zu YS, 2, 1.1, 1.1 nātapasvino yogaḥ sidhyati //
YSBhā zu YS, 2, 1.1, 2.1 anādikarmakleśavāsanācitrā pratyupasthitaviṣayajālā cāśuddhir nāntareṇa tapaḥ saṃbhedam āpadyata iti tapasa upādānam //
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 4.1, 6.1 tatraiva sā dagdhabījabhāvā pañcamī kleśāvasthā nānyatreti //
YSBhā zu YS, 2, 4.1, 8.1 viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca //
YSBhā zu YS, 2, 4.1, 12.1 rāgakāle krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati //
YSBhā zu YS, 2, 4.1, 13.1 rāgaśca kvacid dṛśyamāno na viṣayāntare nāsti //
YSBhā zu YS, 2, 4.1, 13.1 rāgaśca kvacid dṛśyamāno na viṣayāntare nāsti //
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
YSBhā zu YS, 2, 4.1, 17.1 sarva evaite kleśaviṣayatvaṃ nātikrāmanti //
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 5.1, 18.1 yathā nāmitro mitrābhāvo na mitramātraṃ kiṃtu tadviruddhaḥ sapatnaḥ //
YSBhā zu YS, 2, 5.1, 18.1 yathā nāmitro mitrābhāvo na mitramātraṃ kiṃtu tadviruddhaḥ sapatnaḥ //
YSBhā zu YS, 2, 5.1, 19.1 tathāgoṣpadaṃ na goṣpadābhāvo na goṣpadamātraṃ kiṃtu deśa eva tābhyām anyad vastvantaram //
YSBhā zu YS, 2, 5.1, 19.1 tathāgoṣpadaṃ na goṣpadābhāvo na goṣpadamātraṃ kiṃtu deśa eva tābhyām anyad vastvantaram //
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
YSBhā zu YS, 2, 9.1, 2.1 na cānanubhūtamaraṇadharmakasyaiṣā bhavaty ātmāśīḥ //
YSBhā zu YS, 2, 12.1, 5.1 tatra nārakāṇāṃ nāsti dṛṣṭajanmavedanīyaḥ karmāśayaḥ //
YSBhā zu YS, 2, 12.1, 6.1 kṣīṇakleśānām api nāstyadṛṣṭajanmavedanīyaḥ karmāśaya iti //
YSBhā zu YS, 2, 13.1, 1.1 satsu kleśeṣu karmāśayo vipākārambhī bhavati nocchinnakleśamūlaḥ //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 7.1 na tāvad ekaṃ karmaikasya janmanaḥ kāraṇam //
YSBhā zu YS, 2, 13.1, 10.1 na caikaṃ karmānekasya janmanaḥ kāraṇam //
YSBhā zu YS, 2, 13.1, 13.1 na cānekaṃ karmānekasya janmanaḥ kāraṇam //
YSBhā zu YS, 2, 13.1, 15.1 tad anekaṃ janma yugapan na sambhavati iti krameṇaiva vācyam tathā ca pūrvadoṣānuṣaṅgaḥ //
YSBhā zu YS, 2, 13.1, 25.1 tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 35.1 syāt svalpaḥ saṃkaraḥ saparihāraḥ sapratyavamarṣaḥ kuśalasya nāpakarṣāyālam //
YSBhā zu YS, 2, 13.1, 40.1 adṛṣṭajanmavedanīyasya niyatavipākasya na tvadṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 13.1, 43.1 na cotsargasyāpavādān nivṛttir ityekabhavikaḥ karmāśayo 'nujñāyata iti //
YSBhā zu YS, 2, 15.1, 5.1 nānupahatya bhūtāny upabhogaḥ sambhavatīti //
YSBhā zu YS, 2, 15.1, 10.1 na cendriyāṇāṃ bhogābhyāsena vaitṛṣṇyaṃ kartuṃ śakyam //
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
YSBhā zu YS, 2, 15.1, 45.1 tatra hātuḥ svarūpam upādeyaṃ vā heyaṃ vā na bhavitum arhati //
YSBhā zu YS, 2, 16.1, 1.1 duḥkham atītam upabhogenātivāhitaṃ na heyapakṣe vartate //
YSBhā zu YS, 2, 16.1, 2.1 vartamānaṃ ca svakṣaṇe bhogārūḍham iti na tatkṣaṇāntare heyatām āpadyate //
YSBhā zu YS, 2, 17.1, 9.1 etat trayaṃ yo veda loke sa tatra pratīkāram ārabhamāṇo bhedajaṃ duḥkhaṃ nāpnoti //
YSBhā zu YS, 2, 17.1, 15.1 sattve karmaṇi tapikriyā nāpariṇāmini niṣkriye kṣetrajñe //
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 9.1 dvayor atiriktam anyad darśanaṃ nāsti //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 19.1, 9.1 aliṅgāvasthāyāṃ na puruṣārtho hetuḥ //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 13.1 guṇās tu sarvadharmānupātino na pratyastam ayante nopajāyante //
YSBhā zu YS, 2, 19.1, 13.1 guṇās tu sarvadharmānupātino na pratyastam ayante nopajāyante //
YSBhā zu YS, 2, 19.1, 18.1 gavām eva maraṇāt tasya daridratā na svarūpahānād iti samaḥ samādhiḥ //
YSBhā zu YS, 2, 19.1, 22.1 na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ //
YSBhā zu YS, 2, 19.1, 22.1 na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ //
YSBhā zu YS, 2, 20.1, 3.1 sa buddher na sarūpo nātyantaṃ virūpa iti //
YSBhā zu YS, 2, 20.1, 3.1 sa buddher na sarūpo nātyantaṃ virūpa iti //
YSBhā zu YS, 2, 20.1, 4.1 na tāvat sarūpaḥ //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 13.1 ato na sarūpaḥ //
YSBhā zu YS, 2, 20.1, 15.1 nātyantaṃ virūpaḥ //
YSBhā zu YS, 2, 21.1, 2.1 tatsvarūpaṃ tu pararūpeṇa pratilabdhātmakaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyata iti //
YSBhā zu YS, 2, 21.1, 3.1 svarūpahānād asya nāśaḥ prāptaḥ na tu vinaśyati //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 23.1, 15.1 ubhayathā cāsya pravṛttiḥ pradhānavyavahāraṃ labhate nānyathā //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 24.1, 2.1 viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate //
YSBhā zu YS, 2, 24.1, 3.1 sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate //
YSBhā zu YS, 2, 24.1, 6.1 āryaputra apatyavatī me bhaginī kimarthaṃ nāham iti //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti kā pratyāśā //
YSBhā zu YS, 2, 27.1, 4.1 parijñātaṃ heyaṃ nāsya punaḥ parijñeyam asti //
YSBhā zu YS, 2, 27.1, 5.1 kṣīṇā heyahetavo na punar eteṣāṃ kṣetavyam asti //
YSBhā zu YS, 2, 27.1, 12.1 na caiṣāṃ pravilīnānāṃ punar astyutpādaḥ prayojanābhāvād iti //
YSBhā zu YS, 2, 27.1, 17.1 na ca siddhir antareṇa sādhanam ityetad ārabhyate //
YSBhā zu YS, 2, 28.1, 9.1 vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
YSBhā zu YS, 2, 30.1, 7.1 eṣā sarvabhūtopakārārthaṃ pravṛttā na bhūtopaghātāya //
YSBhā zu YS, 2, 30.1, 8.1 yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet //
YSBhā zu YS, 2, 31.1, 2.1 matsyavadhakasya matsyeṣveva nānyatra hiṃsā //
YSBhā zu YS, 2, 31.1, 4.1 na tīrthe haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 6.1 na caturdaśyāṃ na puṇye 'hani haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 6.1 na caturdaśyāṃ na puṇye 'hani haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 8.1 devabrāhmaṇārthe nānyathā haniṣyāmīti //
YSBhā zu YS, 2, 31.1, 9.1 yathā ca kṣatriyāṇāṃ yuddha eva hiṃsā nānyatreti //
YSBhā zu YS, 2, 34.1, 18.1 evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta //
YSBhā zu YS, 2, 42.1, 1.3 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
YSBhā zu YS, 2, 47.1, 2.1 prayatnoparamāt sidhyatyāsanaṃ yena nāṅgamejayo bhavati //
YSBhā zu YS, 2, 48.1, 1.1 śītoṣṇādibhir dvaṃdvair āsanajayān nābhibhūyate //
YSBhā zu YS, 2, 52.1, 6.1 tapo na paraṃ prāṇāyāmāt tato viśuddhir malānāṃ dīptiśca jñānasyeti //
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 3, 35.1, 6.1 na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati //
YSBhā zu YS, 3, 41.1, 5.1 śabdagrahaṇānumitaṃ śrotraṃ badhirābadhirayor ekaḥ śabdaṃ gṛhṇāty aparo na gṛhṇātīti //
YSBhā zu YS, 3, 45.1, 9.1 na ca śakto 'pi padārthaviparyāsaṃ karoti //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 3, 47.1, 2.1 na ca tat sāmānyamātragrahaṇākāraṃ katham anālocitaḥ sa viṣayaviśeṣa indriyeṇa manasā vānuvyavasīyeteti //
YSBhā zu YS, 4, 3.1, 1.1 na hi dharmādinimittaṃ tatprayojakaṃ prakṛtīnāṃ bhavati //
YSBhā zu YS, 4, 3.1, 2.1 na kāryeṇa kāraṇaṃ pravartate iti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 5.1 yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum //
YSBhā zu YS, 4, 6.1, 3.1 tasyaiva nāsty āśayo rāgādipravṛttiḥ //
YSBhā zu YS, 4, 6.1, 4.1 nātaḥ puṇyapāpābhisaṃbandhaḥ kṣīṇakleśatvād yogina iti //
YSBhā zu YS, 4, 8.1, 4.1 na hi daivaṃ karma vipacyamānaṃ nārakatiryaṅmanuṣyavāsanābhivyaktinimittaṃ sambhavati //
YSBhā zu YS, 4, 10.1, 4.1 na ca svābhāvikaṃ vastu nimittam upādatte //
YSBhā zu YS, 4, 11.1, 4.1 phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ na hy apūrvopajanaḥ //
YSBhā zu YS, 4, 11.1, 6.1 na hy avasitādhikāre manasi nirāśrayā vāsanāḥ sthātum utsahante //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
YSBhā zu YS, 4, 11.1, 10.1 nāsty asataḥ saṃbhavaḥ na cāsti sato vināśa iti dravyatvena sambhavantyaḥ kathaṃ nivartiṣyante vāsanā iti //
YSBhā zu YS, 4, 12.1, 3.1 yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti //
YSBhā zu YS, 4, 12.1, 3.1 yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti //
YSBhā zu YS, 4, 12.1, 4.1 kiṃca bhogabhāgīyasya vāpavargabhāgīyasya vā karmaṇaḥ phalam utpitsu yadi nirupākhyam iti tad uddeśena tena nimittena kuśalānuṣṭhānaṃ na yujyate //
YSBhā zu YS, 4, 12.1, 5.1 sataśca phalasya nimittaṃ vartamānīkaraṇe samarthaṃ nāpūrvopajanane //
YSBhā zu YS, 4, 12.1, 6.1 siddhaṃ nimittaṃ naimittikasya viśeṣānugrahaṃ kurute nāpūrvam utpādayatīti //
YSBhā zu YS, 4, 12.1, 9.1 na ca yathā vartamānaṃ vyaktiviśeṣāpannaṃ dravyato 'sty evam atītam anāgataṃ ca //
YSBhā zu YS, 4, 12.1, 11.1 svenaiva vyaṅgyena svarūpeṇānāgatam asti svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ //
YSBhā zu YS, 4, 12.1, 12.1 ekasya cādhvanaḥ samaye dvāv adhvānau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti //
YSBhā zu YS, 4, 13.1, 1.3 guṇānāṃ paramaṃ rūpaṃ na dṛṣṭipatham ṛcchati /
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 15.1, 1.2 tat khalu naikacittaparikalpitaṃ nāpy anekacittaparikalpitaṃ kiṃtu svapratiṣṭham /
YSBhā zu YS, 4, 15.1, 1.2 tat khalu naikacittaparikalpitaṃ nāpy anekacittaparikalpitaṃ kiṃtu svapratiṣṭham /
YSBhā zu YS, 4, 15.1, 1.7 na cānyacittaparikalpitenārthenānyasya cittoparāgo yuktaḥ /
YSBhā zu YS, 4, 15.1, 1.9 nānayoḥ saṃkaragandho 'py astīti /
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 19.1, 1.1 yathetarāṇīndriyāṇi śabdādayaśca dṛśyatvān na svābhāsāni tathā mano 'pi pratyetavyam /
YSBhā zu YS, 4, 19.1, 1.2 na cāgnir atra dṛṣṭāntaḥ /
YSBhā zu YS, 4, 19.1, 1.3 na hy agnir ātmasvarūpam aprakāśaṃ prakāśayati /
YSBhā zu YS, 4, 19.1, 1.5 na ca svarūpamātre 'sti saṃyogaḥ /
YSBhā zu YS, 4, 19.1, 1.8 svātmapratiṣṭham ākāśaṃ na parapratiṣṭham ity arthaḥ /
YSBhā zu YS, 4, 19.1, 1.11 etat svabuddher agrahaṇe na yuktam iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 32.1 brahmacarye sthito naikam annam adyād anāpadi /
YāSmṛ, 1, 50.2 brahmalokam avāpnoti na cehājāyate punaḥ //
YāSmṛ, 1, 54.2 sphītād api na saṃcārirogadoṣasamanvitāt //
YāSmṛ, 1, 56.2 naitan mama mataṃ yasmāt tatrāyaṃ jāyate svayam //
YāSmṛ, 1, 75.1 mṛte jīvati vā patyau yā nānyam upagacchati /
YāSmṛ, 1, 85.2 abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ //
YāSmṛ, 1, 86.2 hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet //
YāSmṛ, 1, 88.1 satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet /
YāSmṛ, 1, 88.2 savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā //
YāSmṛ, 1, 104.2 svādhyāyaṃ satataṃ kuryān na paced annam ātmane //
YāSmṛ, 1, 112.1 parapākarucir na syād anindyāmantraṇād ṛte /
YāSmṛ, 1, 114.2 bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet //
YāSmṛ, 1, 115.2 dharmārthakāmān sve kāle yathāśakti na hāpayet //
YāSmṛ, 1, 121.2 namaskāreṇa mantreṇa pañcayajñān na hāpayet //
YāSmṛ, 1, 126.2 hīnakalpaṃ na kurvīta sati dravye phalapradam //
YāSmṛ, 1, 129.1 na svādhyāyavirodhyartham īheta na yatas tataḥ /
YāSmṛ, 1, 129.1 na svādhyāyavirodhyartham īheta na yatas tataḥ /
YāSmṛ, 1, 129.2 na viruddhaprasaṅgena saṃtoṣī ca bhavet sadā //
YāSmṛ, 1, 131.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
YāSmṛ, 1, 131.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
YāSmṛ, 1, 131.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
YāSmṛ, 1, 132.1 na saṃśayaṃ prapadyeta nākasmād apriyaṃ vadet /
YāSmṛ, 1, 132.1 na saṃśayaṃ prapadyeta nākasmād apriyaṃ vadet /
YāSmṛ, 1, 132.2 nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī //
YāSmṛ, 1, 132.2 nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī //
YāSmṛ, 1, 132.2 nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī //
YāSmṛ, 1, 132.2 nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī //
YāSmṛ, 1, 134.1 na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu /
YāSmṛ, 1, 134.2 na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ //
YāSmṛ, 1, 135.1 nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
YāSmṛ, 1, 135.1 nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
YāSmṛ, 1, 135.1 nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
YāSmṛ, 1, 135.2 na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ //
YāSmṛ, 1, 135.2 na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ //
YāSmṛ, 1, 136.2 varṣaty aprāvṛto gacchet svapet pratyakśirā na ca //
YāSmṛ, 1, 137.1 ṣṭhīvanāsṛkśakṛnmūtraretāṃsy apsu na nikṣipet /
YāSmṛ, 1, 137.2 pādau pratāpayen nāgnau na cainam abhilaṅghayet //
YāSmṛ, 1, 137.2 pādau pratāpayen nāgnau na cainam abhilaṅghayet //
YāSmṛ, 1, 138.1 jalaṃ piben nāñjalinā na śayānaṃ prabodhayet /
YāSmṛ, 1, 138.1 jalaṃ piben nāñjalinā na śayānaṃ prabodhayet /
YāSmṛ, 1, 138.2 nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet //
YāSmṛ, 1, 138.2 nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet //
YāSmṛ, 1, 138.2 nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet //
YāSmṛ, 1, 140.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit /
YāSmṛ, 1, 140.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit /
YāSmṛ, 1, 140.2 na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ //
YāSmṛ, 1, 152.2 nākrāmed raktaviṇmūtraṣṭhīvanodvartanādi ca //
YāSmṛ, 1, 153.1 viprāhikṣatriyātmāno nāvajñeyāḥ kadācana /
YāSmṛ, 1, 153.2 ā mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet //
YāSmṛ, 1, 155.1 gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet /
YāSmṛ, 1, 155.1 gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet /
YāSmṛ, 1, 155.2 na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet //
YāSmṛ, 1, 156.2 asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu //
YāSmṛ, 1, 159.1 pañca piṇḍān anuddhṛtya na snāyāt paravāriṣu /
YāSmṛ, 1, 160.2 adattāny agnihīnasya nānnam adyād anāpadi //
YāSmṛ, 1, 165.2 eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā //
YāSmṛ, 1, 179.2 devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk //
YāSmṛ, 1, 194.1 ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ /
YāSmṛ, 1, 194.1 ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ /
YāSmṛ, 1, 200.1 na vidyayā kevalayā tapasā vāpi pātratā /
YāSmṛ, 1, 201.2 nāpātre viduṣā kiṃcid ātmanaḥ śreya icchatā //
YāSmṛ, 1, 202.1 vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ /
YāSmṛ, 1, 207.2 tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //
YāSmṛ, 1, 213.1 pratigrahasamartho 'pi nādatte yaḥ pratigraham /
YāSmṛ, 1, 214.2 māṃsaṃ śayyāsanaṃ dhānāḥ pratyākheyaṃ na vāri ca //
YāSmṛ, 1, 257.2 prakṣipet satsu vipreṣu dvijocchiṣṭaṃ na mārjayet //
YāSmṛ, 1, 275.1 tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ /
YāSmṛ, 1, 275.2 kumārī ca na bhartāram apatyaṃ garbham aṅganā //
YāSmṛ, 1, 276.1 ācāryatvaṃ śrotriyaśca na śiṣyo 'dhyayanaṃ tathā /
YāSmṛ, 1, 276.2 vaṇiglābhaṃ na cāpnoti kṛṣiṃ cāpi kṛṣīvalaḥ //
YāSmṛ, 1, 324.1 nātaḥ parataro dharmo nṛpāṇāṃ yad raṇārjitam /
YāSmṛ, 1, 327.2 na hanyād vinivṛttaṃ ca yuddhaprekṣaṇakādikam //
YāSmṛ, 1, 342.2 rājñaḥ kulaṃ śriyaṃ prāṇāṃś cādagdhvā na nivartate //
YāSmṛ, 1, 345.2 kuryād yathāsya na viduḥ karmaṇām ā phalodayāt //
YāSmṛ, 1, 352.1 yathā hy ekena cakreṇa rathasya na gatir bhavet /
YāSmṛ, 1, 352.2 evaṃ puruṣakāreṇa vinā daivaṃ na sidhyati //
YāSmṛ, 1, 359.2 nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt //
YāSmṛ, 2, 9.1 abhiyogam anistīrya nainaṃ pratyabhiyojayet /
YāSmṛ, 2, 9.2 abhiyuktaṃ ca nānyena noktaṃ viprakṛtiṃ nayet //
YāSmṛ, 2, 9.2 abhiyuktaṃ ca nānyena noktaṃ viprakṛtiṃ nayet //
YāSmṛ, 2, 16.2 na cāhūto vadet kiṃciddhīno daṇḍyaś ca sa smṛtaḥ //
YāSmṛ, 2, 20.1 nihnute likhitaṃ naikam ekadeśe vibhāvitaḥ /
YāSmṛ, 2, 20.2 dāpyaḥ sarvaṃ nṛpeṇārthaṃ na grāhyas tv aniveditaḥ //
YāSmṛ, 2, 27.2 āgame 'pi balaṃ naiva bhuktiḥ stokāpi yatra no //
YāSmṛ, 2, 28.2 na tatsutas tatsuto vā bhuktis tatra garīyasī //
YāSmṛ, 2, 29.2 na tatra kāraṇaṃ bhuktir āgamena vinākṛtā //
YāSmṛ, 2, 32.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
YāSmṛ, 2, 33.2 vibhāvayen na celliṅgais tatsamaṃ daṇḍam arhati //
YāSmṛ, 2, 40.1 prapannaṃ sādhayann arthaṃ na vācyo nṛpater bhavet /
YāSmṛ, 2, 44.1 dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakaṃ dhanam /
YāSmṛ, 2, 44.2 madhyasthasthāpitaṃ cet syād vardhate na tataḥ param //
YāSmṛ, 2, 46.1 na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā /
YāSmṛ, 2, 46.1 na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā /
YāSmṛ, 2, 46.2 dadyād ṛte kuṭumbārthān na patiḥ strīkṛtaṃ tathā //
YāSmṛ, 2, 47.2 vṛthādānaṃ tathaiveha putro dadyān na paitṛkam //
YāSmṛ, 2, 49.2 svayaṃkṛtaṃ vā yad ṛṇaṃ nānyat strī dātum arhati //
YāSmṛ, 2, 52.2 prātibhāvyam ṛṇaṃ sākṣyam avibhakte na tu smṛtam //
YāSmṛ, 2, 54.2 na tatputrā ṛṇaṃ dadyur dadyur dānāya yaḥ sthitaḥ //
YāSmṛ, 2, 58.1 ādhiḥ praṇaśyed dviguṇe dhane yadi na mokṣyate /
YāSmṛ, 2, 58.2 kāle kālakṛto naśyet phalabhogyo na naśyati //
YāSmṛ, 2, 66.1 na dāpyo 'pahṛtaṃ taṃ tu rājadaivikataskaraiḥ /
YāSmṛ, 2, 77.1 na dadāti hi yaḥ sākṣyaṃ jānann api narādhamaḥ /
YāSmṛ, 2, 90.2 ādhis tu bhujyate tāvad yāvat tan na pradīyate //
YāSmṛ, 2, 99.1 nāsahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā /
YāSmṛ, 2, 99.1 nāsahasrād dharet phālaṃ na viṣaṃ na tulāṃ tathā /
YāSmṛ, 2, 113.2 vyasanaṃ jāyate ghoraṃ sa śuddhaḥ syān na saṃśayaḥ //
YāSmṛ, 2, 115.2 na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa vā //
YāSmṛ, 2, 118.2 maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet //
YāSmṛ, 2, 119.2 dāyādebhyo na tad dadyād vidyayā labdham eva ca //
YāSmṛ, 2, 139.1 anyodaryas tu saṃsṛṣṭī nānyodaryo dhanaṃ haret /
YāSmṛ, 2, 139.2 asaṃsṛṣṭy api vādadyāt saṃsṛṣṭo nānyamātṛjaḥ //
YāSmṛ, 2, 147.2 gṛhītaṃ strīdhanaṃ bhartā na striyai dātum arhati //
YāSmṛ, 2, 148.2 na dattaṃ strīdhanaṃ yasyai datte tvardhaṃ prakalpayet //
YāSmṛ, 2, 156.1 na niṣedhyo 'lpabādhas tu setuḥ kalyāṇakārakaḥ /
YāSmṛ, 2, 158.1 phālāhatam api kṣetraṃ na kuryād yo na kārayet /
YāSmṛ, 2, 158.1 phālāhatam api kṣetraṃ na kuryād yo na kārayet /
YāSmṛ, 2, 162.1 pathi grāmavivītānte kṣetre doṣo na vidyate /
YāSmṛ, 2, 163.2 pālo yeṣāṃ na te mocyā daivarājapariplutāḥ //
YāSmṛ, 2, 175.2 nānvaye sati sarvasvaṃ yac cānyasmai pratiśrutam //
YāSmṛ, 2, 176.2 deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ //
YāSmṛ, 2, 180.2 na kṣayo na ca vṛddhiś ca kauśeye vālkaleṣu ca //
YāSmṛ, 2, 180.2 na kṣayo na ca vṛddhiś ca kauśeye vālkaleṣu ca //
YāSmṛ, 2, 183.2 varṇānām ānulomyena dāsyaṃ na pratilomataḥ //
YāSmṛ, 2, 190.2 ekādaśaguṇaṃ dāpyo yady asau nārpayet svayam //
YāSmṛ, 2, 201.2 jitaṃ sasabhike sthāne dāpayed anyathā na tu //
YāSmṛ, 2, 254.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati /
YāSmṛ, 2, 258.2 krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk //
YāSmṛ, 2, 269.1 gṛhītaḥ śaṅkayā caurye nātmānaṃ ced viśodhayet /
YāSmṛ, 2, 288.1 sakāmāsv anulomāsu na doṣas tv anyathā damaḥ /
YāSmṛ, 2, 292.1 gṛhītavetanā veśyā necchantī dviguṇaṃ vahet /
YāSmṛ, 3, 1.1 ūnadvivarṣaṃ nikhanen na kuryād udakaṃ tataḥ /
YāSmṛ, 3, 5.2 na brahmacāriṇaḥ kuryur udakaṃ patitās tathā //
YāSmṛ, 3, 6.2 surāpya ātmatyāginyo nāśaucodakabhājanāḥ //
YāSmṛ, 3, 10.2 phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati //
YāSmṛ, 3, 11.2 ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ //
YāSmṛ, 3, 15.2 saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset //
YāSmṛ, 3, 15.2 saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset //
YāSmṛ, 3, 19.2 tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt //
YāSmṛ, 3, 26.1 brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit /
YāSmṛ, 3, 26.1 brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit /
YāSmṛ, 3, 27.1 mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā /
YāSmṛ, 3, 41.2 na lipyetainasā vipro jvalanārkasamo hi saḥ //
YāSmṛ, 3, 57.2 śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā //
YāSmṛ, 3, 65.1 nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ /
YāSmṛ, 3, 65.2 ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret //
YāSmṛ, 3, 109.2 sa jñeyas taṃ viditveha punar ājāyate na tu //
YāSmṛ, 3, 116.1 gītajño yadi yogena nāpnoti paramaṃ padam /
YāSmṛ, 3, 125.1 anādir ātmā saṃbhūtir vidyate nāntarātmanaḥ /
YāSmṛ, 3, 130.1 karaṇair anvitasyāpi pūrvaṃ jñānaṃ kathaṃ ca na /
YāSmṛ, 3, 130.2 vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām //
YāSmṛ, 3, 141.1 malino hi yathā ādarśo rūpālokasya na kṣamaḥ /
YāSmṛ, 3, 141.2 tathāvipakvakaraṇa ātmajñānasya na kṣamaḥ //
YāSmṛ, 3, 142.1 kaṭvervārau yathāpakve madhuraḥ san raso 'pi na /
YāSmṛ, 3, 142.2 prāpyate hy ātmani tathā nāpakvakaraṇe jñatā //
YāSmṛ, 3, 143.2 yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām //
YāSmṛ, 3, 152.1 sa saṃdigdhamatiḥ karmaphalam asti na veti vā /
YāSmṛ, 3, 164.2 śarīreṇa ca nātmāyaṃ muktapūrvaḥ kathaṃcana //
YāSmṛ, 3, 194.2 karoti punarāvṛttis teṣām iha na vidyate //
YāSmṛ, 3, 197.1 etad yo na vijānāti mārgadvitayam ātmavān /
YāSmṛ, 3, 200.1 saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ /
YāSmṛ, 3, 207.2 kharapulkasavenānāṃ surāpo nātra saṃśayaḥ //
YāSmṛ, 3, 256.1 patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet /
YāSmṛ, 3, 284.1 kriyamāṇopakāre tu mṛte vipre na pātakam /
YāSmṛ, 3, 294.2 prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ //
YāSmṛ, 3, 296.2 jugupseran na cāpy enaṃ saṃvaseyuś ca sarvaśaḥ //
YāSmṛ, 3, 299.1 śaraṇāgatabālastrīhiṃsakān saṃvasen na tu /
YāSmṛ, 3, 311.2 na spṛśantīha pāpāni mahāpātakajāny api //
YāSmṛ, 3, 332.2 pitṝṇāṃ tasya tṛptiḥ syād akṣayyā nātra saṃśayaḥ //
Śatakatraya
ŚTr, 1, 3.2 jñānalavadurvidagdhaṃ brahmāpi taṃ naraṃ na rañjayati //
ŚTr, 1, 4.2 bhujaṅgam api kopitaṃ śirasi puṣpavad dhārayet na tu pratiniviṣṭamūrkhajanacittam ārādhayet //
ŚTr, 1, 5.2 kvacid api paryaṭan śaśaviṣāṇam āsādayet na tu pratiniviṣṭamūrkhacittam ārādhayet //
ŚTr, 1, 9.2 surapatim api śvā pārśvasthaṃ vilokya na śaṅkate na hi gaṇayati kṣudro jantuḥ parigrahaphalgutām //
ŚTr, 1, 9.2 surapatim api śvā pārśvasthaṃ vilokya na śaṅkate na hi gaṇayati kṣudro jantuḥ parigrahaphalgutām //
ŚTr, 1, 11.2 vyādhir bheṣajasaṅgrahaiś ca vividhair mantraprayogair viṣaṃ sarvasyauṣadham asti śāstravihitaṃ mūrkhasya nāstyauṣadham //
ŚTr, 1, 12.2 tṛṇaṃ na khādann api jīvamānastad bhāgadheyaṃ paramaṃ paśūnām //
ŚTr, 1, 13.1 yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ /
ŚTr, 1, 13.1 yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ /
ŚTr, 1, 13.1 yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ /
ŚTr, 1, 13.1 yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ /
ŚTr, 1, 13.1 yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ /
ŚTr, 1, 13.1 yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ /
ŚTr, 1, 14.2 na mūrkhajanasamparkaḥ surendrabhavaneṣv api //
ŚTr, 1, 16.1 hartur yāti na gocaraṃ kim api śaṃ puṣṇāti yat sarvadā 'pyarthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām /
ŚTr, 1, 16.2 kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ yeṣāṃ tān prati mānam ujhata nṛpāḥ kas taiḥ saha spardhate //
ŚTr, 1, 17.1 adhigataparamārthān paṇḍitān māvamaṃsthāstṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi /
ŚTr, 1, 17.2 abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatantur vāraṇaṃ vāraṇānām //
ŚTr, 1, 18.2 na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagdhīkīrtim apahartum asau samarthaḥ //
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 1, 20.2 vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ //
ŚTr, 1, 23.2 cetaḥ prasādayati dikṣu tanoti kīrtiṃ satsaṅgatiḥ kathaya kiṃ na karoti puṃsām //
ŚTr, 1, 24.2 nāsti yeṣāṃ yaśaḥkāye jarāmaraṇajaṃ bhayam //
ŚTr, 1, 27.1 prārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnavihatā viramanti madhyāḥ /
ŚTr, 1, 27.2 vighnaiḥ punaḥ punar api pratihanyamānāḥ prārabdham uttamajanā na parityajanti //
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
ŚTr, 1, 32.1 parivartini saṃsāre mṛtaḥ ko vā na jāyate /
ŚTr, 1, 34.1 santy anye 'pi bṛhaspatiprabhṛtayaḥ saṃbhāvitāḥ pañcaṣāstān pratyeṣa viśeṣavikramarucī rāhur na vairāyate /
ŚTr, 1, 36.2 tuṣārādreḥ sūnor ahaha pitari kleśavivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ //
ŚTr, 1, 37.2 prakṛtir iyaṃ sattvavatāṃ na khalu vayas tejaso hetuḥ //
ŚTr, 1, 39.2 antaraṃ nābhijānāmi nirdhanasya mṛtasya ca //
ŚTr, 1, 43.2 yo na dadāti na bhuṅkte tasya tṛtīyā gatir bhavati //
ŚTr, 1, 43.2 yo na dadāti na bhuṅkte tasya tṛtīyā gatir bhavati //
ŚTr, 1, 48.2 yeṣām ete ṣaḍguṇā na pravṛttāḥ ko 'rthas teṣāṃ pārthivopāśrayeṇa //
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
ŚTr, 1, 50.1 tvam eva cātakādhāro 'sīti keṣāṃ na gocaraḥ /
ŚTr, 1, 51.1 re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ /
ŚTr, 1, 53.2 maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṅkaraḥ //
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
ŚTr, 1, 57.1 na kaściccaṇḍakopānām ātmīyo nāma bhūbhujām /
ŚTr, 1, 58.2 kṣāntyā bhīruryadi na sahate prāyaśo nābhijātaḥ sevādharmaḥ paramagahano yoginām apyagamyaḥ //
ŚTr, 1, 58.2 kṣāntyā bhīruryadi na sahate prāyaśo nābhijātaḥ sevādharmaḥ paramagahano yoginām apyagamyaḥ //
ŚTr, 1, 67.1 saṃtaptāyasi saṃsthitasya payaso nāmāpi na jñāyate muktākāratayā tad eva nalinīpatrasthitaṃ rājate /
ŚTr, 1, 70.2 kṣāntyaivākṣeparukṣākṣaramukharamukhān durjanān dūṣayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ //
ŚTr, 1, 72.1 śrotraṃ śrutenaiva na kuṇḍalena dānena pāṇir na tu kaṅkaṇena /
ŚTr, 1, 72.1 śrotraṃ śrutenaiva na kuṇḍalena dānena pāṇir na tu kaṅkaṇena /
ŚTr, 1, 72.2 vibhāti kāyaḥ karuṇaparāṇāṃ paropakārair na tu candanena //
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
ŚTr, 1, 74.2 nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ //
ŚTr, 1, 75.2 te 'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe //
ŚTr, 1, 81.1 ratnair mahārhais tutuṣur na devā na bhejire bhīmaviṣeṇa bhītim /
ŚTr, 1, 81.1 ratnair mahārhais tutuṣur na devā na bhejire bhīmaviṣeṇa bhītim /
ŚTr, 1, 81.2 sudhāṃ vinā na paryayur virāmaṃ na niścitārthād viramanti dhīrāḥ //
ŚTr, 1, 81.2 sudhāṃ vinā na paryayur virāmaṃ na niścitārthād viramanti dhīrāḥ //
ŚTr, 1, 82.2 kvacit kanthādhārī kvacid api ca divyāmbaradharo manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham //
ŚTr, 1, 82.2 kvacit kanthādhārī kvacid api ca divyāmbaradharo manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham //
ŚTr, 1, 84.2 adyaiva vā maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ //
ŚTr, 1, 86.2 nāsty udyamasamo bandhuḥ kurvāṇo nāvasīdati //
ŚTr, 1, 86.2 nāsty udyamasamo bandhuḥ kurvāṇo nāvasīdati //
ŚTr, 1, 87.2 iti vimṛśantaḥ santaḥ saṃtapyante na duḥkheṣu //
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
ŚTr, 1, 93.1 patraṃ naiva yadā karīraviṭape doṣo vasantasya kim nolūko 'py avalokate yadi divā sūryasya kiṃ dūṣaṇam /
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
ŚTr, 1, 94.2 phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā namas tatkarmabhyo vidhir api na yebhyaḥ prabhavati //
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 1, 100.2 kṛtvā karpūrakhaṇḍān vṛttim iha kurute kodravāṇāṃ samantātprāpyemāṃ karmabhūmiṃ na carati manujo yas topa mandabhāgyaḥ //
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 1, 105.1 kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyaguṇaḥ pramārṣṭum /
ŚTr, 1, 105.2 adhomukhasyāpi kṛtasya vahnernādhaḥ śikhā yāti kadācid eva //
ŚTr, 1, 106.1 kāntākaṭākṣaviśikhā na lunanti yasya cittaṃ na nirdahati kipakṛśānutāpaḥ /
ŚTr, 1, 106.1 kāntākaṭākṣaviśikhā na lunanti yasya cittaṃ na nirdahati kipakṛśānutāpaḥ /
ŚTr, 1, 106.2 karṣanti bhūriviṣayāś ca na lobhapāśairlokatrayaṃ jayati kṛtsnam idaṃ sa dhīraḥ //
ŚTr, 1, 109.2 tejasvinaḥ sukham asūn api saṃtyajanti satyavratavyasanino na punaḥ pratijñām //
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
ŚTr, 2, 8.2 kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ //
ŚTr, 2, 9.2 nūpurahaṃsaraṇatpadmā kaṃ na vaśīkurute bhuvi rāmā //
ŚTr, 2, 13.2 yayā vidhyasi cetāṃsi guṇair eva na sāyakaiḥ //
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
ŚTr, 2, 27.2 tad api ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā //
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
ŚTr, 2, 28.2 gacchāmaḥ sadma yāvad vikasitanayanendīvarālokinīnāmākramyākramya rūpaṃ jhaṭiti na jarayā lupyate preyasīnām //
ŚTr, 2, 29.2 kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti //
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
ŚTr, 2, 33.1 saṃsāra tava paryantapadavī na davīyasī /
ŚTr, 2, 33.2 antarā dustarā na syur yadi te madirekṣaṇām //
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 2, 38.2 no cen mugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām //
ŚTr, 2, 41.1 satyaṃ janā vacmi na pakṣapātāllokeṣu saptasvapi tathyam etat /
ŚTr, 2, 41.2 nānyan manohāri nitambinībhyo duḥkhaikahetur na ca kaścid anyaḥ //
ŚTr, 2, 41.2 nānyan manohāri nitambinībhyo duḥkhaikahetur na ca kaścid anyaḥ //
ŚTr, 2, 45.1 nāmṛtaṃ na viṣaṃ kiṃcid etāṃ muktvā nitambinīm /
ŚTr, 2, 45.1 nāmṛtaṃ na viṣaṃ kiṃcid etāṃ muktvā nitambinīm /
ŚTr, 2, 47.1 no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā /
ŚTr, 2, 47.1 no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā /
ŚTr, 2, 47.1 no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā /
ŚTr, 2, 49.2 etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti //
ŚTr, 2, 51.2 kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām //
ŚTr, 2, 57.1 vyādīrgheṇa calena vaktragatinā tejasvinā bhoginā nīlābjadyutināhinā param ahaṃ dṛṣṭo na taccakṣuṣā /
ŚTr, 2, 57.2 dṛṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣakṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham //
ŚTr, 2, 57.2 dṛṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣakṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham //
ŚTr, 2, 59.1 na gamyo mantrāṇāṃ na ca bhavati bhaiṣajyaviṣayo na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ /
ŚTr, 2, 59.1 na gamyo mantrāṇāṃ na ca bhavati bhaiṣajyaviṣayo na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ /
ŚTr, 2, 59.1 na gamyo mantrāṇāṃ na ca bhavati bhaiṣajyaviṣayo na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ /
ŚTr, 2, 63.2 kṣāmodaroparilasattrivalīlatānāṃ dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām //
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
ŚTr, 2, 68.1 kiṃ gatena yadi sā na jīvati prāṇiti priyatamā tathāpi kim /
ŚTr, 2, 68.2 ity udīkṣya navameghamālikāṃ na prayāti pathikaḥ svamandiram //
ŚTr, 2, 69.2 na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ śaraṇam athavā śroṇībimbaṃ raṇanmaṇimekhalam //
ŚTr, 2, 72.2 yāvad eva na kuraṅgacakṣuṣāṃ tāḍyate caṭulalocanāñcalaiḥ //
ŚTr, 2, 76.2 bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
ŚTr, 2, 78.2 yāvajjvalati nāṅgeṣu hataḥ pañceṣupāvakaḥ //
ŚTr, 2, 83.2 viralavirasasvedodgārā vadhūvadanendavaḥ prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ //
ŚTr, 2, 87.2 bhavati na yāvaccandanatarusurabhir malayapavamānaḥ //
ŚTr, 2, 88.2 madhuramadhuravidhuramadhupe madhau bhavet kasya notkaṇṭhā //
ŚTr, 2, 91.2 srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe //
ŚTr, 2, 92.2 unnatapīnapayodharabhārā prāvṛṭ tanute kasya na harṣam //
ŚTr, 2, 97.1 āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate /
ŚTr, 2, 98.2 sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ //
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
ŚTr, 2, 103.1 yady asya nāsti ruciraṃ tasmiṃs tasya spṛhā manojñe 'pi /
ŚTr, 2, 103.2 ramaṇīye 'pi sudhāṃśau na manaḥkāmaḥ sarojinyāḥ //
ŚTr, 3, 2.1 bhrāntaṃ deśam anekadurgaviṣamaṃ prāptaṃ na kiṃcit phalaṃ tyaktvā jātikulābhimānam ucitaṃ sevā kṛtā niṣphalā /
ŚTr, 3, 2.2 bhuktaṃ mānavivarjitaṃ paragṛheṣv āśaṅkayā kākavat tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi saṃtuṣyasi //
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
ŚTr, 3, 5.1 amīṣāṃ prāṇānāṃ tulitavisinīpatrapayasāṃ kṛte kiṃ nāsmābhir vigalitavivekair vyavasitam /
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 7.1 bhogā na bhuktā vayam eva bhuktāstapo na taptaṃ vayam eva taptāḥ /
ŚTr, 3, 7.1 bhogā na bhuktā vayam eva bhuktāstapo na taptaṃ vayam eva taptāḥ /
ŚTr, 3, 7.2 kālo na yāto vayam eva yātāstṛṣṇā na jīrṇā vayam eva jīrṇāḥ //
ŚTr, 3, 7.2 kālo na yāto vayam eva yātāstṛṣṇā na jīrṇā vayam eva jīrṇāḥ //
ŚTr, 3, 12.1 na saṃsārotpannaṃ caritam anupaśyāmi kuśalaṃ vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ /
ŚTr, 3, 13.1 avaśyaṃ yātāraś cirataram uṣitvāpi viṣayā viyoge ko bhedas tyajati na jano yat svayam amūn /
ŚTr, 3, 14.2 samprāptān na purā na samprati na ca prāptau dṛḍhapratyayān vāñchāmātraparigrahān api paraṃ tyaktuṃ na śaktā vayam //
ŚTr, 3, 14.2 samprāptān na purā na samprati na ca prāptau dṛḍhapratyayān vāñchāmātraparigrahān api paraṃ tyaktuṃ na śaktā vayam //
ŚTr, 3, 14.2 samprāptān na purā na samprati na ca prāptau dṛḍhapratyayān vāñchāmātraparigrahān api paraṃ tyaktuṃ na śaktā vayam //
ŚTr, 3, 14.2 samprāptān na purā na samprati na ca prāptau dṛḍhapratyayān vāñchāmātraparigrahān api paraṃ tyaktuṃ na śaktā vayam //
ŚTr, 3, 16.2 vastraṃ viśīrṇaśatakhaṇḍamayī ca kanthā hā hā tathāpi viṣayā na parityajanti //
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
ŚTr, 3, 19.2 vijānanto 'py ete vayam iha viyajjālajaṭilān na muñcāmaḥ kānāmahaha gahano mohamahimā //
ŚTr, 3, 22.1 dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā krośadbhiḥ kṣudhitair nirannavidhurā dṛśyā na ced gehinī /
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
ŚTr, 3, 27.2 kṣudrāṇām avivekamūḍhamanasāṃ yatreśvarāṇāṃ sadā vittavyādhivikāravihvalagirāṃ nāmāpi na śrūyate //
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
ŚTr, 3, 30.2 itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ svātmanyeva samāptahemamahimā merur na me rocate //
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
ŚTr, 3, 37.2 kaṇṭhāśleṣopagūḍhaṃ tad api ca na ciraṃ yat priyābhaḥ praṇītaṃ brahmaṇy āsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītum //
ŚTr, 3, 44.1 yatrānekaḥ kvacid api gṛhe tatra tiṣṭhaty athaiko yatrāpyekastadanu bahavastatra naiko 'pi cānte /
ŚTr, 3, 45.1 ādityasya gatāgatair aharahaḥ saṃkṣīyate jīvitaṃ vyāpārair bahukāryabhāragurubhiḥ kālo 'pi na jñāyate /
ŚTr, 3, 45.2 dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramādamadirām unmattabhūtaṃ jagat //
ŚTr, 3, 46.2 vyāpāraiḥ punaruktabhūtaviṣayair itthaṃvidhenāmunā saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe //
ŚTr, 3, 47.1 na dhyānaṃ padam īśvarasya vidhivat saṃsāravicchittaye svargadvārakapāṭapāṭanapaṭur dharmo 'pi nopārjitaḥ /
ŚTr, 3, 47.1 na dhyānaṃ padam īśvarasya vidhivat saṃsāravicchittaye svargadvārakapāṭapāṭanapaṭur dharmo 'pi nopārjitaḥ /
ŚTr, 3, 47.2 nārīpīnapayodharoruyugalaṃ svapne 'pi nāliṅgitaṃ mātuḥ kevalam eva yauvanavanacchede kuṭhārā vayam //
ŚTr, 3, 48.1 nābhyastā prativādivṛndadamanī vidyā vinītocitā khaḍgāgraiḥ karikumbhapīṭhadalanair nākaṃ na nītaṃ yaśaḥ /
ŚTr, 3, 48.1 nābhyastā prativādivṛndadamanī vidyā vinītocitā khaḍgāgraiḥ karikumbhapīṭhadalanair nākaṃ na nītaṃ yaśaḥ /
ŚTr, 3, 48.2 kāntākomalapallavādhararasaḥ pīto na candrodaye tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavat //
ŚTr, 3, 49.1 vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ śuśrūṣāpi samāhitena manasā pitror na sampāditā /
ŚTr, 3, 49.1 vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ śuśrūṣāpi samāhitena manasā pitror na sampāditā /
ŚTr, 3, 49.1 vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ śuśrūṣāpi samāhitena manasā pitror na sampāditā /
ŚTr, 3, 49.2 ālolāyatalocanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ parapiṇḍalolupatayā kākair iva preryate //
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
ŚTr, 3, 56.2 navaghanamadhupānabhrāntasarvendriyāṇāmavinayamanumantuṃ notsahe durjanānām //
ŚTr, 3, 58.1 na naṭā nā viṭā na gāyakā na ca sabhyetaravādacuñcavaḥ /
ŚTr, 3, 58.1 na naṭā nā viṭā na gāyakā na ca sabhyetaravādacuñcavaḥ /
ŚTr, 3, 58.1 na naṭā nā viṭā na gāyakā na ca sabhyetaravādacuñcavaḥ /
ŚTr, 3, 58.2 nṛpam īkṣitum atra ke vayaṃ stanabhārānamitā na yoṣitaḥ //
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
ŚTr, 3, 63.2 prasanne tvayy antaḥsavayamuditacintāmaṇigaṇo viviktaḥ saṅkalpaḥ kim abhilaṣitaṃ puṣyati na te //
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
ŚTr, 3, 65.1 paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ svayaṃ bhavati yad yathā bhavati tat tathā nānyathā /
ŚTr, 3, 65.2 atītam ananusmarann api ca bhāvyasaṃkalpayannatarkitasamāgamānubhavāmi bhoga nāham //
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
ŚTr, 3, 71.1 bhaktir bhave maraṇajanmabhayaṃ hṛdisthaṃ sneho na bandhuṣu na manmathajā vikārāḥ /
ŚTr, 3, 71.1 bhaktir bhave maraṇajanmabhayaṃ hṛdisthaṃ sneho na bandhuṣu na manmathajā vikārāḥ /
ŚTr, 3, 73.2 bhrāntyāpi jātu vimalaṃ katham ātmanīnaṃ na brahma saṃsarasi nirvṛtim eṣi yena //
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
ŚTr, 3, 77.2 vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūṣate hā kaṣṭaṃ puruṣasya jīrṇavayasaḥ putro 'py amitrāyate //
ŚTr, 3, 77.2 vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūṣate hā kaṣṭaṃ puruṣasya jīrṇavayasaḥ putro 'py amitrāyate //
ŚTr, 3, 79.1 yāvat svastham idaṃ śarīram arujaṃ yāvacca dūre jarā yāvaccendriyaśaktir apratihatā yāvat kṣayo nāyuṣaḥ /
ŚTr, 3, 80.2 pibāmaḥ śāstraughān uta vividhakāvyāmṛtarasānna vidmaḥ kiṃ kurmaḥ katipayanimeṣāyuṣi jane //
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
ŚTr, 3, 85.1 ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ nayanapadavīṃ śrotramārgaṃ gato vā /
ŚTr, 3, 86.2 mano mandaspandaṃ bahir api cirasyāpi vimṛśanna jāne kasyaiṣā pariṇatir udārasya tapasaḥ //
ŚTr, 3, 87.2 kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī hā jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ //
ŚTr, 3, 88.2 na vastubhedapratipattir asti me tathāpi bhaktis taruṇenduśekhare //
ŚTr, 3, 98.2 śapharīsphūrtenābdhiḥ kṣubdho na khalu jāyate //
ŚTr, 3, 102.2 ity utpannavikalpajalpamukharair ābhāṣyamāṇā janair na kruddhāḥ pathi naiva tuṣṭamanaso yānti svayaṃ yoginaḥ //
ŚTr, 3, 102.2 ity utpannavikalpajalpamukharair ābhāṣyamāṇā janair na kruddhāḥ pathi naiva tuṣṭamanaso yānti svayaṃ yoginaḥ //
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
ŚTr, 3, 109.2 yeṣāṃ nirjharam ambupānam ucitaṃ ratyai tu vidyāṅganā manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ //
Śikṣāsamuccaya
ŚiSam, 1, 3.2 aprāptapūrvam api saukhyam avāpnuvanti hāniṃ sukhācca na kadācid api prayānti //
ŚiSam, 1, 7.1 na ca kiṃcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamāsti /
ŚiSam, 1, 7.1 na ca kiṃcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamāsti /
ŚiSam, 1, 7.2 ata eva na me parārthayatnaḥ svamano bhāvayituṃ mamedam iṣṭam //
ŚiSam, 1, 9.2 yadi nātra vicintyate hitaṃ punar apyeṣa samāgamaḥ kutaḥ //
ŚiSam, 1, 13.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyaṃ /
ŚiSam, 1, 42.1 aśrāddhasya manuṣyasya śuklo dharmo na rohati /
ŚiSam, 1, 51.3 na vāṅmātram etad iti /
ŚiSam, 1, 56.4 sa hi śūnyatāṃ nādhimuktavān śūnyatāvādini ca pratighaṃ kṛtavān //
ŚiSam, 1, 58.12 na dhārayati /
ŚiSam, 1, 58.13 na paṭhati /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 6.2 nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam //
ṚtuS, Prathamaḥ sargaḥ, 10.2 na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ //
ṚtuS, Prathamaḥ sargaḥ, 14.2 na hantyadūre'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ //
ṚtuS, Prathamaḥ sargaḥ, 15.2 pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo'pi bibhyati //
ṚtuS, Prathamaḥ sargaḥ, 16.2 na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam //
ṚtuS, Prathamaḥ sargaḥ, 20.2 viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 17.2 sasīkarāmbhodharasaṅgaśītalaḥ samīraṇaḥ kaṃ na karoti sotsukam //
ṚtuS, Tṛtīyaḥ sargaḥ, 5.2 vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 6.2 mattadvirephaparipītamadhuprasekaścittaṃ vidārayati kasya na kovidāraḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 12.1 naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā /
ṚtuS, Tṛtīyaḥ sargaḥ, 12.2 dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 12.2 dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ //
ṚtuS, Caturthaḥ sargaḥ, 2.2 vilāsinīnāṃ stanaśālinīnāṃ nālaṃkriyante stanamaṇḍalāni //
ṚtuS, Caturthaḥ sargaḥ, 3.1 na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni /
ṚtuS, Caturthaḥ sargaḥ, 4.2 na nūpurairhaṃsarutaṃ bhajadbhiḥ pādāmbujāny ambujakāntibhāñji //
ṚtuS, Caturthaḥ sargaḥ, 6.2 hasanti noccair daśanāgrabhinnān prapīḍyamānān adharān avekṣya //
ṚtuS, Pañcamaḥ sargaḥ, 3.1 na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam /
ṚtuS, Pañcamaḥ sargaḥ, 3.1 na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam /
ṚtuS, Pañcamaḥ sargaḥ, 3.2 na vāyavaḥ sāndratuṣāraśītalā janasya cittaṃ ramayanti sāmpratam //
ṚtuS, Pañcamaḥ sargaḥ, 4.2 vipāṇḍutārāgaṇacārubhūṣaṇā janasya sevyā na bhavanti rātrayaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 20.2 dṛṣṭvā priye sahṛdayasya bhavenna kasya kandarpabāṇapatanavyathitaṃ hi cetaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.1 kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.1 kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.2 gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 5.2 janmasamayaṃ ca kecid vadanti na vadanti bahavo 'nye //
Ṭikanikayātrā, 2, 3.2 saumye 'py anupacayasthe na bhavati yātrā śubhā yātuḥ //
Ṭikanikayātrā, 4, 2.1 janmatriṣaḍekādaśasaptamago 'pi neṣyate candraḥ /
Ṭikanikayātrā, 4, 3.2 kṛṣṇe gocaraśubhado na śubhaṃ pakṣe śubham ato 'nyat //
Ṭikanikayātrā, 5, 1.1 iṣṭaṃ svajanmalagnaṃ na janmarāśyudgamas tayoḥ sthānāt /
Ṭikanikayātrā, 5, 1.2 tryāyagṛhāni hitāny udaye neṣṭāni śeṣāṇi //
Ṭikanikayātrā, 5, 4.1 te lagne śasyante neṣṭāḥ pāpagrahāpy u [... au3 Zeichenjh] //
Ṭikanikayātrā, 7, 8.2 vakrī na śubhaḥ kendre tadahas tadvargalagnaṃ ca //
Ṭikanikayātrā, 7, 13.1 ekasminn api kendre yadi saumyo na graho 'sti yātrāyām /
Ṭikanikayātrā, 7, 13.2 janmany athavā karmaṇi na tac chubhaṃ prāhur ācāryāḥ //
Ṭikanikayātrā, 8, 3.1 na pratiśukre siddhiṃ svalpo 'py arthaḥ prayāti yātṝṇām /
Ṭikanikayātrā, 8, 3.2 kāmaṃ vrajet pratibhṛguṃ jijīviṣur nāstage śukre //
Ṭikanikayātrā, 8, 6.2 ye cānye śakunādayo nigaditāḥ sarve 'pi te śobhanā lalāṭo bhṛgunandasya na tadā śakuro 'pi jīvendataḥ //
Ṭikanikayātrā, 8, 9.2 pratibudhayātasyānye na paritrāṇe grahāḥ śaktāḥ //
Ṭikanikayātrā, 8, 10.1 yo 'pi patir diśi yasyāṃ tasmin tatsthe na tāṃ diśaṃ yāyāt /
Ṭikanikayātrā, 9, 4.1 nākālavarṣavitstanite ṣṭhiṣṭakathañcid api mānam /
Ṭikanikayātrā, 9, 8.1 muhurmuhur mūtraśakṛt karoti na tāḍyamāno 'py anulomayāyī /
Ṭikanikayātrā, 9, 8.2 akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte //
Ṭikanikayātrā, 9, 9.2 drutamukulitadṛṣṭiḥ svapnaśīlo vikomo bhayakṛd ahitabhakṣī naikaśo 'sṛkśakṛtkṛt //
Ṭikanikayātrā, 9, 25.1 visrambhahā krodhavaśe nṛśaṃse kṣudrā pramādī na bahuśrutāś ca /
Ṭikanikayātrā, 9, 33.1 paraviṣayapurāptau sādhudevadvijasvāṃ kulajanavanitāṃś ca kṣmādhipo noparundhyāt /
Ṭikanikayātrā, 9, 35.2 yad anyam api vikṛtai na vijayāvasāne bhavet tadā sukham akaṇṭakaṃ nṛpatir atti deśe ripuḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 23.2 prastoṣyante 'vyayāścātra tvantāthādī na pūrvagau //
AbhCint, 1, 60.2 durbhikṣamanyasvakacakrato bhayaṃ syānnaita ekādaśa karmaghātajāḥ //
Acintyastava
Acintyastava, 1, 3.2 svabhāvena na taj jātam iti śūnyaṃ prakāśitam //
Acintyastava, 1, 5.2 yady ajātāḥ saha svapnair na syāt taddarśanādikam //
Acintyastava, 1, 9.1 svasmān na jāyate bhāvaḥ parasmān nobhayād api /
Acintyastava, 1, 9.1 svasmān na jāyate bhāvaḥ parasmān nobhayād api /
Acintyastava, 1, 9.2 na san nāsan na sadasan kutaḥ kasyodayas tadā //
Acintyastava, 1, 9.2 na san nāsan na sadasan kutaḥ kasyodayas tadā //
Acintyastava, 1, 9.2 na san nāsan na sadasan kutaḥ kasyodayas tadā //
Acintyastava, 1, 10.1 ajāte na svabhāvo 'sti kutaḥ svasmāt samudbhavaḥ /
Acintyastava, 1, 12.1 yadā nāpekṣate kiṃcit kutaḥ kiṃcit tadā bhavet /
Acintyastava, 1, 12.2 yadā nāpekṣate dīrghaṃ kuto hrasvādikaṃ tadā //
Acintyastava, 1, 13.2 nāstitve sati cāstitvaṃ yat tasmād ubhayaṃ na sat //
Acintyastava, 1, 15.1 svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā /
Acintyastava, 1, 15.2 para ity ucyate yo 'yaṃ na vinā svasvabhāvataḥ //
Acintyastava, 1, 16.1 na svabhāvo 'sti bhāvānāṃ parabhāvo 'sti no yadā /
Acintyastava, 1, 21.1 ajñānenāvṛto yena yathāvan na prapadyate /
Acintyastava, 1, 22.1 astīti śāśvatī dṛṣṭir nāstīty ucchedadarśanam /
Acintyastava, 1, 25.2 na cotpannaḥ sthito naṣṭa ukto loko 'rthatas tvayā //
Acintyastava, 1, 28.2 baddho muktas tathā jñānī dvayam icchen na tattvavit //
Acintyastava, 1, 29.1 utpattir yasya naivāsti tasya kā nirvṛtir bhavet /
Acintyastava, 1, 30.1 utpanno 'pi na cotpanno yadvan māyāgajo mataḥ /
Acintyastava, 1, 31.2 lokanāthair hi sattvānāṃ na kaścin mocitaś ca taiḥ //
Acintyastava, 1, 32.1 te ca sattvāś ca no jātā ye nirvānti na te sphuṭam /
Acintyastava, 1, 32.2 na kaścin mocitaḥ kaiścid iti proktaṃ mahāmune //
Acintyastava, 1, 34.1 kārako 'pi kṛto 'nyena kṛtatvaṃ nātivartate /
Acintyastava, 1, 35.2 abhidhānāt pṛthagbhūtam abhidheyaṃ na vidyate //
Acintyastava, 1, 37.2 na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat //
Acintyastava, 1, 37.2 na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat //
Acintyastava, 1, 37.2 na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat //
Acintyastava, 1, 37.2 na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat //
Acintyastava, 1, 37.2 na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat //
Acintyastava, 1, 38.1 yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam /
Acintyastava, 1, 38.1 yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam /
Acintyastava, 1, 38.1 yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam /
Acintyastava, 1, 38.1 yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam /
Acintyastava, 1, 38.1 yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam /
Acintyastava, 1, 39.1 yan nodeti na ca vyeti nocchedi na ca śāśvatam /
Acintyastava, 1, 39.1 yan nodeti na ca vyeti nocchedi na ca śāśvatam /
Acintyastava, 1, 39.1 yan nodeti na ca vyeti nocchedi na ca śāśvatam /
Acintyastava, 1, 39.1 yan nodeti na ca vyeti nocchedi na ca śāśvatam /
Acintyastava, 1, 39.2 tad ākāśapratīkāśaṃ nākṣarajñānagocaram //
Acintyastava, 1, 43.1 bhāvebhyaḥ śūnyatā nānyā na ca bhāvo 'sti tāṃ vinā /
Acintyastava, 1, 43.1 bhāvebhyaḥ śūnyatā nānyā na ca bhāvo 'sti tāṃ vinā /
Acintyastava, 1, 45.2 nāsti vai kapito bhāvo paratantras tu vidyate //
Acintyastava, 1, 46.2 nāstīti kṛtakocchedād ucchedaś ca prakāśitaḥ //
Acintyastava, 1, 47.1 tattvajñānena nocchedo na ca śāśvatatā matā /
Acintyastava, 1, 47.1 tattvajñānena nocchedo na ca śāśvatatā matā /
Acintyastava, 1, 48.1 mṛgatṛṣṇājalaṃ yadvan nocchedi na ca śāśvatam /
Acintyastava, 1, 48.1 mṛgatṛṣṇājalaṃ yadvan nocchedi na ca śāśvatam /
Acintyastava, 1, 48.2 tadvat sarvaṃ jagat proktaṃ nocchedi na ca śāśvatam //
Acintyastava, 1, 48.2 tadvat sarvaṃ jagat proktaṃ nocchedi na ca śāśvatam //
Acintyastava, 1, 49.2 antavān nāntavāṃś cāpi lokas tasya prasajyate //
Amaraughaśāsana
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 9.1 kurute dadhi gurveva vahniṃ pārevataṃ na tu /
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 9.2 kapitthaṃ dāḍimaṃ cāmlaṃ grāhi nāmalakīphalam //
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 10.1 kaṣāyā grāhiṇī śītā dhātakī na harītakī /
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 2.0 tasmāt sarvabhūtārabdhatvāt sarvamapi dravyaṃ naikarasam anekarasam sarvadharmam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 1.0 tulyanyāyatvaprasaṅgāt sarveṣāṃ rogāṇāṃ sarvadoṣajatvam āha naikadoṣā iti //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 2.0 rogā naikadoṣāḥ sarve'pi rogāḥ sarvadoṣodbhavāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 8.0 kecit tu sarvadravyāṇāṃ sarvarasatvena sarvadoṣasāmānyāt sarvadoṣakopanatvam tato rogā naikadoṣā iti vyācakṣate //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 11.0 sāmānyaṃ prayojakamiti cen na doṣaghnadravyabhedābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 12.0 vaiparītyamapi kvacit prayojakam iti cen na sarvadoṣakopanatvaniyamavyāghātāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 13.0 sarvadoṣakopanānāṃ niyama iti cen na dvyekadoṣakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 14.0 bāhulyenaivaṃ vyapadeśa iti cen na dvidoṣakopanaikaśamanadviśamanaikakopanadravyābhāvaprasaṅgāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 15.0 siddhānte'pi sarveṣāṃ sarvadharmatvasvīkārānna doṣaghnādivibhāga iti cet na tasya tasya dharmasya tatra tatra prayojakatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 2.0 gurvādayo guṇā dravya eva na raseṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 2.0 evam uktena prakāreṇa tasya tasya dravyasya tattadguṇayogatvāt jagati na kiṃcid dravyamanauṣadhaṃ vidyate sarvameva dravyam auṣadham //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 4.0 etaduktaṃ bhavati yadekasminnarthe nopayujyate tad evānyasminn upayujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 5.0 yadekena yogena nopayujyate tad evānyenopayujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 5.0 kutaḥ ityāha nāvīryam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 6.0 avīryaṃ dravyaṃ na kiṃcit kurute vīryaṃ vinā kartṛtvaṃ nāstītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 6.0 avīryaṃ dravyaṃ na kiṃcit kurute vīryaṃ vinā kartṛtvaṃ nāstītyarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 1.0 etac ca rasādiṣu nāstīti darśayati ataś ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 2.0 sā vīryākhyā rasādiṣu sambhavatyapi vidyamānāpi na vivakṣyate anudarā kanyetivat //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 3.0 kriyānirvartanasāmānyāt satyapi vīryatve rasādayo vīryatvena na vyavahriyanta ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 2.0 na kevalaṃ matamātram idam yuktaṃ cedaṃ pūrvasmān matāt ityapi cety asyārthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 7.0 atra dṛṣṭāntam āha yathā viśvaṃ kartṛ vyaktāvyaktākhyabhedadvayaṃ nātikrāmati //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 15.2 yatsvādur vrīhir amlatvaṃ na cāmlamapi dāḍimam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 16.1 yāti tailaṃ ca kaṭutāṃ kaṭukāpi na pippalī /
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 16.2 yathārasatve pākānāṃ na syādevaṃ viparyayaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 25.0 āmalakaṃ pittaṃ śītavīryatvāt svādupākitayā ca kaphaṃ raukṣyāl lāghavāc ca śaityaraukṣyalāghavais tu na vātam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 31.0 kaṣāyatiktaṃ mahat pañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 7.3 nāvaśyaṃ syur vighātāya guṇadoṣā mitho yathā //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 9.2 saha vṛttyā sthitāḥ kṣīre na tv ānūpaudakāmiṣe //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 12.2 guṇāsvādvādibhedena rasaṣaṭkaṃ na yujyate //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 14.1 saṃkīrṇatvāt phale cāsau tulyatvānna vivakṣyate /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 15.1 saṃkhyābhedo yathā nāsti rasānāmapi sa kramaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 16.1 na ca taddāḍimādyeṣu ṣaḍevāto rasāḥ smṛtāḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 16.2 ānantyaikatvayoś ca syānna vicitrārthatantraṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 5.3 laśuno vātakaphakṛnna tu tair eva yadguṇaiḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 11.2 sadyo'nyathā tat kurute prabhāvāddhetor atas tasya na gocaro 'sti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 8.0 tatsamānapratyayārabdham tatsāmānyaguṇān nātikrāmati //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 10.0 tadarthaṃ dravadravyānna svarūpavijñānīyādyārambhaḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 12.0 vastiṣu tu teṣu teṣv avasthāntareṣu yānyupayujyante dravyāṇi tāny asaṃkhyeyatvān nopadiśyante //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 2.0 idānīṃ yamakaḥ snehas trivṛtaḥ sneho mahāsneha iti ca tatrocyante tatra na ca te jñāyanta ity āha //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 1.0 asnehanīyān āha na tv atimandāgnītyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 2.0 yastu kevalaḥ pīyate sa udbhūtaśaktitvānna vicāraṇāsaṃjñaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 7.2 ciraṃ ca balyā na ruje vyāpannāpi prakalpate //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 9.1 na balakṣapaṇī mandavibhraṃśā śuddhaye'pyalam /
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 4.0 śuddhyarthatvaṃ ca snehanadvāreṇa na sākṣāt //
Ayurvedarasāyana zu AHS, Sū., 16, 19.2, 2.0 anannaḥ annasambandharahitaḥ yāvad eṣa jīryati tāvanna bhoktavyamityarthaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 3.1 na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān /
Aṣṭāvakragīta, 1, 3.1 na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān /
Aṣṭāvakragīta, 1, 3.1 na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān /
Aṣṭāvakragīta, 1, 3.1 na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān /
Aṣṭāvakragīta, 1, 3.1 na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān /
Aṣṭāvakragīta, 1, 5.1 na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ /
Aṣṭāvakragīta, 1, 5.1 na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ /
Aṣṭāvakragīta, 1, 5.1 na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ /
Aṣṭāvakragīta, 1, 6.1 dharmādharmau sukhaṃ duḥkhaṃ mānasāni na te vibho /
Aṣṭāvakragīta, 1, 6.2 na kartāsi na bhoktāsi mukta evāsi sarvadā //
Aṣṭāvakragīta, 1, 6.2 na kartāsi na bhoktāsi mukta evāsi sarvadā //
Aṣṭāvakragīta, 1, 8.2 nāhaṃ karteti viśvāsāmṛtaṃ pītvā sukhī bhava //
Aṣṭāvakragīta, 1, 18.2 etattattvopadeśena na punarbhavasambhavaḥ //
Aṣṭāvakragīta, 2, 2.2 ato mama jagat sarvam athavā na ca kiṃcana //
Aṣṭāvakragīta, 2, 4.1 yathā na toyato bhinnās taraṅgāḥ phenabudbudāḥ /
Aṣṭāvakragīta, 2, 4.2 ātmano na tathā bhinnaṃ viśvam ātmavinirgatam //
Aṣṭāvakragīta, 2, 7.1 ātmājñānāj jagad bhāti ātmajñānān na bhāsate /
Aṣṭāvakragīta, 2, 7.2 rajjvajñānād ahir bhāti tajjñānād bhāsate na hi //
Aṣṭāvakragīta, 2, 8.1 prakāśo me nijaṃ rūpaṃ nātirikto 'smy ahaṃ tataḥ /
Aṣṭāvakragīta, 2, 11.1 aho ahaṃ namo mahyaṃ vināśo yasya nāsti me /
Aṣṭāvakragīta, 2, 12.2 kvacin na gantā nāgantā vyāpya viśvam avasthitaḥ //
Aṣṭāvakragīta, 2, 12.2 kvacin na gantā nāgantā vyāpya viśvam avasthitaḥ //
Aṣṭāvakragīta, 2, 13.1 aho ahaṃ namo mahyaṃ dakṣo nāstīha matsamaḥ /
Aṣṭāvakragīta, 2, 14.1 aho ahaṃ namo mahyaṃ yasya me nāsti kiṃcana /
Aṣṭāvakragīta, 2, 15.1 jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam /
Aṣṭāvakragīta, 2, 16.1 dvaitamūlam aho duḥkhaṃ nānyat tasyāsti bheṣajam /
Aṣṭāvakragīta, 2, 18.1 na me bandho 'sti mokṣo vā bhrāntiḥ śāntā nirāśrayā /
Aṣṭāvakragīta, 2, 18.2 aho mayi sthitaṃ viśvaṃ vastuto na mayi sthitam //
Aṣṭāvakragīta, 2, 19.1 saśarīram idaṃ viśvaṃ na kiṃcid iti niścitam /
Aṣṭāvakragīta, 2, 21.1 aho janasamūhe 'pi na dvaitaṃ paśyato mama /
Aṣṭāvakragīta, 2, 22.1 nāham deho na me deho jīvo nāham ahaṃ hi cit /
Aṣṭāvakragīta, 2, 22.1 nāham deho na me deho jīvo nāham ahaṃ hi cit /
Aṣṭāvakragīta, 2, 22.1 nāham deho na me deho jīvo nāham ahaṃ hi cit /
Aṣṭāvakragīta, 3, 9.2 ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati //
Aṣṭāvakragīta, 3, 9.2 ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati //
Aṣṭāvakragīta, 3, 13.1 svabhāvād eva jānāno dṛśyam etan na kiṃcana /
Aṣṭāvakragīta, 3, 14.2 yadṛcchayāgato bhogo na duḥkhāya na tuṣṭaye //
Aṣṭāvakragīta, 3, 14.2 yadṛcchayāgato bhogo na duḥkhāya na tuṣṭaye //
Aṣṭāvakragīta, 4, 1.3 na hi saṃsāravāhīkair mūḍhaiḥ saha samānatā //
Aṣṭāvakragīta, 4, 2.2 aho tatra sthito yogī na harṣam upagacchati //
Aṣṭāvakragīta, 4, 3.1 tajjñasya puṇyapāpābhyāṃ sparśo hy antar na jāyate /
Aṣṭāvakragīta, 4, 3.2 na hy ākāśasya dhūmena dṛśyamānāpi saṅgati //
Aṣṭāvakragīta, 4, 6.2 yad vetti tat sa kurute na bhayaṃ tasya kutracit //
Aṣṭāvakragīta, 5, 2.1 na te saṅgo 'sti kenāpi kiṃ śuddhas tyaktum icchasi /
Aṣṭāvakragīta, 5, 4.1 pratyakṣam apy avastutvād viśvaṃ nāsty amale tvayi /
Aṣṭāvakragīta, 6, 1.3 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 1.3 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 2.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 2.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 3.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 3.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 4.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 4.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 7, 1.3 bhramati svāntavātena na mamāsty asahiṣṇutā //
Aṣṭāvakragīta, 7, 2.2 udetu vastam āyātu na me vṛddhir na ca kṣatiḥ //
Aṣṭāvakragīta, 7, 2.2 udetu vastam āyātu na me vṛddhir na ca kṣatiḥ //
Aṣṭāvakragīta, 7, 4.1 nātmā bhāveṣu no bhāvas tatrānante nirañjane /
Aṣṭāvakragīta, 8, 3.1 tadā muktir yadā cittaṃ na vāñchati na śocati /
Aṣṭāvakragīta, 8, 3.1 tadā muktir yadā cittaṃ na vāñchati na śocati /
Aṣṭāvakragīta, 8, 3.2 na muñcati na gṛhṇāti na hṛṣyati na kupyati //
Aṣṭāvakragīta, 8, 3.2 na muñcati na gṛhṇāti na hṛṣyati na kupyati //
Aṣṭāvakragīta, 8, 3.2 na muñcati na gṛhṇāti na hṛṣyati na kupyati //
Aṣṭāvakragīta, 8, 3.2 na muñcati na gṛhṇāti na hṛṣyati na kupyati //
Aṣṭāvakragīta, 8, 5.1 yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā /
Aṣṭāvakragīta, 9, 6.2 dṛṣṭvā nirvedam āpannaḥ ko na śāmyati mānavaḥ //
Aṣṭāvakragīta, 9, 7.1 kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ /
Aṣṭāvakragīta, 10, 5.2 avidyāpi na kiṃcit sā kā bubhutsā tathāpi te //
Aṣṭāvakragīta, 10, 7.2 ebhyaḥ saṃsārakāntāre na viśrāntam abhūn manaḥ //
Aṣṭāvakragīta, 10, 8.1 kṛtaṃ na kati janmāni kāyena manasā girā /
Aṣṭāvakragīta, 11, 2.1 īśvaraḥ sarvanirmātā nehānya iti niścayī /
Aṣṭāvakragīta, 11, 2.2 antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate //
Aṣṭāvakragīta, 11, 3.2 tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati //
Aṣṭāvakragīta, 11, 3.2 tṛptaḥ svasthendriyo nityaṃ na vāñchati na śocati //
Aṣṭāvakragīta, 11, 4.2 sādhyādarśī nirāyāsaḥ kurvann api na lipyate //
Aṣṭāvakragīta, 11, 5.1 cintayā jāyate duḥkhaṃ nānyatheheti niścayī /
Aṣṭāvakragīta, 11, 6.1 nāhaṃ deho na me deho bodho 'ham iti niścayī /
Aṣṭāvakragīta, 11, 6.1 nāhaṃ deho na me deho bodho 'ham iti niścayī /
Aṣṭāvakragīta, 11, 6.2 kaivalyam iva samprāpto na smaraty akṛtaṃ kṛtam //
Aṣṭāvakragīta, 11, 8.1 nānāścaryam idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 11, 8.2 nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati //
Aṣṭāvakragīta, 13, 3.1 kṛtaṃ kim api naiva syād iti saṃcintya tattvataḥ /
Aṣṭāvakragīta, 13, 5.1 arthānarthau na me sthityā gatyā na śayanena vā /
Aṣṭāvakragīta, 13, 5.1 arthānarthau na me sthityā gatyā na śayanena vā /
Aṣṭāvakragīta, 13, 6.1 svapato nāsti me hāniḥ siddhir yatnavato na vā /
Aṣṭāvakragīta, 13, 6.1 svapato nāsti me hāniḥ siddhir yatnavato na vā /
Aṣṭāvakragīta, 14, 3.2 nairāśye bandhamokṣe ca na cintā muktaye mama //
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
Aṣṭāvakragīta, 15, 5.1 rāgadveṣau manodharmau na manas te kadācana /
Aṣṭāvakragīta, 15, 7.2 tat tvam eva na sandehaś cinmūrte vijvaro bhava //
Aṣṭāvakragīta, 15, 8.1 śraddhatsva tāta śraddhatsva nātra mohaṃ kuruṣva bhoḥ /
Aṣṭāvakragīta, 15, 9.2 ātmā na gantā nāgantā kim enam anuśocasi //
Aṣṭāvakragīta, 15, 9.2 ātmā na gantā nāgantā kim enam anuśocasi //
Aṣṭāvakragīta, 15, 11.2 udetu vāstam āyātu na te vṛddhir na vā kṣatiḥ //
Aṣṭāvakragīta, 15, 11.2 udetu vāstam āyātu na te vṛddhir na vā kṣatiḥ //
Aṣṭāvakragīta, 15, 12.1 tāta cinmātrarūpo 'si na te bhinnam idaṃ jagat /
Aṣṭāvakragīta, 15, 15.1 ayaṃ so 'ham ayam nāhaṃ vibhāgam iti saṃtyaja /
Aṣṭāvakragīta, 15, 16.2 tvatto 'nyo nāsti saṃsārī nāsaṃsārī ca kaścana //
Aṣṭāvakragīta, 15, 16.2 tvatto 'nyo nāsti saṃsārī nāsaṃsārī ca kaścana //
Aṣṭāvakragīta, 15, 17.1 bhrāntimātram idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 15, 17.2 nirvāsanaḥ sphūrtimātro na kiṃcid iva śāmyati //
Aṣṭāvakragīta, 15, 18.2 na te bandho 'sti mokṣo vā kṛtakṛtyaḥ sukhaṃ cara //
Aṣṭāvakragīta, 16, 1.3 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 16, 3.1 āyāsāt sakalo duḥkhī nainaṃ jānāti kaścana /
Aṣṭāvakragīta, 16, 4.2 tasyālasyadhurīṇasya sukhaṃ nānyasya kasyacit //
Aṣṭāvakragīta, 16, 5.1 idaṃ kṛtam idaṃ neti dvandvair muktaṃ yadā manaḥ /
Aṣṭāvakragīta, 16, 6.2 grahamokṣavihīnas tu na virakto na rāgavān //
Aṣṭāvakragīta, 16, 6.2 grahamokṣavihīnas tu na virakto na rāgavān //
Aṣṭāvakragīta, 16, 9.2 vītarāgo hi nirduḥkhas tasminn api na khidyati //
Aṣṭāvakragīta, 16, 10.2 na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau //
Aṣṭāvakragīta, 16, 10.2 na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau //
Aṣṭāvakragīta, 16, 11.2 tathāpi na tava svāsthyaṃ sarvavismaraṇād ṛte //
Aṣṭāvakragīta, 17, 3.1 na kadācij jagaty asmiṃs tattvajño hanta khidyati /
Aṣṭāvakragīta, 17, 4.1 na jātu viṣayāḥ ke'pi svārāmaṃ harṣayanty amī /
Aṣṭāvakragīta, 17, 5.1 yas tu bhogeṣu bhukteṣu na bhavaty adhivāsitaḥ /
Aṣṭāvakragīta, 17, 7.2 kasyāpy udāracittasya heyopādeyatā na hi //
Aṣṭāvakragīta, 17, 8.1 vāñchā na viśvavilaye na dveṣas tasya ca sthitau /
Aṣṭāvakragīta, 17, 8.1 vāñchā na viśvavilaye na dveṣas tasya ca sthitau /
Aṣṭāvakragīta, 17, 10.2 na spṛhā na viraktir vā kṣīṇasaṃsārasāgare //
Aṣṭāvakragīta, 17, 10.2 na spṛhā na viraktir vā kṣīṇasaṃsārasāgare //
Aṣṭāvakragīta, 17, 11.1 na jāgarti na nidrāti nonmīlati na mīlati /
Aṣṭāvakragīta, 17, 11.1 na jāgarti na nidrāti nonmīlati na mīlati /
Aṣṭāvakragīta, 17, 11.1 na jāgarti na nidrāti nonmīlati na mīlati /
Aṣṭāvakragīta, 17, 11.1 na jāgarti na nidrāti nonmīlati na mīlati /
Aṣṭāvakragīta, 17, 14.1 na nindati na ca stauti na hṛṣyati na kupyati /
Aṣṭāvakragīta, 17, 14.1 na nindati na ca stauti na hṛṣyati na kupyati /
Aṣṭāvakragīta, 17, 14.1 na nindati na ca stauti na hṛṣyati na kupyati /
Aṣṭāvakragīta, 17, 14.1 na nindati na ca stauti na hṛṣyati na kupyati /
Aṣṭāvakragīta, 17, 14.2 na dadāti na gṛhṇāti muktaḥ sarvatra nīrasaḥ //
Aṣṭāvakragīta, 17, 14.2 na dadāti na gṛhṇāti muktaḥ sarvatra nīrasaḥ //
Aṣṭāvakragīta, 17, 16.2 viśeṣo naiva dhīrasya sarvatra samadarśinaḥ //
Aṣṭāvakragīta, 17, 17.1 na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā /
Aṣṭāvakragīta, 17, 17.1 na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā /
Aṣṭāvakragīta, 17, 17.1 na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā /
Aṣṭāvakragīta, 17, 17.1 na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā /
Aṣṭāvakragīta, 17, 17.2 nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare //
Aṣṭāvakragīta, 17, 17.2 nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare //
Aṣṭāvakragīta, 17, 18.1 na mukto viṣayadveṣṭā na vā viṣayalolupaḥ /
Aṣṭāvakragīta, 17, 18.1 na mukto viṣayadveṣṭā na vā viṣayalolupaḥ /
Aṣṭāvakragīta, 17, 19.2 śūnyacitto na jānāti kaivalyam iva saṃsthitaḥ //
Aṣṭāvakragīta, 17, 20.1 nirmamo nirahaṃkāro na kiṃcid iti niścitaḥ /
Aṣṭāvakragīta, 17, 20.2 antargalitasarvāśaḥ kurvann api karoti na //
Aṣṭāvakragīta, 18, 2.2 na hi sarvaparityāgam antareṇa sukhī bhavet //
Aṣṭāvakragīta, 18, 4.1 bhavo 'yaṃ bhāvanāmātro na kiṃcit paramārthataḥ /
Aṣṭāvakragīta, 18, 4.2 nāsty abhāvaḥ svabhāvānāṃ bhāvābhāvavibhāvinām //
Aṣṭāvakragīta, 18, 5.1 na dūraṃ na ca saṅkocāl labdham evātmanaḥ padam /
Aṣṭāvakragīta, 18, 5.1 na dūraṃ na ca saṅkocāl labdham evātmanaḥ padam /
Aṣṭāvakragīta, 18, 9.1 ayaṃ so 'ham ayaṃ nāham iti kṣīṇā vikalpanāḥ /
Aṣṭāvakragīta, 18, 10.1 na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā /
Aṣṭāvakragīta, 18, 10.1 na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā /
Aṣṭāvakragīta, 18, 10.1 na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā /
Aṣṭāvakragīta, 18, 10.1 na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā /
Aṣṭāvakragīta, 18, 10.2 na sukhaṃ na ca vā duḥkham upaśāntasya yoginaḥ //
Aṣṭāvakragīta, 18, 10.2 na sukhaṃ na ca vā duḥkham upaśāntasya yoginaḥ //
Aṣṭāvakragīta, 18, 11.2 nirvikalpasvabhāvasya na viśeṣo 'sti yoginaḥ //
Aṣṭāvakragīta, 18, 12.2 idaṃ kṛtam idaṃ neti dvandvair muktasya yoginaḥ //
Aṣṭāvakragīta, 18, 13.1 kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā /
Aṣṭāvakragīta, 18, 13.1 kṛtyaṃ kim api naivāsti na kāpi hṛdi rañjanā /
Aṣṭāvakragīta, 18, 15.1 yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai /
Aṣṭāvakragīta, 18, 15.2 nirvāsanaḥ kiṃ kurute paśyann api na paśyati //
Aṣṭāvakragīta, 18, 16.2 kiṃ cintayati niścinto dvitīyaṃ yo na paśyati //
Aṣṭāvakragīta, 18, 17.2 udāras tu na vikṣiptaḥ sādhyābhāvāt karoti kim //
Aṣṭāvakragīta, 18, 18.2 na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati //
Aṣṭāvakragīta, 18, 18.2 na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati //
Aṣṭāvakragīta, 18, 18.2 na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati //
Aṣṭāvakragīta, 18, 19.2 naiva kiṃcit kṛtaṃ tena lokadṛṣṭyā vikurvatā //
Aṣṭāvakragīta, 18, 20.1 pravṛttau vā nirvṛttau vā naiva dhīrasya durgrahaḥ /
Aṣṭāvakragīta, 18, 22.1 asaṃsārasya tu kvāpi na harṣo na viṣāditā /
Aṣṭāvakragīta, 18, 22.1 asaṃsārasya tu kvāpi na harṣo na viṣāditā /
Aṣṭāvakragīta, 18, 23.1 kutrāpi na jihāsāsti nāśo vāpi na kutracit /
Aṣṭāvakragīta, 18, 23.1 kutrāpi na jihāsāsti nāśo vāpi na kutracit /
Aṣṭāvakragīta, 18, 24.2 prākṛtasyeva dhīrasya na māno nāvamānatā //
Aṣṭāvakragīta, 18, 24.2 prākṛtasyeva dhīrasya na māno nāvamānatā //
Aṣṭāvakragīta, 18, 25.1 kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā /
Aṣṭāvakragīta, 18, 25.2 iti cintānurodhī yaḥ kurvann api karoti na //
Aṣṭāvakragīta, 18, 26.1 atadvādīva kurute na bhaved api bāliśaḥ /
Aṣṭāvakragīta, 18, 27.2 na kalpate na jānāti na śṛṇoti na paśyati //
Aṣṭāvakragīta, 18, 27.2 na kalpate na jānāti na śṛṇoti na paśyati //
Aṣṭāvakragīta, 18, 27.2 na kalpate na jānāti na śṛṇoti na paśyati //
Aṣṭāvakragīta, 18, 27.2 na kalpate na jānāti na śṛṇoti na paśyati //
Aṣṭāvakragīta, 18, 28.1 asamādher avikṣepān na mumukṣur na cetaraḥ /
Aṣṭāvakragīta, 18, 28.1 asamādher avikṣepān na mumukṣur na cetaraḥ /
Aṣṭāvakragīta, 18, 29.1 yasyāntaḥ syād ahaṅkāro na karoti karoti saḥ /
Aṣṭāvakragīta, 18, 29.2 nirahaṅkāradhīreṇa na kiṃcid akṛtaṃ kṛtam //
Aṣṭāvakragīta, 18, 30.1 nodvignaṃ na ca saṃtuṣṭam akartṛ spandavarjitam /
Aṣṭāvakragīta, 18, 30.1 nodvignaṃ na ca saṃtuṣṭam akartṛ spandavarjitam /
Aṣṭāvakragīta, 18, 31.1 nirdhyātuṃ ceṣṭituṃ vāpi yac cittaṃ na pravartate /
Aṣṭāvakragīta, 18, 33.2 dhīrāḥ kṛtyaṃ na paśyanti suptavat svapade sthitāḥ //
Aṣṭāvakragīta, 18, 34.1 aprayatnāt prayatnād vā mūḍho nāpnoti nirvṛtim /
Aṣṭāvakragīta, 18, 35.2 ātmānaṃ taṃ na jānanti tatrābhyāsaparā janāḥ //
Aṣṭāvakragīta, 18, 36.1 nāpnoti karmaṇā mokṣaṃ vimūḍho 'bhyāsarūpiṇā /
Aṣṭāvakragīta, 18, 37.1 mūḍho nāpnoti tad brahma yato bhavitum icchati /
Aṣṭāvakragīta, 18, 39.1 na śāntiṃ labhate mūḍho yataḥ śamitum icchati /
Aṣṭāvakragīta, 18, 40.2 dhīrās taṃ taṃ na paśyanti paśyanty ātmānam avyayam //
Aṣṭāvakragīta, 18, 42.1 bhāvasya bhāvakaḥ kaścin na kiṃcid bhāvako 'paraḥ /
Aṣṭāvakragīta, 18, 43.2 na tu jānanti saṃmohād yāvajjīvam anirvṛtāḥ //
Aṣṭāvakragīta, 18, 44.1 mumukṣor buddhir ālambam antareṇa na vidyate /
Aṣṭāvakragīta, 18, 46.2 palāyante na śaktās te sevante kṛtacāṭavaḥ //
Aṣṭāvakragīta, 18, 47.1 na muktikārikāṃ dhatte niḥśaṅko yuktamānasaḥ /
Aṣṭāvakragīta, 18, 48.2 naivācāramanācāram audāsyaṃ vā prapaśyati //
Aṣṭāvakragīta, 18, 52.2 na tu saspṛhacittasya śāntir mūḍhasya kṛtrimā //
Aṣṭāvakragīta, 18, 54.2 dṛṣṭvā sampūjya dhīrasya na kāpi hṛdi vāsanā //
Aṣṭāvakragīta, 18, 55.2 vihasya dhikkṛto yogī na yāti vikṛtiṃ manāk //
Aṣṭāvakragīta, 18, 56.1 saṃtuṣṭo 'pi na saṃtuṣṭaḥ khinno 'pi na ca khidyate /
Aṣṭāvakragīta, 18, 56.1 saṃtuṣṭo 'pi na saṃtuṣṭaḥ khinno 'pi na ca khidyate /
Aṣṭāvakragīta, 18, 57.1 kartavyataiva saṃsāro na tāṃ paśyanti sūrayaḥ /
Aṣṭāvakragīta, 18, 60.1 svabhāvād yasya naivārtir lokavad vyavahāriṇaḥ /
Aṣṭāvakragīta, 18, 64.2 na lepas tasya śuddhasya kriyamāṇe 'pi karmaṇi //
Aṣṭāvakragīta, 18, 70.1 bhramabhūtam idaṃ sarvaṃ kiṃcin nāstīti niścayī /
Aṣṭāvakragīta, 18, 72.1 sphurato 'nantarūpeṇa prakṛtiṃ ca na paśyataḥ /
Aṣṭāvakragīta, 18, 76.1 mandaḥ śrutvāpi tadvastu na jahāti vimūḍhatām /
Aṣṭāvakragīta, 18, 77.2 nāpnoty avasaraṃ kartuṃ vaktum eva na kiṃcana //
Aṣṭāvakragīta, 18, 77.2 nāpnoty avasaraṃ kartuṃ vaktum eva na kiṃcana //
Aṣṭāvakragīta, 18, 78.1 kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana /
Aṣṭāvakragīta, 18, 80.1 na svargo naiva narako jīvanmuktir na caiva hi /
Aṣṭāvakragīta, 18, 80.1 na svargo naiva narako jīvanmuktir na caiva hi /
Aṣṭāvakragīta, 18, 80.1 na svargo naiva narako jīvanmuktir na caiva hi /
Aṣṭāvakragīta, 18, 80.2 bahunātra kim uktena yogadṛṣṭyā na kiṃcana //
Aṣṭāvakragīta, 18, 81.1 naiva prārthayate lābhaṃ nālābhenānuśocati /
Aṣṭāvakragīta, 18, 81.1 naiva prārthayate lābhaṃ nālābhenānuśocati /
Aṣṭāvakragīta, 18, 82.1 na śāntaṃ stauti niṣkāmo na duṣṭam api nindati /
Aṣṭāvakragīta, 18, 82.1 na śāntaṃ stauti niṣkāmo na duṣṭam api nindati /
Aṣṭāvakragīta, 18, 82.2 samaduḥkhasukhas tṛptaḥ kiṃcit kṛtyaṃ na paśyati //
Aṣṭāvakragīta, 18, 83.1 dhīro na dveṣṭi saṃsāram ātmānaṃ na didṛkṣati /
Aṣṭāvakragīta, 18, 83.1 dhīro na dveṣṭi saṃsāram ātmānaṃ na didṛkṣati /
Aṣṭāvakragīta, 18, 83.2 harṣāmarṣavinirmukto na mṛto na ca jīvati //
Aṣṭāvakragīta, 18, 83.2 harṣāmarṣavinirmukto na mṛto na ca jīvati //
Aṣṭāvakragīta, 18, 86.1 patatūdetu vā deho nāsya cintā mahātmanaḥ /
Aṣṭāvakragīta, 18, 89.1 sarvatrānavadhānasya na kiṃcid vāsanā hṛdi /
Aṣṭāvakragīta, 18, 90.1 jānann api na jānāti paśyann api na paśyati /
Aṣṭāvakragīta, 18, 90.1 jānann api na jānāti paśyann api na paśyati /
Aṣṭāvakragīta, 18, 90.2 bruvann api na ca brūte ko 'nyo nirvāsanād ṛte //
Aṣṭāvakragīta, 18, 94.1 supto 'pi na suṣuptau ca svapne 'pi śayito na ca /
Aṣṭāvakragīta, 18, 94.1 supto 'pi na suṣuptau ca svapne 'pi śayito na ca /
Aṣṭāvakragīta, 18, 94.2 jāgare 'pi na jāgarti dhīras tṛptaḥ pade pade //
Aṣṭāvakragīta, 18, 96.1 na sukhī na ca vā duḥkhī na virakto na saṅgavān /
Aṣṭāvakragīta, 18, 96.1 na sukhī na ca vā duḥkhī na virakto na saṅgavān /
Aṣṭāvakragīta, 18, 96.1 na sukhī na ca vā duḥkhī na virakto na saṅgavān /
Aṣṭāvakragīta, 18, 96.1 na sukhī na ca vā duḥkhī na virakto na saṅgavān /
Aṣṭāvakragīta, 18, 96.2 na mumukṣur na vā mukto na kiṃcin na ca kiṃcana //
Aṣṭāvakragīta, 18, 96.2 na mumukṣur na vā mukto na kiṃcin na ca kiṃcana //
Aṣṭāvakragīta, 18, 96.2 na mumukṣur na vā mukto na kiṃcin na ca kiṃcana //
Aṣṭāvakragīta, 18, 96.2 na mumukṣur na vā mukto na kiṃcin na ca kiṃcana //
Aṣṭāvakragīta, 18, 97.1 vikṣepe 'pi na vikṣiptaḥ samādhau na samādhimān /
Aṣṭāvakragīta, 18, 97.1 vikṣepe 'pi na vikṣiptaḥ samādhau na samādhimān /
Aṣṭāvakragīta, 18, 97.2 jāḍye 'pi na jaḍo dhanyaḥ pāṇḍitye 'pi na paṇḍitaḥ //
Aṣṭāvakragīta, 18, 97.2 jāḍye 'pi na jaḍo dhanyaḥ pāṇḍitye 'pi na paṇḍitaḥ //
Aṣṭāvakragīta, 18, 98.2 samaḥ sarvatra vaitṛṣṇyān na smaraty akṛtaṃ kṛtam //
Aṣṭāvakragīta, 18, 99.1 na prīyate vandyamāno nindyamāno na kupyati /
Aṣṭāvakragīta, 18, 99.1 na prīyate vandyamāno nindyamāno na kupyati /
Aṣṭāvakragīta, 18, 99.2 naivodvijati maraṇe jīvane nābhinandati //
Aṣṭāvakragīta, 18, 99.2 naivodvijati maraṇe jīvane nābhinandati //
Aṣṭāvakragīta, 18, 100.1 na dhāvati janākīrṇaṃ nāraṇyam upaśāntadhīḥ /
Aṣṭāvakragīta, 18, 100.1 na dhāvati janākīrṇaṃ nāraṇyam upaśāntadhīḥ /
Aṣṭāvakragīta, 20, 8.2 kva kiṃcit kva na kiṃcid vā sarvadā vimalasya me //
Aṣṭāvakragīta, 20, 14.1 kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam /
Aṣṭāvakragīta, 20, 14.2 bahunātra kim uktena kiṃcin nottiṣṭhate mama //
Bhairavastava
Bhairavastava, 1, 3.1 svātmani viśvagaye tvayi nāthe tena na saṃsṛṣṭibhītikathāsti /
Bhairavastava, 1, 5.2 mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 16.2 śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham //
BhāgPur, 1, 1, 19.1 vayaṃ tu na vitṛpyāma uttamaślokavikrame /
BhāgPur, 1, 2, 8.2 notpādayedyadi ratiṃ śrama eva hi kevalam //
BhāgPur, 1, 2, 9.1 dharmasya hy āpavargyasya nārtho 'rthāyopakalpate /
BhāgPur, 1, 2, 9.2 nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ //
BhāgPur, 1, 2, 10.1 kāmasya nendriyaprītirlābho jīveta yāvatā /
BhāgPur, 1, 2, 10.2 jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ //
BhāgPur, 1, 2, 15.2 chindanti kovidāstasya ko na kuryāt kathāratim //
BhāgPur, 1, 3, 36.2 sa vā idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin //
BhāgPur, 1, 3, 37.2 na cāsya kaścin nipuṇena dhātur avaiti jantuḥ kumanīṣa ūtīḥ //
BhāgPur, 1, 3, 40.1 kurvanti sarvātmakam ātmabhāvaṃ na yatra bhūyaḥ parivarta ugraḥ /
BhāgPur, 1, 4, 5.1 dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram /
BhāgPur, 1, 4, 5.2 tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ //
BhāgPur, 1, 4, 12.2 jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram //
BhāgPur, 1, 4, 25.1 strīśūdradvijabandhūnāṃ trayī na śrutigocarā /
BhāgPur, 1, 4, 26.2 sarvātmakenāpi yadā nātuṣyaddhṛdayaṃ tataḥ //
BhāgPur, 1, 4, 27.1 nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau /
BhāgPur, 1, 4, 31.1 kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ /
BhāgPur, 1, 5, 5.2 astyeva me sarvam idaṃ tvayoktaṃ tathāpi nātmā parituṣyate me /
BhāgPur, 1, 5, 8.3 yenaivāsau na tuṣyeta manye taddarśanaṃ khilam //
BhāgPur, 1, 5, 9.2 na tathā vāsudevasya mahimā hy anuvarṇitaḥ //
BhāgPur, 1, 5, 10.1 na yad vacaś citrapadaṃ hareryaśo jagatpavitraṃ pragṛṇīta karhicit /
BhāgPur, 1, 5, 10.2 tadvāyasaṃ tīrtham uśanti mānasā na yatra haṃsā niramanty uśikkṣayāḥ //
BhāgPur, 1, 5, 12.1 naiṣkarmyam apyacyutabhāvavarjitaṃ na śobhate jñānam alaṃ nirañjanam /
BhāgPur, 1, 5, 12.2 kutaḥ punaḥ śaśvadabhadram īśvare na cārpitaṃ karma yadapyakāraṇam //
BhāgPur, 1, 5, 14.2 na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam //
BhāgPur, 1, 5, 15.2 yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṃ janaḥ //
BhāgPur, 1, 5, 18.1 tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ /
BhāgPur, 1, 5, 19.1 na vai jano jātu kathaṃcanāvrajen mukundasevyanyavad aṅga saṃsṛtim /
BhāgPur, 1, 5, 19.2 smaran mukundāṅghryupagūhanaṃ punar vihātum icchen na rasagraho janaḥ //
BhāgPur, 1, 5, 33.2 tadeva hy āmayaṃ dravyaṃ na punāti cikitsitam //
BhāgPur, 1, 5, 40.2 prākhyāhi duḥkhairmuhurarditātmanāṃ saṃkleśanirvāṇam uśanti nānyathā //
BhāgPur, 1, 6, 4.2 na hy eṣa vyavadhāt kāla eṣa sarvanirākṛtiḥ //
BhāgPur, 1, 6, 7.1 sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī /
BhāgPur, 1, 6, 18.2 ānandasamplave līno nāpaśyam ubhayaṃ mune //
BhāgPur, 1, 6, 20.2 vīkṣamāṇo 'pi nāpaśyam avitṛpta ivāturaḥ //
BhāgPur, 1, 6, 25.1 matirmayi nibaddheyaṃ na vipadyeta karhicit /
BhāgPur, 1, 6, 28.1 evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ /
BhāgPur, 1, 6, 36.2 mukundasevayā yadvat tathātmāddhā na śāmyati //
BhāgPur, 1, 7, 26.1 kim idaṃ svit kuto veti devadeva na vedmyaham /
BhāgPur, 1, 7, 27.3 naivāsau veda saṃhāraṃ prāṇabādha upasthite //
BhāgPur, 1, 7, 28.1 na hy asyānyatamaṃ kiṃcid astraṃ pratyavakarśanam /
BhāgPur, 1, 7, 36.2 prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit //
BhāgPur, 1, 7, 40.3 naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān //
BhāgPur, 1, 7, 45.2 tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī //
BhāgPur, 1, 7, 46.2 vṛjinaṃ nārhati prāptuṃ pūjyaṃ vandyam abhīkṣṇaśaḥ //
BhāgPur, 1, 7, 51.2 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā //
BhāgPur, 1, 7, 51.2 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā //
BhāgPur, 1, 7, 53.2 brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ /
BhāgPur, 1, 7, 57.2 eṣa hi brahmabandhūnāṃ vadho nānyo 'sti daihikaḥ //
BhāgPur, 1, 8, 4.2 bhūteṣu kālasya gatiṃ darśayan na pratikriyām //
BhāgPur, 1, 8, 9.3 nānyaṃ tvadabhayaṃ paśye yatra mṛtyuḥ parasparam //
BhāgPur, 1, 8, 19.2 na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā //
BhāgPur, 1, 8, 26.2 naivārhatyabhidhātuṃ vai tvām akiñcanagocaram //
BhāgPur, 1, 8, 29.1 na veda kaścidbhagavaṃścikīrṣitaṃ tavehamānasya nṛṇāṃ viḍambanam /
BhāgPur, 1, 8, 29.2 na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matir nṛṇām //
BhāgPur, 1, 8, 37.2 yeṣāṃ na cānyadbhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām //
BhāgPur, 1, 8, 39.1 neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara /
BhāgPur, 1, 8, 46.2 prabodhito 'pītihāsairnābudhyata śucārpitaḥ //
BhāgPur, 1, 8, 49.2 na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ //
BhāgPur, 1, 8, 50.1 naino rājñaḥ prajābharturdharmayuddhe vadho dviṣām /
BhāgPur, 1, 8, 50.2 iti me na tu bodhāya kalpate śāsanaṃ vacaḥ //
BhāgPur, 1, 8, 51.2 karmabhirgṛhamedhīyairnāhaṃ kalpo vyapohitum //
BhāgPur, 1, 8, 52.2 bhūtahatyāṃ tathaivaikāṃ na yajñair mārṣṭum arhati //
BhāgPur, 1, 9, 12.2 jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ //
BhāgPur, 1, 9, 16.1 na hyasya karhicidrājan pumān veda vidhitsitam /
BhāgPur, 1, 9, 21.2 tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit //
BhāgPur, 1, 9, 42.2 pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ //
BhāgPur, 1, 10, 6.1 nādhayo vyādhayaḥ kleśā daivabhūtātmahetavaḥ /
BhāgPur, 1, 10, 10.2 na sehire vimuhyanto virahaṃ śārṅgadhanvanaḥ //
BhāgPur, 1, 10, 11.1 satsaṅgān muktaduḥsaṅgo hātuṃ notsahate budhaḥ /
BhāgPur, 1, 10, 19.2 nānurūpānurūpāśca nirguṇasya guṇātmanaḥ //
BhāgPur, 1, 10, 24.2 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate //
BhāgPur, 1, 10, 30.2 yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan //
BhāgPur, 1, 11, 6.2 parāyaṇaṃ kṣemam ihecchatāṃ paraṃ na yatra kālaḥ prabhavet paraḥ prabhuḥ //
BhāgPur, 1, 11, 26.2 na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgam acyutam //
BhāgPur, 1, 11, 34.2 pade pade kā virameta tatpadāc calāpi yacchrīrna jahāti karhicit //
BhāgPur, 1, 11, 37.2 saṃmuhya cāpam ajahāt pramadottamāstā yasyendriyaṃ vimathituṃ kuhakairna śekuḥ //
BhāgPur, 1, 11, 39.2 na yujyate sadātmasthairyathā buddhistadāśrayā //
BhāgPur, 1, 12, 18.2 na sandeho mahābhāga mahābhāgavato mahān //
BhāgPur, 1, 12, 33.2 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ //
BhāgPur, 1, 13, 13.2 nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ //
BhāgPur, 1, 13, 19.1 pratikriyā na yasyeha kutaścit karhicit prabho /
BhāgPur, 1, 14, 2.1 vyatītāḥ katicin māsās tadā nāyāt tato 'rjunaḥ /
BhāgPur, 1, 14, 7.2 nāyāti kasya vā hetor nāhaṃ vededam añjasā //
BhāgPur, 1, 14, 7.2 nāyāti kasya vā hetor nāhaṃ vededam añjasā //
BhāgPur, 1, 14, 18.2 na jvalatyagnirājyena kālo 'yaṃ kiṃ vidhāsyati //
BhāgPur, 1, 14, 19.1 na pibanti stanaṃ vatsā na duhyanti ca mātaraḥ /
BhāgPur, 1, 14, 19.1 na pibanti stanaṃ vatsā na duhyanti ca mātaraḥ /
BhāgPur, 1, 14, 19.2 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje //
BhāgPur, 1, 14, 40.1 kaccin nābhihato 'bhāvaiḥ śabdādibhiramaṅgalaiḥ /
BhāgPur, 1, 14, 40.2 na dattam uktam arthibhya āśayā yat pratiśrutam //
BhāgPur, 1, 14, 41.2 śaraṇopasṛtaṃ sattvaṃ nātyākṣīḥ śaraṇapradaḥ //
BhāgPur, 1, 14, 42.1 kaccit tvaṃ nāgamo 'gamyāṃ gamyāṃ vāsatkṛtāṃ striyam /
BhāgPur, 1, 14, 42.2 parājito vātha bhavān nottamairnāsamaiḥ pathi //
BhāgPur, 1, 14, 42.2 parājito vātha bhavān nottamairnāsamaiḥ pathi //
BhāgPur, 1, 14, 43.2 jugupsitaṃ karma kiṃcit kṛtavān na yadakṣamam //
BhāgPur, 1, 14, 44.2 śūnyo 'smi rahito nityaṃ manyase te 'nyathā na ruk //
BhāgPur, 1, 15, 2.2 vibhuṃ tam evānusmaran nāśaknot pratibhāṣitum //
BhāgPur, 1, 15, 17.2 māṃ śrāntavāham arayo rathino bhuviṣṭhaṃ na prāharan yadanubhāvanirastacittāḥ //
BhāgPur, 1, 15, 44.3 hṛdi brahma paraṃ dhyāyan nāvarteta yato gataḥ //
BhāgPur, 1, 16, 8.1 na kaścin mriyate tāvadyāvad āsta ihāntakaḥ /
BhāgPur, 1, 16, 19.2 nātidūre kilāścaryaṃ yadāsīt tan nibodha me //
BhāgPur, 1, 16, 31.2 prārthyā mahattvam icchadbhirna viyanti sma karhicit //
BhāgPur, 1, 17, 8.1 na jātu kauravendrāṇāṃ dordaṇḍaparirambhite /
BhāgPur, 1, 17, 18.1 na vayaṃ kleśabījāni yataḥ syuḥ puruṣarṣabha /
BhāgPur, 1, 17, 30.2 śaraṇyo nāvadhīcchlokya āha cedaṃ hasann iva //
BhāgPur, 1, 17, 31.2 na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiṃcit /
BhāgPur, 1, 17, 31.3 na vartitavyaṃ bhavatā kathañcana kṣetre madīye tvam adharmabandhuḥ //
BhāgPur, 1, 17, 33.1 na vartitavyaṃ tadadharmabandho dharmeṇa satyena ca vartitavye /
BhāgPur, 1, 17, 41.1 athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit /
BhāgPur, 1, 18, 1.2 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ /
BhāgPur, 1, 18, 2.2 na saṃmumohorubhayādbhagavatyarpitāśayaḥ //
BhāgPur, 1, 18, 4.1 nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam /
BhāgPur, 1, 18, 5.1 tāvat kalirna prabhavet praviṣṭo 'pīha sarvataḥ /
BhāgPur, 1, 18, 7.1 nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk /
BhāgPur, 1, 18, 7.2 kuśalānyāśu sidhyanti netarāṇi kṛtāni yat //
BhāgPur, 1, 18, 13.1 tulayāma lavenāpi na svargaṃ nāpunarbhavam /
BhāgPur, 1, 18, 13.1 tulayāma lavenāpi na svargaṃ nāpunarbhavam /
BhāgPur, 1, 18, 14.2 nāntaṃ guṇānām aguṇasya jagmur yogeśvarā ye bhavapādmamukhyāḥ //
BhāgPur, 1, 18, 41.1 niśamya śaptam atadarhaṃ narendraṃ sa brāhmaṇo nātmajam abhyanandat /
BhāgPur, 1, 18, 42.1 na vai nṛbhirnaradevaṃ parākhyaṃ saṃmātum arhasyavipakvabuddhe /
BhāgPur, 1, 18, 46.3 kṣuttṛṭśramayuto dīno naivāsmacchāpam arhati //
BhāgPur, 1, 18, 48.2 nāsya tat pratikurvanti tadbhaktāḥ prabhavo 'pi hi //
BhāgPur, 1, 18, 49.2 svayaṃ viprakṛto rājñā naivāghaṃ tadacintayat //
BhāgPur, 1, 18, 50.2 na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ //
BhāgPur, 1, 18, 50.2 na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ //
BhāgPur, 1, 19, 2.1 dhruvaṃ tato me kṛtadevahelanād duratyayaṃ vyasanaṃ nātidīrghāt /
BhāgPur, 1, 19, 2.2 tadastu kāmaṃ hyaghaniṣkṛtāya me yathā na kuryāṃ punarevam addhā //
BhāgPur, 1, 19, 3.2 dahatvabhadrasya punarna me 'bhūt pāpīyasī dhīrdvijadevagobhyaḥ //
BhāgPur, 1, 19, 4.2 sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam //
BhāgPur, 1, 19, 6.2 punāti lokān ubhayatra seśān kastāṃ na seveta mariṣyamāṇaḥ //
BhāgPur, 1, 19, 20.1 na vā idaṃ rājarṣivarya citraṃ bhavatsu kṛṣṇaṃ samanuvrateṣu /
BhāgPur, 1, 19, 23.2 nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam //
BhāgPur, 1, 19, 23.2 nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam //
BhāgPur, 1, 19, 39.2 na lakṣyate hyavasthānam api godohanaṃ kvacit //
BhāgPur, 2, 1, 4.2 teṣāṃ pramatto nidhanaṃ paśyann api na paśyati //
BhāgPur, 2, 1, 19.2 mano nirviṣayaṃ yuktvā tataḥ kiṃcana na smaret /
BhāgPur, 2, 1, 38.2 saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit //
BhāgPur, 2, 1, 39.2 taṃ satyam ānandanidhiṃ bhajeta nānyatra sajedyata ātmapātaḥ //
BhāgPur, 2, 2, 2.2 paribhramaṃstatra na vindate 'rthān māyāmaye vāsanayā śayānaḥ //
BhāgPur, 2, 2, 3.2 siddhe 'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ //
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
BhāgPur, 2, 2, 5.2 ruddhā guhāḥ kim ajito 'vati nopasannān kasmādbhajanti kavayo dhanadurmadāndhān //
BhāgPur, 2, 2, 14.1 yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ /
BhāgPur, 2, 2, 15.2 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ //
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 2, 2, 17.2 na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam //
BhāgPur, 2, 2, 17.2 na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam //
BhāgPur, 2, 2, 17.2 na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam //
BhāgPur, 2, 2, 17.2 na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam //
BhāgPur, 2, 2, 18.1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ /
BhāgPur, 2, 2, 18.1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ /
BhāgPur, 2, 2, 23.2 na karmabhistāṃ gatim āpnuvanti vidyātapoyogasamādhibhājām //
BhāgPur, 2, 2, 27.1 na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit /
BhāgPur, 2, 2, 27.1 na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit /
BhāgPur, 2, 2, 27.1 na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit /
BhāgPur, 2, 2, 27.1 na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit /
BhāgPur, 2, 2, 27.1 na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit /
BhāgPur, 2, 2, 31.2 etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga //
BhāgPur, 2, 2, 33.1 na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha /
BhāgPur, 2, 3, 12.2 kaivalyasaṃmatapathastvatha bhaktiyogaḥ ko nirvṛto harikathāsu ratiṃ na kuryāt //
BhāgPur, 2, 3, 18.1 taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta /
BhāgPur, 2, 3, 18.1 taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta /
BhāgPur, 2, 3, 18.2 na khādanti na mehanti kiṃ grāme paśavo 'pare //
BhāgPur, 2, 3, 18.2 na khādanti na mehanti kiṃ grāme paśavo 'pare //
BhāgPur, 2, 3, 19.2 na yatkarṇapathopeto jātu nāma gadāgrajaḥ //
BhāgPur, 2, 3, 20.1 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya /
BhāgPur, 2, 3, 20.2 jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ //
BhāgPur, 2, 3, 21.1 bhāraḥ paraṃ paṭṭakirīṭajuṣṭam apyuttamāṅgaṃ na namen mukundam /
BhāgPur, 2, 3, 22.1 barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye /
BhāgPur, 2, 3, 22.2 pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau //
BhāgPur, 2, 3, 23.1 jīvañchavo bhāgavatāṅghrireṇuṃ na jātu martyo 'bhilabheta yastu /
BhāgPur, 2, 3, 23.2 śrīviṣṇupadyā manujastulasyāḥ śvasañchavo yastu na veda gandham //
BhāgPur, 2, 3, 24.2 na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ //
BhāgPur, 2, 4, 17.2 kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 2, 5, 5.1 ātman bhāvayase tāni na parābhāvayan svayam /
BhāgPur, 2, 5, 6.1 nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho /
BhāgPur, 2, 5, 6.1 nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho /
BhāgPur, 2, 5, 6.1 nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho /
BhāgPur, 2, 5, 10.1 nānṛtaṃ tava tac cāpi yathā māṃ prabravīṣi bhoḥ /
BhāgPur, 2, 5, 14.2 vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ //
BhāgPur, 2, 5, 32.2 yadāyatananirmāṇe na śekurbrahmavittama //
BhāgPur, 2, 6, 22.2 nāvidaṃ yajñasambhārān puruṣāvayavān ṛte //
BhāgPur, 2, 6, 32.2 nānyadbhagavataḥ kiṃcidbhāvyaṃ sadasadātmakam //
BhāgPur, 2, 6, 33.1 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ /
BhāgPur, 2, 6, 33.1 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ /
BhāgPur, 2, 6, 33.2 na me hṛṣīkāṇi patantyasatpathe yan me hṛdautkaṇṭhyavatā dhṛto hariḥ //
BhāgPur, 2, 6, 34.2 āsthāya yogaṃ nipuṇaṃ samāhitastaṃ nādhyagacchaṃ yata ātmasambhavaḥ //
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 2, 6, 37.2 na yaṃ vidanti tattvena tasmai bhagavate namaḥ //
BhāgPur, 2, 7, 6.2 dṛṣṭvātmano bhagavato niyamāvalopaṃ devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ //
BhāgPur, 2, 7, 7.1 kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā roṣaṃ dahantam uta te na dahantyasahyam /
BhāgPur, 2, 7, 17.2 kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ //
BhāgPur, 2, 7, 18.1 nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam /
BhāgPur, 2, 7, 18.2 yo vai pratiśrutam ṛte na cikīrṣadanyadātmānam aṅga manasā haraye 'bhimene //
BhāgPur, 2, 7, 27.2 yadriṅgatāntaragatena divispṛśorvā unmūlanaṃ tvitarathārjunayorna bhāvyam //
BhāgPur, 2, 7, 30.1 gṛhṇīta yadyadupabandham amuṣya mātā śulbaṃ sutasya na tu tat tadamuṣya māti /
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
BhāgPur, 2, 7, 38.2 svāhā svadhā vaṣaḍiti sma giro na yatra śāstā bhaviṣyati kalerbhagavān yugānte //
BhāgPur, 2, 7, 41.1 nāntaṃ vidāmyaham amī munayo 'grajāste māyābalasya puruṣasya kuto 'varā ye /
BhāgPur, 2, 7, 41.2 gāyan guṇān daśaśatānana ādidevaḥ śeṣo 'dhunāpi samavasyati nāsya pāram //
BhāgPur, 2, 7, 42.2 te dustarām atitaranti ca devamāyāṃ naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye //
BhāgPur, 2, 7, 47.2 śabdo na yatra purukārakavān kriyārtho māyā paraityabhimukhe ca vilajjamānā //
BhāgPur, 2, 7, 49.2 dehe svadhātuvigame 'nuviśīryamāṇe vyomeva tatra puruṣo na viśīryate 'ñjaḥ //
BhāgPur, 2, 7, 50.2 samāsena harernānyadanyasmāt sadasacca yat //
BhāgPur, 2, 7, 53.2 śṛṇvataḥ śraddhayā nityaṃ māyayātmā na muhyati //
BhāgPur, 2, 8, 4.2 kālena nātidīrgheṇa bhagavān viśate hṛdi //
BhāgPur, 2, 8, 6.1 dhautātmā puruṣaḥ kṛṣṇapādamūlaṃ na muñcati /
BhāgPur, 2, 8, 26.1 na me 'savaḥ parāyanti brahmann anaśanādamī /
BhāgPur, 2, 9, 1.3 na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā //
BhāgPur, 2, 9, 5.2 tāṃ nādhyagacchaddṛśam atra saṃmatāṃ prapañcanirmāṇavidhiryayā bhavet //
BhāgPur, 2, 9, 9.1 tasmai svalokaṃ bhagavān sabhājitaḥ saṃdarśayāmāsa paraṃ na yatparam /
BhāgPur, 2, 9, 10.1 pravartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ /
BhāgPur, 2, 9, 10.2 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ //
BhāgPur, 2, 9, 28.2 nehamānaḥ prajāsargaṃ badhyeyaṃ yadanugrahāt //
BhāgPur, 2, 9, 32.1 aham evāsam evāgre nānyadyat sadasat param /
BhāgPur, 2, 9, 33.1 ṛte 'rthaṃ yat pratīyeta na pratīyeta cātmani /
BhāgPur, 2, 9, 34.2 praviṣṭānyapraviṣṭāni tathā teṣu na teṣvaham //
BhāgPur, 2, 9, 36.2 bhavān kalpavikalpeṣu na vimuhyati karhicit //
BhāgPur, 2, 10, 9.1 ekam ekatarābhāve yadā nopalabhāmahe /
BhāgPur, 2, 10, 12.2 yadanugrahataḥ santi na santi yadupekṣayā //
BhāgPur, 2, 10, 35.2 ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ //
BhāgPur, 2, 10, 44.2 netthambhāvena hi paraṃ draṣṭum arhanti sūrayaḥ //
BhāgPur, 2, 10, 45.1 nāsya karmaṇi janmādau parasyānuvidhīyate /
BhāgPur, 3, 1, 4.1 na hy alpārthodayas tasya vidurasyāmalātmanaḥ /
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 1, 7.2 na vārayāmāsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kucakuṅkumāni //
BhāgPur, 3, 1, 8.2 na yācato 'dāt samayena dāyaṃ tamojuṣāṇo yad ajātaśatroḥ //
BhāgPur, 3, 1, 9.2 na tāni puṃsām amṛtāyanāni rājoru mene kṣatapuṇyaleśaḥ //
BhāgPur, 3, 1, 37.2 yasyāṅghripātaṃ raṇabhūr na sehe mārgaṃ gadāyāś carato vicitram //
BhāgPur, 3, 1, 42.2 nānyopalakṣyaḥ padavīṃ prasādāc carāmi paśyan gatavismayo 'tra //
BhāgPur, 3, 2, 1.3 prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ //
BhāgPur, 3, 2, 2.2 tan naicchad racayan yasya saparyāṃ bālalīlayā //
BhāgPur, 3, 2, 8.2 ye saṃvasanto na vidur hariṃ mīnā ivoḍupam //
BhāgPur, 3, 2, 10.2 bhrāmyate dhīr na tadvākyair ātmany uptātmano harau //
BhāgPur, 3, 3, 13.2 suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan //
BhāgPur, 3, 3, 15.2 naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma //
BhāgPur, 3, 4, 15.2 tathāpi nāhaṃ pravṛṇomi bhūman bhavatpadāmbhojaniṣevaṇotsukaḥ //
BhāgPur, 3, 4, 31.1 noddhavo 'ṇv api mannyūno yad guṇair nārditaḥ prabhuḥ /
BhāgPur, 3, 4, 31.1 noddhavo 'ṇv api mannyūno yad guṇair nārditaḥ prabhuḥ /
BhāgPur, 3, 5, 2.2 sukhāya karmāṇi karoti loko na taiḥ sukhaṃ vānyadupāramaṃ vā /
BhāgPur, 3, 5, 7.2 mano na tṛpyaty api śṛṇvatāṃ naḥ suślokamauleś caritāmṛtāni //
BhāgPur, 3, 5, 19.1 naitac citraṃ tvayi kṣattar bādarāyaṇavīryaje /
BhāgPur, 3, 5, 24.1 sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ /
BhāgPur, 3, 5, 39.1 dhātar yad asmin bhava īśa jīvās tāpatrayeṇābhihatā na śarma /
BhāgPur, 3, 5, 44.2 atho na paśyanty urugāya nūnaṃ ye te padanyāsavilāsalakṣyāḥ //
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 5, 47.2 sarve viyuktāḥ svavihāratantraṃ na śaknumas tat pratihartave te //
BhāgPur, 3, 6, 39.2 yat svayaṃ cātmavartmātmā na veda kim utāpare //
BhāgPur, 3, 7, 16.1 sādhv etad vyāhṛtaṃ vidvan nātmamāyāyanaṃ hareḥ /
BhāgPur, 3, 7, 16.2 ābhāty apārthaṃ nirmūlaṃ viśvamūlaṃ na yad bahiḥ //
BhāgPur, 3, 7, 18.1 arthābhāvaṃ viniścitya pratītasyāpi nātmanaḥ /
BhāgPur, 3, 7, 41.2 jīvābhayapradānasya na kurvīran kalām api //
BhāgPur, 3, 8, 17.2 upāśritaḥ kañjam u lokatattvaṃ nātmānam addhāvidad ādidevaḥ //
BhāgPur, 3, 8, 22.2 svayaṃ tad antarhṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam //
BhāgPur, 3, 8, 32.2 dadarśa devo jagato vidhātā nātaḥ paraṃ lokavisargadṛṣṭiḥ //
BhāgPur, 3, 9, 1.2 jñāto 'si me 'dya sucirān nanu dehabhājāṃ na jñāyate bhagavato gatir ity avadyam /
BhāgPur, 3, 9, 1.3 nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi //
BhāgPur, 3, 9, 1.3 nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi //
BhāgPur, 3, 9, 3.1 nātaḥ paraṃ parama yad bhavataḥ svarūpam ānandamātram avikalpam aviddhavarcaḥ /
BhāgPur, 3, 9, 5.2 bhaktyā gṛhītacaraṇaḥ parayā ca teṣāṃ nāpaiṣi nātha hṛdayāmburuhāt svapuṃsām //
BhāgPur, 3, 9, 6.2 tāvan mamety asadavagraha ārtimūlaṃ yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ //
BhāgPur, 3, 9, 9.2 tāvan na saṃsṛtir asau pratisaṃkrameta vyarthāpi duḥkhanivahaṃ vahatī kriyārthā //
BhāgPur, 3, 9, 12.1 nātiprasīdati tathopacitopacārair ārādhitaḥ suragaṇair hṛdi baddhakāmaiḥ /
BhāgPur, 3, 9, 13.2 ārādhanaṃ bhagavatas tava satkriyārtho dharmo 'rpitaḥ karhicin mriyate na yatra //
BhāgPur, 3, 9, 34.2 nātmāvasīdaty asmiṃs te varṣīyān madanugrahaḥ //
BhāgPur, 3, 9, 35.1 ṛṣim ādyaṃ na badhnāti pāpīyāṃs tvāṃ rajoguṇaḥ /
BhāgPur, 3, 11, 39.2 naiveśituṃ prabhur bhūmna īśvaro dhāmamāninām //
BhāgPur, 3, 12, 3.1 dṛṣṭvā pāpīyasīṃ sṛṣṭiṃ nātmānaṃ bahv amanyata /
BhāgPur, 3, 12, 5.2 tan naicchan mokṣadharmāṇo vāsudevaparāyaṇāḥ //
BhāgPur, 3, 12, 30.1 naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare /
BhāgPur, 3, 12, 30.1 naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare /
BhāgPur, 3, 12, 31.1 tejīyasām api hy etan na suślokyaṃ jagadguro /
BhāgPur, 3, 12, 51.1 na hy edhante prajā nūnaṃ daivam atra vighātakam /
BhāgPur, 3, 13, 13.1 yeṣāṃ na tuṣṭo bhagavān yajñaliṅgo janārdanaḥ /
BhāgPur, 3, 13, 13.2 teṣāṃ śramo hy apārthāya yad ātmā nādṛtaḥ svayam //
BhāgPur, 3, 13, 31.2 yasyopamāno na babhūva so 'cyuto mamāstu māṅgalyavivṛddhaye hariḥ //
BhāgPur, 3, 13, 44.2 na vismayo 'sau tvayi viśvavismaye yo māyayedaṃ sasṛje 'tivismayam //
BhāgPur, 3, 14, 1.3 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛtavrataḥ //
BhāgPur, 3, 14, 4.2 ṛṣe na tṛpyati manaḥ paraṃ kautūhalaṃ hi me //
BhāgPur, 3, 14, 17.2 tasyāḥ kāmaṃ na kaḥ kuryāt siddhis traivargikī yataḥ //
BhāgPur, 3, 14, 21.1 na vayaṃ prabhavas tāṃ tvām anukartuṃ gṛheśvari /
BhāgPur, 3, 14, 22.2 yathā māṃ nātirocanti muhūrtaṃ pratipālaya //
BhāgPur, 3, 14, 26.1 na yasya loke svajanaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ /
BhāgPur, 3, 14, 26.1 na yasya loke svajanaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ /
BhāgPur, 3, 14, 26.1 na yasya loke svajanaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ /
BhāgPur, 3, 14, 34.2 na me garbham imaṃ brahman bhūtānām ṛṣabho 'vadhīt /
BhāgPur, 3, 14, 43.1 na brahmadaṇḍadagdhasya na bhūtabhayadasya ca /
BhāgPur, 3, 14, 43.1 na brahmadaṇḍadagdhasya na bhūtabhayadasya ca /
BhāgPur, 3, 15, 3.3 na hy avyaktaṃ bhagavataḥ kālenāspṛṣṭavartmanaḥ //
BhāgPur, 3, 15, 7.2 labdhayuṣmatprasādānāṃ na kutaścit parābhavaḥ //
BhāgPur, 3, 15, 20.2 yeṣāṃ bṛhatkaṭitaṭāḥ smitaśobhimukhyaḥ kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ //
BhāgPur, 3, 15, 23.1 yan na vrajanty aghabhido racanānuvādāc chṛṇvanti ye 'nyaviṣayāḥ kukathā matighnīḥ /
BhāgPur, 3, 15, 24.2 nārādhanaṃ bhagavato vitaranty amuṣya saṃmohitā vitatayā bata māyayā te //
BhāgPur, 3, 15, 33.1 na hy antaraṃ bhagavatīha samastakukṣāv ātmānam ātmani nabho nabhasīva dhīrāḥ /
BhāgPur, 3, 15, 42.2 mahyaṃ bhavasya bhavatāṃ ca bhajantam aṅgaṃ nemur nirīkṣya na vitṛptadṛśo mudā kaiḥ //
BhāgPur, 3, 15, 48.1 nātyantikaṃ vigaṇayanty api te prasādaṃ kimv anyad arpitabhayaṃ bhruva unnayais te /
BhāgPur, 3, 16, 7.2 na śrīr viraktam api māṃ vijahāti yasyāḥ prekṣālavārtha itare niyamān vahanti //
BhāgPur, 3, 16, 8.1 nāhaṃ tathādmi yajamānahavir vitāne ścyotadghṛtaplutam adan hutabhuṅmukhena /
BhāgPur, 3, 16, 9.2 viprāṃs tu ko na viṣaheta yadarhaṇāmbhaḥ sadyaḥ punāti sahacandralalāmalokān //
BhāgPur, 3, 16, 13.3 nāsvādya manyudaṣṭānāṃ teṣām ātmāpy atṛpyata //
BhāgPur, 3, 16, 14.2 vigāhyāgādhagambhīrāṃ na vidus taccikīrṣitam //
BhāgPur, 3, 16, 16.2 na vayaṃ bhagavan vidmas tava deva cikīrṣitam /
BhāgPur, 3, 16, 23.1 na tvaṃ dvijottamakulaṃ yadi hātmagopaṃ goptā vṛṣaḥ svarhaṇena sasūnṛtena /
BhāgPur, 3, 16, 24.2 naitāvatā tryadhipater bata viśvabhartus tejaḥ kṣataṃ tv avanatasya sa te vinodaḥ //
BhāgPur, 3, 16, 29.2 brahmatejaḥ samartho 'pi hantuṃ necche mataṃ tu me //
BhāgPur, 3, 17, 6.2 vyomni praviṣṭatamasā na sma vyādṛśyate padam //
BhāgPur, 3, 17, 30.1 paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇamārgakovidam /
BhāgPur, 3, 18, 3.2 na svasti yāsyasy anayā mamekṣataḥ surādhamāsāditasūkarākṛte //
BhāgPur, 3, 18, 5.2 baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ //
BhāgPur, 3, 18, 10.3 na mṛtyupāśaiḥ pratimuktasya vīrā vikatthanaṃ tava gṛhṇanty abhadra //
BhāgPur, 3, 18, 12.2 saṃsthāpya cāsmān pramṛjāśru svakānāṃ yaḥ svāṃ pratijñāṃ nātipiparty asabhyaḥ //
BhāgPur, 3, 18, 25.1 na yāvad eṣa vardheta svāṃ velāṃ prāpya dāruṇaḥ /
BhāgPur, 3, 19, 4.1 sa tadā labdhatīrtho 'pi na babādhe nirāyudham /
BhāgPur, 3, 19, 12.2 naicchad gadāṃ dīyamānāṃ hariṇā vigataprabhaḥ //
BhāgPur, 3, 19, 16.2 nākampata manāk kvāpi srajā hata iva dvipaḥ //
BhāgPur, 3, 19, 36.2 kṛtajñaḥ ko na seveta durārādhyam asādhubhiḥ //
BhāgPur, 3, 20, 19.1 visasarjātmanaḥ kāyaṃ nābhinandaṃs tamomayam /
BhāgPur, 3, 20, 36.1 naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṃgam /
BhāgPur, 3, 21, 18.1 na te 'jarākṣabhramir āyur eṣāṃ trayodaśāraṃ triśataṃ ṣaṣṭiparva /
BhāgPur, 3, 21, 20.1 naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūtasūkṣmam /
BhāgPur, 3, 21, 24.1 na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam /
BhāgPur, 3, 21, 46.2 nātikṣāmaṃ bhagavataḥ snigdhāpāṅgāvalokanāt /
BhāgPur, 3, 21, 52.1 na yadā ratham āsthāya jaitraṃ maṇigaṇārpitam /
BhāgPur, 3, 22, 12.1 udyatasya hi kāmasya prativādo na śasyate /
BhāgPur, 3, 22, 18.2 vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām //
BhāgPur, 3, 22, 34.2 yad ābhraṃśayituṃ bhogā na śekur bhagavatparam //
BhāgPur, 3, 23, 6.3 yo dehinām ayam atīva suhṛt sa deho nāvekṣitaḥ samucitaḥ kṣapituṃ madarthe //
BhāgPur, 3, 23, 22.1 īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā /
BhāgPur, 3, 23, 45.2 na cābudhyata taṃ kālaṃ patyāpīcyena saṃgatā //
BhāgPur, 3, 23, 56.1 neha yat karma dharmāya na virāgāya kalpate /
BhāgPur, 3, 23, 56.1 neha yat karma dharmāya na virāgāya kalpate /
BhāgPur, 3, 23, 56.2 na tīrthapadasevāyai jīvann api mṛto hi saḥ //
BhāgPur, 3, 23, 57.2 yat tvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt //
BhāgPur, 3, 24, 29.1 sa eva bhagavān adya helanaṃ na gaṇayya naḥ /
BhāgPur, 3, 25, 2.1 na hy asya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarvayoginām /
BhāgPur, 3, 25, 19.1 na yujyamānayā bhaktyā bhagavaty akhilātmani /
BhāgPur, 3, 25, 23.2 tapanti vividhās tāpā naitān madgatacetasaḥ //
BhāgPur, 3, 25, 35.1 naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ /
BhāgPur, 3, 25, 39.1 na karhicin matparāḥ śāntarūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ /
BhāgPur, 3, 25, 42.1 nānyatra mad bhagavataḥ pradhānapuruṣeśvarāt /
BhāgPur, 3, 26, 42.1 kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā /
BhāgPur, 3, 26, 62.1 ete hy abhyutthitā devā naivāsyotthāpane 'śakan /
BhāgPur, 3, 26, 63.1 vahnir vācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 63.2 ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 64.1 akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 64.2 śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 65.1 tvacaṃ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 65.2 retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 66.1 gudaṃ mṛtyur apānena nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 66.2 hastāv indro balenaiva nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 67.1 viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 67.2 nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 68.1 kṣuttṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 68.2 hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 69.1 buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 26, 69.2 rudro 'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ //
BhāgPur, 3, 26, 71.2 prabhavanti vinā yena notthāpayitum ojasā //
BhāgPur, 3, 27, 1.2 prakṛtistho 'pi puruṣo nājyate prākṛtair guṇaiḥ /
BhāgPur, 3, 27, 4.1 arthe hy avidyamāne 'pi saṃsṛtir na nivartate /
BhāgPur, 3, 27, 17.2 puruṣaṃ prakṛtir brahman na vimuñcati karhicit /
BhāgPur, 3, 27, 18.1 yathā gandhasya bhūmeś ca na bhāvo vyatirekataḥ /
BhāgPur, 3, 27, 24.2 neśvarasyāśubhaṃ dhatte sve mahimni sthitasya ca //
BhāgPur, 3, 27, 25.2 sa eva pratibuddhasya na vai mohāya kalpate //
BhāgPur, 3, 27, 26.2 yuñjato nāpakuruta ātmārāmasya karhicit //
BhāgPur, 3, 27, 29.2 yad gatvā na nivarteta yogī liṅgād vinirgame //
BhāgPur, 3, 27, 30.1 yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga /
BhāgPur, 3, 27, 30.2 ananyahetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyuhāsaḥ //
BhāgPur, 3, 28, 18.2 dhyāyed devaṃ samagrāṅgaṃ yāvan na cyavate manaḥ //
BhāgPur, 3, 28, 33.2 dhyāyet svadehakuhare 'vasitasya viṣṇor bhaktyārdrayārpitamanā na pṛthag didṛkṣet //
BhāgPur, 3, 28, 37.1 dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ vā siddho vipaśyati yato 'dhyagamat svarūpam /
BhāgPur, 3, 28, 38.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
BhāgPur, 3, 29, 13.2 dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ //
BhāgPur, 3, 29, 15.2 kriyāyogena śastena nātihiṃsreṇa nityaśaḥ //
BhāgPur, 3, 29, 23.2 bhūteṣu baddhavairasya na manaḥ śāntim ṛcchati //
BhāgPur, 3, 29, 24.2 naiva tuṣye 'rcito 'rcāyāṃ bhūtagrāmāvamāninaḥ //
BhāgPur, 3, 29, 25.2 yāvan na veda svahṛdi sarvabhūteṣv avasthitam //
BhāgPur, 3, 29, 33.3 na paśyāmi paraṃ bhūtam akartuḥ samadarśanāt //
BhāgPur, 3, 29, 39.1 na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ /
BhāgPur, 3, 29, 39.1 na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ /
BhāgPur, 3, 29, 39.1 na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ /
BhāgPur, 3, 29, 42.1 sravanti sarito bhītā notsarpaty udadhir yataḥ /
BhāgPur, 3, 29, 42.2 agnir indhe sagiribhir bhūr na majjati yadbhayāt //
BhāgPur, 3, 30, 1.2 tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam /
BhāgPur, 3, 30, 4.2 tasyāṃ tasyāṃ sa labhate nirvṛtiṃ na virajyate //
BhāgPur, 3, 30, 5.1 narakastho 'pi dehaṃ vai na pumāṃs tyaktum icchati /
BhāgPur, 3, 30, 13.2 nādriyante yathāpūrvaṃ kīnāśā iva gojaram //
BhāgPur, 3, 30, 17.2 vācyamāno 'pi na brūte kālapāśavaśaṃ gataḥ //
BhāgPur, 3, 31, 10.2 naikatrāste sūtivātair viṣṭhābhūr iva sodaraḥ //
BhāgPur, 3, 31, 20.1 so 'haṃ vasann api vibho bahuduḥkhavāsaṃ garbhān na nirjigamiṣe bahir andhakūpe /
BhāgPur, 3, 31, 25.1 paracchandaṃ na viduṣā puṣyamāṇo janena saḥ /
BhāgPur, 3, 32, 5.1 ye svadharmān na duhyanti dhīrāḥ kāmārthahetave /
BhāgPur, 3, 32, 24.2 na vigṛhṇāti vaiṣamyaṃ priyam apriyam ity uta //
BhāgPur, 3, 32, 38.2 yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ //
BhāgPur, 3, 32, 39.1 naitat khalāyopadiśen nāvinītāya karhicit /
BhāgPur, 3, 32, 39.1 naitat khalāyopadiśen nāvinītāya karhicit /
BhāgPur, 3, 32, 39.2 na stabdhāya na bhinnāya naiva dharmadhvajāya ca //
BhāgPur, 3, 32, 39.2 na stabdhāya na bhinnāya naiva dharmadhvajāya ca //
BhāgPur, 3, 32, 39.2 na stabdhāya na bhinnāya naiva dharmadhvajāya ca //
BhāgPur, 3, 32, 40.1 na lolupāyopadiśen na gṛhārūḍhacetase /
BhāgPur, 3, 32, 40.1 na lolupāyopadiśen na gṛhārūḍhacetase /
BhāgPur, 3, 32, 40.2 nābhaktāya ca me jātu na madbhaktadviṣām api //
BhāgPur, 3, 32, 40.2 nābhaktāya ca me jātu na madbhaktadviṣām api //
BhāgPur, 3, 33, 27.2 na sasmāra tadātmānaṃ svapne dṛṣṭam ivotthitaḥ //
BhāgPur, 3, 33, 29.2 daivaguptaṃ na bubudhe vāsudevapraviṣṭadhīḥ //
BhāgPur, 4, 1, 30.2 yathā kṛtas te saṅkalpo bhāvyaṃ tenaiva nānyathā /
BhāgPur, 4, 1, 64.2 ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇaśīlataḥ //
BhāgPur, 4, 2, 8.1 prāṅniṣaṇṇaṃ mṛḍaṃ dṛṣṭvā nāmṛṣyat tadanādṛtaḥ /
BhāgPur, 4, 2, 9.2 sādhūnāṃ bruvato vṛttaṃ nājñānān na ca matsarāt //
BhāgPur, 4, 2, 9.2 sādhūnāṃ bruvato vṛttaṃ nājñānān na ca matsarāt //
BhāgPur, 4, 2, 12.2 pratyutthānābhivādārhe vācāpy akṛta nocitam //
BhāgPur, 4, 2, 18.2 saha bhāgaṃ na labhatāṃ devair devagaṇādhamaḥ //
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /
BhāgPur, 4, 3, 17.2 smṛtau hatāyāṃ bhṛtamānadurdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām //
BhāgPur, 4, 3, 18.1 naitādṛśānāṃ svajanavyapekṣayā gṛhān pratīyād anavasthitātmanām /
BhāgPur, 4, 3, 19.1 tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā /
BhāgPur, 4, 3, 20.2 tathāpi mānaṃ na pituḥ prapatsyase madāśrayāt kaḥ paritapyate yataḥ //
BhāgPur, 4, 3, 22.2 prājñaiḥ parasmai puruṣāya cetasā guhāśayāyaiva na dehamānine //
BhāgPur, 4, 3, 24.1 tat te nirīkṣyo na pitāpi dehakṛd dakṣo mama dviṭ tadanuvratāś ca ye /
BhāgPur, 4, 3, 25.1 yadi vrajiṣyasy atihāya madvaco bhadraṃ bhavatyā na tato bhaviṣyati /
BhāgPur, 4, 4, 7.1 tām āgatāṃ tatra na kaścanādriyad vimānitāṃ yajñakṛto bhayājjanaḥ /
BhāgPur, 4, 4, 8.2 dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī //
BhāgPur, 4, 4, 11.2 na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo dehabhṛtāṃ priyātmanaḥ /
BhāgPur, 4, 4, 12.1 doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija /
BhāgPur, 4, 4, 13.1 nāścaryam etad yad asatsu sarvadā mahadvinindā kuṇapātmavādiṣu /
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 4, 4, 18.1 atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śitikaṇṭhagarhiṇaḥ /
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 4, 4, 19.2 yathā gatir devamanuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ //
BhāgPur, 4, 4, 20.2 virodhi tad yaugapadaikakartari dvayaṃ tathā brahmaṇi karma narcchati //
BhāgPur, 4, 4, 21.1 mā vaḥ padavyaḥ pitar asmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ /
BhāgPur, 4, 4, 22.1 naitena dehena hare kṛtāgaso dehodbhavenālam alaṃ kujanmanā /
BhāgPur, 4, 4, 27.1 tataḥ svabhartuś caraṇāmbujāsavaṃ jagadguroś cintayatī na cāparam /
BhāgPur, 4, 4, 30.2 yadaṅgajāṃ svāṃ puruṣadviḍ udyatāṃ na pratyaṣedhan mṛtaye 'parādhataḥ //
BhāgPur, 4, 5, 8.1 vātā na vānti na hi santi dasyavaḥ prācīnabarhir jīvati hogradaṇḍaḥ /
BhāgPur, 4, 5, 8.1 vātā na vānti na hi santi dasyavaḥ prācīnabarhir jīvati hogradaṇḍaḥ /
BhāgPur, 4, 5, 8.2 gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate //
BhāgPur, 4, 5, 18.2 tair ardyamānāḥ subhṛśaṃ grāvabhir naikadhādravan //
BhāgPur, 4, 5, 22.2 chindann api tad uddhartuṃ nāśaknot tryambakas tadā //
BhāgPur, 4, 6, 3.2 nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ //
BhāgPur, 4, 6, 4.2 kṣemāya tatra sā bhūyān na prāyeṇa bubhūṣatām //
BhāgPur, 4, 6, 6.1 āśāsānā jīvitam adhvarasya lokaḥ sapālaḥ kupite na yasmin /
BhāgPur, 4, 6, 7.1 nāhaṃ na yajño na ca yūyam anye ye dehabhājo munayaś ca tattvam /
BhāgPur, 4, 6, 7.1 nāhaṃ na yajño na ca yūyam anye ye dehabhājo munayaś ca tattvam /
BhāgPur, 4, 6, 7.1 nāhaṃ na yajño na ca yūyam anye ye dehabhājo munayaś ca tattvam /
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 6, 48.2 kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daivabalāt kṛte kramam //
BhāgPur, 4, 6, 50.2 na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate //
BhāgPur, 4, 7, 2.2 nāghaṃ prajeśa bālānāṃ varṇaye nānucintaye /
BhāgPur, 4, 7, 2.2 nāghaṃ prajeśa bālānāṃ varṇaye nānucintaye /
BhāgPur, 4, 7, 11.1 bhavastavāya kṛtadhīr nāśaknod anurāgataḥ /
BhāgPur, 4, 7, 13.3 na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu //
BhāgPur, 4, 7, 27.2 tattvaṃ na te vayam anañjana rudraśāpātkarmaṇy avagrahadhiyo bhagavan vidāmaḥ /
BhāgPur, 4, 7, 29.3 yadi racitadhiyaṃ māvidyaloko 'paviddhaṃ japati na gaṇaye tat tvatparānugraheṇa //
BhāgPur, 4, 7, 30.3 nātmanśritaṃ tava vidanty adhunāpi tattvaṃ so 'yaṃ prasīdatu bhavān praṇatātmabandhuḥ //
BhāgPur, 4, 7, 31.2 naitat svarūpaṃ bhavato 'sau padārthabhedagrahaiḥ puruṣo yāvad īkṣet /
BhāgPur, 4, 7, 34.2 ananvitaṃ te bhagavan viceṣṭitaṃ yad ātmanā carasi hi karma nājyase /
BhāgPur, 4, 7, 34.3 vibhūtaye yata upasedur īśvarīṃ na manyate svayam anuvartatīṃ bhavān //
BhāgPur, 4, 7, 35.3 tṛṣārto 'vagāḍho na sasmāra dāvaṃ na niṣkrāmati brahmasampannavan naḥ //
BhāgPur, 4, 7, 35.3 tṛṣārto 'vagāḍho na sasmāra dāvaṃ na niṣkrāmati brahmasampannavan naḥ //
BhāgPur, 4, 7, 36.3 tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣahīnaḥ kabandho yathā puruṣaḥ //
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 7, 40.3 nirguṇāya ca yatkāṣṭhāṃ nāhaṃ vedāpare 'pi ca //
BhāgPur, 4, 7, 53.1 yathā pumān na svāṅgeṣu śiraḥpāṇyādiṣu kvacit /
BhāgPur, 4, 7, 54.1 trayāṇām ekabhāvānāṃ yo na paśyati vai bhidām /
BhāgPur, 4, 8, 1.3 naite gṛhān brahmasutā hy āvasannūrdhvaretasaḥ //
BhāgPur, 4, 8, 8.2 suruciḥ preyasī patyur netarā yatsuto dhruvaḥ //
BhāgPur, 4, 8, 9.2 uttamaṃ nārurukṣantaṃ dhruvaṃ rājābhyanandata //
BhāgPur, 4, 8, 11.1 na vatsa nṛpater dhiṣṇyaṃ bhavān āroḍhum arhati /
BhāgPur, 4, 8, 11.2 na gṛhīto mayā yat tvaṃ kukṣāv api nṛpātmajaḥ //
BhāgPur, 4, 8, 12.1 bālo 'si bata nātmānam anyastrīgarbhasaṃbhṛtam /
BhāgPur, 4, 8, 23.1 nānyaṃ tataḥ padmapalāśalocanād duḥkhacchidaṃ te mṛgayāmi kaṃcana /
BhāgPur, 4, 8, 27.2 nādhunāpy avamānaṃ te sammānaṃ vāpi putraka /
BhāgPur, 4, 8, 28.1 vikalpe vidyamāne 'pi na hy asaṃtoṣahetavaḥ /
BhāgPur, 4, 8, 31.2 na vidur mṛgayanto 'pi tīvrayogasamādhinā //
BhāgPur, 4, 8, 34.2 maitrīṃ samānād anvicchen na tāpair abhibhūyate //
BhāgPur, 4, 8, 36.2 surucyā durvacobāṇair na bhinne śrayate hṛdi //
BhāgPur, 4, 8, 52.2 nirvṛtyā parayā tūrṇaṃ sampannaṃ na nivartate //
BhāgPur, 4, 8, 64.3 kiṃvā na riṣyate kāmo dharmo vārthena saṃyutaḥ //
BhāgPur, 4, 8, 67.2 yo 'ṅkaṃ premṇārurukṣantaṃ nābhyanandam asattamaḥ //
BhāgPur, 4, 8, 77.2 dhyāyan bhagavato rūpaṃ nādrākṣīt kiṃcanāparam //
BhāgPur, 4, 8, 81.2 naivaṃ vidāmo bhagavan prāṇarodhaṃ carācarasyākhilasattvadhāmnaḥ /
BhāgPur, 4, 9, 12.1 te na smaranty atitarāṃ priyam īśa martyaṃ ye cānv adaḥ sutasuhṛdgṛhavittadārāḥ /
BhāgPur, 4, 9, 13.2 rūpaṃ sthaviṣṭham aja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ //
BhāgPur, 4, 9, 13.2 rūpaṃ sthaviṣṭham aja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ //
BhāgPur, 4, 9, 20.1 nānyair adhiṣṭhitaṃ bhadra yad bhrājiṣṇu dhruvakṣiti /
BhāgPur, 4, 9, 25.2 upariṣṭād ṛṣibhyas tvaṃ yato nāvartate gataḥ //
BhāgPur, 4, 9, 27.2 prāpya saṅkalpanirvāṇaṃ nātiprīto 'bhyagāt puram //
BhāgPur, 4, 9, 29.3 naicchan muktipater muktiṃ tasmāt tāpam upeyivān //
BhāgPur, 4, 9, 30.2 samādhinā naikabhavena yat padaṃ viduḥ sanandādaya ūrdhvaretasaḥ /
BhāgPur, 4, 9, 32.2 yo nāradavacas tathyaṃ nāgrāhiṣam asattamaḥ //
BhāgPur, 4, 9, 36.2 na vai mukundasya padāravindayo rajojuṣas tāta bhavādṛśā janāḥ /
BhāgPur, 4, 9, 37.2 rājā na śraddadhe bhadram abhadrasya kuto mama //
BhāgPur, 4, 10, 13.2 na evādṛśyatācchanna āsāreṇa yathā giriḥ //
BhāgPur, 4, 10, 21.2 purīṃ didṛkṣannapi nāviśaddviṣāṃ na māyināṃ veda cikīrṣitaṃ janaḥ //
BhāgPur, 4, 10, 21.2 purīṃ didṛkṣannapi nāviśaddviṣāṃ na māyināṃ veda cikīrṣitaṃ janaḥ //
BhāgPur, 4, 12, 3.1 na bhavānavadhīdyakṣānna yakṣā bhrātaraṃ tava /
BhāgPur, 4, 12, 3.1 na bhavānavadhīdyakṣānna yakṣā bhrātaraṃ tava /
BhāgPur, 4, 12, 18.2 viklidyamānahṛdayaḥ pulakācitāṅgo nātmānamasmaradasāviti muktaliṅgaḥ //
BhāgPur, 4, 12, 36.2 yannāvrajanjantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam //
BhāgPur, 4, 12, 41.3 dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ //
BhāgPur, 4, 12, 50.2 necchaṃstatrātmanātmānaṃ saṃtuṣṭa iti sidhyati //
BhāgPur, 4, 13, 6.3 sārvabhaumaśriyaṃ naicchadadhirājāsanaṃ pituḥ //
BhāgPur, 4, 13, 9.2 svarūpamavarundhāno nātmano 'nyaṃ tadaikṣata //
BhāgPur, 4, 13, 23.1 nāvadhyeyaḥ prajāpālaḥ prajābhiraghavānapi /
BhāgPur, 4, 13, 25.3 nājagmurdevatāstasminnāhūtā brahmavādibhiḥ //
BhāgPur, 4, 13, 25.3 nājagmurdevatāstasminnāhūtā brahmavādibhiḥ //
BhāgPur, 4, 13, 26.2 havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ //
BhāgPur, 4, 13, 28.1 na vidāmeha devānāṃ helanaṃ vayamaṇvapi /
BhāgPur, 4, 13, 28.2 yanna gṛhṇanti bhāgānsvānye devāḥ karmasākṣiṇaḥ //
BhāgPur, 4, 13, 30.1 nāgacchantyāhutā devā na gṛhṇanti grahāniha /
BhāgPur, 4, 13, 30.1 nāgacchantyāhutā devā na gṛhṇanti grahāniha /
BhāgPur, 4, 13, 31.2 naradeveha bhavato nāghaṃ tāvanmanāk sthitam /
BhāgPur, 4, 13, 42.2 yadā na śāsituṃ kalpo bhṛśamāsītsudurmanāḥ //
BhāgPur, 4, 13, 43.2 kadapatyabhṛtaṃ duḥkhaṃ ye na vindanti durbharam //
BhāgPur, 4, 14, 6.1 na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit /
BhāgPur, 4, 14, 6.1 na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit /
BhāgPur, 4, 14, 6.1 na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit /
BhāgPur, 4, 14, 11.2 tathāpi sāntvayemāmuṃ nāsmāṃstatpātakaṃ spṛśet //
BhāgPur, 4, 14, 12.2 sāntvito yadi no vācaṃ na grahīṣyatyadharmakṛt //
BhāgPur, 4, 14, 22.2 sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ taddhelanaṃ nārhasi vīra ceṣṭitum //
BhāgPur, 4, 14, 24.2 nānuvindanti te bhadramiha loke paratra ca //
BhāgPur, 4, 14, 29.3 anunīyamānastadyācñāṃ na cakre bhraṣṭamaṅgalaḥ //
BhāgPur, 4, 14, 32.1 nāyamarhatyasadvṛtto naradevavarāsanam /
BhāgPur, 4, 14, 37.2 apyabhadramanāthāyā dasyubhyo na bhavedbhuvaḥ //
BhāgPur, 4, 14, 40.2 lokānnāvārayañchaktā api taddoṣadarśinaḥ //
BhāgPur, 4, 14, 42.1 nāṅgasya vaṃśo rājarṣereṣa saṃsthātumarhati /
BhāgPur, 4, 15, 23.2 satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ //
BhāgPur, 4, 15, 24.2 te 'syābhaviṣyanniti vipralabdho janāvahāsaṃ kumatirna veda //
BhāgPur, 4, 16, 2.1 nālaṃ vayaṃ te mahimānuvarṇane yo devavaryo 'vatatāra māyayā /
BhāgPur, 4, 16, 11.2 naivābhibhavituṃ śakyo venāraṇyutthito 'nalaḥ //
BhāgPur, 4, 16, 13.1 nādaṇḍyaṃ daṇḍayatyeṣa sutamātmadviṣāmapi /
BhāgPur, 4, 17, 11.2 yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṃ kila lokapālaḥ //
BhāgPur, 4, 17, 17.1 loke nāvindata trāṇaṃ vainyānmṛtyoriva prajāḥ /
BhāgPur, 4, 17, 20.1 praharanti na vai strīṣu kṛtāgaḥsvapi jantavaḥ /
BhāgPur, 4, 17, 22.3 bhāgaṃ barhiṣi yā vṛṅkte na tanoti ca no vasu //
BhāgPur, 4, 17, 23.1 yavasaṃ jagdhyanudinaṃ naiva dogdhyaudhasaṃ payaḥ /
BhāgPur, 4, 17, 23.2 tasyāmevaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate //
BhāgPur, 4, 17, 23.2 tasyāmevaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate //
BhāgPur, 4, 17, 24.2 na muñcasyātmaruddhāni māmavajñāya mandadhīḥ //
BhāgPur, 4, 17, 32.2 na lakṣyate yastvakarodakārayadyo 'neka ekaḥ parataśca īśvaraḥ //
BhāgPur, 4, 17, 36.2 na jñāyate mohitacittavartmabhistebhyo namo vīrayaśaskarebhyaḥ //
BhāgPur, 4, 18, 32.1 prāk pṛthoriha naivaiṣā puragrāmādikalpanā /
BhāgPur, 4, 19, 2.2 śatakraturna mamṛṣe pṛthoryajñamahotsavam //
BhāgPur, 4, 19, 14.2 jaṭilaṃ bhasmanācchannaṃ tasmai bāṇaṃ na muñcati //
BhāgPur, 4, 19, 20.2 kapālakhaṭvāṅgadharaṃ vīro nainamabādhata //
BhāgPur, 4, 19, 27.2 nivārayāmāsuraho mahāmate na yujyate 'trānyavadhaḥ pracoditāt //
BhāgPur, 4, 19, 30.1 na vadhyo bhavatāmindro yadyajño bhagavattanuḥ /
BhāgPur, 4, 19, 33.1 naivātmane mahendrāya roṣamāhartumarhasi /
BhāgPur, 4, 20, 3.2 nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram //
BhāgPur, 4, 20, 3.2 nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram //
BhāgPur, 4, 20, 5.2 ārabdha iti naivāsminpratibuddho 'nuṣajjate //
BhāgPur, 4, 20, 8.2 nājyate prakṛtistho 'pi tadguṇaiḥ sa mayi sthitaḥ //
BhāgPur, 4, 20, 12.2 dṛṣṭāsu saṃpatsu vipatsu sūrayo na vikriyante mayi baddhasauhṛdāḥ //
BhāgPur, 4, 20, 16.2 nāhaṃ makhairvai sulabhastapobhiryogena vā yatsamacittavartī //
BhāgPur, 4, 20, 20.2 paśyanpadmapalāśākṣo na pratasthe suhṛtsatām //
BhāgPur, 4, 20, 21.1 sa ādirājo racitāñjalirhariṃ vilokituṃ nāśakadaśrulocanaḥ /
BhāgPur, 4, 20, 21.2 na kiṃcanovāca sa bāṣpaviklavo hṛdopaguhyāmumadhādavasthitaḥ //
BhāgPur, 4, 20, 23.3 ye nārakāṇāmapi santi dehināṃ tānīśa kaivalyapate vṛṇe na ca //
BhāgPur, 4, 20, 24.1 na kāmaye nātha tadapyahaṃ kvacinna yatra yuṣmaccaraṇāmbujāsavaḥ /
BhāgPur, 4, 20, 24.1 na kāmaye nātha tadapyahaṃ kvacinna yatra yuṣmaccaraṇāmbujāsavaḥ /
BhāgPur, 4, 20, 27.2 apyāvayorekapatispṛdhoḥ kalirna syātkṛtatvaccaraṇaikatānayoḥ //
BhāgPur, 4, 20, 29.2 bhavatpadānusmaraṇādṛte satāṃ nimittamanyadbhagavanna vidmahe //
BhāgPur, 4, 21, 10.1 ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ /
BhāgPur, 4, 21, 32.2 yadaṅghrimūle kṛtaketanaḥ punarna saṃsṛtiṃ kleśavahāṃ prapadyate //
BhāgPur, 4, 21, 41.2 na vai tathā cetanayā bahiṣkṛte hutāśane pāramahaṃsyaparyaguḥ //
BhāgPur, 4, 21, 50.1 nātyadbhutamidaṃ nātha tavājīvyānuśāsanam /
BhāgPur, 4, 22, 9.1 naiva lakṣayate loko lokānparyaṭato 'pi yān /
BhāgPur, 4, 22, 14.1 bhavatsu kuśalapraśna ātmārāmeṣu neṣyate /
BhāgPur, 4, 22, 14.2 kuśalākuśalā yatra na santi mativṛttayaḥ //
BhāgPur, 4, 22, 27.1 dagdhāśayo muktasamastatadguṇo naivātmano bahirantarvicaṣṭe /
BhāgPur, 4, 22, 28.2 satyāśaya upādhau vai pumānpaśyati nānyadā //
BhāgPur, 4, 22, 29.2 ātmanaśca parasyāpi bhidāṃ paśyati nānyadā //
BhāgPur, 4, 22, 32.1 nātaḥ parataro loke puṃsaḥ svārthavyatikramaḥ /
BhāgPur, 4, 22, 34.1 na kuryātkarhicitsaṅgaṃ tamastīvraṃ titīriṣuḥ /
BhāgPur, 4, 22, 36.2 na teṣāṃ vidyate kṣemamīśavidhvaṃsitāśiṣām //
BhāgPur, 4, 22, 39.2 tadvanna riktamatayo yatayo 'pi ruddhasrotogaṇāstamaraṇaṃ bhaja vāsudevam //
BhāgPur, 4, 22, 52.2 nāsajjatendriyārtheṣu nirahaṃmatirarkavat //
BhāgPur, 4, 23, 12.2 tāvanna yogagatibhiryatirapramatto yāvadgadāgrajakathāsu ratiṃ na kuryāt //
BhāgPur, 4, 23, 12.2 tāvanna yogagatibhiryatirapramatto yāvadgadāgrajakathāsu ratiṃ na kuryāt //
BhāgPur, 4, 23, 20.2 nāvindatārtiṃ parikarśitāpi sā preyaskarasparśanamānanirvṛtiḥ //
BhāgPur, 4, 24, 5.2 ya indramaśvahartāraṃ vidvānapi na jaghnivān //
BhāgPur, 4, 24, 30.2 na madbhāgavatānāṃ ca preyānanyo 'sti karhicit //
BhāgPur, 4, 24, 56.1 yatra nirviṣṭamaraṇaṃ kṛtānto nābhimanyate /
BhāgPur, 4, 24, 57.1 kṣaṇārdhenāpi tulaye na svargaṃ nāpunarbhavam /
BhāgPur, 4, 24, 57.1 kṣaṇārdhenāpi tulaye na svargaṃ nāpunarbhavam /
BhāgPur, 4, 24, 59.1 na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat /
BhāgPur, 4, 25, 4.2 duḥkhahāniḥ sukhāvāptiḥ śreyastanneha ceṣyate //
BhāgPur, 4, 25, 5.2 na jānāmi mahābhāga paraṃ karmāpaviddhadhīḥ /
BhāgPur, 4, 25, 6.2 na paraṃ vindate mūḍho bhrāmyansaṃsāravartmasu //
BhāgPur, 4, 25, 11.2 nānurūpaṃ yadāvindadabhūtsa vimanā iva //
BhāgPur, 4, 25, 12.1 na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ /
BhāgPur, 4, 25, 31.2 unnīya me darśaya valguvācakaṃ yadvrīḍayā nābhimukhaṃ śucismite //
BhāgPur, 4, 25, 33.1 na vidāma vayaṃ samyak kartāraṃ puruṣarṣabha /
BhāgPur, 4, 25, 34.1 ihādya santamātmānaṃ vidāma na tataḥ param /
BhāgPur, 4, 25, 39.2 lokā viśokā virajā yānna kevalino viduḥ //
BhāgPur, 4, 25, 41.2 na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim //
BhāgPur, 4, 25, 42.1 kasyā manaste bhuvi bhogibhogayoḥ striyā na sajedbhujayormahābhuja /
BhāgPur, 4, 25, 62.2 necchannanukarotyajñaḥ klaibyātkrīḍāmṛgo yathā //
BhāgPur, 4, 26, 7.2 karmaṇā tena rājendra jñānena na sa lipyate //
BhāgPur, 4, 26, 13.2 na vyacaṣṭa varārohāṃ gṛhiṇīṃ gṛhamedhinīm //
BhāgPur, 4, 26, 15.1 na tathaitarhi rocante gṛheṣu gṛhasampadaḥ /
BhāgPur, 4, 26, 15.2 yadi na syādgṛhe mātā patnī vā patidevatā /
BhāgPur, 4, 26, 17.2 naranātha na jānīmastvatpriyā yadvyavasyati /
BhāgPur, 4, 26, 19.2 preyasyāḥ snehasaṃrambhaliṅgamātmani nābhyagāt //
BhāgPur, 4, 26, 21.3 kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṃ na yuñjate //
BhāgPur, 4, 26, 22.2 bālo na veda tattanvi bandhukṛtyamamarṣaṇaḥ //
BhāgPur, 4, 26, 24.2 paśye na vītabhayamunmuditaṃ trilokyāmanyatra vai murariporitaratra dāsāt //
BhāgPur, 4, 26, 25.1 vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ saṃrambhabhīmam avimṛṣṭamapetarāgam /
BhāgPur, 4, 26, 26.2 kā devaraṃ vaśagataṃ kusumāstravegavisrastapauṃsnamuśatī na bhajeta kṛtye //
BhāgPur, 4, 27, 3.2 na kālaraṃho bubudhe duratyayaṃ divā niśeti pramadāparigrahaḥ //
BhāgPur, 4, 27, 4.2 tāmeva vīro manute paraṃ yatastamo'bhibhūto na nijaṃ paraṃ ca yat //
BhāgPur, 4, 27, 18.2 upanītaṃ baliṃ gṛhṇanstrījito nāvidadbhayam //
BhāgPur, 4, 27, 19.2 paryaṭantī na barhiṣmanpratyanandata kaścana //
BhāgPur, 4, 27, 22.2 sthātumarhasi naikatra madyācñāvimukho mune //
BhāgPur, 4, 27, 24.2 saṅkalpastvayi bhūtānāṃ kṛtaḥ kila na riṣyati //
BhāgPur, 4, 27, 25.2 yallokaśāstropanataṃ na rāti na tadicchati //
BhāgPur, 4, 27, 25.2 yallokaśāstropanataṃ na rāti na tadicchati //
BhāgPur, 4, 27, 28.2 nābhinandati loko 'yaṃ tvāmabhadrāmasaṃmatām //
BhāgPur, 8, 6, 2.2 nāpaśyan khaṃ diśaḥ kṣauṇīmātmānaṃ ca kuto vibhum //
BhāgPur, 8, 6, 24.2 na saṃrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā //
BhāgPur, 8, 6, 25.1 na bhetavyaṃ kālakūṭādviṣāj jaladhisambhavāt /
BhāgPur, 8, 6, 25.2 lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu //
BhāgPur, 8, 7, 3.1 tan naicchan daityapatayo mahāpuruṣaceṣṭitam /
BhāgPur, 8, 7, 3.2 na gṛhṇīmo vayaṃ pucchamaheraṅgamamaṅgalam //
BhāgPur, 8, 7, 16.2 yadā sudhā na jāyeta nirmamanthājitaḥ svayam //
BhāgPur, 8, 7, 31.1 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam /
BhāgPur, 8, 7, 31.2 jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam //
BhāgPur, 8, 7, 32.1 kāmādhvaratripurakālagarādyanekabhūtadruhaḥ kṣapayataḥ stutaye na tat te /
BhāgPur, 8, 7, 32.2 yastvantakāla idamātmakṛtaṃ svanetravahnisphuliṅgaśikhayā bhasitaṃ na veda //
BhāgPur, 8, 7, 34.1 tat tasya te sadasatoḥ parataḥ parasya nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ /
BhāgPur, 8, 7, 35.1 etat paraṃ prapaśyāmo na paraṃ te maheśvara /
BhāgPur, 8, 8, 3.2 tasmin baliḥ spṛhāṃ cakre nendra īśvaraśikṣayā //
BhāgPur, 8, 8, 20.2 gandharvasiddhāsurayakṣacāraṇatraipiṣṭapeyādiṣu nānvavindata //
BhāgPur, 8, 8, 21.1 nūnaṃ tapo yasya na manyunirjayo jñānaṃ kvacit tac ca na saṅgavarjitam /
BhāgPur, 8, 8, 21.1 nūnaṃ tapo yasya na manyunirjayo jñānaṃ kvacit tac ca na saṅgavarjitam /
BhāgPur, 8, 8, 21.2 kaścin mahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ //
BhāgPur, 8, 8, 22.1 dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam /
BhāgPur, 8, 8, 22.1 dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam /
BhāgPur, 8, 8, 22.2 vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ //
BhāgPur, 8, 8, 22.2 vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ //
BhāgPur, 8, 8, 23.1 kvacic cirāyurna hi śīlamaṅgalaṃ kvacit tadapy asti na vedyamāyuṣaḥ /
BhāgPur, 8, 8, 23.1 kvacic cirāyurna hi śīlamaṅgalaṃ kvacit tadapy asti na vedyamāyuṣaḥ /
BhāgPur, 8, 8, 23.2 yatrobhayaṃ kutra ca so 'py amaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām //
BhāgPur, 8, 8, 39.2 ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho //
BhāgPur, 8, 8, 39.2 ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho //
BhāgPur, 10, 1, 13.1 naiṣātiduḥsahā kṣunmāṃ tyaktodamapi bādhate /
BhāgPur, 10, 1, 44.1 tasmānna kasyaciddrohamācaretsa tathāvidhaḥ /
BhāgPur, 10, 1, 45.2 hantuṃ nārhasi kalyāṇīmimāṃ tvaṃ dīnavatsalaḥ //
BhāgPur, 10, 1, 46.3 na nyavartata kauravya puruṣādānanuvrataḥ //
BhāgPur, 10, 1, 48.2 yadyasau na nivarteta nāparādho 'sti dehinaḥ //
BhāgPur, 10, 1, 48.2 yadyasau na nivarteta nāparādho 'sti dehinaḥ //
BhāgPur, 10, 1, 49.2 sutā me yadi jāyeranmṛtyurvā na mriyeta cet //
BhāgPur, 10, 1, 50.1 viparyayo vā kiṃ na syādgatirdhāturduratyayā /
BhāgPur, 10, 1, 51.1 agneryathā dāruviyogayogayoradṛṣṭato 'nyanna nimittamasti /
BhāgPur, 10, 1, 54.2 na hyasyāste bhayaṃ saumya yadvai sāhāśarīravāk /
BhāgPur, 10, 1, 60.1 pratiyātu kumāro 'yaṃ na hyasmādasti me bhayam /
BhāgPur, 10, 1, 61.2 nābhyanandata tadvākyamasato 'vijitātmanaḥ //
BhāgPur, 10, 2, 19.1 sā devakī sarvajagannivāsanivāsabhūtā nitarāṃ na reje /
BhāgPur, 10, 2, 20.2 āhaiṣa me prāṇaharo harirguhāṃ dhruvaṃ śrito yanna pureyamīdṛśī //
BhāgPur, 10, 2, 21.1 kimadya tasminkaraṇīyamāśu me yadarthatantro na vihanti vikramam /
BhāgPur, 10, 2, 28.2 tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye //
BhāgPur, 10, 2, 33.1 tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāttvayi baddhasauhṛdāḥ /
BhāgPur, 10, 2, 35.1 sattvaṃ na ceddhātaridaṃ nijaṃ bhavedvijñānamajñānabhidāpamārjanam /
BhāgPur, 10, 2, 36.1 na nāmarūpe guṇajanmakarmabhir nirūpitavye tava tasya sākṣiṇaḥ /
BhāgPur, 10, 2, 37.2 kriyāsu yastvaccaraṇāravindayorāviṣṭacetā na bhavāya kalpate //
BhāgPur, 10, 2, 39.1 na te 'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe /
BhāgPur, 10, 3, 16.2 prāgeva vidyamānatvānna teṣāmiha sambhavaḥ //
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 10, 3, 18.2 vinānuvādaṃ na ca tanmanīṣitaṃ samyagyatastyaktam upādadat pumān //
BhāgPur, 10, 3, 27.1 martyo mṛtyuvyālabhītaḥ palāyanlokānsarvānnirbhayaṃ nādhyagacchat /
BhāgPur, 10, 3, 39.2 na vavrāthe 'pavargaṃ me mohitau devamāyayā //
BhāgPur, 10, 3, 44.2 nānyathā madbhavaṃ jñānaṃ martyaliṅgena jāyate //
BhāgPur, 10, 3, 53.2 na talliṅgaṃ pariśrāntā nidrayāpagatasmṛtiḥ //
BhāgPur, 10, 4, 17.1 daivamapyanṛtaṃ vakti na martyā eva kevalam /
BhāgPur, 10, 4, 18.2 jāntavo na sadaikatra daivādhīnāstadāsate //
BhāgPur, 10, 4, 19.2 nāyamātmā tathaiteṣu viparyeti yathaiva bhūḥ //
BhāgPur, 10, 4, 20.2 dehayogaviyogau ca saṃsṛtirna nivartate //
BhāgPur, 10, 4, 27.2 mitho ghnantaṃ na paśyanti bhāvairbhāvaṃ pṛthagdṛśaḥ //
BhāgPur, 10, 4, 30.2 devānprati kṛtāmarṣā daiteyā nātikovidāḥ //
BhāgPur, 10, 4, 35.1 na tvaṃ vismṛtaśastrāstrānvirathānbhayasaṃvṛtān /
BhāgPur, 10, 4, 37.1 tathāpi devāḥ sāpatnyānnopekṣyā iti manmahe /
BhāgPur, 10, 4, 38.1 yathāmayo 'ṅge samupekṣito nṛbhirna śakyate rūḍhapadaścikitsitum /
BhāgPur, 10, 4, 38.2 yathendriyagrāma upekṣitastathā ripurmahānbaddhabalo na cālyate //
BhāgPur, 11, 1, 4.1 naivānyataḥ paribhavo 'sya bhavet kathaṃcin matsaṃśrayasya vibhavonnahanasya nityam /
BhāgPur, 11, 1, 24.2 kartuṃ naicchad vipraśāpaṃ kālarūpy anvamodata //
BhāgPur, 11, 2, 2.2 na bhajet sarvatomṛtyur upāsyam amarottamaiḥ //
BhāgPur, 11, 2, 8.2 apūjayaṃ na mokṣāya mohito devamāyayā //
BhāgPur, 11, 2, 35.1 yān āsthāya naro rājan na pramādyeta karhicit /
BhāgPur, 11, 2, 35.2 dhāvan nimīlya vā netre na skhalen na pated iha //
BhāgPur, 11, 2, 35.2 dhāvan nimīlya vā netre na skhalen na pated iha //
BhāgPur, 11, 2, 47.2 na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ //
BhāgPur, 11, 2, 48.1 gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati /
BhāgPur, 11, 2, 48.1 gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati /
BhāgPur, 11, 2, 50.1 na kāmakarmabījānāṃ yasya cetasi sambhavaḥ /
BhāgPur, 11, 2, 51.1 na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ /
BhāgPur, 11, 2, 51.1 na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ /
BhāgPur, 11, 2, 52.1 na yasya svaḥ para iti vitteṣv ātmani vā bhidā /
BhāgPur, 11, 2, 53.2 na calati bhagavatpadāravindāl lavanimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ //
BhāgPur, 11, 2, 55.1 visṛjati hṛdayaṃ na yasya sākṣāddharir avaśābhihito 'py aghaughanāśaḥ /
BhāgPur, 11, 3, 2.1 nānutṛpye juṣan yuṣmadvaco harikathāmṛtam /
BhāgPur, 11, 3, 36.1 naitan mano viśati vāg uta cakṣur ātmā /
BhāgPur, 11, 3, 36.4 arthoktam āha yadṛte na niṣedhasiddhiḥ //
BhāgPur, 11, 3, 38.1 nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid vyabhicāriṇāṃ hi /
BhāgPur, 11, 3, 38.1 nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid vyabhicāriṇāṃ hi /
BhāgPur, 11, 3, 38.1 nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid vyabhicāriṇāṃ hi /
BhāgPur, 11, 3, 38.1 nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid vyabhicāriṇāṃ hi /
BhāgPur, 11, 3, 42.2 nābruvan brahmaṇaḥ putrās tatra kāraṇam ucyatām //
BhāgPur, 11, 3, 43.2 karmākarma vikarmeti vedavādo na laukikaḥ /
BhāgPur, 11, 3, 45.1 nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ /
BhāgPur, 11, 4, 2.3 rajāṃsi bhūmer gaṇayet kathaṃcit kālena naivākhilaśaktidhāmnaḥ //
BhāgPur, 11, 4, 9.2 naitad vibho tvayi pare 'vikṛte vicitraṃ svārāmadhīranikarānatapādapadme //
BhāgPur, 11, 4, 10.3 nānyasya barhiṣi balīn dadataḥ svabhāgān /
BhāgPur, 11, 5, 1.2 bhagavantaṃ hariṃ prāyo na bhajanty ātmavittamāḥ /
BhāgPur, 11, 5, 3.2 na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ //
BhāgPur, 11, 5, 10.2 vedopagītaṃ ca na śṛṇvate 'budhā manorathānāṃ pravadanti vārttayā //
BhāgPur, 11, 5, 11.1 loke vyavāyāmiṣamadyasevā nityā hi jantor na hi tatra codanā /
BhāgPur, 11, 5, 12.2 gṛheṣu yuñjanti kalevarasya mṛtyuṃ na paśyanti durantavīryam //
BhāgPur, 11, 5, 13.1 yad ghrāṇabhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā /
BhāgPur, 11, 5, 13.2 evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ svadharmam //
BhāgPur, 11, 5, 13.2 evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ svadharmam //
BhāgPur, 11, 5, 37.1 na hy ataḥ paramo lābho dehināṃ bhrāmyatām iha /
BhāgPur, 11, 5, 41.1 devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṃkaro nāyam ṛṇī ca rājan /
BhāgPur, 11, 5, 41.1 devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṃkaro nāyam ṛṇī ca rājan /
BhāgPur, 11, 6, 8.2 naitair bhavān ajita karmabhir ajyate vai yat sve sukhe 'vyavahite 'bhirato 'navadyaḥ //
BhāgPur, 11, 6, 9.1 śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ vidyāśrutādhyayanadānatapaḥkriyābhiḥ /
BhāgPur, 11, 6, 17.2 arthāñ juṣann api hṛṣīkapate na lipto ye 'nye svataḥ parihṛtād api bibhyati sma //
BhāgPur, 11, 6, 18.2 patnyas tu ṣoḍaśasahasram anaṅgabāṇair yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ //
BhāgPur, 11, 6, 26.1 nādhunā te 'khilādhāra devakāryāvaśeṣitam /
BhāgPur, 11, 6, 35.1 na vastavyam ihāsmābhir jijīviṣubhir āryakāḥ /
BhāgPur, 11, 6, 42.4 vipraśāpaṃ samartho 'pi pratyahan na yad īśvaraḥ //
BhāgPur, 11, 6, 43.1 nāhaṃ tavāṅghrikamalaṃ kṣaṇārdham api keśava /
BhāgPur, 11, 7, 5.1 na vastavyaṃ tvayaiveha mayā tyakte mahītale /
BhāgPur, 11, 7, 10.2 ātmānubhavatuṣṭātmā nāntarāyair vihanyase //
BhāgPur, 11, 7, 11.1 doṣabuddhyobhayātīto niṣedhān na nivartate /
BhāgPur, 11, 7, 11.2 guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ //
BhāgPur, 11, 7, 12.2 paśyan madātmakaṃ viśvaṃ na vipadyeta vai punaḥ //
BhāgPur, 11, 7, 17.1 satyasya te svadṛśa ātmana ātmano 'nyaṃ vaktāram īśa vibudheṣv api nānucakṣe /
BhāgPur, 11, 7, 28.2 na kartā nehase kiṃcij jaḍonmattapiśācavat //
BhāgPur, 11, 7, 28.2 na kartā nehase kiṃcij jaḍonmattapiśācavat //
BhāgPur, 11, 7, 29.2 na tapyase 'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ //
BhāgPur, 11, 7, 37.2 tad vidvān na calen mārgād anvaśikṣaṃ kṣiter vratam //
BhāgPur, 11, 7, 39.1 prāṇavṛttyaiva saṃtuṣyen munir naivendriyapriyaiḥ /
BhāgPur, 11, 7, 39.2 jñānaṃ yathā na naśyeta nāvakīryeta vāṅmanaḥ //
BhāgPur, 11, 7, 39.2 jñānaṃ yathā na naśyeta nāvakīryeta vāṅmanaḥ //
BhāgPur, 11, 7, 40.2 guṇadoṣavyapetātmā na viṣajjeta vāyuvat //
BhāgPur, 11, 7, 41.2 guṇair na yujyate yogī gandhair vāyur ivātmadṛk //
BhāgPur, 11, 7, 43.2 na spṛśyate nabhas tadvat kālasṛṣṭair guṇaiḥ pumān //
BhāgPur, 11, 7, 45.2 sarvabhakṣyo 'pi yuktātmā nādatte malam agnivat //
BhāgPur, 11, 7, 48.1 visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ /
BhāgPur, 11, 7, 49.2 nityāv api na dṛśyete ātmano 'gner yathārciṣām //
BhāgPur, 11, 7, 50.2 na teṣu yujyate yogī gobhir gā iva gopatiḥ //
BhāgPur, 11, 7, 51.1 budhyate sve na bhedena vyaktistha iva tadgataḥ /
BhāgPur, 11, 7, 52.1 nātisnehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit /
BhāgPur, 11, 8, 1.3 dehināṃ yad yathā duḥkhaṃ tasmān neccheta tadbudhaḥ //
BhāgPur, 11, 8, 3.2 yadi nopanayed grāso mahāhir iva diṣṭabhuk //
BhāgPur, 11, 8, 4.2 śayāno vītanidraś ca nehetendriyavān api //
BhāgPur, 11, 8, 6.2 notsarpeta na śuṣyeta saridbhir iva sāgaraḥ //
BhāgPur, 11, 8, 6.2 notsarpeta na śuṣyeta saridbhir iva sāgaraḥ //
BhāgPur, 11, 8, 11.1 sāyantanaṃ śvastanaṃ vā na saṃgṛhṇīta bhikṣitam /
BhāgPur, 11, 8, 11.2 pāṇipātrodarāmatro makṣikeva na saṃgrahī //
BhāgPur, 11, 8, 12.1 sāyantanaṃ śvastanaṃ vā na saṃgṛhṇīta bhikṣukaḥ /
BhāgPur, 11, 8, 13.1 padāpi yuvatīṃ bhikṣur na spṛśed dāravīm api /
BhāgPur, 11, 8, 14.1 nādhigacchet striyaṃ prājñaḥ karhicin mṛtyum ātmanaḥ /
BhāgPur, 11, 8, 15.1 na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkhasaṃcitam /
BhāgPur, 11, 8, 15.1 na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkhasaṃcitam /
BhāgPur, 11, 8, 17.1 grāmyagītaṃ na śṛṇuyād yatir vanacaraḥ kvacit /
BhāgPur, 11, 8, 21.1 tāvaj jitendriyo na syād vijitānyendriyaḥ pumān /
BhāgPur, 11, 8, 21.2 na jayed rasanaṃ yāvaj jitaṃ sarvaṃ jite rase //
BhāgPur, 11, 8, 29.1 na hy aṅgājātanirvedo dehabandhaṃ jihāsati /
BhāgPur, 11, 9, 3.1 na me mānāpamānau sto na cintā gehaputriṇām /
BhāgPur, 11, 9, 3.1 na me mānāpamānau sto na cintā gehaputriṇām /
BhāgPur, 11, 9, 8.2 tatrāpy ekaṃ nirabhidad ekasmān nābhavad dhvaniḥ //
BhāgPur, 11, 9, 13.1 tadaivam ātmany avaruddhacitto na veda kiṃcid bahir antaraṃ vā /
BhāgPur, 11, 9, 13.2 yatheṣukāro nṛpatiṃ vrajantam iṣau gatātmā na dadarśa pārśve //
BhāgPur, 11, 9, 29.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
BhāgPur, 11, 9, 31.1 na hy ekasmād guror jñānaṃ susthiraṃ syāt supuṣkalam /
BhāgPur, 11, 10, 18.1 na dehināṃ sukhaṃ kiṃcid vidyate viduṣām api /
BhāgPur, 11, 10, 19.2 te 'py addhā na vidur yogaṃ mṛtyur na prabhaved yathā //
BhāgPur, 11, 10, 19.2 te 'py addhā na vidur yogaṃ mṛtyur na prabhaved yathā //
BhāgPur, 11, 10, 20.2 āghātaṃ nīyamānasya vadhyasyeva na tuṣṭidaḥ //
BhāgPur, 11, 10, 25.2 krīḍan na vedātmapātaṃ surākrīḍeṣu nirvṛtaḥ //
BhāgPur, 11, 10, 35.3 guṇair na badhyate dehī badhyate vā kathaṃ vibho //
BhāgPur, 11, 11, 1.2 baddho mukta iti vyākhyā guṇato me na vastutaḥ /
BhāgPur, 11, 11, 1.3 guṇasya māyāmūlatvān na me mokṣo na bandhanam //
BhāgPur, 11, 11, 1.3 guṇasya māyāmūlatvān na me mokṣo na bandhanam //
BhāgPur, 11, 11, 2.2 svapno yathātmanaḥ khyātiḥ saṃsṛtir na tu vāstavī //
BhāgPur, 11, 11, 7.1 ātmānam anyaṃ ca sa veda vidvān apippalādo na tu pippalādaḥ /
BhāgPur, 11, 11, 8.1 dehastho 'pi na dehastho vidvān svapnād yathotthitaḥ /
BhāgPur, 11, 11, 9.2 gṛhyamāṇeṣv ahaṃ kuryān na vidvān yas tv avikriyaḥ //
BhāgPur, 11, 11, 11.3 na tathā badhyate vidvān tatra tatrādayan guṇān //
BhāgPur, 11, 11, 14.2 arcyate vā kvacit tatra na vyatikriyate budhaḥ //
BhāgPur, 11, 11, 15.1 na stuvīta na nindeta kurvataḥ sādhv asādhu vā /
BhāgPur, 11, 11, 15.1 na stuvīta na nindeta kurvataḥ sādhv asādhu vā /
BhāgPur, 11, 11, 16.1 na kuryān na vadet kiṃcin na dhyāyet sādhv asādhu vā /
BhāgPur, 11, 11, 16.1 na kuryān na vadet kiṃcin na dhyāyet sādhv asādhu vā /
BhāgPur, 11, 11, 16.1 na kuryān na vadet kiṃcin na dhyāyet sādhv asādhu vā /
BhāgPur, 11, 11, 17.1 śabdabrahmaṇi niṣṇāto na niṣṇāyāt pare yadi /
BhāgPur, 11, 11, 19.1 yasyāṃ na me pāvanam aṅga karma sthityudbhavaprāṇanirodham asya /
BhāgPur, 11, 11, 19.2 līlāvatārepsitajanma vā syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ //
BhāgPur, 11, 11, 39.2 api dīpāvalokaṃ me nopayuñjyān niveditam //
BhāgPur, 11, 11, 47.2 nopāyo vidyate samyak prāyaṇaṃ hi satām aham //
BhāgPur, 11, 12, 1.2 na rodhayati māṃ yogo na sāṃkhyaṃ dharma eva ca /
BhāgPur, 11, 12, 1.2 na rodhayati māṃ yogo na sāṃkhyaṃ dharma eva ca /
BhāgPur, 11, 12, 1.3 na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā //
BhāgPur, 11, 12, 1.3 na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā //
BhāgPur, 11, 12, 1.3 na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā //
BhāgPur, 11, 12, 7.1 te nādhītaśrutigaṇā nopāsitamahattamāḥ /
BhāgPur, 11, 12, 7.1 te nādhītaśrutigaṇā nopāsitamahattamāḥ /
BhāgPur, 11, 12, 9.1 yaṃ na yogena sāṃkhyena dānavratatapo'dhvaraiḥ /
BhāgPur, 11, 12, 10.2 vigāḍhabhāvena na me viyogatīvrādhayo 'nyaṃ dadṛśuḥ sukhāya //
BhāgPur, 11, 12, 12.1 tā nāvidan mayy anuṣaṅgabaddhadhiyaḥ svam ātmānam adas tathedam /
BhāgPur, 11, 12, 16.3 na nivartata ātmastho yena bhrāmyati me manaḥ //
BhāgPur, 11, 13, 1.2 sattvaṃ rajas tama iti guṇā buddher na cātmanaḥ /
BhāgPur, 11, 13, 12.2 atandrito mano yuñjan doṣadṛṣṭir na sajjate //
BhāgPur, 11, 13, 18.3 dhyāyamānaḥ praśnabījaṃ nābhyapadyata karmadhīḥ //
BhāgPur, 11, 13, 24.2 aham eva na matto 'nyad iti budhyadhvam añjasā //
BhāgPur, 11, 13, 30.1 yāvan nānārthadhīḥ puṃso na nivarteta yuktibhiḥ /
BhāgPur, 11, 13, 35.2 saṃdṛśyate kva ca yadīdam avastubuddhyā tyaktaṃ bhramāya na bhavet smṛtir ānipātāt //
BhāgPur, 11, 13, 36.1 dehaṃ ca naśvaram avasthitam utthitaṃ vā siddho na paśyati yato 'dhyagamat svarūpam /
BhāgPur, 11, 13, 37.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
BhāgPur, 11, 14, 14.1 na pārameṣṭhyaṃ na mahendradhiṣṇyaṃ na sārvabhaumaṃ na rasādhipatyam /
BhāgPur, 11, 14, 14.1 na pārameṣṭhyaṃ na mahendradhiṣṇyaṃ na sārvabhaumaṃ na rasādhipatyam /
BhāgPur, 11, 14, 14.1 na pārameṣṭhyaṃ na mahendradhiṣṇyaṃ na sārvabhaumaṃ na rasādhipatyam /
BhāgPur, 11, 14, 14.1 na pārameṣṭhyaṃ na mahendradhiṣṇyaṃ na sārvabhaumaṃ na rasādhipatyam /
BhāgPur, 11, 14, 14.2 na yogasiddhīr apunarbhavaṃ vā mayy arpitātmecchati mad vinānyat //
BhāgPur, 11, 14, 15.1 na tathā me priyatama ātmayonir na śaṃkaraḥ /
BhāgPur, 11, 14, 15.1 na tathā me priyatama ātmayonir na śaṃkaraḥ /
BhāgPur, 11, 14, 15.2 na ca saṃkarṣaṇo na śrīr naivātmā ca yathā bhavān //
BhāgPur, 11, 14, 15.2 na ca saṃkarṣaṇo na śrīr naivātmā ca yathā bhavān //
BhāgPur, 11, 14, 15.2 na ca saṃkarṣaṇo na śrīr naivātmā ca yathā bhavān //
BhāgPur, 11, 14, 17.2 kāmair anālabdhadhiyo juṣanti te yan nairapekṣyaṃ na viduḥ sukhaṃ mama //
BhāgPur, 11, 14, 18.2 prāyaḥ pragalbhayā bhaktyā viṣayair nābhibhūyate //
BhāgPur, 11, 14, 20.1 na sādhayati māṃ yogo na sāṃkhyaṃ dharma uddhava /
BhāgPur, 11, 14, 20.1 na sādhayati māṃ yogo na sāṃkhyaṃ dharma uddhava /
BhāgPur, 11, 14, 20.2 na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā //
BhāgPur, 11, 14, 22.2 madbhaktyāpetam ātmānaṃ na samyak prapunāti hi //
BhāgPur, 11, 14, 30.1 na tathāsya bhavet kleśo bandhaś cānyaprasaṅgataḥ /
BhāgPur, 11, 14, 43.2 nānyāni cintayed bhūyaḥ susmitaṃ bhāvayen mukham //
BhāgPur, 11, 14, 44.2 tac ca tyaktvā madāroho na kiṃcid api cintayet //
BhāgPur, 11, 15, 27.2 kutaścin na vihanyeta tasya cājñā yathā mama //
BhāgPur, 11, 15, 29.1 agnyādibhir na hanyeta muner yogamayaṃ vapuḥ /
BhāgPur, 11, 15, 34.2 yogenāpnoti tāḥ sarvā nānyair yogagatiṃ vrajet //
BhāgPur, 11, 16, 4.2 na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te //
BhāgPur, 11, 16, 38.2 sarvātmanāpi sarveṇa na bhāvo vidyate kvacit //
BhāgPur, 11, 16, 39.2 na tathā me vibhūtīnāṃ sṛjato 'ṇḍāni koṭiśaḥ //
BhāgPur, 11, 16, 42.2 ātmānam ātmanā yaccha na bhūyaḥ kalpase 'dhvane //
BhāgPur, 11, 17, 4.2 na prāyo bhavitā martyaloke prāg anuśāsitaḥ //
BhāgPur, 11, 17, 5.1 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi /
BhāgPur, 11, 17, 24.2 na chindyān nakharomāṇi kakṣopasthagatāny api //
BhāgPur, 11, 17, 25.1 reto nāvakirej jātu brahmavratadharaḥ svayam /
BhāgPur, 11, 17, 27.1 ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit /
BhāgPur, 11, 17, 27.2 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
BhāgPur, 11, 17, 29.2 yānaśayyāsanasthānair nātidūre kṛtāñjaliḥ //
BhāgPur, 11, 17, 38.2 āśramād āśramaṃ gacchen nānyathāmatparaś caret //
BhāgPur, 11, 17, 42.1 brāhmaṇasya hi deho 'yaṃ kṣudrakāmāya neṣyate /
BhāgPur, 11, 17, 43.2 mayy arpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāntim //
BhāgPur, 11, 17, 44.2 tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt //
BhāgPur, 11, 17, 47.2 khaḍgena vāpadākrānto na śvavṛttyā kathaṃcana //
BhāgPur, 11, 17, 48.2 cared vā viprarūpeṇa na śvavṛttyā kathaṃcana //
BhāgPur, 11, 17, 49.2 kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā //
BhāgPur, 11, 17, 52.1 kuṭumbeṣu na sajjeta na pramādyet kuṭumby api /
BhāgPur, 11, 17, 52.1 kuṭumbeṣu na sajjeta na pramādyet kuṭumby api /
BhāgPur, 11, 17, 54.2 na gṛhair anubadhyeta nirmamo nirahaṃkṛtaḥ //
BhāgPur, 11, 18, 3.2 na dhāved apsu majjeta trikālaṃ sthaṇḍileśayaḥ //
BhāgPur, 11, 18, 6.2 deśakālabalābhijño nādadītānyadāhṛtam //
BhāgPur, 11, 18, 7.2 na tu śrautena paśunā māṃ yajeta vanāśramī //
BhāgPur, 11, 18, 15.2 tyaktaṃ na daṇḍapātrābhyām anyat kiṃcid anāpadi //
BhāgPur, 11, 18, 17.2 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ //
BhāgPur, 11, 18, 17.2 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ //
BhāgPur, 11, 18, 26.1 naitadvastutayā paśyeddṛśyamānaṃ vinaśyati /
BhāgPur, 11, 18, 27.2 sarvaṃ māyeti tarkeṇa svasthas tyaktvā na tat smaret //
BhāgPur, 11, 18, 30.1 vedavādarato na syān na pāṣaṇḍī na haitukaḥ /
BhāgPur, 11, 18, 30.1 vedavādarato na syān na pāṣaṇḍī na haitukaḥ /
BhāgPur, 11, 18, 30.1 vedavādarato na syān na pāṣaṇḍī na haitukaḥ /
BhāgPur, 11, 18, 30.2 śuṣkavādavivāde na kaṃcit pakṣaṃ samāśrayet //
BhāgPur, 11, 18, 31.1 nodvijeta janād dhīro janaṃ codvejayen na tu /
BhāgPur, 11, 18, 31.1 nodvijeta janād dhīro janaṃ codvejayen na tu /
BhāgPur, 11, 18, 31.2 ativādāṃs titikṣeta nāvamanyeta kaṃcana /
BhāgPur, 11, 18, 31.3 deham uddiśya paśuvad vairaṃ kuryān na kenacit //
BhāgPur, 11, 18, 33.1 alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit /
BhāgPur, 11, 18, 33.2 labdhvā na hṛṣyed dhṛtimān ubhayaṃ daivatantritam //
BhāgPur, 11, 18, 36.1 śaucam ācamanaṃ snānaṃ na tu codanayā caret /
BhāgPur, 11, 18, 37.1 na hi tasya vikalpākhyā yā ca madvīkṣayā hatā /
BhāgPur, 11, 19, 1.2 yo vidyāśrutasampannaḥ ātmavān nānumānikaḥ /
BhāgPur, 11, 19, 2.2 svargaś caivāpavargaś ca nānyo 'rtho madṛte priyaḥ //
BhāgPur, 11, 19, 4.2 nālaṃ kurvanti tāṃ siddhiṃ yā jñānakalayā kṛtā //
BhāgPur, 11, 19, 7.1 tvayy uddhavāśrayati yas trividho vikāro māyāntarāpatati nādyapavargayor yat /
BhāgPur, 11, 19, 9.2 paśyāmi nānyac charaṇaṃ tavāṅghridvaṃdvātapatrād amṛtābhivarṣāt //
BhāgPur, 11, 19, 15.1 etad eva hi vijñānaṃ na tathaikena yena yat /
BhāgPur, 11, 20, 5.1 guṇadoṣabhidādṛṣṭir nigamāt te na hi svataḥ /
BhāgPur, 11, 20, 6.3 jñānaṃ karma ca bhaktiś ca nopāyo 'nyo 'sti kutracit //
BhāgPur, 11, 20, 8.2 na nirviṇṇo nātisakto bhaktiyogo 'sya siddhidaḥ //
BhāgPur, 11, 20, 8.2 na nirviṇṇo nātisakto bhaktiyogo 'sya siddhidaḥ //
BhāgPur, 11, 20, 9.1 tāvat karmāṇi kurvīta na nirvidyeta yāvatā /
BhāgPur, 11, 20, 9.2 matkathāśravaṇādau vā śraddhā yāvan na jāyate //
BhāgPur, 11, 20, 10.2 na yāti svarganarakau yady anyan na samācaret //
BhāgPur, 11, 20, 10.2 na yāti svarganarakau yady anyan na samācaret //
BhāgPur, 11, 20, 13.1 na naraḥ svargatiṃ kāṅkṣen nārakīṃ vā vicakṣaṇaḥ /
BhāgPur, 11, 20, 13.2 nemaṃ lokaṃ ca kāṅkṣeta dehāveśāt pramādyati //
BhāgPur, 11, 20, 17.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
BhāgPur, 11, 20, 20.1 manogatiṃ na visṛjej jitaprāṇo jitendriyaḥ /
BhāgPur, 11, 20, 24.2 mamārcopāsanābhir vā nānyair yogyaṃ smaren manaḥ //
BhāgPur, 11, 20, 25.2 yogenaiva dahed aṃho nānyat tatra kadācana //
BhāgPur, 11, 20, 31.2 na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha //
BhāgPur, 11, 20, 31.2 na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha //
BhāgPur, 11, 20, 34.1 na kiṃcit sādhavo dhīrā bhaktā hy ekāntino mama /
BhāgPur, 11, 20, 36.1 na mayy ekāntabhaktānāṃ guṇadoṣodbhavā guṇāḥ /
BhāgPur, 11, 21, 17.1 samānakarmācaraṇaṃ patitānāṃ na pātakam /
BhāgPur, 11, 21, 17.2 autpattiko guṇaḥ saṅgo na śayānaḥ pataty adhaḥ //
BhāgPur, 11, 21, 22.1 viṣayābhiniveśena nātmānaṃ veda nāparam /
BhāgPur, 11, 21, 22.1 viṣayābhiniveśena nātmānaṃ veda nāparam /
BhāgPur, 11, 21, 23.1 phalaśrutir iyaṃ nṝṇāṃ na śreyo rocanaṃ param /
BhāgPur, 11, 21, 26.2 phalaśrutiṃ kusumitāṃ na vedajñā vadanti hi //
BhāgPur, 11, 21, 27.2 agnimugdhā dhūmatāntāḥ svaṃ lokaṃ na vidanti te //
BhāgPur, 11, 21, 28.1 na te mām aṅga jānanti hṛdisthaṃ ya idaṃ yataḥ /
BhāgPur, 11, 21, 29.2 hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā //
BhāgPur, 11, 21, 32.2 upāsata indramukhyān devādīn na yathaiva mām //
BhāgPur, 11, 21, 34.2 mānināṃ cātilubdhānāṃ madvārttāpi na rocate //
BhāgPur, 11, 21, 42.2 ity asyā hṛdayaṃ loke nānyo mad veda kaścana //
Bhāratamañjarī
BhāMañj, 1, 26.2 adṛṣṭaṃ prāpsyasi bhayaṃ na cirāditi abravīt //
BhāMañj, 1, 34.1 mamānivedya nārho 'si bhakṣyaṃ bhoktuṃ yatavrataḥ /
BhāMañj, 1, 34.2 dvibhaikṣyamuparodhāya pareṣāṃ tanna te kṣamam //
BhāMañj, 1, 49.2 tatrāntaḥpuram āsādya kṣatriyāṃ na dadarśa saḥ //
BhāMañj, 1, 50.1 tām adṛṣṭvā nṛpaṃ prāha tvadbhāryā kiṃ na dṛśyate /
BhāMañj, 1, 50.3 tvaṃ na paśyasi me jāyāmucchiṣṭastāṃ pativratām //
BhāMañj, 1, 51.2 bhakṣite na mayācāntamucchiṣṭo 'smītyuvāca tam //
BhāMañj, 1, 57.2 bhagavannāparādho me muktakeśairupāhṛtam /
BhāMañj, 1, 59.2 ato 'nyathā kṣatriyāśca nāsmi śāpakṣaye kṣamaḥ //
BhāMañj, 1, 60.1 uttaṅko 'thābravītpauṣyaṃ tvaduktaṃ mā na bādhate /
BhāMañj, 1, 60.2 śuddhānnadūṣaṇācchāpastvayā datto na tattathā //
BhāMañj, 1, 72.2 provāca kṣatriyā rājannirvairā na padaṃ śriyaḥ //
BhāMañj, 1, 76.2 na bhrejire dṛśā yasyās tapovanamṛgāṅganāḥ //
BhāMañj, 1, 95.2 na mannāmnīṃ vinā bhāryāṃ bhajiṣyāmīti sarvadā //
BhāMañj, 1, 111.1 iti śrutvā na cakrustatpāpabhītā bhujaṃgamāḥ /
BhāMañj, 1, 123.1 sa dhīvaranivāso 'pi na bhraṣṭo nijadharmataḥ /
BhāMañj, 1, 123.2 aluptasaṃdhyaḥ satataṃ na hi jātyā tiraskṛtaḥ //
BhāMañj, 1, 126.2 bhojanaṃ diśa me tāta na tṛpto 'smītyathābhyadhāt //
BhāMañj, 1, 140.2 jahāsālpabalānindraḥ ko vā lakṣmyā na mādyati //
BhāMañj, 1, 162.2 kadrūraho na tīkṣṇeti devānāṃ bruvatāṃ giraḥ //
BhāMañj, 1, 169.1 iti pṛṣṭo yadā kiṃcinnovāca sa munistadā /
BhāMañj, 1, 265.2 nāhaṃ tvāmeva jānāmi kuto nu tanayaṃ tava //
BhāMañj, 1, 266.2 samarpyamāṇaṃ sudṛśā nāgrahīdbhrakuṭīmukhaḥ //
BhāMañj, 1, 268.1 aho svamātmajaṃ rājannābhijānāsi saṃnibham /
BhāMañj, 1, 269.1 nārhasyapahnavaṃ kartuṃ jānannapi mahāmatiḥ /
BhāMañj, 1, 269.2 asatyarajasaḥ saṅgādrājā rājanna rājate //
BhāMañj, 1, 271.2 naitattavoditaṃ rājanyanmā vadasi saṃsadi //
BhāMañj, 1, 272.2 naivārhanti parityāgaṃ mānanīyā hi yoṣitaḥ //
BhāMañj, 1, 275.2 sukṛtenaiva putreṇa ko nāma na sukhī bhavet //
BhāMañj, 1, 286.2 provāca pitaraṃ tāta kaco 'dyāpi na dṛśyate //
BhāMañj, 1, 288.2 kacaṃ vinā na jīvāmītyuktvābhūtsāsrulocanā //
BhāMañj, 1, 292.2 punarna dṛśyate tāta kacaḥ kamalalocanaḥ //
BhāMañj, 1, 298.2 na bhaktatyāgino vidyā tava darpātphaliṣyati //
BhāMañj, 1, 300.2 muniputro na te kaścidbhavitā svocitaḥ patiḥ //
BhāMañj, 1, 315.2 kṣamājalair asaṃsiktaḥ śāmyedapi na janmabhiḥ //
BhāMañj, 1, 317.1 avajñātā tayā tāta nāhaṃ jīvitumutsahe /
BhāMañj, 1, 320.1 prasādyatāṃ devayānī mama manyurna vidyate /
BhāMañj, 1, 328.1 anabhyupagatāṃ pitrā voḍhuṃ tvāṃ nāhamutsahe /
BhāMañj, 1, 330.1 na doṣo 'stīti śukreṇa tatastāṃ svayamarpitām /
BhāMañj, 1, 336.2 sevyā tvayā na śarmiṣṭhetyakaronmama saṃvidam //
BhāMañj, 1, 337.2 pūrṇenduvadanāṃ subhru kastvāṃ na bahu manyate //
BhāMañj, 1, 339.2 na satyaṃ gaṇyate sadbhiḥ satyaṃ sākṣiṣu śasyate //
BhāMañj, 1, 348.1 te tamūcurgataprāṇo dhanyo na tu jarārditaḥ /
BhāMañj, 1, 349.2 śaśāpa tānna rājyārhāḥ pāpavaṃśyā yathābhavan //
BhāMañj, 1, 355.2 na paśyāmyātmanastulyaṃ tapasā yaśasāpi vā //
BhāMañj, 1, 361.2 evaṃvidhānāṃ mahasāmākaro jātu nālpakaḥ //
BhāMañj, 1, 398.1 viphalaṃ notsahe kartuṃ yadarthaṃ tatsamāgamam /
BhāMañj, 1, 402.1 sa tāmuvāca nājñātāṃ nāvarṇāṃ na parastriyam /
BhāMañj, 1, 402.1 sa tāmuvāca nājñātāṃ nāvarṇāṃ na parastriyam /
BhāMañj, 1, 402.1 sa tāmuvāca nājñātāṃ nāvarṇāṃ na parastriyam /
BhāMañj, 1, 414.2 prayātamapi nājñāsītkālaṃ kamalalocanaḥ //
BhāMañj, 1, 415.2 jaghāna salile kṣiptvā noce kiṃcicca tāṃ nṛpaḥ //
BhāMañj, 1, 437.2 dhyāyanna nidrāmabhajadgāthāmardhasmṛtāmiva //
BhāMañj, 1, 439.2 apaiti naikaputrāṇāṃ saṃtānakṣayajaṃ bhayam //
BhāMañj, 1, 444.1 nāhaṃ rājyaṃ kariṣyāmi satyo 'yaṃ samayo mama /
BhāMañj, 1, 455.2 āpatsvapi na sīdanti satāṃ satprakriyāḥ kriyāḥ //
BhāMañj, 1, 463.2 sādhūnāṃ maraṇaṃ śreyo na mātaḥ satyaviplavaḥ //
BhāMañj, 1, 464.2 tyajanti jīvitaṃ kāle maryādāṃ na tu māninaḥ //
BhāMañj, 1, 486.1 maunavrataḥ sa taiḥ pṛṣṭo yadā novāca kiṃcana /
BhāMañj, 1, 490.1 ākṛṣyamāṇaṃ śūlāgraṃ yadā tasya na niryayau /
BhāMañj, 1, 509.2 niṣphalāhvānasadṛśī nāvamānamahī parā //
BhāMañj, 1, 514.1 sūryopasthānasamaye nādeyaṃ tasya kiṃcana /
BhāMañj, 1, 533.1 naitanmamocitaṃ rājaṃstvadanyaṃ manasāpyaham /
BhāMañj, 1, 533.2 na cintayāmi putro me tvatta eva bhaviṣyati //
BhāMañj, 1, 535.2 vilapantī na tatyāja tadvati gantumudyatā //
BhāMañj, 1, 542.2 patyustu śāsanāttāsāṃ na doṣaḥ parasaṃgame //
BhāMañj, 1, 575.2 roddhuṃ śaśāka na manaḥ prasṛtaṃ priyasya ko vā vidhātṛcaritaṃ parimārṣṭumīśaḥ //
BhāMañj, 1, 594.2 na bhāti bhūḥ saṃkucitā padminīva himāhatā //
BhāMañj, 1, 598.2 ḍimbakelīṣu vikrāntaṃ na sehe mārutātmajam //
BhāMañj, 1, 618.2 vimukhārtimukhaṃ draṣṭuṃ notsahe bhārgavo hyaham //
BhāMañj, 1, 623.2 na lajjase kathaṃ rājā tava bhikṣābhujaḥ sakhā //
BhāMañj, 1, 626.2 patitaṃ kandukaṃ kūpe nālabhanta susaṃhatāḥ //
BhāMañj, 1, 633.2 tamāha tvatsamaḥ śiṣyo nānyo mama bhaviṣyati //
BhāMañj, 1, 635.2 bhāradvājastu taṃ jñātvā dāśo 'yamiti nāgrahīt //
BhāMañj, 1, 648.2 itastataḥ prekṣamāṇā na lebhe karmaniścayam //
BhāMañj, 1, 672.2 ajñātakulaśīlena nārājñā yoddhumarhati //
BhāMañj, 1, 674.1 tato duryodhanaḥ prāha guro yuktaṃ na bhāṣase /
BhāMañj, 1, 684.2 pañcānanānukāro hi mārjārasya na śobhate //
BhāMañj, 1, 686.2 dhīmataḥ kṛtavidyasya na mūlānveṣaṇaṃ kṣaṇam //
BhāMañj, 1, 699.1 na tulyo 'sīti me cakre nyakkāraṃ madaviplutaḥ /
BhāMañj, 1, 708.1 na pauruṣeṇa na tyāgānna nītyā vā pṛthāsutāḥ /
BhāMañj, 1, 708.1 na pauruṣeṇa na tyāgānna nītyā vā pṛthāsutāḥ /
BhāMañj, 1, 708.1 na pauruṣeṇa na tyāgānna nītyā vā pṛthāsutāḥ /
BhāMañj, 1, 710.2 na punastulyakulyeṣu yācñāvanataśekharaḥ //
BhāMañj, 1, 711.2 nāvajñātā bhaviṣyāmo yathā tatkartumarhasi //
BhāMañj, 1, 712.2 jambukasya varaṃ ślāghyaṃ nāvajñātasya jīvitam //
BhāMañj, 1, 716.2 na sahante prakṛtayaḥ pārthadrohaṃ na bāndhavāḥ //
BhāMañj, 1, 716.2 na sahante prakṛtayaḥ pārthadrohaṃ na bāndhavāḥ //
BhāMañj, 1, 722.2 bhavitavyatayā hanta buddhiḥ kasya na kṛṣyate //
BhāMañj, 1, 735.2 śiśirapratipakṣaṃ ca kakṣaghnaṃ na sa hanyate //
BhāMañj, 1, 736.1 śītaśatrau pravṛddhe 'pi na bhayaṃ bilavāsinām /
BhāMañj, 1, 736.2 sacakṣuṣo nāstyagamyaṃ nāśubhaṃ dhṛtiśālinām //
BhāMañj, 1, 736.2 sacakṣuṣo nāstyagamyaṃ nāśubhaṃ dhṛtiśālinām //
BhāMañj, 1, 737.2 sadā jitendriyo dhīmānna paraiḥ paribhūyate //
BhāMañj, 1, 751.1 kiṃ na dagdhā vayaṃ sarve dagdhapāṇḍavadarśinaḥ /
BhāMañj, 1, 775.1 nāhaṃ kātaravatsubhru sukhasuptānbhayādiva /
BhāMañj, 1, 782.2 naināmarhasi hantuṃ tvaṃ mayi jīvati rākṣasa //
BhāMañj, 1, 787.2 jahi naktaṃcaraṃ bhīma yāvatsaṃdhyā na dṛśyate //
BhāMañj, 1, 788.2 naiti krūraḥ kṣaṇo yāvattāvatkṣapaya rākṣasam //
BhāMañj, 1, 790.1 śrutveti phalgunavaco naivamityuccayā girā /
BhāMañj, 1, 797.1 tasminhate tatsvasāraṃ nābhyanandadvṛkodaraḥ /
BhāMañj, 1, 815.2 na kaṃcidutsahe tyaktuṃ rakṣyaścātmā vipaścitā //
BhāMañj, 1, 832.2 śrutāvapyucitaṃ naiva mādṛśāmīdṛśaṃ vacaḥ //
BhāMañj, 1, 835.2 mantrasiddhastu matputro nānukampyastvayā dvija //
BhāMañj, 1, 839.2 na mātaḥ pararakṣāyai putratyāgastavocitaḥ //
BhāMañj, 1, 842.2 gūḍhaṃ prayātu bhīmaśca yathā na jñāyate paraiḥ //
BhāMañj, 1, 847.1 ayaṃ na bhavasītyuktvā karābhyāṃ kālasaṃnibhaḥ /
BhāMañj, 1, 865.1 prāptaṃ tadvijito nidrāṃ na lebhe duḥkhito hyaham /
BhāMañj, 1, 866.2 naivaṃvidheṣu yukto 'haṃ vipraḥ kṣudreṣu karmasu /
BhāMañj, 1, 878.1 tatastānavadatkuntī deśo 'yaṃ nārthivatsalaḥ /
BhāMañj, 1, 904.2 taṃ mumoca na vīrāṇāṃ viṣamastheṣu vikramaḥ //
BhāMañj, 1, 908.1 evameva na gṛhṇāmi mānī tvaṃ kṣatriyo yadi /
BhāMañj, 1, 914.2 kāntākaṭākṣahṛṣṭo hi na vetti maraṇaṃ janaḥ //
BhāMañj, 1, 919.2 sphāṭikācalakūṭeṣu viśrāntiṃ naiva lebhire //
BhāMañj, 1, 930.1 prītiḥ samāgamābhyāsātkasya nāma na jāyate /
BhāMañj, 1, 956.2 arthināṃ na dadau hotā kāmadhenuṃ mahāmuniḥ //
BhāMañj, 1, 979.1 saṃtyakto vīcihastena so 'bdhinā nābhavadvyasuḥ /
BhāMañj, 1, 979.2 duḥkhavyathāṃ na jānāti jaḍarāśiḥ kathaṃ tu vā //
BhāMañj, 1, 1020.2 na bhajedityabhūttasya lakṣye tasminmanorathaḥ //
BhāMañj, 1, 1036.1 na naḥ pragalbhate vāṇī yuṣmākaṃ guṇavarṇane /
BhāMañj, 1, 1058.1 nādhikaṃ sehire kartuṃ kārmukaṃ girigauravam /
BhāMañj, 1, 1063.1 api śalyaprabhṛtibhirna dhṛtaṃ yanmahābalaiḥ /
BhāMañj, 1, 1077.2 brāhmaṇānāṃ na vihito rājayogyaḥ svayaṃvaraḥ //
BhāMañj, 1, 1083.2 na sehe samare karṇaḥ khalaḥ sādhuguṇāniva //
BhāMañj, 1, 1085.2 yudhyasva kiṃ tavānena na me jīvangamiṣyasi //
BhāMañj, 1, 1107.2 bhavanti sattvasampannā na hīnābhijane jane //
BhāMañj, 1, 1131.1 aho nu jagatāṃ nāthaṃ mā dṛṣṭvāpi na kampase /
BhāMañj, 1, 1137.2 kaścidete yathā nāhaṃ bhaviṣyāmīti śaṅkitaḥ //
BhāMañj, 1, 1140.2 tvatprasādādahaṃ deva na patāmi svayaṃ kṣitau //
BhāMañj, 1, 1141.2 vinayāvadhayaḥ kopāḥ sthāyino na mahātmanām //
BhāMañj, 1, 1159.2 rājanbahucchalaṃ rājyaṃ bhujyante kila nāhavaiḥ //
BhāMañj, 1, 1164.2 upāyā naiva sidhyanti vinā daivāvalokanam //
BhāMañj, 1, 1176.1 prāptakālaṃ vacaḥ pathyaṃ pramādī na śṛṇoti yaḥ /
BhāMañj, 1, 1179.2 prabhuṃ necchanti sacivā yattato 'nyatkimadbhutam //
BhāMañj, 1, 1185.2 aho nu nāsti te rājanbheṣajaṃ vyasanāmaye //
BhāMañj, 1, 1186.2 tadanāyāsamamṛtaṃ bata kasya na rocate //
BhāMañj, 1, 1187.2 na teṣāṃ pṛthivīpāla dāyādyaṃ hartumarhasi //
BhāMañj, 1, 1208.1 na bhayaṃ sarvabhūtebhyo mithobhedaṃ vinābhavat /
BhāMañj, 1, 1225.2 na bhetavyamiti kṣipramavadatkārmukonmukhaḥ //
BhāMañj, 1, 1227.1 apyāyudhārthī saṃsmṛtya pratijñāṃ na viveśa saḥ /
BhāMañj, 1, 1227.2 brahmasvavipralopaṃ ca na sehe mānināṃ varaḥ //
BhāMañj, 1, 1229.1 ito me vanavāso 'stu dvijopekṣāṃ tu na kṣame /
BhāMañj, 1, 1232.2 asatyaṃ notsahe rājandharmarāja tavānujaḥ //
BhāMañj, 1, 1234.1 na manyustvayi bhrāturme na cāhaṃ darśitastvayā /
BhāMañj, 1, 1234.1 na manyustvayi bhrāturme na cāhaṃ darśitastvayā /
BhāMañj, 1, 1234.2 akilbiṣo hi madvākyānnāsmānsaṃtyaktumarhasi //
BhāMañj, 1, 1241.2 bhajamānaṃ svayaṃ subhru kastvā na bahu manyate //
BhāMañj, 1, 1257.2 ekaputrakrameṇaiva dviḥ prasṛtirna vidyate //
BhāMañj, 1, 1296.2 ākhaṇḍalabhuvā tena saṃbandhaḥ kasya na priyaḥ //
BhāMañj, 1, 1329.2 tatprītyā guptamindreṇa praveṣṭuṃ nāsti me gatiḥ //
BhāMañj, 1, 1339.3 kiṃtu karmakṣamaṃ nāsti kārmukaṃ samarocitam //
BhāMañj, 1, 1341.2 pratāpasadṛśaṃ nāsti tvatkāryakṣamamāyudham //
BhāMañj, 1, 1376.2 takṣakaste suhṛnnātra sthito yuddhena kiṃ vṛthā //
BhāMañj, 1, 1377.2 etau na jetuṃ samare śakyau śakraśatairapi //
BhāMañj, 1, 1384.2 āpannatrāṇavimukhaṃ caritaṃ na mahātmanām //
BhāMañj, 1, 1387.2 lebhe tapojitāṃllokānaputra iva naiva saḥ //
BhāMañj, 1, 1390.1 tatstotratuṣṭo bhagavānanalo na dadāha tān /
BhāMañj, 5, 9.1 gaṇanā nṛpamadhye 'sminna śakyā kauravāgasām /
BhāMañj, 5, 10.1 tathāpi sāmasādhye 'rthe na daṇḍaḥ sadbhiriṣyate /
BhāMañj, 5, 14.1 svabandhuvadhalabdhā śrī pravṛttāpi na śobhate /
BhāMañj, 5, 24.2 alagnauṣṭhākṣarā vāco na śṛṇvanti raṇapriyāḥ //
BhāMañj, 5, 28.1 rūḍhasnehāḥ parārtheṣu na te śāmyanti kauravāḥ /
BhāMañj, 5, 28.2 yāvat pāṇḍavadordaṇḍapīḍāṃ nāyāti gāṇḍivam //
BhāMañj, 5, 29.2 na viddhāḥ pakṣmalairbāṇaistāvannāyānti raktatām //
BhāMañj, 5, 29.2 na viddhāḥ pakṣmalairbāṇaistāvannāyānti raktatām //
BhāMañj, 5, 30.2 nāpītvā nirvṛtiṃ yānti śoṇitaṃ kauravorasām //
BhāMañj, 5, 35.2 vinā tu śatrukāntāstrairna tatkrodhāgninirvṛtiḥ //
BhāMañj, 5, 41.2 avibandhena yāvanna sainyamāyāti pūrṇatām //
BhāMañj, 5, 65.2 tapasā yena vijitāḥ surāḥ śarma na lebhire //
BhāMañj, 5, 71.2 na kvacitpratyayaṃ lebhe śakraścakrākulāśayaḥ //
BhāMañj, 5, 78.2 na vināśayituṃ śakyo balātkamalalocane //
BhāMañj, 5, 97.1 yathāsya sā hṛtā naiva tadvaktuṃ matameti naḥ /
BhāMañj, 5, 97.2 avismṛtanikārāṇāṃ na hi māmasamarthatā //
BhāMañj, 5, 100.2 diṣṭyā śamārthinaḥ pārthā diṣṭyā necchanti saṃgaram //
BhāMañj, 5, 101.1 diṣṭyā gāṇḍīvadahanaṃ na praviṣṭā mahārathāḥ /
BhāMañj, 5, 106.1 na śaktāḥ samare sthātuṃ na cecchanti śamaṃ khalāḥ /
BhāMañj, 5, 106.1 na śaktāḥ samare sthātuṃ na cecchanti śamaṃ khalāḥ /
BhāMañj, 5, 107.1 citraṃ necchasi sauhārdamapi dṛṣṭaḥ parākramaḥ /
BhāMañj, 5, 111.1 na yasya cintayitvāpi kiṃcitpaśyāmi kilbiṣam /
BhāMañj, 5, 118.1 api nārabhate karma yenānuśayatāpitaḥ /
BhāMañj, 5, 119.2 api vīkṣya na tādṛśi vetyāyūṃṣi vahantyasau //
BhāMañj, 5, 120.2 kulaikanāśapiśune na putravacane sthitaḥ //
BhāMañj, 5, 123.1 na mahāntaḥ praśaṃsanti yuddhaṃ saṃśayapañjaram /
BhāMañj, 5, 125.1 yadi dharmaḥ pramāṇaṃ te na syātsaralacetasaḥ /
BhāMañj, 5, 125.2 tadaiva kuravaḥ sarve na syurbhīmārjunakrudhā //
BhāMañj, 5, 128.2 lokasaṃhāracakito naivaṃ tadabhibhāṣase //
BhāMañj, 5, 131.2 pāṇḍavā yadi nāmīṣāṃ samyagvarteta kauravaḥ //
BhāMañj, 5, 137.2 jāne naitadvacaḥ prātaḥ sabhāyāṃ kiṃ nu vakṣyati //
BhāMañj, 5, 139.1 nākṛtārtho labhennidrāṃ kāmīvādurlabhāṅganaḥ /
BhāMañj, 5, 140.1 niḥsaṃtoṣaḥ parasveṣu na kaścitkurute matim /
BhāMañj, 5, 141.2 cintājvareṇa spṛśyante na hi nāma manīṣiṇaḥ //
BhāMañj, 5, 142.1 vikāro lakṣyate yena na saṃpatsu vipaścitā /
BhāMañj, 5, 143.2 tamaḥprasādanaṃ ghoraṃ prapadyante na paṇḍitāḥ //
BhāMañj, 5, 146.1 vṛttihīno 'pi nākāryaṃ na darpaṃ balavānapi /
BhāMañj, 5, 146.1 vṛttihīno 'pi nākāryaṃ na darpaṃ balavānapi /
BhāMañj, 5, 146.2 na duḥkhito 'pi saṃtāpaṃ bhajate yaḥ sa paṇḍitaḥ //
BhāMañj, 5, 151.2 aprabhuḥ kopakaṭuko mūḍhaḥ kairna viḍambyate //
BhāMañj, 5, 154.2 mātsaryamalinā dṛṣṭirna bhavatyadurātmanām //
BhāMañj, 5, 155.2 dharmātpriyataraṃ nānyatsatyācca satataṃ satām //
BhāMañj, 5, 159.2 prahrādaḥ putramavadanna satyaṃ hartumutsahe //
BhāMañj, 5, 162.2 vāṇī ca satyābharaṇā na hi nāmākṛtātmanām //
BhāMañj, 5, 163.1 na satyaṃ pṛthivīpāla bhūmyarthe hātumarhasi /
BhāMañj, 5, 166.2 na paścāttāpajananaṃ vibudhāḥ karma kurvate //
BhāMañj, 5, 168.1 na giro marmabhedinyaḥ sabhrūbhaṅgāśca no dṛśaḥ /
BhāMañj, 5, 168.2 na vikārāśca kaṭukā bhavantyamalacetasām //
BhāMañj, 5, 169.2 na teṣāṃ rajjudīrgheyaṃ prasaktānuprasaktikā //
BhāMañj, 5, 170.1 na sevyā dhanino nīcā nānugamyā madoddhatāḥ /
BhāMañj, 5, 170.1 na sevyā dhanino nīcā nānugamyā madoddhatāḥ /
BhāMañj, 5, 170.2 na kāryāḥ suhṛdo lubdhā nākṣepyā balaśālinaḥ //
BhāMañj, 5, 170.2 na kāryāḥ suhṛdo lubdhā nākṣepyā balaśālinaḥ //
BhāMañj, 5, 172.1 anāgateṣu doṣeṣu yo na jānāti saṃvṛtim /
BhāMañj, 5, 173.2 jayaṃ dharmānujaṃ jāne kiṃtu tyājyo na me sutaḥ //
BhāMañj, 5, 174.2 bhavitavyatayādiṣṭaṃ satyaṃ na na bhaviṣyati //
BhāMañj, 5, 174.2 bhavitavyatayādiṣṭaṃ satyaṃ na na bhaviṣyati //
BhāMañj, 5, 175.1 purā na mṛtyurastīti śrutaṃ gūḍhaṃ vaco mayā /
BhāMañj, 5, 179.2 vimohakāmāñjalinā janaughaṃ pibannaśeṣaṃ maraṇaṃ na mṛtyuḥ //
BhāMañj, 5, 180.1 prauḍhāriṣaḍvargamayo 'ntarastho mṛtyurnarāṇāṃ śamano na mṛtyuḥ /
BhāMañj, 5, 180.2 janmaiva mṛtyuḥ sa yato 'sti tasmiñjanmanyapete na hi mṛtyurasti //
BhāMañj, 5, 181.1 jayanti viprā maraṇaṃ na nāma śuṣkakriyāmātraniṣaṇṇacittāḥ /
BhāMañj, 5, 181.2 chandāṃsi tatraiva nivārayanti na tīrthasevā na tapo na yajñaḥ //
BhāMañj, 5, 181.2 chandāṃsi tatraiva nivārayanti na tīrthasevā na tapo na yajñaḥ //
BhāMañj, 5, 181.2 chandāṃsi tatraiva nivārayanti na tīrthasevā na tapo na yajñaḥ //
BhāMañj, 5, 184.2 pratiṣṭhitaṃ na kvaciditsutārā sūryāgnitoyātparamākṣaraṃ tat //
BhāMañj, 5, 186.2 yogīndradṛśye 'mṛtamāpnuvanti tasmānna mṛtyuḥ kurupuṃgavāsti //
BhāMañj, 5, 202.1 kṛpālordharmarājasya rājyaṃ tvaṃ cenna muñcasi /
BhāMañj, 5, 216.1 duryodhana na jānīṣe ghoraṃ vyasanamāgatam /
BhāMañj, 5, 223.2 nāvasāneṣu dṛśyante sukhakānanabarhiṇaḥ //
BhāMañj, 5, 225.2 samaye 'sminna me vaktuṃ yujyate kṣamamātmanaḥ //
BhāMañj, 5, 226.1 kiṃ kurmaḥ samarārambho na syādyadi mahīpateḥ /
BhāMañj, 5, 233.2 śastrāstravarṣagahanā kaṃ nāma na vimohayet //
BhāMañj, 5, 234.1 bhuvi santi gajā naiva hayāśca vanakuñjarāḥ /
BhāMañj, 5, 234.2 na gajāśca rathā naiva tatretyahamacintayam //
BhāMañj, 5, 234.2 na gajāśca rathā naiva tatretyahamacintayam //
BhāMañj, 5, 237.2 bhīmādbhayaṃ me nānyasmāttanayānāṃ bhaviṣyati //
BhāMañj, 5, 239.2 hatā api na śakṣyanti manye gantuṃ divaṃ nṛpāḥ //
BhāMañj, 5, 241.1 vaktuṃ na yuktamucitaṃ nindyaṃ hyātmapraśaṃsanam /
BhāMañj, 5, 242.2 atha kasmādanālocya śaṅkase na parābhavam //
BhāMañj, 5, 243.2 gajastho bhagadatto vā tulyaṃ manye raṇe na vā //
BhāMañj, 5, 244.2 teṣāṃ śaṅkāspadaṃ sākṣādapi manye na vajrabhṛt //
BhāMañj, 5, 261.2 jāyate nāmbikāsūnoradyāpi vimalaṃ manaḥ //
BhāMañj, 5, 262.1 svarājyadānena śamaṃ putrasnehānna vāñchati /
BhāMañj, 5, 263.2 śave 'pyāsthāṃ jano datte na punardhanavarjite //
BhāMañj, 5, 267.1 nādaridro bhavetpāpī nāpāpī nirdhano bhavet /
BhāMañj, 5, 267.1 nādaridro bhavetpāpī nāpāpī nirdhano bhavet /
BhāMañj, 5, 270.2 iti dattaṃ kṛpāviṣṭairbhuñjate na hi māninaḥ //
BhāMañj, 5, 271.1 lubdhaḥ suyodhano rājyaṃ nāyuddhena pradāsyati /
BhāMañj, 5, 277.2 kuleṣu na bhaviṣyāmo vācyāḥ saddharmavartinaḥ //
BhāMañj, 5, 278.2 gamanaṃ tatra te kṛṣṇa na mahyamabhirocate //
BhāMañj, 5, 280.2 mā kṛthāḥ saṃśayaṃ rājanmayi nāsau pragalbhate //
BhāMañj, 5, 281.2 muhūrtānna bhaviṣyanti yadi kuryurasāṃpratam //
BhāMañj, 5, 287.2 kṛṣṇāṃ tattadbravīthāstvaṃ yathā saṃdhirna no bhavet //
BhāMañj, 5, 291.2 garbhavāsavinirmuktā iva naite smaranti tam //
BhāMañj, 5, 292.2 tatkiṃ duḥśāsanamukhairdhṛṣṭadyumno na yotsyate //
BhāMañj, 5, 293.2 vismartavyā tu neyaṃ me veṇī manyuniketanam //
BhāMañj, 5, 307.2 uvāca bhīṣmo nāstyeva bharatānāmidaṃ kulam //
BhāMañj, 5, 308.2 na kṛṣṇakṛṣṇakarmānamāsādyaivaṃ bhaviṣyati //
BhāMañj, 5, 344.2 na yāti yāvatsaṃsatsu pratyākhyānavikuṇṭhatām //
BhāMañj, 5, 347.2 na hi vismārasaṃsāravikārāḥ prabhaviṣṇavaḥ //
BhāMañj, 5, 351.1 yadbhujyate na nijavadbāndhavaiḥ sasuhṛjjanaiḥ /
BhāMañj, 5, 351.2 svayogyamāsasampūrṇaṃ na gehaṃ pakkaṇaṃ hi tat //
BhāMañj, 5, 371.2 ayācata raṇaṃ mūḍhā na hi śāmyantyapātitāḥ //
BhāMañj, 5, 429.2 gurvarthacintāvidhuro na dhṛtiṃ pratyapadyata //
BhāMañj, 5, 460.2 na hyekamanayoḥ pakṣamahaṃ paśyāmi nirmalam //
BhāMañj, 5, 461.2 ta eva praṇatāḥ śatrau labhante na varāṭikām //
BhāMañj, 5, 462.2 sūcyagraparimāṇe 'pi kimanyanme na bhāginaḥ //
BhāMañj, 5, 470.2 ārjavaṃ brahmasulabhaṃ na te kṣatriya śobhate //
BhāMañj, 5, 471.2 pāpānpāpasahāyāṃśca kiṃ na jānāsi kauravān //
BhāMañj, 5, 473.2 uvācārambhavimukhaṃ na rājābharaṇaṃ kṣamā //
BhāMañj, 5, 475.1 varaṃ kaṇṭakavānvṛkṣo na śamī saralāśayā /
BhāMañj, 5, 475.2 spṛhaṇīyā varaṃ vandhyā na mātā śāntatejasām //
BhāMañj, 5, 477.2 uttejanaṃ tu bhīmasya na vīrasyopayujyate //
BhāMañj, 5, 489.1 matkathāṃ naiva vācyo 'sau jñātvā māṃ bhrātaraṃ hi saḥ /
BhāMañj, 5, 489.2 prāpyamapyakhilaṃ rājyaṃ nijaṃ naiva labhiṣyate //
BhāMañj, 5, 496.2 tathā jāne na naḥ śeṣo gāṇḍīvena bhaviṣyati //
BhāMañj, 5, 499.2 asmadvaco na gṛhṇāti pathyaṃ bāla ivāturaḥ //
BhāMañj, 5, 500.2 dhruvaṃ pravṛtte nikhilā pṛthivī na bhaviṣyati //
BhāMañj, 5, 504.2 janakaste sahasrāṃśurna sūtaḥ pṛthutejasaḥ //
BhāMañj, 5, 507.2 vṛddhasyādhiratheḥ kiṃtu nāsthāṃ hātumahaṃ vibhuḥ //
BhāMañj, 5, 509.1 bahiścaraṃ jīvitaṃ ca na tyājyo mama kauravaḥ /
BhāMañj, 5, 510.2 na haniṣyāmi mā te 'stu praṇayo 'yaṃ vṛthā mayi //
BhāMañj, 5, 520.2 nāmabhirmenire vīrā devānapi na durjayān //
BhāMañj, 5, 531.2 na cāpametadityetāṃ viddhi me yudhi saṃvidam //
BhāMañj, 5, 536.2 yattā bhavantastiṣṭhantu śakyate na sa helayā //
BhāMañj, 5, 552.2 upasthitaṃ nātidūrādyuddhaṃ śāntanavena vaḥ //
BhāMañj, 5, 559.2 ātmanaśca guṇānvaktuṃ pragalbhante na mādṛśaḥ //
BhāMañj, 5, 571.2 satataṃ pāpa kaṭukaṃ bhāṣamāṇo na lajjase //
BhāMañj, 5, 574.1 na taccitramidaṃ manye rathasaṃkhyā yaducyate /
BhāMañj, 5, 577.2 ahate tvayi gāṅgeya tasmādyotsye na pāṇḍavaiḥ //
BhāMañj, 5, 579.2 bhedaḥ saṃrakṣyate 'smābhiryena karṇa na hanyase //
BhāMañj, 5, 595.2 nākāmāmabalāṃ vīra balānmā hartumarhasi //
BhāMañj, 5, 598.2 hṛtānyeneti tāṃ mānī na jagrāha kulodgataḥ //
BhāMañj, 5, 607.2 putri madvacasā bhīṣmo na tvāṃ tyakṣyati gauravāt //
BhāMañj, 5, 613.2 avadaṃ naḥ kule neyamucitā bhāvadūṣitā //
BhāMañj, 5, 615.1 prasīda bhagavannaitadvaktumarhasyasāṃpratam /
BhāMañj, 5, 617.1 aho bata na jānīṣe navarājanyavaṃśajaḥ /
BhāMañj, 5, 621.2 manye 'haṃ jātavānkaścinna tadā mādṛśo janaḥ //
BhāMañj, 5, 626.1 iti mātrāpyabhihito nātyajaṃ svakulavratam /
BhāMañj, 5, 626.2 vīrā bhayapraṇāmeṣu bharatā na hi śikṣitāḥ //
BhāMañj, 5, 634.2 kṣatrajātiratikrūrā guruṃ māṃ nābhimanyate //
BhāMañj, 5, 645.2 drupadaścintayāviṣṭo na lebhe kāryaniścayam //
BhāMañj, 5, 650.1 kṛtakāryā ca na cirātpunaryoṣā bhaviṣyasi /
BhāMañj, 5, 653.2 yāto dadarśa strīrūpaṃ taṃ hriyā nodgataṃ puraḥ //
BhāMañj, 5, 657.1 gaccha pāñcālya nedaṃ me strīrūpaṃ yujyate svayam /
BhāMañj, 5, 659.1 evaṃ na strī na puruṣaḥ strīpūrvo drupadātmajaḥ /
BhāMañj, 5, 659.1 evaṃ na strī na puruṣaḥ strīpūrvo drupadātmajaḥ /
BhāMañj, 5, 660.2 strīpūrve śaraṇaṃ yāte na śūraḥ śantanoḥ sutaḥ //
BhāMañj, 5, 665.2 nābhyanandatpṛthubalaṃ kathayansavyasācinam //
BhāMañj, 6, 6.1 viṣamastho na hantavyo na ca senāvinirgataḥ /
BhāMañj, 6, 6.1 viṣamastho na hantavyo na ca senāvinirgataḥ /
BhāMañj, 6, 6.2 na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ //
BhāMañj, 6, 10.1 bhagavānbandhunidhanaṃ nāhaṃ draṣṭuṃ samutsahe /
BhāMañj, 6, 10.2 bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ //
BhāMañj, 6, 12.2 nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati //
BhāMañj, 6, 15.2 kimanyadrājamahiṣī hā mahī na bhaviṣyati //
BhāMañj, 6, 17.1 śatānyekena jīyante naiko jeyaḥ śatairapi /
BhāMañj, 6, 17.2 taralā hyasidhāreyaṃ niścayo nātra gaṇyate //
BhāMañj, 6, 38.2 nijāṃ kulasthitiṃ pārtha na dharmyāṃ hātumarhasi //
BhāMañj, 6, 43.2 sata evāsya satataṃ na virāmaḥ śarīriṇaḥ //
BhāMañj, 6, 50.1 īśvarādaparo nāhamiti svānandanirbharaḥ /
BhāMañj, 6, 51.2 viṣayādhyānavirahātsthitadhīrna sa naśyati //
BhāMañj, 6, 57.1 anārambhānna ca tyāgātkarmaṇo mucyate janaḥ /
BhāMañj, 6, 59.1 śreyo hyakarmaṇaḥ karma na yajñaḥ karmaṇā vinā /
BhāMañj, 6, 63.1 pātraṃ sarvajñayogyeṣu nādareṣu pṛthagjanaḥ /
BhāMañj, 6, 63.2 tasmānnotsāhayedetānpaṅgūnvegagatāniva //
BhāMañj, 6, 72.2 na tatsmṛtipathaṃ yātaṃ kiṃtu te prāktanaṃ vapuḥ //
BhāMañj, 6, 74.1 akṛtaṃ dharmakartāraṃ karmaitannāvṛṇoti mām /
BhāMañj, 6, 84.1 naśyanti saṃśayajuṣo mūḍhā na tvastasaṃśayāḥ /
BhāMañj, 6, 87.2 saktā api na sajanti paṅke ravikarā iva //
BhāMañj, 6, 104.1 devīṃ māyāṃ dadhānaṃ māṃ na jānāti vimohitaḥ /
BhāMañj, 6, 114.2 paraṃ māṃ pratipannāste na bhavanti bhave punaḥ //
BhāMañj, 6, 115.1 vairañce 'smin ahorātre bhavanti na bhavanti ca /
BhāMañj, 6, 115.2 bhūtānyekastu bhagavānavyakto na vinaśyati /
BhāMañj, 6, 116.2 aśraddadhāno nāpnoti māṃ saṃsāravaśīkṛtaḥ //
BhāMañj, 6, 117.1 sarvakartari bhūtāni mayi santi na teṣvaham /
BhāMañj, 6, 117.2 lokāḥ sthitā na sthitāśca mayi vyomnīva vāyavaḥ //
BhāMañj, 6, 118.2 asaktaṃ māṃ na jānanti malināmoghadarśinaḥ //
BhāMañj, 6, 120.2 na prāpnuvanti māṃ śuṣkakriyāpāśavaśīkṛtāḥ //
BhāMañj, 6, 122.2 na tattvenāmaragaṇā munayo vā vidanti mām //
BhāMañj, 6, 123.2 tadahaṃ sarvabhūtātmā na hi kiṃcinmayā vinā //
BhāMañj, 6, 130.2 draṣṭuṃ tadeva paryantarahitaṃ notsahe vapuḥ //
BhāMañj, 6, 140.2 śāntiṃ me yāti sahasā nānyathā vyathitaṃ manaḥ //
BhāMañj, 6, 142.1 devā api na paśyanti mamedaṃ sarvagaṃ vapuḥ /
BhāMañj, 6, 147.1 vaśe yadi na te cittam abhyāsena gṛhāṇa tat /
BhāMañj, 6, 151.1 śāntānāṃ dṛṣṭadoṣāṇāṃ jñānināṃ na vimohanam /
BhāMañj, 6, 155.3 bhautike 'pi sthitaḥ kāye sarvavyāpī na lipyate //
BhāMañj, 6, 173.2 matkarma na parityājyaṃ tyājyaṃ tu vidhigarhitam //
BhāMañj, 6, 222.2 hṛdayākampane nājñāṃ tālaketuradṛśyata //
BhāMañj, 6, 228.2 niruddhāḥ śarajālena nādṛśyanta diśo daśa //
BhāMañj, 6, 229.1 na dadarśa tayoḥ kaścidantaraṃ kṣipatoḥ śarān /
BhāMañj, 6, 256.2 madabhāgyavaśānna syādyadi pārtheṣu vaḥ kṛpā //
BhāMañj, 6, 270.2 ākrāntabhuvanābhogairnādṛśyanta diśo daśa //
BhāMañj, 6, 276.2 na rūpaṃ sehire draṣṭuṃ surā api divi sthitāḥ //
BhāMañj, 6, 318.2 devena viṣṇunā guptā na jeyāḥ pāṇḍavā iti //
BhāMañj, 6, 326.1 devau kṛṣṇārjunāvetau na jeyau tridaśairapi /
BhāMañj, 6, 409.2 na sehire taṃ bhūpālā māninaḥ saṃhatā api //
BhāMañj, 6, 440.1 nākārya me bhavatkāryamutsṛṣṭasamayo 'dhunā /
BhāMañj, 6, 441.2 na mithyāvādinaṃ kāmāttvāṃ kuryāmahamacyuta //
BhāMañj, 6, 445.1 na taṃ paśyāmi lokeṣu vīro māṃ vijayeta yaḥ /
BhāMañj, 6, 446.1 na viśastrena saṃtraste na strīpūrve mameṣavaḥ /
BhāMañj, 6, 446.1 na viśastrena saṃtraste na strīpūrve mameṣavaḥ /
BhāMañj, 6, 452.2 yudhi yudhyasva vā mā vā na me jīvangamiṣyasi //
BhāMañj, 6, 473.2 naite śikhaṇḍino bāṇāḥ śilāsaṃghātabhedinaḥ //
BhāMañj, 7, 93.2 janatā kunṛpeṇeva na lebhe śaraṇaṃ kvacit //
BhāMañj, 7, 113.2 nākampata raṇe pārthastasya māyāśatairapi //
BhāMañj, 7, 115.2 na lebhe śaraṇaṃ trāsādvidrutā kuruvāhinī //
BhāMañj, 7, 136.2 vṛthā manorathaṃ kartuṃ śikṣitā na bhavadvidhāḥ //
BhāMañj, 7, 142.1 nābhimanye svayaṃ śrīmānrājā tasthau suyodhanaḥ /
BhāMañj, 7, 147.2 pragalbhaḥ pañcamo nāsti cakravyūhavibhedine //
BhāMañj, 7, 199.1 romāñcakañcukaḥ kāyaḥ kasya nāma na jāyate /
BhāMañj, 7, 199.2 sakārmuko na śakyo 'yaṃ sakhaḍgarathakaṅkaṭaḥ //
BhāMañj, 7, 227.1 kaccinna droṇavihitaṃ cakravyūhaṃ mamātmajaḥ /
BhāMañj, 7, 228.1 praveśaṃ śikṣito vyūhe mayā bālo na nirgamam /
BhāMañj, 7, 230.2 aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam //
BhāMañj, 7, 233.1 svasrīyaḥ keśava tvāṃ vā luptadhairyo 'thavā na saḥ /
BhāMañj, 7, 240.2 lokān vrajeyaṃ tattulyānhanyāṃ yadi na taṃ yudhi //
BhāMañj, 7, 241.1 asamāpte 'hni nikhile na hataścejjayadrathaḥ /
BhāMañj, 7, 254.1 iyaṃ te matsyaduhitā navoḍhā mahiṣī priyā /
BhāMañj, 7, 273.2 sehire na mahīpālā draṣṭuṃ tejo mahaujasaḥ //
BhāMañj, 7, 292.2 atāḍayanmahāvegī vicacāla na cācyutaḥ //
BhāMañj, 7, 306.2 śiṣyānurodho yadi te na syātsaralacetasaḥ //
BhāMañj, 7, 346.1 dviṣprayojyaṃ na divyāstramityuktvā pāṇḍunandanaḥ /
BhāMañj, 7, 372.2 na jñāyate praṇaṣṭe 'tra śaṅkhaśabde kathaṃ sthitaḥ //
BhāMañj, 7, 376.2 bhīmapārṣataguptasya satyaṃ me na bhaviṣyati //
BhāMañj, 7, 382.3 asmin alpāvaśeṣe 'hni na vighnaṃ kartumarhasi //
BhāMañj, 7, 383.2 na praveṣṭuṃ tvayā śakyaṃ mayi jīvati sātyake //
BhāMañj, 7, 398.1 aho na sātyakiśarairbhinnāṃ dṛṣṭvā varūthinīm /
BhāMañj, 7, 400.1 naiṣā sabhā sā pāñcālīṃ yatra tvaṃ kṛṣṭavānasi /
BhāMañj, 7, 401.2 antaṃ na yātā vīrāṇāṃ saṃpratyarjunasāyakāḥ //
BhāMañj, 7, 411.2 rakṣanpratijñāṃ bhīmasya vimukhaṃ nāvadhīdgatam //
BhāMañj, 7, 418.1 yathā na śrūyate bhīma śaṅkhaśabdaḥ kirīṭinaḥ /
BhāMañj, 7, 422.2 rājandhanaṃjaye śaṅkāṃ na mithyā kartumarhasi //
BhāMañj, 7, 427.2 mām anirjitya kaunteya bhettuṃ śakyā na vāhinī //
BhāMañj, 7, 429.2 yathā tvaṃ manyase droṇa nedānīṃ no gururbhavān //
BhāMañj, 7, 453.2 pārthasātyakibhīmānāṃ paryāptaḥ kiṃ na vāraṇe //
BhāMañj, 7, 487.1 viṣamasthaṃ raṇe karṇo na jaghāna vṛkodaram /
BhāMañj, 7, 489.1 haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
BhāMañj, 7, 505.2 garjitaṃ cakitāḥ sarve rājahaṃsā na sehire //
BhāMañj, 7, 547.2 nūnaṃ na durgaṃ daivasya kiṃcidityūcire janāḥ //
BhāMañj, 7, 554.2 tyakṣyāmi kavacaṃ rājannāhatvā tava vairiṇaḥ //
BhāMañj, 7, 576.2 na kūṇitāni netrāṇi rātrau bhūtāni sehire //
BhāMañj, 7, 594.2 yadā hataḥ sindhupatiḥ kṛtavānna bhavāṃstadā //
BhāMañj, 7, 619.2 na jaghāna raṇe karṇaḥ smarankuntīvaco muhuḥ //
BhāMañj, 7, 625.2 na sehire pare draṣṭuṃ raṇe tapanasaṃbhavam //
BhāMañj, 7, 644.2 viddho 'pi rakṣasā karṇo na cacāla mahāśayaḥ //
BhāMañj, 7, 690.2 evameva raṇe karṇo na jeyastridaśairapi //
BhāMañj, 7, 691.2 tvayi notsṛṣṭavāñśaktiṃ satataṃ mohito mayā /
BhāMañj, 7, 695.1 diṣṭyā nādhiratheḥ śaktyā kṛtaṃ jagadanarjunam /
BhāMañj, 7, 696.1 itaścaturbhirdivasairna bhaviṣyanti bhūmipāḥ /
BhāMañj, 7, 712.2 na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ //
BhāMañj, 7, 721.1 putraṃ tu nihataṃ śrutvā dhruvameṣa na yotsyate /
BhāMañj, 7, 724.2 durjayaṃ tanayaṃ matvā droṇo mene na tattathā //
BhāMañj, 7, 752.1 na nāma munivatpārtha kṣattriyo vaktumarhasi /
BhāMañj, 7, 762.1 naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ /
BhāMañj, 7, 764.2 droṇātmajāstrapihitā nālakṣyanta diśo daśa //
BhāMañj, 7, 770.1 kriyatāṃ nādhunā yuddhaṃ svasti pārthāya dhīmate /
BhāMañj, 7, 772.2 astreṇānena hanyante na viśastrā bhuvi sthitāḥ //
BhāMañj, 7, 783.1 dviṣprayojyaṃ na divyāstramityuktvā drauṇirākulaḥ /
BhāMañj, 8, 17.2 pāṇḍusenā na śuśubhe śaśihīneva śarvarī //
BhāMañj, 8, 21.2 smarankuntīvacaḥ karṇo nāvadhītsatyavikramaḥ //
BhāMañj, 8, 22.2 na lebhire paritrāṇaṃ kuravaścārjunādibhiḥ //
BhāMañj, 8, 29.2 kiṃtu kartavyakāleṣu na praśaṃsanti mūkatām //
BhāMañj, 8, 35.1 kimahaṃ pāṇḍavānsarvānhantuṃ śakto na saṃgare /
BhāMañj, 8, 37.1 madrarāja na saṃrambhamasthāne kartumarhasi /
BhāMañj, 8, 45.2 tathā tvamapi karṇasya nāvajñāṃ kartumarhasi //
BhāMañj, 8, 57.2 taṃ samutsahase jetuṃ karṇa karṇo 'si kiṃ na vā //
BhāMañj, 8, 66.2 nirguṇastvaṃ na jānīṣe na māṃ na ca dhanaṃjayam //
BhāMañj, 8, 66.2 nirguṇastvaṃ na jānīṣe na māṃ na ca dhanaṃjayam //
BhāMañj, 8, 66.2 nirguṇastvaṃ na jānīṣe na māṃ na ca dhanaṃjayam //
BhāMañj, 8, 68.2 kudeśajasya vā naitattava kauṭilyamadbhutam //
BhāMañj, 8, 71.2 uvāca mūḍha bahuśo hitamuktaṃ na budhyase //
BhāMañj, 8, 75.2 so 'vadajjātasaṃgharṣastulyā yūyaṃ na me jave //
BhāMañj, 8, 83.1 yuṣmadvidhānāṃ vacasā jāyate na bhayaṃ mama /
BhāMañj, 8, 91.2 tasminpraṇetā viṣaye naivaṃ me vaktumarhasi //
BhāMañj, 8, 102.1 rājavallabha vāgyuddhaṃ nedaṃ yatra pragalbhase /
BhāMañj, 8, 147.2 dharmādharmau na jānīṣe satyamātradṛḍhavrataḥ //
BhāMañj, 8, 149.1 dharmo 'pi gahanaḥ sūkṣmo jñāyate na yathā tathā /
BhāMañj, 8, 154.2 mohādasāṃprataṃ kiṃcinna cintayitumarhasi //
BhāMañj, 8, 171.2 na sehire raṇe dīptaṃ karṇasūnoḥ parākramam //
BhāMañj, 8, 191.2 nāyaṃ prāpnoti pārthasya kaṇṭhaṃ nāgastvayeritaḥ //
BhāMañj, 8, 193.2 uvāca dvirna saṃdhatte karṇa ityamalāśayaḥ //
BhāMañj, 8, 205.2 vyasanasthe viśastre ca nahi śūrā bhavādṛśaḥ //
BhāMañj, 8, 217.2 uttamāṅga ivājñāsīnna kiṃcidvihatendriyaḥ //
BhāMañj, 9, 49.1 na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt /
BhāMañj, 9, 49.1 na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt /
BhāMañj, 9, 49.1 na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt /
BhāMañj, 9, 49.1 na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt /
BhāMañj, 9, 49.2 haimanāmāṅkitairvyāpto yo na duryodhaneṣubhiḥ //
BhāMañj, 9, 53.2 vibhāgo nābhavatkaścitkalpāpāya ivāgate //
BhāMañj, 10, 10.2 prāṇarakṣāparo mānī kathaṃ jīvanna lajjase //
BhāMañj, 10, 19.1 sūcyagramapi na tyājyaṃ pāṇḍavānprati te bhuvaḥ /
BhāMañj, 10, 21.2 sāvalepaṃ vacaḥ śrutvā na sahante hi māninaḥ //
BhāMañj, 10, 57.1 nāradaḥ prāha nodvāhaṃ vinā svargo bhavediti /
BhāMañj, 10, 71.2 na viveda kṣaṇaṃ kiṃcinmūrchāvyākulitāśayaḥ //
BhāMañj, 10, 77.2 tasmānna dharmayuddhena bhīmaḥ śakto nipātane //
BhāMañj, 10, 85.2 asminmahīparivṛḍhe patite ca bhūmau kairninditaṃ na bhavabhaṅgurabhaṅgi janma //
BhāMañj, 10, 103.1 yācito 'pi śamaṃ naicchatkauravo nijadurnayāt /
BhāMañj, 10, 103.2 na ca dharmāccyutāḥ pārthāstena tena padaṃ ruṣaḥ //
BhāMañj, 10, 109.2 na hyahaṃkāraśaithilyaṃ paryante 'pyabhimāninām //
BhāMañj, 11, 15.2 punaryena na yāsyāmo duryodhanavadhavyathām //
BhāMañj, 11, 18.2 spṛśantyadharmamaryādāṃ na te tatphalabhāginaḥ //
BhāMañj, 11, 19.2 tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate //
BhāMañj, 11, 19.2 tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate //
BhāMañj, 11, 20.2 parābhavamimaṃ tāvanna sahe marmadāraṇam //
BhāMañj, 11, 36.1 kālapakvāstu pāñcālā naiṣāṃ rakṣāsti kutracit /
BhāMañj, 11, 46.2 lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām //
BhāMañj, 11, 69.1 yāvanna viśikhaiḥ kṛttamuttamāṅgaṃ vikarmaṇaḥ /
BhāMañj, 11, 70.2 novāca kiṃcitsaṃtāpānmaraṇe kṛtaniścayā //
BhāMañj, 11, 81.2 drauṇiḥ prayogakuśalo neśo 'bhūdastrasaṃhṛtau //
BhāMañj, 11, 84.2 mā śuco dhairyajaladhe na te vaṃśo vinaṅkṣyati //
BhāMañj, 11, 87.2 aśaktaśca pramādī ca jānīṣe na yathocitam //
BhāMañj, 11, 93.2 pāñcālakadanaṃ ghoraṃ dhyāyanto na yayurvṛtim //
BhāMañj, 11, 96.2 saṃsāravibhramairdhīrāḥ spṛśyante na manīṣiṇaḥ //
BhāMañj, 11, 97.2 putrairdhanaiśca dāraiśca na muhyanti madāśayāḥ //
BhāMañj, 11, 98.2 vṛtte tasminnamithyaiva śokaṃ kartumihārhasi //
BhāMañj, 11, 99.2 abhāvaniṣṭhāparyantaiḥ satāṃ na kriyate bhramaḥ //
BhāMañj, 11, 100.2 kalayāmi na kālasya kaśca tāvati vartate //
BhāMañj, 12, 6.1 apāre 'sminbhavāmbhodhau bhavanti na bhavanti ca /
BhāMañj, 12, 8.2 pratīpameti yātānāṃ kaṇikāpi na pārṣadām //
BhāMañj, 12, 11.2 tasmānna pāṇḍuputrebhyaḥ kilbiṣāt kroddhumarhasi //
BhāMañj, 12, 21.2 śocanti yāḥ purā dṛṣṭā na sūryeṇa na cendunā //
BhāMañj, 12, 21.2 śocanti yāḥ purā dṛṣṭā na sūryeṇa na cendunā //
BhāMañj, 12, 26.1 na te kanakaparyaṅke vilāsaśayane vṛtā /
BhāMañj, 12, 28.2 sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate //
BhāMañj, 12, 41.1 nanvanaṅgatayānaṅgastvayyabhūnnopamāspadam /
BhāMañj, 12, 43.2 tvāṃ svayaṃ bhāṣyamāṇāṃ māṃ kathaṃ na pratibhāṣase //
BhāMañj, 12, 51.1 nāmni saṃkīrtite yasya prāpurnidrāṃ na śatravaḥ /
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 12, 55.2 bālā śociti matputrī na ca jānāti śocitum //
BhāMañj, 13, 5.1 kaccinna bandhuvirahādavasthāṃ kātarocitām /
BhāMañj, 13, 5.2 mohādālambya dhairyaghnīṃ vijayaṃ nābhinandasi //
BhāMañj, 13, 14.2 brahmāstraṃ tacca na dadau droṇo 'smai phalguṇapriyāt //
BhāMañj, 13, 27.2 kastvaṃ nāsi dvijo nūnaṃ kṣattrastīvravyathāsahaḥ //
BhāMañj, 13, 39.1 raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt /
BhāMañj, 13, 41.1 na lebhe śarma vipulānkarṇasya kalayanguṇān /
BhāMañj, 13, 46.1 saṃgatyāgaplavo naiṣa tarāmi vitaraspṛhaḥ /
BhāMañj, 13, 53.1 na kadācicchruto 'smābhiḥ kila bhikṣāśano nṛpaḥ /
BhāMañj, 13, 54.2 yathā hi śocyastyaktārtho na tathā tyaktajīvitaḥ //
BhāMañj, 13, 58.2 dhiyā na cintaye kiṃcinmaunī vigalitāgrahaḥ //
BhāMañj, 13, 60.2 aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā //
BhāMañj, 13, 61.2 rājanna paścimavayāḥ sarvatyāgī na śobhase //
BhāMañj, 13, 61.2 rājanna paścimavayāḥ sarvatyāgī na śobhase //
BhāMañj, 13, 64.1 padā kṣipasi kiṃ rājangataṃ na prāpyate punaḥ /
BhāMañj, 13, 65.2 saṃnyāsavipralabdhātmā na sthitiṃ hātumarhasi //
BhāMañj, 13, 66.1 muktā vṛkṣā na dṛśyante mokṣaścettyaktakarmaṇām /
BhāMañj, 13, 68.1 tiṣṭhatyaṅke na ca skandhe kaṣṭaṃ bāla ivāturaḥ /
BhāMañj, 13, 69.1 vane kuraṅgamātaṅgā na tu dṛṣṭā divaṃ gatāḥ /
BhāMañj, 13, 74.2 duḥkhaikabhāgino nityaṃ na yūyaṃ vighasāśinaḥ //
BhāMañj, 13, 78.2 tvamapyevaṃ mahīpāla na sthitiṃ tyaktumarhasi //
BhāMañj, 13, 85.1 bhajasva vijayotthānāṃ na klībāḥ saṃpadāṃ padam /
BhāMañj, 13, 90.2 rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca //
BhāMañj, 13, 90.2 rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca //
BhāMañj, 13, 100.1 stainyametanna jānīṣe kasmātparaphalāśanam /
BhāMañj, 13, 109.2 duḥkhe dṛḍhaṃ manaḥ kuryānnārtiśokagadauṣadham //
BhāMañj, 13, 110.1 śocatāṃ dhṛtihīnānāṃ na śāntirjāyate kvacit /
BhāMañj, 13, 112.2 svabhāvanaśvarānbhāvānna śocanti vivekinaḥ //
BhāMañj, 13, 113.1 na kaściddṛśyate 'tyetuṃ sthāvareṣu careṣu ca /
BhāMañj, 13, 120.2 na hi kālakaṭākṣeṇa lakṣitaṃ rakṣituṃ kṣamāḥ //
BhāMañj, 13, 124.1 na viyogeṣu saṃtāpaḥ kāryaḥ kila vivekibhiḥ /
BhāMañj, 13, 127.2 teṣāṃ hatānāṃ vīrāṇāṃ na śokātpunarāgamaḥ //
BhāMañj, 13, 132.2 sarvaṃ jagatsahāsmābhiḥ paryante na bhaviṣyati //
BhāMañj, 13, 146.2 pradadau yasya saṃkhyāṃ ca yajñānāṃ na pracakṣate //
BhāMañj, 13, 166.2 yathārthaṃ kāñcanaṣṭhīvī na sehe taṃ śatakratuḥ //
BhāMañj, 13, 170.2 kālena yātastridivaṃ sthāyino na hi dehinaḥ //
BhāMañj, 13, 173.2 kṣayaṃ yāsyati manye no na bhīṣmavadhapātakam //
BhāMañj, 13, 185.1 prāyaścittaṃ na tu strīṇāṃ rajasā saṃvṛtā hitāḥ /
BhāMañj, 13, 213.2 na jagāda yadā kiṃcittadā rājāvadatpunaḥ //
BhāMañj, 13, 214.1 aho na sarvabhūtātmandhyeyastvaṃ tattvadarśinām /
BhāMañj, 13, 245.2 vajrāgradāruṇaśarasyūtasya na vilupyate //
BhāMañj, 13, 247.2 vyathito dharmatanayo na kvāpi labhate dhṛtim //
BhāMañj, 13, 256.1 vṛtte kṣatrocite kārye na lajjā kartumarhati /
BhāMañj, 13, 261.2 rājñāṃ śriyo hi tadvākyādbhavanti na bhavanti ca //
BhāMañj, 13, 263.1 rājavṛttiriyaṃ pūrvā yanna tīvraṃ na mārdavam /
BhāMañj, 13, 263.1 rājavṛttiriyaṃ pūrvā yanna tīvraṃ na mārdavam /
BhāMañj, 13, 264.2 tāneva nābhimanyante rājāno hi niraṅkuśāḥ //
BhāMañj, 13, 266.2 piśunairnābhimanyante yasminsaṃbhṛtavṛttayaḥ //
BhāMañj, 13, 272.1 bahu dattaṃ na manyante yācante durlabhānyapi /
BhāMañj, 13, 275.2 prajānāṃ dalane saktā na tu te rājasaṃmatāḥ //
BhāMañj, 13, 277.2 rājñaḥ śaśāṅkayaśasaḥ pratāpo yadi na sphuret //
BhāMañj, 13, 291.2 yathā lokāḥ prakāśante na sūryeṇa na cendunā //
BhāMañj, 13, 291.2 yathā lokāḥ prakāśante na sūryeṇa na cendunā //
BhāMañj, 13, 292.2 sthitayo na vilupyante cāturvarṇyavibhāgajāḥ //
BhāMañj, 13, 293.2 cāturāśramyavihitā siddhirvighnairna hanyate //
BhāMañj, 13, 298.2 vastavyaṃ mlecchamadhye 'pi sādhubhirna tvarājake //
BhāMañj, 13, 302.1 nārājakeṣu rāṣṭreṣu havyaṃ vahati pāvakaḥ /
BhāMañj, 13, 302.2 na ca dharmāḥ pravartante na ca varṣati vāsavaḥ //
BhāMañj, 13, 302.2 na ca dharmāḥ pravartante na ca varṣati vāsavaḥ //
BhāMañj, 13, 303.2 sarvadevamayastrātā yāvanna vasudhādhipaḥ //
BhāMañj, 13, 312.1 maittraḥ syād akhalāsaṅgī yudhyeta na tu bandhubhiḥ /
BhāMañj, 13, 313.1 jñānaṃ diśenna cāsatsu guṇāñślāgheta nātmanaḥ /
BhāMañj, 13, 313.1 jñānaṃ diśenna cāsatsu guṇāñślāgheta nātmanaḥ /
BhāMañj, 13, 313.2 haredarthānna sādhubhyaḥ saṃśrayeta na durjanam //
BhāMañj, 13, 313.2 haredarthānna sādhubhyaḥ saṃśrayeta na durjanam //
BhāMañj, 13, 314.1 daṇḍayennāvicāreṇa mantrayeta na saṃsadi /
BhāMañj, 13, 314.1 daṇḍayennāvicāreṇa mantrayeta na saṃsadi /
BhāMañj, 13, 314.2 pūrayenna kadaryāṃstu viśvasenna ca vairiṣu //
BhāMañj, 13, 314.2 pūrayenna kadaryāṃstu viśvasenna ca vairiṣu //
BhāMañj, 13, 315.2 bhajeta kāntā nātyantamadyātsādhu na cāhitam //
BhāMañj, 13, 315.2 bhajeta kāntā nātyantamadyātsādhu na cāhitam //
BhāMañj, 13, 316.1 sevetārcyānna tu stabdho bhavecchiṣyo na māyayā /
BhāMañj, 13, 316.1 sevetārcyānna tu stabdho bhavecchiṣyo na māyayā /
BhāMañj, 13, 317.1 prītiṃ bhajennātinayo dakṣaś cārabhaso bhavet /
BhāMañj, 13, 317.2 āśāṃ sṛjenna viphalāṃ vibhajeta na niṣṭhuram //
BhāMañj, 13, 317.2 āśāṃ sṛjenna viphalāṃ vibhajeta na niṣṭhuram //
BhāMañj, 13, 318.1 prahartā syānna sarvatra hanyācchatrūnnaśeṣakṛt /
BhāMañj, 13, 318.2 prakupyenna tvadoṣebhyaḥ peśalaḥ syānna śatruṣu //
BhāMañj, 13, 318.2 prakupyenna tvadoṣebhyaḥ peśalaḥ syānna śatruṣu //
BhāMañj, 13, 322.2 svayamapyarjitaṃ vīro na kāmādbhoktumarhati //
BhāMañj, 13, 329.2 vadānyasyānṛśaṃsasya kvaciddharmo na lupyate //
BhāMañj, 13, 331.3 na bhetavyaṃ tvayā citta rāṣṭre me nāsti viplavaḥ //
BhāMañj, 13, 331.3 na bhetavyaṃ tvayā citta rāṣṭre me nāsti viplavaḥ //
BhāMañj, 13, 332.1 nāyajvā na vikarmastho na pāpī na kulacyutaḥ /
BhāMañj, 13, 332.1 nāyajvā na vikarmastho na pāpī na kulacyutaḥ /
BhāMañj, 13, 332.1 nāyajvā na vikarmastho na pāpī na kulacyutaḥ /
BhāMañj, 13, 332.1 nāyajvā na vikarmastho na pāpī na kulacyutaḥ /
BhāMañj, 13, 333.2 satyaśīlāḥ svadharmasthā labhante na parābhavam //
BhāMañj, 13, 334.1 viśvasenna ca sarvatra na ca śaṅketa pārthivaḥ /
BhāMañj, 13, 334.1 viśvasenna ca sarvatra na ca śaṅketa pārthivaḥ /
BhāMañj, 13, 335.1 āpteṣvapi na viśvāsaḥ kartavyaḥ kila bhūbhujā /
BhāMañj, 13, 335.2 na śarīrāṇi cetāṃsi sthirāṇi na hi dehinām //
BhāMañj, 13, 335.2 na śarīrāṇi cetāṃsi sthirāṇi na hi dehinām //
BhāMañj, 13, 338.1 guṇavikramasampannāḥ sābhimānā matā na me /
BhāMañj, 13, 338.2 na śṛṇvanti na manyante girā māṃ vyathayanniva //
BhāMañj, 13, 338.2 na śṛṇvanti na manyante girā māṃ vyathayanniva //
BhāMañj, 13, 341.1 ārjavaṃ na tu kośeṣu praśaṃsantyarthadarśinaḥ /
BhāMañj, 13, 343.2 amātyā na sahante taṃ goptāraṃ kośahāriṇaḥ //
BhāMañj, 13, 353.2 kriyante yadi na prājñairuparyupari cintakāḥ /
BhāMañj, 13, 364.2 nāvicārya sṛjeddaṇḍaṃ yaḥ sa sarvapriyo nṛpaḥ //
BhāMañj, 13, 365.1 nātaḥ parataraṃ kiṃcidrājñaḥ kilbiṣakāraṇam /
BhāMañj, 13, 367.2 na yudhyate kṣatriyo yaḥ sa dharmavijayī nṛpaḥ //
BhāMañj, 13, 368.1 tathā manye na śocyaḥ śvā mṛto viṇmūtrakardame /
BhāMañj, 13, 370.1 yasya pṛṣṭhaṃ na paśyanti yudhyamānasya śatravaḥ /
BhāMañj, 13, 379.2 uvāca śrīryathā rājñāṃ na karoti taḍidbhramam //
BhāMañj, 13, 386.1 na bhāṣate vepate ca lakṣitaḥ kṣmāṃ nirīkṣate /
BhāMañj, 13, 386.2 na catuṣpatidānena viraktahṛdayo janaḥ //
BhāMañj, 13, 388.1 daivādavāpto vipadaṃ na śocedvasudhādhipaḥ /
BhāMañj, 13, 390.2 rājanna nityamāyuśca yatkṛte śriyamīhase //
BhāMañj, 13, 395.2 mānī naitatkaromīti jagādābhijanojjvalaḥ //
BhāMañj, 13, 400.2 gūḍhastu veśmanīvāgnirnāntaḥ kopo gaṇodbhavaḥ //
BhāMañj, 13, 402.1 na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam /
BhāMañj, 13, 402.1 na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam /
BhāMañj, 13, 410.2 parairapyāhṛtaṃ māṃsaṃ nādade phalabhojanaḥ //
BhāMañj, 13, 414.2 na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam //
BhāMañj, 13, 414.2 na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam //
BhāMañj, 13, 415.1 kimāśrame prāṇivadhaḥ pātakaṃ na pracakṣate /
BhāMañj, 13, 416.2 nocuḥ kiṃcid amarṣena kiṃtvatapyanta kevalam //
BhāMañj, 13, 421.1 tvadekasaṃśrayaṃ bhaktyā na ca saṃghātavāsinam /
BhāMañj, 13, 421.2 vināśayanti piśunā na yathā māṃ tathā kṛthāḥ //
BhāMañj, 13, 430.2 vimānitastvayā vastuṃ notsahe tyaktasaṃvidā //
BhāMañj, 13, 431.2 satyapratijñairdoṣe 'pi na sa vācyo 'nyathā punaḥ //
BhāMañj, 13, 434.2 na santi tiṣṭhantyuccairvā na te yānti parābhavam //
BhāMañj, 13, 434.2 na santi tiṣṭhantyuccairvā na te yānti parābhavam //
BhāMañj, 13, 436.2 vetasaṃ na tu paśyāmi kasmādatra taṭodbhavam //
BhāMañj, 13, 438.1 hantuṃ na śakyāste vṛkṣā mahaughairvinamanti ye /
BhāMañj, 13, 454.2 sarvakāmadughāṃ vīraḥ pālayenna tu pīḍayet //
BhāMañj, 13, 468.2 na hi śīlavataḥ kiṃcidvidyate bhuvi durlabham //
BhāMañj, 13, 474.2 sahasā na bhajetkiṃcidapi svādu vicāradhīḥ //
BhāMañj, 13, 487.1 ityukto 'pyāmbikeyena na śaśāma suyodhanaḥ /
BhāMañj, 13, 502.1 na vidyate janaḥ kaścidāśayā yo na hīyate /
BhāMañj, 13, 502.1 na vidyate janaḥ kaścidāśayā yo na hīyate /
BhāMañj, 13, 502.2 na ca paśyāmi taṃ loke yācakaṃ yo 'bhimanyate //
BhāMañj, 13, 515.2 utthānopahatāstena prabhavanti na tāḥ kila //
BhāMañj, 13, 516.2 na tu dāridryasaṃspaṣṭaṃ kaścitspṛśati pūruṣam //
BhāMañj, 13, 517.2 na tathā varjayantyārād dhanahīnaṃ yathā janam //
BhāMañj, 13, 519.1 apyanutsṛṣṭamaryādo dasyuḥ syānna viśṛṅkhalaḥ /
BhāMañj, 13, 522.1 na tajjagati nāmāsti yad anākramyam āpadām /
BhāMañj, 13, 525.1 ityarthitau tena yadā tau vimohānna jagmatuḥ /
BhāMañj, 13, 549.2 gamyatāṃ sa gataḥ kālo na bhūmirvañcaneṣvaham //
BhāMañj, 13, 550.1 yadbhavānmadhuraṃ vakti tanmahyaṃ nādya rocate /
BhāMañj, 13, 550.2 yācakaḥ kāryakālo 'sāvadhunā nāsti saṃgatam //
BhāMañj, 13, 552.2 na śreyo 'sti viruddho hi bhojyabhoktṛsamāgamaḥ //
BhāMañj, 13, 554.2 na viśvasetpriyagirāṃ viśeṣeṇa kṛtāgasām //
BhāMañj, 13, 562.1 tacchrutvovāca vihagī nedānīmasti saṃgatam /
BhāMañj, 13, 566.2 muktāphalānāṃ bhagnānāṃ jatuleśairna saṃdhayaḥ //
BhāMañj, 13, 567.1 dhiktaṃ kudeśaḥ yatrātmā na śete 'śaṅkitaḥ sukham /
BhāMañj, 13, 571.1 mūlacchedaṃ ripoḥ kuryādathavā na prakopayet /
BhāMañj, 13, 574.2 mandapratāpo dhūmāṅko na bhaveddrumavahnivat //
BhāMañj, 13, 575.2 na hi kaścitkṛte kārye kartāramanumanyate //
BhāMañj, 13, 580.1 na yathā ratimāyāti saṃvatsaraśatairapi /
BhāMañj, 13, 582.2 na kuryānniṣphalaṃ vairaṃ na haredapyapuṣkalam //
BhāMañj, 13, 582.2 na kuryānniṣphalaṃ vairaṃ na haredapyapuṣkalam //
BhāMañj, 13, 583.2 śṛṇavad vyādhivaccheṣaṃ na śatroḥ parivarjayet //
BhāMañj, 13, 586.2 paṇḍitairvairamutpādya na niḥśaṅkaḥ sukhaṃ caret //
BhāMañj, 13, 601.2 snāyurākṛṣyate kena nāsmi nidrāvaśaṃ gataḥ //
BhāMañj, 13, 604.1 adharmo nāturasyāsti ghoraṃ kṛcchraṃ gatasya ca /
BhāMañj, 13, 604.2 mūlaṃ ca jīvo dharmasya tasminnāpatsu rakṣyate //
BhāMañj, 13, 607.2 na vārayāmi te māṃsaṃ vitarāmi na te svayam //
BhāMañj, 13, 607.2 na vārayāmi te māṃsaṃ vitarāmi na te svayam //
BhāMañj, 13, 616.2 vāsarānte 'pi nāyātāṃ smṛtvā bhāryāmatapyata //
BhāMañj, 13, 618.1 sā tamūce sukṛtino na prayānti viṣaṇṇatām /
BhāMañj, 13, 633.2 imāmavasthāṃ paryante ko nāma na gamiṣyati //
BhāMañj, 13, 637.1 kiṃ vo bhayaṃ śmaśāne 'sminyāto 'staṃ na divākaraḥ /
BhāMañj, 13, 640.2 viyogasāre saṃsāre satyānnānyatparāyaṇam //
BhāMañj, 13, 642.2 kriyate kiṃ vicāro 'sti na kālasya pramāthinaḥ //
BhāMañj, 13, 643.2 mṛtaḥ pralāpaṃ bāṣpaṃ ca na śṛṇoti na paśyati //
BhāMañj, 13, 643.2 mṛtaḥ pralāpaṃ bāṣpaṃ ca na śṛṇoti na paśyati //
BhāMañj, 13, 644.2 nirgatāsurmayā dṛṣṭaḥ pralāpairnotthitaḥ kvacit //
BhāMañj, 13, 648.2 santaḥ śokāmaye nṝṇāṃ na praśaṃsanti bheṣajam //
BhāMañj, 13, 650.1 kṣaṇena hi na gīryante sahasrāṇi bhavādṛśām /
BhāMañj, 13, 652.1 abāndhave 'smin adhunā na saṃsāre matirmama /
BhāMañj, 13, 658.1 na kuryādbalinā vairaṃ durbalo darpamāśritaḥ /
BhāMañj, 13, 662.2 citraṃ mune na jānīṣe bale tulyo na me 'nilaḥ //
BhāMañj, 13, 662.2 citraṃ mune na jānīṣe bale tulyo na me 'nilaḥ //
BhāMañj, 13, 677.2 yasya dhārānipātena punarjanma na dehinām //
BhāMañj, 13, 680.2 sauhārdaṃ kena na calediti pṛṣṭo 'bravīcca saḥ //
BhāMañj, 13, 681.2 satāṃ na naśyati prītirguṇādānaikatatparaiḥ //
BhāMañj, 13, 682.2 kṛtaghnatāsamaṃ rājanna hi paśyāmi pātakam //
BhāMañj, 13, 690.1 na hyetadbhakṣyate hema vane vigatavikriye /
BhāMañj, 13, 694.2 ajīvayaddurācāraṃ na manyuradhame satām //
BhāMañj, 13, 701.2 mamāyamiti mugdhānāṃ na sa teṣāṃ na tasya te //
BhāMañj, 13, 701.2 mamāyamiti mugdhānāṃ na sa teṣāṃ na tasya te //
BhāMañj, 13, 703.1 dhanaputrakalatreṣu na snihyanti vipaścitaḥ /
BhāMañj, 13, 704.1 ko nāma priyasaṃyogānna manyetāmṛtopamān /
BhāMañj, 13, 704.2 marmacchido viyogeṣu yadi na syurviṣotkaṭāḥ //
BhāMañj, 13, 713.2 sārthaḥ sudūragāmīva nārthito 'pi vilambate //
BhāMañj, 13, 714.1 kṣaṇārdhamapi kāryeṣu na vilambeta paṇḍitaḥ /
BhāMañj, 13, 714.2 na jānīmaḥ kadā kasminkṛtānto nipatiṣyati //
BhāMañj, 13, 715.1 na vātsalyānna kāruṇyānnopayogānna gauravāt /
BhāMañj, 13, 715.1 na vātsalyānna kāruṇyānnopayogānna gauravāt /
BhāMañj, 13, 715.1 na vātsalyānna kāruṇyānnopayogānna gauravāt /
BhāMañj, 13, 715.1 na vātsalyānna kāruṇyānnopayogānna gauravāt /
BhāMañj, 13, 716.1 mṛtyunā yasya sauhārdaṃ yo na vettyāyuṣo 'vadhim /
BhāMañj, 13, 718.2 navoḍheṣu ca dāreṣu hriyate mṛtyunā janaḥ //
BhāMañj, 13, 727.2 gṛhyate dhanavānyāvanna dasyunṛpamanyubhiḥ //
BhāMañj, 13, 730.2 prayatnairapi na prāpa vidhivaimukhyahelayā //
BhāMañj, 13, 739.2 vikalaśceti lokena nirdhanaśca na gaṇyate //
BhāMañj, 13, 740.2 kṣayodayavyayāyāsairna cetaḥ paribhūyate //
BhāMañj, 13, 743.2 dahyamāne 'pi nagare nābhajadduḥkhavikriyām //
BhāMañj, 13, 748.2 krīḍāvihārī loke 'sminyadasakto na lipyase //
BhāMañj, 13, 750.2 kṣayodayeṣu bhūtānāṃ na duḥkhaṃ na sukhaṃ bhaje //
BhāMañj, 13, 750.2 kṣayodayeṣu bhūtānāṃ na duḥkhaṃ na sukhaṃ bhaje //
BhāMañj, 13, 751.2 paśyan asāratām etānnānuśocāmi nirvyathaḥ //
BhāMañj, 13, 756.2 na cintayāmi sattvastho lābhālābhau sukhāsukhe //
BhāMañj, 13, 763.1 so 'vadadbata saṃtoṣaḥ saṃsāre nāsti kasyacit /
BhāMañj, 13, 763.2 mune yadujjvalācāro nātmānaṃ bahu manyase //
BhāMañj, 13, 766.1 aho dhanyo 'si yannākhurna maṇḍūko na kukkuṭaḥ /
BhāMañj, 13, 766.1 aho dhanyo 'si yannākhurna maṇḍūko na kukkuṭaḥ /
BhāMañj, 13, 766.1 aho dhanyo 'si yannākhurna maṇḍūko na kukkuṭaḥ /
BhāMañj, 13, 766.2 na pukkaso na cāṇḍālo na kuṣṭhī na jaḍo 'si vā //
BhāMañj, 13, 766.2 na pukkaso na cāṇḍālo na kuṣṭhī na jaḍo 'si vā //
BhāMañj, 13, 766.2 na pukkaso na cāṇḍālo na kuṣṭhī na jaḍo 'si vā //
BhāMañj, 13, 766.2 na pukkaso na cāṇḍālo na kuṣṭhī na jaḍo 'si vā //
BhāMañj, 13, 771.2 parasya vibhavaṃ dṛṣṭvā na kāmānmartumarhasi //
BhāMañj, 13, 773.2 na tyajāmi tanuṃ pāpā yonayaḥ santyato 'dhikāḥ //
BhāMañj, 13, 799.1 tacchrutvā so 'vadannaitāṃ tyaje 'haṃ sahajāṃ tanum /
BhāMañj, 13, 799.2 svargaspṛhā na me kācid dyaurmahī ca same mama //
BhāMañj, 13, 800.1 na vāñchā na ca me dveṣaḥ svarge 'pyastyavaśaṃ mayā /
BhāMañj, 13, 800.1 na vāñchā na ca me dveṣaḥ svarge 'pyastyavaśaṃ mayā /
BhāMañj, 13, 800.2 sarvathā yadi gantavyaṃ tatsadehena nānyathā //
BhāMañj, 13, 807.2 na mamaitajjapaphalaṃ tvaddattamupayujyate //
BhāMañj, 13, 808.2 na tajjagrāha dātāhaṃ bhūbhṛdityabhimānavān //
BhāMañj, 13, 810.2 dattaṃ mayā punargrāhyaṃ netyuvāca tathā paraḥ //
BhāMañj, 13, 811.2 uvāca dīyamānaṃ yo na gṛhṇāsi jito 'tha saḥ //
BhāMañj, 13, 812.1 athābravīnnṛpaṃ viprastvaṃ na gṛhṇāsi kiṃ mama /
BhāMañj, 13, 824.1 dṛṣṭvā śarīrāntarago mohādyairna vilokyate /
BhāMañj, 13, 836.2 mūlabījapariploṣā yeṣu kāmo na jāyate //
BhāMañj, 13, 838.2 sahajo 'ntaḥsthito hantuṃ niḥśeṣaṃ ca na śakyate //
BhāMañj, 13, 850.2 yairdṛṣṭaste na lipyante paṅke śaśikarā iva //
BhāMañj, 13, 853.2 dagdhāmadagdhāṃ nājñāsīttṛṣṇārāgavivarjitaḥ //
BhāMañj, 13, 855.2 puṃsāṃ damaprasaktānāṃ śatrurnāma na vidyate //
BhāMañj, 13, 856.1 kiṃ tapo vā na vetyetadupavāsādikaṃ vratam /
BhāMañj, 13, 860.1 naraḥ karmaphale kartā kiṃ na vetti kṣamābhujā /
BhāMañj, 13, 864.1 na hi śokaḥ sukhabhraṃśe kartavyo vṛddhasevibhiḥ /
BhāMañj, 13, 871.2 tuṣāśinaṃ baliṃ ko vā vipadbhirnaiva pīḍyate //
BhāMañj, 13, 872.2 tvamimāṃ gatimāpannaḥ kathaṃ śocyāṃ na śocasi //
BhāMañj, 13, 879.1 na śocāmi svasatvastho nistaraṅga ivodadhiḥ /
BhāMañj, 13, 884.1 kiṃ na viplāvayantyetā hariṇyaḥ śīghragāḥ kṣaṇam /
BhāMañj, 13, 887.2 anayā sarvagāminyā kiyanto na viḍambitāḥ //
BhāMañj, 13, 894.2 papraccha śokakāle 'sminkiṃ na śocasi dānava //
BhāMañj, 13, 897.3 satāmamlānavaktrāṇāṃ nāntarajñāstu śatravaḥ //
BhāMañj, 13, 899.2 karmāyattau na kartā tvaṃ kālaprāptamidaṃ bhaja //
BhāMañj, 13, 900.1 kālo na yāti yāsyanti sahasrāṇi bhavādṛśām /
BhāMañj, 13, 901.1 na tallokeṣu paśyāmi vicinvāno 'pi sūkṣmadhīḥ /
BhāMañj, 13, 901.2 duṣprāpaṃ yadayatnena na līḍhaṃ kālajihvayā //
BhāMañj, 13, 903.2 kiṃtu na kṣamate kālo velevābdherbalaṃ mama //
BhāMañj, 13, 912.2 na niśīthe na cotsaṅge dadhisaktubhujo 'bhavan //
BhāMañj, 13, 912.2 na niśīthe na cotsaṅge dadhisaktubhujo 'bhavan //
BhāMañj, 13, 917.2 gṛhe teṣāṃ na vīkṣante hāsakeliratāḥ striyaḥ //
BhāMañj, 13, 925.2 na hṛṣyanti na śocanti santaḥ saṃtoṣanirbharāḥ //
BhāMañj, 13, 925.2 na hṛṣyanti na śocanti santaḥ saṃtoṣanirbharāḥ //
BhāMañj, 13, 926.1 mānāvamānayostulyā na snigdhā na ca vairiṇaḥ /
BhāMañj, 13, 926.1 mānāvamānayostulyā na snigdhā na ca vairiṇaḥ /
BhāMañj, 13, 947.2 yogyā bandhuviyuktānāṃ na sahe duḥkhināṃ giraḥ //
BhāMañj, 13, 949.2 bhaviṣyanti janāntāya tvāṃ na jñāsyanti mohitāḥ //
BhāMañj, 13, 950.2 mā śucaḥ pṛthivīpāla sā hi kaṃ nopasarpati //
BhāMañj, 13, 952.1 gatirdharmasya vividhā sūkṣmā jñātuṃ na śakyate /
BhāMañj, 13, 960.2 tyaktābhimānaspardhānāṃ naiva śocanti bāndhavāḥ //
BhāMañj, 13, 965.1 glāniṃ śarīraṃ nāyāti yathā na maraṇaṃ bhavet /
BhāMañj, 13, 965.1 glāniṃ śarīraṃ nāyāti yathā na maraṇaṃ bhavet /
BhāMañj, 13, 982.2 avadadvedavacanaprāmāṇyaṃ neṣyate tvayā //
BhāMañj, 13, 983.1 yajeta dadyādityeṣā na śrutā kiṃ śrutiḥ smṛtiḥ /
BhāMañj, 13, 991.3 niśamya kuryātko nāma na dharmopārjane matim //
BhāMañj, 13, 994.2 akṣīṇavāsanātanturbhinno 'pi na vimucyate //
BhāMañj, 13, 996.3 dahyamāne 'pi nagare yasya kiṃcinna dahyate //
BhāMañj, 13, 1004.1 niḥspṛho 'smi na śocāmi bhaje sāmyamanaśvaram /
BhāMañj, 13, 1004.2 na yāsyāmyadhunā rāgamavarṇo varṇasaṃgamāt //
BhāMañj, 13, 1013.1 yo 'gnau prajvalite yatnānna bījādikamarpayet /
BhāMañj, 13, 1036.2 prakhyāpayenna saṃsatsu svotkarṣaṃ paranindayā //
BhāMañj, 13, 1037.2 na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret //
BhāMañj, 13, 1037.2 na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret //
BhāMañj, 13, 1038.1 nānuśocetsukhabhraṃśe kāmayeta na durlabham /
BhāMañj, 13, 1038.1 nānuśocetsukhabhraṃśe kāmayeta na durlabham /
BhāMañj, 13, 1038.2 jānannapi na kurvīta kauṭilyaṃ na ca viśvaset //
BhāMañj, 13, 1038.2 jānannapi na kurvīta kauṭilyaṃ na ca viśvaset //
BhāMañj, 13, 1039.2 sahasā saṃtyajetpāpaṃ na kuryādanutāpadam //
BhāMañj, 13, 1041.2 na hi pātayituṃ śaktaḥ sukhena bhavapādapam //
BhāMañj, 13, 1046.2 na paśyasi mṛtaḥ kiṃcitko 'yaṃ sarvagrahastava //
BhāMañj, 13, 1054.2 satīsaṃrakṣito lebhe na ca vai pūrvavatsthitim //
BhāMañj, 13, 1056.2 na caratyavaṭe tasya karmaṇo 'pi sukhaṃ sadā //
BhāMañj, 13, 1080.2 jñānabījasya sāmarthyādviṣayeṣu na jāyate //
BhāMañj, 13, 1081.1 naikāntavāsitā śāntyai na gehaṃ bandhanāya ca /
BhāMañj, 13, 1081.1 naikāntavāsitā śāntyai na gehaṃ bandhanāya ca /
BhāMañj, 13, 1084.1 sarvāṅgasaṅgaṃ kuruṣe satī bhūtvā na lajjase /
BhāMañj, 13, 1084.2 kāraṇaṃ brūhi subhage na mithyā vaktumarhasi //
BhāMañj, 13, 1085.1 iti pṛṣṭātiparuṣaṃ na dhairyātsaṃcacāla sā /
BhāMañj, 13, 1086.3 muktaśca bhedavaktā cetyaho rājanna rājase //
BhāMañj, 13, 1087.2 tatra kiṃ na śrutaṃ kāṣṭhajantuvadguṇabhautikam //
BhāMañj, 13, 1088.2 saṃghātastattvacakrasya so 'yaṃ kasya na kasya vā //
BhāMañj, 13, 1089.1 śukrasekādyavasthāstā na lakṣyante jarāvadhi /
BhāMañj, 13, 1090.1 svāṅgairapi na saṃbandhaḥ saṃbandho jagatāmiva /
BhāMañj, 13, 1090.2 kimutātmani nātmānaṃ muktaḥ paśyasi bimbavat //
BhāMañj, 13, 1091.1 vikalpaṃ pṛcchato naiṣā muktatā tava śobhate /
BhāMañj, 13, 1092.2 na manye 'haṃ marutaṭe taptasyeva vitṛṣṇatā //
BhāMañj, 13, 1100.1 naivāṅkurasamarthaṃ me jñānabījaṃ prarohati /
BhāMañj, 13, 1100.2 viṣayeṣviti tadrājansvayamuktaṃ na paśyasi //
BhāMañj, 13, 1103.1 sa tvaṃ pravṛttivimukho na ca prāpto nivṛttatām /
BhāMañj, 13, 1103.2 triśaṅkuriva madhyastho na divaṃ na bhuvaṃ śritaḥ //
BhāMañj, 13, 1103.2 triśaṅkuriva madhyastho na divaṃ na bhuvaṃ śritaḥ //
BhāMañj, 13, 1104.1 sarvametanmama na vā yatsarvamahameva vā /
BhāMañj, 13, 1105.2 na hṛṣṭo nāpahṛṣṭaśca tūṣṇīṃ nabha ivābhavat //
BhāMañj, 13, 1105.2 na hṛṣṭo nāpahṛṣṭaśca tūṣṇīṃ nabha ivābhavat //
BhāMañj, 13, 1108.2 capaleṣu ca bhāveṣu tāṭasthyaṃ putra nocitam //
BhāMañj, 13, 1112.2 paratroṣṇakaṭāhāśca santi gehaṃ na bāndhavāḥ //
BhāMañj, 13, 1113.1 na yāvadetattāruṇyaṃ galatyanupalakṣitam /
BhāMañj, 13, 1113.2 na yāsi yāvatsaṃkocaṃ jarayā taptacarmavat //
BhāMañj, 13, 1114.2 kulālacakravadbhrānto na paśyasi diśo daśa //
BhāMañj, 13, 1115.2 na gacchasi tamo dīrghaṃ sūcyabhedyamabāndhavaḥ //
BhāMañj, 13, 1116.1 yāvacchubhāśubhākrānto na hṛṣyasi virauṣi vā /
BhāMañj, 13, 1138.1 ahamityeva saṃsāro nāhamityeva tatkṣayaḥ /
BhāMañj, 13, 1158.1 krodhaśca mṛtyurityetadyo vetti na sa śocati /
BhāMañj, 13, 1160.1 āpātaramaṇīyāṃstānbhāvānsādhurna cintayet /
BhāMañj, 13, 1160.2 bahu manyeta na dhanaṃ saṃtoṣaṃ śamamāsthitaḥ //
BhāMañj, 13, 1161.2 na vismayaṃ na saṃtāpaṃ vānurāgaṃ bhajeta ca //
BhāMañj, 13, 1161.2 na vismayaṃ na saṃtāpaṃ vānurāgaṃ bhajeta ca //
BhāMañj, 13, 1162.2 īhamānāśca dakṣāśca na kvaciddhanabhāginaḥ //
BhāMañj, 13, 1163.2 labhante putrakāmāśca pātaṃ vā naiva vā sutam //
BhāMañj, 13, 1167.2 bhavasvabhāvavairī syānna tu sajjeta paṇḍitaḥ //
BhāMañj, 13, 1168.2 dhyāyansaṃsārasaraṇiṃ nirvedānna dhṛtiṃ yayau //
BhāMañj, 13, 1202.1 ityevaṃ nāradādanyo na dadarśa tamīśvaram /
BhāMañj, 13, 1206.2 vāreṇa sūryarathagaṃ na dadarśa bhujaṅgamam //
BhāMañj, 13, 1228.2 varākaḥ pannago nāyamajñānādvadhamarhati //
BhāMañj, 13, 1229.2 upayānti svayaṃ mṛtyuṃ hantā kaścinna kasyacit //
BhāMañj, 13, 1230.1 tasmādasminna kopo me kutaḥ kope 'pi nigrahaḥ /
BhāMañj, 13, 1231.2 na tatyāja yadā kopāttadā dīno 'vadatphaṇī //
BhāMañj, 13, 1234.1 na hi nāma svayaṃ kaścitkareṇākṛṣya mṛtyunā /
BhāMañj, 13, 1234.2 nīto bhavadvidhā yāvadyātāḥ sarpa na hetutām /
BhāMañj, 13, 1236.1 nāhamasya śiśorhantā na cāyaṃ bhujago jaḍa /
BhāMañj, 13, 1236.1 nāhamasya śiśorhantā na cāyaṃ bhujago jaḍa /
BhāMañj, 13, 1238.2 nāhaṃ na mṛtyurno sarpaḥ prabhurbālanipātane //
BhāMañj, 13, 1238.2 nāhaṃ na mṛtyurno sarpaḥ prabhurbālanipātane //
BhāMañj, 13, 1240.2 jīryate kṣīyate vāpi na jantuḥ karmaṇā vinā //
BhāMañj, 13, 1248.1 nirdhanāvajñayā tasmai tāṃ yadā na dadau nṛpaḥ /
BhāMañj, 13, 1256.2 pracchannaḥ sarvato mṛtyurna cāntaramavāptavān //
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1262.1 sā bhartrā sahasāhūtā na ca prāptā dvijāntikam /
BhāMañj, 13, 1264.1 prāptā nādyāpi śayanaṃ prāptaśca tvaṃ gṛhādhipaḥ /
BhāMañj, 13, 1287.1 athovāca śukaḥ śakraṃ nedaṃ sadṛśamucyate /
BhāMañj, 13, 1288.2 tasminkālahataiśvarye palāyante na sādhavaḥ //
BhāMañj, 13, 1290.2 evaṃ dākṣiṇyasadṛśo nāparo vidyate guṇaḥ //
BhāMañj, 13, 1292.3 tathā tatra tadābhyetya visaṃvādo na dṛśyate //
BhāMañj, 13, 1297.1 pratiśrutya mayā pūrvaṃ na vitīrṇaṃ dvijanmane /
BhāMañj, 13, 1300.1 asavarṇopadeṣṭāraḥ kiṃ na syuḥ śreyasāṃ padam /
BhāMañj, 13, 1308.2 evaṃ naivopadeṣṭā syādavarāṇāṃ dvijottamaḥ //
BhāMañj, 13, 1318.2 indreṇa mohito vatsaṃ nājñāsīttṛṣṇayārditaḥ //
BhāMañj, 13, 1331.2 bheditā nādhunā vairamāpanne tvayi me nṛpa //
BhāMañj, 13, 1337.1 ityuktaḥ pārthivo 'vādītstrītvaṃ naiva tyajāmyaham /
BhāMañj, 13, 1355.2 śrīkaṇṭhaṃ na hyanārādhya labhyate 'bhimataṃ kvacit //
BhāMañj, 13, 1357.1 nānyataḥ prārthaye śakravaraṃ prāptamapi svayam /
BhāMañj, 13, 1358.2 nirvyājabhaktidayito dātā yasminna śaṃkaraḥ //
BhāMañj, 13, 1399.1 na te doṣo 'sti matsaṅge tyājyā naiva tu yoṣitaḥ /
BhāMañj, 13, 1399.1 na te doṣo 'sti matsaṅge tyājyā naiva tu yoṣitaḥ /
BhāMañj, 13, 1399.2 durgamaṃ nābhijānanti gaṇayanti na ca śramam //
BhāMañj, 13, 1399.2 durgamaṃ nābhijānanti gaṇayanti na ca śramam //
BhāMañj, 13, 1400.2 naitāḥ kulānurodhena nivartante na cerṣyayā //
BhāMañj, 13, 1400.2 naitāḥ kulānurodhena nivartante na cerṣyayā //
BhāMañj, 13, 1403.2 ityarthamāno 'pi tayā nābhyanandatsa tāṃ muniḥ //
BhāMañj, 13, 1425.1 na te deśā na te śailā na te janapadāḥ kṣitau /
BhāMañj, 13, 1425.1 na te deśā na te śailā na te janapadāḥ kṣitau /
BhāMañj, 13, 1425.1 na te deśā na te śailā na te janapadāḥ kṣitau /
BhāMañj, 13, 1425.2 patākā yasya puṇyasya jāhnavī na vibhāvyate //
BhāMañj, 13, 1432.2 brāhmaṇyaṃ nāsya tenaiṣa jātaścaṇḍālaceṣṭitaḥ /
BhāMañj, 13, 1435.1 śakrādapi svayaṃ prāptānnaiva brāhmaṇyamāptavān /
BhāMañj, 13, 1436.2 indrādavāpa devatvaṃ na tu brāhmaṇyamuttamam //
BhāMañj, 13, 1445.1 tacchrutvā kṣatriyo neha kaścitsarve dvijā vayam /
BhāMañj, 13, 1455.1 apyanviṣṭā na labhyante saṃtyaktā na tyajanti ca /
BhāMañj, 13, 1455.1 apyanviṣṭā na labhyante saṃtyaktā na tyajanti ca /
BhāMañj, 13, 1457.1 na kulena na mānena na dhanena na sevayā /
BhāMañj, 13, 1457.1 na kulena na mānena na dhanena na sevayā /
BhāMañj, 13, 1457.1 na kulena na mānena na dhanena na sevayā /
BhāMañj, 13, 1457.1 na kulena na mānena na dhanena na sevayā /
BhāMañj, 13, 1459.2 yantritāḥ svajanenāpi tadā sādhyā na yoṣitaḥ //
BhāMañj, 13, 1463.1 acchinnaprasaraḥ kāmo naivāsāṃ kṣamate dhṛtim /
BhāMañj, 13, 1465.1 sarvathā na bhavatyeva kāruṇyamiva pāpinām /
BhāMañj, 13, 1475.1 vaktuṃ vipulasaṃruddhā na śaśāka sulocanā /
BhāMañj, 13, 1483.1 na śakyā rakṣituṃ nāryo rakṣitā ca tvayā ruciḥ /
BhāMañj, 13, 1484.2 na tvetā rakṣituṃ śaktaḥ kaścillolavilocanāḥ //
BhāMañj, 13, 1500.1 naitanmamocitaṃ mūlyaṃ cintyatāṃ munibhiḥ saha /
BhāMañj, 13, 1520.2 muninā vihitairmohaṃ dampatī tau na jagmatuḥ //
BhāMañj, 13, 1533.2 annadānasamaṃ loke nāstīti prāha nāradaḥ //
BhāMañj, 13, 1543.1 tathāpyeko na tatyāja gāṃ pratigrahapālanāt /
BhāMañj, 13, 1554.2 nādattvā puruṣo dhenuṃ paramāmṛtamaśnute //
BhāMañj, 13, 1556.1 godānasadṛśaṃ loke dānamanyanna vidyate /
BhāMañj, 13, 1560.2 surāśca śakrapramukhā gotulyaṃ na pracakṣate //
BhāMañj, 13, 1561.2 nigadya capalāsīti pradadurna pratiśrayam //
BhāMañj, 13, 1563.2 tasmādetāḥ paraṃ puṇyaṃ pavitraṃ nāstyataḥ param //
BhāMañj, 13, 1578.1 na teṣāṃ pitaraḥ śocyāstrayodaśyāṃ maghāsu ca /
BhāMañj, 13, 1578.2 varṣāsu vihitaṃ śrāddhaṃ pāyase na sasarpiṣā //
BhāMañj, 13, 1596.2 ūcurmunivarā nāyaṃ kriyāvyagro yathā vayam //
BhāMañj, 13, 1597.1 agnihotraṃ na vedāśca śāstrakanthā na duḥsahā /
BhāMañj, 13, 1597.1 agnihotraṃ na vedāśca śāstrakanthā na duḥsahā /
BhāMañj, 13, 1597.2 nānendhanaprayatnaśca na kalatraṃ na yācakāḥ //
BhāMañj, 13, 1597.2 nānendhanaprayatnaśca na kalatraṃ na yācakāḥ //
BhāMañj, 13, 1601.2 ajñātanāmadheyānāṃ neha matsaṃnidhau gatiḥ //
BhāMañj, 13, 1606.2 bisāni tāni nāpaśyannyastāni nalinītaṭe //
BhāMañj, 13, 1617.2 tatrāgastyamunirnyastaṃ nāpaśyannijapuṣkaram //
BhāMañj, 13, 1644.2 na tatyāja gajaṃ darpāttadā taṃ gautamo 'vadat //
BhāMañj, 13, 1649.2 loke vā dāsyasi gajaṃ na tatra balavānasi //
BhāMañj, 13, 1652.3 nāhaṃ kvacidgamiṣyāmi kva nu dāsyāmi te gajam //
BhāMañj, 13, 1679.2 annadānaṃ mahattasmātpātraṃ yatra na gaṇyate //
BhāMañj, 13, 1681.2 parivartini kāle 'sminpuṇyavānnāpacīyate //
BhāMañj, 13, 1684.2 māṃsaṃ hi jāyate ghorānnānyatra vadhapātakāt //
BhāMañj, 13, 1685.2 tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate //
BhāMañj, 13, 1695.2 nāsti kāyasamaṃ kiṃciddehināṃ vallabhaṃ vibho //
BhāMañj, 13, 1697.2 muhūrtamapi labhyante naite meruśatairapi //
BhāMañj, 13, 1706.2 dānātparaṃ na saṃsāre dehināṃ śarma vidyate //
BhāMañj, 13, 1712.2 nāhaṃ vratairna saṃnyāsairna dānena divaṃ śritā //
BhāMañj, 13, 1712.2 nāhaṃ vratairna saṃnyāsairna dānena divaṃ śritā //
BhāMañj, 13, 1712.2 nāhaṃ vratairna saṃnyāsairna dānena divaṃ śritā //
BhāMañj, 13, 1713.2 na hi santaḥ praśaṃsanti tapaḥ strīṇāmataḥ param //
BhāMañj, 13, 1714.2 nābhavaṃ proṣite vāpi patyau vratavivarjitā //
BhāMañj, 13, 1716.2 tasmātsatīvratādanyannārīṇāṃ na parāyaṇam //
BhāMañj, 13, 1723.1 vyaktaṃ tyāgī daridro 'si guṇairnūnaṃ na pūjyase /
BhāMañj, 13, 1723.2 prājñasya te na śṛṇvanti sādhurvā vañcyase khalaiḥ //
BhāMañj, 13, 1725.2 prītastatyāja taṃ sāmnā ko hi sāntvairna tuṣyati //
BhāMañj, 13, 1754.1 brāhmaṇebhyaḥ paro nāsti rājendra balavattaraḥ /
BhāMañj, 13, 1754.2 bhavādṛśā dṛśā yeṣāṃ bhavanti na bhavanti ca //
BhāMañj, 13, 1793.2 nihataṃ tvādṛśaṃ putraṃ yā śrutvāpi na dīryate //
BhāMañj, 13, 1797.1 na hi śāntanavaṃ bhīṣmaṃ tripurāriparākramam /
BhāMañj, 14, 4.1 uttiṣṭha pṛthivīpāla na dhairyaṃ hātumarhasi /
BhāMañj, 14, 5.1 śokasyāvasaro nāyaṃ svadharmādacyutasya te /
BhāMañj, 14, 6.2 vidurasya giro yena na śrutāḥ sunayojjvalāḥ //
BhāMañj, 14, 15.2 tam indraḥ spardhate nityaṃ na sa śaknoti ceṣṭitaiḥ //
BhāMañj, 14, 18.1 na yājakapadaṃ tasya gantavyaṃ bhavatādhunā /
BhāMañj, 14, 19.1 adyaprabhṛti martyo me na yājya iti saṃvidā /
BhāMañj, 14, 21.1 na cakārābhyupagamaṃ śakrapraṇayayantritaḥ /
BhāMañj, 14, 35.2 śakrasaṃdeśamavadanna ca rājābhyamanyata //
BhāMañj, 14, 41.2 ukte hutāśaneneti na śaktaḥ kiṃcidabravīt //
BhāMañj, 14, 42.2 ūce guruṃ bhajasveti na ca rājā tamagrahīt //
BhāMañj, 14, 55.1 aho tvayāvadhānena na śrutaṃ tadabuddhinā /
BhāMañj, 14, 55.2 na śakyate punarvaktuṃ tathāpi śrūyatāmidam //
BhāMañj, 14, 64.2 tṛṣṇātantur visasyeva śuṣyato na tu śuṣyati //
BhāMañj, 14, 65.2 nāhamasmīti mantreṇa mucyate brahmadīkṣitaḥ //
BhāMañj, 14, 96.2 na jagrāha kṛtāntena daivena ca vimohitaḥ //
BhāMañj, 14, 101.1 kiṃtu nārhasi kopena tīvraṃ kartuṃ tapovyayam /
BhāMañj, 14, 102.1 nādyāpi naṣṭamoho 'si nanu nādyāpi paśyasi /
BhāMañj, 14, 102.1 nādyāpi naṣṭamoho 'si nanu nādyāpi paśyasi /
BhāMañj, 14, 102.2 kiṃ na jānāsi māṃ sarvaṃ sarvavyāpinamavyayam //
BhāMañj, 14, 109.2 na jagrāhāśuci jalamuttaṅko 'ntardadhe tadā //
BhāMañj, 14, 111.1 jalado na sa cāṇḍālo mithyā śaṅkā tavābhavat /
BhāMañj, 14, 111.2 pratyākhyātaḥ sa yanmohānna tadyuktaṃ tvayā kṛtam //
BhāMañj, 14, 123.2 na babhūva tadā saṃkhyā vahatāṃ bhūri kāñcanam //
BhāMañj, 14, 134.1 satyāddvijebhyo dharmācca yathā nānyatpriyaṃ mama /
BhāMañj, 14, 142.1 yudhiṣṭhirājñā tasyābhūnna hantavyā nṛpā iti /
BhāMañj, 14, 150.2 yuddhārthī śakratanayo nābhyanandatkṛtāñjalim //
BhāMañj, 14, 191.2 aho nu saktuprasthena na tulyo 'yaṃ mahāmakhaḥ //
BhāMañj, 14, 198.1 tadbhuktvā nābhavattasya kṣunnivṛttir yadārthinaḥ /
BhāMañj, 14, 204.2 bhrāntasyāpi na saṃjātaḥ ko 'pi kānto lavastanau //
BhāMañj, 14, 205.1 tasmānna saktuprasthasya samatāmarhati kratuḥ /
BhāMañj, 14, 212.2 na śaśāpa tato bhītaḥ krodhaḥ kampākulo 'bhavat //
BhāMañj, 15, 2.2 nāśrūyatārtijaḥ śabdo na cādṛśyata yācakaḥ //
BhāMañj, 15, 2.2 nāśrūyatārtijaḥ śabdo na cādṛśyata yācakaḥ //
BhāMañj, 15, 6.1 tacchāsanānnāpriyāṇi kuruvṛddhasya pāṇḍavāḥ /
BhāMañj, 15, 8.2 jāyāsakhasya vairāgyaṃ bubudhe na yudhiṣṭhiraḥ //
BhāMañj, 15, 21.1 tvatpādasevāsaṃtoṣaṃ tyaktuṃ nāhamihotsahe /
BhāMañj, 15, 22.1 iti tenārthyamāno 'pi bubudhe na yadā sa tat /
BhāMañj, 15, 25.2 tapovanātparaṃ manye bhūṣaṇaṃ na śarīriṇām //
BhāMañj, 15, 31.2 naitadvācyaṃ punariti provāca śvetavāhanaḥ //
BhāMañj, 15, 33.2 kuntī tapovanaruciṃ nātyajaddevarānugā //
BhāMañj, 15, 42.2 viduro 'sminvane putra dṛśyate na ca dṛśyate //
BhāMañj, 15, 69.1 bhāvāḥ svabhāvaviśarārava eva teṣu saktaṃ mano na virahe sahate 'nutāpam /
BhāMañj, 16, 13.1 babhūvurvṛṣṇayo bhānti na hi nāśeṣu buddhayaḥ /
BhāMañj, 16, 26.2 gatijñaḥ sarvabhūtānāṃ na śuśoca janārdanaḥ //
BhāMañj, 16, 50.2 na śaktirabhavatkācitkṣīṇeṣorjyāvikarṣaṇe //
BhāMañj, 16, 56.1 na tu pradhānanārīṣu teṣāmāsītpragalbhatā /
BhāMañj, 16, 70.1 dhruvaṃ sarvaparityāge na kuryurmunayo matim /
BhāMañj, 16, 70.2 avasānaikavirasā yadi na syādbhavasthitiḥ //
BhāMañj, 17, 13.1 cintayannapi paśyāmi nāsyāḥ kimapi kilbiṣam /
BhāMañj, 17, 17.2 rūpamānī smareṇāpi spardhāmeṣa na ca kṣamī //
BhāMañj, 17, 22.2 śunā virahitaḥ svargaṃ saśarīro na kāmaye //
BhāMañj, 17, 25.2 yātu svargaṃ sadehaḥ svā nainaṃ tyaktuṃ samutsahe //
BhāMañj, 18, 5.1 na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te /
BhāMañj, 18, 17.2 ayaṃ mohaḥ prasādo vā viveko nāyamīdṛśaḥ //
BhāMañj, 18, 18.1 vibudhānāṃ na jānanti ye dharmasya vyatikramam /
BhāMañj, 18, 19.1 devadūta na jānāmi kasyedaṃ durviceṣṭate /
BhāMañj, 18, 19.2 ihaivāhaṃ sthito gaccha na me svargeṇa kāraṇam //
BhāMañj, 18, 22.1 nādṛśyatāśubhaṃ kiṃcidvavau puṇyaśca mārutaḥ /
BhāMañj, 19, 11.1 anunīto 'pi bahuśaḥ sa yadā nābhavadvaśī /
BhāMañj, 19, 23.2 na cedvitare lokānāṃ vṛttiṃ putrī ca me bhava //
BhāMañj, 19, 304.2 valividhvaṃsabhītyeva nādṛśyata valitrayam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 7.0 ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite //
Devīkālottarāgama
DevīĀgama, 1, 3.2 na teṣāṃ jāyate bodhaḥ śāstrakoṭiśatairapi //
DevīĀgama, 1, 9.1 tadeva tīrthaṃ dānaṃ ca sa tapaśca na saṃśayaḥ /
DevīĀgama, 1, 11.2 niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ //
DevīĀgama, 1, 16.2 rūpamityādikaṃ kiṃcid dhyeyaṃ naiva kadācana //
DevīĀgama, 1, 17.2 sarvametanna kartavyaṃ mokṣamakṣayamicchatā //
DevīĀgama, 1, 18.1 nātra pūjā namaskāro na japo dhyānameva ca /
DevīĀgama, 1, 18.1 nātra pūjā namaskāro na japo dhyānameva ca /
DevīĀgama, 1, 18.2 kevalaṃ jñānamityuktaṃ veditavyaṃ na kiṃcana //
DevīĀgama, 1, 19.2 bahiścittaṃ nivāryaiva vindan loke na sīdati //
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 22.1 heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ /
DevīĀgama, 1, 22.1 heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ /
DevīĀgama, 1, 22.1 heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ /
DevīĀgama, 1, 22.2 asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ //
DevīĀgama, 1, 22.2 asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ //
DevīĀgama, 1, 24.1 vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet /
DevīĀgama, 1, 34.1 yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana /
DevīĀgama, 1, 34.2 na kiṃciccintayet tatra sthirameva tu kārayet //
DevīĀgama, 1, 35.2 cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet //
DevīĀgama, 1, 38.1 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 38.1 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 38.1 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 39.2 pakṣadvayaparityāge samprāpte naiva cālayet //
DevīĀgama, 1, 45.1 vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā /
DevīĀgama, 1, 49.1 ahameko na me kaścin nāhamanyasya kasyacit /
DevīĀgama, 1, 49.1 ahameko na me kaścin nāhamanyasya kasyacit /
DevīĀgama, 1, 49.2 na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama //
DevīĀgama, 1, 49.2 na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama //
DevīĀgama, 1, 52.2 akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ //
DevīĀgama, 1, 53.2 nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ //
DevīĀgama, 1, 58.1 na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ /
DevīĀgama, 1, 58.1 na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ /
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
DevīĀgama, 1, 62.2 agnikāryādikāryaṃ ca naitasyāsti maheśvari //
DevīĀgama, 1, 63.1 niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam /
DevīĀgama, 1, 63.2 nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca //
DevīĀgama, 1, 64.1 dharmādharmaphalaṃ nāsti na tithirlaukikakriyā /
DevīĀgama, 1, 64.1 dharmādharmaphalaṃ nāsti na tithirlaukikakriyā /
DevīĀgama, 1, 66.2 pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ //
DevīĀgama, 1, 67.2 etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā //
DevīĀgama, 1, 69.2 na nāśayed budho jīvān paramārthamatiryataḥ //
DevīĀgama, 1, 70.1 na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet /
DevīĀgama, 1, 70.2 bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam //
DevīĀgama, 1, 72.2 na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam //
DevīĀgama, 1, 73.2 abhilāṣo na kartavya indriyārthe kadācana //
DevīĀgama, 1, 76.1 śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān //
DevīĀgama, 1, 80.1 aṇimādiguṇāvāptir jāyatāṃ vā na jāyatām /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 207.2 navajvare tathā kṣīṇe garbhiṇyāṃ na praśasyate //
DhanvNigh, 2, 35.1 sāmudralavaṇaṃ pāke nātyuṣṇamavidāhi ca /
DhanvNigh, 2, 35.2 bhedanaṃ snigdhamīṣacca śūlaghnaṃ nātipittalam //
DhanvNigh, Candanādivarga, 7.1 svādu pākarase śītaṃ śleṣmalaṃ nātipittalam /
DhanvNigh, 6, 29.3 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujaṃ karoti ca //
DhanvNigh, 6, 58.2 nirbhāraṃ śubhravarṇaṃ ca neṣyate saptadhā tvidam //
Garuḍapurāṇa
GarPur, 1, 2, 11.2 tvatto nānyaṃ paraṃ devaṃ jānāmi brūhi māṃ tataḥ //
GarPur, 1, 6, 14.2 nāvardhanta ca tāstasya apadhyātā hareṇa tu //
GarPur, 1, 6, 16.2 nāradoktā bhuvaścāntaṃ gatā jñātuṃ ca nāgatāḥ //
GarPur, 1, 6, 20.2 tasmādvairaṃ na kartavyaṃ kadācidapi kenacit /
GarPur, 1, 11, 43.2 vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ //
GarPur, 1, 12, 3.55 oṃ nāṃ namaḥ /
GarPur, 1, 14, 11.2 prāpnuyuste ca tadrūpaṃ nātra kāryā vicāraṇā //
GarPur, 1, 15, 109.1 tvacā na gamyaḥ kūrmaśca jihvāgrāhyastathaiva ca /
GarPur, 1, 19, 1.3 sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati //
GarPur, 1, 19, 2.2 daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati //
GarPur, 1, 19, 4.2 bāhau ca vaktre grīvāyāṃ daṣṭāyāṃ na hi jīvati //
GarPur, 1, 19, 22.1 nākrāmanti ca tacchāyāṃ svapne 'pi viṣapannagāḥ /
GarPur, 1, 19, 31.1 viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam /
GarPur, 1, 20, 8.2 na tatra vajrapātasya sphūrjathvāderupadravaḥ //
GarPur, 1, 21, 6.1 oṃ haiṃ tatpuruṣāyaiva nivṛttiśca pratiṣṭhā ca vidyā śāntirna kevalā //
GarPur, 1, 23, 29.2 tvaṃ trātā viśvanetā ca nānyo nātho 'sti me śiva //
GarPur, 1, 23, 59.2 nākāle śītale mṛtyuruṣṇe caiva tu kārake //
GarPur, 1, 32, 37.2 tvadanyo nāsti deveśa nāsti trātā jagatprabho //
GarPur, 1, 32, 37.2 tvadanyo nāsti deveśa nāsti trātā jagatprabho //
GarPur, 1, 34, 1.3 śṛṇvato nāsti tṛptirme gadatastava pūjanam //
GarPur, 1, 35, 11.2 pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ //
GarPur, 1, 36, 17.1 taṃ hanti sūryaḥ sandhyāyāṃ nopāstiṃ kurute tu yaḥ /
GarPur, 1, 38, 3.2 mārge tṛtīyāmārabhya pūjayenna viyogabhāk //
GarPur, 1, 41, 2.2 na tithirna ca nakṣatraṃ nopavāso vidhīyate //
GarPur, 1, 41, 2.2 na tithirna ca nakṣatraṃ nopavāso vidhīyate //
GarPur, 1, 41, 2.2 na tithirna ca nakṣatraṃ nopavāso vidhīyate //
GarPur, 1, 43, 5.1 prāvṛṭkāle tu ye martyā nārciṣyanti pavitrakaiḥ /
GarPur, 1, 44, 8.1 sa tu tatpadamāpnoti sa hi bhūyo na jāyate /
GarPur, 1, 44, 11.2 pūrvaṃ cetaḥ sthiraṃ na syāttatomūrtiṃ vicintayet //
GarPur, 1, 46, 29.2 vāstukroḍe gṛhaṃ kuryānna pṛṣṭhe mānavaḥ sadā //
GarPur, 1, 46, 30.1 vāmapārśvena svāpiti nātra kāryā vicāraṇā /
GarPur, 1, 46, 34.1 nṛpabhītir mṛtāpatyaṃ hyanapatyaṃ na vairadam /
GarPur, 1, 47, 42.2 prāsāde niyamo nāsti devatānāṃ svayambhuvām //
GarPur, 1, 48, 24.1 ālokanena dravyāṇi śuddhiṃ yānti na saṃśayaḥ /
GarPur, 1, 48, 92.1 na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet /
GarPur, 1, 48, 92.1 na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet /
GarPur, 1, 49, 28.2 ānandaṃ brahma tatsthānaṃ yasmānnāvartate muniḥ //
GarPur, 1, 49, 29.2 ānandamaiśvaraṃ yasmānmukto nāvartate naraḥ //
GarPur, 1, 50, 5.2 ato naivācaretkarmāṇyakṛtvā snānamāditaḥ //
GarPur, 1, 50, 6.2 prātaḥ snānena pāpāni dhūyante nātra saṃśayaḥ //
GarPur, 1, 50, 7.1 na ca snānaṃ vinā puṃsāṃ prāśastyaṃ karma saṃsmṛtam /
GarPur, 1, 50, 22.1 yadanyatkurute kiṃcinna tasya phalabhāgbhavet /
GarPur, 1, 50, 33.2 vinā mantreṇa yatkarma nāmutreha phalapradam //
GarPur, 1, 50, 39.2 snānaṃ samācarennaiva parakīye kadācana //
GarPur, 1, 50, 52.2 prakṣipyālokayeddevamudayantaṃ na śakyate //
GarPur, 1, 50, 66.2 narte hyārādhanātpuṇyaṃ vidyate karma vaidikam //
GarPur, 1, 50, 86.1 śudhyenmāsena vai śūdro yatīnāṃ nāsti pātakam /
GarPur, 1, 51, 9.2 dadāti vedaviduṣe sa na bhūyo 'bhijāyate //
GarPur, 1, 51, 10.1 bhūmidānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
GarPur, 1, 51, 10.1 bhūmidānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
GarPur, 1, 51, 32.1 dānadharmātparo dharmo bhūtānāṃ neha vidyate /
GarPur, 1, 51, 34.1 yastu durbhikṣavelāyām annādyaṃ na prayacchati /
GarPur, 1, 52, 25.2 na tasyā vidyate pāpamiha loke paratra ca //
GarPur, 1, 53, 7.2 kacchapī viśvasennaiva na bhuṅkena dadāti ca //
GarPur, 1, 53, 7.2 kacchapī viśvasennaiva na bhuṅkena dadāti ca //
GarPur, 1, 53, 13.1 kadannabhukparijano na ca śobhanavastradhṛk /
GarPur, 1, 54, 11.1 śaṅkarātha na teṣvasti yugāvasthā kathañcana /
GarPur, 1, 59, 14.2 yoginī sumukhenaiva gamanādi na kārayet //
GarPur, 1, 59, 32.1 sūryaputro dahetṣaṣṭhīṃ gamanādyāsu nāsti vai /
GarPur, 1, 59, 35.1 etā dagdhā na gantavyaṃ pīḍādiḥ kila mānavaiḥ /
GarPur, 1, 61, 6.2 janmasthaḥ kurute tuṣṭiṃ dvitīye nāsti nirvṛtiḥ //
GarPur, 1, 61, 9.2 dvādaśena śaśāṅkena mṛtyureva na saṃśayaḥ //
GarPur, 1, 61, 18.2 etatṣaḍaṣṭakaṃ prītyai bhavatyeva na saṃśayaḥ //
GarPur, 1, 63, 4.1 duḥkhadāridryadau syātāṃ nātra kāryāṃ vicāraṇā /
GarPur, 1, 63, 19.2 śatavarṣāṇi jīvecca bhogī rudra na saṃśayaḥ //
GarPur, 1, 64, 11.1 yasyā anāmikāṅguṣṭhau pṛthivyāṃ naiva tiṣṭhataḥ /
GarPur, 1, 65, 84.1 abhinnāgraiśca mṛdubhirna cātibahubhirnṛpāḥ /
GarPur, 1, 65, 101.2 nīlotpalanibhaṃ cakṣurnāsālagnaṃ na lambakam //
GarPur, 1, 65, 102.1 na pṛthū bālendunibhe bhruvau cātha lalāṭakam /
GarPur, 1, 65, 107.1 na nimnaṃ nonnataṃ strīṇāṃ bhavetkaratalaṃ śubham /
GarPur, 1, 65, 107.1 na nimnaṃ nonnataṃ strīṇāṃ bhavetkaratalaṃ śubham /
GarPur, 1, 65, 112.1 kaniṣṭhikānāmikā vā yasyā na spṛśate mahīm /
GarPur, 1, 65, 115.1 pṛthulayā pracaṇḍāśca striyaḥ syurnātra saṃśayaḥ /
GarPur, 1, 65, 117.2 yā tu romottarauṣṭhī syānna śubhā bhartureva hi //
GarPur, 1, 66, 3.1 puruṣottamaścāṣṭamaḥ syānna vyūho daśātmakaḥ /
GarPur, 1, 66, 5.2 ubhayoḥ saṃgamo yatra tatra muktirna saṃśayaḥ //
GarPur, 1, 66, 21.1 nāmodayasya pūrvaṃ ca tathā bhavati nānyathā /
GarPur, 1, 67, 20.1 jīvājīvāya yatpṛcchenna sidhyati ca madhyamā /
GarPur, 1, 67, 21.1 tanusthaḥ pṛcchate yastu tatra siddhirna saṃśayaḥ /
GarPur, 1, 67, 32.2 jāyate nātra sandeho nāḍīmadhye tu lakṣayet //
GarPur, 1, 67, 34.1 na dātuṃ jāyate so 'pi nātra kāryā vicāraṇā /
GarPur, 1, 67, 34.1 na dātuṃ jāyate so 'pi nātra kāryā vicāraṇā /
GarPur, 1, 67, 39.1 jāyate nātra sandehahandro yadyagrataḥ sthitaḥ /
GarPur, 1, 68, 1.3 indrādyā nirjitāstena vijetuṃ tairna śakyate //
GarPur, 1, 68, 18.2 kāliṅgāḥ kanakāvadātarucirāḥ pītaprabhāḥ kosale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ //
GarPur, 1, 68, 23.1 dvau vajravarṇau pṛthivīpatīnāṃ sadbhiḥ pradiṣṭau na tu sārvajanyau /
GarPur, 1, 68, 24.2 kāmato dhārayedrājā na tvanyo 'nyatkathañcana //
GarPur, 1, 68, 26.1 na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ /
GarPur, 1, 68, 27.2 guṇavadapi tanna dhāryaṃ vajraṃ śreyo 'rthibhirbhavane //
GarPur, 1, 68, 28.2 na hi vajrabhṛto 'pi vajramāśu śriyamapyāśrayalālasāṃ na kuryāt //
GarPur, 1, 68, 28.2 na hi vajrabhṛto 'pi vajramāśu śriyamapyāśrayalālasāṃ na kuryāt //
GarPur, 1, 68, 29.2 na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jīvitāntam //
GarPur, 1, 68, 29.2 na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jīvitāntam //
GarPur, 1, 68, 31.2 indrāyudhāṃśuvisṛtichuritāntarikṣam evaṃvidhaṃ bhuvi bhavetsulabhaṃ na vajram //
GarPur, 1, 68, 37.1 na cāpi taṇḍulaireva vajrāṇāṃ dharaṇakramaḥ /
GarPur, 1, 68, 40.2 svamūlyācchataśo bhāgo vajrasya na vidhīyate //
GarPur, 1, 68, 42.2 alamābharaṇena tasya rājño guṇahīno 'pi maṇirna bhūṣaṇāya //
GarPur, 1, 68, 47.1 sarvāṇi vilikhedvajraṃ tacca tairna vilikhyate /
GarPur, 1, 68, 49.1 vajrairvajraṃ vilikhati nānyena vilikhyate vajram /
GarPur, 1, 68, 50.1 na teṣāṃ pratibaddhānāṃ bhā bhavatyūrdhvagāminī /
GarPur, 1, 69, 10.1 te veṇavo divyajanopabhogye sthāne prarohanti na sārvajanye /
GarPur, 1, 69, 14.2 na taṃ bhujaṅgā na tu yātudhānā na vyādhayo nāpyupasargadoṣāḥ //
GarPur, 1, 69, 14.2 na taṃ bhujaṅgā na tu yātudhānā na vyādhayo nāpyupasargadoṣāḥ //
GarPur, 1, 69, 14.2 na taṃ bhujaṅgā na tu yātudhānā na vyādhayo nāpyupasargadoṣāḥ //
GarPur, 1, 69, 14.2 na taṃ bhujaṅgā na tu yātudhānā na vyādhayo nāpyupasargadoṣāḥ //
GarPur, 1, 69, 15.2 nābhyeti meghaprabhavaṃ dharitrīṃ vipradgataṃ tadvibudhā haranti //
GarPur, 1, 69, 18.1 mūlyaṃ na vā syāditi niścayo me kṛtsnā mahī tasya muvarṇapūrṇā /
GarPur, 1, 69, 19.2 na kevalaṃ tacchubhakṛnnṛpasya bhāgyaiḥ prajānāmapi tasya janma //
GarPur, 1, 69, 24.1 śuktyudbhavaṃ nātinikṛṣṭavarṇaṃ pramāṇasaṃsthānaguṇaprabhābhiḥ /
GarPur, 1, 69, 25.1 cintyā na tasyākarajā viśeṣā rūpe pramāṇe ca yateta vidvān /
GarPur, 1, 69, 25.2 na ca vyavasthāsti guṇāguṇeṣu sarvatra sarvākṛtayo bhavanti //
GarPur, 1, 69, 31.2 navasaptatimāpnuyātsvamūlyaṃ yadi na syādguṇasampadā vihīnam //
GarPur, 1, 69, 41.1 yattu nāyāti vaivarṇyaṃ vijñeyaṃ tadakṛtrimam /
GarPur, 1, 69, 44.2 na tasya bhartāramanarthajāta eko 'pi kaścit samupaiti doṣaḥ //
GarPur, 1, 70, 13.1 kāmaṃ tu rāgaḥ kuruvindajeṣu sa naiva yādṛk sphaṭikodbhaveṣu /
GarPur, 1, 70, 15.2 na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ //
GarPur, 1, 70, 18.2 na te praśastā maṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ //
GarPur, 1, 70, 27.2 nāśakyaṃ lekhanaṃ kartuṃ padmarāgendranīlayoḥ //
GarPur, 1, 70, 28.1 jātyasya sarve 'pi maṇerna jātu vijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 70, 29.1 guṇopapannena sahāvabaddho maṇir na dhāryo viguṇo hi jātyā /
GarPur, 1, 70, 29.2 na kaustubhenāpi sahāvabaddhaṃ vidvānvijātiṃ bibhṛyātkadācit //
GarPur, 1, 70, 31.2 na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit //
GarPur, 1, 70, 32.1 doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti /
GarPur, 1, 71, 10.1 sarvamantrauṣadhigaṇair yan na śakyaṃ cikitsitum /
GarPur, 1, 71, 13.1 yuktaṃ saṃsthānaguṇaiḥ samarāgaṃ gauraveṇa na vihīnam /
GarPur, 1, 71, 19.2 śreyaskāmairna taddhāryaṃ kretavyaṃ vā kathaṃcana //
GarPur, 1, 71, 23.2 teṣāṃ nāpratibaddhānāṃ bhā bhavatyūrdhvagāminī //
GarPur, 1, 72, 12.1 tathāpi na parīkṣārthaṃ guṇānām abhivṛddhaye /
GarPur, 1, 73, 7.2 cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ //
GarPur, 1, 73, 16.2 mūlyametanmaṇīnāṃ tu na sarvatra mahītale //
GarPur, 1, 76, 5.1 tasyotkalataṣṭataror bhavati bhayaṃ na cāstīśamupahasanti /
GarPur, 1, 79, 3.1 na tulyaṃ hi ratnānāmathavā pāpanāśanam /
GarPur, 1, 80, 3.1 anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt /
GarPur, 1, 81, 25.1 idaṃ tīrthamidaṃ neti ye narā bhedadarśinaḥ /
GarPur, 1, 81, 26.1 sarvaṃ brahmetiyo 'vaiti nātīrthaṃ tasya kiṃcana /
GarPur, 1, 81, 30.1 snātvā kanakhale tīrthe sa bhavenna punarbhave /
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 82, 16.2 snātukāmā gayātīrthaṃ vyāsa yāsa yānti na saṃśayaḥ //
GarPur, 1, 82, 19.2 na tacchakyaṃ mayā vaktuṃ varṣakoṭiśatairapi //
GarPur, 1, 83, 9.2 taṃ praṇamya prayatnena na bhūyo jāyate naraḥ //
GarPur, 1, 83, 14.2 devaṃ gṛdhreśvaraṃ dṛṣṭvā ko na mucyeta bandhanāt //
GarPur, 1, 83, 21.1 etena kiṃ na paryāptaṃ nṝṇāṃ sukṛtakāriṇām /
GarPur, 1, 83, 28.2 uttare mānase śrāddhī na bhūyo jāyate naraḥ //
GarPur, 1, 83, 30.2 tiladhenupradaḥ snātvā dṛṣṭvā dhenuṃ na saṃśayaḥ //
GarPur, 1, 83, 34.1 tarpayitvā pitṝndevānna viśedyonisaṅkaṭe /
GarPur, 1, 83, 39.1 gayāyāṃ na hi tatsthānaṃ yatra tīrthaṃ na vidyate /
GarPur, 1, 83, 39.1 gayāyāṃ na hi tatsthānaṃ yatra tīrthaṃ na vidyate /
GarPur, 1, 83, 52.2 punāty ā saptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ //
GarPur, 1, 83, 64.1 ekaviṃśativaṃśyānsa tārayennātra saṃśayaḥ /
GarPur, 1, 83, 68.2 agniṣṭomaśataṃ puṇyaṃ labhate nātra saṃśayaḥ //
GarPur, 1, 84, 26.1 rudrapādaṃ naraḥ spṛṣṭvā na cehāvartate punaḥ /
GarPur, 1, 84, 28.1 pitaro yānti devatvaṃ nātra kāryā vicāraṇā /
GarPur, 1, 84, 44.2 yeṣāṃ dāho na kriyā ca ye 'gnidagdhāstathāpare //
GarPur, 1, 85, 2.1 asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 4.1 mātāmahakule ye ca gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 6.2 svagotre paragotre vā gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 9.1 agnidagdhāśca ye kecinnāgnidagdhāstathāpare /
GarPur, 1, 88, 4.2 vatsa kasmāttvayā puṇyo na kṛto dārasaṃgrahaḥ /
GarPur, 1, 88, 10.3 bhavatyato mayā pūrvaṃ na kṛto dārasaṃgrahaḥ //
GarPur, 1, 88, 11.2 svamuktiheturna bhavatyasāvapi parigrahāt //
GarPur, 1, 88, 14.3 kiṃtu nopāyamārgo 'yaṃ yatastvaṃ putra vartase //
GarPur, 1, 88, 16.1 evaṃ na bandho bhavati kurvataḥ kāraṇātmakam /
GarPur, 1, 88, 16.2 na ca bandhāya tatkarma bhavaty anatisaṃnibham //
GarPur, 1, 88, 18.2 rakṣyaśca svavivekairna pāpapaṅkena dahyate //
GarPur, 1, 88, 20.3 kiṃtu vidyāpariprāptau hetuḥ karma na saṃśayaḥ //
GarPur, 1, 88, 21.1 vihitākaraṇānartho na sadbhiḥ kriyate tu yaḥ /
GarPur, 1, 88, 26.3 nūnaṃ bhāvi bhavitrī ca nābhinandasi no vacaḥ //
GarPur, 1, 89, 10.3 patnīṃ sutāṃśca saṃtuṣṭāḥ kiṃ na dadyuḥ pitāmahāḥ //
GarPur, 1, 94, 18.1 brahmacāryāsthito naikamannamadyādanāpadi /
GarPur, 1, 94, 32.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
GarPur, 1, 95, 4.2 savarṇaḥ śrotriyo vidvānvaro doṣānvito na ca //
GarPur, 1, 95, 5.2 na tanmama mataṃ yasmāttatrāyaṃ jāyate svayam //
GarPur, 1, 95, 22.2 mṛte jīvati yā patyau yā nānyamupagacchati //
GarPur, 1, 95, 31.2 patiṃ vinā na tiṣṭhettu divā vā yadi vā niśi //
GarPur, 1, 95, 32.1 jyeṣṭhāṃ dharmavidhau kuryānna kaniṣṭhāṃ kadācana /
GarPur, 1, 96, 15.1 svādhyāyamanvahaṃ kuryānna paceccānnamātmane /
GarPur, 1, 96, 19.1 apraṇodyo 'tithiḥ sāyamapi nātra vicāraṇā /
GarPur, 1, 96, 22.2 parapākarucirna syādanindyāmantraṇādṛte //
GarPur, 1, 96, 28.2 śūdrasya dvijaśuśrūṣā dvijo yajñānna hāpayet //
GarPur, 1, 96, 33.1 hīnakalpaṃ na kurvīta sati dravye phalapradam /
GarPur, 1, 96, 34.1 yajñārthalabdhaṃ nādadyādbhāsaḥ kāko 'pi vā bhavet /
GarPur, 1, 96, 35.2 na svādhyāyavirodhyarthamīheta na yatastataḥ //
GarPur, 1, 96, 35.2 na svādhyāyavirodhyarthamīheta na yatastataḥ //
GarPur, 1, 96, 37.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
GarPur, 1, 96, 37.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
GarPur, 1, 96, 37.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
GarPur, 1, 96, 38.1 apriyaṃ na vadejjātu brahmasūtrī vinītavān /
GarPur, 1, 96, 39.1 na tu mehen nadīchāyābhasmagoṣṭhāmbuvartmasu /
GarPur, 1, 96, 39.2 na pratyagnyarkagosomasandhyāmbustrīdvijanmanām //
GarPur, 1, 96, 40.1 nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
GarPur, 1, 96, 40.1 nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
GarPur, 1, 96, 40.2 na ca mūtraṃ purīṣaṃ vā svapet pratyakśirā na ca //
GarPur, 1, 96, 40.2 na ca mūtraṃ purīṣaṃ vā svapet pratyakśirā na ca //
GarPur, 1, 96, 41.1 ṣṭhīvanāsṛkśakṛnmūtraviṣāṇy apsu na saṃkṣipet /
GarPur, 1, 96, 41.2 pādau pratāpayennāgnau na cainamabhilaṅghayet //
GarPur, 1, 96, 41.2 pādau pratāpayennāgnau na cainamabhilaṅghayet //
GarPur, 1, 96, 42.1 pibennāñjalinā toyaṃ na śayānaṃ prabodhayet /
GarPur, 1, 96, 42.1 pibennāñjalinā toyaṃ na śayānaṃ prabodhayet /
GarPur, 1, 96, 42.2 nākṣaiḥ krījecca kitavairvyādhitaiśca na saṃviśet //
GarPur, 1, 96, 42.2 nākṣaiḥ krījecca kitavairvyādhitaiśca na saṃviśet //
GarPur, 1, 96, 44.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśet kvacit /
GarPur, 1, 96, 44.1 nācakṣīta dhayantīṃ gāṃ nādvāreṇāviśet kvacit /
GarPur, 1, 96, 44.2 na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ //
GarPur, 1, 96, 55.2 nākrāmedraktaviṇmūtraṣṭhīvanodvartanāni ca //
GarPur, 1, 96, 56.1 viprāhikṣattriyātmāno nāvajñeyāḥ kadācana /
GarPur, 1, 96, 57.1 śrutismṛtyuktamācāraṃ kuryānmarmaṇi na spṛśet /
GarPur, 1, 96, 57.2 na nindātāḍane kuryātsutaṃ śiṣyaṃ ca tāḍayet //
GarPur, 1, 96, 58.1 ācaretsarvadā dharmaṃ tadviruddhaṃ tu nācaret /
GarPur, 1, 96, 58.2 mātāpitratithībhyāḍhyair vivādaṃ nācaredgṛhī //
GarPur, 1, 96, 59.1 pañca piṇḍān anuddhṛtya na snāyātparavāriṣu /
GarPur, 1, 96, 60.1 varjayetparaśayyādi na cāśnīyādanāpadi /
GarPur, 1, 96, 64.2 na bhoktavyaṃ vṛthā māṃsaṃ keśakīṭasamanvitam //
GarPur, 1, 96, 72.2 śrāddhe devānpitṝn prārcya khādanmāṃsaṃ na doṣabhāk //
GarPur, 1, 97, 10.2 pañcasveteṣu nācāmeddakṣiṇaṃ śravaṇaṃ spṛśet /
GarPur, 1, 98, 3.1 vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ /
GarPur, 1, 98, 9.2 tāvadgauḥ pṛthivī jñeyā yāvadgarbhaṃ na muñcati //
GarPur, 1, 98, 13.1 gṛhadhānyacchatramālyavṛkṣayā na ghṛtaṃ jalam /
GarPur, 1, 98, 18.1 na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam /
GarPur, 1, 98, 18.2 samartho yo na gṛhṇīyāddātṛlokānavāpnuyāt //
GarPur, 1, 98, 19.1 kuśāḥ śākaṃ payo gandhāḥ pratyākhyeyā na vāri ca /
GarPur, 1, 99, 7.2 avaiṣṇavāśca te sarve na śrāddhārhāḥ kadācana //
GarPur, 1, 99, 39.1 dadyādvarṣātrayodaśyāṃ maghāsu ca na saṃśayaḥ /
GarPur, 1, 100, 3.1 nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam /
GarPur, 1, 103, 3.2 apramattaścaredbhaikṣyaṃ sāyāhne nābhilakṣitaḥ //
GarPur, 1, 105, 40.2 kriyamāṇopakāre ca mṛte vipre na pātakam //
GarPur, 1, 105, 57.1 na spṛśanti hā pāpāni cāśu smṛtvā hyapohitaḥ /
GarPur, 1, 106, 1.3 ūnadvivarṣaṃ nikhanenna kuryād udakaṃ tataḥ //
GarPur, 1, 106, 6.1 pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ /
GarPur, 1, 106, 6.2 na brahmacāriṇo vrātyā yoṣitaḥ kāmagāstathā //
GarPur, 1, 106, 7.1 surāpyas tvātmaghātinyo nāśaucodakabhājanāḥ /
GarPur, 1, 106, 7.2 tato na roditavyaṃ hi tvanityā jīvasaṃsthitiḥ //
GarPur, 1, 106, 19.1 viṣādyaiśca hatānāṃ ca nāśaucaṃ pṛthivīpateḥ /
GarPur, 1, 106, 25.1 piṇyākamūlagandhāṃśca vaiśyavṛtto na vikrayet /
GarPur, 1, 106, 26.1 lavaṇādi na vikrīyāttathā cāpadgato dvijaḥ /
GarPur, 1, 106, 26.2 hīnādvipro vigṛhṇaṃśca lipyate nārkavaddvijaḥ //
GarPur, 1, 107, 7.1 kṛṣiṃ kurvandvijaḥ śrāntaṃ balīvardaṃ na vāhayet /
GarPur, 1, 107, 8.2 tilājyaṃ na vikrīṇīta sūnāyajñamaghānvitaḥ //
GarPur, 1, 107, 9.2 trayastriṃśacca viprāṇāṃ kṛṣikartā na lipyate //
GarPur, 1, 107, 15.2 na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā //
GarPur, 1, 107, 15.2 na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā //
GarPur, 1, 107, 15.2 na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā //
GarPur, 1, 107, 18.2 brahmacaryād agnihotrānnāśuddhiḥ saṅgavarjanāt //
GarPur, 1, 107, 24.1 ātmaghātiviṣodbandhakṛmidaṣṭe na saṃskṛtiḥ /
GarPur, 1, 107, 29.1 jātyandhabadhire mūke na doṣaḥ parivedane /
GarPur, 1, 108, 2.2 nāsadbhirihalokāya paralokāya vā hitam //
GarPur, 1, 108, 12.2 alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati //
GarPur, 1, 108, 13.2 paraveśmani vāsaṃ ca na kurvīta kadācana //
GarPur, 1, 108, 21.2 yasyedṛśī bhaved bhāryā sa devendro na mānuṣaḥ //
GarPur, 1, 108, 22.2 uttarottaravādā syā sā jarā na jarā jarā //
GarPur, 1, 108, 23.2 kukriyā tyaktalajjā ca sā jarā na jarā jarā //
GarPur, 1, 108, 24.2 alpālpena tu saṃtuṣṭā sā priyā na priyā priyā //
GarPur, 1, 108, 25.2 sasarpe ca gṛhe vāso mṛtyureva na saṃśayaḥ //
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 108, 28.2 utpadyate daivavaśātkadācidveśyāsu rāgo na bhavetkadācit //
GarPur, 1, 109, 3.1 varaṃ hi narake vāso na tu duścarite gṛhe /
GarPur, 1, 109, 3.2 narakātkṣīyate pāpaḥ kugṛhānna nivartate //
GarPur, 1, 109, 4.2 na parīkṣya paraṃ sthānaṃ pūrvamāyatanaṃ tyajet //
GarPur, 1, 109, 14.2 viśvāso naiva gantavyaḥ strīṣu rājakuleṣu ca //
GarPur, 1, 109, 15.2 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
GarPur, 1, 109, 17.1 kasya doṣaḥ kule nāsti vyādhinā ko pīḍitaḥ /
GarPur, 1, 109, 17.2 kena na vyasanaṃ prāptaṃ śriyaḥ kasya nirantarāḥ //
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 109, 19.1 suhṛtsvajanabandhurna buddhiryasya na cātmani /
GarPur, 1, 109, 19.1 suhṛtsvajanabandhurna buddhiryasya na cātmani /
GarPur, 1, 109, 19.2 yasminkarmaṇi siddhe 'pi na dṛśyeta phalodayaḥ /
GarPur, 1, 109, 20.1 yasmindeśe na saṃmānaṃ na prītirna ca bāndhavāḥ /
GarPur, 1, 109, 20.1 yasmindeśe na saṃmānaṃ na prītirna ca bāndhavāḥ /
GarPur, 1, 109, 20.1 yasmindeśe na saṃmānaṃ na prītirna ca bāndhavāḥ /
GarPur, 1, 109, 20.2 na ca vidyāgamaḥ kaścittaṃ deśaṃ parivarjayet //
GarPur, 1, 109, 21.1 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ /
GarPur, 1, 109, 21.2 mṛtaṃ ca yanna mucyate samarjayasva taddhanam //
GarPur, 1, 109, 26.1 saṃcitaṃ kratuśatairna yujyate yācitaṃ guṇavate na dīyate /
GarPur, 1, 109, 26.1 saṃcitaṃ kratuśatairna yujyate yācitaṃ guṇavate na dīyate /
GarPur, 1, 109, 27.1 na devebhyo na viprebhyo bandhubhyo naiva cātmane /
GarPur, 1, 109, 27.1 na devebhyo na viprebhyo bandhubhyo naiva cātmane /
GarPur, 1, 109, 27.1 na devebhyo na viprebhyo bandhubhyo naiva cātmane /
GarPur, 1, 109, 31.2 tāḍitā mārdavaṃ yānti na te satkārabhājanam //
GarPur, 1, 109, 34.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
GarPur, 1, 109, 34.1 na svapnena jayennidrāṃ na kāmena striyaṃ jayet /
GarPur, 1, 109, 34.2 na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet //
GarPur, 1, 109, 34.2 na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet //
GarPur, 1, 109, 40.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
GarPur, 1, 109, 40.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
GarPur, 1, 109, 40.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
GarPur, 1, 109, 40.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
GarPur, 1, 109, 41.1 na tṛptirasti śiṣṭānāmiṣṭānāṃ priyavādinām /
GarPur, 1, 109, 42.1 rājā na tapto dhanasaṃcayena na sāgarastṛptimagājjalena /
GarPur, 1, 109, 42.1 rājā na tapto dhanasaṃcayena na sāgarastṛptimagājjalena /
GarPur, 1, 109, 42.2 na paṇḍitastṛpyati bhāṣitena tṛptaṃ na cakṣurnṛpadarśanena //
GarPur, 1, 109, 42.2 na paṇḍitastṛpyati bhāṣitena tṛptaṃ na cakṣurnṛpadarśanena //
GarPur, 1, 109, 45.1 na dānena na mānena nārjavena na savayā /
GarPur, 1, 109, 45.1 na dānena na mānena nārjavena na savayā /
GarPur, 1, 109, 45.1 na dānena na mānena nārjavena na savayā /
GarPur, 1, 109, 45.1 na dānena na mānena nārjavena na savayā /
GarPur, 1, 109, 45.2 na śastreṇa na śāstreṇa sarvathā viṣamā striyaḥ //
GarPur, 1, 109, 45.2 na śastreṇa na śāstreṇa sarvathā viṣamā striyaḥ //
GarPur, 1, 109, 48.1 ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā hy adhanātmadārāḥ /
GarPur, 1, 109, 49.1 paṭhane bhojane cittaṃ na kuryācchāstrasevakaḥ /
GarPur, 1, 109, 50.1 ye bālabhāve na paṭhanti vidyāṃ kāmāturā yauvananaṣṭavittāḥ /
GarPur, 1, 109, 51.1 tarke 'pratiṣṭhā śrutayo vibhinnāḥ nāsāvṛṣiryasya mataṃ na bhinnam /
GarPur, 1, 109, 51.1 tarke 'pratiṣṭhā śrutayo vibhinnāḥ nāsāvṛṣiryasya mataṃ na bhinnam /
GarPur, 1, 110, 2.2 na tuṣṭimutpādayate śarīre hyandhasya dārā iva darśanīyāḥ //
GarPur, 1, 110, 3.2 vibhave dānaśaktiśca nālpasya tapasaḥ phalam //
GarPur, 1, 110, 5.2 surūpāṃ sunitambāṃ ca nākulīnāṃ kadācana //
GarPur, 1, 110, 9.1 na rājñā saha mitratvaṃ na sarpo nirviṣaḥ kvacit /
GarPur, 1, 110, 9.1 na rājñā saha mitratvaṃ na sarpo nirviṣaḥ kvacit /
GarPur, 1, 110, 9.2 na kulaṃ nirmalaṃ tatra strījano yatra jāyate //
GarPur, 1, 110, 11.2 na hi cūḍāmaṇiḥ pāde śobhate vai kadācana //
GarPur, 1, 110, 14.2 na ca virauti na cāpi sa śobhate bhavati yojayiturvacanīyatā //
GarPur, 1, 110, 14.2 na ca virauti na cāpi sa śobhate bhavati yojayiturvacanīyatā //
GarPur, 1, 110, 16.1 kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ /
GarPur, 1, 110, 16.2 adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva //
GarPur, 1, 110, 17.1 na sadaśvaḥ kaśāghātaṃ siṃho na gajagarjitam /
GarPur, 1, 110, 17.1 na sadaśvaḥ kaśāghātaṃ siṃho na gajagarjitam /
GarPur, 1, 110, 17.2 vīro vā paranirdiṣṭaṃ na sahedbhīmaniḥsvanam //
GarPur, 1, 110, 18.1 yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām /
GarPur, 1, 110, 18.1 yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām /
GarPur, 1, 110, 18.2 na tṛṇamadanakārye sukṣudhārto 'tti siṃhaḥ pibati rudhiramuṣṇaṃ prāyaśaḥ kuñjarāṇām //
GarPur, 1, 110, 20.1 śatrorapatyāni priyaṃvadāni nopekṣitavyāni budhairmanuṣyaiḥ /
GarPur, 1, 110, 22.1 apakāraparānnityaṃ cintayenna kadācana /
GarPur, 1, 110, 26.2 pañca yatra na vidyante na kuryāttatra saṃsthitim //
GarPur, 1, 110, 26.2 pañca yatra na vidyante na kuryāttatra saṃsthitim //
GarPur, 1, 110, 27.2 pañca yatra na vidyante na tatra divasaṃ vaset //
GarPur, 1, 110, 27.2 pañca yatra na vidyante na tatra divasaṃ vaset //
GarPur, 1, 110, 28.2 ete yatra na vidyante tatra vāsaṃ na kārayet //
GarPur, 1, 110, 28.2 ete yatra na vidyante tatra vāsaṃ na kārayet //
GarPur, 1, 110, 29.1 naikatra pariniṣṭhāsti jñānasya kila śaunaka /
GarPur, 1, 110, 29.2 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kutracit //
GarPur, 1, 110, 29.2 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kutracit //
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 110, 30.1 na sarvavitkaścidihāsti loke nātyantamūrkho bhuvi cāpi kaścit /
GarPur, 1, 111, 3.1 puṣpātpuṣpaṃ vicinvīta mūlacchedaṃ na kārayet /
GarPur, 1, 111, 3.2 mālākāra ivāraṇye na yathāṅgārakārakaḥ //
GarPur, 1, 111, 4.1 dogdhāraḥ kṣīrabhuñjānā vikṛtaṃ tanna bhuñjate /
GarPur, 1, 111, 4.2 pararāṣṭraṃ mahīpālairbhoktavyaṃ na ca dūṣayet //
GarPur, 1, 111, 5.1 nodhaś chindyāttu yo dhenvāḥ kṣārārtho labhate payaḥ /
GarPur, 1, 111, 5.2 evaṃ rāṣṭraṃ prayogeṇa pīḍyamānaṃ na vardhate //
GarPur, 1, 111, 8.2 kṣaṇena vibhavo naśyennātmāyattaṃ dhanādikam //
GarPur, 1, 111, 10.2 āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit //
GarPur, 1, 111, 13.2 yadeṣāṃ sarvakāryeṣu vaco na pratihanyate //
GarPur, 1, 111, 15.2 sa rājā vardhate yogādvyādhibhiśca na badhyate //
GarPur, 1, 111, 19.2 andhaḥ paśyati cāreṇa śāstrahīno na paśyati //
GarPur, 1, 111, 20.2 indriyāṇi prasuptāni tasya rājyaṃ ciraṃ na hi //
GarPur, 1, 111, 23.1 manastāpaṃ na kurvīta āpadaṃ prāpya pārthivaḥ /
GarPur, 1, 111, 24.1 dhīrāḥ kaṣṭamanuprāpya na bhavanti viṣādinaḥ /
GarPur, 1, 111, 30.1 huṅkāre bhṛkuṭīṃ naiva sadā kurvīta pārthivaḥ /
GarPur, 1, 111, 33.1 udyogena kṛte kārye siddhir yasya na vidyate /
GarPur, 1, 112, 15.2 maṇinā bhūṣitaḥ sarpaḥ kimasau na bhayaṅkaraḥ //
GarPur, 1, 112, 16.1 akāraṇaviṣkṛtakopadhāriṇaḥ khalādbhayaṃ kasya na nāma jāyate /
GarPur, 1, 112, 17.2 ardharājyaharaṃ bhṛtyaṃ yo hanyātsa na hanyate //
GarPur, 1, 112, 18.2 prāgeva paścādviparītarūpā ye te tu bhṛtyā na hitā bhavanti //
GarPur, 1, 113, 2.2 sadbhirvivādaṃ maitrīṃ ca nāsadbhiḥ kiṃcid ācaret //
GarPur, 1, 113, 3.2 bandhastho 'pi tiṣṭhecca na tu rājye khalaiḥ saha //
GarPur, 1, 113, 5.1 madhuheva duhet sāraṃ kusumaṃ ca na ghātayet /
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 113, 12.1 bhāgyakṣayeṣu kṣīyante nopabhogena sampadaḥ /
GarPur, 1, 113, 12.2 pūrvārjite hi sukṛte na naśyanti kadācana //
GarPur, 1, 113, 20.1 na cāntarikṣe na samudramadhye na parvatānāṃ vivarapraveśe /
GarPur, 1, 113, 20.1 na cāntarikṣe na samudramadhye na parvatānāṃ vivarapraveśe /
GarPur, 1, 113, 20.1 na cāntarikṣe na samudramadhye na parvatānāṃ vivarapraveśe /
GarPur, 1, 113, 20.2 na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi //
GarPur, 1, 113, 22.2 yanmuhūrte kṣaṇe vāpi tattathā na tadanyathā //
GarPur, 1, 113, 23.2 dhārayanti diśaḥ sarvā nādattamupalabhyate //
GarPur, 1, 113, 27.1 na pituḥ karmaṇā putraḥ pitā vā putrakarmaṇā /
GarPur, 1, 113, 32.1 prāptavyamarthaṃ labhate manuṣyo devo 'pi taṃ vārayituṃ na śaktaḥ /
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 113, 34.1 nālpā bhavati sadvidyā dīyamānāpi vardhate /
GarPur, 1, 113, 36.2 tānyeva yadi dharmārtho na bhūyaḥ kleśabhājanam //
GarPur, 1, 113, 37.2 yo 'nnārthaiḥ śuciḥ śaucānna mṛdā vāriṇā śuciḥ //
GarPur, 1, 113, 39.1 yasya satyaṃ ca śaucaṃ ca tasya svargo na durlabhaḥ /
GarPur, 1, 113, 40.2 na śudhyati durācāro bhāvopahatacetanaḥ //
GarPur, 1, 113, 42.1 na prahṛṣyati saṃmānairnāvamānaiḥ prakupyati /
GarPur, 1, 113, 42.1 na prahṛṣyati saṃmānairnāvamānaiḥ prakupyati /
GarPur, 1, 113, 42.2 na kruddhaḥ paruṣaṃ brūyādetatsādhostu lakṣaṇam //
GarPur, 1, 113, 43.2 kāle śrutvā hitaṃ vākyaṃ na kaścitparituṣyati //
GarPur, 1, 113, 44.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa ca /
GarPur, 1, 113, 49.1 nāprāptakālo mriyate viddhaḥ śaraśatairapi /
GarPur, 1, 113, 49.2 kuśāgreṇa tu saṃspṛṣṭaṃ prāptakālo na jīvati //
GarPur, 1, 113, 51.3 svakālaṃ nātivartante tathā karma purākṛtam //
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 113, 57.2 ātmano balivamātrāṇi paśyannapi na paśyati //
GarPur, 1, 113, 58.1 rāgadveṣādiyuktānāṃ na sukhaṃ kutracid dvija /
GarPur, 1, 113, 63.2 vartamānena varteta na sa śokena bādhyate //
GarPur, 1, 114, 1.2 na kaścitkasyacinmitraṃ na kaścitkasyacidripuḥ /
GarPur, 1, 114, 1.2 na kaścitkasyacinmitraṃ na kaścitkasyacidripuḥ /
GarPur, 1, 114, 4.1 na mātari na dāreṣu na sodarye na cātmaje /
GarPur, 1, 114, 4.1 na mātari na dāreṣu na sodarye na cātmaje /
GarPur, 1, 114, 4.1 na mātari na dāreṣu na sodarye na cātmaje /
GarPur, 1, 114, 4.1 na mātari na dāreṣu na sodarye na cātmaje /
GarPur, 1, 114, 6.1 mātrā svasrā duhitrā vā na viviktāsano vaset /
GarPur, 1, 114, 7.1 viparītaratiḥ kāmaḥ svāyateṣu na vidyate /
GarPur, 1, 114, 8.2 śakyate prasaro boddhuṃ na hy araktasya cetasaḥ //
GarPur, 1, 114, 9.1 kṣaṇo nāsti raho nāsti nāsti prārthayitā janaḥ /
GarPur, 1, 114, 9.1 kṣaṇo nāsti raho nāsti nāsti prārthayitā janaḥ /
GarPur, 1, 114, 9.1 kṣaṇo nāsti raho nāsti nāsti prārthayitā janaḥ /
GarPur, 1, 114, 11.2 sutaistāni na cintyāni śīlavipratipattibhiḥ //
GarPur, 1, 114, 14.2 kiṃ citraṃ yadi rūpayauvanavatī sādhvī bhavetkāminī taccitraṃ yadi nirdhano 'pi puruṣaḥ pāpaṃ na kuryāt kvacit //
GarPur, 1, 114, 15.1 nātmacchidraṃ pare dadyādvidyācchidraṃ parasya ca /
GarPur, 1, 114, 16.2 yadi no cikurodbhedāllabhyante kaiḥ striyo na hi //
GarPur, 1, 114, 17.2 na tathā bādhate śatruḥ kṛtavairo bahiḥ sthitaḥ //
GarPur, 1, 114, 19.2 sukhena vidyāṃ puruṣeṇa nārīṃ vāñchanti vai ye na ca paṇḍitāste //
GarPur, 1, 114, 21.2 madyapastrī satītyevaṃ vipra na śraddadhāmyaham //
GarPur, 1, 114, 22.1 na viśvasedaviśvaste mitrasyāpi na viśvaset /
GarPur, 1, 114, 22.1 na viśvasedaviśvaste mitrasyāpi na viśvaset /
GarPur, 1, 114, 34.2 na bhoktavyaṃ nṛpaiḥ sārdhaṃ viyogaṃ kurute kṣaṇāt //
GarPur, 1, 114, 40.2 āyuṣkāmo na seveta tathā saṃmārjanīrajaḥ //
GarPur, 1, 114, 45.2 antareṇa na gantavyaṃ hayasya vṛṣabhasya ca //
GarPur, 1, 114, 47.1 na viśvasedaviśvastaṃ viśvastaṃ viśvastaṃ nātiviśvaset /
GarPur, 1, 114, 47.1 na viśvasedaviśvastaṃ viśvastaṃ viśvastaṃ nātiviśvaset /
GarPur, 1, 114, 49.1 nātyantaṃ mṛdunā bhāvyaṃ nātyantaṃ krūrakarmaṇā /
GarPur, 1, 114, 49.1 nātyantaṃ mṛdunā bhāvyaṃ nātyantaṃ krūrakarmaṇā /
GarPur, 1, 114, 50.1 nātyantaṃ saralairbhāvyaṃ nātyantaṃ mṛdunā tathā /
GarPur, 1, 114, 50.1 nātyantaṃ saralairbhāvyaṃ nātyantaṃ mṛdunā tathā /
GarPur, 1, 114, 51.2 śuṣkavṛkṣāśca mūrkhāśca bhidyante na namanti ca //
GarPur, 1, 114, 54.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na budhyate //
GarPur, 1, 114, 55.1 tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī /
GarPur, 1, 114, 55.1 tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī /
GarPur, 1, 114, 55.2 ko 'rthaḥ putreṇa jātena yo na vidvānna dhārmikaḥ //
GarPur, 1, 114, 55.2 ko 'rthaḥ putreṇa jātena yo na vidvānna dhārmikaḥ //
GarPur, 1, 114, 58.2 candro hanti tamāṃsyeko na ca jyotiḥsahasrakam //
GarPur, 1, 114, 60.2 mriyamāṇo haretprāṇānnāsti putrasamo ripuḥ //
GarPur, 1, 114, 62.1 ekaḥ kṣamāvatāṃ doṣo dvitīyo nopapadyate /
GarPur, 1, 114, 69.2 niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ //
GarPur, 1, 114, 72.1 nopekṣitavyo durbaddhi śatruralpo 'pyavajñayā /
GarPur, 1, 114, 73.2 dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate //
GarPur, 1, 114, 74.2 madīyā iti matvā vai na hi harṣayuto bhavet //
GarPur, 1, 115, 3.1 dhanyāste ye na paśyanti deśabhaṅgaṃ kulakṣayam /
GarPur, 1, 115, 4.1 kuputre nirvṛtirnāsti kubhāryāyāṃ kuto ratiḥ /
GarPur, 1, 115, 4.2 sumitre nāsti viśvāsaḥ kurājye nāsti jīvitam //
GarPur, 1, 115, 4.2 sumitre nāsti viśvāsaḥ kurājye nāsti jīvitam //
GarPur, 1, 115, 9.2 tasmācchiṣyaṃ ca putraṃ ca tāḍayenna tu lālayet //
GarPur, 1, 115, 14.1 vane 'pi siṃhā na namanti kaṃ ca bubhukṣitā māṃsanirīkṣaṇaṃ ca /
GarPur, 1, 115, 14.2 dhanairvihīnāḥ sukuleṣu jātā na nīcakarmāṇi samārabhante //
GarPur, 1, 115, 15.1 nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane /
GarPur, 1, 115, 15.1 nābhiṣeko na saṃskāraḥ siṃhasya kriyate vane /
GarPur, 1, 115, 16.2 varāṅganā cāpriyavādinī ca na te ca karmāṇi samārabhante //
GarPur, 1, 115, 21.2 ekaḥ pramāthī sa kathaṃ na ghātyo yaḥ sevate pañcabhireva pañca //
GarPur, 1, 115, 22.2 pañca viprā na pūjyante bṛhaspatisamā api //
GarPur, 1, 115, 30.1 gacchatastiṣṭhato vāpi jāgrataḥ svapato na cet /
GarPur, 1, 115, 32.1 śaurye tapasi dāne ca yasya na prathitaṃ yaśaḥ /
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 36.2 sa lauhakārabhastreva śvasannapi na jīvati //
GarPur, 1, 115, 37.1 svādhīnavṛtteḥ sāphalyaṃ na parādhīnavartitā /
GarPur, 1, 115, 40.1 vācā vihitasārthena loko na ca sukhāyate /
GarPur, 1, 115, 44.2 tasmāllobho na kartavyaḥ pramādo no na viśvaset //
GarPur, 1, 115, 44.2 tasmāllobho na kartavyaḥ pramādo no na viśvaset //
GarPur, 1, 115, 46.2 punaḥ punaḥ pravardhante tasmāccheṣaṃ na kārayet //
GarPur, 1, 115, 47.2 na tatra doṣaṃ paśyāmi duṣṭe doṣaṃ samācaret //
GarPur, 1, 115, 51.1 tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
GarPur, 1, 115, 52.1 na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
GarPur, 1, 115, 52.1 na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
GarPur, 1, 115, 52.1 na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
GarPur, 1, 115, 52.1 na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
GarPur, 1, 115, 52.2 dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham //
GarPur, 1, 115, 52.2 dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham //
GarPur, 1, 115, 54.1 tanmaṅgalaṃ yatra manaḥ prasannaṃ tajjīvanaṃ yanna parasya sevā /
GarPur, 1, 115, 55.1 sā strī yā na madaṃ kuryātsa sukhī tṛṣṇayojjhitaḥ /
GarPur, 1, 115, 57.2 mūlānveṣo na kartavyo mūlāddoṣo na hīyate //
GarPur, 1, 115, 57.2 mūlānveṣo na kartavyo mūlāddoṣo na hīyate //
GarPur, 1, 115, 61.1 yadīcchetpunarāgantuṃ nātidūramanuvrajet /
GarPur, 1, 115, 62.1 anāyake na vastavyaṃ na caiva bahunāyake /
GarPur, 1, 115, 62.1 anāyake na vastavyaṃ na caiva bahunāyake /
GarPur, 1, 115, 62.2 strīnāyake na vastavyaṃ vastavyaṃ bālanāyake //
GarPur, 1, 115, 63.2 putrastu sthavire kāle na strī svātantryamarhati //
GarPur, 1, 115, 67.1 arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
GarPur, 1, 115, 67.1 arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
GarPur, 1, 115, 67.1 arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
GarPur, 1, 115, 67.1 arthāturāṇāṃ na suhṛnna bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā /
GarPur, 1, 115, 67.2 cintāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na balaṃ na tejaḥ //
GarPur, 1, 115, 67.2 cintāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na balaṃ na tejaḥ //
GarPur, 1, 115, 67.2 cintāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na balaṃ na tejaḥ //
GarPur, 1, 115, 67.2 cintāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na balaṃ na tejaḥ //
GarPur, 1, 115, 69.2 sāvakāśastu vai bhuṅkte yastu dārairna saṃgataḥ //
GarPur, 1, 115, 73.2 sthānabhraṣṭā na pūjyante keśā dantā nakhā narāḥ //
GarPur, 1, 115, 78.2 śikhare vasatastasya varaṃ janma na yācitam //
GarPur, 1, 115, 79.2 kānyo 'dhikatarastasya yo 'rtho yāti na lāghavam //
GarPur, 1, 115, 80.1 mātā śatruḥ pitā vairī bālā yena na pāṭhitāḥ /
GarPur, 1, 115, 80.2 sabhāmadhye na śobhante haṃsamadhye bakā yathā //
GarPur, 1, 115, 82.2 aśeṣaṃ haraṇīyaṃ ca vidyā na hriyate paraiḥ //
GarPur, 1, 122, 4.2 mriye yadyantarāle tu vratabhaṅgo na me bhavet //
GarPur, 1, 122, 7.2 dugdhādyairna vrataṃ naśyedbhuktimuktimavāpnuyāt //
GarPur, 1, 124, 6.2 parṇāni cāpatanmūrdhni liṅgasyaiva na jānataḥ //
GarPur, 1, 124, 19.2 tvadālokanamātreṇa pavitro 'smi na saṃśayaḥ //
GarPur, 1, 125, 1.3 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
GarPur, 1, 125, 6.2 trimiśrāṃ caiva kurvīta na daśamyā yutāṃ kvacit //
GarPur, 1, 127, 10.1 na cāpi naimiṣaṃ kṣetraṃ kurukṣetraṃ prabhāsakam /
GarPur, 1, 127, 10.2 kālindī yamunā gaṅgā na caiva na sarasvatī //
GarPur, 1, 127, 10.2 kālindī yamunā gaṅgā na caiva na sarasvatī //
GarPur, 1, 127, 11.2 na dānaṃ na japo homo na cānyatsukṛtaṃ kvacit //
GarPur, 1, 127, 11.2 na dānaṃ na japo homo na cānyatsukṛtaṃ kvacit //
GarPur, 1, 127, 11.2 na dānaṃ na japo homo na cānyatsukṛtaṃ kvacit //
GarPur, 1, 127, 19.2 paścāttu pāraṇaṃ kuryānnātitṛptaḥ sakṛdvrataḥ //
GarPur, 1, 127, 20.1 evaṃ kṛtvā naro vidyānna bhūyastanapo bhavet /
GarPur, 1, 128, 18.1 prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi /
GarPur, 1, 128, 19.2 dinatrayaṃ na bhuñjīta śiraso muṇḍanaṃ bhavet //
GarPur, 1, 131, 20.1 trāhi māṃ devadeveśa tvāmṛte 'nyo na rakṣitā /
GarPur, 1, 132, 4.1 tasyāṃ niyamakartāro na syuḥ khaṇḍitasampadaḥ /
GarPur, 1, 132, 19.2 nodghāṭayāny atra gate yame sā na tathākarot /
GarPur, 1, 132, 19.2 nodghāṭayāny atra gate yame sā na tathākarot /
GarPur, 1, 133, 1.3 caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ //
GarPur, 1, 133, 15.1 japtvā daśākṣarīṃ vidyāṃ nāsau kenāpi badhyate /
GarPur, 1, 137, 2.2 yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt //
GarPur, 1, 142, 17.1 rāvaṇasya gṛhe sītā sthitā bheje na rāvaṇam /
GarPur, 1, 142, 23.2 tacchrutvā prāha tadbhāryā sūryo nodayameṣyati //
GarPur, 1, 142, 26.1 pativratāyā māhātmyānnodgacchati divākaraḥ /
GarPur, 1, 143, 13.2 sa naicchatpāduke dattvā rājyāya bharatāya tu //
GarPur, 1, 143, 14.2 nandigrāme sthito bhakto hyayodhyāṃ nāviśadvratī //
GarPur, 1, 145, 23.1 nāptavantaḥ kurukṣetre yuddhaṃ cakrurbalānvitāḥ /
GarPur, 1, 147, 7.3 na vijīrṇaṃ na ca mlānirjvarasyāmasya lakṣaṇam //
GarPur, 1, 147, 7.3 na vijīrṇaṃ na ca mlānirjvarasyāmasya lakṣaṇam //
GarPur, 1, 147, 13.1 sadā vā naiva vā nidrā mahāsvedo hi naiva vā /
GarPur, 1, 147, 13.1 sadā vā naiva vā nidrā mahāsvedo hi naiva vā /
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva vā /
GarPur, 1, 147, 38.2 tatprakṛtyā visargācca tatra nānaśanādbhayam //
GarPur, 1, 147, 41.1 na pravṛttirna vijīrṇā na kṣutsāmajvarākṛtiḥ /
GarPur, 1, 147, 41.1 na pravṛttirna vijīrṇā na kṣutsāmajvarākṛtiḥ /
GarPur, 1, 147, 41.1 na pravṛttirna vijīrṇā na kṣutsāmajvarākṛtiḥ /
GarPur, 1, 147, 55.1 āśu sarvasya vapuṣo vyāptidoṣo na jāyate /
GarPur, 1, 147, 65.1 yāti dehaṃ ca nāśeṣaṃ santāpādīnkarotyataḥ /
GarPur, 1, 147, 68.1 bhūmau sthitaṃ jalaiḥ siktaṃ kālaṃ naiva pratīkṣate /
GarPur, 1, 148, 6.1 lohito na hito matsyagandhāsyātvaṃ ca vijvare /
GarPur, 1, 148, 11.2 adho yāpyaṃ ca nāyuṣmāṃstatpracchardanasādhakam //
GarPur, 1, 148, 14.2 na hi saṃśodhanaṃ kiṃcidasya ca pratilominaḥ //
GarPur, 1, 150, 11.2 jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ //
GarPur, 1, 150, 16.2 yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ //
GarPur, 1, 151, 14.2 sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ //
GarPur, 1, 152, 21.2 prāyo 'sya kṣayabhāgānāṃ naivānnaṃ cāṅgapuṣṭaye //
GarPur, 1, 152, 22.1 raso hyasya na raktāya māṃsāya kurute tu tat /
GarPur, 1, 155, 6.1 niraṅkuśa iva vyālo na kiṃcinnācarettataḥ /
GarPur, 1, 155, 6.1 niraṅkuśa iva vyālo na kiṃcinnācarettataḥ /
GarPur, 1, 155, 9.1 na veda śokamohārtaṃ śoṣamohādisaṃyutaḥ /
GarPur, 1, 155, 10.1 nāti mādyanti balinaḥ kṛtāhārā mahāśanāḥ /
GarPur, 1, 155, 13.1 svapnenevābhibhavati na coktaśca sa bhāṣate /
GarPur, 1, 155, 18.1 vikāraiḥ kliśyate jātu na sa śarīramānasaḥ /
GarPur, 1, 155, 32.2 mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate //
GarPur, 1, 155, 34.2 yuktāyuktaṃ ca samaṃ yuktiṃ yuṅkte na madyena //
GarPur, 1, 156, 42.2 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ //
GarPur, 1, 156, 42.2 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ //
GarPur, 1, 156, 56.1 arśāṃsi sukhasādhyāni na cirotpattikāni ca /
GarPur, 1, 157, 14.1 viparīto nirāmastu kaphātko 'pi na majjati /
GarPur, 1, 157, 14.2 atīsāreṣu yo nāti yatnavān grahaṇīgadaḥ //
GarPur, 1, 157, 16.2 sāmaṃ śīrṇam ajīrṇena jīrṇe pakvaṃ tu naiva ca //
GarPur, 1, 158, 27.2 na nireti niruddhaṃ vā mūtrātītaṃ tadalparuk //
GarPur, 1, 159, 35.1 tāvacca nopalakṣyante yāvad varṇaṃ ca varjitam /
GarPur, 1, 159, 39.2 sakrāmate pittakṛtāstu yāpyāḥ sādhyo 'sti meho yadi nāsti diṣṭam //
GarPur, 1, 160, 21.2 nārīṇāṃ sūkṣmaraktatvāt kanyāyāṃ tu na jāyate //
GarPur, 1, 160, 54.2 pākaṃ cireṇa bhajate naidhate vidradhiḥ punaḥ //
GarPur, 1, 160, 57.1 ato viparyaye bāhyakoṣṭhāṅgeṣu ca nātiruk /
GarPur, 1, 161, 6.2 jīrṇānnaṃ yo na jānāti so 'pathyaṃ sevate naraḥ //
GarPur, 1, 161, 12.2 nātimātraṃ bhavellaulyaṃ narasya virasaṃ mukham //
GarPur, 1, 161, 43.1 gurūdaraṃ sthitaṃ vṛttam āhataṃ ca na śabdakṛt /
GarPur, 1, 162, 33.2 śīghraṃ nāsau vā praśamen madhye prāgdahate tanum //
GarPur, 1, 163, 19.1 prāyeṇāmāśayaṃ gṛhṇannekadeśaṃ na cātiruk /
GarPur, 1, 164, 34.2 nātisaṃjñāsti majjāsthinetravegasvarakṣayaḥ //
GarPur, 1, 166, 6.1 dhātukṣayakarairvāyuḥ kruddho nātiniṣevyate /
GarPur, 1, 167, 14.2 snigdharūkṣaiḥ samaṃ naiti kaṇḍukledasamanvitaḥ //
GarPur, 1, 167, 36.2 śukrāvṛte tu śothe vai cātivego na vidyate //
Gītagovinda
GītGov, 1, 3.2 śṛṅgārottarasatprameyaracanaiḥ ācāryagovardhanaspardhī ko 'pi na viśrutaḥ śrutidharaḥ dhoyī kavikṣmāpatiḥ //
GītGov, 2, 18.1 gaṇayati guṇagrāmam bhāmam bhramāt api na īhate vahati ca parītoṣam doṣam vimuñcati dūrataḥ /
GītGov, 2, 36.2 api bhrāmyadbhṛṅgīraṇitaramaṇīyā na mukulaprasūtiḥ cūtānām sakhi śikhariṇī iyam sukhayati //
GītGov, 3, 3.2 sāparādhatayā mām api na vāritātibhayena //
GītGov, 3, 11.2 tat na vedmi kutaḥ gatā asi na tena te anunayāmi //
GītGov, 3, 11.2 tat na vedmi kutaḥ gatā asi na tena te anunayāmi //
GītGov, 3, 13.2 kim purā iva sasaṃbhramaṃ parirambhaṇam na dadāsi //
GītGov, 3, 15.1 kṣamyatām aparam kadāpi tava īdṛśam na karomi /
GītGov, 3, 19.1 hṛdi bisalatāhāraḥ na ayam bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ /
GītGov, 3, 19.1 hṛdi bisalatāhāraḥ na ayam bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ /
GītGov, 3, 19.2 malayajarajaḥ na idam bhasma prihārahite mayi prahara na harabhrāntyā anaṅga krudhā kimu dhāvasi //
GītGov, 3, 20.2 tasyāḥ eva mṛgīdṛśaḥ manasijapreṅkhatkaṭākṣāśuga śreṇījarjaritam manāk api manaḥ na adya api saṃdhukṣate //
GītGov, 4, 29.1 tyajati na pāṇitalena kapolam /
GītGov, 4, 35.2 etāvati atanujvare varatanuḥ jīvet na kim te rasāt svaḥvaidyapratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ //
GītGov, 4, 35.2 etāvati atanujvare varatanuḥ jīvet na kim te rasāt svaḥvaidyapratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ //
GītGov, 4, 36.2 vimuktabādhām kuruṣe na rādhām upendra vajrāt api dāruṇaḥ asi //
GītGov, 4, 38.1 kṣaṇam api virahaḥ purā na sehe nayananimīlanakhinnayā yayā te /
GītGov, 5, 13.2 na kuru nitambini gamanavilambanam anusara tam hṛdayeśam //
GītGov, 5, 31.2 anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ //
GītGov, 5, 31.2 anyārtham gatayoḥ bhramāt militayoḥ saṃbhāṣaṇaiḥ jānatoḥ dampatyoḥ iha kaḥ na kaḥ na tamasi vrīḍāvimiśraḥ rasaḥ //
GītGov, 6, 10.1 tvaritam upaiti na katham abhisāram /
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
GītGov, 7, 3.1 kathitasamaye api hariḥ ahaha na yayau vanam /
GītGov, 7, 15.1 aham iha nivasāmi nagaṇitavanavetasā /
GītGov, 7, 15.2 smarati madhusūdanaḥ mām api na cetasā //
GītGov, 7, 52.2 kaliyugacaritam na vasatu duritam kavinṛpajayadevake //
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
GītGov, 7, 55.2 tapati na sā kisalayaśayanena //
GītGov, 7, 57.2 sphuṭati na sā manasijaviśikhena //
GītGov, 7, 59.2 jvalati na sā malayajapavanena //
GītGov, 7, 61.2 luṭhati na sā himakarakiraṇena //
GītGov, 7, 63.2 dalati na sā hṛdi ciraviraheṇa //
GītGov, 7, 65.2 śvasiti na sā parijanahasanena //
GītGov, 7, 67.2 vahati na sā rujam atikaruṇena //
GītGov, 7, 73.1 bādhām vidhehi malayānila pañcabāṇa prāṇān gṛhāṇa na gṛham punaḥ āśrayiṣye /
GītGov, 9, 6.1 kati na kathitam idam anupadam aciram /
GītGov, 10, 18.2 viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mamāntaram stanabharaparīrambhārambhe vidhehi vidheyatām //
GītGov, 10, 19.2 caṇḍi tvam eva mudam añca na pañcabāṇacaṇḍālakāṇḍadalanāt asavaḥ prayāntu //
GītGov, 10, 20.2 sumukhi vimukhībhāvam tāvat vimuñca na muñca mām svayam atiśayasnigdhaḥ mugdhe priyaḥ aham upasthitaḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 2.0 māturasapiṇḍā mātuladuhitrādibhyo 'nyā asapiṇḍeti samāna ekaḥ piṇḍo deho yasyāḥ sā sapiṇḍā na tathā asapiṇḍā sapiṇḍatā ca ekadehāvayavānvayena bhavati //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 11.0 maithune mithunaśabdavācyastrīpuṃsasādhye svāśramādikarmmaṇi na kevalaṃ strīsādhyapākādikarmmaṇi api tūbhayasādhye 'pīti kalpataruḥ /
GṛRĀ, Vivāhabhedāḥ, 6.1 sādhāraṇo na dharmo nādharma ityarthaḥ //
GṛRĀ, Vivāhabhedāḥ, 6.1 sādhāraṇo na dharmo nādharma ityarthaḥ //
GṛRĀ, Vivāhabhedāḥ, 13.3 iyaṃ gaṇanā netaravyavacchedāya /
GṛRĀ, Vivāhabhedāḥ, 17.2 viṭśūdrayośca tāneva vidyāddharmmānna rākṣasān //
GṛRĀ, Vivāhabhedāḥ, 19.2 paiśācaścāsuraścaiva na kartavyau kadācana //
GṛRĀ, Vivāhabhedāḥ, 22.0 paiśācaścāsuraścaiva na kartavyau kadācana iti brāhmaṇe niṣedho boddhavyaḥ anyatra tadvidhānāt //
GṛRĀ, Brāhmalakṣaṇa, 5.0 atra triḥ pāvakaparikramaṇaṃ nāmagotroccāraṇayoḥ pāṭhakramo nādriyate //
GṛRĀ, Āsuralakṣaṇa, 16.2 krītā dravyeṇa yā nārī na sā patnī vidhīyate /
GṛRĀ, Āsuralakṣaṇa, 16.3 na sā daive na vā paitre dāsīṃ tāṃ kaśyapo 'bravīt //
GṛRĀ, Āsuralakṣaṇa, 16.3 na sā daive na vā paitre dāsīṃ tāṃ kaśyapo 'bravīt //
GṛRĀ, Āsuralakṣaṇa, 17.2 dānavikrayadharmmaśca apatyasya na vidyate //
GṛRĀ, Āsuralakṣaṇa, 18.2 na kanyāyāḥ pitā vidvān gṛhṇīyācchulkam aṇvapi /
GṛRĀ, Āsuralakṣaṇa, 19.1 ādadīta na śūdro'pi śulkaṃ duhitaraṃ dadat /
GṛRĀ, Āsuralakṣaṇa, 20.1 nānuśuśruma jātvetat pūrveṣvapi ca janmasu /
GṛRĀ, Āsuralakṣaṇa, 23.1 ārṣāsurayorvivāhayordhanagrahaṇamuktaṃ na ca tadvinā tadasaṃbhavaḥ //
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
GṛRĀ, Āsuralakṣaṇa, 27.0 tasmādgṛhītamapi svayaṃ nopayojyam //
GṛRĀ, Āsuralakṣaṇa, 31.2 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
GṛRĀ, Āsuralakṣaṇa, 31.2 yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ /
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
Hitopadeśa
Hitop, 0, 8.1 yan nave bhājane lagnaḥ saṃskāro nānyathā bhavet /
Hitop, 0, 10.6 sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ //
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 13.1 ajātamṛtamūrkhāṇāṃ varam ādyau na cāntimaḥ /
Hitop, 0, 14.2 varaṃ garbhasrāvo varam api ca naivābhigamanaṃ varaṃ jātaḥ preto varam api ca kanyāvajanitā /
Hitop, 0, 14.3 varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ //
Hitop, 0, 15.2 parivartini saṃsāre mṛtaḥ ko vā na jāyate //
Hitop, 0, 16.2 guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramād yasya /
Hitop, 0, 17.2 dāne tapasi śaurye ca yasya na prathitaṃ manaḥ /
Hitop, 0, 18.2 varam eko guṇī putro na ca mūrkhaśatair api /
Hitop, 0, 18.3 ekaś candramās tamo hanti na ca tārāgaṇair api //
Hitop, 0, 24.1 hā hā putraka nādhītaṃ gatāsv etāsu rātriṣu /
Hitop, 0, 26.2 dharmārthakāmamokṣāṇāṃ yasyaiko 'pi na vidyate /
Hitop, 0, 29.2 yad abhāvi na tad bhāvi bhāvi cen na tad anyathā /
Hitop, 0, 29.2 yad abhāvi na tad bhāvi bhāvi cen na tad anyathā /
Hitop, 0, 29.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 0, 30.3 yathā hy ekena cakreṇa na rathasya gatir bhavet /
Hitop, 0, 30.4 tathā puruṣakāreṇa vinā daivaṃ na sidhyati //
Hitop, 0, 32.1 na daivam api saṃcintya tyajed udyogam ātmanaḥ /
Hitop, 0, 32.2 anudyogena tailāni tilebhyo nāptum arhati //
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 0, 35.2 na svayaṃ daivam ādatte puruṣārtham apekṣate //
Hitop, 0, 36.1 udyamena hi sidhyanti kāryāṇi na manorathaiḥ /
Hitop, 0, 37.2 mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ /
Hitop, 0, 37.3 na śobhate sabhāmadhye haṃsamadhye bako yathā //
Hitop, 0, 38.2 vidyāhīnā na śobhante nirgandhā iva kiṃśukāḥ //
Hitop, 0, 39.2 pustakeṣu ca nādhītaṃ nādhītaṃ gurusaṃnidhau /
Hitop, 0, 39.2 pustakeṣu ca nādhītaṃ nādhītaṃ gurusaṃnidhau /
Hitop, 0, 39.3 na śobhate sabhāmadhye jāragarbha iva striyāḥ //
Hitop, 0, 42.4 nādravye nihitā kācit kriyā phalavatī bhavet /
Hitop, 0, 42.5 na vyāpāraśatenāpi śukavat pāṭhyate bakaḥ //
Hitop, 0, 43.2 asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate /
Hitop, 1, 3.9 na jāne kim anabhimataṃ darśayiṣyati /
Hitop, 1, 3.13 divase divase mūḍham āviśanti na paṇḍitam //
Hitop, 1, 5.7 bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam /
Hitop, 1, 6.6 kiṃtu asmin ātmasaṃdehe pravṛttir na vidheyā /
Hitop, 1, 6.8 aniṣṭād iṣṭalābhe'pi na gatir jāyate śubhā /
Hitop, 1, 7.3 na saṃśayam anāruhya naro bhadrāṇi paśyati /
Hitop, 1, 8.10 tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ /
Hitop, 1, 17.6 na dharmaśāstraṃ paṭhatīti kāraṇam /
Hitop, 1, 17.7 na cāpi vedādhyayanaṃ durātmanaḥ /
Hitop, 1, 19.1 tan mayā bhadraṃ na kṛtam /
Hitop, 1, 19.5 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
Hitop, 1, 20.2 sarvasya hi parīkṣyante svabhāvā netare guṇāḥ /
Hitop, 1, 22.3 ata eva sarvathāvicāritaṃ karma na kartavyam iti /
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 24.3 pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā //
Hitop, 1, 29.3 na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam /
Hitop, 1, 30.1 tasya tiraskāraṃ śrutvā citragrīva uvāca nāyam asya doṣaḥ /
Hitop, 1, 31.3 na tu bhītaparitrāṇavastūpālambhapaṇḍitaḥ //
Hitop, 1, 33.1 sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
Hitop, 1, 36.2 tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ //
Hitop, 1, 39.5 citragrīva uvāca sakhe hiraṇyaka katham asmān na sambhāṣase /
Hitop, 1, 39.8 yasya mitreṇa saṃlāpas tato nāstīha puṇyavān //
Hitop, 1, 42.7 tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi /
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 43.3 tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam //
Hitop, 1, 43.3 tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam //
Hitop, 1, 46.2 vinā vartanam evaite na tyajanti mamāntikam /
Hitop, 1, 48.3 yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim //
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 1, 50.7 sa eva prāptakālas tu pāśabandhaṃ na paśyati //
Hitop, 1, 56.16 mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā /
Hitop, 1, 56.17 tan na bhadram ācaritam /
Hitop, 1, 56.19 ajñātakulaśīlasya vāso deyo na kasyacit /
Hitop, 1, 59.6 chettum apy āgate chāyāṃ nopasaṃharate drumaḥ //
Hitop, 1, 60.1 kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva /
Hitop, 1, 60.3 etāny api satāṃ gehe nocchidyante kadācana //
Hitop, 1, 62.3 na hi saṃharate jyotsnāṃ candraś cāṇḍālaveśmanaḥ //
Hitop, 1, 70.9 yatra vidvajjano nāsti ślāghyas tatrālpadhīr api /
Hitop, 1, 72.4 na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ /
Hitop, 1, 72.4 na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 75.6 suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 77.2 na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ //
Hitop, 1, 77.2 na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ //
Hitop, 1, 77.2 na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ //
Hitop, 1, 81.1 durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet /
Hitop, 1, 83.2 durjanaḥ priyavādī ca naitad viśvāsakāraṇam /
Hitop, 1, 85.4 bhakṣitenāpi bhavatā nāhāro mama puṣkalaḥ /
Hitop, 1, 86.3 satāṃ hi sādhuśīlatvāt svabhāvo na nivartate //
Hitop, 1, 87.2 sādhoḥ prakopitasyāpi mano nāyāti vikriyām /
Hitop, 1, 87.3 na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā //
Hitop, 1, 88.2 capalena saha snehaḥ sarvathā na kartavyaḥ /
Hitop, 1, 89.3 śatruṇā saṃdhir na vidheyam /
Hitop, 1, 89.5 śatruṇā na hi saṃdadhyāt saṃśliṣṭenāpi saṃdhinā /
Hitop, 1, 90.2 maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṃkaraḥ //
Hitop, 1, 91.1 yad aśakyaṃ na tac chakyaṃ yacchakyaṃ śakyam eva tat /
Hitop, 1, 91.2 nodake śakaṭaṃ yāti na ca naur gacchati sthale //
Hitop, 1, 91.2 nodake śakaṭaṃ yāti na ca naur gacchati sthale //
Hitop, 1, 96.2 snehacchede'pi sādhūnāṃ guṇā nāyānti vikriyām /
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Hitop, 1, 100.1 anena vacanakrameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate /
Hitop, 1, 103.7 sthānabhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ /
Hitop, 1, 103.8 iti vijñāya matimān svasthānaṃ na parityajet //
Hitop, 1, 106.3 nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet //
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 1, 108.5 na ca vidyāgamaḥ kaścit taṃ deśaṃ parivarjayet //
Hitop, 1, 109.3 pañca yatra na vidyante tatra vāsaṃ na kārayet //
Hitop, 1, 109.3 pañca yatra na vidyante tatra vāsaṃ na kārayet //
Hitop, 1, 110.3 pañca yatra na vidyante na kuryāt tatra saṃsthitim //
Hitop, 1, 110.3 pañca yatra na vidyante na kuryāt tatra saṃsthitim //
Hitop, 1, 111.2 tatra mitra na vastavyaṃ yatra nāsti catuṣṭayam /
Hitop, 1, 111.2 tatra mitra na vastavyaṃ yatra nāsti catuṣṭayam /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 125.2 manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati /
Hitop, 1, 125.3 api nirvāṇam āyāti nānalo yāti śītatām //
Hitop, 1, 127.4 vañcanaṃ cāpamānaṃ ca matimān na prakāśayet //
Hitop, 1, 128.4 nopacāraparibhraṣṭaḥ kṛpaṇaḥ prārthyate janaḥ //
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 1, 130.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham //
Hitop, 1, 130.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham //
Hitop, 1, 131.1 varaṃ śūnyā śālā na ca khalu varo duṣṭavṛṣabho varaṃ veśyā patnī na punar avinītā kulavadhūḥ /
Hitop, 1, 131.1 varaṃ śūnyā śālā na ca khalu varo duṣṭavṛṣabho varaṃ veśyā patnī na punar avinītā kulavadhūḥ /
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Hitop, 1, 135.5 sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam //
Hitop, 1, 140.1 na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā /
Hitop, 1, 140.2 saṃtuṣṭasya karaprāpte'py arthe bhavati nādaraḥ //
Hitop, 1, 145.4 tṛṇāni śayyā vasanaṃ ca valkalaṃ na bandhumadhye dhanahīnajīvanam //
Hitop, 1, 148.3 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
Hitop, 1, 152.3 bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam //
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 155.2 na devāya na viprāya na bandhubhyo na cātmane /
Hitop, 1, 155.2 na devāya na viprāya na bandhubhyo na cātmane /
Hitop, 1, 155.2 na devāya na viprāya na bandhubhyo na cātmane /
Hitop, 1, 155.2 na devāya na viprāya na bandhubhyo na cātmane /
Hitop, 1, 157.2 kartavyaḥ saṃcayo nityaṃ na tu kāryo 'tisaṃcayaḥ /
Hitop, 1, 163.4 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
Hitop, 1, 163.4 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
Hitop, 1, 163.5 āpatsv api na muhyanti narāḥ paṇḍitabuddhayaḥ //
Hitop, 1, 164.4 sucintitaṃ cauṣadham āturāṇāṃ na nāmamātreṇa karoty arogam //
Hitop, 1, 165.2 na svalpam apy adhyavasāyabhīroḥ karoti vijñānavidhir guṇaṃ hi /
Hitop, 1, 166.2 etad apy atikaṣṭaṃ tvayā na mantavyam /
Hitop, 1, 171.2 vṛttyarthaṃ nāticeṣṭate sā hi dhātraiva nirmitā /
Hitop, 1, 177.3 icchāsampad yato nāsti yac cecchā na nivartate //
Hitop, 1, 177.3 icchāsampad yato nāsti yac cecchā na nivartate //
Hitop, 1, 178.3 labdhanāśo yathā mṛtyus tasmād etan na cintayet //
Hitop, 1, 181.4 parityāgāś ca niḥsaṅgā na bhavanti mahātmanām //
Hitop, 1, 184.5 tato laghupatanakena sudūraṃ nirūpya bhayahetur na ko 'py avalambitaḥ /
Hitop, 1, 187.1 upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ /
Hitop, 1, 188.10 yad vinā rājñā sthātuṃ na yuktam /
Hitop, 1, 190.3 vikale'pi hi parjanye jīvyate na tu bhūpatau //
Hitop, 1, 192.1 tad yathā lagnavelā na calati tathā kṛtvā satvaram āgamyatāṃ devena /
Hitop, 1, 193.9 ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya /
Hitop, 1, 194.2 tadakṛtrimasauhārdam āpatsv api na muñcati //
Hitop, 1, 195.2 na mātari na dāreṣu na sodarye na cātmaje /
Hitop, 1, 195.2 na mātari na dāreṣu na sodarye na cātmaje /
Hitop, 1, 195.2 na mātari na dāreṣu na sodarye na cātmaje /
Hitop, 1, 195.2 na mātari na dāreṣu na sodarye na cātmaje /
Hitop, 1, 200.1 iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām /
Hitop, 2, 2.6 adho 'dhaḥ paśyataḥ kasya mahimā nopacīyate /
Hitop, 2, 4.3 pramadeva hi vṛddhapatiṃ necchaty avagūhituṃ lakṣmīḥ //
Hitop, 2, 6.3 kṛtakṛtyo vidhir manye na vardhayati tasya tām //
Hitop, 2, 9.5 nopabhujyamānaś ca niṣprayojana eva saḥ /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 11.2 sa karmakārabhastreva śvasann api na jīvati //
Hitop, 2, 17.1 nākāle mriyate jantur viddhaḥ śaraśatair api /
Hitop, 2, 17.2 kuśāgreṇaiva saṃspṛṣṭaḥ prāptakālo na jīvati //
Hitop, 2, 18.2 jīvaty anātho 'pi vane visarjitaḥ kṛtaprayatno 'pi gṛhe na jīvati //
Hitop, 2, 19.4 nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ /
Hitop, 2, 19.4 nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ /
Hitop, 2, 20.6 karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate /
Hitop, 2, 23.3 iti vitrastasāraṅganetrayā ko na vañcitaḥ //
Hitop, 2, 26.2 maunān mūrkhaḥ pravacanapaṭur vātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ /
Hitop, 2, 26.2 maunān mūrkhaḥ pravacanapaṭur vātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ /
Hitop, 2, 28.1 damanako brūte mitra sarvathā manasāpi naitat kartavyam /
Hitop, 2, 28.3 kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ /
Hitop, 2, 31.12 yato 'nujīvinā parādhikāracarcā sarvathā na kartavyā /
Hitop, 2, 32.9 tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi /
Hitop, 2, 32.10 kukkuro brūte bhadra mama niyogasya carcā tvayā na kartavyā /
Hitop, 2, 32.11 tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi /
Hitop, 2, 32.12 yato 'yaṃ cirān nirvṛto mamopayogaṃ na jānāti /
Hitop, 2, 33.3 putrasyotpādane caiva na santi pratihastakāḥ //
Hitop, 2, 35.7 kiṃtvadya tayā carcayā na prayojanam /
Hitop, 2, 35.12 nṛpasaṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam //
Hitop, 2, 36.2 saphalaṃ jīvitaṃ tasya ātmārthe ko na jīvati //
Hitop, 2, 37.3 kāko 'pi kiṃ na kurute cañcvā svodarapūraṇam //
Hitop, 2, 38.3 ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate //
Hitop, 2, 39.3 prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate //
Hitop, 2, 39.3 prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate //
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 46.5 na kasyacit kaścid iha svabhāvād bhavaty udāro 'bhimataḥ khalo vā /
Hitop, 2, 56.3 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
Hitop, 2, 63.1 karaṭako brūte tathāpy aprāpte prastāve na vaktum arhasi /
Hitop, 2, 64.1 damanako brūte mitra mā bhaiṣīḥ nāham aprāptāvasaraṃ vacanaṃ vadiṣyāmi /
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 67.1 yadyapi cireṇāvadhīritasya devapādair me buddhināśaḥ śakyate tad api na śaṅkanīyam /
Hitop, 2, 67.4 adhaḥkṛtasyāpi tanūnapāto nādhaḥ śikhā yāti kadācid eva //
Hitop, 2, 72.3 na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā //
Hitop, 2, 72.3 na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā //
Hitop, 2, 72.3 na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā //
Hitop, 2, 76.3 bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi //
Hitop, 2, 77.2 avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ /
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 2, 79.3 raver aviṣaye kiṃ na pradīpasya prakāśanam //
Hitop, 2, 80.2 tvam asmadīyapradhānāmātyaputra iyantaṃ kālaṃ yāvat kuto 'pi khalavākyān nāgato 'si /
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Hitop, 2, 81.3 prakāśaṃ brūte deva yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 81.7 yato 'nupakurvāṇo na kasyāpy upāyanaṃ gṛhṇīyād viśeṣato rājñaḥ /
Hitop, 2, 82.2 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ /
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Hitop, 2, 83.9 nirapekṣo na kartavyo bhṛtyaiḥ svāmī kadācana /
Hitop, 2, 84.6 kṣudraśatrur bhaved yas tu vikramān naiva labhyate /
Hitop, 2, 85.2 anantaraṃ tadbhayān mūṣiko 'pi bilān na niḥsarati /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 2, 85.8 ato 'haṃ bravīmi nirapekṣo na kartavyaḥ ityādi /
Hitop, 2, 85.14 na jāne kruddhaḥ svāmī kiṃ vidhāsyati /
Hitop, 2, 87.9 prativācam adatta keśavaḥ śapamānāya na cedibhūbhuje /
Hitop, 2, 87.10 anuhuṃkurute ghanadhvaniṃ na hi gomāyurutāni kesarī //
Hitop, 2, 88.2 tṛṇāni nonmūlayati prabhañjano mṛdūni nīcaiḥ praṇatāni sarvataḥ /
Hitop, 2, 89.8 śabdamātrād eva na bhetavyam /
Hitop, 2, 89.10 śabdamātrān na bhetavyam ajñātvā śabdakāraṇam /
Hitop, 2, 90.16 ato 'haṃ bravīmi śabdamātrān na bhetavyam ityādi /
Hitop, 2, 90.23 saṃjīvako brūte jñāyatāṃ kim asti nāsti vā /
Hitop, 2, 90.24 siṃho vimṛśyāha nāsty eva tat /
Hitop, 2, 90.30 atha saṃjīvako brūte naitad ucitam /
Hitop, 2, 90.32 nānivedya prakurvīta bhartuḥ kiṃcid api svayam /
Hitop, 2, 92.2 kośaḥ kośavataḥ prāṇāḥ prāṇāḥ prāṇā na bhūpateḥ //
Hitop, 2, 93.1 kiṃ cārthair na kulācāraiḥ sevatām eti pūruṣaḥ /
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 2, 96.3 brāhmaṇaḥ kṣatriyo bandhur nādhikāre praśasyate /
Hitop, 2, 96.4 brāhmaṇaḥ siddham apy arthaṃ kṛcchreṇāpi na yacchati //
Hitop, 2, 99.1 upakartādhikārasthaḥ svāparādhaṃ na manyate /
Hitop, 2, 102.1 sadāmatyo na sādhyaḥ syāt samṛddhaḥ sarva eva hi /
Hitop, 2, 107.3 kiṃtvetau sarvathā na mama vacanakāriṇau /
Hitop, 2, 107.6 ājñābhaṅgakarān rājā na kṣameta sutān api /
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 111.5 rājapuruṣā ūcuḥ kim iti nāyaṃ vadhyaḥ /
Hitop, 2, 111.21 eṣā citragatā svarṇarekhā nāma vidyādharī na kadācit spraṣṭavyā /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 114.1 utpanneṣu ca kāryeṣu matir yasya na hīyate /
Hitop, 2, 115.5 nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
Hitop, 2, 115.5 nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
Hitop, 2, 115.6 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
Hitop, 2, 115.6 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
Hitop, 2, 116.1 na dānena na mānena nārjavena na sevayā /
Hitop, 2, 116.1 na dānena na mānena nārjavena na sevayā /
Hitop, 2, 116.1 na dānena na mānena nārjavena na sevayā /
Hitop, 2, 116.1 na dānena na mānena nārjavena na sevayā /
Hitop, 2, 116.2 na śastreṇa na śāstreṇa sarvathā viṣamāḥ striyaḥ //
Hitop, 2, 116.2 na śastreṇa na śāstreṇa sarvathā viṣamāḥ striyaḥ //
Hitop, 2, 118.2 na tādṛśīṃ prītim upaiti nārī vicitraśayyāśayitāpi kāmam /
Hitop, 2, 119.9 tatpitrā cānviṣyātra na dṛṣṭaḥ /
Hitop, 2, 120.6 upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ /
Hitop, 2, 120.7 upāyajño 'lpakāyo 'pi na śūraiḥ paribhūyate //
Hitop, 2, 121.9 sasarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ //
Hitop, 2, 122.1 vāyaso brūte priye na bhetavyam /
Hitop, 2, 122.3 idānīṃ punar na kṣantavyaḥ /
Hitop, 2, 124.3 śaśako 'bravīt deva nāham aparādhī /
Hitop, 2, 125.2 bhogasya bhājanaṃ rājā na rājā kāryabhājanam /
Hitop, 2, 126.4 na tu svāmipadāvāptipātakecchor upekṣaṇam //
Hitop, 2, 131.4 na so 'sti puruṣo loke yo na kāmayate śriyam /
Hitop, 2, 131.4 na so 'sti puruṣo loke yo na kāmayate śriyam /
Hitop, 2, 131.5 parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ //
Hitop, 2, 132.4 aśeṣadoṣaduṣṭo 'pi kāyaḥ kasya na vallabhaḥ //
Hitop, 2, 136.4 mūlabhṛtyān parityajya nāgantūn pratimānayet /
Hitop, 2, 136.5 nātaḥ parataro doṣo rājyabhedakaro yataḥ //
Hitop, 2, 137.4 durjano nārjavaṃ yāti sevyamāno 'pi nityaśaḥ /
Hitop, 2, 139.3 phalanty amṛtaseke'pi na pathyāni viṣadrumāḥ //
Hitop, 2, 140.2 apṛṣṭas tasya na brūyād yaś ca necchet parābhavam /
Hitop, 2, 140.2 apṛṣṭas tasya na brūyād yaś ca necchet parābhavam /
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 142.1 yadi saṃjīvakavyasanādito 'vijñāpito 'pi svāmī na nivartate tad īdṛśe bhṛtye na doṣaḥ /
Hitop, 2, 142.1 yadi saṃjīvakavyasanādito 'vijñāpito 'pi svāmī na nivartate tad īdṛśe bhṛtye na doṣaḥ /
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 2, 142.4 tato mānadhmātaḥ sa patati yadā śokagahane tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam //
Hitop, 2, 143.2 na parasyāparādhena pareṣāṃ daṇḍam ācaret /
Hitop, 2, 145.6 manāg api na bhidyeta tad bhinnaṃ na prarohati //
Hitop, 2, 145.6 manāg api na bhidyeta tad bhinnaṃ na prarohati //
Hitop, 2, 147.4 ciraṃ na sahate sthātuṃ parebhyo bhedaśaṅkayā //
Hitop, 2, 150.11 astīha yasya vijñānaṃ kṛcchreṇāpi na sīdati //
Hitop, 2, 153.2 ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ /
Hitop, 2, 153.3 strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā /
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 154.5 na muñcati na cādatte tathā mugdho 'smi samprati //
Hitop, 2, 154.5 na muñcati na cādatte tathā mugdho 'smi samprati //
Hitop, 2, 156.3 damanakaḥ sunibhṛtam āha yadyapi rājaviśvāso na kathanīyas tathāpi bhavān asmadīyapratyayād āgataḥ /
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 2, 158.1 ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram /
Hitop, 2, 160.6 citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 2, 162.3 guṇaghātinaś ca bhoge khalā na ca sukhāny avighnāni //
Hitop, 2, 163.2 nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ //
Hitop, 2, 163.2 nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 2, 166.4 tayor vivādo mantavyo nottamādhamayoḥ kvacit //
Hitop, 2, 167.1 ayuddhe hi yadā paśyen na kāṃcid hitam ātmanaḥ /
Hitop, 2, 168.3 bhṛtyapraṇāśo maraṇaṃ nṛpāṇāṃ naṣṭāpi bhūmiḥ sulabhā na bhṛtyāḥ //
Hitop, 2, 170.2 dharmārthakāmatattvajño naikāntakaruṇo bhavet /
Hitop, 2, 170.3 nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ //
Hitop, 2, 172.3 prāyaścittaṃ tu tasyaikaṃ jīvotsargo na cāparam //
Hitop, 2, 173.3 preṣyaḥ pratīpo 'dhikṛtaḥ pramādī tyājyā ime yaś ca kṛtaṃ na vetti //
Hitop, 3, 2.6 yadi na syān narapatiḥ samyaṅnetā tataḥ prajā /
Hitop, 3, 2.6 yadi na syān narapatiḥ samyaṅnetā tataḥ prajā /
Hitop, 3, 4.22 upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye //
Hitop, 3, 5.2 vidvān evopadeṣṭavyo nāvidvāṃs tu kadācana /
Hitop, 3, 8.3 antaraṃ naiva jānāti sa tiraskriyate 'ribhiḥ //
Hitop, 3, 10.12 tan na kṣantavyam idānīm /
Hitop, 3, 10.14 tasya rājyādhikāro nāsti /
Hitop, 3, 10.20 yadi daivāt phalaṃ nāsti chāyā kena nivāryate //
Hitop, 3, 11.3 hīnasevā na kartavyā kartavyo mahadāśrayaḥ /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 15.5 tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān /
Hitop, 3, 16.7 udyateṣv api śastreṣu dūto vadati nānyathā /
Hitop, 3, 17.6 punar na tatra gamiṣyāmi /
Hitop, 3, 17.11 naivaṃ vārāntaraṃ vidhāsyate /
Hitop, 3, 21.3 prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati /
Hitop, 3, 21.4 kālimā kālakūṭasya nāpaitīśvarasaṅgamāt //
Hitop, 3, 22.5 tad anena saha na gacchāmi /
Hitop, 3, 23.2 na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit /
Hitop, 3, 23.2 na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit /
Hitop, 3, 24.11 ato 'haṃ bravīmi na sthātavyam iti /
Hitop, 3, 24.21 ato 'haṃ bravīmi na gantavyam ityādi /
Hitop, 3, 26.5 kintu jāreṇa samaṃ svacakṣuṣā naikasthāne paśyati /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 28.3 eṣā virahitā tena śobhanāpi na śobhate //
Hitop, 3, 29.1 tvaṃ ca jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyase kadācin na sevyase ca /
Hitop, 3, 32.3 taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet //
Hitop, 3, 33.9 śataṃ dadyān na vivaded iti vijñasya saṃmatam /
Hitop, 3, 36.7 cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ //
Hitop, 3, 39.3 na śakyās te samādhātum iti nītividāṃ matam //
Hitop, 3, 40.8 cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ /
Hitop, 3, 41.2 vijetuṃ prayatetārīn na yuddhena kadācana /
Hitop, 3, 42.3 sādhituṃ prayatetārīn na yuddhena kadācana //
Hitop, 3, 43.3 adṛṣṭaparasāmarthyaḥ sadarpaḥ ko bhaven na hi //
Hitop, 3, 44.2 na tathotthāpyate grāvā prāṇibhir dāruṇā yathā /
Hitop, 3, 45.3 tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt //
Hitop, 3, 47.3 atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ //
Hitop, 3, 48.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 3, 53.2 adurgaviṣayaḥ kasya nāreḥ paribhavāspadam /
Hitop, 3, 57.7 nikṣiptaṃ hi mukhe ratnaṃ na kuryāt prāṇadhāraṇam //
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 60.23 śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham //
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Hitop, 3, 64.3 udyateṣv api śastreṣu dūto vadati nānyathā //
Hitop, 3, 67.1 dūradarśī nāma gṛdhro mantrī brūte deva vyasanitayā vigraho na vidhiḥ /
Hitop, 3, 70.7 na hy auṣadhaparijñānād vyādheḥ śāntiḥ kvacid bhavet //
Hitop, 3, 79.1 yatra rājā tatra kośo vinā kośaṃ na rājatā /
Hitop, 3, 79.2 subhaṭebhyas tato dadyāt ko hi dātur na yudhyate //
Hitop, 3, 80.2 na narasya naro dāso dāsas tv arthasya bhūpate /
Hitop, 3, 84.1 dūṣayec cāsya satataṃ yavasān nodakendhanam /
Hitop, 3, 85.1 baleṣu pramukho hastī na tathānyo mahīpateḥ /
Hitop, 3, 90.2 na tathā bahubhir dattair draviṇair api bhūpate //
Hitop, 3, 91.1 varam alpabalaṃ sāraṃ na kuryān muṇḍamaṇḍalīm /
Hitop, 3, 94.1 dāyādād aparo yasmān nāsti bhedakaro dviṣām /
Hitop, 3, 100.9 rājāha na kadācid etat /
Hitop, 3, 102.12 rājāha naitacchakyam /
Hitop, 3, 102.29 naitad ucitam /
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Hitop, 3, 103.13 anena sadṛśo loke na bhūto na bhaviṣyati //
Hitop, 3, 103.13 anena sadṛśo loke na bhūto na bhaviṣyati //
Hitop, 3, 104.5 jīvanānte'pi tava rājabhaṅgo nāsti /
Hitop, 3, 104.15 na kāpy anyā vārtā vidyate /
Hitop, 3, 104.18 dātā nāpātravarṣī ca pragalbhaḥ syād aniṣṭhuraḥ //
Hitop, 3, 105.6 varaṃ svāmimanoduḥkhaṃ tannāśo na tv akāryataḥ //
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 114.4 na rājyaṃ prāptam ity eva vartitavyam asāmpratam /
Hitop, 3, 118.2 na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā /
Hitop, 3, 118.2 na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā /
Hitop, 3, 119.4 durmantriṇaṃ kam upayānti na nītidoṣāḥ /
Hitop, 3, 119.5 saṃtāpayanti kam apathyabhujaṃ na rogāḥ /
Hitop, 3, 119.6 kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ /
Hitop, 3, 119.6 kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ /
Hitop, 3, 119.7 kaṃ strīkṛtā na viṣayāḥ paritāpayanti //
Hitop, 3, 121.2 na cet kathaṃ nītiśāstrakathākaumudīṃ vāgulkābhis timirayati /
Hitop, 3, 121.4 yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim /
Hitop, 3, 123.5 karmaṇi vyajyate prajñā susthe ko vā na paṇḍitaḥ //
Hitop, 3, 125.11 kāleṣu koṭiṣv api muktahastas taṃ rājasiṃhaṃ na jahāti lakṣmīḥ //
Hitop, 3, 126.3 priyāsu nārīṣv adhaneṣu bāndhaveṣv ativyayo nāsti narādhipāṣṭasu //
Hitop, 3, 130.3 tyajyate kiṃ punar nānyair yaś cāpy ātmambharir naraḥ //
Hitop, 3, 135.2 amātyā iti tān rājā nāvamanyet kadācana //
Hitop, 3, 138.6 svāminādhiṣṭhitaḥ śvāpi kiṃ na siṃhāyate dhruvam //
Hitop, 3, 140.1 tat tāvad atra nāsti /
Hitop, 3, 141.6 kāryakāle yathāśakti kuryān na tu vicārayet //
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 3, 143.2 yadi samaram apāsya nāsti mṛtyorbhayam iti yuktam ito 'nyataḥ prayātum /
Hitop, 3, 146.3 prakṛtiḥ svāminaṃ tyaktvā samṛddhāpi na jīvati /
Hitop, 3, 150.2 akṣayān labhate lokān yadi klaibyaṃ na gacchati //
Hitop, 4, 2.3 cakravāko brūte deva bhavato niṣkāraṇabandhur asau meghavarṇaḥ saparivāro na dṛśyate /
Hitop, 4, 2.8 aparādhaḥ sa daivasya na punar mantriṇām ayam /
Hitop, 4, 3.2 ātmanaḥ karmadoṣāṃś ca naiva jānāty apaṇḍitaḥ //
Hitop, 4, 4.2 suhṛdāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
Hitop, 4, 8.6 na strīṇām apriyaḥ kaścit priyo vāpi na vidyate /
Hitop, 4, 8.6 na strīṇām apriyaḥ kaścit priyo vāpi na vidyate /
Hitop, 4, 10.6 yad abhāvi na tad bhāvi bhāvi cenna tad anyathā /
Hitop, 4, 10.6 yad abhāvi na tad bhāvi bhāvi cenna tad anyathā /
Hitop, 4, 10.7 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 4, 12.17 kūrmo vadati kim aham aprājñaḥ nāham uttaraṃ dāsyāmi /
Hitop, 4, 12.18 na kimapi mayā vaktavyam /
Hitop, 4, 12.27 tac ca yuṣmābhir na kṛtaṃ tadanavadhānasya phalam idam anubhūtam /
Hitop, 4, 13.3 kṛtakṛtyasya bhṛtyasya kṛtaṃ naiva praṇāśayet /
Hitop, 4, 14.3 praṇidhir uvāca tataḥ pradhānamantriṇā gṛdhreṇābhihitaṃ deva nedam ucitam /
Hitop, 4, 15.1 mahatām āspade nīcaḥ kadāpi na kartavyaḥ /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 17.2 deva sukaram idam iti na mantavyam /
Hitop, 4, 18.13 upakartrāriṇā sandhir na mitreṇāpakāriṇā /
Hitop, 4, 20.2 abhiyukto yadā paśyen na kiṃcid gatim ātmanaḥ /
Hitop, 4, 25.3 nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ //
Hitop, 4, 26.3 sundopasundāv anyonyaṃ naṣṭau tulyabalau na kim //
Hitop, 4, 28.4 rājāha tat prāg eva kiṃ nedam upadiṣṭaṃ bhavadbhiḥ /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 28.6 yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ /
Hitop, 4, 29.1 satyo 'nupālayan satyaṃ saṃdhito naiti vikriyām /
Hitop, 4, 29.2 prāṇabādhe'pi suvyaktam āryo nāyāty anārthatām //
Hitop, 4, 31.2 vinā tasyāśrayeṇāryo na kuryāt kālayāpanam //
Hitop, 4, 32.2 na śakyate samucchettuṃ bhrātṛsaṅghātavāṃs tathā //
Hitop, 4, 33.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 4, 33.2 prativātaṃ na hi ghanaḥ kadācid upasarpati //
Hitop, 4, 39.1 adeśastho bahuripur yuktaḥ kālena yaś ca na /
Hitop, 4, 40.1 etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam /
Hitop, 4, 41.1 bālasyālpaprabhāvatvān na loko yoddhum icchati /
Hitop, 4, 41.2 yuddhāyuddhaphalaṃ yasmāj jñātuṃ śakto na bāliśaḥ //
Hitop, 4, 45.1 lubdhasyāsaṃvibhāgitvān na yudhyante'nujīvinaḥ /
Hitop, 4, 49.2 iti daivaparo dhyāyann ātmanā na viceṣṭate //
Hitop, 4, 50.2 balavyasanasaktasya yoddhuṃ śaktir na jāyate //
Hitop, 4, 54.1 satyadharmavyapetena saṃdadhyān na kadācana /
Hitop, 4, 55.11 yā hi prāṇaparityāgamūlyenāpi na labhyate /
Hitop, 4, 56.3 na cāpriyaṃ prāṇiṣu yo bravīti sa sāgarāntāṃ pṛthivīṃ praśāsti //
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Hitop, 4, 58.4 sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti /
Hitop, 4, 58.7 cakravākasamo mantrī na kvāpy avalokyate /
Hitop, 4, 60.7 vipreṇoktaṃ nāyaṃ śvā kintu yajñacchāgaḥ /
Hitop, 4, 61.18 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti //
Hitop, 4, 62.3 lubdho bhīrus tvarāyuktaḥ kāmukaś ca na dharmavit //
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Hitop, 4, 65.1 kāko brūte nāsau svāminā vyāpādayitavyaḥ /
Hitop, 4, 65.5 atha kākenoktaṃ deva yatnād apy āhāro na prāptaḥ /
Hitop, 4, 66.1 siṃhenoktaṃ bhadra varaṃ prāṇaparityāgo na punar īdṛśe karmaṇi pravṛttiḥ /
Hitop, 4, 66.5 siṃhenoktaṃ na kadācid evam ucitam /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Hitop, 4, 66.14 loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam /
Hitop, 4, 68.5 tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ pṛṣṭaś ca kim iti tvām āhāraṃ nānviṣyati /
Hitop, 4, 73.1 pratikṣaṇam ayaṃ kāyaḥ kṣīyamāṇo na lakṣyate /
Hitop, 4, 75.3 aiśvaryaṃ priyasaṃvāso muhyet tatra na paṇḍitaḥ //
Hitop, 4, 80.1 nāyam atyantasaṃvāso labhyate yena kenacit /
Hitop, 4, 83.2 vrajanti na nivartante srotāṃsi saritāṃ yathā /
Hitop, 4, 85.1 ata eva hi necchanti sādhavaḥ satsamāgamam /
Hitop, 4, 85.2 yadviyogāsilūnasya manaso nāsti bheṣajam //
Hitop, 4, 89.1 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
Hitop, 4, 92.3 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
Hitop, 4, 94.3 tatrābhiṣekaṃ kuru pāṇḍuputra na vāriṇā śuṣyati cāntarātmā //
Hitop, 4, 96.2 duḥkham evāsti na sukhaṃ yasmāt tad upalakṣyate /
Hitop, 4, 97.6 saṅgaḥ sarvātmanā tyājyaḥ sa cet tyaktuṃ na śakyate /
Hitop, 4, 98.2 kāmaḥ sarvātmanā heyaḥ sa ceddhātuṃ na śakyate /
Hitop, 4, 99.22 na śaranmeghavat kāryaṃ vṛthaiva ghanagarjitam /
Hitop, 4, 100.2 ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ /
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Hitop, 4, 103.1 kintu bālakasyātra rakṣako nāsti /
Hitop, 4, 105.2 sahasā vidadhīta na kriyām avivekaḥ paramāpadāṃ padam /
Hitop, 4, 108.2 jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati //
Hitop, 4, 110.5 sarvajño vihasyāha deva na śaṅkāspadam etat /
Hitop, 4, 110.7 athavā sthitir iyaṃ mandamatīnāṃ kadācicchaṅkaiva na kriyate kadācit sarvatra śaṅkā /
Hitop, 4, 110.10 na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhukacakito lokaḥ satye'py apāyam apekṣate //
Hitop, 4, 111.1 durjanadūṣitamanasaḥ sujaneṣv api nāsti viśvāsaḥ /
Hitop, 4, 114.7 balīyasābhiyuktas tu nṛpo nānyapratikriyaḥ /
Hitop, 4, 120.2 sampattau vā vipattau vā kāraṇair yo na bhidyate //
Hitop, 4, 135.1 abhiyoktā balī yasmād alabdhvā na nivartate /
Hitop, 4, 135.2 upahārād ṛte tasmāt saṃdhir anyo na vidyate //
Kathāsaritsāgara
KSS, 1, 1, 10.1 yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ /
KSS, 1, 1, 12.1 vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ /
KSS, 1, 1, 16.1 mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ /
KSS, 1, 1, 24.2 bhavatī yan na jānīyād iti śarvo 'py uvāca tām //
KSS, 1, 1, 36.2 kiṃ na bhartā mamāhūtastvayā tātocyatāmiti //
KSS, 1, 1, 44.1 dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san /
KSS, 1, 1, 44.2 gaṅgāṃ vahannamansaṃdhyāṃ vijito 'si na kiṃ mama //
KSS, 1, 1, 46.1 neha kaiścit praveṣṭavyam ity uktena tayā svayam /
KSS, 1, 1, 47.2 divyamānuṣaceṣṭā tu parabhāge na hāriṇī //
KSS, 1, 1, 54.1 tataścukopa girijā nāpūrvaṃ varṇitaṃ tvayā /
KSS, 1, 2, 8.1 svato me nāsti vijñānaṃ kiṃtu śarvānmayā śrutam /
KSS, 1, 2, 28.2 māṃ pavitraya bhūyo 'pi na gopyaṃ yadi mādṛśe //
KSS, 1, 2, 37.1 avocattau ca manmātā he putrau nātra saṃśayaḥ /
KSS, 1, 2, 58.1 dattaṃ na pratipadyanta ityācāro hi kutsitaḥ /
KSS, 1, 2, 63.2 tena sarvārthasiddhirvā bhaviṣyati na saṃśayaḥ //
KSS, 1, 2, 65.1 athāvāṃ pṛthivīṃ bhrāntau na ca śrutadharaṃ kvacit /
KSS, 1, 2, 82.1 kimapi tadavalokya tatra citraṃ pramadavaśānna paraṃ tadopavarṣaḥ /
KSS, 1, 3, 12.2 spṛśanti na nṛśaṃsānāṃ hṛdayaṃ bandhubuddhayaḥ //
KSS, 1, 3, 29.2 yathā nṛpatisaukhyeṣu na babandha ratiṃ kvacit //
KSS, 1, 3, 42.2 māṃ muñcata karomyatra nodbhedaṃ yāmi dūrataḥ //
KSS, 1, 3, 57.2 cintā me putra yadbhāryā nānurūpā tava kvacit //
KSS, 1, 3, 67.2 avardhata tayoḥ prītirdaṃpatyorna tu yāminī //
KSS, 1, 4, 8.1 tataḥ kāmaśarāpātanirbhinne hṛdaye na me /
KSS, 1, 4, 10.1 pūrvabhāryopakośā te guṇajñā nāparaṃ patim /
KSS, 1, 4, 10.2 kaṃcidicchatyataścintā putra kāryātra na tvayā //
KSS, 1, 4, 11.2 tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat //
KSS, 1, 4, 15.1 varaṃ hi mṛtyur nākīrtis tatsakhīhṛdayaṃ tava /
KSS, 1, 4, 41.2 na tu rūpāramallokalocanāpātapātratā //
KSS, 1, 4, 50.2 asnātaṃ na spṛśāmi tvāṃ tatsnāhi praviśāntaram //
KSS, 1, 4, 63.2 mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan //
KSS, 1, 4, 70.2 nāśakatsaṃmukhe sthātuṃ kaṣṭo hyavinayakramaḥ //
KSS, 1, 4, 73.2 maddhaste kiṃcid apy asyā deva nāstīty abhāṣata //
KSS, 1, 4, 95.1 gacchāmo nānyato 'smābhiriyatkāñcanamāpyate /
KSS, 1, 4, 119.2 rājyaṃ naiva sthiraṃ manye śakaṭāle padasthite //
KSS, 1, 4, 127.2 na svecchaṃ vyavahartavyam ātmano bhūtim icchatā //
KSS, 1, 5, 2.1 gajendra iva mattaśca nāpaikṣata sa kiṃcana /
KSS, 1, 5, 2.2 akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet //
KSS, 1, 5, 11.1 pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate /
KSS, 1, 5, 21.2 prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ //
KSS, 1, 5, 22.1 kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ /
KSS, 1, 5, 35.1 devyā guptapradeśasthamimaṃ nānyo mayā vinā /
KSS, 1, 5, 39.2 acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me //
KSS, 1, 5, 44.2 eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ //
KSS, 1, 5, 46.1 rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
KSS, 1, 5, 58.1 kiṃ na jānāsi yad rājñām avicāraratā dhiyaḥ /
KSS, 1, 5, 62.1 athocuste praveśo 'tra puṃso 'nyasyāsti na prabho /
KSS, 1, 5, 71.2 kimetadbrūhi me vipra śāpito 'si na vakṣi cet //
KSS, 1, 5, 72.2 tatra dvādaśa varṣāṇi deśe devo na varṣati //
KSS, 1, 5, 74.1 kiṃ hi tatra na santyeva vadhakā guptagāminaḥ /
KSS, 1, 5, 74.2 tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi //
KSS, 1, 5, 84.2 ṛkṣastato 'bravītpāpa na mitraṃ ghātayāmyaham //
KSS, 1, 5, 86.2 kṣipto 'pi nāpataccitramṛkṣo daivaprabodhitaḥ //
KSS, 1, 5, 91.1 na so 'tra mānī tiṣṭhecca rājā mayi ca viśvaset /
KSS, 1, 5, 102.2 priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet //
KSS, 1, 5, 116.2 avādīnnāparo yogyaḥ subandhurdhuri tiṣṭhatu //
KSS, 1, 5, 117.2 na me 'parādha ityuktvā cāṇakyāya nyavedayat //
KSS, 1, 5, 136.2 yāvannādyāpyahaṃkāraḥ parityaktastvayā mune //
KSS, 1, 5, 137.2 jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi //
KSS, 1, 5, 138.1 svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet /
KSS, 1, 6, 12.2 pāpaśaṅkā na kartavyā śṛṇutaṃ kathayāmi vām //
KSS, 1, 6, 37.2 dūre tiṣṭhatu tadvṛddhistvayā te 'pi na rakṣitāḥ //
KSS, 1, 6, 50.2 dhīrna citrīyate kasmādabhittau citrakarmaṇā //
KSS, 1, 6, 77.2 na bhikṣāmapyadātkaściddaridrasyālasasya ca //
KSS, 1, 6, 117.1 saṃdhimātraṃ na jānāsi māśabdodakaśabdayoḥ /
KSS, 1, 6, 117.2 na ca prakaraṇaṃ vetsi mūrkhastvaṃ kathamīdṛśaḥ //
KSS, 1, 6, 120.2 citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata //
KSS, 1, 6, 124.1 asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
KSS, 1, 6, 125.2 nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana //
KSS, 1, 6, 128.2 ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate //
KSS, 1, 6, 129.1 nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
KSS, 1, 6, 129.2 anuraktāḥ prajāścaitā na hāniḥ paridṛśyate //
KSS, 1, 6, 140.2 devasya vadane sākṣāt sampraviṣṭā na saṃśayaḥ //
KSS, 1, 6, 143.1 mama tena vinā hyeṣā lakṣmīrna pratibhāsate /
KSS, 1, 6, 149.1 śarvavarmā tato 'vādīnna cedevaṃ karomyaham /
KSS, 1, 6, 152.2 vinā svāmikumāreṇa gatiranyā na dṛśyate //
KSS, 1, 6, 164.2 tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ //
KSS, 1, 7, 12.1 athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi /
KSS, 1, 7, 32.2 divā nāsti prabhāvo nastiṣṭha rātrau vadāmyataḥ //
KSS, 1, 7, 35.1 divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā /
KSS, 1, 7, 36.1 na pūjyante surā yatra na ca viprā yathocitam /
KSS, 1, 7, 36.1 na pūjyante surā yatra na ca viprā yathocitam /
KSS, 1, 7, 37.1 amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī /
KSS, 1, 7, 37.2 śucīñ śūrān prabuddhāṃś ca nākrāmanti kadācana //
KSS, 1, 7, 48.2 tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet //
KSS, 1, 7, 49.2 na spṛśāmyapi jātvetānahaṃ kutanayāniti //
KSS, 1, 7, 62.2 nāpasartuṃ samarthau tau babhūvaturubhāvapi //
KSS, 1, 7, 66.1 luloṭha tatra dharaṇau na kiṃcidvaktumīśvaraḥ /
KSS, 1, 7, 73.2 upādhyāyena sā jñātā na mayeti jagāda saḥ //
KSS, 1, 7, 87.1 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
KSS, 1, 7, 106.1 priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ /
KSS, 1, 8, 17.2 tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate //
KSS, 1, 8, 18.1 saśiṣyaśca tato gatvā nātidūraṃ śiloccayam /
KSS, 1, 8, 25.1 pṛṣṭāśca lubdhakā ūcurnātidūre girāvitaḥ /
KSS, 1, 8, 26.2 nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā //
KSS, 2, 1, 8.2 ekā ratnāni suṣuve na tāvadaparā sutam //
KSS, 2, 1, 12.2 saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ //
KSS, 2, 1, 34.1 yayā hṛtamanā rājan na śṛṇoṣi vaco mama /
KSS, 2, 1, 60.2 nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā //
KSS, 2, 1, 60.2 nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā //
KSS, 2, 2, 30.2 śaivaṃ devakulaṃ divyaṃ na punarvāri na striyam //
KSS, 2, 2, 30.2 śaivaṃ devakulaṃ divyaṃ na punarvāri na striyam //
KSS, 2, 2, 57.1 na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā /
KSS, 2, 2, 59.1 nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam /
KSS, 2, 2, 61.2 tamapṛcchatsa cāpyenaṃ nāhaṃ vedmītyabhāṣata //
KSS, 2, 2, 75.1 mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī /
KSS, 2, 2, 91.2 śrīdattaḥ śūnyahṛdayo diśo 'pi na dadarśa saḥ //
KSS, 2, 2, 119.1 dūraṃ na yāvan nītā ca tāvadgacchānayā diśā /
KSS, 2, 2, 131.2 na ca tatra kvacitkāntāṃ rājaputrīṃ dadarśa tām //
KSS, 2, 2, 149.2 na tvāṃ kṣameta tadgaccha vismartavyā na sundarī //
KSS, 2, 2, 149.2 na tvāṃ kṣameta tadgaccha vismartavyā na sundarī //
KSS, 2, 2, 164.1 bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet /
KSS, 2, 3, 6.1 kularūpānurūpā me bhāryā kvāpi na vidyate /
KSS, 2, 3, 8.1 tulyo madduhiturbhartā jagatyasminna vidyate /
KSS, 2, 3, 12.2 nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ //
KSS, 2, 3, 29.2 na caitacchakyate rājan kartuṃ naiva ca yujyate //
KSS, 2, 3, 29.2 na caitacchakyate rājan kartuṃ naiva ca yujyate //
KSS, 2, 3, 35.2 na me khaḍgo 'nurūpo 'sti na ca bhāryā kulodgatā //
KSS, 2, 3, 35.2 na me khaḍgo 'nurūpo 'sti na ca bhāryā kulodgatā //
KSS, 2, 3, 72.1 tṛṣito 'haṃ hato yena sa mām adbhirna tarpayet /
KSS, 2, 3, 81.2 deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ //
KSS, 2, 4, 2.2 sa tāvadiha nāyāti mānī vatseśvaro bhṛśam //
KSS, 2, 4, 3.1 kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam /
KSS, 2, 4, 8.1 asmin iyati bhūloke naiva yo 'nyatra dṛśyate /
KSS, 2, 4, 13.2 yadūcurgaṇakāstasya tatsa naiva vyacārayat //
KSS, 2, 4, 18.2 na taṃ vanagajaṃ rājā māyāgajamalakṣayat //
KSS, 2, 4, 26.1 na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan /
KSS, 2, 4, 29.2 tathā snehāktamabhavanna yathā manyumaikṣata //
KSS, 2, 4, 30.2 hriyā cakṣur nivavṛte manas tu na kathaṃcana //
KSS, 2, 4, 36.1 naiva caṇḍamahāseno balasādhyo mahān hi saḥ /
KSS, 2, 4, 36.2 na caivaṃ vatsarājasya śarīre kuśalaṃ bhavet //
KSS, 2, 4, 37.1 tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ /
KSS, 2, 4, 40.2 vatseśaṃ mocayitvā tamānayāmi na saṃśayaḥ //
KSS, 2, 4, 50.2 na cakārātmanaḥ sadyo rūpasya parivartanam //
KSS, 2, 4, 84.1 lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam /
KSS, 2, 4, 85.1 na dhanaṃ vāñchyate tvattaḥ svāminyetyudite tayā /
KSS, 2, 4, 89.2 vaśīkṛtā satī nānyatphalaṃ janmanyamanyata //
KSS, 2, 4, 92.2 śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam //
KSS, 2, 4, 93.2 saṃdhyeva rāgiṇī veśyā na ciraṃ putri dīpyate //
KSS, 2, 4, 96.2 tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā //
KSS, 2, 4, 130.2 pāre 'vasthitamātmānamapaśyaṃ vedmi nāparam //
KSS, 2, 4, 158.1 devatā viṣṇubhāryāhaṃ martyaiḥ saha na mantraye /
KSS, 2, 4, 166.2 pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate //
KSS, 2, 4, 181.1 adyāpi nāgato devo na ca svargamahaṃ gatā /
KSS, 2, 4, 181.1 adyāpi nāgato devo na ca svargamahaṃ gatā /
KSS, 2, 5, 5.2 apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ //
KSS, 2, 5, 7.1 sā cānugantuṃ vegena śaktyā nānyena dantinā /
KSS, 2, 5, 7.2 muktvā naḍāgiriṃ so 'pi tāṃ dṛṣṭaiva na yudhyate //
KSS, 2, 5, 10.2 madyena kṣībatāṃ neyo naitaccetayate yathā //
KSS, 2, 5, 19.1 vicārārhaṃ punastasya mattasyābhūnna mānasam /
KSS, 2, 5, 19.2 tacca hastipakāḥ kṣībāstadvākyaṃ naiva śuśruvuḥ //
KSS, 2, 5, 29.2 naḍāgiriḥ kareṇuṃ tāṃ dṛṣṭvā na prajahāra ca //
KSS, 2, 5, 37.1 eṣā vāsavadattā ca patnī te naiva mānuṣī /
KSS, 2, 5, 56.1 tatas tam ūcur viprāste naitat kiṃcana duṣkaram /
KSS, 2, 5, 70.1 dharmaguptastu saṃbandhaṃ na tamaṅgīcakāra saḥ /
KSS, 2, 5, 75.1 taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā /
KSS, 2, 5, 80.2 tadanyasya kare padmaṃ mlānimeṣyati nānyathā //
KSS, 2, 5, 90.2 tadbrūta sādhayāmyeva dhanalipsā ca nāsti me //
KSS, 2, 5, 105.2 ḍombameva tamadrākṣīnna tu siddhikarīṃ kvacit //
KSS, 2, 5, 133.2 mayā bhūtendriyagrāmo nopabhogair avañcyata //
KSS, 2, 5, 137.1 iyacciraṃ mayā dharmo na jñāto bhagavatyayam /
KSS, 2, 5, 189.1 tataḥ pratyabravītsā tānyadi na pratyayo 'sti vaḥ /
KSS, 2, 5, 194.2 pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ //
KSS, 2, 6, 4.1 saṃyatasya ca naiveha dattaiṣā te mayā svayam /
KSS, 2, 6, 4.2 naivamasmāsu te prītirbhavediti viśaṅkinā //
KSS, 2, 6, 5.2 na vivāho bhaved rājan pratīkṣethās tathā manāk //
KSS, 2, 6, 51.1 ato 'dhikaṃ te kartāsmi na cedadyāpi śāmyasi /
KSS, 2, 6, 52.2 punarnaivaṃ kariṣyāmi tatprasādāya me patim //
KSS, 2, 6, 86.2 ity uktvāntarhite tasmin bhūyas tān nāvadhīd guruḥ //
KSS, 3, 1, 22.1 nānyathā tāṃ sutāṃ rājñe dadāti magadhādhipaḥ /
KSS, 3, 1, 23.1 nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām /
KSS, 3, 1, 24.1 satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati /
KSS, 3, 1, 25.2 paścātkopaṃ na kurute sahāyatvaṃ ca gacchati //
KSS, 3, 1, 41.2 udghāṭanīyā na ca sā śrute 'pyantardhvanāviti //
KSS, 3, 1, 42.1 tatheti cāgatā yāvadgaṅgāṃ na prāpnuvanti te /
KSS, 3, 1, 56.1 nānyathodyogasiddhiḥ syādanudyoge ca niścitam /
KSS, 3, 1, 66.1 tanayeyam anāvedya rājñe deyā kvacinna me /
KSS, 3, 1, 68.2 gatvā sulakṣaṇā sā vā na vetyālocyatāmiti //
KSS, 3, 1, 76.1 sā dāsī na parastrīti gṛhyatāṃ yadi vāpyaham /
KSS, 3, 1, 78.1 nāhaṃ parastrīm ādāsye tvaṃ vā tyakṣyasi tāṃ yadi /
KSS, 3, 1, 82.2 sītādevyā na kiṃ rāmo viṣehe virahavyathām //
KSS, 3, 1, 88.2 na ca tāṃ saha jagrāha bhāryāṃ kᄆptaprasādhanām //
KSS, 3, 1, 90.2 niryātuṃ nāśakanmugdhā prāṇās tasyā viniryayuḥ //
KSS, 3, 1, 115.1 nāstyatra cintā yadrājaputrī gopālakasya sā /
KSS, 3, 1, 141.1 evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām /
KSS, 3, 1, 147.1 kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā /
KSS, 3, 2, 9.2 kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ //
KSS, 3, 2, 15.2 śanaiḥ śaśāma dahano na punaḥ kranditadhvaniḥ //
KSS, 3, 2, 23.2 tiṣṭhatvekākinībhāvaduḥkhaṃ yena na yātyasau //
KSS, 3, 2, 30.2 gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti //
KSS, 3, 2, 34.1 tacchrutvā sā babhāṣe tāṃ mātā putri na tarhi sā /
KSS, 3, 2, 52.2 etanme nāradamunirvakti sma na ca tanmṛṣā //
KSS, 3, 2, 54.1 yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā /
KSS, 3, 2, 69.1 itthaṃ mitrīkṛtaḥ śatrurna ca bhartānyathā tvayi /
KSS, 3, 2, 72.2 devīṃ labheya tāmevamityāśā na bhavedyadi //
KSS, 3, 2, 80.1 priyavāsavadatto 'yamidaṃ śaknoti nekṣitum /
KSS, 3, 2, 82.2 na tu vāsavadattāṃ tāṃ tatyāja hṛdayātkṣaṇam //
KSS, 3, 2, 112.2 kṛtametanmayā deva devyā doṣo na kaścana //
KSS, 3, 2, 118.2 brūta bho lokapālāstanna ceddehaṃ tyajāmyaham //
KSS, 3, 2, 120.2 na doṣaḥ kaścid etasyā ity uktvā vāg upāramat //
KSS, 3, 3, 7.2 yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrcha tat //
KSS, 3, 3, 12.2 sa hi nirvyājabhaktānāṃ naivāpadam upekṣate //
KSS, 3, 3, 22.1 jāne 'hamurvaśī saṅgāttadyadvetti na tumburuḥ /
KSS, 3, 3, 28.1 āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī /
KSS, 3, 3, 33.1 na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā /
KSS, 3, 3, 35.2 na sehe kañcukenāpi kṣipramācchuritaṃ vapuḥ //
KSS, 3, 3, 39.1 yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
KSS, 3, 3, 39.2 nāntaḥpurapraviṣṭe 'pi parānīke ca cukṣubhe //
KSS, 3, 3, 40.2 nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ //
KSS, 3, 3, 44.2 na punarmatimānasyai cukrodhācchāditātmane //
KSS, 3, 3, 45.2 priyakāritvamātreṇa devīśabdo na labhyate //
KSS, 3, 3, 48.2 devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā //
KSS, 3, 3, 54.2 kuryāḥ śokamayo yena jīvaloko bhavenna naḥ //
KSS, 3, 3, 60.1 tattātenāryaputrasya bhāvyaṃ naiva vikāriṇā /
KSS, 3, 3, 69.1 sāpyavādīttvayā naiva deyā kasmaicidapyaham /
KSS, 3, 3, 83.1 āropaṇīyā śayyāyāṃ nāhaṃ bhartrā kadācana /
KSS, 3, 3, 119.2 dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī //
KSS, 3, 3, 134.2 kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ //
KSS, 3, 3, 147.2 aśīlaṃ tasya nāma syān na khalīkārakāraṇam //
KSS, 3, 3, 149.1 tasmātparaviruddheṣu notsahante mahāśayāḥ /
KSS, 3, 3, 155.1 udyogāyādhunā deva kauśāmbī kiṃ na gamyate /
KSS, 3, 3, 155.2 nāśaṅkā magadheśācca vidyate vañcitādapi //
KSS, 3, 3, 157.1 satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ /
KSS, 3, 3, 157.2 mayā svayaṃ kṛtaṃ hyetanna ca tasyāsukhāvaham //
KSS, 3, 3, 158.1 cārebhyaśca mayā jñātaṃ yathā vikurute na saḥ /
KSS, 3, 3, 169.1 na ca vāsavadattāto bhinnā padmāvatī mama /
KSS, 3, 4, 20.1 diṣṭyā na lajjitā devī sapatnyā sakhitulyayā /
KSS, 3, 4, 21.1 nūnaṃ haramurāribhyāṃ na dṛṣṭaṃ rūpametayoḥ /
KSS, 3, 4, 33.1 asmanmadhye ca kenāpi tasyājñā na vilaṅghyate /
KSS, 3, 4, 34.2 gacchan gopālarājasya praṇāmaṃ tasya nākarot //
KSS, 3, 4, 55.1 ityūcivānnarapatirnāruroha sa saṃprati /
KSS, 3, 4, 59.1 arkādyastamaye hetuḥ paścimāpi na pūjyate /
KSS, 3, 4, 66.1 satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam /
KSS, 3, 4, 67.2 śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā //
KSS, 3, 4, 70.1 ādityasyeva yasyeha na caskhāla kila kvacit /
KSS, 3, 4, 75.2 nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ //
KSS, 3, 4, 81.2 dadarśa rājakāryāṇi na yathā sumahānty api //
KSS, 3, 4, 82.2 nāvasannaprajākrandais tasyākraṣṭumaśakyata //
KSS, 3, 4, 83.1 cirapraviṣṭo niragānnaiva so 'ntaḥpurānnṛpaḥ /
KSS, 3, 4, 93.2 anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam //
KSS, 3, 4, 99.1 devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
KSS, 3, 4, 129.2 naiva taṃ gaṇayāmāsur dvijā dhanamadoddhatāḥ //
KSS, 3, 4, 136.2 na tu viplutasarvārthaṃ vibhinnabahunāyakam //
KSS, 3, 4, 142.1 tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam /
KSS, 3, 4, 150.2 na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā //
KSS, 3, 4, 158.1 nātidūramatikramya sa dadarśa vidūṣakaḥ /
KSS, 3, 4, 183.2 āgantavyaṃ mahāvīra vismartavyamidaṃ na te //
KSS, 3, 4, 186.1 na me bhaviṣyati prātargatirvyomni tataśca mām /
KSS, 3, 4, 189.2 yad astu me na gacchāmi muñcet prāṇān bhayādiyam //
KSS, 3, 4, 192.2 suptaṃ prabodhayāmāsa sā prabhāte 'pi naiva tam //
KSS, 3, 4, 227.2 vicintyāpi na lebhe taṃ sa kṣitīśo vidūṣakam //
KSS, 3, 4, 229.1 nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ /
KSS, 3, 4, 239.2 kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram //
KSS, 3, 4, 239.2 kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram //
KSS, 3, 4, 242.2 na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet //
KSS, 3, 4, 257.2 tadgṛhāṇa yato nāsti jīvitaṃ mama sāṃpratam //
KSS, 3, 4, 264.1 tadbhayācca yadānye 'pi nṛpā vāñchanti naiva tām /
KSS, 3, 4, 267.2 gatiḥ śakyā paricchettuṃ nahyadbhutavidhervidheḥ //
KSS, 3, 4, 271.2 dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī //
KSS, 3, 4, 274.1 siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me /
KSS, 3, 4, 286.1 itaḥprabhṛti nehānyaiḥ praveṣṭavyaṃ narairiti /
KSS, 3, 4, 295.1 arcite 'pyarṇave ratnairyadā na vicacāla tat /
KSS, 3, 4, 301.2 na jātvavasare prāpte sattvavānavasīdati //
KSS, 3, 4, 308.2 kṛtaghnā dhanalobhāndhā nopakārekṣaṇakṣamāḥ //
KSS, 3, 4, 316.1 madvarācca tavedānīṃ kṣuttṛṣṇā ca na vartsyati /
KSS, 3, 4, 324.2 tanna rājasutāsadma tanmṛtyorvivṛtaṃ mukham //
KSS, 3, 4, 325.1 yo hi tatra praviśati kṣapāyāṃ na sa jīvati /
KSS, 3, 4, 332.1 tadadya na punarbāhau prahariṣyāmyasau hi me /
KSS, 3, 4, 340.1 rākṣaso 'pyavadattarhi devāṃśastvaṃ na mānuṣaḥ /
KSS, 3, 4, 351.2 atropari ca nāstyeva siddhadhāmni gatirmama //
KSS, 3, 4, 375.1 āryaputra na me kāryaṃ sakhibhirna ca siddhibhiḥ /
KSS, 3, 4, 375.1 āryaputra na me kāryaṃ sakhibhirna ca siddhibhiḥ /
KSS, 3, 4, 381.2 anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ //
KSS, 3, 5, 14.2 nijadharmārjitānāṃ hi vināśo nāsti saṃpadām //
KSS, 3, 5, 22.2 varaṃ hi mānino mṛtyur na dainyaṃ svajanāgrataḥ //
KSS, 3, 5, 36.1 svabhartus tacca na mayā daridrasyāpi varṇitam /
KSS, 3, 5, 45.1 etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate /
KSS, 3, 5, 53.2 vikurvate na bahavo rājānas te milanti ca //
KSS, 3, 5, 70.1 naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ /
KSS, 3, 5, 96.1 na paraṃ muralānāṃ sa sehe mūrdhasu nonnatim /
KSS, 3, 5, 96.1 na paraṃ muralānāṃ sa sehe mūrdhasu nonnatim /
KSS, 3, 5, 113.2 naman vicchāyatāṃ bheje yat tadā na tad adbhutam //
KSS, 3, 6, 2.2 upāyasvīkṛtās te ca naiva vyabhicaranti me //
KSS, 3, 6, 4.2 na rājan brahmadattas te bhūyo vyabhicariṣyati //
KSS, 3, 6, 13.2 nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase //
KSS, 3, 6, 22.1 yadā ca naicchan gamanaṃ sametās tasya bāndhavāḥ /
KSS, 3, 6, 44.2 grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā //
KSS, 3, 6, 58.2 tasminn apūjite nāsti siddhiḥ kāpīha kasyacit //
KSS, 3, 6, 62.2 na ca sasmāra siddhyarthaṃ sā vighneśvarapūjanam //
KSS, 3, 6, 66.2 mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ //
KSS, 3, 6, 67.2 na hi me madanotsāhahetukā lokavat prajā //
KSS, 3, 6, 73.1 yadā nābhūd ratānto 'sya gateṣvabdaśateṣvapi /
KSS, 3, 6, 81.2 taddhi dhārayituṃ śakto na vahnir nāmbikāpi vā //
KSS, 3, 6, 81.2 taddhi dhārayituṃ śakto na vahnir nāmbikāpi vā //
KSS, 3, 6, 82.1 na mayā tanayas tvattaḥ samprāpta iti vādinīm /
KSS, 3, 6, 97.1 na pūjito gajamukhaḥ senānyaṃ vāñchatā tvayā /
KSS, 3, 6, 99.1 tato jaghāna na cirāt senānīstārakāsuram /
KSS, 3, 6, 100.1 tad evaṃ devi devānām api santi na siddhayaḥ /
KSS, 3, 6, 120.1 sa tu sarvātmanā naicchad arthyamāno 'pi viplavam /
KSS, 3, 6, 131.1 tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ /
KSS, 3, 6, 132.1 na cainaṃ vividur devaṃ kṛtakṣapaṇakākṛtim /
KSS, 3, 6, 139.1 tanmantramohitā cātha taṃ dadarśa na sā tadā /
KSS, 3, 6, 152.2 maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi //
KSS, 3, 6, 162.1 taṃ ca sundarako mantraṃ bhūyaḥ śrutvāpi nāgrahīt /
KSS, 3, 6, 168.2 vikrīṇīṣe sadetyeṣa pṛṣṭo 'smābhir na jalpati //
KSS, 3, 6, 170.2 tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā //
KSS, 3, 6, 196.1 na kāryā ca ghṛṇā yasmāt tanmāsabalibhakṣaṇāt /
KSS, 4, 1, 9.2 na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau //
KSS, 4, 1, 43.2 tad deva nāsti me stanyam etayor bhojanaṃ vinā //
KSS, 4, 1, 49.2 nādyāpyeko 'pi me jāto jātau tv asyāṃ yamāvimau //
KSS, 4, 1, 57.2 rājye 'sya bahudāyāde yena nāpad bhaviṣyati //
KSS, 4, 1, 70.2 akāle nāśakaccātra praveṣṭuṃ lajjayā niśi //
KSS, 4, 1, 77.2 kopasyāyaṃ na kālo me sādhyam anyaddhi vartate //
KSS, 4, 1, 83.1 tacca sā na dadarśaiva suratānte ca satvarā /
KSS, 4, 1, 93.2 mayā tu sa na vijñātas tenedaṃ prāpi bhūṣaṇam //
KSS, 4, 1, 100.1 tasmād āpadyapi tyājyaṃ na sattvaṃ saṃpadeṣibhiḥ /
KSS, 4, 1, 112.2 svajanebhyo mayā labdhaṃ nānugantuṃ sagarbhayā //
KSS, 4, 1, 119.1 tad etayor gatir nāsti bālayor vardhanāya me /
KSS, 4, 1, 123.2 kutra tiṣṭhati deśe 'sāviti nādyāpi budhyate //
KSS, 4, 1, 136.1 pañcaitasyāḥ suto 'dyāpi naiko me sakhi dṛśyatām /
KSS, 4, 1, 136.2 puṇyānām īdṛśaṃ pātram īdṛśyapi na mādṛśī //
KSS, 4, 2, 16.2 na kevalaṃ girīṇāṃ yo gurur gaurīpater api //
KSS, 4, 2, 41.2 tasmāt tāta mayā naiva yoddhavyaṃ gotrajaiḥ saha //
KSS, 4, 2, 92.1 tat tvadākṛtir eṣā cet tādṛśena na yujyate /
KSS, 4, 2, 108.2 mamāvartata tatkālaṃ na jāne hṛdayaṃ katham //
KSS, 4, 2, 114.1 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ /
KSS, 4, 2, 131.2 paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit //
KSS, 4, 2, 146.2 suhṛtsu naiva tṛpyanti prāṇair apyupakṛtya ye //
KSS, 4, 2, 147.1 iti cātra na ko nāma sacamatkāram abhyadhāt /
KSS, 4, 2, 192.1 tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate /
KSS, 4, 2, 206.1 pātāle tu praveṣṭavyaṃ na tvayā mardakāriṇā /
KSS, 4, 2, 212.1 kiṃ na prathamam ātmaiva tena datto garutmate /
KSS, 4, 2, 216.1 na kācasya kṛte jātu yuktā muktāmaṇeḥ kṣatiḥ /
KSS, 4, 2, 216.2 na cāpyahaṃ gamiṣyāmi kathāṃ kulakalaṅkitām //
KSS, 4, 2, 230.2 vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati //
KSS, 4, 2, 233.2 nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti //
KSS, 4, 2, 236.1 mā mā garutman naivaiṣa nāgo nāgo hyahaṃ tava /
KSS, 4, 2, 242.2 tad idānīṃ na bhūyaste bhakṣyā hīme bhujaṃgamāḥ //
KSS, 4, 2, 252.2 ko na prahṛṣyedduḥkhena sukhatvaparivartinā //
KSS, 4, 3, 5.2 putri garbhakṛte cintā na kāryā kācana tvayā //
KSS, 4, 3, 18.2 na prayacchatyanāthāyā bhojanācchādanādikam //
KSS, 4, 3, 23.2 loko hyetad ajānāno na pratīyāt kathaṃcana //
KSS, 4, 3, 35.2 tathāpi kṣaṇam apyekaṃ na tasthau kalahaṃ vinā //
KSS, 4, 3, 36.1 bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
KSS, 4, 3, 65.1 yena jātena na paraṃ mandiraṃ tatprakāśitam /
KSS, 4, 3, 67.2 na dadau tadanaucityabhayena na tu tṛṣṇayā //
KSS, 4, 3, 67.2 na dadau tadanaucityabhayena na tu tṛṣṇayā //
KSS, 4, 3, 81.2 koṣād ṛte na tatratyo dadhau kaścana riktatām //
KSS, 5, 1, 4.1 rājan na rājaputrasya kṛte cintādhunā tvayā /
KSS, 5, 1, 26.2 yaśase na na dharmāya jāyetānuśayāya tu //
KSS, 5, 1, 26.2 yaśase na na dharmāya jāyetānuśayāya tu //
KSS, 5, 1, 28.2 tvam evam āttha kanyā tu necchatyudvāham eva sā //
KSS, 5, 1, 30.2 mā maivam amba dātavyā naiva kasmaicid apyaham //
KSS, 5, 1, 31.1 madviyogo na cādiṣṭaḥ kanyaivāsmi suśobhanā /
KSS, 5, 1, 36.1 tāta naivepsitastāvad vivāho mama sāṃpratam /
KSS, 5, 1, 38.2 na ca bandhuparādhīnā kanyā svātantryam arhati //
KSS, 5, 1, 43.2 nānyathā tāta mithyaiva kartavyā me kadarthanā //
KSS, 5, 1, 49.1 śrutāpi naiva sāsmābhir darśane deva kā kathā /
KSS, 5, 1, 51.1 jānīhi yadi kenāpi dṛṣṭā sā nagarī na vā /
KSS, 5, 1, 55.2 yā vṛddhairapi nāsmābhir dṛṣṭā jātu na ca śrutā //
KSS, 5, 1, 55.2 yā vṛddhairapi nāsmābhir dṛṣṭā jātu na ca śrutā //
KSS, 5, 1, 56.2 na punaḥ kaścid eko 'pi mayā dṛṣṭetyabhāṣata //
KSS, 5, 1, 59.1 dyūtahāritaniḥśeṣavittasya mama nādhunā /
KSS, 5, 1, 59.2 praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe //
KSS, 5, 1, 79.1 kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn /
KSS, 5, 1, 80.1 na punar nagarī tena dṛṣṭā sālīkavādinā /
KSS, 5, 1, 109.1 jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ /
KSS, 5, 1, 140.2 viśeṣecchānibhāttaṃ taṃ śraddadhe na sa mādhavaḥ //
KSS, 5, 1, 141.2 na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate //
KSS, 5, 1, 142.2 sthitaḥ saṃprati bhātyasya na vetyetan nirūpyatām //
KSS, 5, 1, 143.2 hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ //
KSS, 5, 1, 146.2 na cet kupyasi tat kiṃcit prabho vijñāpayāmyaham //
KSS, 5, 1, 151.2 maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam //
KSS, 5, 1, 153.2 na hyahaṃ pariṇeṣyāmi kulād yādṛśatādṛśāt //
KSS, 5, 1, 165.2 nāhaṃ vedmi tvam evaitad vetsītyuktvā samarpayat //
KSS, 5, 1, 172.1 tat kiṃ tvam eva mūlyena gṛhṇāsyābharaṇaṃ na tat /
KSS, 5, 1, 179.2 rītibaddhā ime naite maṇayo na ca kāñcanam //
KSS, 5, 1, 179.2 rītibaddhā ime naite maṇayo na ca kāñcanam //
KSS, 5, 1, 192.2 na gṛhītaṃ mayā kiṃcid bhavato vā śivasya vā //
KSS, 5, 1, 194.1 satyaṃ yadi na tat svarṇaṃ na ca ratnāni tāni tat /
KSS, 5, 1, 194.1 satyaṃ yadi na tat svarṇaṃ na ca ratnāni tāni tat /
KSS, 5, 1, 197.1 naivam anyāyataḥ kiṃcinmādhavasya śivasya vā /
KSS, 5, 1, 198.2 kāsāṃ hi nāpadāṃ heturatilobhāndhabuddhitā //
KSS, 5, 1, 204.1 yauvane kanyakābhāvaściraṃ putri na yujyate /
KSS, 5, 1, 213.1 paurāśca sarve gehebhyo balād bālān na tatyajuḥ /
KSS, 5, 1, 215.1 graseta kupitaḥ so 'smān iti sākṣād bhayānna te /
KSS, 5, 1, 219.2 pravādamohitaḥ prāyo na vicārakṣamo janaḥ //
KSS, 5, 1, 221.1 ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam /
KSS, 5, 1, 229.2 na sveccham arhasi ciraṃ khalu kanyakātvam āsevituṃ sulabhadurjanaduṣpravādam //
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 2.2 vimānanā paraṃ prāptā na tvasau rājakanyakā //
KSS, 5, 2, 4.1 tāṃ hi dṛṣṭvā purīm etya tatpaṇopārjitaṃ na cet /
KSS, 5, 2, 19.1 na jāne kva bhavet sā tu bhagavān vaktu vetti cet /
KSS, 5, 2, 20.2 atikrāntāni na ca sā śrutāpi nagarī mayā //
KSS, 5, 2, 28.2 prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī //
KSS, 5, 2, 31.1 deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo na me /
KSS, 5, 2, 31.2 na ca tāṃ śrutavān asmi dūre taddarśanaṃ punaḥ //
KSS, 5, 2, 60.1 kiṃtu dṛṣṭā bahudvīpadṛśvanāpi na sā mayā /
KSS, 5, 2, 77.2 tanna śaknomyahaṃ draṣṭuṃ suhṛdbāndhavadurgatim //
KSS, 5, 2, 80.2 utsahante na hi draṣṭum uttamāḥ svajanāpadam //
KSS, 5, 2, 92.2 nānyathā mama śāntiḥ syānnayeyaṃ na ca yāminīm //
KSS, 5, 2, 92.2 nānyathā mama śāntiḥ syānnayeyaṃ na ca yāminīm //
KSS, 5, 2, 94.2 bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmyaham //
KSS, 5, 2, 108.1 kapālasphoṭa bho deva na hantavyaḥ pitā tava /
KSS, 5, 2, 120.2 ajīyata na kenāpi pratimallena bhūtale //
KSS, 5, 2, 131.1 adyāpi na ca niryānti prāṇā me 'pāpakarmaṇaḥ /
KSS, 5, 2, 143.2 tṛtīye 'hni gate 'pyadya yāntyetasya hi nāsavaḥ //
KSS, 5, 2, 144.2 kiṃtvahaṃ nonnate śūle prāpnomyasya mukhaṃ sakhe //
KSS, 5, 2, 146.2 na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam //
KSS, 5, 2, 163.1 varasyāmī guṇāḥ prekṣyā na lakṣmīḥ kṣaṇabhaṅginī /
KSS, 5, 2, 165.2 śūnyāśayā dineṣveṣu na śṛṇoti na paśyati //
KSS, 5, 2, 165.2 śūnyāśayā dineṣveṣu na śṛṇoti na paśyati //
KSS, 5, 2, 167.1 vatse madanalekheyaṃ deyānyasmai na kanyakā /
KSS, 5, 2, 173.1 āryaputrāyam ekākī nūpuro na virājate /
KSS, 5, 2, 175.1 te tannirūpya jagadur nedṛśo deva śakyate /
KSS, 5, 2, 175.2 aparaḥ kartum etaddhi divyaṃ śilpaṃ na mānuṣam //
KSS, 5, 2, 176.1 ratnānīdṛṃśi bhūyāṃsi na bhavantyeva bhūtale /
KSS, 5, 2, 179.1 snehānnivāryamāṇo 'pi niścayānna cacāla saḥ /
KSS, 5, 2, 192.2 kṛtānyarūpā bhavatā parijñātāsmi nādhunā //
KSS, 5, 2, 201.2 tadetatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye //
KSS, 5, 2, 234.1 tacchrutvā na mamānyena paṅkajena prayojanam /
KSS, 5, 2, 246.1 na śakyam etad rakṣobhir dāruṇaistaddhi rakṣyate /
KSS, 5, 2, 246.2 evaṃ niṣiddho 'pi tayā nirbandhaṃ na sa taṃ jahau //
KSS, 5, 2, 266.2 na pitroreva lokasyāpyutsavāya babhūvatuḥ //
KSS, 5, 3, 11.2 atrāvarte gatānāṃ hi na bhavatyāgamaḥ punaḥ //
KSS, 5, 3, 14.2 śakyate naiva roddhuṃ ca kathamapyadhunā mayā //
KSS, 5, 3, 16.1 etacca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram /
KSS, 5, 3, 16.2 duḥkhaṃ tu yanna siddhaste kṛcchreṇāpi manorathaḥ //
KSS, 5, 3, 23.1 na tāvat sā ca kanakapurī dṛṣṭā mayā purī /
KSS, 5, 3, 71.2 tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam //
KSS, 5, 3, 72.2 madhyamā bhavatā bhūmir nāroḍhavyā kathaṃcana //
KSS, 5, 3, 97.1 mithyā ced vacmi na mayā dṛṣṭā sā nagarī yadi /
KSS, 5, 3, 110.2 kleśaiḥ prāpyāpi na prāpte dhyāyaṃste dve api priye //
KSS, 5, 3, 114.2 asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ //
KSS, 5, 3, 117.2 uttīrṇo 'yaṃ na vā citram aham eva nidarśanam //
KSS, 5, 3, 149.2 bhoḥ śaktideva mā bhaiṣīr na te 'niṣṭaṃ bhaviṣyati //
KSS, 5, 3, 151.2 na ca sā dhīvarī sā hi divyā strī śāpataścyutā //
KSS, 5, 3, 166.2 tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca //
KSS, 5, 3, 194.2 nṛśaṃsatā ca nāstyatra kācit tanmā ghṛṇāṃ kṛthāḥ //
KSS, 5, 3, 197.1 dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham /
KSS, 5, 3, 201.2 nāsti vyasanināṃ vatsa bhuvi paryāptaye dhanam //
KSS, 5, 3, 224.2 na cet svayaṃ karomyetat kāryaṃ hyastyatra kiṃcana //
KSS, 5, 3, 225.1 evaṃ tayoktaḥ sa yadā kartuṃ tannāśakad dvijaḥ /
KSS, 5, 3, 230.2 bhajantyātmaṃbharitvaṃ hi durlabhe 'pi na sādhavaḥ //
KSS, 5, 3, 235.2 yadi vātyantam ṛjutā na kasya paribhūtaye //
KSS, 5, 3, 237.1 tannāstyupāyo vetālasādhanād aparo 'tra me /
KSS, 5, 3, 248.1 devadatto 'pi tat khaḍgaṃ sa labdhvāpyavadhīnna tam /
KSS, 5, 3, 254.2 vibhraṣṭasiddhir nidadhe nādharmaściram ṛddhaye //
KSS, 5, 3, 282.1 anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punarudeṣyati cakravartī /
KSS, 6, 1, 13.2 mattulyā nāma nāstīti madaśṛṅgairivoditaḥ //
KSS, 6, 1, 14.1 prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
KSS, 6, 1, 21.1 tacchrutvā sa vaṇik prāha na dharmasyaikarūpatā /
KSS, 6, 1, 22.2 satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ //
KSS, 6, 1, 23.2 prāyaḥ puruṣadoṣeṇa na dūṣayitum arhasi //
KSS, 6, 1, 24.1 upakārasya dharmatve vivādo nāsti kasyacit /
KSS, 6, 1, 24.2 bhūteṣvabhayadānena nānyā copakṛtir mama //
KSS, 6, 1, 26.2 na tathā pratipede tanninindābhyadhikaṃ punaḥ //
KSS, 6, 1, 41.1 ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
KSS, 6, 1, 49.2 yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcinna ca śrutam //
KSS, 6, 1, 49.2 yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcinna ca śrutam //
KSS, 6, 1, 51.2 dṛśyatailaikacittena na tvayā kiṃcid īkṣitam //
KSS, 6, 1, 53.1 dṛṣṭatattvaśca na punaḥ karmajālena badhyate /
KSS, 6, 1, 60.2 ekā surabhidattākhyā nādṛśyata varāpsarāḥ //
KSS, 6, 1, 66.1 cukṣubhe kiṃ na śarvo 'pi purā dṛṣṭvā tilottamām /
KSS, 6, 1, 67.1 tapaśca menakāṃ dṛṣṭvā viśvāmitro na kiṃ jahau /
KSS, 6, 1, 67.2 śarmiṣṭhārūpalobhācca yayātir nāptavāñjarām //
KSS, 6, 1, 68.1 ato vidyādharayuvā naivāyam aparādhyati /
KSS, 6, 1, 97.2 arthinyasyādaro nāsmāsviti manyuvaśād iva //
KSS, 6, 1, 112.2 kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau //
KSS, 6, 1, 132.2 śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ //
KSS, 6, 1, 138.2 rājā vairimṛgā yasya naivāsansaṃmukhāḥ kvacit //
KSS, 6, 1, 141.2 āśaṃsatām api ripūn rājñāṃ doṣo na durlabhaḥ //
KSS, 6, 1, 144.1 tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā /
KSS, 6, 1, 144.2 kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana //
KSS, 6, 1, 146.2 yuddhādhvani na śasyante rājāno hyakṛtaśramāḥ //
KSS, 6, 1, 148.1 na cāti te niṣevyante tatsevāvyasanena hi /
KSS, 6, 1, 166.2 kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam //
KSS, 6, 1, 183.2 iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ //
KSS, 6, 2, 4.1 īdṛk putro na kiṃ jāta itīva snehaśālinaḥ /
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
KSS, 6, 2, 35.2 sa hi dharmasahāyo me na vipriyakaraḥ punaḥ //
KSS, 6, 2, 36.2 kasya kṣameya kiṃ devi naivaṃ cet sa samācaret //
KSS, 6, 2, 44.1 evaṃ nije śarīre 'pi mamatvaṃ nāsti dhīmatām /
KSS, 6, 2, 57.2 candraḥ kim eṣa naitad vā śrīrasya hyanapāyinī //
KSS, 6, 2, 61.1 na tāvanmānuṣī yena pādau nāsya rajaḥspṛśau /
KSS, 6, 2, 61.1 na tāvanmānuṣī yena pādau nāsya rajaḥspṛśau /
KSS, 6, 2, 61.2 na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpyasau //
KSS, 6, 2, 62.1 praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit /
KSS, 6, 2, 64.2 divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ //
KSS, 6, 2, 64.2 divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 11.1 kriyamāṇe 'nuprāśane nirbhedavyathā nānubhūyate //
KādSvīS, 1, 17.1 taditarāvasthāyāṃ tu nādhikārakatvam //
KādSvīS, 1, 21.1 taditareṣām etacchākhe pravṛttir na vidhīyate //
KādSvīS, 1, 31.1 tatrāpy ananyajamakheṣv eva netaratra vidhānam //
Kālikāpurāṇa
KālPur, 52, 2.2 pārvatyā na hi jānīvo dhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 22.1 nityāsu na hi pūjāsu rajobhirmaṇḍalaṃ likhet /
KālPur, 52, 29.1 na nyūnādhikabhāgāni sabahirveṣṭitāni ca /
KālPur, 52, 29.2 madhyabhāge nyased dvāraṃ na nyūne nādhike tathā /
KālPur, 52, 29.2 madhyabhāge nyased dvāraṃ na nyūne nādhike tathā /
KālPur, 52, 30.2 phalaṃ na cāpnoti na kāmamiṣṭaṃ tasmād idaṃ maṇḍalamatra lekhyam //
KālPur, 52, 30.2 phalaṃ na cāpnoti na kāmamiṣṭaṃ tasmād idaṃ maṇḍalamatra lekhyam //
KālPur, 53, 40.2 ebhiḥ prakārairatiśuddhadehaḥ pūjāṃ sadaivārhati nānyathā hi /
KālPur, 54, 13.2 sthāpayetpadmamadhye tu taddhastaṃ na viyojayet //
KālPur, 54, 14.2 gandharvaiḥ pūjyate devī pūjakairnāpyate phalam //
KālPur, 54, 22.1 raktaṃ kauśeyavastraṃ ca deyaṃ nīlaṃ kadāpi na /
KālPur, 55, 39.1 mālābījaṃ tu japtavyaṃ spṛśennahi parasparam /
KālPur, 55, 39.2 pūrvajāpaprayuktena naivāṅguṣṭhena bhairava //
KālPur, 55, 41.2 devīṃ vicintayan japyaṃ kuryād vāmena na spṛśet //
KālPur, 55, 45.2 pañcapañcāśatā vāpi na nyūnairadhikaiśca vā //
KālPur, 55, 46.2 nānyaṃ madhye prayoktavyaṃ putrañjīvādikaṃ ca yat //
KālPur, 55, 47.2 tasya kāmaṃ ca mokṣaṃ ca dadāti na priyaṃkarī //
KālPur, 55, 52.2 ātmanā yojayenmālāṃ nāmantro yojayennaraḥ //
KālPur, 55, 53.2 yathā hastānna cyaveta japataḥ srak tamācaret //
KālPur, 55, 56.1 tādṛśaḥ sādhakaḥ kuryānnānyathā tu kadācana /
KālPur, 55, 80.2 śāṭhyāt krodhāttu mohādvā nāsanmatyā gurormukhāt //
KālPur, 55, 83.1 mantraṃ na dūṣite dadyāt subījaṃ vipine tathā /
KālPur, 55, 88.2 aśucirna mahāmāyāṃ pūjayet tu kadācana //
KālPur, 55, 89.2 dantarakte samutpanne smaraṇaṃ ca na vidyate //
KālPur, 55, 90.2 jānūrdhve kṣataje jāte nityaṃ karma na cācaret //
KālPur, 55, 91.1 naimittikaṃ ca tadadhaḥ sravadrakto na cācaret /
KālPur, 55, 92.2 dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiṃcana //
KālPur, 55, 94.1 kaṇādipippalyantaṃ ca phalaṃ bhuktvā na cācaret /
KālPur, 55, 97.1 yāvad vatsaraparyantaṃ manasāpi na cācaret /
KālPur, 55, 97.2 mahāgurunipāte tu kāmyaṃ kiṃcinna cācaret //
KālPur, 55, 99.1 na kuryānnityakarmāṇi retaḥpāte ca bhairava /
KālPur, 55, 99.2 āsanaṃ cārghyapātraṃ ca bhagnamāsādayennatu //
KālPur, 55, 100.1 ūṣare kṛmisaṃyukte sthāne mṛṣṭe'pi nārcayet /
KālPur, 55, 104.2 sa vāñchitārthaṃ samavāpya caṇḍikāgṛhaṃ prayātā nacireṇa bhairava //
KālPur, 56, 51.2 aṣṭāvaṣṭāṣṭasaṃkhyā jagati ratikalāḥ kṣiprakāṣṭhāṅgayogā mayyaṣṭāvakṣarāṇi kṣaratu na hi gaṇo yaddhṛdo yastvamūṣām //
KālPur, 56, 54.2 sa sarvayajñasya phalaṃ labhate nātra saṃśayaḥ //
KālPur, 56, 56.1 nāstrāṇi tasya śastrāṇi śarīre praviśanti vai /
KālPur, 56, 56.2 na tasya jāyate vyādhirna ca duḥkhaṃ kadācana //
KālPur, 56, 56.2 na tasya jāyate vyādhirna ca duḥkhaṃ kadācana //
KālPur, 56, 61.2 nāgnirdahati tatkāyaṃ nāpaḥ saṃkledayanti ca //
KālPur, 56, 61.2 nāgnirdahati tatkāyaṃ nāpaḥ saṃkledayanti ca //
KālPur, 56, 62.1 na śoṣayati taṃ vāyuḥ kravyāt taṃ na hinasti ca /
KālPur, 56, 62.1 na śoṣayati taṃ vāyuḥ kravyāt taṃ na hinasti ca /
KālPur, 56, 62.2 śastrāṇi nainaṃ chindanti na tāpayati bhāskaraḥ //
KālPur, 56, 62.2 śastrāṇi nainaṃ chindanti na tāpayati bhāskaraḥ //
KālPur, 56, 63.1 na tasya jāyate vighno nāsti tasya ca saṃjvaraḥ /
KālPur, 56, 63.1 na tasya jāyate vighno nāsti tasya ca saṃjvaraḥ /
KālPur, 56, 68.1 na tasya durgatiḥ kvāpi jāyate tasya dūṣaṇam /
Kṛṣiparāśara
KṛṣiPar, 1, 3.1 ekayā ca punaḥ kṛṣyā prārthako naiva jāyate /
KṛṣiPar, 1, 6.1 yanna prāṇā balaṃ cānnamannaṃ sarvārthasādhanam /
KṛṣiPar, 1, 7.1 annaṃ hi dhānyasaṃjātaṃ dhānyaṃ kṛpayā vinā na ca /
KṛṣiPar, 1, 45.1 avanitanayavāre vārivṛṣṭirna samyag budhagurubhṛgujānāṃ śasyasampatpramodaḥ /
KṛṣiPar, 1, 46.2 śeṣe nīcairna vātyarthaṃ kṣmāmadhye bahuvarṣiṇī //
KṛṣiPar, 1, 59.3 naikasyāṃ śasyahānirvaruṇadiśi jalaṃ vāyunā vāyukopaḥ kauberyāṃ śasyapūrṇāṃ prathayati niyataṃ medinīṃ śambhunā ca //
KṛṣiPar, 1, 62.3 tadā vṛṣṭirbhavettāvad yāvannottiṣṭhate hariḥ //
KṛṣiPar, 1, 63.1 karkaṭe rohiṇīkakṣe yadi vṛṣṭirna jāyate /
KṛṣiPar, 1, 64.1 śrāvaṇe māsi rohiṇyāṃ na bhavedvarṣaṇaṃ yadi /
KṛṣiPar, 1, 83.2 vitandraḥ sarvaśasyāḍhyaḥ kṛṣako nāvasīdati //
KṛṣiPar, 1, 84.2 kṛṣiṃ ca tādṛśīṃ kuryādyathā vāhānna pīḍayet /
KṛṣiPar, 1, 86.2 vāhāḥ kvacinna sīdanti sāyaṃ prātaśca cāraṇāt //
KṛṣiPar, 1, 93.2 na kārayed bhrameṇāpi govṛddhiṃ yadi vāñchati //
KṛṣiPar, 1, 95.1 sandhyāyāṃ tu gavāṃ sthāne dīpo yatra na dīyate /
KṛṣiPar, 1, 98.2 pitṛdevātithīnāṃ ca nānnadāne bhavet kṣamaḥ //
KṛṣiPar, 1, 104.2 nānāvyādhivinirmuktā varṣamekaṃ na saṃśayaḥ //
KṛṣiPar, 1, 107.1 gavāṃ yātrāṃ na kurvīta prasthānaṃ vā praveśanam /
KṛṣiPar, 1, 120.2 vighnaṃ pade pade kuryāt karṣakāle na saṃśayaḥ //
KṛṣiPar, 1, 142.1 chinnarekhā na kartavyā yathā prāha parāśaraḥ /
KṛṣiPar, 1, 152.1 halaprasāraṇaṃ yena na kṛtaṃ mṛgakumbhayoḥ /
KṛṣiPar, 1, 153.1 halaprasāraṇaṃ naiva kṛtvā yaḥ karṣaṇaṃ caret /
KṛṣiPar, 1, 157.3 śoṣayedātape samyak naivādho vinidhāpayet //
KṛṣiPar, 1, 161.1 na valmīke na gosthāne na prasūtāniketane /
KṛṣiPar, 1, 161.1 na valmīke na gosthāne na prasūtāniketane /
KṛṣiPar, 1, 161.1 na valmīke na gosthāne na prasūtāniketane /
KṛṣiPar, 1, 161.2 na ca vandhyāvati gehe bījasthāpanamācaret //
KṛṣiPar, 1, 162.1 nocchiṣṭaṃ sparśayedbījaṃ na ca nārīṃ rajasvalām /
KṛṣiPar, 1, 162.1 nocchiṣṭaṃ sparśayedbījaṃ na ca nārīṃ rajasvalām /
KṛṣiPar, 1, 162.2 na bandhyā garbhiṇī caiva na ca sadyaḥprasūtikā //
KṛṣiPar, 1, 162.2 na bandhyā garbhiṇī caiva na ca sadyaḥprasūtikā //
KṛṣiPar, 1, 163.2 bījopari bhrameṇāpi kṛṣako naiva kārayet //
KṛṣiPar, 1, 165.1 prothitaṃ miśritaṃ bījaṃ bhrāntyā na nirvapet kvacit /
KṛṣiPar, 1, 173.1 na vāpayettithau rikte kṣīṇe some viśeṣataḥ /
KṛṣiPar, 1, 175.2 bījaṃ na vāpayettatra janaḥ pāpād vinaśyati //
KṛṣiPar, 1, 176.3 yadi vapati kṛṣāṇaḥ kṣetramāsādya bījaṃ na bhavati phalabhāgī dāruṇaścātra kālaḥ //
KṛṣiPar, 1, 182.3 tadabhāvena bījānāṃ samajanma na jāyate //
KṛṣiPar, 1, 184.1 na vṛkṣarūpaṃ dhānyānāṃ bījākarṣaṇamācaret /
KṛṣiPar, 1, 184.2 na phalanti dṛḍhāḥ sarve bījāḥ kedārasaṃsthitāḥ //
KṛṣiPar, 1, 187.2 bhādre cārddhaphalaprāptiḥ phalāśā naiva cāśvine //
KṛṣiPar, 1, 188.1 na nimnabhūmau dhānyasya kuryāt kaṭṭanaropaṇe /
KṛṣiPar, 1, 188.2 na ca sārapradānaṃ tu tṛṇamātraṃ tu śodhayet //
KṛṣiPar, 1, 189.2 niṣpannamapi yaddhānyaṃ na kṛtaṃ tṛṇavarjitam /
KṛṣiPar, 1, 189.3 na samyak phalamāpnoti tṛṇakṣīṇā kṛṣirbhavet //
KṛṣiPar, 1, 194.2 prapīḍitaṃ kṛṣāṇānāṃ na datte phalamuttamam //
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
KṛṣiPar, 1, 195.5 na vyādhikīṭahiṃsrāṇāṃ bhayaṃ tatra bhavet kvacit //
KṛṣiPar, 1, 196.3 na kṛtaṃ yena mūrkhena tasya kā śasyavāsanā //
KṛṣiPar, 1, 205.1 nalaṃ tu ghaṭasaṃkrāntyāṃ kṣetre nāropayanti ye /
KṛṣiPar, 1, 208.2 spṛṣṭvā na kimapi kvāpi vrajenmaunena mandiram //
KṛṣiPar, 1, 210.1 na muṣṭigrahaṇaṃ kuryāt kadācid dhaṭapauṣayoḥ /
KṛṣiPar, 1, 219.1 pauṣe medhir na cāropyaḥ krūrāhe śravaṇe tathā /
KṛṣiPar, 1, 220.2 medhiḥ kāryo narairnaiva yadīcchedātmanaḥ śubham //
KṛṣiPar, 1, 232.2 asmākamastu satataṃ yāvat pūrṇo na vatsaraḥ //
KṛṣiPar, 1, 233.2 na bhojanaṃ punaḥ kuryustasmin ahani te janāḥ //
KṛṣiPar, 1, 236.1 puṣyayātrāṃ na kurvanti ye janā dhanagarvitāḥ /
KṛṣiPar, 1, 236.2 na vighnopaśamasteṣāṃ kutastadvatsare sukham //
KṛṣiPar, 1, 238.3 māpanaṃ vāmāvartena dakṣiṇe na kadācana //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 3.2 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
KAM, 1, 3.2 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
KAM, 1, 8.1 nāsti śreyaskaraṃ nṛṇāṃ viṣṇor ārādhanān mune /
KAM, 1, 10.2 keśave kaṃsakeśighne na yāti narakaṃ naraḥ //
KAM, 1, 16.2 kiṃ tvayā nārcito devaḥ keśavaḥ kleśanāśanaḥ //
KAM, 1, 17.3 smaraṇān muktido nṛṇāṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 18.2 yo dadāti svakaṃ sthānaṃ sa tvayā kiṃ na pūjitaḥ //
KAM, 1, 19.2 na prāptā yair harer dīkṣā sarvaduḥkhavimocanī //
KAM, 1, 21.1 dharmārthakāmamokṣāṇāṃ nānyopāyas tu vidyate /
KAM, 1, 23.3 na hi samprāpyate śreṣṭhaṃ tasmād ārādhayācyutam //
KAM, 1, 31.1 vāsudevāt paraṃ nāsti iti vedāntaniścayaḥ /
KAM, 1, 35.1 na hy apuṇyavatāṃ loke mūḍhānāṃ kuṭilātmanām /
KAM, 1, 37.2 na kaścit smarate devaṃ kṛṣṇaṃ kalimalāpaham //
KAM, 1, 38.1 na kalau devadevasya janmaduḥkhāpahāriṇaḥ /
KAM, 1, 40.2 na bādhyate naro nityaṃ vāsudevam anusmaran //
KAM, 1, 41.2 svapne 'pi ca na paśyeta yaḥ smared garuḍadhvajam //
KAM, 1, 46.2 yan muhūrtaṃ kṣaṇaṃ vā 'pi vāsudevo na cintyate //
KAM, 1, 50.2 dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti //
KAM, 1, 59.2 na pumān keśavād anyaḥ sarvapāpacikitsakaḥ //
KAM, 1, 61.2 tadā na kīrtayet kaścin muktidaṃ devam acyutam //
KAM, 1, 65.2 sakṛd uccāritaṃ yais tu kṛṣṇeti na viśanti te /
KAM, 1, 67.2 smaraṇād eva kṛṣṇasya na punarjāyate kvacit //
KAM, 1, 68.1 he jihve mama niḥsnehe hariṃ kiṃ nuna bhāṣase /
KAM, 1, 69.2 puṇyahīnā na vindanti sāraṅgāś ca yathā jalam //
KAM, 1, 75.2 nādagdhāśeṣapāpānāṃ bhakti bhavati keśave //
KAM, 1, 76.1 kiṃ tena manasā kāryaṃ yan na tiṣṭhati keśave /
KAM, 1, 77.1 rogo nāma na sā jihvā yayā na stūyate hariḥ /
KAM, 1, 77.1 rogo nāma na sā jihvā yayā na stūyate hariḥ /
KAM, 1, 77.2 gartau nāma na tau karṇau yābhyāṃ tat karma na śrutam //
KAM, 1, 77.2 gartau nāma na tau karṇau yābhyāṃ tat karma na śrutam //
KAM, 1, 78.2 rogo nāma na sā jihvā yā na vakti harer guṇān //
KAM, 1, 78.2 rogo nāma na sā jihvā yā na vakti harer guṇān //
KAM, 1, 80.2 yair hi na vrajate jantuḥ keśavālayadarśane //
KAM, 1, 83.2 nāsau tat phalam āpnoti tadbhaktair yad avāpyate //
KAM, 1, 84.1 re re manuṣyāḥ puruṣottamasya karau na kasmān mukulīkurudhve /
KAM, 1, 87.2 nārāyaṇapraṇāmasya kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 89.2 śātajanmārjitaṃ pāpaṃ naśyaty eva na saṃśayaḥ //
KAM, 1, 90.2 nānyo dhartā jagannāthaṃ muktvā nārāyaṇaṃ param //
KAM, 1, 95.2 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 97.2 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 105.2 ubhayoḥ saṃgamo yatra tatra muktir na saṃśayaḥ //
KAM, 1, 118.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
KAM, 1, 119.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
KAM, 1, 125.1 tasmād viprā na viddhā hi kartavyaikādaśī kvacit /
KAM, 1, 130.2 na tatraikādaśī kāryā dharmakāmārthanāśinī //
KAM, 1, 140.2 amālakṣaṃ tu dvādaśyāḥ kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 143.2 dhanadārcāparāṇi syur vaiṣṇavī na daśāyutā //
KAM, 1, 147.3 na ca tasmāt priyatamaḥ keśavasya mamāpi vā //
KAM, 1, 148.1 ekādaśyā hy avedhe tu dvādaśīṃ na parityajet /
KAM, 1, 150.2 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
KAM, 1, 152.2 ekādaśīṃ sa vai yāti nirayaṃ nātra saṃśayaḥ //
KAM, 1, 153.1 yathā gaur naiva hantavyā śuklā kṛṣṇeti bhāmini /
KAM, 1, 153.2 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
KAM, 1, 155.2 prīṇanārthaṃ harer nityaṃ na tu kāmavyapekṣayā //
KAM, 1, 159.2 dvādaśadvādaśīr hanti dvādaśīṃ na parityajet //
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
KAM, 1, 161.2 na tatra vidhilopaḥ syād ubhayor devatā hariḥ //
KAM, 1, 162.1 pārayitvodakenāpi bhuñjāno naiva duṣyati /
KAM, 1, 163.1 na kāśī na gayā gaṅgā na revā na ca gautamī /
KAM, 1, 163.1 na kāśī na gayā gaṅgā na revā na ca gautamī /
KAM, 1, 163.1 na kāśī na gayā gaṅgā na revā na ca gautamī /
KAM, 1, 163.1 na kāśī na gayā gaṅgā na revā na ca gautamī /
KAM, 1, 163.2 na cāpi kauravaṃ kṣetraṃ samā bhūpa harer dināt //
KAM, 1, 164.2 ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 166.1 nedṛśaṃ pāvanaṃ kiṃcin narāṇāṃ bhuvi vidyate /
KAM, 1, 169.1 ekādaśīsamaṃ kiṃcit pāpatrāṇaṃ na vidyate /
KAM, 1, 169.2 vyājenāpi kṛtā rājan na darśayati bhāskarim //
KAM, 1, 174.2 aṣṭavarṣādhiko yas tu aśītir na hi pūryate /
KAM, 1, 179.3 na paśyati yamaṃ vā 'pi narakān na ca yātanām //
KAM, 1, 179.3 na paśyati yamaṃ vā 'pi narakān na ca yātanām //
KAM, 1, 180.2 na bhoktavyaṃ na bhoktavyaṃ samprāpte harivāsare //
KAM, 1, 180.2 na bhoktavyaṃ na bhoktavyaṃ samprāpte harivāsare //
KAM, 1, 181.1 dvādaśī na pramoktavyā yāvad āyuḥ pravartate /
KAM, 1, 182.1 bhaktyā grāhyo hṛṣīkeśo na dhanair dharaṇīsurāḥ /
KAM, 1, 190.1 kalau keśavabhaktānāṃ na bhayaṃ vidyate kvacit /
KAM, 1, 194.2 kutarkadāvadagdhebhyo na dātavyaṃ kathañcana //
KAM, 1, 200.2 smaraṇaṃ kīrtanaṃ viṣṇoḥ sadaiva na parityajet //
KAM, 1, 213.1 tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe 'pi ca /
KAM, 1, 213.2 na cānyan nāma vibrūyāt paraṃ nārāyaṇādṛte //
KAM, 1, 215.2 sa caṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
KAM, 1, 219.2 taṃ taṃ śuddhaṃ vijānīyān nātra kāryā vicāraṇā //
KAM, 1, 221.2 na tu kalpasahasrais tu bhaktihīnasya keśave //
KAM, 1, 222.2 yo jāto nārcayed viṣṇuṃ na smaren nāpi kīrtayet //
KAM, 1, 222.2 yo jāto nārcayed viṣṇuṃ na smaren nāpi kīrtayet //
KAM, 1, 222.2 yo jāto nārcayed viṣṇuṃ na smaren nāpi kīrtayet //
KAM, 1, 225.2 etādṛśo 'pi nācāraṃ śrautaṃ smārtaṃ parityajet //
KAM, 1, 227.2 evaṃ tvayi nānyatheto 'sti na karma lipyate nare //
KAM, 1, 227.2 evaṃ tvayi nānyatheto 'sti na karma lipyate nare //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
MPālNigh, Abhayādivarga, 6.2 āyurvedopadeśastu kasya na syātsukhāvahaḥ //
MPālNigh, Abhayādivarga, 25.2 pittādhiko garbhavatī ca nārī jvaryalpavīryastvabhayāṃ na khādet //
MPālNigh, Abhayādivarga, 28.2 vātaṃ rūkṣakaṣāyatvād evaṃ kiṃ na viparyayaḥ //
MPālNigh, Abhayādivarga, 67.2 balyam pittānilaharaṃ nātyuṣṇaṃ svādu bṛṃhaṇam /
MPālNigh, 2, 8.1 tadārdraṃ madhuram pāke nātyuṣṇaṃ kaṭukaṃ guru /
MPālNigh, 2, 56.2 sāmudraṃ dīpanaṃ svādu nātyuṣṇam bhedanaṃ kaṭu /
MPālNigh, 2, 56.3 śleṣmalaṃ vātanuttiktam arūkṣaṃ nātipittalam //
Mahācīnatantra
Mahācīnatantra, 7, 6.2 nānyo 'sti tasmād asmākam tataḥ śrīmadhusūdanāt //
Mahācīnatantra, 7, 15.1 brahmaṇā na mayā vāpi na sa vadhyaḥ śivena vā /
Mahācīnatantra, 7, 15.1 brahmaṇā na mayā vāpi na sa vadhyaḥ śivena vā /
Mahācīnatantra, 7, 15.2 tvayaiva vadhyo bhavitā sa durātmā na saṃśayaḥ //
Mahācīnatantra, 7, 23.1 trailokyavijayājñānāj jñānaṃ nāsti maheśvari /
Maṇimāhātmya
MaṇiMāh, 1, 6.2 yan na kasyacid ākhyātaṃ tad vadāmi varānane //
MaṇiMāh, 1, 9.2 rogī rogavinirmukto jāyate nātra saṃśayaḥ //
MaṇiMāh, 1, 29.1 kavitvaṃ dīrghajīvitvaṃ kurute nātra saṃśayaḥ /
MaṇiMāh, 1, 30.2 sa bhaveddhanalābhāya nātra kāryā vicāraṇā //
Mukundamālā
MukMā, 1, 4.2 yatpāyino na muhyanti muhyanti yadapāyinaḥ //
MukMā, 1, 5.1 nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum /
MukMā, 1, 5.1 nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum /
MukMā, 1, 5.2 ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ bhāve bhāve hṛdayabhavane bhāvaye 'haṃ bhavantam //
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
MukMā, 1, 8.2 sukhakaramaparaṃ na jātu jāne haricaraṇasmaraṇāmṛtena tulyam //
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
MukMā, 1, 9.2 ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ //
MukMā, 1, 14.2 vaktuṃ samartho 'pi na vakti kaścidaho janānāṃ vyasanāni mokṣe //
MukMā, 1, 22.2 hā naḥ pūrvaṃ vākpravṛttā na tasmiṃstena prāptaṃ garbhavāsādiduḥkham //
MukMā, 1, 24.2 haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ //
MukMā, 1, 25.2 muktirmadhye jagadavikalaṃ tāvake devakī te mātā mitraṃ balaripusutastattvato 'nyanna jāne //
Mātṛkābhedatantra
MBhT, 1, 4.1 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe //
MBhT, 1, 5.3 mattejasā pāradena kiṃ ratnaṃ na hi labhyate //
MBhT, 2, 8.2 yad rūpaṃ paramānandaṃ tan nāsti bhuvanatraye //
MBhT, 2, 19.3 vardhamānaṃ mahāpuṣpaṃ pīḍā kiṃcin na jāyate //
MBhT, 3, 6.1 jīvasya bhojanaṃ devi bhrāntir eva na saṃśayaḥ /
MBhT, 3, 10.2 mantrasiddhir bhavet tasya jñānasiddhir na cānyathā //
MBhT, 3, 12.2 bhakṣaṇāt tat kṣaṇe devi hy amṛtaṃ nātra saṃśayaḥ //
MBhT, 3, 28.1 bāhyahome kāmyasiddhir bhaviṣyati na saṃśayaḥ /
MBhT, 3, 28.2 jñānahome mokṣasiddhir labhate nātra saṃśayaḥ //
MBhT, 3, 29.2 na vaktavyaṃ paśor agre śapatho me tvayi priye //
MBhT, 3, 30.3 jātibhedaṃ na kathitam idānīṃ tat prakāśaya //
MBhT, 3, 31.2 sarvayajñādhipo vipraḥ saṃśayo nāsti pārvati /
MBhT, 3, 35.2 līyate nātra saṃdehaḥ paramātmani śailaje //
MBhT, 3, 36.2 sā nārī mānavī madyapāne devi na saṃśayaḥ //
MBhT, 3, 38.2 madyapānaṃ vinā devi tajjñānaṃ na hi labhyate /
MBhT, 3, 39.1 vedamātājapenaiva brāhmaṇo na hi śailaje /
MBhT, 3, 45.2 prakāśāt kāyahāniḥ syān nindanīyo na cānyathā //
MBhT, 4, 3.1 kāraṇena vinā devi mokṣajñānādikaṃ na hi /
MBhT, 4, 3.2 mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ //
MBhT, 4, 4.3 naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet //
MBhT, 4, 7.3 tathā svargādijanakaṃ gaṅgātoyaṃ na saṃśayaḥ //
MBhT, 4, 11.2 tatkṣaṇe ca mahāśaṅkhaḥ kāṣṭhavan nātra saṃśayaḥ //
MBhT, 4, 15.2 tīrthasnānaphalaṃ sarvaṃ labhate nātra saṃśayaḥ //
MBhT, 4, 16.2 na vaktavyaṃ paśor agre prāṇānte parameśvari //
MBhT, 5, 13.2 yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati //
MBhT, 5, 15.2 tataḥ siddho bhaven mantrī nātra kāryā vicāraṇā //
MBhT, 5, 21.2 aṣṭamīnavamīrātrau kṣipen naiva sureśvari //
MBhT, 5, 26.1 vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret //
MBhT, 5, 28.3 tacchoṇitaṃ maheśāni svayambhu nātra saṃśayaḥ //
MBhT, 5, 35.2 tataḥ siddho bhaven mantrī nānyathā mama bhāṣitam //
MBhT, 5, 40.2 vīryādirahitaṃ na syāt tejovṛddhikaraṃ param //
MBhT, 5, 41.1 maraṇaṃ naiva paśyāmi yadi dhyānayuto bhavet /
MBhT, 6, 5.2 tasyāḥ prayogamātreṇa kiṃ na sidhyati bhūtale //
MBhT, 6, 14.2 ata eva maheśāni rāśyādīn na vicārayet //
MBhT, 6, 16.2 māsapakṣatithīnāṃ ca noccāryaṃ parameśvari //
MBhT, 6, 19.2 na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari //
MBhT, 6, 19.2 na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari //
MBhT, 6, 22.3 yasya vijñānamātreṇa punarjanma na vidyate //
MBhT, 6, 31.1 evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ /
MBhT, 6, 33.2 icchāsiddhir bhavet tasya sarvasiddhir na cānyathā //
MBhT, 6, 34.1 kārāgāragate devi mucyate nātra saṃśayaḥ /
MBhT, 6, 51.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
MBhT, 6, 53.2 yadi śāntiṃ na labhate mama vākyaṃ mṛṣā tadā //
MBhT, 6, 55.2 sakṛt pāṭhasya deveśi kalāṃ nārhati ṣoḍaśīm //
MBhT, 6, 64.1 sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi //
MBhT, 6, 67.2 evaṃ pāṭhena deveśi mucyate nātra saṃśayaḥ //
MBhT, 6, 69.1 evaṃ kṛte maheśāni yadi siddhir na jāyate /
MBhT, 7, 1.3 yasya vijñānamātreṇa punarjanma na vidyate //
MBhT, 7, 13.2 yasya vijñānamātreṇa punarjanma na vidyate //
MBhT, 7, 23.2 sa siddhiṃ labhate nityaṃ satyaṃ satyaṃ na saṃśayaḥ //
MBhT, 7, 36.2 sa siddhaḥ sagaṇaḥ so 'pi śivaḥ sākṣān na saṃśayaḥ //
MBhT, 7, 38.1 trisaṃdhyaṃ yaḥ paṭhed devi sa siddho nātra saṃśayaḥ //
MBhT, 7, 40.2 sabhāyāṃ jayam āpnoti mama tulyo na saṃśayaḥ //
MBhT, 7, 42.2 yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana //
MBhT, 7, 42.2 yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana //
MBhT, 7, 43.2 abhaktebhyo 'pi deveśi putrebhyo 'pi na darśayet //
MBhT, 7, 44.2 sa nāpnoti phalaṃ tasya pare ca narakaṃ vrajet //
MBhT, 7, 45.2 tava snehānubandhena kiṃ mayā na prakāśitam //
MBhT, 7, 55.1 patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana /
MBhT, 7, 61.1 saṃskāreṇa vinā devi pāṣāṇādau na pūjayet /
MBhT, 7, 66.3 etadanyaṃ na kartavyaṃ kadācid api pārvati //
MBhT, 8, 1.3 tvāṃ vinā trāṇakartā ca mama jñāne na vartate //
MBhT, 8, 2.1 pūrṇaliṅgaṃ maheśāna śivabījaṃ na cānyathā /
MBhT, 8, 3.1 pāradasya śatāṃśaikaṃ mama jñāne na vartate /
MBhT, 8, 3.2 śivabījaṃ mahādeva śivarūpaṃ na cānyathā /
MBhT, 8, 5.1 pūrṇaliṅgaṃ maheśāni śivabījaṃ na cānyathā /
MBhT, 8, 6.1 pāradasya śatāṃśaikaṃ lakṣmīnārāyaṇaṃ na hi /
MBhT, 8, 7.1 rephaṃ śivaṃ dakāraṃ ca brahmarūpaṃ na cānyathā /
MBhT, 8, 10.1 striyaḥ svabhāvacapalā gopituṃ na hi śakyate /
MBhT, 8, 12.2 pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet /
MBhT, 8, 13.2 etad vighnādikaṃ nātha satyam eva na saṃśayaḥ /
MBhT, 8, 20.1 tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana /
MBhT, 8, 21.2 homasya dakṣiṇā kāryā tadā vighnair na lipyate //
MBhT, 8, 25.1 tad evauṣadhayogena baddho bhavati nānyathā //
MBhT, 8, 34.2 vinā hy auṣadhayogena bhasma bhavati nānyathā //
MBhT, 9, 17.1 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ /
MBhT, 9, 23.1 vahnisthite maheśāni na spṛśet kuṇḍam uttamam /
MBhT, 9, 29.1 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī /
MBhT, 10, 7.2 satyaṃ satyaṃ maheśāni pratyakṣaṃ nātra saṃśayaḥ //
MBhT, 10, 9.2 mṛge mahiṣe coṣṭre ca paśuśabdaṃ na yojayet /
MBhT, 10, 11.1 balidānaṃ prakartavyaṃ na māṃsaṃ bhakṣayen naraḥ /
MBhT, 10, 11.2 samyak phalaṃ na labhate daśāṃśaṃ labhate priye //
MBhT, 10, 13.1 paśudānaṃ vinā devi pūjayen na kadācana /
MBhT, 10, 14.1 kevalaṃ balidānena siddho bhavati nānyathā /
MBhT, 10, 15.2 anyathā naiva siddhiḥ syād ā janma pūjanād api //
MBhT, 10, 16.2 aśvamedhādikaṃ yajñaṃ kalau nāsti sureśvari //
MBhT, 10, 17.2 yajñāvaśeṣaṃ yad dravyaṃ bhojanīyaṃ na cānyathā //
MBhT, 10, 18.1 yajñāvaśeṣabhogena sa yajñī nātra saṃśayaḥ /
MBhT, 10, 18.2 na bhakṣed yadi mohena na yajñaphalabhāg bhavet //
MBhT, 10, 18.2 na bhakṣed yadi mohena na yajñaphalabhāg bhavet //
MBhT, 10, 22.1 kevalaṃ śravaṇenaiva sa siddho nātra saṃśayaḥ /
MBhT, 10, 23.2 asya tantrasya deveśi kalāṃ nārhanti ṣoḍaśīm //
MBhT, 11, 9.2 sahasraṃ homayen mantrī śatanyūnaṃ na kārayet //
MBhT, 11, 17.2 sadasyaṃ na hi kartavyaṃ tantradhāraṃ na tatra vai //
MBhT, 11, 17.2 sadasyaṃ na hi kartavyaṃ tantradhāraṃ na tatra vai //
MBhT, 11, 18.1 brahmāṇaṃ na hi kartavyaṃ kevalaṃ varayed gurum /
MBhT, 11, 18.2 guror bhṛtyo maheśāni bhairavo nātra saṃśayaḥ //
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 11, 25.2 tatra saṃtaraṇaṃ dhenuṃ naiva kuryād vicakṣaṇaḥ //
MBhT, 11, 31.2 svayaṃ devasvarūpaś ca jīvanmukto na saṃśayaḥ //
MBhT, 11, 37.2 yajñasūtradhāraṇena bhūpūjyo nātra saṃśayaḥ /
MBhT, 11, 39.3 dhāraṇīyaṃ prayatnena nānyad dairghyaṃ kadācana //
MBhT, 12, 5.2 śālagrāme ca pūjāyāṃ na likhed yantram uttamam //
MBhT, 12, 6.1 maṇau sthite maheśāni na likhed yantram uttamam /
MBhT, 12, 6.2 pratimāyāṃ ca pūjāyāṃ na likhed yantram uttamam //
MBhT, 12, 9.2 tatra mūrtiṃ na kuryāt tu kadācid api mohataḥ //
MBhT, 12, 10.1 yadi mūrtiṃ prakuryāt tu tatra yantraṃ na kārayet /
MBhT, 12, 12.2 sarvaṃ hi viphalaṃ yasmāt tasmād yantraṃ na kārayet //
MBhT, 12, 24.2 merutulyasuvarṇena tatphalaṃ na hi labhyate //
MBhT, 12, 25.1 śuddhāśuddhavicāro 'pi nāsti tacchivapūjane /
MBhT, 12, 42.2 mantracchannād vātulatvaṃ rogo dehe na jāyate /
MBhT, 12, 44.1 abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api /
MBhT, 12, 48.2 toye śaityaṃ na jāyeta tathaivauṣadhasevane //
MBhT, 12, 49.2 varṣamadhye trivarṣe vā mṛtyus tasya na saṃśayaḥ //
MBhT, 12, 55.2 dūṣaṇaṃ hrasvadīrghasya śāntiś cātra na saṃśayaḥ //
MBhT, 12, 58.1 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ /
MBhT, 12, 59.2 kathanasya doṣaśāntir bhavaty eva na saṃśayaḥ //
MBhT, 12, 61.2 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ //
MBhT, 12, 67.1 bhogyadravyaṃ jale dadyād yadi bhoktā na tiṣṭhati /
MBhT, 12, 70.1 evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ //
MBhT, 13, 15.1 kampanaṃ dhūnanaṃ śabdaṃ naiva tatra prakāśayet /
MBhT, 13, 25.1 anenaiva vidhānena vighnajālair na lipyate //
MBhT, 14, 5.2 vipro vīraś ca nirvāṇī bhavaty eva na saṃśayaḥ //
MBhT, 14, 7.1 svargabhogī bhavaty eva maraṇe nādhikāritā /
MBhT, 14, 8.1 divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ /
MBhT, 14, 8.2 divyavīraprasādena nirvāṇī nātra saṃśayaḥ //
MBhT, 14, 9.1 prasādabhogī yo devi sa paśur nātra saṃśayaḥ /
MBhT, 14, 9.2 maraṇe nādhikāro 'sti paśubhāvasthitasya ca //
MBhT, 14, 10.1 naiva muktir bhavet tasya janma cāpnoti niścitam //
MBhT, 14, 17.1 utsṛṣṭādivicāro 'pi kadācin nāsti brahmaṇi /
MBhT, 14, 20.1 pādasparśo na doṣāya parabrahmaṇi śailaje /
MBhT, 14, 25.2 kadācin na yajec cānyaṃ puruṣaṃ parameśvari //
MBhT, 14, 31.2 satyaṃ satyaṃ punaḥ satyaṃ kāśī sā nātra saṃśayaḥ //
MBhT, 14, 35.2 gurupatnī guruḥ sākṣād guruputro na saṃśayaḥ //
MBhT, 14, 37.2 anyaṃ gurusutaṃ kānte pūjayen na kadācana //
MBhT, 14, 38.1 vīraṃ vā divyamūrtiṃ vā kadācin na hi pūjayet /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 4.2 provāca codanādharmaḥ kim arthaṃ nānuvartyate //
MṛgT, Vidyāpāda, 1, 8.2 na sā prayāti sāṃnidhyaṃ mūrtatvād asmadādivat //
MṛgT, Vidyāpāda, 1, 9.1 na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhāty abādhitam /
MṛgT, Vidyāpāda, 1, 10.2 śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt //
MṛgT, Vidyāpāda, 1, 11.1 na jātu devatāmūrtir asmadādiśarīravat /
MṛgT, Vidyāpāda, 1, 11.2 viśiṣṭaiśvaryasampannā sāto naitan nidarśanam //
MṛgT, Vidyāpāda, 1, 12.2 nādatte ghaṭaśabdo 'mbhaś candraśabdo na rājate //
MṛgT, Vidyāpāda, 1, 12.2 nādatte ghaṭaśabdo 'mbhaś candraśabdo na rājate //
MṛgT, Vidyāpāda, 1, 14.1 pravādo 'py akhilo mithyā samūlatvān na yuktimat /
MṛgT, Vidyāpāda, 2, 11.1 praṇetrasarvadarśitvān na sphuṭo vastusaṃgrahaḥ /
MṛgT, Vidyāpāda, 2, 14.2 bhogasāmyāvimokṣau ca yau neṣṭāv ātmavādibhiḥ //
MṛgT, Vidyāpāda, 2, 19.1 naikatra tadapekṣātaḥ sthitam evobhayaṃ tataḥ /
MṛgT, Vidyāpāda, 3, 2.2 nityaṃ kālānavacchedād vaitatyān na pradeśagam //
MṛgT, Vidyāpāda, 3, 3.2 tasyāsti karaṇaṃ yena dṛṣṭā nākaraṇā kṛtiḥ //
MṛgT, Vidyāpāda, 3, 4.2 karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ //
MṛgT, Vidyāpāda, 3, 4.2 karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ //
MṛgT, Vidyāpāda, 3, 5.2 kāryaṃ na sthitijanmādi bījasya prakṛteraṇoḥ //
MṛgT, Vidyāpāda, 3, 10.1 sa mūrdhasamadeśatvānmūrdhā nāvayavastanoḥ /
MṛgT, Vidyāpāda, 3, 13.3 sadyo mūrtīryogināṃ vā vidhatte sadyomūrtiḥ kṛtyaśaighryān na mūrteḥ //
MṛgT, Vidyāpāda, 5, 11.2 na yogyatāṅgamabhajat sadyaḥ syādauṣadhādivat //
MṛgT, Vidyāpāda, 5, 12.1 pākārhamapi tat paktuṃ neśātmānamātmanā /
MṛgT, Vidyāpāda, 5, 14.1 tac cāsyāvṛtiśūnyatvān na vyañjakamapekṣate /
MṛgT, Vidyāpāda, 5, 14.2 tan na sāṃśayikaṃ tasmādviparītaṃ na jātucit //
MṛgT, Vidyāpāda, 5, 14.2 tan na sāṃśayikaṃ tasmādviparītaṃ na jātucit //
MṛgT, Vidyāpāda, 5, 16.1 nādhyakṣaṃ nāpi tallaiṅgaṃ na śābdamapi śāṃkaram /
MṛgT, Vidyāpāda, 5, 16.1 nādhyakṣaṃ nāpi tallaiṅgaṃ na śābdamapi śāṃkaram /
MṛgT, Vidyāpāda, 5, 16.1 nādhyakṣaṃ nāpi tallaiṅgaṃ na śābdamapi śāṃkaram /
MṛgT, Vidyāpāda, 6, 2.1 kāryaṃ kṣityādi karteśastatkartur nopayujyate /
MṛgT, Vidyāpāda, 6, 2.2 na svārthamapyacidbhāvān nānarthyaṃ kartṛgauravāt //
MṛgT, Vidyāpāda, 6, 2.2 na svārthamapyacidbhāvān nānarthyaṃ kartṛgauravāt //
MṛgT, Vidyāpāda, 6, 4.2 cetanaścet na bhogyatvādvikāritvāc ca jātucit //
MṛgT, Vidyāpāda, 6, 5.2 yasminsati ca sattvādvā na satyapi śave citiḥ //
MṛgT, Vidyāpāda, 6, 6.1 pariṇāmasya vaiśiṣṭyādasti cet na smṛtistadā /
MṛgT, Vidyāpāda, 6, 6.2 nāpyevaṃ supratītatvāt smartā kāyetaro'styataḥ //
MṛgT, Vidyāpāda, 6, 7.1 nāvyāpako na kṣaṇiko naiko nāpi jaḍātmakaḥ /
MṛgT, Vidyāpāda, 6, 7.1 nāvyāpako na kṣaṇiko naiko nāpi jaḍātmakaḥ /
MṛgT, Vidyāpāda, 6, 7.1 nāvyāpako na kṣaṇiko naiko nāpi jaḍātmakaḥ /
MṛgT, Vidyāpāda, 6, 7.1 nāvyāpako na kṣaṇiko naiko nāpi jaḍātmakaḥ /
MṛgT, Vidyāpāda, 6, 7.2 nākartā bhinnacidyogī pāśānte śivatāśruteḥ //
MṛgT, Vidyāpāda, 7, 5.2 pāśavaṃ śāmbhavaṃ vāpi nānviṣyaty anyathā balam //
MṛgT, Vidyāpāda, 7, 13.2 yugapan na kṣamaṃ śaktiḥ sarvānugrāhikā katham //
MṛgT, Vidyāpāda, 7, 15.1 na todanāya kurute malasyāṇor anugraham /
MṛgT, Vidyāpāda, 7, 15.2 kiṃtu yatkriyate kiṃcit tadupāyena nānyathā //
MṛgT, Vidyāpāda, 7, 16.1 na sādhikāre tamasi muktirbhavati kasyacit /
MṛgT, Vidyāpāda, 7, 17.1 so 'pi na svata eva syādapi yogyasya vastunaḥ /
MṛgT, Vidyāpāda, 7, 18.1 yathā kṣārādinā vaidyastudann api na rogiṇam /
MṛgT, Vidyāpāda, 7, 19.1 sarvagatvān maheśasya nādhiṣṭhānaṃ vihanyate /
MṛgT, Vidyāpāda, 7, 19.2 na ca yatrāsti kartavyaṃ tasminn audāsyam eti saḥ //
MṛgT, Vidyāpāda, 7, 20.2 na so 'sti kasyacij jātu yaḥ patyā nānuvartyate //
MṛgT, Vidyāpāda, 7, 20.2 na so 'sti kasyacij jātu yaḥ patyā nānuvartyate //
MṛgT, Vidyāpāda, 8, 1.2 nimittam āgāmibhāvād yato nāgāmyahetumat //
MṛgT, Vidyāpāda, 8, 5.2 māyāyā vartate cānte nābhuktaṃ layameti ca //
MṛgT, Vidyāpāda, 8, 6.2 karma vyañjakam apyetadrodhi sadyanna muktaye //
MṛgT, Vidyāpāda, 9, 3.2 tenopādānam apyasti na paṭas tantubhir vinā //
MṛgT, Vidyāpāda, 9, 6.2 na tad utpattimat tasmād ekam abhyupagamyatām //
MṛgT, Vidyāpāda, 9, 8.2 teṣāṃ dhūmena liṅgena jalaṃ kiṃ nānumīyate //
MṛgT, Vidyāpāda, 9, 10.2 kā vārttā nākhiladhvaṃso na sarvajño mṛṣā vadet //
MṛgT, Vidyāpāda, 9, 10.2 kā vārttā nākhiladhvaṃso na sarvajño mṛṣā vadet //
MṛgT, Vidyāpāda, 9, 16.2 naca paśyāmi tatkiṃcit śaktiś cet siddhasādhyatā //
MṛgT, Vidyāpāda, 9, 18.1 athāstyutpādikā śaktir na kāryaṃ śaktirūpakam /
MṛgT, Vidyāpāda, 9, 18.2 tayor viśeṣaṇaṃ vācyaṃ naitat paśyāmi kiṃcana //
MṛgT, Vidyāpāda, 9, 21.3 nāsataḥ kriyate vyaktiḥ kalāder granthitas tathā //
MṛgT, Vidyāpāda, 10, 3.2 tamaśchannatayārtheṣu nābhāti niranugrahā //
MṛgT, Vidyāpāda, 10, 11.2 naiti taṃ janakaṃ rāgaṃ tasmādevāsṛjatprabhuḥ //
MṛgT, Vidyāpāda, 10, 12.2 ādatte naca bhuñjāno virāgam adhigacchati //
MṛgT, Vidyāpāda, 10, 22.1 na tadasti jagatyasmin vastu kiṃcidacetanam /
MṛgT, Vidyāpāda, 10, 22.2 yanna vyāptaṃ guṇair yasminneko vāmiśrako guṇaḥ //
MṛgT, Vidyāpāda, 11, 13.1 na caikaviniyogitvaṃ vidyābuddhyoḥ kathaṃcana /
MṛgT, Vidyāpāda, 11, 13.2 viniyogāntaradvārā na duṣṭānekasādhyatā //
MṛgT, Vidyāpāda, 11, 15.1 matistenetarā rāgo na gauṇastadvidharmataḥ /
MṛgT, Vidyāpāda, 11, 16.1 rāgo'rtheṣvabhilāṣo yo na so'sti viṣayadvaye /
MṛgT, Vidyāpāda, 11, 17.2 doṣaḥ sahānavasthāno nāsāmyāddveṣarāgayoḥ //
MṛgT, Vidyāpāda, 11, 21.1 prāṇāpānādayaste tu bhinnā vṛtterna vastutaḥ /
MṛgT, Vidyāpāda, 12, 11.2 tathāpyābhāti yugapan nāśusaṃcaraṇādṛte //
MṛgT, Vidyāpāda, 12, 13.2 tathāstu yadi nādatte saguṇaṃ kāraṇāntaram //
MṛgT, Vidyāpāda, 12, 15.1 tatastridravyajā sā syānna pareṇeṣyate tathā /
MṛgT, Vidyāpāda, 12, 16.1 na prāptamapi karmādi seyaṃ vyasanasantatiḥ /
MṛgT, Vidyāpāda, 12, 18.1 prāptaṃ gṛhṇāti nātodye śaptaṃ kenāpi dasyunā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 45.0 evaṃ vividhaviśeṣaṇaviśiṣṭasya vaktur vipralambhakatvāsaṃbhavān nāprāmāṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 49.0 ataś ca dvayor api visadṛśakriyatvān nātretaretarāśrayadoṣaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 52.0 na cātra devadattasya tadvākyasya cetaretarāśrayatvaṃ yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 2.0 kiṃ tad ity ata āha codanādharmaḥ kim arthaṃ nānuvartyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 6.3 saṃvādiṣv api vākyeṣu neṣyate mānahetutā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 4.0 yathā jyotiṣṭomena yajeta svargakāmaḥ na kalañjaṃ bhakṣayet ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 6.0 na ca kevalaṃ saṃhitāmātram evāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 8.0 na caitāvat yāvatkālpika iti kalpo vedāṅgaṃ tadukto vidhiḥ bhagavataḥ sāṃnidhyakalpanāya śrūyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 4.0 yataḥ karmānuṣṭhānād eva phalaṃ na devatātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 6.0 na khalu vayaṃ pratyakṣetarapramāṇāpahnavapravṛttadurācāracārvākavadasaṃbhavam eva devatāyāḥ pratipadyāmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 10.0 na cātra kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃ śakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 1.0 na kila tathāvidhavyatyayadaśāvirahitaparamaparokṣavapuṣaḥ prakṛṣṭātiśayaiśvaryopapannajñānānantamahimno devatāviśeṣasya sādhakaṃ kim api pramāṇaṃ pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 2.0 tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 3.0 na hy atīndriyaviṣayagrahaṇakṣamatvaṃ pratyakṣasya sambhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 5.1 atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 7.0 vipakṣavyāvṛttaś cāyaṃ hetur yatra kilātmādau kāryatvaṃ nāsti tatra sāvayavatvam api nāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 7.0 vipakṣavyāvṛttaś cāyaṃ hetur yatra kilātmādau kāryatvaṃ nāsti tatra sāvayavatvam api nāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 8.1 na cāsya hetor īśvaraśarīreṇānaikāntikatvaṃ yathāhur jaiminīyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 15.0 kim etan na pramāṇaṃ bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 22.2 na yuktānumitiḥ pāṇḍudravyād iva hutāśane //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 25.0 na cetaratrāntarbhāvaḥ tadā īśvarasya sarvakartṛtvahāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 27.0 na ca dṛṣṭaṃ kāraṇam apahāya kāraṇāntaraṃ tadīśvarākhyaṃ kalpayitum upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 31.0 kiṃ ca na tāvad aśarīrajagannirmātṛdevatāviśeṣābhyupagamo yuktaḥ tasya jagallakṣaṇakāryasampādanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 38.0 dehendriyarahitasya na kvacit kiṃcit kāryaṃ dṛṣṭam ity uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 7.0 ato naiva pratītimātrāvipralabdhabuddhayas tatheti pratipattiṃ bhāvayanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 8.0 tathā kila viṣaṃ bhakṣaya mā cāsya gṛhe bhuṅkthāḥ ity atra viṣabhakṣaṇe 'bhyanujñānaṃ śrūyamāṇam api na vākyārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 6.0 sādhyo hi dharmas tulyakālam anekadeśāsaṃnidhilakṣaṇo 'tra sarvātmanā nāsti yasmād asmadādimadhyavartināṃ mūrtimatāṃ satām apy aṇimādisiddhiprakarṣayogināṃ yogināṃ yugapad anekadeśasaṃnidhir adyatve 'pi nāsaṃbhāvyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 7.1 na ca niratiśayasakalotkarṣayoginaḥ parameśvarasya svadarśanābhiniveśibhiḥ kumbhakārādinidarśanakaluṣīkriyamāṇajagannirmāṇasya kiṃkāyaḥ kimāśrayaḥ kimupakaraṇa ity ādyasadvikalpaviplavo 'nupraviśati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 11.0 sa tu tathā tathā pratipādyamāno 'pi na tannirākaraṇapravaṇānāṃ prayojanahetur bhaviṣyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 13.2 samujjvalannyāyasahasrasādhito 'py upaiti siddhiṃ na vimūḍhacetasām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.2 indrādiśabdānāṃ nānyo vācyo 'rtho vidyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 2.0 tato na vācyavācakayor aikyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 3.0 tataś ca na śabdamātraṃ devatā kiṃ tarhi tadvācyaiveti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 1.0 nadyās tīre guḍaśakaṭaṃ paryastam ityāder nirmūlasyāpi pravādasya ekāntena na mithyātvaṃ kadācit saṃvāditatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 9.0 anyathā pravāda eva nāsau tathā ca sati nāsya mithyātvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 9.0 anyathā pravāda eva nāsau tathā ca sati nāsya mithyātvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 10.0 cirataram anekajanaprathitatve 'pi kuto 'syodbhava ity evaṃ vidhimūlaṃ parīkṣyate tarhy āgamaparīkṣaiveyaṃ na lokavādavicāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 11.0 na caitad evaṃ yato bhavadbhir api śrutirūpād āgamād anya eva sajjanasevito vyavahāraḥ śiṣṭācārākhyo dharmamūlatvenābhyupagata ity alaṃ pradveṣeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 1.0 kiṃ na nāmākhilajanapratītam etad yan munir upamanyuḥ parameśvareṇa varapradāne nānugṛhītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 1.0 kiṃ na nāmākhilajanapratītam etad yan munir upamanyuḥ parameśvareṇa varapradāne nānugṛhītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.2 ayam āśayaḥ parameśvarāt prāptavaro 'ham ity anṛtavāditvaṃ tadānīṃ tasya bhavet yadi dugdhodadhivaśīkāraḥ pracuramunijanapratyakṣo na syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.3 yadi ca saṃvādīny api vacāṃsi mithyā tarhi na kiṃcit satyavacanam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 6.0 na hy anabhisaṃhitaprayojanaḥ kaścit kartā kiṃcit kāryaṃ kurvan dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 9.0 tasya ca trividhasyāpi sarvajñatā sarvakartṛtvaṃ ca vidyate muktātmanāṃ tu saty api sarvārthadṛkkriyatve pāśajālāpohanasāmarthyam asti na tv apohanakartṛtvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 10.0 yatas te karaṇīyasyābhāvāt na pravartante ataḥ svātmany eva śreyoyogāc chivatvam eteṣāṃ vidyeśvarāṇāṃ śivapadaprāptihetutvāt bhagavatas tu sarvānugrahapravṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 6.1 etac ca na māyādibhiḥ karmabhir vā nirvartayituṃ śakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 6.1 etac ca na māyādibhiḥ karmabhir vā nirvartayituṃ śakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 7.1 na cānīśvaro 'tra kartā yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 1.0 jñānakriyātmakaṃ yac caitanyaṃ tad ātmany asti na tu śarīrasamavetam iti cārvākanirākaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 2.0 tac ca sarvadaivāsti na tu muktāv eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 6.0 na ca teṣāṃ tadānīm eva tad utpadyate iti vācyaṃ sadutpatteḥ satkāryavādaprakaraṇe 'bhidhāsyamānatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 11.0 tac ca sarvatomukhatvaṃ sad api yasmān na prathate tataḥ kenāpi pratibaddham ity avasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 4.1 tathā sugato yadi sarvaśaḥ kapilo neti kā pramā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 17.1 na sā yajñasahasreṇa prāpyate munipuṃgaveti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 1.0 ātmaivedaṃ jagat sarvaṃ neha nānāsti kiṃcana //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 4.0 sa eva hi sattvātmani śānta upādhau śānta iva rajobahule tu bhagavān ivājñānātmake ca tamasi mugdha ivāste na tu tato 'nyat pṛthak kiṃcid avatiṣṭhate tasyaiva tathā tathā vaicitryeṇāvasthiteḥ satyatvāt dvaitapratibhāsasya dvicandrādijñānavat bhrāntatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 1.0 om ity upapattyanupapattiparyālocanaparihāreṇa yady etad aṅgīkriyate kāmam avatiṣṭhatāṃ na tu prāmāṇikarītyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 2.0 yasmāt pratijñāmātram evaitat na tv atra hetudṛṣṭāntādisaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 4.0 pramāṇanibandhano hi niścayas tattatprameyavyavasthāpanasamartho bhavati nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 6.1 na hi pramātāraṃ kartāram antareṇa pramāṇaprameyayoḥ kvacit kiṃcitkaratvaṃ karaṇakarmaṇoḥ kriyāsiddhau kartrāśrayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 3.2 nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 3.2 nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 4.1 tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 5.1 ātmanānātve hi kaścit duḥkhitaḥ kaścit sukhita iti bhogavaicitryam upapannaṃ nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 8.1 bhajante nāvisaṃvādam āmbhasā iva kṛṣṭayaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 13.1 tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 16.0 na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 19.0 ācaitanyābhyupagame cāsya buddhimatkartranadhiṣṭhitasya mṛtpiṇḍāder iva na svakāryajanane sāmarthyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 23.0 evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 23.0 evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 23.0 evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 3.0 kaivalyam api sāṃkhyānāṃ naiva yuktam asaṃkṣayād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 8.0 pradhānaṃ ca na svato dṛśyam apratyakṣatvena tasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 9.0 na ca mahadahaṃkārādirūpeṇa pariṇateḥ draṣṭā tad draṣṭuṃ śaknoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 5.0 na hi akartuḥ saṃvedanaṃ cāpy upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 na hy anusaṃdhānaśūnyasya buddhimato 'pi ghuṇakīṭasyevākṣaralekhane pravṛttir yuktā kiṃ punaḥ pariṇāmino jaḍasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 25.0 tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 26.0 syād asti syān nāsti syād asti ca nāsti ca syād avaktavyaṃ syād asti cāvaktavyaṃ syān nāsti cāvaktavyaṃ ca syād asti ca nāsti cāvaktavyaṃ ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 30.0 yat syād asti syān nāsti syād iti pudgalibhir bhrāmyate jagat sarvam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 1.0 syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 4.0 abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 5.0 evaṃ bhāvo 'pi yadi svapratipakṣeṇābhāvenāvyatirikto bhavet tarhi bhāva eva na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 6.0 nanu ghaṭarūpeṇa svātmanāsti ghaṭaḥ parātmanā paṭarūpeṇa nāstīti sadasattvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 8.0 kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe vā paṭo nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 8.0 kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe vā paṭo nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 3.0 bhede hi tadbuddhyabhidhānānuvṛttir na syāt ghaṭaś cāghaṭaś ceti sāmānādhikaraṇyaṃ ca na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 3.0 bhede hi tadbuddhyabhidhānānuvṛttir na syāt ghaṭaś cāghaṭaś ceti sāmānādhikaraṇyaṃ ca na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 5.0 etad apy ayuktaṃ yato nāsti kaścid abhedaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 13.0 abhede hi ghaṭādiṣv api paṭabuddhyabhidhānānuvṛttir na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 14.0 ghaṭādāv api spaṣṭe ghaṭapratyayaś ca na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 15.0 tasmān na ghaṭāghaṭayor abheda iti na sadasator ekāśrayatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 15.0 tasmān na ghaṭāghaṭayor abheda iti na sadasator ekāśrayatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 1.0 yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 2.0 na hi yad evāśreṣṭhaṃ tad eva śreṣṭham iti vaktuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 8.0 apekṣā hi nāma na vāstavī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 11.0 na cālabdhasattāke vastuny apekṣāyāḥ kim api karaṇīyam asti tasyāsattvād eva tadapekṣānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 12.0 tad idam uktam apekṣā na satāṃ siddher asiddher api nāsatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 12.0 tad idam uktam apekṣā na satāṃ siddher asiddher api nāsatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 13.0 tad evaṃ na kathaṃcid api sadasator abhedopapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 13.0 yat tu naivaṃvidhaṃ na tat kāryaṃ yathātmādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 13.0 yat tu naivaṃvidhaṃ na tat kāryaṃ yathātmādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 14.0 nanu ghuṇākṣare kārye 'pi na buddhimatkartṛpūrvakatvam astīty anaikāntikaḥ kāryatvahetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 15.0 naivaṃ tatra kāryatāyā evānanvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 21.0 nanvasiddhavyāptikasya pakṣīkaraṇamātreṇa yadi hetvābhāsānāṃ nirāsastarhi na kecana hetavo hetvābhāsāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 25.0 na hi ghaṭādikam arthaṃ kulālādyanvayavyatirekānuvidhāyinam īśvarakartṛkatvena kaścid apyavaiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 27.3 neśvarādhiṣṭhitatvaṃ syād asti cet sādhyahīnatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 32.0 kutra vā na dṛṣṭaṃ kiṃ na śrutaṃ bhagavatā svayam ādiṣṭaṃ sarvajanaprasiddheṣvapi śāstreṣūdghuṣyamāṇaṃ bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 32.0 kutra vā na dṛṣṭaṃ kiṃ na śrutaṃ bhagavatā svayam ādiṣṭaṃ sarvajanaprasiddheṣvapi śāstreṣūdghuṣyamāṇaṃ bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 35.0 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 44.0 na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 45.0 tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 1.0 yasmādakaraṇikā kriyā na sambhavati atastasya bhagavataḥ kimapyavaśyaṃ karaṇamasti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 15.1 na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ prasādādidānavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 17.2 kartuḥ svātantryametaddhi na karmādyanapekṣitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 19.0 na cābhuktasya karmaṇaḥ kṣayo bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 3.3 naikaḥ paryanuyoktavyas tādṛgarthaviniścaye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 4.0 iti naitad asmākameva codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 9.0 itthaṃ ca vicitratattatkarmāśayādhivāsitabhoktṛbhogatatsādhanatadupādānādiviśeṣajñaḥ kartā anumānāntareṇānumīyata iti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 11.0 iti astu tarhi īśvaraḥ kartā sa tu na tāvadaśarīraḥ pratyetavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 ghaṭapaṭādi kāryaṃ śarīravataiva kriyamāṇaṃ dṛṣṭaṃ nāśarīreṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 2.0 kāryaṃ śarīrayuktena kartrā vyāptam ity uktam abhyupagamyāpi brūmaḥ śarīravattve'pi bhagavato na prāguktadoṣaprasaṅgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 4.0 yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 2.2 karaṇaṃ ca na śaktyanyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 4.0 na paraṃ yugapatkaroti yāvadyadā yadupapadyate tattadā karoti krameṇāpi sarvaṃ kāryaṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 3.0 na kevalameta eva viśiṣyante yāvat tadadhovartino mantrā apyevameva parasparaviśeṣabhājaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 6.2, 1.0 te ca mantrāḥ parāparamantreśvaravyaktayā śivaśaktyā vyāpāritā yogyatānurūpyeṇa kadācitkeṣāṃcidanugrahaṃ kurvanti na tu yogyatānapekṣam atiprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.1 naivaṃ yato'nantādīnāmeva kalādiyogakaraṇe kartṛtvaṃ natu parameśvarasya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.1 naivaṃ yato'nantādīnāmeva kalādiyogakaraṇe kartṛtvaṃ natu parameśvarasya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 6.0 sa tu kalādiyogino bhogabhujastān sākṣādanugṛhṇātīti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 3.0 yeṣāṃ śaktiḥ karmanibandhanā karmapāśo yeṣām uparodhakatvān na nivṛttaḥ sakalānāmevaiṣāṃ parameśvarād anugraho yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 10.2, 4.0 na parametāneva karoti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 2.0 yadyatheti na tv asmadādivat ayathāvastvavabhāso 'pyasya bhavatīti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau vā yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 4.2 na hṛṣyatyupakāreṇa nāpakāreṇa kupyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 4.2 na hṛṣyatyupakāreṇa nāpakāreṇa kupyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 1.0 paśudṛgbhiḥ pāśavair jñānaistaduktena ca patañjaliprabhṛtipraṇītena yogena ye siddhāḥ sattvaguṇaprasādān mādhyasthyaṃ prāptāsteṣāṃ yatkarmabhyām upakārāpakārarūpābhyāṃ ceṣṭābhyāṃ prasādakrodhalakṣaṇaṃ vyaktidvayaṃ samamiti nāpakāriṇi krodhavyaktir nāpyupakāriṇi prītivyaktir mādhyasthyād evaitadbhavatu nāsmābhir niṣidhyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 1.0 etadyogyatātrayam anapekṣyaiva svāpe'ṇumanugṛhṇāti aṇumiti jātāvekavacanam yogyatāvaicitryeṇānugrahavaicitryamaṇūnāṃ tadānīṃ na karotīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 3.0 na ca tadānīmadhikāropayogaḥ tasmān nāpekṣate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 9.2, 3.0 na ca tadānīmadhikāropayogaḥ tasmān nāpekṣate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 3.0 evaṃ sadapi karmāpakvaṃ tatphaladānāśaktam ataḥ pākāpekṣaṃ pākaścāsya na svataḥ sambhavatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 1.0 pākayogyamapi tat svayamātmānamātmanā na pācayitum īśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 4.0 na caiṣāṃ malamāyākarmaṇāṃ pariṇāmakatvamanīśena suśakamityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 3.0 ato yastu tatrājñaḥ sa tatkāryakaraṇāya nālaṃ bāliśa iva nyāyavidyādyupanyāsa ityetatsusthitamityavyabhicārīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 14.2, 1.0 śivasya tat sarvajñatvam anādyāvaraṇaśūnyatvān na vyañjakāpekṣam nāpi saṃsāriṇa iva saṃśayaviparyayānadhyavasāyayuktam ata eva hetoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 14.2, 1.0 śivasya tat sarvajñatvam anādyāvaraṇaśūnyatvān na vyañjakāpekṣam nāpi saṃsāriṇa iva saṃśayaviparyayānadhyavasāyayuktam ata eva hetoḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 2.0 na caiśvaraṃ jñānamevaṃvidhaṃ pūrvoktādevāvṛtiśūnyatvāt kāraṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 3.0 na ca kiṃcidbhagavataḥ parokṣamataḥ sarvaviṣayaṃ tasya jñānaṃ prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 4.3 ityādinā śrūyata evāgameṣvīśvarasya śarīrendriyayogaḥ tatsadbhāve'pi kasmān na tatsavyapekṣe īśvarasya jñānakriye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 5.0 nāsya jñānakriyopayogī śarīrendriyayogaḥ svabhāvata eva sarvārthakriyā śaktimattvādicchāmātreṇaiva sargasthityādikaraṇakṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 3.1 nityaṃ kālānavacchedādvaitatyān na pradeśagam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 5.0 karaṇaṃ ca na śaktyanyacchaktir nācetanā citaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 5.0 karaṇaṃ ca na śaktyanyacchaktir nācetanā citaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 11.2 nādhyakṣaṃ nāpi tallaiṅgam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 11.2 nādhyakṣaṃ nāpi tallaiṅgam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 5.0 na ca tat kṣityādi kāryaṃ kṣityādyarthameva kriyate teṣāmācaitanyāt karaṇīyasyābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 6.0 cetanasya hi dharmādicaturvargaprepsoḥ karaṇīyaṃ sambhavati na paṭādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 7.0 na caitat kāryamanarthakaṃ kartṛgauravāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 9.0 tatkāryakaraṇe ca na prayojanaṃ prāk pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.2, 2.0 tasmān na kṣityādīnāṃ parārthatvenātmanāmanumānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 13.0 tasmān nānumānena dehavyatirikta ātmā upalabhyate apitu caitanyaviśiṣṭaḥ kāya eva vastusann ityāśaṅkayāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 1.0 so 'pyevaṃ dehaścetanaḥ kadācin na bhavati bhogyatvādvikāritvāc ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 3.0 sa deho'pyevaṃvidhaḥ tasmān na cetanaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 5.0 nānaikāntikaṃ tadīyasya dehasyaiva bhogyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 6.0 yadyevaṃ nirjīvasya dehasya kathaṃ nopabhogaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 4.0 tan na sati sattvaṃ dehārambhakacaitanyasādhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 8.0 teṣāṃ ca jīvadavasthāvad dehārambhakabhūtasadbhāve'pi na caitanyasambhavaḥ garbhāvasthāyāṃ ca sakalasāmagrīsadbhāve'pi kadācic caitanyāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 tadeti pratyarthaṃ sakramasaṃvedanaviśeṣasya pariṇāmitvābhyupagame sati smṛtir nāvakalpate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 7.0 kiṃ ca pratyakṣameva pramāṇaṃ nānumānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 7.0 kiṃ ca pratyakṣameva pramāṇaṃ nānumānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 9.0 iti na paraṃ pratyasiddhatvam anumānasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 10.0 tatpratyāyanārthaṃ ceha pariśeṣānumānaṃ prakaraṇārambhe darśitaṃ na tu svasaṃvedanasiddhatvenāparokṣasyātmanaḥ sādhanāya tatra pramāṇāntarasyānupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 14.2 pariṇāmasya vaiśiṣṭyādasti cen na smṛtistadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 1.0 sa cātmā nāvyāpakaḥ nāpi kṣaṇikaḥ deśakālābhyām anavacchinnatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 1.0 sa cātmā nāvyāpakaḥ nāpi kṣaṇikaḥ deśakālābhyām anavacchinnatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 5.0 na ca naiyāyikavaiśeṣikāṇāmiva jaḍaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 6.0 nāpi sāṃkhyānāmivākartā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 7.0 na ca keṣāṃcidivāgantunā citā yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 12.0 nityaṃ kālānavacchedād vaitatyān na pradeśagam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.1 pāśarahitasya hipuṃso na baddhatvam abaddhasya ca kiṃkṛtaṃ pāratantryaṃ yad anicchato 'py asyāniṣṭaprāptir iṣṭavyāghātaśca bhavati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.2 atha manyase nāsya tatpāratantryaṃ pāśakṛtam api tu svābhāvikam iti tarhi muktāṇuṣu muktaśabdasya nivṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 3.0 na ca tad ātmano 'nādikālīnatayājñānakriyāśaktivan nityam eṣṭavyam aniṣṭaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 2.0 tattu paśubhiḥ paśuśāstrapraṇetṛbhiḥ kadācidapi na buddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 7.2, 1.0 na ca tadekaikasminnātmani bhinnam api tv ekam anekacidāvārakaśaktiyuktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.3 yadyanādi na saṃsiddhaṃ vaicitryaṃ kena hetunā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 7.0 tatsadbhāve vā na malarahitatvamiti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 1.0 tatteṣām ātmanām anādau kāle sthitamanādisthaṃ na tv ādimattvena sthitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 6.0 tasmān nāgantukamātmanāṃ malaṃ kiṃ tarhi anādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 3.0 na caitad utpattimad anādyātmāvārakatvāt ata ekam anekatve hi kāraṇapūrvakatvād asyādimattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 3.0 yatastu na muktir yaugapadyenopalabhyate tasmāt kāraṇāt tacchaktibahutvābhyupagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti vā kiṃ tarhi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 3.0 na ca tatra mukhyaṃ pāśatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 3.0 tac cānugrāhyatvam eṣāṃ cidacitāṃ pāśyapāśānāṃ tulyakālaṃ na ghaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 4.0 tathā hy acitāṃ pāśānāmanugrahe pāśyasya pratyuta tiraskāraḥ syāt nānugrahaḥ citām anugrahe ca tadbandhānāṃ nyagbhāvanamiti parasparavirodhitvād yugapad eṣām anugrahānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 6.0 kiṃ ca kṛpayā sarvabhūtānām anugrahapravṛttasya patyur upakārasyāpakārakaṃ duḥkhadam āṇavādipāśajālam anugṛhya āvṛtadṛkkriyāśaktitvād asvātantryādivyathitānāṃ paramātmanāṃ bandhakānugraheṇa vyathitavyathanaṃ na yuktamiti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 2.0 na cāsyās tulyakālamapi tadanugraho 'nupapannaḥ parasparavirodhābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 3.0 na tv aṇor vyathanārthaṃ malasya pariṇāmarūpamanugrahaṃ karoti api tv anugrahāyaiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 4.0 tathā hi yat kiṃcidupāyena kartumucitaṃ tan nānupāyena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 1.0 yāvatkila malasyādhikāras tāvan na muktiḥ kasyacidbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 1.0 acidadhiṣṭhānaṃ bhagavato na vihanyate sarvagatvān maheśatayā sarvakartṛtvāc ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 2.0 sa iti tathāvidho dharmaḥ kasyacidapi dharmiṇo nāsti yaḥ parameśvareṇa nānuvartyate nādhiṣṭhīyate tasya sarvavyāpakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 1.0 ityevam uktayā yuktyā yaugapadyena cidacitor anugraho na viruddhaḥ kramāt sughaṭa eva na durupapādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 1.0 ityevam uktayā yuktyā yaugapadyena cidacitor anugraho na viruddhaḥ kramāt sughaṭa eva na durupapādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 4.0 yasmācca pratipuruṣanaiyatyam na hi śarīrendriyaviṣayāṇāṃ sādhāraṇyaṃ bhogasāmyaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 2.0 ata evāsyāpekṣaṇam aupacārikaṃ na tu kumbhakārasya sūtradaṇḍacakrādyapekṣaṇatulyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 2.2 na cābhuktaṃ tad vinaśyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 2.0 taccaitad yadyapi vyāpārajanyaṃ tathāpi pravāhanityatvād ādimattvaṃ nāsyopapadyata iti carcitaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 8.0 naiṣa doṣastathāvidhasya karmaṇaḥ sato 'pyasattvaṃ parasparapratibaddhaśaktitvenāphalatvāt dīkṣottarakālakṛtakarmavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 9.2 kṛtam api phalāya na syād dīkṣoparyūṣaroptabījam iva /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 7.0 yuktyāpi leśata iti nāgamamātreṇa kevalena api tu stokād anumānopapannam api tallakṣaṇam ucyata ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 4.0 vyāptyupasaṃhāreṇa śaktirūpatayā tv avasthāne na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 2.0 idaṃ tu notpattimanna kāraṇajanyaṃ paramakāraṇatvāt ata ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 2.0 idaṃ tu notpattimanna kāraṇajanyaṃ paramakāraṇatvāt ata ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 2.0 yathā na dṛṣṭā dhūmālliṅgāt kadācid api jalaprāptiḥ tathā hy acitsvabhāvasya svaviruddhāccitsvabhāvānnotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 2.0 yathā na dṛṣṭā dhūmālliṅgāt kadācid api jalaprāptiḥ tathā hy acitsvabhāvasya svaviruddhāccitsvabhāvānnotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 2.0 tādṛgvidhasūkṣmadarśinyā buddhyā paramāṇukāraṇatām abhidadhānā na te vācyatām arhanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 5.0 tataśca na tatprakṛtikatvaṃ jagataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 2.0 atha sakrama eva sarvabhāvānāṃ nāśaḥ natu yugapatsarvasaṃhāra ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 4.0 tadapahnave ca prathamasṛṣṭir api neṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 5.0 tataś ca sṛṣṭisaṃhārau jagato na sambhavata iti bruvāṇaḥ sarvajñatām eva jahyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 2.3 parīkṣya bhikṣavo grāhyaṃ madvaco natu gauravāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 3.0 paṭasya hi sattve sati kārakaśabdo 'pi tantvāder nopapannaḥ vidyamānatvād eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 4.0 asadutpattau hi kārakavastunaḥ sāphalyaṃ nānyatheti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 3.0 atha na śakyaṃ sarvasmāt sarvam utpādayituṃ kutaścit kasyacit kāryasyotpattidarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 4.0 evaṃ tarhi yasmādeva kāraṇād yad utpadyate tasmād eva tat nānyasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 1.0 satyasadutpattyabhyupagame kārakavrātasyaiva pravṛttir nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 1.0 atha mataṃ pratiniyatakāryajanikā kāraṇe śaktirasti natu śaktyātmanā kāryam avasthitam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 2.0 tad etacchabdamātreṇa bhinnaṃ nārthena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 4.0 rūḍhiś ceyam ā bālabāliśāṅganaṃ sthitā yad ghaṭotpattyarthino na mṛtpiṇḍavyatiriktam upādānaṃ kulālasyopāharantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 7.0 upalabdhikāraṇābhāvāt tatra ghaṭasyānupalambhaḥ na tv asattvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 11.0 yadyevaṃ tarhi sato bhāvasya sattvādeva jananaṃ nopapadyate dṛśyamānasya ghaṭāder iveti punaḥ sa doṣastadavastha evetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 3.0 abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 3.0 abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 4.0 vyaktisvarūpatvādabhivyakter abhivyaṅgyatā na vetyādayaḥ kila vitarkā dūrāpetā eva prakāśavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 4.0 nahyasau tenānuttejitakartṛbhāvaḥ pravartituṃ śaktaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 1.0 tena vidyākhyena tattvenābhivyaktajñānaśaktitvād dṛṣṭārtho 'pyaṇur apipāsito 'saṃjātābhilāṣaḥ sannaiti na bhogyāharaṇāya gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 1.0 tena vidyākhyena tattvenābhivyaktajñānaśaktitvād dṛṣṭārtho 'pyaṇur apipāsito 'saṃjātābhilāṣaḥ sannaiti na bhogyāharaṇāya gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 1.0 tena rāgeṇa rañjito janitābhiṣvaṅgaḥ so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharati na caivam upabhuñjāno virajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 6.0 na cāyaṃ kālasya vyāpārastasya kalanamātra eva caritārthatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 1.0 nanu dehādisavyapekṣaṃ karma puruṣārthasādhanasamarthaṃ na kevalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 2.0 nahyekaṃ janakaṃ kiṃ tarhi sāmagryeva kāryajaniketi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 3.0 na hy amiśrā guṇā janakā ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 3.0 kiṃca avairāgyalakṣaṇe buddhidharme rāgarūpe satyapi kalājanmā rāgaḥ kiṃ karoti na kiṃcidapyasya kāryam avairāgyeṇaivātiśayavatā tatprayojanasya sampatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 11.0 yathā caiṣāṃ śrotrādīnāṃ pañcānāṃ manaḥṣaṣṭhatvaṃ karaṇatve sāmānye 'pyātmavādibhir iṣṭaṃ tathā buddhau satyāmapi tadgrāhikā vidyā setsyatīti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 1.0 naca vidyāyā buddheścaikārthaviniyogitvaṃ bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 1.0 rāgo na buddhiguṇo'vairāgyalakṣaṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 6.0 na ca bhogyasya bhogahetoścābhedaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 10.1 uktaṃ ca sadyojyotiḥpādaiḥ bhogyaviśeṣe rāge nahi kaścidvītarāgaḥ syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 6.0 naca rāgavaddveṣasyāpi tattvāntaratvaṃ dveṣādīnāṃ rāgajanitapravṛttiviśeṣātmakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 1.0 kastāvadayaṃ sahānavasthānadoṣaḥ yadyekakālatayā tadetanna dūṣaṇam apitu dūṣaṇameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 2.0 nahi yadaiva yatra rāgastadānīmeva tatra dveṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 3.0 atha yasminneva bhoktari rāgastatra dveṣa ityetannopapannaṃ tadapyayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 4.0 nahi anayorāśraye virodhaḥ kiṃtu viṣaye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 5.0 tulyabalatvena rāgadveṣayoḥ kramikatayā ekasminnāśraye viṣayavyāvṛttau na kaściddoṣo bhavadbhirudbhāvitasya sahānavasthānasyeṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 11.0 yata evaṃ tasmādrāgasya dveṣād balīyastvāt sahānavasthānadoṣo na doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 2.0 natveṣāṃ vāstavo bhedaḥ vāyurūpatvāviśeṣāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 5.0 ūho vimarśātmakastarkaḥ tatrāsyā dhiyaḥ prāṇe naiva preraṇaṃ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 4.0 nahi karṇaśaṣkulyādereva śravaṇāditvam apitu tatsthānasthāyā indriyaśakteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 6.0 na caiṣāṃ tāni sthānāni na santi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 6.0 na caiṣāṃ tāni sthānāni na santi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 3.0 sarvadaiveti pāṭhe indriyārthasaṃnikarṣe satyapi kadācidevendriyāṇi arthagrahe pravartante na sarvadā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 5.0 yadvinā na pravartante iti vyākhyeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 7.0 na paramāgamo manaḥsattāvedakaḥ yāvadyuktirapītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 4.0 etacca śīghrasaṃcāritāṃ vinā yugapanmanasaḥ pañcajñānotpādanaṃ nābhāti na prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 4.0 etacca śīghrasaṃcāritāṃ vinā yugapanmanasaḥ pañcajñānotpādanaṃ nābhāti na prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 2.0 āhaṅkārikatve hi naiṣāṃ niyatārthatvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 6.0 tatkiṃ yuktaṃ navetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 3.1 yāvatā dravyāntarāṇi tadguṇāṃśca gṛhṇāti tasmānna niyatārthatayā prakṛtigamakatvam akṣāṇām upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 9.0 na cāsyās tridravyajatvaṃ pareṇeṣyate taijasatvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 4.0 na ca tadātmakānyakṣāṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 5.0 tasmātkarmāder akṣairgrahaṇaṃ na prāptam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 6.3 devebhyo buddhayo na syuḥ samavāye ca dehinām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 7.0 yatrāpi ca yuktirgamikā na sambhavati tatra //
Narmamālā
KṣNarm, 1, 14.2 yajñacchedādvinaṅkṣyanti divi devā na saṃśayaḥ //
KṣNarm, 1, 17.2 yairiyaṃ labdhavibhavaiḥ pṛthivī na bhaviṣyati //
KṣNarm, 1, 20.2 rūkṣairna kasyacinmitraiḥ pāpaiḥ sarvāpahāribhiḥ //
KṣNarm, 1, 57.1 brahmahatyā na gaṇyante govadheṣu kathaiva kā /
KṣNarm, 1, 58.1 anye 'pi santi sarvatra tadvidhastu na labhyate /
KṣNarm, 1, 105.1 śiśire yasya nāṅgāraṃ pradaduḥ prātiveśminaḥ /
KṣNarm, 1, 119.1 nopayogī phalotpattau doṣodyogī tu kevalam /
KṣNarm, 1, 122.2 iti tasya mukhādghoraṃ na cacāla vacaḥ sadā //
KṣNarm, 1, 144.1 hāro bhārāyate hematāṭaṅkaṃ me na vallabham /
KṣNarm, 1, 145.2 iti darpagirā tasyā nābhavat kasya vismayaḥ //
KṣNarm, 2, 1.2 bhidyamāneva darpeṇa na dadarśa vasundharām //
KṣNarm, 2, 3.1 cārusaurabhaliptāṅgī na sā jagrāha kañcukam /
KṣNarm, 2, 10.1 eko 'vadattatra viṭaḥ sulabhaiṣā na saṃśayaḥ /
KṣNarm, 2, 12.1 sutoparodhovandhyāyā nāsyā na ca vayaḥkṣayaḥ /
KṣNarm, 2, 12.1 sutoparodhovandhyāyā nāsyā na ca vayaḥkṣayaḥ /
KṣNarm, 2, 12.2 na ca duḥkhābhibhūtāsau rāgadagdhā na lakṣyate //
KṣNarm, 2, 12.2 na ca duḥkhābhibhūtāsau rāgadagdhā na lakṣyate //
KṣNarm, 2, 13.1 etairhi doṣairnāyānti duḥśīlā api yoṣitaḥ /
KṣNarm, 2, 14.2 na labhyate paricayaḥ paradāropasarpaṇe //
KṣNarm, 2, 19.2 itthaṃ kā nāma na mayā kṛtā śīlaparāṅmukhī //
KṣNarm, 2, 23.1 na kālo yadi nāmāsau tat kiṃ jīvanahṛnnṛṇām /
KṣNarm, 2, 35.1 kakṣāntasaṃvṛtapaṭo brāhmaṇānapi na spṛśan /
KṣNarm, 2, 45.2 kurvanna vetti purataḥ sthitānno vā kumārakān //
KṣNarm, 2, 47.2 niyogikāntā paśyantī daiśikaṃ nācalat tataḥ //
KṣNarm, 2, 50.1 nāyaṃ kiṃcinmahābhāgo jānāti na ca budhyate /
KṣNarm, 2, 50.1 nāyaṃ kiṃcinmahābhāgo jānāti na ca budhyate /
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
KṣNarm, 2, 71.2 ājīvamīśvaraḥ śūlī yena na tyajyate janaḥ //
KṣNarm, 2, 76.2 nṛṇāṃ tridoṣakṛtsatyaṃ vaidya eva na tu jvaraḥ //
KṣNarm, 2, 79.1 laṅghanaṃ sahate naiṣā hitaṃ śūle na bṛṃhaṇam /
KṣNarm, 2, 79.1 laṅghanaṃ sahate naiṣā hitaṃ śūle na bṛṃhaṇam /
KṣNarm, 2, 85.1 na kaścidupakāraṃ te manyate śatravaśca te /
KṣNarm, 2, 85.2 santi tebhyo bhayaṃ deharakṣāyāṃ naiva bādhate //
KṣNarm, 2, 86.1 durbalo dṛśyase bhrātaryūṣaṃ na kuruṣe katham /
KṣNarm, 2, 113.2 aśaucanidhayo yena guravo nopasevitāḥ //
KṣNarm, 2, 119.2 jaracchagalaśṛṅgābhāṃ na ca tyajati vakratām //
KṣNarm, 2, 121.2 āsthānadivirairgrastā yadiyaṃ noddhṛtā kṣitiḥ //
KṣNarm, 2, 136.2 mucyate nāsthiśeṣo 'pi raktakṣībairiva śvabhiḥ //
KṣNarm, 2, 137.1 brāhmaṇyādye hatā naiva rāmeṇa brahmarākṣasāḥ /
KṣNarm, 2, 139.2 ṣaṭyantaḥkṛtahṛdghaṇṭā bhaṭṭāste kasya nāntakāḥ //
KṣNarm, 3, 34.2 yadi nāma rate śakto raṇḍāṃ toṣayituṃ na vā //
KṣNarm, 3, 57.1 tailonmṛṣṭe manāksneho vadane na tu cakṣuṣi /
KṣNarm, 3, 57.2 veśyāyāḥ kṣīṇavitteṣu saṃkoco nāntyajātiṣu //
KṣNarm, 3, 91.1 yāvannolluñcitaśmaśrurbaddhvā tvamapi nīyase /
KṣNarm, 3, 100.1 aho bata muhūrtena bhavanti na bhavanti ca /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 1.0 na tadyuktam iti //
NiSaṃ zu Su, Sū., 14, 15.3, 1.0 vyādhīn kathaṃ sa niṣphalaḥ rasāyanam snehādikriyāntargate pratipādya ṛtur snehādikriyāntargate pratipādayannāha kathayāmīti na syād khalvityādi //
NiSaṃ zu Su, Śār., 3, 10.2, 2.0 tiṣṭhati vṛddhānām ṛtukālajaṃ tejasā ayam saumyājjātam pratyekaṃ 'visrāvya naro loke rāgamupaitītyanenaiva nocyante punaśca ityucyata pratibaddhā uktaṃ tena api kālaḥ garbha yathā yasyāḥ yāvat //
NiSaṃ zu Su, Śār., 3, 33.2, 2.0 nimittaṃ pākaṃ pratisaṃskartṛsūtram īṣat avyāpannā śoṇitaṃ samartho rajaḥsaṃjñamucyata raktasya na cānekaprakāravarṇaḥ rāgo rasādīnām kāmyaṃ tasyāvakrāntir dehaḥ sa ārtavasyaiva garbhasya jñātavyānītyarthaḥ //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śoṇitamadhikṛtaṃ raso trīṇi dhātūnāṃ rasāt pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā jīvaccharīre nātyacchaṃ kāraṇādityāha ityāha svaśabdo viśeṣeṇa iti dvādaśād upayogaṃ vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 24, 5.5, 3.0 na durdine caiṣāṃ punasta duṣṭaśukraśoṇitabalajātāḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 3.0 tādṛk kalpate mahataḥ anye śothā nātighanaṃ kusumakalikāmadhyasthaḥ //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 na ādyaṃ atyantaharṣavaśād kāraṇebhyaḥ yaistāni pṛthagiti sātiśayo'rthābhilāṣaḥ ativistīrṇasya raktādīnām //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 yaistāni svabhāvo viśālam na pṛthagiti ya sātiśayo'rthābhilāṣaḥ karma iti ativistīrṇasya tu iti upaiti śoṇitameva mṛtaśarīre na pañcadaśa saha avisrāvyāḥ raktādīnām //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 yaistāni svabhāvo viśālam na pṛthagiti ya sātiśayo'rthābhilāṣaḥ karma iti ativistīrṇasya tu iti upaiti śoṇitameva mṛtaśarīre na pañcadaśa saha avisrāvyāḥ raktādīnām //
NiSaṃ zu Su, Sū., 14, 4.1, 3.0 na vraṇaśothā natu gacchati //
NiSaṃ zu Su, Sū., 14, 4.1, 3.0 na vraṇaśothā natu gacchati //
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 alpam garbhapuṣṭiḥ taddvayamapi pakṣāntaramāha na catasro'śmaryaḥ nordhvamadho kilaikāhenaiva vraṇajvarāśca //
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 28.2, 4.0 uṣmā na pāñcabhautikaṃ vaidyakriyādoṣaḥ //
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 prakṛtibhāvānupapatteḥ bhūyo pradhānahetustathā kalpata tannecchati tasmād ghṛtamāhuḥ prakṣālyamānam daivavyapāśrayaṃ śukrasya svābhāvikaprakṛtibhāve bhayaṃ iti pradhānahetustathā tannecchati ghṛtamāhuḥ daivavyapāśrayaṃ svābhāvikaprakṛtibhāve pradhānahetustathā tannecchati svābhāvikaprakṛtibhāve bahutaramiti nānye //
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 prakṛtibhāvānupapatteḥ bhūyo pradhānahetustathā kalpata tannecchati tasmād ghṛtamāhuḥ prakṣālyamānam daivavyapāśrayaṃ śukrasya svābhāvikaprakṛtibhāve bhayaṃ iti pradhānahetustathā tannecchati ghṛtamāhuḥ daivavyapāśrayaṃ svābhāvikaprakṛtibhāve pradhānahetustathā tannecchati svābhāvikaprakṛtibhāve bahutaramiti nānye //
NiSaṃ zu Su, Śār., 3, 21.2, 4.0 na pāñcabhautikam tejobhūto homādiḥ prāpnuyāt //
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
NiSaṃ zu Su, Sū., 14, 18.1, 4.1 iheti puṣpamukule gandho 'styeveti nāstyeveti ca vaktuṃ na śakyam /
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 5.0 śraddhāyāṃ ca pumāṃsaṃ naitad iti //
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
NiSaṃ zu Su, Śār., 3, 21.2, 5.0 na ārtavaśoṇitayoḥ pūrveṣām sutasyārtiḥ uktaṃ ārtavaśoṇitayoḥ sutasyārtiḥ alpatā svabhāvābhedād vartate hi pīḍā svabhāvābhedād tadātra ārtavasyāgneyatve syād prajāyate //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Sū., 24, 11.2, 6.0 candrajyotsnayoḥ tatraiva tacchoṇitaṃ putrīyakaraṇaṃ na pāvakoṣṇatvayoriti //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 7.0 arciḥsaṃtānavad ācāryā prakāśaś nābhivyajyata devadrohādityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 7.0 saukṣmyānnābhivyajyata ityanenādhogāmitvam balavadekaṃ skandagrahaprabhṛtayaḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 8.0 apacārabalajātāḥ vartulaphalārdham apacāra nātra eva tatsaṃyogaṃ saṃdhyayostu iti //
NiSaṃ zu Su, Sū., 14, 3.4, 8.0 na tu sākṣāddhṛdayaṃ kutaḥ hṛdayasyaujaḥsthānatvāt //
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha atra na tīkṣṇāgnīnām bālānām puṃsaḥ ceti bālamadhyasthavirān iti nandādayo vyatiricyanta adhyasthyadhidantetyādi //
NiSaṃ zu Su, Utt., 1, 8.1, 10.0 śmaśrupātācchmaśru ityādi riktāvarjyāḥ iti kṛtā na tṛtīyā bhavet caturthādimāseṣvindriyārthaprārthanā unmādādayaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 10.0 itthaṃ prīṇayati karaṇāni na māraṇātmakā kṣaṇāntare //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 11.0 pīḍitajanasamīpotpannā prahārādikṛtā sāmapittaduṣṭaṃ pīḍitajanasamīpotpannā na bhuñjate āgantavaḥ iyarti prādurbhavanti catasraśca pītaṃ jvarādayaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 11.0 na haritakṛṣṇam //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
NiSaṃ zu Su, Sū., 24, 5.5, 11.0 tena nibandheṣviti na puruṣāṇāmapi likhitaḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 12.0 prajāyata na nyāyya ityasyārthasya tu iti //
NiSaṃ zu Su, Sū., 1, 3.1, 13.0 doṣā kathaṃ anye prabhṛtiśabdena uttaratantre satyaṃ anye aniṣṭaṃ abhihutaṃ etena todaśūlābhyāṃ saṃsargajā kīdṛśaḥ śākhāś darśane prabhṛtiśabdena todaśūlābhyāṃ saṃsargajā na vātādayo bhojādayaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 13.0 dṛṣṭāntamāha śaktiḥ utānye'pi hetvarthaḥ na medaḥparyantānāṃ śeṣaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 13.0 iti ete karotīti ebhya karotīti śiṣyāḥ pṛṣṭa evopadhātavaḥ pṛṣṭa evopadhātavaḥ prajāhitārtham āha āha svabhāvād prajāhitārtham triṣaṣṭī āyurvedaṃ adṛṣṭahetukena utpadyante adṛṣṭahetukena rasasaṃsargā guruṃ na karmaṇeti //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 16.0 ete tata yathovāceti kṣayavṛddhivaikṛtair anye gairikodakapratīkāśaṃ nāsvādayan āyatanaviśeṣāditi mūrchā devadrohād sattvasya dvihṛdayāmiti suṣupsuṃ yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair nāsvādayan āyatanaviśeṣāditi devadrohād dvihṛdayāmiti yathovāceti gairikodakapratīkāśaṃ kṣayavṛddhivaikṛtair āyatanaviśeṣāditi ādhyātmikā eveti yādṛguktavān //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 doṣabalapravṛttās ityarthaḥ doṣabalapravṛttās traya kampa paṭhanti tadyathā sa tadyathā ādhyātmikāḥ śukraṃ ityādibhiḥ saptasvāyataneṣu cābhāvānna saptasvāyataneṣu cābhāvānna śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
NiSaṃ zu Su, Sū., 14, 10.2, 16.0 sambhava iti paṭhanti vyākhyānayanti ca sambhavaśabdo 'tra poṣaṇe na tv apūrvotpādane yato rasādīnāṃ śukrāntānām ā garbhād evotpattir iti //
NiSaṃ zu Su, Sū., 1, 2.1, 19.0 anye tu adhyāpyāśca bhavanto vatsāḥ ityanantaraṃ paṭhanti tannecchati gayī //
NiSaṃ zu Su, Sū., 24, 9.2, 20.0 bṛhatpañjikākāro dhātuṣvatyarthaṃ sarvanāmapadaṃ bṛhatpañjikākāro na nāmādhyāyaṃ klaibyāpraharṣetyādi //
NiSaṃ zu Su, Śār., 3, 4.1, 20.0 rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ rasajādisaṃjñā sadgurūpadiṣṭatvaṃ na yathā ca paṭhito ghṛtadagdhastailadagdhastāmradagdho jñāpayati //
NiSaṃ zu Su, Utt., 1, 8.1, 20.0 ghṛtadagdhastailadagdhastāmradagdho na lohadagdha vyākhyātaśca //
NiSaṃ zu Su, Sū., 14, 3.4, 21.0 rasādijo iti na vyādhirityatra saṃśayaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
NiSaṃ zu Su, Sū., 14, 3.4, 24.0 viśeṣaiḥ atra na tvagdoṣāḥ aparirakṣaṇakṛtā yādṛśeṣu spraṣṭā aparirakṣaṇakṛtā kvacit bhedaiḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 24.0 samabhidhyāti anyatropadekṣyāmaḥ na rakṣaṇe'prayatnaḥ anyatropadekṣyāmaḥ rakṣaṇe'prayatnaḥ iti svapyāt //
NiSaṃ zu Su, Śār., 3, 28.2, 24.0 tasmin cetasi pāṭhaḥ ye karoti na bhavanti tena tu te samānamityarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 27.0 na cetanāyogena paṭhanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 4.0 anubhāvāśca na rasajanyā atra vivakṣitāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 7.0 ye'nubhāvāḥ vyabhicāriṇaśca cittavṛttyātmakatvāt yadyapi na sahabhāvinaḥ sthāyinā tathāpi vāsanātmaneha tasya vivakṣitāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 18.0 etanneti śrīśaṅkukaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 25.0 sthāyī tu kāvyabalādapi nānusaṃdheyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 27.0 na tu vācikābhinayarūpatayāvagamayanti //
NŚVi zu NāṭŚ, 6, 32.2, 28.0 na hi vāgeva vācikam //
NŚVi zu NāṭŚ, 6, 32.2, 34.0 ityevamādau na śoko'bhineyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 37.0 ityanena tu vākyena svārthamabhidadhatā udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyate na tūcyate //
NŚVi zu NāṭŚ, 6, 32.2, 39.0 ata eva sthāyipadaṃ sūtre bhinnavibhaktikamapi noktam //
NŚVi zu NāṭŚ, 6, 32.2, 44.0 na cātra nartaka eva sukhīti pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 45.0 nāpyayameva rāma iti //
NŚVi zu NāṭŚ, 6, 32.2, 46.0 na cāpyayaṃ na sukhīti //
NŚVi zu NāṭŚ, 6, 32.2, 46.0 na cāpyayaṃ na sukhīti //
NŚVi zu NāṭŚ, 6, 32.2, 47.0 nāpi rāmaḥ syādvā na vāyamiti //
NŚVi zu NāṭŚ, 6, 32.2, 47.0 nāpi rāmaḥ syādvā na vāyamiti //
NŚVi zu NāṭŚ, 6, 32.2, 48.0 na cāpi tatsadṛśa iti //
NŚVi zu NāṭŚ, 6, 32.2, 50.2 pratibhāti na sandeho na tattvaṃ na viparyayaḥ /
NŚVi zu NāṭŚ, 6, 32.2, 50.2 pratibhāti na sandeho na tattvaṃ na viparyayaḥ /
NŚVi zu NāṭŚ, 6, 32.2, 50.2 pratibhāti na sandeho na tattvaṃ na viparyayaḥ /
NŚVi zu NāṭŚ, 6, 32.2, 50.3 dhīr asāvayam ityasti nāsāvevāyamityapi //
NŚVi zu NāṭŚ, 6, 32.2, 53.0 tad idam apyantastattvaśūnyaṃ na vimardakṣamam ityupādhyāyāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 62.0 na ca rāmagatāṃ ratimupalabdhapūrviṇaḥ kecit //
NŚVi zu NāṭŚ, 6, 32.2, 66.0 iha tvanukartari na tatheti viśeṣaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
NŚVi zu NāṭŚ, 6, 32.2, 71.0 kāraṇāntaraprabhaveṣu hi kāryeṣu suśikṣitena na tathā jñāne vastvantarasyānumānaṃ tāvadyuktam //
NŚVi zu NāṭŚ, 6, 32.2, 75.0 yatrāpi liṅgajñānaṃ mithyā tatrāpi na tadābhāsānumānam ayuktam //
NŚVi zu NāṭŚ, 6, 32.2, 76.0 na hi bāṣpāddhūmatvena jñātādanukārapratibhāsamānādapi liṅgāttadanukārānumānaṃ yuktam //
NŚVi zu NāṭŚ, 6, 32.2, 83.0 naitāvatānukāraḥ kaścit //
NŚVi zu NāṭŚ, 6, 32.2, 84.0 na cāpi sāmājikānāṃ sādṛśyamatirasti //
NŚVi zu NāṭŚ, 6, 32.2, 85.0 sāmājikānāṃ ca na bhāvaśūnyā nartake pratipattirityucyate //
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 88.0 bādhakasadbhāve vā kathaṃ na mithyājñānam //
NŚVi zu NāṭŚ, 6, 32.2, 93.0 yaccocyate vibhāvāḥ kāvyād anusaṃdhīyante iti tadapi na vidmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 94.0 na hi mameyaṃ sītā kācit iti svātmīyatvena pratipattirnaṭasya //
NŚVi zu NāṭŚ, 6, 32.2, 99.0 na cāpi naṭasyetthaṃ pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 101.0 sadṛśakaraṇaṃ hi tāvadanukaraṇamanupalabdhaprakṛtinā na śakyaṃ kartum //
NŚVi zu NāṭŚ, 6, 32.2, 103.0 atha na niyatasya kasyacidanukāraḥ api tūttamaprakṛteḥ śokamanukaroti tarhi keneti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 104.0 na tāvacchokena tasya tadabhāvāt //
NŚVi zu NāṭŚ, 6, 32.2, 105.0 na cāśrupātādinā śokasyānukāraḥ tadvailakṣaṇyādityuktam //
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
NŚVi zu NāṭŚ, 6, 32.2, 111.0 kāntaveṣānukāravaddhi na rāmaceṣṭitasyānukāraḥ //
NŚVi zu NāṭŚ, 6, 32.2, 113.0 nāpi vastuvṛttānusāreṇa tadanukāratvam //
NŚVi zu NāṭŚ, 6, 32.2, 116.0 na ca munivacanam evaṃvidhamasti kvacitsthāyyanukaraṇaṃ rasā iti //
NŚVi zu NāṭŚ, 6, 32.2, 117.0 nāpi liṅgamatrārthe munerupalabhyate //
NŚVi zu NāṭŚ, 6, 32.2, 124.0 na hi sindūrādibhiḥ pāramārthiko gaurabhivyajyate pradīpādibhir iva //
NŚVi zu NāṭŚ, 6, 32.2, 127.0 naivaṃ vibhāvādisamūho ratisadṛśatāpratipattigrāhyaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 136.0 bhaṭṭanāyakastvāha raso na pratīyate //
NŚVi zu NāṭŚ, 6, 32.2, 140.0 na ca sā pratītiryuktā //
NŚVi zu NāṭŚ, 6, 32.2, 144.0 na ca tadvato rāmasya smṛtiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 146.0 na ca śabdānumānādibhyaḥ tatpratītau lokasya sarasatā prayuktā pratyakṣādiva //
NŚVi zu NāṭŚ, 6, 32.2, 148.0 tanna pratītiranubhavasmṛtyādirūpā rasasya yuktā //
NŚVi zu NāṭŚ, 6, 32.2, 153.0 tatra pūrvapakṣo'yaṃ bhaṭṭalollaṭapakṣānabhyupagamād eva nābhyupagata iti taddūṣaṇam anutthānopahatam eva //
NŚVi zu NāṭŚ, 6, 32.2, 154.0 pratītyādivyatiriktaśca saṃsāre ko bhoga iti na vidmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 158.0 niṣpādanābhivyaktidvayānabhyupagame ca nityo vā asadvā rasa iti na tṛtīyā gatir asyām //
NŚVi zu NāṭŚ, 6, 32.2, 159.0 na cāpratītaṃ vastvasti vyavahāre yogyam //
NŚVi zu NāṭŚ, 6, 32.2, 162.0 tathāpi na tāvanmātram //
NŚVi zu NāṭŚ, 6, 66.2, 5.0 tathā cāha lokaḥ tādṛśo yadi labhyate tattadīyaṃ rudhiramapi pītvā na tṛpyate //
NŚVi zu NāṭŚ, 6, 66.2, 6.2 tretāyugaṃ taddhi na maithilī sā rāmasya rāgapadavī mṛdu cāsya cetaḥ /
NŚVi zu NāṭŚ, 6, 66.2, 6.3 labdhā janastu yadi rāvaṇasya kāyaṃ protkṛtya tanna tilaśo na vitṛptigāmī //
NŚVi zu NāṭŚ, 6, 66.2, 6.3 labdhā janastu yadi rāvaṇasya kāyaṃ protkṛtya tanna tilaśo na vitṛptigāmī //
NŚVi zu NāṭŚ, 6, 66.2, 15.0 bhīmasya rudhirapānaṃ na yuddhahetukam //
NŚVi zu NāṭŚ, 6, 66.2, 22.0 tasyocito heturna krodhaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 15.0 nottamamadhyamaprakṛtiṣu //
NŚVi zu NāṭŚ, 6, 72.2, 22.0 na ca vyabhicāritvam //
NŚVi zu NāṭŚ, 6, 72.2, 23.0 taddhi tadā syādyadi svabhāvata eva na kiṃcitkālalavam utpādyate //
NŚVi zu NāṭŚ, 6, 72.2, 50.0 kṛtakaṃ śṛṅgārāt veśyopadiṣṭānāṃ na kācitpuruṣārthasiddhiḥ //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 24.0 ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 26.0 na tu kasmiṃścid dharme svasya aśaktiṃ dyotayitum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 3.0 na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 16.2 āpatsv api ca kaṣṭāsu brāhmaṇasya na vārddhuṣam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.3 āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.3 na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.3 na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.3 na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.1 na kṣuttṛṣṇāśramaśrāntaṃ vāhayed vikalendriyam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 15.2 vāhayet tatra dhuryāṃstu na sa pāpena lipyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 6.3 te tṛptāstasya taddoṣaṃ śamayanti na saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 4.0 yāvadbhiḥ prasthaistilā dattāstāvadbhir eva dhānyāntaramupādeyaṃ nādhikamityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 10.2 rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 21.0 apare tu manyante ṛṇāpākaraṇādyāvaśyakadharmārthe tilavikrayo na viruddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 3.3 punanti khalayajñena karṣakā nātra saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.3 triṃśadbhāgaṃ tu viprāṇāṃ kṛṣiṃ kurvanna doṣabhāk //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 3.0 dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 4.0 na ca pūrvādhyāya eva kuto na varṇitā iti mantavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 4.0 na ca pūrvādhyāya eva kuto na varṇitā iti mantavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 61.2 garbhaspandane sīmantonnayanaṃ yāvadvā na prasavaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 64.0 etacca sīmantonnayanaṃ kṣetrasaṃskāratvāt sakṛdeva kartavyaṃ na pratigarbham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 70.2 sīmantonnayanaṃ karma na strīsaṃskāra iṣyate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 88.0 na cāśaucaśaṅkayā karmānadhikāraḥ iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 90.2 yāvanna chidyate nālaṃ tāvannāpnoti sūtakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 90.2 yāvanna chidyate nālaṃ tāvannāpnoti sūtakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.2 jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.3 yasmāccāndrāyaṇāt śuddhisteṣāṃ bhavati nānyathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.3 asmin kāle na doṣaḥ syāt sa yāvannopanīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.3 asmin kāle na doṣaḥ syāt sa yāvannopanīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.2 na hyasya vidyate karma kiṃcid ā mauñjibandhanāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.3 vṛttyā śūdrasamastāvad yāvad vede na jāyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 191.3 nāsyācamanakalpo vidyate na brahmābhivyāhared anyatra svadhāninayanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 191.3 nāsyācamanakalpo vidyate na brahmābhivyāhared anyatra svadhāninayanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 205.1 ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 207.1 naitairapūtairvidhivadāpadyapi hi karhicit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.3 anudvegakarā nṝṇāṃ satvaco nāgnidūṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.1 vyāmaṃ nāvekṣitavyaṃ syāt pitṝṇāṃ tṛptidaṃ hi tat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 275.3 taddhāryamupavītaṃ syānnātilambaṃ na cocchritam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 275.3 taddhāryamupavītaṃ syānnātilambaṃ na cocchritam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 277.2 stanādūrdhvamadho nābherna kartavyaṃ kadācana //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 286.3 viśikho vyupavītaśca yat karoti na tat kṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 287.2 noddharecca tataḥ prājño yadīcchecchreya ātmanaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 299.0 vihāyasi antarikṣe sthāpayenna tu bhūmāvityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.2 nāṅguṣṭhādadhikā kāryā samit sthūlatayā kvacit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 302.3 na viyuktā tvacā caiva na sakīṭā na pāṭitā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.1 prādeśānnādhikā nyūnā tathā na syādviśākhikā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.1 prādeśānnādhikā nyūnā tathā na syādviśākhikā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.2 na saparṇā nātiyāmā homeṣu tu vijānatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 303.2 na saparṇā nātiyāmā homeṣu tu vijānatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 318.0 āpadyapi na śūdrāt pakvaṃ gṛhṇīyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.2 gurau kule na bhikṣeta na jñātikulabandhuṣu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 329.2 gurau kule na bhikṣeta na jñātikulabandhuṣu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.3 bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 336.2 āhāramātrād adhikaṃ na kvacidbhaikṣyamāharet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 350.1 bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 351.2 kāmam abhyarthito'śnīyāt vratamasya na lupyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.1 abhuktavati nāśnīyād apītavati no pibet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.2 na tiṣṭhati tathāsīta nāsupte prasvapet tathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.2 na tiṣṭhati tathāsīta nāsupte prasvapet tathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 376.0 ekaḥ śayīta sarvatra na retaḥ skandayet kvacit //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 378.3 svapedekaḥ kuśeṣveva na retaḥ skandayet śuciḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.2 nādarśaṃ vai samīkṣeta nācared dantadhāvanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.2 nādarśaṃ vai samīkṣeta nācared dantadhāvanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.3 gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 384.0 guruputrādyucchiṣṭaṃ tu na bhoktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 385.3 na kuryād guruputrasya pādayoścāvanejanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 386.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 411.2 nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.6 nāpaś cāgniṃ ca yugapaddhārayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.7 nājīrṇabhukto nocchiṣṭo vābhyādadhyāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.7 nājīrṇabhukto nocchiṣṭo vābhyādadhyāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 440.2 na pūrvaṃ gurave kiṃcid upakurvīta dharmavit /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 443.0 ayaṃ ca varo guruprītyartho na tu vidyāniṣkrayārthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 447.2 saptadvīpavatī bhūmir dakṣiṇārthaṃ na kalpate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 449.3 pṛthivyāṃ nāsti tad dravyaṃ yad dattvā tvanṛṇī bhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.2 na jīrṇamalavadvāsā bhavettu vibhave sati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 465.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kanthikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 465.1 na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kanthikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.2 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.2 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.2 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.3 nālomikāṃ nātilomāṃ na vācālāṃ na piṅgalām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.3 nālomikāṃ nātilomāṃ na vācālāṃ na piṅgalām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.3 nālomikāṃ nātilomāṃ na vācālāṃ na piṅgalām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.3 nālomikāṃ nātilomāṃ na vācālāṃ na piṅgalām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.1 narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.1 narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.2 na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.2 na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.2 na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.3 na ghargharasvarāṃ kṣāmāṃ tathā kākasvarāṃ na ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.3 na ghargharasvarāṃ kṣāmāṃ tathā kākasvarāṃ na ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.1 nānibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.1 nānibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 483.1 gaṇḍayoḥ kūpakau yasyā hasantyāstāṃ ca nodvahet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 483.2 nātirūkṣacchaviṃ pāṇḍukarajāmaruṇekṣaṇām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.1 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.2 na vāmanāṃ nātidīrghāṃ nodvahet saṃgatabhruvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.2 na vāmanāṃ nātidīrghāṃ nodvahet saṃgatabhruvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.2 na vāmanāṃ nātidīrghāṃ nodvahet saṃgatabhruvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 485.1 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 485.1 na cāticchidradaśanāṃ na karālamukhīṃ naraḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 504.0 na sapiṇḍā asapiṇḍā tām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 516.0 nanu evaṃ sati bhrātṛpitṛvyādibhiḥ saha sāpiṇḍyaṃ na syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 534.0 uktaṃ dvividhaṃ sāpiṇḍyaṃ yasyā nāsti seyamasapiṇḍā tāmudvahet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 535.0 nanu evaṃ sati na kvāpyudvāhaḥ sambhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 549.0 pitṛpakṣe kūṭastham ārabhya tatputrādigaṇanāyāṃ saptamād ūrdhvaṃ varavadhvor vivāho na duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 550.0 mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 576.0 nanu asapiṇḍāmiti na vaktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 596.0 tadanugrāhakaśrutismṛtisadācārāt na brāhmādivivāhoḍhajaviṣayāṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 609.1 etāstisrastu bhāryārthe nopayacchettu buddhimān /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 616.0 brāhmādivivāheṣu sāpiṇḍyanivṛtteḥ bhaginīpadaṃ nānviyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 622.2 asvargyaṃ lokavidviṣṭaṃ dharmam apyācarenna tu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 625.0 na ca dākṣiṇātyānāṃ rāgamūlatvaṃ śaṅkanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 648.0 upari dhāraṇaṃ tu na kvāpi prasiddham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.3 sa tasminneva kartavyo na tu deśāntare smṛtaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 666.3 yo yatra vihito dharmastaṃ dharmaṃ na vicālayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 673.0 na daivacaritaṃ caret iti nyāyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 674.3 nānuṣṭheyaṃ manuṣyaistaduktaṃ karma samācaret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.2 yasyāstu na bhaved bhrātā na vijñāyeta vā pitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.2 yasyāstu na bhaved bhrātā na vijñāyeta vā pitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.3 nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet //
Rasahṛdayatantra
RHT, 1, 11.1 tatsthairyaṃ na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RHT, 1, 15.2 prāpnoti brahmapadaṃ na punarbhavāvāsaduḥkhena //
RHT, 1, 16.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
RHT, 1, 17.1 na hi dehena kathaṃcid vyādhijarāmaraṇaduḥkhavidhureṇa /
RHT, 1, 18.2 yadyogagamyamamalaṃ manaso'pi na gocaraṃ tattvam //
RHT, 1, 24.2 sphuraṇaṃ nendriyatamasāṃ nātaḥ sphurataśca duḥkhasukhe //
RHT, 1, 24.2 sphuraṇaṃ nendriyatamasāṃ nātaḥ sphurataśca duḥkhasukhe //
RHT, 1, 28.1 pramāṇato'pi pratyakṣādyo na jānāti sūtakam /
RHT, 1, 29.2 yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram //
RHT, 1, 31.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RHT, 2, 15.2 saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //
RHT, 2, 16.2 sṛṣṭyambujair nirodhāllabdhāpyāyo na ṣaṇḍhaḥ syāt //
RHT, 3, 3.2 na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam //
RHT, 3, 8.2 vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //
RHT, 3, 14.2 cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ //
RHT, 3, 17.2 siddhopadeśavidhinā āśitagrāse na śuṣkeṇa //
RHT, 3, 26.1 itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti /
RHT, 3, 28.2 yāvadviśati na yonau tāvadbandhaṃ kuto bhajate //
RHT, 4, 2.2 tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //
RHT, 4, 3.1 muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ /
RHT, 4, 5.1 nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /
RHT, 4, 5.1 nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /
RHT, 4, 18.2 abhiṣavayogāccarati vrajati raso nātra sandehaḥ //
RHT, 4, 25.2 yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //
RHT, 4, 26.2 kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam //
RHT, 5, 1.1 yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni /
RHT, 5, 1.2 na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //
RHT, 5, 2.1 garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /
RHT, 5, 2.2 ekībhāvena vinā na jīryate tena sā kāryā //
RHT, 5, 4.2 garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam //
RHT, 5, 7.1 na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā /
RHT, 5, 7.1 na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā /
RHT, 5, 7.1 na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā /
RHT, 5, 14.2 hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ //
RHT, 5, 16.2 sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //
RHT, 5, 17.2 bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ //
RHT, 5, 35.1 sūtavaraṃ lakṣayate bījaṃ nopekṣatāṃ yathā yāti /
RHT, 5, 56.1 mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /
RHT, 6, 5.1 tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na hīye /
RHT, 6, 7.2 na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ //
RHT, 6, 10.1 nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu /
RHT, 6, 10.2 grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //
RHT, 6, 19.1 evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /
RHT, 7, 1.1 grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /
RHT, 7, 1.1 grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /
RHT, 8, 3.1 atha nijakarme varṇaṃ na jahāti yadā sa rajyate rāgaiḥ /
RHT, 9, 1.1 iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /
RHT, 9, 2.2 dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //
RHT, 9, 3.2 avyāpakaḥ pataṃgī na rase rasāyane yogyaḥ //
RHT, 10, 1.3 śuddhā api no dvandve milanti na ca tān raso grasati //
RHT, 10, 8.1 hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī /
RHT, 10, 8.2 na patati tāvatsatvaṃ bhastrānte na yāvad āhriyet //
RHT, 10, 8.2 na patati tāvatsatvaṃ bhastrānte na yāvad āhriyet //
RHT, 12, 1.2 yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /
RHT, 12, 1.2 yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /
RHT, 12, 1.3 tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //
RHT, 13, 8.1 na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni /
RHT, 13, 8.2 na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //
RHT, 15, 8.2 drutamevāste kanakaṃ labhate bhūyo na kaṭhinatvam //
RHT, 16, 1.2 vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //
RHT, 16, 16.2 antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //
RHT, 16, 27.1 sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /
RHT, 17, 8.1 mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /
RHT, 18, 1.2 asati vedhavidhau na rasaḥ svaguṇānprakāśayati //
RHT, 19, 8.2 tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati //
RHT, 19, 45.1 madyāranālapānaṃ tailaṃ dadhi vā rase neṣṭam /
RHT, 19, 45.2 kaṭutailenābhyaṅgaṃ vapuṣi na kuryādrasāyane matimān //
RHT, 19, 46.1 dagdham apakvam amadhuram uṣṇaṃ kṣīraṃ na naṣṭamāṃsaṃ tu /
RHT, 19, 46.2 paryuṣitaṃ phalamūlaṃ bhakṣyaṃ naivātra nirdiṣṭam //
RHT, 19, 47.1 atha laṅghanaṃ na kāryaṃ yāmādho bhojanaṃ naiva /
RHT, 19, 47.1 atha laṅghanaṃ na kāryaṃ yāmādho bhojanaṃ naiva /
RHT, 19, 48.2 noccāṭayed grahajvararākṣasabhūtāni mātṛdevīṃśca //
RHT, 19, 58.2 tasya vinaśyatyagnirna khalu krāmati raso bhaved vyādhiḥ //
Rasamañjarī
RMañj, 1, 7.1 tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ /
RMañj, 1, 8.1 yo na vetti kṛpārāśiṃ rasahariharātmakam /
RMañj, 1, 10.2 na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //
RMañj, 1, 15.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //
RMañj, 1, 20.2 palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam //
RMañj, 2, 37.1 idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /
RMañj, 2, 53.2 yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //
RMañj, 3, 37.2 caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //
RMañj, 3, 68.2 naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ //
RMañj, 3, 70.2 cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt //
RMañj, 3, 73.2 galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //
RMañj, 3, 83.2 sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //
RMañj, 4, 11.2 yojayet sarvarogeṣu na vikāraṃ karoti hi //
RMañj, 4, 20.2 viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam //
RMañj, 4, 22.2 pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //
RMañj, 4, 23.2 aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //
RMañj, 4, 34.1 na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
RMañj, 4, 34.1 na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
RMañj, 5, 14.1 evaṃ munipuṭairhema notthānaṃ labhate punaḥ /
RMañj, 5, 19.2 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //
RMañj, 5, 24.1 na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /
RMañj, 5, 28.2 śudhyate nātra sandeho māraṇaṃ vāpyathocyate //
RMañj, 5, 31.2 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
RMañj, 6, 5.1 mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham /
RMañj, 6, 11.1 kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /
RMañj, 6, 17.2 vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ //
RMañj, 6, 65.2 viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ //
RMañj, 6, 66.2 jvaramukto na seveta yāvanno balavānbhavet //
RMañj, 6, 75.2 prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //
RMañj, 6, 106.1 nodghaṭante yadā dantāstadā kuryādamuṃ vidhim /
RMañj, 6, 108.2 evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //
RMañj, 6, 121.1 na cānnapāne parihāramasti na śītavātādhvani maithune ca /
RMañj, 6, 121.1 na cānnapāne parihāramasti na śītavātādhvani maithune ca /
RMañj, 6, 125.2 kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /
RMañj, 6, 125.2 kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /
RMañj, 6, 136.2 pathyaṃ madhurapākitvānna ca pittaprakopanam //
RMañj, 6, 216.3 paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ //
RMañj, 6, 232.1 puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā /
RMañj, 6, 232.2 dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet //
RMañj, 6, 243.2 svedayed dolikāyantre yāvattoyaṃ na vidyate //
RMañj, 6, 249.2 tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā //
RMañj, 6, 286.2 na vikārāya bhavati sādhakānāṃ ca vatsarāt //
RMañj, 6, 295.2 taruṇī ramate bahvīrvīryahānirna jāyate //
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
RMañj, 7, 5.2 na kṣetrakaraṇāddevi kiṃcit kuryādrasāyanam /
RMañj, 7, 25.1 haṭhājjāgaraṇaṃ kuryādanyathā tannasiddhibhāk /
RMañj, 8, 3.2 ajīrṇe vegaghāte ca añjanaṃ na praśasyate //
RMañj, 8, 19.2 jātā rogāḥ praṇaśyanti na bhavanti kadācana //
RMañj, 8, 24.2 yāvajjīvaṃ na sandehaḥ kacāḥ syurbhramaropamāḥ //
RMañj, 8, 28.2 tailena liptāḥ keśāḥ syuḥ śuklā vai nātra saṃśayaḥ //
RMañj, 9, 3.2 veṣṭyā kaniṣṭhikā dhāryā naro vīryaṃ na muñcati //
RMañj, 9, 4.2 yāvattiṣṭhatyasau lepastāvadvīryaṃ na muñcati //
RMañj, 9, 5.3 yāvanna spṛśate bhūmiṃ tāvadvīryaṃ na muñcati //
RMañj, 9, 5.3 yāvanna spṛśate bhūmiṃ tāvadvīryaṃ na muñcati //
RMañj, 9, 8.1 tasyāsthi dhārayet kaṭyāṃ naro vīryaṃ na muñcati /
RMañj, 9, 9.2 bhaume prātaḥ samuddhṛtya kaṭyāṃ baddhvā na vīryamuk //
RMañj, 9, 10.2 kurute ratau na puṃso retaḥ patanaṃ vināmlena //
RMañj, 9, 11.2 na muñcati naro vīryamekaikena na saṃśayaḥ //
RMañj, 9, 11.2 na muñcati naro vīryamekaikena na saṃśayaḥ //
RMañj, 9, 25.2 striyam ākarṣati kṣipraṃ yantrametanna saṃśayaḥ //
RMañj, 9, 33.2 satyaṃ bhavati vidveṣaṃ nātra kāryā vicāraṇā //
RMañj, 9, 54.2 etatpītvā labhet putraṃ sā nārī nātra saṃśayaḥ //
RMañj, 9, 57.2 bhuktaṃ tu labhate garbhaṃ nārīṇāṃ nātra saṃśayaḥ //
RMañj, 9, 69.1 yāsāṃ puṣpāgamo nāsti ṛtukāle ca yoṣitām /
RMañj, 9, 71.2 tripañcasaptarātreṇa puṣpaṃ bhavati nānyathā //
RMañj, 10, 7.2 yaścākasmānna śṛṇute taṃ gatāyuṣamādiśet //
RMañj, 10, 8.1 yo vā gandhaṃ na gṛhṇāti dīpe śānte ca mānavaḥ /
RMañj, 10, 14.1 jyotsnādarśe hi toyeṣu chāyāṃ yaśca na paśyati /
RMañj, 10, 19.1 svarūpaṃ paranetreṣu puttikāṃ yo na paśyati /
RMañj, 10, 20.2 na sa jīvati loke'smin kālena kavalīkṛtaḥ //
RMañj, 10, 21.2 kaphapūritakaṇṭhasya mṛtyuścaiva na saṃśayaḥ //
RMañj, 10, 22.2 śirastāpo bhavedyasya tasya mṛtyurna saṃśayaḥ //
RMañj, 10, 23.2 sadā dāho bhavedyasya tasya mṛtyurna saṃśayaḥ //
RMañj, 10, 24.2 hīnāyudho na paśyanti caturthaṃ mātṛmaṇḍalam //
RMañj, 10, 25.2 dṛṣṭvaikādaśamāsāstu naraścordhvaṃ na jīvati //
RMañj, 10, 26.2 pratyakṣamathavā svapne daśamāsaṃ na jīvati //
RMañj, 10, 27.2 virūpāṇi ca bhūtāni navamāsaṃ na jīvati //
RMañj, 10, 29.2 vṛddhiṃ naraḥ kāmapi yanna dṛṣṭvā jīvenmanuṣyaḥ sa hi saptamāsān //
RMañj, 10, 31.1 yasya na sphuraṇaṃ kiṃcid vidyate yasya karmaṇi /
RMañj, 10, 32.1 yasya na sphurate jyotiḥ pīḍite nayanadvaye /
RMañj, 10, 33.1 spandate vṛṣaṇo yasya na kiṃcidapi pīḍitaḥ /
RMañj, 10, 35.1 yasya jānugataṃ marma na kiṃcidapi ceṣṭitam /
RMañj, 10, 35.2 māsānte maraṇaṃ tasya na kenāpi vilambyate //
RMañj, 10, 39.1 na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ /
RMañj, 10, 39.1 na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ /
RMañj, 10, 41.2 yo na paśyetpurādṛṣṭaṃ saptarātraṃ sa jīvati //
RMañj, 10, 48.2 trikālajñatvam āpnoti sa yogī nātra saṃśayaḥ //
RMañj, 10, 49.1 yatkṛtābhyāsayogena nāsti kiṃcit sudurlabham /
RMañj, 10, 50.1 ṣaṇmāsān mṛtyumāpnoti sa yogī nātra saṃśayaḥ /
RMañj, 10, 52.1 ardhavarṣeṇa varṣe vā jīvanvarṣadvayena na vā /
RMañj, 10, 53.1 vāmabāhau tathā bhāryā vinaśyati na saṃśayaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 12.2 nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //
RPSudh, 1, 22.1 itthaṃ sūtodbhavaṃ jñātvā na rogaivārdhyate khalu /
RPSudh, 1, 75.2 yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ //
RPSudh, 1, 79.2 bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //
RPSudh, 1, 85.1 evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /
RPSudh, 1, 86.2 mānaṃ mānavihīnena kartuṃ kena na śakyate //
RPSudh, 1, 103.1 dhātuvādavidhānena lohakṛt dehakṛnna hi /
RPSudh, 1, 114.2 svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā //
RPSudh, 1, 132.0 hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //
RPSudh, 1, 133.2 śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //
RPSudh, 1, 138.2 bījāni pāradasyāpi kramate ca na saṃśayaḥ //
RPSudh, 1, 155.2 raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //
RPSudh, 2, 11.2 vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ /
RPSudh, 2, 33.1 kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /
RPSudh, 2, 33.2 kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //
RPSudh, 2, 34.1 vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ /
RPSudh, 2, 42.2 vedhate śatavedhena sūtako nātra saṃśayaḥ //
RPSudh, 2, 53.1 milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ /
RPSudh, 2, 58.0 kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //
RPSudh, 2, 58.0 kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam //
RPSudh, 2, 79.3 jāyate nātra saṃdeho baddhaḥ śivasamo bhavet //
RPSudh, 2, 84.2 śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //
RPSudh, 2, 101.0 prakāśito mayā samyak nātra kāryā vicāraṇā //
RPSudh, 2, 106.2 vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //
RPSudh, 2, 107.3 abhicārādidoṣāśca na bhavanti kadācana //
RPSudh, 3, 51.2 aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //
RPSudh, 3, 52.2 apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā //
RPSudh, 4, 4.2 anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ //
RPSudh, 4, 7.2 hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ //
RPSudh, 4, 9.2 āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā //
RPSudh, 4, 11.1 na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak /
RPSudh, 4, 13.2 rogānhinasti sakalān nātra kāryā vicāraṇā //
RPSudh, 4, 15.2 mriyate nātra saṃdeho nirutthaṃ bhasma jāyate //
RPSudh, 4, 19.2 jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /
RPSudh, 4, 20.4 doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //
RPSudh, 4, 61.2 na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ //
RPSudh, 4, 63.1 śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret /
RPSudh, 4, 64.1 tailabiṃdurjale kṣipto na cātiprasṛto bhavet /
RPSudh, 4, 64.2 lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam //
RPSudh, 4, 66.2 kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //
RPSudh, 4, 70.1 supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /
RPSudh, 4, 73.2 sarvarogānnihantyeva nātra kāryā vicāraṇā //
RPSudh, 4, 76.2 mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi //
RPSudh, 4, 93.3 hanti bhakṣaṇamātreṇa saptakaikena nānyathā //
RPSudh, 4, 96.2 evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret //
RPSudh, 4, 102.0 sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //
RPSudh, 4, 103.2 viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //
RPSudh, 4, 107.2 ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane //
RPSudh, 4, 113.3 pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam //
RPSudh, 5, 7.1 vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /
RPSudh, 5, 11.2 kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //
RPSudh, 5, 12.0 maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //
RPSudh, 5, 19.2 anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /
RPSudh, 5, 20.2 śatavāreṇa mriyate nātra kāryā vicāraṇā //
RPSudh, 5, 35.2 abhrasatvātparaṃ nāsti rasāyanamanuttamam //
RPSudh, 5, 53.2 abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //
RPSudh, 5, 89.2 tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //
RPSudh, 5, 113.2 jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu //
RPSudh, 5, 114.1 mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ /
RPSudh, 5, 116.0 palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //
RPSudh, 5, 118.2 noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //
RPSudh, 5, 121.2 tena svargamayī siddhirarjitā nātra saṃśayaḥ //
RPSudh, 5, 128.1 bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate /
RPSudh, 5, 128.2 tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //
RPSudh, 5, 130.2 gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ //
RPSudh, 6, 15.3 tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate //
RPSudh, 6, 19.1 bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ /
RPSudh, 6, 20.0 dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ //
RPSudh, 6, 31.2 jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu //
RPSudh, 6, 60.1 sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /
RPSudh, 6, 60.2 yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //
RPSudh, 6, 69.3 āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //
RPSudh, 7, 6.1 māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /
RPSudh, 7, 12.2 doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 18.2 doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //
RPSudh, 7, 25.2 vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //
RPSudh, 7, 50.2 raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam //
RPSudh, 7, 65.2 na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /
RPSudh, 10, 20.1 caturyāmaṃ dhmāpitā hi dravate naiva vahninā /
RPSudh, 11, 4.0 sahasravedhī tatkalko jāyate nātra saṃśayaḥ //
RPSudh, 11, 14.2 jalabhedo yadā na syānnātra kāryā vicāraṇā //
RPSudh, 11, 14.2 jalabhedo yadā na syānnātra kāryā vicāraṇā //
RPSudh, 11, 21.1 śuddhahema bhavettena nātra kāryā vicāraṇā /
RPSudh, 11, 21.2 dṛṣṭapratyayayogo'yaṃ kathito nātra saṃśayaḥ //
RPSudh, 11, 30.1 kuṅkumābhaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ /
RPSudh, 11, 31.0 dvau varṇau vardhate samyak nātra kāryā vicāraṇā //
RPSudh, 11, 40.2 ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ //
RPSudh, 11, 44.1 yathā dhūmo na nirgacchettathā mudrāṃ pradāpayet /
RPSudh, 11, 44.2 tolamekaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ //
RPSudh, 11, 50.3 vedavarṇāstu saṃgharṣād vardhante nātra saṃśayaḥ //
RPSudh, 11, 55.0 svarṇavarṇaṃ hi tattāmraṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 56.3 japāpuṣpanibhaṃ svarṇaṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 60.1 ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ /
RPSudh, 11, 60.2 saptavarṇasavarṇaṃ hi jāyate nātra saṃśayaḥ //
RPSudh, 11, 104.2 ṣoḍaśāṃśena śulbasya vedhaṃ kuryānna saṃśayaḥ //
RPSudh, 11, 108.0 tattrayodaśakaṃ rūpyaṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 122.0 śaṃkhābhaṃ jāyate tāraṃ nātra kāryā vicāraṇā //
RPSudh, 11, 123.3 śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat //
Rasaratnasamuccaya
RRS, 1, 20.2 uddāmahimaruddhoṣmā na śītāṃśorvibhidyate //
RRS, 1, 26.2 rogasaṃghamaśeṣāṇāṃ narāṇāṃ nātra saṃśayaḥ //
RRS, 1, 40.1 tatsthairye na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RRS, 1, 44.2 prāpnoti brahmapadaṃ na punarbhavavāsajanmaduḥkhāni //
RRS, 1, 45.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
RRS, 1, 46.1 na hi dehena kathaṃcidvyādhijarāmaraṇaduḥkhavidhureṇa /
RRS, 1, 47.2 yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvam //
RRS, 1, 55.1 pratyakṣeṇa pramāṇena yo na jānāti sūtakam /
RRS, 1, 56.2 yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram //
RRS, 1, 58.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RRS, 1, 82.1 tadāprabhṛti sūto 'sau naiva sidhyatyasaṃskṛtaḥ /
RRS, 2, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RRS, 2, 12.1 sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ /
RRS, 2, 22.2 puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ /
RRS, 2, 50.1 drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /
RRS, 2, 50.2 vinā śaṃbhoḥ prasādena na sidhyanti kadācana //
RRS, 2, 68.2 tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ //
RRS, 2, 74.3 tatsevanājjarāvyādhiviṣairna paribhūyate //
RRS, 2, 87.2 duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //
RRS, 2, 97.2 sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ //
RRS, 2, 118.2 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //
RRS, 2, 145.2 dehalohamayī siddhirdāsī tasya na saṃśayaḥ //
RRS, 2, 153.1 śanairāsphālayedbhūmau yathā nālaṃ na bhajyate /
RRS, 3, 23.1 iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /
RRS, 3, 42.1 gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam /
RRS, 3, 83.2 granthavistārabhītyāto likhitā na mayā khalu //
RRS, 3, 114.2 śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //
RRS, 3, 122.0 sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //
RRS, 3, 144.0 tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //
RRS, 3, 154.2 tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ //
RRS, 4, 19.2 nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā //
RRS, 4, 22.2 cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //
RRS, 4, 30.2 vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //
RRS, 4, 34.3 kṣetratoyabhavā doṣā ratneṣu na laganti te //
RRS, 4, 55.2 niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //
RRS, 4, 58.2 raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //
RRS, 4, 71.2 saptāhānnātra saṃdehaḥ kharagharme dravatyasau //
RRS, 4, 73.2 jāyate nātra saṃdeho yogasyāsya prabhāvataḥ //
RRS, 5, 30.2 aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //
RRS, 5, 45.2 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //
RRS, 5, 52.2 śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //
RRS, 5, 55.2 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //
RRS, 5, 73.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 5, 94.2 mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ //
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 95.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //
RRS, 5, 95.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //
RRS, 5, 98.0 nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt //
RRS, 5, 114.4 sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //
RRS, 5, 117.3 mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //
RRS, 5, 126.2 bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ //
RRS, 5, 129.1 yatpātrādhyuṣite toye tailabindurna sarpati /
RRS, 5, 147.1 aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /
RRS, 5, 149.2 ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //
RRS, 5, 153.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RRS, 5, 156.2 viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ //
RRS, 5, 161.2 tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ //
RRS, 5, 172.3 nāgaḥ śuddho bhavedevaṃ mūrchāsphoṭādi nācaret //
RRS, 5, 196.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RRS, 5, 217.2 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
RRS, 6, 2.1 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ /
RRS, 6, 2.1 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ /
RRS, 6, 9.1 na teṣāṃ sidhyate kiṃcin maṇimantrauṣadhādikam /
RRS, 6, 9.3 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRS, 6, 59.1 nāsau siddhimavāpnoti yatnakoṭiśatairapi /
RRS, 6, 60.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ //
RRS, 6, 62.2 rase tuṣṭe kriyāḥ sarvāḥ sidhyantyeva na saṃśayaḥ //
RRS, 6, 64.1 na rogividitaṃ kāryaṃ bahubhirviditaṃ tathā /
RRS, 7, 37.1 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
RRS, 8, 11.0 piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //
RRS, 8, 29.2 nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate //
RRS, 8, 45.1 na tatpuṭasahasreṇa kṣayamāyāti sarvathā /
RRS, 8, 46.0 itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
RRS, 8, 48.1 sa raso dhātuvādeṣu śasyate na rasāyane /
RRS, 8, 101.2 rasakarmāṇi kurvāṇo na sa muhyati kutracit //
RRS, 9, 22.2 taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //
RRS, 9, 23.1 na tatra kṣīyate sūto na ca gacchati kutracit /
RRS, 9, 23.1 na tatra kṣīyate sūto na ca gacchati kutracit /
RRS, 9, 55.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
RRS, 9, 62.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
RRS, 9, 63.2 vetti śrīsomadevaśca nāparaḥ pṛthivītale //
RRS, 9, 87.2 pradravatyativegena sveditā nātra saṃśayaḥ /
RRS, 10, 14.3 yāmayugmaparidhmānān nāsau dravati vahninā //
RRS, 10, 47.2 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //
RRS, 11, 17.0 na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ //
RRS, 11, 17.0 na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ //
RRS, 11, 46.1 saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /
RRS, 11, 59.3 kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //
RRS, 11, 64.2 sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //
RRS, 11, 75.2 saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //
RRS, 11, 86.1 ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 12, 39.1 dantabhāṇḍe 'tha vā śārṅge kāṣṭhe naiva kadācana /
RRS, 12, 49.2 viṣaṃ tasya na dātavyaṃ dattaṃ ced doṣakārakam //
RRS, 12, 86.2 uddharettasya dharmasya brahmāpyantaṃ na vindati //
RRS, 12, 89.1 prakāśā naiva kartavyā rasottaraṇamūlikā /
RRS, 13, 13.1 kurute nāgnimāndyaṃ ca mahātāpajvaraṃ haret /
RRS, 13, 14.2 mūtrakṛcchrāṇi sarvāṇi nāśayennātra saṃśayaḥ //
RRS, 14, 72.2 na yojayetkṣīrarasānviruddhakramatattvataḥ //
RRS, 14, 89.2 jārayetpalikāmadhye yathā dahyenna parpaṭī //
RRS, 15, 84.2 gudaniḥsaraṇaṃ cāpi śāntimāyāti nānyathā //
RRS, 16, 78.2 badhnannapi malaṃ śīghraṃ nādhmānaṃ kurute nṛṇām //
RRS, 17, 12.2 pāyayedaśmarīṃ hanti saptāhānnātra saṃśayaḥ //
RRS, 22, 14.1 sevite'sminrase strīṇāṃ na bhavet sūtikāgadaḥ /
Rasaratnākara
RRĀ, R.kh., 1, 6.2 sutarāṃ nāsti saṃdehaḥ tattatkhaṇḍavilokinām //
RRĀ, R.kh., 1, 9.2 mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate //
RRĀ, R.kh., 1, 14.1 sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ /
RRĀ, R.kh., 1, 20.2 kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //
RRĀ, R.kh., 1, 20.2 kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //
RRĀ, R.kh., 1, 21.1 mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /
RRĀ, R.kh., 1, 21.1 mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /
RRĀ, R.kh., 1, 21.2 tena siddhirna tatrāsti rase vātha rasāyane //
RRĀ, R.kh., 1, 23.2 anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //
RRĀ, R.kh., 1, 25.1 yadanyatra tadatrāsti yadatrāsti na tatkvacit /
RRĀ, R.kh., 1, 32.1 palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /
RRĀ, R.kh., 2, 2.3 yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /
RRĀ, R.kh., 2, 2.3 yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /
RRĀ, R.kh., 2, 2.4 no vajraṃ māritaṃ vā na ca gaganavadho nāpasūtāśca śuddhāḥ /
RRĀ, R.kh., 2, 2.5 svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat /
RRĀ, R.kh., 2, 2.5 svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat /
RRĀ, R.kh., 2, 25.2 na krameddehalohābhyāṃ rogahartā bhaveddhruvam //
RRĀ, R.kh., 2, 40.2 dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //
RRĀ, R.kh., 3, 32.2 na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //
RRĀ, R.kh., 4, 26.1 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /
RRĀ, R.kh., 5, 14.0 mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //
RRĀ, R.kh., 5, 46.2 sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ /
RRĀ, R.kh., 6, 6.1 vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /
RRĀ, R.kh., 7, 19.2 kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ //
RRĀ, R.kh., 7, 29.2 na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ //
RRĀ, R.kh., 7, 41.2 śudhyante nātra sandehaḥ sarveṣu paramā amī //
RRĀ, R.kh., 8, 26.2 ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ //
RRĀ, R.kh., 8, 37.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
RRĀ, R.kh., 8, 41.1 mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe /
RRĀ, R.kh., 8, 44.1 puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ /
RRĀ, R.kh., 8, 50.2 śudhyate nātra sandeho māraṇaṃ kathyate'dhunā //
RRĀ, R.kh., 8, 61.2 gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ //
RRĀ, R.kh., 8, 66.2 mriyate nātra saṃdehaḥ sarvarogeṣu yojayet //
RRĀ, R.kh., 8, 71.1 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana /
RRĀ, R.kh., 8, 85.2 daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ //
RRĀ, R.kh., 9, 2.1 pātre yasminprasarati na cettailabindurvisṛṣṭaḥ /
RRĀ, R.kh., 9, 2.3 pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /
RRĀ, R.kh., 9, 2.4 kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RRĀ, R.kh., 9, 42.1 mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam /
RRĀ, R.kh., 9, 62.1 ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā /
RRĀ, R.kh., 10, 23.2 ātape mucyate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //
RRĀ, R.kh., 10, 35.2 na krodhine na pittāḍhye na klībe rājayakṣmaṇi //
RRĀ, R.kh., 10, 35.2 na krodhine na pittāḍhye na klībe rājayakṣmaṇi //
RRĀ, R.kh., 10, 35.2 na krodhine na pittāḍhye na klībe rājayakṣmaṇi //
RRĀ, R.kh., 10, 36.2 garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //
RRĀ, R.kh., 10, 37.1 na dātavyaṃ na bhoktavyaṃ visaṃvāde kadācana /
RRĀ, R.kh., 10, 37.1 na dātavyaṃ na bhoktavyaṃ visaṃvāde kadācana /
RRĀ, R.kh., 10, 38.1 anena mantreṇa mardayedbhūmau na sthāpayet /
RRĀ, R.kh., 10, 59.2 na jānāti yadā mantrī viṣaṃ bhakṣeccikitsitam //
RRĀ, R.kh., 10, 62.2 nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya sambhavaḥ //
RRĀ, R.kh., 10, 83.2 prakṣipya bhāvayettāvadyāvacchuklā na paśyati //
RRĀ, Ras.kh., 1, 3.1 na dehena vinā kiṃcid iṣṭam asti jagattraye /
RRĀ, Ras.kh., 2, 85.1 rasaḥ śrīkaṇṭhanāmāyaṃ khecaratvaṃ prayacchati /
RRĀ, Ras.kh., 2, 114.2 varṣaikena na saṃdeho rasakāyo bhaven naraḥ //
RRĀ, Ras.kh., 2, 118.2 vatsarāt saptakalpāni jīvatyeva na saṃśayaḥ //
RRĀ, Ras.kh., 3, 1.1 divyayogaguṭikārasāyanaṃ krāmaṇena rahitaṃ na sidhyati /
RRĀ, Ras.kh., 3, 9.1 varṣamātrān na saṃdeho jīved varṣaśatatrayam /
RRĀ, Ras.kh., 3, 43.2 varṣamātrān na saṃdeho jīvedvarṣāyutaṃ naraḥ //
RRĀ, Ras.kh., 3, 82.1 yasya vaktre sthitā tasya jarā mṛtyurna vidyate /
RRĀ, Ras.kh., 3, 89.1 varṣamātrān na saṃdeho rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 96.2 khecaratvam adṛśyatvaṃ jāyate nātra saṃśayaḥ //
RRĀ, Ras.kh., 3, 103.2 vatsarān nātra saṃdeho jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 3, 120.2 jāyante nātra saṃdehaḥ satyamīśvarabhāṣitam //
RRĀ, Ras.kh., 3, 129.1 jāyate kanakaṃ divyaṃ samāvarte na saṃśayaḥ /
RRĀ, Ras.kh., 3, 152.1 mahākalpāntaparyantaṃ tiṣṭhatyeva na saṃśayaḥ /
RRĀ, Ras.kh., 3, 177.1 jāyante nātra saṃdehaḥ śivāmbu krāmakaṃ pibet /
RRĀ, Ras.kh., 3, 191.2 svecchācārī vajrakāyo vajrapātairna bhidyate //
RRĀ, Ras.kh., 3, 217.2 tasmādvīrataro yo 'tra bhairavo'sau na saṃśayaḥ //
RRĀ, Ras.kh., 3, 219.1 āyāti nātra saṃdehastasya siddhasya sammukham /
RRĀ, Ras.kh., 3, 220.1 kṣutpipāsāvinirmukto jagannāśe na naśyati /
RRĀ, Ras.kh., 4, 25.1 varṣaikena jarāṃ mṛtyuṃ hanti satyaṃ na saṃśayaḥ /
RRĀ, Ras.kh., 4, 34.2 varṣamātrān na saṃdeho divyatejā mahābalaḥ //
RRĀ, Ras.kh., 4, 61.1 brahmāyurjāyate siddho varṣamātrānna saṃśayaḥ /
RRĀ, Ras.kh., 4, 69.1 pūrvavajjāyate siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 4, 72.1 pibet syāt pūrvavat siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 5, 41.2 kapālarañjanaṃ khyātaṃ yāvajjīvaṃ na saṃśayaḥ //
RRĀ, Ras.kh., 5, 45.1 yāvajjīvaṃ na saṃdehaḥ keśāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 51.1 bhramarāñjanasaṃkāśaṃ yāvajjīvaṃ na saṃśayaḥ /
RRĀ, Ras.kh., 6, 6.2 kāminīnāṃ sahasraikaṃ ramamāṇo na muhyati /
RRĀ, Ras.kh., 7, 6.2 haṭhājjāgaraṇaṃ kuryādanyathā tanna sidhyati //
RRĀ, Ras.kh., 7, 11.2 naro nārīsahasraikaṃ gacchanvīryaṃ na muñcati //
RRĀ, Ras.kh., 7, 16.2 na muñcati naro vīryaṃ śayyāṃ pādena na spṛśet //
RRĀ, Ras.kh., 7, 16.2 na muñcati naro vīryaṃ śayyāṃ pādena na spṛśet //
RRĀ, Ras.kh., 7, 17.2 tasyāsthi dhārayetkaṭyāṃ naro vīryaṃ na muñcati //
RRĀ, Ras.kh., 7, 24.1 jihvopari sthite tasminnaro vīryaṃ na muñcati /
RRĀ, Ras.kh., 7, 26.1 na muñcati naro vīryaṃ karṣaikena pṛthakpṛthak /
RRĀ, Ras.kh., 7, 27.2 sarvaṃ baddhvā kaṭau vīryaṃ cirakālaṃ na muñcati //
RRĀ, Ras.kh., 7, 28.2 pādau vīryadharo bhūyātpadbhyāṃ śayyāṃ na saṃspṛśet //
RRĀ, Ras.kh., 7, 30.1 bhāvayettena lepena naro vīryaṃ na muñcati /
RRĀ, Ras.kh., 7, 33.1 vīryaṃ stambhayate puṃsāṃ yāmamātraṃ na saṃśayaḥ /
RRĀ, Ras.kh., 7, 37.2 vāmahaste kaniṣṭhāyāṃ naro vīryaṃ na muñcati //
RRĀ, Ras.kh., 7, 49.2 mardayecca phalaṃ tadvajjāyate nātra saṃśayaḥ //
RRĀ, Ras.kh., 7, 52.2 pūrvavajjāyate siddhistadvadyoge na saṃśayaḥ //
RRĀ, Ras.kh., 7, 59.1 atidīrghaṃ dṛḍhaṃ sthūlaṃ jāyate nātra saṃśayaḥ /
RRĀ, Ras.kh., 7, 64.1 māsaikaṃ vṛddhikṛlliṅge nātra kāryā vicāraṇā /
RRĀ, Ras.kh., 7, 68.5 vardhante māsamātreṇa nātra kāryā vicāraṇā //
RRĀ, Ras.kh., 7, 72.2 liṅgaṃ stanau ca karṇau ca hastau pādau na saṃśayaḥ /
RRĀ, Ras.kh., 8, 44.2 yo 'sau gacchati tasyādho nāsau kenāpi dṛśyate //
RRĀ, Ras.kh., 8, 52.2 tena cāñjitanetro yo devairapi na dṛśyate //
RRĀ, Ras.kh., 8, 62.2 ajarāmaratāṃ yāti na bādhyastridaśairapi //
RRĀ, Ras.kh., 8, 86.2 varaṃ datte yatheṣṭaṃ vai sādhakasya na saṃśayaḥ //
RRĀ, Ras.kh., 8, 91.2 yadā na muñcase bhūmau tadā siddhyaṣṭakaṃ tava //
RRĀ, Ras.kh., 8, 92.1 dāsye'haṃ nātra saṃdeho bhojanānte'thavā punaḥ /
RRĀ, Ras.kh., 8, 94.2 puṣpāṇāṃ ghrāṇamātreṇa kṣutpipāsā na vidyate //
RRĀ, Ras.kh., 8, 104.1 hāraṃ dāsyati sā tuṣṭā na praveśaṃ prayacchati /
RRĀ, Ras.kh., 8, 107.2 dadāti khecarīṃ siddhiṃ na praveśaṃ kadācana //
RRĀ, Ras.kh., 8, 109.2 pūjayecchivamantreṇa rakāreṇaiva nānyathā //
RRĀ, Ras.kh., 8, 116.1 tadante paramaṃ sthānaṃ gacchāmo nātra saṃśayaḥ /
RRĀ, Ras.kh., 8, 120.2 pūrvavatkramayogena siddhiḥ syānnātra saṃśayaḥ //
RRĀ, Ras.kh., 8, 127.2 tatpānājjāyate martyaḥ kalpāyur nātra saṃśayaḥ //
RRĀ, Ras.kh., 8, 145.1 tasmānniḥsarate hema sphuradrūpaṃ na saṃśayaḥ /
RRĀ, Ras.kh., 8, 165.1 sarvasparśā na saṃdeha ekameva samāharet /
RRĀ, Ras.kh., 8, 165.2 tasya devasya pūrve tu kūpaḥ syānnātidūrataḥ //
RRĀ, Ras.kh., 8, 180.1 dine pattraṃ phalaṃ puṣpaṃ jāyate tasya nānyathā /
RRĀ, V.kh., 1, 8.2 raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate //
RRĀ, V.kh., 1, 11.2 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //
RRĀ, V.kh., 1, 11.2 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //
RRĀ, V.kh., 1, 19.2 na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //
RRĀ, V.kh., 1, 20.2 iha loke sukhaṃ nāsti paraloke tathaiva ca //
RRĀ, V.kh., 1, 75.1 nāsau siddhimavāpnoti yatnakoṭiśatairapi /
RRĀ, V.kh., 1, 76.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //
RRĀ, V.kh., 2, 3.1 aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /
RRĀ, V.kh., 2, 21.1 evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /
RRĀ, V.kh., 2, 25.1 pūrvakvāthena dolāyāṃ śuddhimāpnoti nānyathā /
RRĀ, V.kh., 3, 35.2 kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ //
RRĀ, V.kh., 3, 38.1 mriyate nātra sandehaḥ sarvakarmasu yojayet /
RRĀ, V.kh., 3, 39.2 nṛtaile gandhataile vā mriyate nātra saṃśayaḥ //
RRĀ, V.kh., 3, 60.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
RRĀ, V.kh., 3, 114.2 mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //
RRĀ, V.kh., 4, 8.1 niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ /
RRĀ, V.kh., 4, 35.1 ūrdhvādhaḥ parivartena yathā kando na dahyate /
RRĀ, V.kh., 4, 41.1 mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ /
RRĀ, V.kh., 4, 60.2 yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /
RRĀ, V.kh., 5, 14.2 śatāṃśe naiva vedhaṃtu sitahemena pūrvavat //
RRĀ, V.kh., 5, 30.2 tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate //
RRĀ, V.kh., 5, 41.1 tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ /
RRĀ, V.kh., 5, 43.2 tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 5, 48.2 daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //
RRĀ, V.kh., 6, 5.2 punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati //
RRĀ, V.kh., 6, 31.2 mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //
RRĀ, V.kh., 6, 39.1 kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /
RRĀ, V.kh., 6, 44.2 māṣapiṣṭapralepena yathā dhūmo na gacchati //
RRĀ, V.kh., 6, 62.1 jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā /
RRĀ, V.kh., 6, 69.2 aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā //
RRĀ, V.kh., 6, 72.1 jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ /
RRĀ, V.kh., 6, 103.2 drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 7, 22.2 tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 7, 31.2 rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //
RRĀ, V.kh., 8, 41.2 stambhate nātra saṃdehastāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 71.0 tattāraṃ jāyate divyaṃ puṭe datte na hīyate //
RRĀ, V.kh., 8, 75.2 tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ //
RRĀ, V.kh., 9, 15.0 milatyeva na saṃdeho dhāmyamānaṃ punaḥ punaḥ //
RRĀ, V.kh., 9, 91.2 jāyate kanakaṃ divyaṃ puṭe datte na hīyate //
RRĀ, V.kh., 9, 123.1 vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /
RRĀ, V.kh., 9, 124.2 grasantyeva na saṃdehas tīvradhmātānalena ca //
RRĀ, V.kh., 9, 127.2 indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ //
RRĀ, V.kh., 10, 53.1 krāmaṇena vinā sūto na krameddehalohayoḥ /
RRĀ, V.kh., 10, 58.0 tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //
RRĀ, V.kh., 10, 72.1 etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /
RRĀ, V.kh., 12, 57.2 gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //
RRĀ, V.kh., 12, 59.2 aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ //
RRĀ, V.kh., 13, 52.2 sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //
RRĀ, V.kh., 13, 88.2 milanti nātra saṃdehas tīvradhmānānalena tu //
RRĀ, V.kh., 13, 90.3 milatyeva na saṃdehastattanmārakavāpanāt //
RRĀ, V.kh., 13, 93.1 milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /
RRĀ, V.kh., 14, 10.2 dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 15, 71.3 drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 17, 9.0 saptāhānnātra saṃdeho rasarūpā drutirbhavet //
RRĀ, V.kh., 17, 21.1 ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /
RRĀ, V.kh., 17, 21.2 ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //
RRĀ, V.kh., 17, 35.3 lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ //
RRĀ, V.kh., 17, 56.3 dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ //
RRĀ, V.kh., 17, 59.2 tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā //
RRĀ, V.kh., 17, 68.2 saptāhānnātra saṃdehaḥ khare gharme dravatyalam //
RRĀ, V.kh., 18, 5.0 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ //
RRĀ, V.kh., 18, 6.2 milanti drutayaḥ sarvā rasarāje na saṃśayaḥ //
RRĀ, V.kh., 18, 8.0 milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //
RRĀ, V.kh., 18, 98.1 gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /
RRĀ, V.kh., 18, 126.3 tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 18, 127.3 tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ //
RRĀ, V.kh., 18, 132.1 jāyante nātra saṃdehastatsvedasparśanādapi /
RRĀ, V.kh., 18, 155.2 liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate //
RRĀ, V.kh., 19, 8.2 indranīlāni tānyeva jāyante nātra saṃśayaḥ //
RRĀ, V.kh., 19, 12.0 gomedāni tu tānyeva pravartante na saṃśayaḥ //
RRĀ, V.kh., 19, 16.3 nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ //
RRĀ, V.kh., 19, 37.2 jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 19, 49.2 sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 19, 59.3 suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā //
RRĀ, V.kh., 19, 83.3 ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //
RRĀ, V.kh., 19, 96.3 karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ //
RRĀ, V.kh., 19, 109.1 sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ /
RRĀ, V.kh., 19, 111.1 puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate /
RRĀ, V.kh., 19, 136.2 tatsarvaṃ cākṣayaṃ nityaṃ vyayīkṛtya na kṣīyate //
RRĀ, V.kh., 19, 139.3 tathaivātra prakartavyaṃ siddhirbhavati nānyathā //
RRĀ, V.kh., 20, 22.2 rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ //
RRĀ, V.kh., 20, 60.2 grasate sarvalohāni yatheṣṭāni na saṃśayaḥ //
RRĀ, V.kh., 20, 103.2 yadā na grasate tasmādvaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 109.2 yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //
RRĀ, V.kh., 20, 111.2 mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //
RRĀ, V.kh., 20, 121.2 stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //
RRĀ, V.kh., 20, 124.1 drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ /
RRĀ, V.kh., 20, 124.2 tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 20, 129.1 dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam /
RRĀ, V.kh., 20, 137.3 śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //
Rasendracintāmaṇi
RCint, 1, 1.4 smaranti ye nityam udāracetasaḥ kaṣṭāni te nānubhavanti satyam /
RCint, 1, 4.1 aśrauṣaṃ bahuviduṣāṃ mukhād apaśyaṃ śāstreṣu sthitam akṛtaṃ na tallikhāmi /
RCint, 1, 7.2 gotrāṇyeṣām asmadīyaśramoṣmā bhasmīkurvannāyugaṃ bobhavītu //
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
RCint, 1, 17.1 yāvanna śaktipātastu na yāvatpāśakṛntanam /
RCint, 1, 17.1 yāvanna śaktipātastu na yāvatpāśakṛntanam /
RCint, 1, 18.1 yāvanna harabījaṃ tu bhakṣayetpāradaṃ rasam /
RCint, 1, 29.2 nāhaṃ trātā bhave tasya janmakoṭiśatairapi //
RCint, 1, 35.0 īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā //
RCint, 1, 36.2 adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ //
RCint, 1, 36.2 adhyāpayanti ya idaṃ natu kārayanti kurvanti nedamadhiyantyubhaye mṛṣārthāḥ //
RCint, 2, 5.1 rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
RCint, 2, 5.2 na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 11.0 atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //
RCint, 2, 17.0 prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //
RCint, 3, 23.2 rasasya mānāniyamāt kathituṃ naiva śakyate //
RCint, 3, 46.1 dravanti tasya pāpāni kurvannapi na lipyate /
RCint, 3, 69.1 sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /
RCint, 3, 89.1 iyataiva rasāyanatvaṃ paryavasiti kiṃtu vādasya na prādhānyam /
RCint, 3, 91.1 vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /
RCint, 3, 97.2 yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //
RCint, 3, 100.1 garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /
RCint, 3, 105.2 tadā na truṭiriti gurusaṃketaḥ //
RCint, 3, 112.0 anyad durjaratvānna likhitam //
RCint, 3, 116.1 tārakarmaṇyasya na tathā prayogo dṛśyate /
RCint, 3, 118.0 etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //
RCint, 3, 149.2 pacedbhūyaḥ kṣipan gandhaṃ yathā sūto na gacchati /
RCint, 3, 152.2 yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //
RCint, 3, 156.2 racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //
RCint, 3, 159.4 ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni //
RCint, 3, 166.2 rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //
RCint, 3, 187.2 tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //
RCint, 3, 188.2 na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //
RCint, 3, 205.2 na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet //
RCint, 3, 206.2 tāmbūlāntargate sūte kiṭṭabandho na jāyate //
RCint, 3, 208.1 atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām /
RCint, 3, 210.2 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet //
RCint, 3, 211.1 catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet /
RCint, 3, 211.1 catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet /
RCint, 3, 212.1 satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ /
RCint, 3, 215.2 na vādajalpanaṃ kuryāddivā cāpi na paryaṭet //
RCint, 3, 215.2 na vādajalpanaṃ kuryāddivā cāpi na paryaṭet //
RCint, 3, 216.1 naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /
RCint, 3, 216.2 kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau //
RCint, 3, 217.1 na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /
RCint, 3, 217.2 kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /
RCint, 3, 217.2 kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /
RCint, 3, 217.3 divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet //
RCint, 3, 220.1 etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe /
RCint, 3, 225.2 sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //
RCint, 3, 225.2 sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //
RCint, 4, 3.1 yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /
RCint, 4, 3.2 vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //
RCint, 4, 5.2 bhekavapustu haritapītādivarṇaṃ na grāhyamiti //
RCint, 4, 20.2 mriyate nātra sandehaḥ sarvarogeṣu yojayet //
RCint, 4, 21.2 mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ //
RCint, 4, 38.2 dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi //
RCint, 4, 44.2 kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā //
RCint, 5, 8.2 jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //
RCint, 6, 13.2 nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ //
RCint, 6, 38.1 na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
RCint, 6, 38.1 na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
RCint, 6, 39.2 udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //
RCint, 6, 50.2 evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ //
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 6, 74.1 sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /
RCint, 7, 8.1 yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /
RCint, 7, 8.2 na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ //
RCint, 7, 19.2 daśaitāni prayujyante na bhaiṣajye rasāyane //
RCint, 7, 23.2 viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ //
RCint, 7, 24.2 yojayet sarvarogeṣu na vikāraṃ karoti tat //
RCint, 7, 28.1 śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet /
RCint, 7, 34.2 viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //
RCint, 7, 36.2 pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ //
RCint, 7, 42.1 tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /
RCint, 7, 45.1 na krodhite na pittārte na klībe rājayakṣmaṇi /
RCint, 7, 45.1 na krodhite na pittārte na klībe rājayakṣmaṇi /
RCint, 7, 45.1 na krodhite na pittārte na klībe rājayakṣmaṇi /
RCint, 7, 45.3 garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //
RCint, 7, 46.1 na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
RCint, 7, 46.1 na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana /
RCint, 7, 69.2 muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /
RCint, 7, 73.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
RCint, 7, 92.2 naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ //
RCint, 7, 101.0 vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet //
RCint, 7, 107.2 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
RCint, 7, 123.3 ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //
RCint, 8, 5.2 jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //
RCint, 8, 6.1 kacakaciti na dantāgre kurvanti samāni ketakīrajasā /
RCint, 8, 26.2 na vikārāya bhavati sādhakendrasya vatsarāt //
RCint, 8, 65.2 na samyaggalitaṃ yattu tenaiva vidhinā punaḥ //
RCint, 8, 66.2 yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //
RCint, 8, 67.1 māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /
RCint, 8, 89.1 nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca /
RCint, 8, 102.2 aṅgeṣu nāvasādo manaḥprasādo'sya paripāke //
RCint, 8, 104.1 mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk /
RCint, 8, 127.1 vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /
RCint, 8, 131.1 yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa /
RCint, 8, 131.2 yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat //
RCint, 8, 142.2 tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra //
RCint, 8, 151.1 trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /
RCint, 8, 153.2 cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ //
RCint, 8, 153.2 cūrṇīkṛtamanurūpaṃ kṣipenna vā na yadi tallābhaḥ //
RCint, 8, 165.2 tāvaddahenna yāvannīlo'gnirdṛśyate suciram //
RCint, 8, 168.2 idamadhikaṃ tad adhikataram iyadeva na mātṛmodakavat //
RCint, 8, 174.0 nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet //
RCint, 8, 174.0 nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet //
RCint, 8, 174.0 nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet //
RCint, 8, 177.1 aśitaṃ tadayaḥ paścātpatatu na vā pāṭavaṃ chaḍu prathatām /
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
RCint, 8, 186.2 yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam //
RCint, 8, 203.2 rasāyanaṃ mahadetatparihāro niyamato nātra //
RCint, 8, 208.2 vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //
RCint, 8, 214.2 vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //
RCint, 8, 215.1 na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /
RCint, 8, 215.1 na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /
RCint, 8, 219.2 nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ /
RCint, 8, 259.2 tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate //
RCint, 8, 259.2 tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate //
Rasendracūḍāmaṇi
RCūM, 3, 34.1 sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /
RCūM, 3, 35.2 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
RCūM, 4, 5.2 viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā //
RCūM, 4, 12.1 kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā /
RCūM, 4, 32.2 nāyāti prakṛtiṃ dhmānādapunarbhavamucyate //
RCūM, 4, 34.1 evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /
RCūM, 4, 55.2 na tatpuṭasahasreṇa kṣayamāyāti sarvadā //
RCūM, 4, 56.2 itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
RCūM, 4, 57.2 sa raso dhātuvādeṣu śasyate na rasāyane //
RCūM, 4, 68.2 iyatā pūrvasūto'sau jāryate na kathaṃcana //
RCūM, 4, 117.2 rasakarmāṇi kurvāṇo na sa muhyati kutracit //
RCūM, 5, 13.1 pradravatyativegena svedato nātra saṃśayaḥ /
RCūM, 5, 27.2 pātanaiśca vinā sūto na tarāṃ doṣamujhati //
RCūM, 5, 28.1 tribhirevordhvapātaiśca kasmāddoṣānna mucyate /
RCūM, 5, 50.2 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
RCūM, 5, 60.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
RCūM, 5, 61.2 vetti śrīsomadevaśca nāparaḥ pṛthivītale //
RCūM, 5, 70.1 na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ /
RCūM, 5, 70.1 na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ /
RCūM, 5, 109.1 yāmayugmam atidhmānānnāsau dravati vahninā /
RCūM, 5, 144.2 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //
RCūM, 5, 164.2 nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //
RCūM, 9, 14.2 viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam //
RCūM, 10, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RCūM, 10, 12.1 sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /
RCūM, 10, 12.2 grāsitaścenna yojyo'sau lohe caiva rasāyane //
RCūM, 10, 29.2 puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //
RCūM, 10, 54.1 drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam /
RCūM, 10, 54.2 vinā śambhoḥ prasādena na sidhyanti kathañcana //
RCūM, 10, 110.1 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /
RCūM, 10, 114.2 dehalohamayī siddhirdāsī tasya na saṃśayaḥ //
RCūM, 10, 121.1 śanairāsphālayed bhūmau yathā nālaṃ na bhajyate /
RCūM, 10, 141.2 duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
RCūM, 11, 31.1 gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam /
RCūM, 11, 39.2 granthavistārabhītyā te likhitā na mayā khalu //
RCūM, 11, 70.2 śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //
RCūM, 11, 75.1 sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /
RCūM, 11, 102.1 hatvā hatvā guṇān bhūyo vikārān kurvate na hi /
RCūM, 11, 104.1 tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /
RCūM, 12, 12.2 nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //
RCūM, 12, 15.2 cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //
RCūM, 12, 23.2 vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //
RCūM, 12, 28.1 kṣetratoyabhavā doṣā ratneṣu na laganti ca /
RCūM, 12, 49.2 niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //
RCūM, 12, 52.2 raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //
RCūM, 12, 63.2 durmelā rasarājena naikatvaṃ yāti tena sā //
RCūM, 12, 64.1 rāmaṭhādikavargeṇa pramilati na saṃśayaḥ /
RCūM, 12, 64.2 suprasanne mahādeve drutiḥ kasya na sidhyati //
RCūM, 12, 67.2 suratnamabravīt somo neti yadguṇitaṃ guṇī //
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 13, 76.2 na dātavyaṃ hi bhiṣajā vaidūryakarasāyanam //
RCūM, 14, 11.2 sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam //
RCūM, 14, 12.2 svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /
RCūM, 14, 12.3 śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //
RCūM, 14, 25.3 na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //
RCūM, 14, 25.3 na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //
RCūM, 14, 37.2 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
RCūM, 14, 43.2 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //
RCūM, 14, 58.2 sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ //
RCūM, 14, 71.1 etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /
RCūM, 14, 71.2 nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nṝṇām //
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RCūM, 14, 115.1 etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /
RCūM, 14, 116.2 anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //
RCūM, 14, 131.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RCūM, 14, 134.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
RCūM, 14, 148.1 nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /
RCūM, 14, 163.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RCūM, 14, 183.3 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
RCūM, 14, 208.1 rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ /
RCūM, 15, 1.1 rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /
RCūM, 15, 16.2 itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //
RCūM, 15, 53.2 punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //
RCūM, 15, 56.2 vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ //
RCūM, 15, 64.2 evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //
RCūM, 15, 65.1 aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /
RCūM, 15, 68.2 gurūpadeśato neyā nānyathā phalavāhinī //
RCūM, 15, 70.2 gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //
RCūM, 15, 71.1 daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /
RCūM, 16, 4.1 ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /
RCūM, 16, 9.1 kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /
RCūM, 16, 51.2 nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //
RCūM, 16, 52.2 sa pātrastho'gnisaṃtapto na gacchati kathañcana //
RCūM, 16, 60.1 samartho na rasasyāsya guṇān vaktuṃ mahītale /
RCūM, 16, 64.3 kurute nātra sandeho nandino vacanaṃ yataḥ //
RCūM, 16, 65.2 dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā //
RCūM, 16, 67.1 pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /
RCūM, 16, 67.1 pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /
RCūM, 16, 74.2 na sidhyati kalau sūtaḥ saṃśayena prakurvatām //
RCūM, 16, 75.1 ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ /
RCūM, 16, 80.1 tatra bālaḥ kumāraśca neṣyate tu rasāyane /
RCūM, 16, 82.1 dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /
RCūM, 16, 98.2 vinihanti na sandehaḥ kuryācchatadhanaṃ naram //
Rasendrasārasaṃgraha
RSS, 1, 9.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhau //
RSS, 1, 15.2 palāddhīno na kartavyo rasasaṃskāra uttamaḥ //
RSS, 1, 17.1 karṣānnyūno na kartavyo rasasaṃskāra uttamaḥ /
RSS, 1, 74.1 piṣṭaṃ pāṃśupaṭupragāḍham amalaṃ vajryambunā naikaśaḥ sūtaṃ dhātugataṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
RSS, 1, 81.2 etasmānnāparaḥ sūto rasātsarvāṅgasundarāt //
RSS, 1, 84.2 dinaikaṃ pātayedyantre kaṇṭukākhye na saṃśayaḥ /
RSS, 1, 141.2 yanna śabdāyate vahnau naivocchūnaṃ bhaved api /
RSS, 1, 141.2 yanna śabdāyate vahnau naivocchūnaṃ bhaved api /
RSS, 1, 143.2 caturthaṃ ca varaṃ jñeyaṃ na vahnau vikṛtiṃ vrajet //
RSS, 1, 153.1 yāvatsindūrasaṅkāśaṃ na bhavetsthālikābahiḥ /
RSS, 1, 164.3 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
RSS, 1, 170.2 cūrṇodake pṛthaktaile tasminpūte na doṣakṛt //
RSS, 1, 200.2 vāntibhrāntī yadā na stastadā siddhiṃ vinirdiśet //
RSS, 1, 207.2 kurute mākṣiko mṛtyumaśuddho nātra saṃśayaḥ //
RSS, 1, 212.2 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
RSS, 1, 254.3 evaṃ munipuṭairhema notthānaṃ labhate punaḥ //
RSS, 1, 266.2 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //
RSS, 1, 268.1 na viṣaṃ viṣamityāhustāmraṃ ca viṣamucyate /
RSS, 1, 271.2 śudhyate nātra sandeho māraṇaṃ cātra kathyate //
RSS, 1, 274.2 mriyate nātra sandehaḥ sarvarogeṣu yojayet //
RSS, 1, 294.2 evaṃ vidhānato vaṅgaṃ mriyate nātra saṃśayaḥ //
RSS, 1, 360.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
RSS, 1, 363.2 śudhyante sarvaratnāni maṇayaśca na saṃśayaḥ //
RSS, 1, 381.2 gharmeṇa śodhanaṃ teṣāṃ na dadyātsaindhavaṃ tataḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 15.2 na tasya vidyate lakṣma sarvāṅgairupalakṣitam //
Rasādhyāya
RAdhy, 1, 3.1 prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /
RAdhy, 1, 3.2 yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ //
RAdhy, 1, 7.1 vakti yo na sa jānāti yo jānāti na vakti saḥ /
RAdhy, 1, 7.1 vakti yo na sa jānāti yo jānāti na vakti saḥ /
RAdhy, 1, 7.2 tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //
RAdhy, 1, 11.2 kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //
RAdhy, 1, 11.2 kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //
RAdhy, 1, 62.2 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //
RAdhy, 1, 73.1 kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /
RAdhy, 1, 79.2 svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //
RAdhy, 1, 112.2 sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt //
RAdhy, 1, 129.1 kapilo 'tha nirudgāro vipruṣo naiva muñcati /
RAdhy, 1, 161.2 tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //
RAdhy, 1, 165.2 sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam //
RAdhy, 1, 165.2 sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam //
RAdhy, 1, 201.1 dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ /
RAdhy, 1, 201.2 na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ //
RAdhy, 1, 204.2 raso vaktre sthito yasya tadgatiḥ khe na hanyate //
RAdhy, 1, 205.1 mriyate na viṣeṇāpi dahyate naiva vahninā /
RAdhy, 1, 205.1 mriyate na viṣeṇāpi dahyate naiva vahninā /
RAdhy, 1, 259.1 na bandho jāyate hemno jātaṃ taddravarūpitam /
RAdhy, 1, 269.2 jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //
RAdhy, 1, 295.1 agninā dahyate naiva bhajyate na hato ghanaiḥ /
RAdhy, 1, 295.1 agninā dahyate naiva bhajyate na hato ghanaiḥ /
RAdhy, 1, 295.2 jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum //
RAdhy, 1, 296.2 hastābhyāṃ mardanīyāste na syur nistejasaśca ye //
RAdhy, 1, 297.1 yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /
RAdhy, 1, 308.1 anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ /
RAdhy, 1, 333.2 tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //
RAdhy, 1, 346.2 tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //
RAdhy, 1, 375.2 yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //
RAdhy, 1, 376.2 dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //
RAdhy, 1, 426.1 vikhyātā yuktayastisraścaturthī nopapadyate /
RAdhy, 1, 456.1 ādatte niyataṃ velaṃ valistasya na jāyate /
RAdhy, 1, 457.1 śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 13.0 yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti //
RAdhyṬ zu RAdhy, 11.2, 14.0 taponaṣṭe na ca phalanti //
RAdhyṬ zu RAdhy, 52.1, 6.0 adhike doṣo nahi hīne tu doṣaḥ //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 137.2, 7.0 caturguṇe dhānyābhrake jīrṇe dhūmarūpeṇa na yāti //
RAdhyṬ zu RAdhy, 137.2, 9.0 ṣaḍguṇe dhānyābhrake jīrṇe bahiruḍḍīya na yāti //
RAdhyṬ zu RAdhy, 137.2, 11.0 aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate //
RAdhyṬ zu RAdhy, 150.2, 11.0 atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohaṃ ca //
RAdhyṬ zu RAdhy, 161.2, 7.0 sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 12.0 tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 21.0 na hīnaṃ na cādhikam //
RAdhyṬ zu RAdhy, 166.2, 21.0 na hīnaṃ na cādhikam //
RAdhyṬ zu RAdhy, 195.2, 8.0 adyāpi sarvathā na jīrṇamauṣadhamityarthaḥ //
RAdhyṬ zu RAdhy, 202.2, 9.0 ko 'rthaḥ anekaśo 'tyarthaṃ dhmāto'pi niścalo bhavati na punaḥ kṣīyate //
RAdhyṬ zu RAdhy, 206.2, 4.0 tathā yasya mukhe siddharasaguṭikā tiṣṭhati tasyākāśe gatir devadānavagandharvasiddhayakṣakhecarair na hanyate //
RAdhyṬ zu RAdhy, 206.2, 5.0 tathā siddharase mukhe sthite viṣeṇa na mriyate //
RAdhyṬ zu RAdhy, 206.2, 6.0 agninā na dahyate //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
RAdhyṬ zu RAdhy, 223.2, 4.0 yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 223.2, 6.0 na punarviddharasasya //
RAdhyṬ zu RAdhy, 223.2, 7.0 tathā gurubhirapyasya pramāṇaṃ noktam //
RAdhyṬ zu RAdhy, 263.2, 4.0 tatas tat suvarṇaṃ punarbandhaṃ nāpnoti kiṃtu dravameva tiṣṭhati //
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 324.2, 4.0 sa rasakarmaṇi upayujyate nānya iti //
RAdhyṬ zu RAdhy, 383.2, 1.0 godaṃtī haritālāyāstāvatpatrāṇi kāryāṇi yāvatpunardvidhā na bhavanti //
RAdhyṬ zu RAdhy, 383.2, 7.0 yāvacca sā na śodhyate tāvatsā dattā satī hṛdayasya kledaṃ dhūrmaṃ recaṃ tāpaṃ nāḍisaṃkocam antardāhaṃ ca karoti //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
Rasārṇava
RArṇ, 1, 6.1 sūcitā sarvatantreṣu yā punarna prakāśitā /
RArṇ, 1, 10.1 yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ /
RArṇ, 1, 10.2 ajāśca vṛṣabhāścaiva kiṃna muktā gaṇāmbike //
RArṇ, 1, 12.1 kiṃna muktā mahādevi śvānaśūkarajātayaḥ /
RArṇ, 1, 13.1 karāmalakavat sāpi pratyakṣaṃ nopalabhyate /
RArṇ, 1, 14.1 śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit /
RArṇ, 1, 16.2 gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //
RArṇ, 1, 23.1 yāvanna śaktipātastu na yāvat pāśakṛntanam /
RArṇ, 1, 23.1 yāvanna śaktipātastu na yāvat pāśakṛntanam /
RArṇ, 1, 25.2 na sidhyati raso devi pibanti mṛgatṛṣṇikām //
RArṇ, 1, 27.1 na garbhaḥ sampradāyārthe raso garbho vidhīyate /
RArṇ, 1, 27.2 tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //
RArṇ, 1, 28.1 yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam /
RArṇ, 1, 47.1 astīti bhāṣate kaścit kaścinnāstīti bhāṣate /
RArṇ, 1, 48.1 nāstikenānubhāvena nāsti nāstīti yo vadet /
RArṇ, 1, 48.1 nāstikenānubhāvena nāsti nāstīti yo vadet /
RArṇ, 1, 48.2 tasya nāsti priye siddhirjanmakoṭiśatairapi //
RArṇ, 1, 49.2 nāhaṃ trātā bhave tasya janmakoṭiśatairapi //
RArṇ, 1, 58.2 labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret //
RArṇ, 2, 16.2 na tādṛśī bhavennārī yādṛśī rasabandhakī //
RArṇ, 2, 28.3 yatra rūpaṃ mahādeva lakṣaṇaṃ nātra vidyate //
RArṇ, 2, 29.1 lakṣaṇaṃ vidyate yatra bhāvanā nātra vidyate /
RArṇ, 2, 40.1 kārayedvijane sthāne paśuryatra na vidyate /
RArṇ, 2, 104.2 saptajanma mṛto jāto na tyajed rasabhāvanam //
RArṇ, 2, 118.0 yadā ca calati dhyānaṃ raso vahnau na tiṣṭhati //
RArṇ, 2, 123.2 rasaśāntirvidhātavyā rasakṣobhaṃ na kārayet //
RArṇ, 2, 124.1 rasaṃ na darśayeddevi nārīhaste na pātayet /
RArṇ, 2, 124.1 rasaṃ na darśayeddevi nārīhaste na pātayet /
RArṇ, 2, 124.2 nāryai guhyaṃ na vaktavyaṃ dravyaṃ tābhyo hi gopayet //
RArṇ, 2, 125.1 paradravyair na kartavyaṃ paradārānna saṃspṛśet /
RArṇ, 2, 125.1 paradravyair na kartavyaṃ paradārānna saṃspṛśet /
RArṇ, 2, 125.2 parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset //
RArṇ, 2, 125.2 parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset //
RArṇ, 2, 126.0 na deyaṃ duṣṭabuddhīnāṃ goṣṭhīrūpeṇa yācake //
RArṇ, 2, 129.2 na tatra rogadaurgatyaṃ netayaḥ prabhavanti ca //
RArṇ, 2, 129.2 na tatra rogadaurgatyaṃ netayaḥ prabhavanti ca //
RArṇ, 2, 131.1 anyathā kurute yastu tasya siddhirna jāyate /
RArṇ, 3, 22.1 kā kathā mantrarājasya na vākyaṃ triśirasya ca /
RArṇ, 3, 31.2 trailokyaṃ kṣobhitāste tu na manyante mama priye //
RArṇ, 4, 1.2 yantramūṣāgnimānāni na jñātvā mantravedyapi /
RArṇ, 4, 13.2 taptodake taptacullyāṃ na kuryācchītale kriyām //
RArṇ, 4, 14.1 na tatra kṣīyate sūto na ca gacchati kutracit /
RArṇ, 4, 14.1 na tatra kṣīyate sūto na ca gacchati kutracit /
RArṇ, 4, 22.2 tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā //
RArṇ, 4, 25.1 gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /
RArṇ, 4, 25.1 gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /
RArṇ, 4, 35.2 cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //
RArṇ, 4, 52.1 na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /
RArṇ, 4, 52.1 na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /
RArṇ, 4, 52.1 na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /
RArṇ, 4, 52.1 na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ /
RArṇ, 4, 54.2 uṣṇenaiva hi vāñchanti śītalaṃ na ca vāñchati //
RArṇ, 6, 56.1 kāntalohaṃ vinā sūto dehe na krāmati kvacit /
RArṇ, 6, 57.1 na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /
RArṇ, 6, 57.1 na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /
RArṇ, 6, 58.3 kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā //
RArṇ, 6, 89.0 tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ //
RArṇ, 6, 112.2 tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ //
RArṇ, 6, 126.1 vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /
RArṇ, 7, 17.2 sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ //
RArṇ, 7, 32.0 kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //
RArṇ, 7, 36.2 sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ //
RArṇ, 7, 49.2 sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //
RArṇ, 7, 99.2 trividhaṃ jāyate hema caturthaṃ nopalabhyate //
RArṇ, 7, 117.3 niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //
RArṇ, 7, 118.2 drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //
RArṇ, 7, 150.1 na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /
RArṇ, 7, 150.1 na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /
RArṇ, 8, 12.1 bhedayet sarvalohāni yacca kena na bhidyate /
RArṇ, 8, 14.1 rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /
RArṇ, 8, 48.2 drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ //
RArṇ, 9, 11.1 sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /
RArṇ, 10, 1.3 tanna jānāmi deveśa vaktumarhasi tattvataḥ //
RArṇ, 10, 3.2 śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu //
RArṇ, 10, 20.0 niyamito na prayāti tathā dhūmagatiṃ śive //
RArṇ, 10, 23.2 vasubhaṇṭādibhirdevi rasarājo na hīyate //
RArṇ, 11, 3.2 yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ //
RArṇ, 11, 3.2 yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ //
RArṇ, 11, 6.2 dravanti tasya pāpāni kurvannapi na lipyate //
RArṇ, 11, 21.2 niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //
RArṇ, 11, 40.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
RArṇ, 11, 41.2 mardanājjāyate piṣṭī nātra kāryā vicāraṇā //
RArṇ, 11, 73.2 jīrṇena nāśamāyānti nātra kāryā vicāraṇā //
RArṇ, 11, 79.1 kumārastu raso devi na samartho rasāyane /
RArṇ, 11, 82.2 gandhakāt parato nāsti raseṣūparaseṣu vā //
RArṇ, 11, 105.1 mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /
RArṇ, 11, 122.3 puṭettu jāritastāvat yāvat kando na dahyate //
RArṇ, 11, 141.2 vedhayennātra saṃdeho giripātālabhūtalam //
RArṇ, 11, 142.1 pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /
RArṇ, 11, 142.2 bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ //
RArṇ, 11, 150.2 mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate //
RArṇ, 11, 178.1 garbhadrutirna ceddevi varṇikādvayagandhayoḥ /
RArṇ, 11, 200.2 yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //
RArṇ, 11, 208.2 haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //
RArṇ, 11, 213.0 evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //
RArṇ, 11, 214.2 tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ //
RArṇ, 11, 217.2 krāmaṇena vinā sūto na kramet na ca vedhayet /
RArṇ, 11, 217.2 krāmaṇena vinā sūto na kramet na ca vedhayet /
RArṇ, 11, 220.2 oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati //
RArṇ, 12, 2.3 brahmaviṣṇusurendrādyairna jñātaṃ vīravandite //
RArṇ, 12, 70.3 navame śabdavedhī syādata ūrdhvaṃ na vidyate //
RArṇ, 12, 71.2 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate //
RArṇ, 12, 73.2 naiva jānanti mūḍhāste devamohena mohitāḥ //
RArṇ, 12, 75.1 tṛṇauṣadhyā rase sūtaṃ naiva baddhaṃ kadācana /
RArṇ, 12, 75.2 akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati //
RArṇ, 12, 76.1 na khoṭo naiva vāhastu naiva dravyaṃ karoti saḥ /
RArṇ, 12, 76.1 na khoṭo naiva vāhastu naiva dravyaṃ karoti saḥ /
RArṇ, 12, 76.1 na khoṭo naiva vāhastu naiva dravyaṃ karoti saḥ /
RArṇ, 12, 76.2 kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //
RArṇ, 12, 77.1 pattre pāke kaṭe chede naiva tiṣṭhati kāñcane /
RArṇ, 12, 77.2 na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //
RArṇ, 12, 78.1 yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam /
RArṇ, 12, 78.2 dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //
RArṇ, 12, 104.1 mriyate nātra saṃdeho dhmātastīvrānalena tu /
RArṇ, 12, 106.2 gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ //
RArṇ, 12, 108.0 mriyate nātra saṃdeho lakṣavedhī mahārasaḥ //
RArṇ, 12, 109.2 niśāsu prajvalennityaṃ nāhni jvalati pārvati /
RArṇ, 12, 128.1 mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ /
RArṇ, 12, 134.0 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
RArṇ, 12, 135.1 kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari /
RArṇ, 12, 186.2 anena manunā proktā siddhirbhavati nānyathā /
RArṇ, 12, 214.2 keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //
RArṇ, 12, 297.3 dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ //
RArṇ, 12, 334.1 caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /
RArṇ, 12, 347.2 vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /
RArṇ, 12, 351.3 rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ //
RArṇ, 12, 379.2 rase rasāyane caiva lakṣavedhī na saṃśayaḥ //
RArṇ, 13, 16.2 abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ //
RArṇ, 13, 23.2 sahasravedhī sa bhavet nātra kāryā vicāraṇā //
RArṇ, 14, 18.2 yathā lohe tathā dehe kramate nātra saṃśayaḥ //
RArṇ, 14, 44.2 koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam //
RArṇ, 14, 48.2 yathā lohe tathā dehe kramate nānyathā kvacit //
RArṇ, 14, 83.1 phūtkārāṇāṃ sahasreṇa dhāmyamāno na gacchati /
RArṇ, 14, 160.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //
RArṇ, 14, 171.0 na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //
RArṇ, 15, 6.2 vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /
RArṇ, 15, 21.3 sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //
RArṇ, 15, 38.3 paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam /
RArṇ, 15, 38.5 vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ /
RArṇ, 15, 95.1 puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /
RArṇ, 15, 137.1 ebhir marditasūtasya punarjanma na vidyate /
RArṇ, 15, 140.2 matprasādena deveśi tasya siddhirna saṃśayaḥ //
RArṇ, 15, 169.0 ukto nigalabandho 'yaṃ putrasyāpi na kathyate //
RArṇ, 15, 179.2 nātikrāmati maryādāṃ velāmiva mahodadhiḥ //
RArṇ, 15, 206.2 chattrī pataṃgī durdrāvī durmelī naiva jāyate /
RArṇ, 16, 7.2 dravate nātra saṃdeho drutaṃ jārayate rasam //
RArṇ, 16, 32.0 indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ //
RArṇ, 16, 65.2 krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ //
RArṇ, 16, 83.1 nāśayet sakalān rogān palaikena na saṃśayaḥ /
RArṇ, 16, 86.1 rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /
RArṇ, 16, 88.1 vedhayet sarvalohāni chede dāhe na saṃśayaḥ /
RArṇ, 17, 16.2 krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //
RArṇ, 17, 20.2 yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ //
RArṇ, 17, 61.1 dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /
RArṇ, 17, 88.2 bhujago hematāṃ yāti nātra kāryā vicāraṇā //
RArṇ, 17, 112.1 āvartyamānaṃ tāre ca yadi tannaiva nirmalam /
RArṇ, 17, 116.1 yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /
RArṇ, 18, 2.3 anyathā na bhavet siddhiḥ rase caiva rasāyane //
RArṇ, 18, 56.1 abhrajīrṇapalaikena vyādhibhirnābhibhūyate /
RArṇ, 18, 82.2 rudrāyuṣaṃ bhavettasya khecaratvaṃ na saṃśayaḥ //
RArṇ, 18, 100.1 mantrahīnena subhage na sa gamyo bhaviṣyati /
RArṇ, 18, 100.2 na siddhisādhanaṃ tasya janmakoṭiśatairapi //
RArṇ, 18, 113.2 stanyena hemaghṛṣṭena na khādyo'yaṃ sureśvari //
RArṇ, 18, 114.2 dehe krāmati sūtendro nātra kāryā vicāraṇā //
RArṇ, 18, 117.2 no laṅghayet triyāmaṃ tu madhyāhne na tu bhojayet //
RArṇ, 18, 121.1 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ vivarjayet /
RArṇ, 18, 121.2 liṅgacchāyāṃ na laṅgheta nārīchāyāṃ tathaiva ca //
RArṇ, 18, 122.1 catuḥpathe na gantavyaṃ viṇmūtraṃ na ca laṅghayet /
RArṇ, 18, 122.1 catuḥpathe na gantavyaṃ viṇmūtraṃ na ca laṅghayet /
RArṇ, 18, 123.0 satyaṃ ca vacanaṃ brūyādapriyaṃ na vadedvacaḥ //
RArṇ, 18, 127.1 kṣudhārto naiva tiṣṭheta ajīrṇaṃ naiva kārayet /
RArṇ, 18, 127.1 kṣudhārto naiva tiṣṭheta ajīrṇaṃ naiva kārayet /
RArṇ, 18, 127.2 na vādajalpanaṃ kuryāt divāsvāpaṃ na kārayet //
RArṇ, 18, 127.2 na vādajalpanaṃ kuryāt divāsvāpaṃ na kārayet //
RArṇ, 18, 128.1 naivedyaṃ naiva bhuñjīta karpūraṃ varjayet sadā /
RArṇ, 18, 129.1 nāgniṃ spṛśettu pādena na gā vā brāhmaṇānna ca /
RArṇ, 18, 129.1 nāgniṃ spṛśettu pādena na gā vā brāhmaṇānna ca /
RArṇ, 18, 129.1 nāgniṃ spṛśettu pādena na gā vā brāhmaṇānna ca /
RArṇ, 18, 129.2 na hanyāt kumārīṃ ca vātulānapi varjayet //
RArṇ, 18, 133.0 kṛṣṇāgaurātivṛddhāṅgīṃ kuśīlāṃ na bhajet kvacit //
RArṇ, 18, 136.1 etāṃstu samayān bhadre na laṅghedrasabhakṣaṇe /
RArṇ, 18, 143.1 rasājīrṇe na jīvettu mriyate nātra saṃśayaḥ /
RArṇ, 18, 143.1 rasājīrṇe na jīvettu mriyate nātra saṃśayaḥ /
RArṇ, 18, 145.3 yathoktadivasaiḥ siddhiṃ prāpnuyānnātra saṃśayaḥ //
RArṇ, 18, 155.2 tāmasaṃ māhiṣaṃ takraṃ deyaṃ naiva rasāyane //
RArṇ, 18, 168.1 nāsau chidyeta śastraiśca pāvakena na dahyate /
RArṇ, 18, 168.1 nāsau chidyeta śastraiśca pāvakena na dahyate /
RArṇ, 18, 186.2 naṣṭachāyā na dṛśyante haste dadati bhasma ca //
RArṇ, 18, 187.1 hriyamāṇaṃ rasaṃ taistu mūḍhabuddhirna paśyati /
RArṇ, 18, 187.2 kathayetsarvajantūnāṃ na me siddhī rasāyane //
RArṇ, 18, 189.1 īdṛśaṃ naiva jānāti vidhihīnaṃ mayā kṛtam /
RArṇ, 18, 189.2 pāpiṣṭho dūṣayecchāstram ātmakarma na vidanti //
RArṇ, 18, 190.1 vidhihīno raso devi naiva sidhyetkadācana /
RArṇ, 18, 190.2 śāstrahīnasya deveśi naiva siddhirvarānane //
RArṇ, 18, 191.1 aśubhaiḥ karmabhiḥ sarvaiḥ sampradāyo na sidhyati /
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //
RArṇ, 18, 192.1 na prāpettādṛśīmājñāṃ naiva jñānaṃ ca tādṛśam /
RArṇ, 18, 192.1 na prāpettādṛśīmājñāṃ naiva jñānaṃ ca tādṛśam /
RArṇ, 18, 192.2 na prāpettādṛśīṃ nārīmekacittāṃ varānane //
RArṇ, 18, 193.1 na prāpedrasavantaṃ ca tāṃ ca devīṃ rasāṅkuśīm /
RArṇ, 18, 199.1 sūtagolakajātasya phalaṃ vaktuṃ na śakyate /
RArṇ, 18, 206.1 nāsau chidyeta śastraiśca pāvakena na dahyate /
RArṇ, 18, 206.1 nāsau chidyeta śastraiśca pāvakena na dahyate /
RArṇ, 18, 221.2 uttiṣṭhati na sandehaḥ puṣṭāṅgo bhāskaro yathā /
RArṇ, 18, 225.2 āgacchati na sandeho devakanyoditaṃ prati //
RArṇ, 18, 230.1 tattvato'yaṃ mahādevi yadā kartuṃ na śakyate /
Ratnadīpikā
Ratnadīpikā, 1, 46.2 tāni vajreṇa lekhyāni tair vajraṃ ca na likhyate //
Ratnadīpikā, 1, 52.2 saṃtānaṃ naśyate vajraṃ kṣemakāryāya na kvacit //
Ratnadīpikā, 1, 58.1 na samarthaṃ bhavettasya śubhāśubhaphalodaye /
Ratnadīpikā, 1, 59.1 vajraṃ na śasyate puṃsāṃ kṣemāya vijayāya ca /
Ratnadīpikā, 3, 20.1 vajraṃ vajratareṇaiva nātra kāryā vicāraṇā /
Ratnadīpikā, 3, 20.2 śuddhamāṇikyajo ghṛṣṭo naiva lohena bhidyate //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 7.0 sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti //
RājMār zu YS, 3, 45.1, 14.0 taddharmānabhighātaś ca tasya kāyasya ye dharmā rūpādayasteṣāmabhighāto nāśo nāsya kutaścid api bhavati //
RājMār zu YS, 3, 45.1, 15.0 nāsya rūpamagnirdahati na ca vāyuḥ śoṣayati ityādi yojyam //
RājMār zu YS, 3, 45.1, 15.0 nāsya rūpamagnirdahati na ca vāyuḥ śoṣayati ityādi yojyam //
RājMār zu YS, 3, 51.1, 7.0 tasmin upanimantraṇe nānena saṅgaḥ kartavyaḥ nāpi smayaḥ //
RājMār zu YS, 3, 51.1, 7.0 tasmin upanimantraṇe nānena saṅgaḥ kartavyaḥ nāpi smayaḥ //
RājMār zu YS, 3, 51.1, 9.0 smayakaraṇe kṛtakṛtyam ātmānaṃ manyamāno na samādhāv utsahate //
Rājanighaṇṭu
RājNigh, Gr., 6.1 nānādeśaviśeṣabhāṣitavaśād yat saṃskṛtaprākṛtāpabhraṃśādikanāmni naiva gaṇanā dravyoccayavyāhṛtau /
RājNigh, Gr., 19.2 vṛthā vistarabhītyā ca nokto guṇagaṇo mayā //
RājNigh, 2, 2.2 īṣat prakāśasalilaṃ yadi madhyamaṃ tat etac ca nātibahalāmbu bhavet kanīyaḥ //
RājNigh, 2, 7.1 mukhyaṃ taddeśavaiṣamyān nāsti sādhāraṇaṃ kvacit /
RājNigh, 2, 26.2 guṇāḍhyān api vṛkṣādīn prātilomyaṃ na cācaret //
RājNigh, 2, 27.2 śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit //
RājNigh, 2, 32.1 yatra puṣpapravālādi nātidīrghaṃ na cālpakam /
RājNigh, 2, 32.1 yatra puṣpapravālādi nātidīrghaṃ na cālpakam /
RājNigh, 2, 33.2 saṃdehadaṃ naikatarāvadhāri napuṃsakaṃ tadvibudhā vadanti //
RājNigh, 2, 34.2 strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt //
RājNigh, Guḍ, 9.2 sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye //
RājNigh, Guḍ, 10.1 tasmād iha na yatroktā nāmnām aṅkādinirmitiḥ /
RājNigh, Guḍ, 11.2 tatra sphuṭatvabuddhyaiva noktā saṃkhyeti budhyatām //
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
RājNigh, Guḍ, 12.2 tasyānnaigamayogasaṃgrahavidāṃ saṃvādavāgbhis tathā naivāsmābhir abhāṇi kiṃtu tad iha pratyekaśaḥ kathyate //
RājNigh, Pipp., 103.1 drauṇeyaṃ lavaṇaṃ pāke nātyuṣṇam avidāhi ca /
RājNigh, Pipp., 225.2 tad atra noktam asmābhir granthagauravabhīrubhiḥ //
RājNigh, Mūl., 43.2 rucyālpavātalā pathyā na varṣāsu hitādhikā //
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Āmr, 224.2 itthaṃ yathāyogam iyaṃ prayojitā jñeyā guṇāḍhyā na kadācid anyathā //
RājNigh, Āmr, 225.2 tāvad viricyate vegāt tatprabhāvān na saṃśayaḥ //
RājNigh, Āmr, 229.2 śoṣe navajvare jīrṇe gurviṇyāṃ naiva śasyate //
RājNigh, 12, 14.1 nātipītaṃ kairātaṃ śabaraṃ candanaṃ sugandham /
RājNigh, 12, 52.2 yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā rājabhogyāpraśastā //
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
RājNigh, 12, 55.2 yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
RājNigh, 12, 71.2 ātape bahulāmodaṃ rājñāṃ yogyaṃ na cānyathā //
RājNigh, 13, 40.1 na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
RājNigh, 13, 40.1 na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
RājNigh, 13, 115.2 vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //
RājNigh, 13, 149.2 rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān //
RājNigh, 13, 155.2 matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi //
RājNigh, 13, 156.2 chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
RājNigh, 13, 162.2 yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //
RājNigh, 13, 166.2 trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //
RājNigh, 13, 176.2 sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //
RājNigh, 13, 177.1 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
RājNigh, 13, 177.1 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
RājNigh, 13, 181.1 na nimno nirmalo gātramasṛṇo gurudīptikaḥ /
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
RājNigh, Pānīyādivarga, 66.1 atyambupānānna vipacyate 'nnam anambupānācca sa eva doṣaḥ /
RājNigh, Pānīyādivarga, 79.1 yatra cedāśvine māsi naiva varṣati vāridaḥ /
RājNigh, Pānīyādivarga, 80.2 kvacidbheṣajasaṃyuktaṃ na kvacidvāri vāryate //
RājNigh, Pānīyādivarga, 131.1 navaṃ madhu bhavet sthaulyaṃ nātiśleṣmakaraṃ param /
RājNigh, Pānīyādivarga, 146.1 mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt /
RājNigh, Pānīyādivarga, 149.2 śaradgrīṣmavasanteṣu mādhvī grāhyā na cānyathā //
RājNigh, Pānīyādivarga, 154.2 ukteṣvantarbhavantīti nānyaistu pṛthagīritāḥ //
RājNigh, Pānīyādivarga, 156.2 dvijais tribhis tu na grāhyaṃ yadyapy ujjīvayenmṛtam //
RājNigh, Pānīyādivarga, 159.1 nisyandaṃ dugdhasindhāv amṛtamatha samastauṣadhīnāṃ na dohaṃ tāpāhaṃ no cikitsāmabhilaṣati rasaṃ nāpi doṣākarasya /
RājNigh, Pānīyādivarga, 159.1 nisyandaṃ dugdhasindhāv amṛtamatha samastauṣadhīnāṃ na dohaṃ tāpāhaṃ no cikitsāmabhilaṣati rasaṃ nāpi doṣākarasya /
RājNigh, Kṣīrādivarga, 12.2 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ //
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Kṣīrādivarga, 29.1 kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham /
RājNigh, Kṣīrādivarga, 29.1 kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham /
RājNigh, Kṣīrādivarga, 31.1 snigdhaṃ śītaṃ guru kṣīraṃ sarvakālaṃ na sevayet /
RājNigh, Kṣīrādivarga, 50.1 dadhi madhuramīṣadamlaṃ madhurāmlaṃ vā hitaṃ na cātyuṣṇam /
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Kṣīrādivarga, 51.2 na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt //
RājNigh, Kṣīrādivarga, 51.2 na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt //
RājNigh, Kṣīrādivarga, 51.2 na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt //
RājNigh, Kṣīrādivarga, 51.2 na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt //
RājNigh, Kṣīrādivarga, 51.2 na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt //
RājNigh, Kṣīrādivarga, 61.1 takraṃ dadyānno kṣate noṣṇakāle no daurbalye no tṛṣāmūrchite ca /
RājNigh, Kṣīrādivarga, 61.2 naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt //
RājNigh, Kṣīrādivarga, 61.2 naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt //
RājNigh, Kṣīrādivarga, 61.2 naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt //
RājNigh, Kṣīrādivarga, 88.2 pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti //
RājNigh, Kṣīrādivarga, 91.2 dāhakaṃ gātraśaithilyaṃ mardanānna ca bhakṣaṇāt //
RājNigh, Kṣīrādivarga, 117.0 nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham //
RājNigh, Kṣīrādivarga, 124.2 kaphavātaharaṃ rucyaṃ kaṣāyaṃ nātiśītalam //
RājNigh, Kṣīrādivarga, 127.1 tailaṃ na sevayeddhīmān yasya kasya ca yadbhavet /
RājNigh, Kṣīrādivarga, 127.2 viṣasāmyaguṇatvācca yoge tanna prayojayet //
RājNigh, Kṣīrādivarga, 128.1 viṣasya tailasya na kiṃcid antaraṃ mṛtasya suptasya na kiṃcid antaram /
RājNigh, Kṣīrādivarga, 128.1 viṣasya tailasya na kiṃcid antaraṃ mṛtasya suptasya na kiṃcid antaram /
RājNigh, Kṣīrādivarga, 128.2 tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram //
RājNigh, Kṣīrādivarga, 128.2 tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram //
RājNigh, Śālyādivarga, 4.1 deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva taddaivatairvā /
RājNigh, Māṃsādivarga, 38.1 chāgamāṃsaṃ laghu snigdhaṃ nātiśītaṃ rucipradam /
RājNigh, Māṃsādivarga, 70.1 nātisthūlo vṛttavaktro'pi śasto dhatte dantān śmaśrulo dīrghakāyaḥ /
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
RājNigh, Māṃsādivarga, 83.2 tanmāṃsamatra na vitathyam athābhyadhāyi granthasya vistarabhayācca navopayogāt //
RājNigh, Māṃsādivarga, 87.2 vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ //
RājNigh, Siṃhādivarga, 39.2 atrāsmābhirna prapañcaḥ kṛto'smādājāneyo 'pyatra vājī kulīnaḥ //
RājNigh, Rogādivarga, 49.2 pañca vaidyā na yujyante dhanvantarisamā api //
RājNigh, Rogādivarga, 50.2 tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ //
RājNigh, Rogādivarga, 55.2 jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet //
RājNigh, Rogādivarga, 60.2 aṅgahīnaḥ sa vijñeyo na ślāghyo rājamandire //
RājNigh, Sattvādivarga, 9.2 mayā vitatya noktāste granthagauravabhīruṇā //
RājNigh, Sattvādivarga, 12.1 rājaso lavaṇāmlatiktakaṭukaprāyoṣṇabhojī paṭuḥ prauḍho nātikṛśo 'pyakālapalitī krodhaprapañcānvitaḥ /
RājNigh, Miśrakādivarga, 65.2 nātyaccho nātisāndraśca manthaḥ ityabhidhīyate //
RājNigh, Miśrakādivarga, 65.2 nātyaccho nātisāndraśca manthaḥ ityabhidhīyate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
SDS, Rāseśvaradarśana, 5.3 karāmalakavatsāpi pratyakṣā nopalabhyate /
SDS, Rāseśvaradarśana, 16.2 yasyaitāni na dṛśyante taṃ vidyān mṛtasūtakam /
SDS, Rāseśvaradarśana, 18.0 nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cen na aṣṭādaśasaṃskāravaśāttadupapatteḥ //
SDS, Rāseśvaradarśana, 23.0 na ca rasaśāstraṃ dhātuvādārthameveti mantavyaṃ dehavedhadvārā muktereva paramaprayojanatvāt //
SDS, Rāseśvaradarśana, 28.2 yogyaṃ taṃ na samādhau pratihatabuddhīndriyaprasaram //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 32.2 nājīvan jñāsyati jñeyaṃ yadato'styeva jīvanamiti //
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
SDS, Rāseśvaradarśana, 37.0 tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam //
SDS, Rāseśvaradarśana, 51.2 yaḥ syāt prāvaraṇāvimocanadhiyāṃ sādhyaḥ prakṛtyā punaḥ sampanno sahate na dīvyati paraṃ vaiśvānare jāgrati /
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 4.0 ata eva kevalā rasādayo nopalabhyante //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 4.0 tasya hi pañcabhūtātmakatve saty ākāśādīnāṃ pṛthaktvenātmalābho na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 6.0 na ca yatkāraṇaṃ tat kadācit kāryaṃ syāt //
SarvSund zu AHS, Sū., 9, 1.2, 7.0 tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam na kāraṇadravyasyākāśādeḥ //
SarvSund zu AHS, Sū., 9, 1.2, 16.0 etāni karmaguṇāśrayitvasamavāyikāraṇatvāni yadyapi sarvāṇi sarvasmin dravye na vidyante tathāpi yadyatra sambhavati tatra tena tasya dravyasya dravyatvaṃ kalpyam //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 31.0 na ca śuklatvam etasyopapadyate nirākāratvāt //
SarvSund zu AHS, Sū., 9, 1.2, 34.0 na ca syāt snigdhanīlarūpatvaṃ nabhasaḥ //
SarvSund zu AHS, Sū., 9, 1.2, 36.0 yathā puruṣaḥ śarāder ṛjutāṃ didṛkṣurekaṃ cakṣurnimīlyāparaṃ conmīlya tāmupalabhate na tu nayanayugalena //
SarvSund zu AHS, Sū., 9, 1.2, 40.0 sparśavattve ca satyākāśatvameva na syāt //
SarvSund zu AHS, Sū., 9, 1.2, 41.0 ato na rūpavad vyoma //
SarvSund zu AHS, Sū., 9, 1.2, 44.0 yathā kila pavanaḥ sparśavān na ca tasmin rūpaṃ sambhavati //
SarvSund zu AHS, Sū., 9, 1.2, 45.0 tathaivākāśo rūpavān na ca sparśavāniti //
SarvSund zu AHS, Sū., 9, 1.2, 47.0 tato yatra rūpaṃ tatrāvaśyaṃ sparśaḥ na tu yatra sparśas tatrāvaśyaṃ rūpam //
SarvSund zu AHS, Sū., 9, 1.2, 48.0 tasmān na nabho rūpavanna ca sat //
SarvSund zu AHS, Sū., 9, 1.2, 48.0 tasmān na nabho rūpavanna ca sat //
SarvSund zu AHS, Sū., 9, 1.2, 59.0 nanu vāyordravyatvaṃ nāsti tatsvarūpagrāhakapramāṇābhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 74.0 sa naiṣāmagnyādīnāṃ dṛṣṭānāṃ nāpy adṛṣṭānām ātmadikkālādīnām //
SarvSund zu AHS, Sū., 9, 1.2, 74.0 sa naiṣāmagnyādīnāṃ dṛṣṭānāṃ nāpy adṛṣṭānām ātmadikkālādīnām //
SarvSund zu AHS, Sū., 9, 1.2, 81.0 agnirdravyaṃ nāsti indhanavyatirekeṇānupalabdheḥ //
SarvSund zu AHS, Sū., 9, 1.2, 86.0 ākāśasya tu niravayavatvāt sūkṣmatvād ekatvāc cotkarṣāpakarṣasaṃniveśo na yuktaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 1.0 tasmād bhūtasaṃghātasambhavāt kāraṇāddravyaṃ naikarasam api tv anekarasam //
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 3.1, 10.0 tasmādatraivaṃ granthaḥ kartuṃ nyāyyaḥ tasmān naikabhūtajaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 3.1, 13.0 tataścaikasyaiva mahābhūtasyodakasaṃjñasya rasakāraṇatvaṃ prāptaṃ nānyeṣām nīrasatvāt //
SarvSund zu AHS, Sū., 9, 3.1, 14.0 iti kṛtvā na bhūtasaṃghātasambhavatvaṃ rasasya //
SarvSund zu AHS, Sū., 9, 3.1, 15.0 ity evaṃvidhām āśaṅkām apaninīṣur bhūtasaṃghātasambhavatvaṃ rasasya caikenaiva prayatnena tasmān naikarasaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 9, 4.1, 2.0 tataḥ tasmātkāraṇāt ekadoṣā rogā jvarādayo na bhavanti api tv anekadoṣāḥ tridoṣā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 12.0 na caitāvad evānurasalakṣaṇamityāha kiṃcid ityādi //
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 7.0 na punaḥ paramārthato raseṣu gurvādayaḥ santi //
SarvSund zu AHS, Sū., 9, 10.2, 1.0 evam anena pañcamahābhūtārabdhena gurvādiguṇayogena dravyāṇāṃ jagati bhuvane'smin anauṣadhabhūtaṃ na kiṃcid dravyamasti api tu sarvam eva dravyaṃ yatsikatāpāṃsvādikaṃ tadauṣadhaṃ cikitsitam //
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 9, 14.1, 3.0 sarvaṃ vīryaṃ karotītyata evāha nāvīryam ityādi //
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
SarvSund zu AHS, Sū., 9, 14.1, 8.0 tato yanna vīryaṃ tanna kiṃcit kurute //
SarvSund zu AHS, Sū., 9, 14.1, 8.0 tato yanna vīryaṃ tanna kiṃcit kurute //
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 15.2, 6.0 tathā ca jāṭharāgnisaṃyogenāpi na madhurādirasavat svabhāvamete jahati //
SarvSund zu AHS, Sū., 9, 15.2, 12.0 ityuktam na madhurādayo guṇā iti //
SarvSund zu AHS, Sū., 9, 15.2, 16.0 yathā vātādidoṣaguṇanirūpaṇāyāṃ gurvādīnāmeva pūrvagrahaṇam na rasādīnām //
SarvSund zu AHS, Sū., 9, 16.2, 1.0 ato 'smācca kāraṇakadambakāt viparītatvāt vaiparītyena sthitatvāt na rasādayo vīryam //
SarvSund zu AHS, Sū., 9, 16.2, 2.0 tathā hi rasasya sāratvaṃ nāsti jāṭharānalasaṃyogavaśena rasāntarotpatteḥ //
SarvSund zu AHS, Sū., 9, 16.2, 3.0 gurvādīnāṃ tu jāṭharāgnisaṃyogavaśenāpi nānyathābhāvaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 6.0 prabhāvaḥ sarvātiśāyī dravyasvabhāvaḥ tasya ca kriyānirvartanasāmānye satyapi vīryasaṃjñā pūrvoktāddhetor na pravartate //
SarvSund zu AHS, Sū., 9, 16.2, 8.0 tasmāt rasādyeṣu sambhavatyapi vidyamānāpi asadrūpeva sā vīryasaṃjñā na vivakṣyate norarīkriyate //
SarvSund zu AHS, Sū., 9, 16.2, 8.0 tasmāt rasādyeṣu sambhavatyapi vidyamānāpi asadrūpeva sā vīryasaṃjñā na vivakṣyate norarīkriyate //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 9, 17.1, 3.0 dvidhaiva vīryam nāṣṭadheti //
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
SarvSund zu AHS, Sū., 9, 18.1, 6.1 tathā ca muniḥ na matsyān payasā sahābhyavahriyāt /
SarvSund zu AHS, Sū., 9, 18.1, 9.0 vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 9, 23.1, 13.0 yathā kaṣāyatiktaṃ mahatpañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
SarvSund zu AHS, Sū., 9, 24.2, 4.0 guṇaśabdena cātra rasādayo gṛhyante na pāribhāṣikā gurvādayo 'prakṛtatvāt //
SarvSund zu AHS, Sū., 9, 24.2, 5.0 viruddhaguṇasaṃyoga ityatra viruddhaguṇasamavetadravyasaṃyoga iti bodhyam na viruddhaguṇasaṃyoga iti //
SarvSund zu AHS, Sū., 9, 24.2, 6.0 na hi guṇānāṃ saṃyogo vaktuṃ yujyate kiṃ tarhi dravyāṇām //
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 9, 27.1, 1.0 citrakasya rasavīryavipākaistulyāpi dantī rasādibhyo 'tiśāyidravyasvabhāvayogād virecanī na citrakaḥ citrakatvāt //
SarvSund zu AHS, Sū., 9, 27.1, 2.0 madhukasya ca mṛdvīkā tulyāpi rasādibhyo 'tiśāyidravyasvabhāvayogāt mṛdvīkā virecanī na madhukam //
SarvSund zu AHS, Sū., 9, 27.1, 3.0 ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram //
SarvSund zu AHS, Sū., 9, 28.1, 1.0 itiprakāre anena prakāreṇa dravyarasavīryādīnāṃ sāmānyena karma vyākhyātam na viśeṣeṇa //
SarvSund zu AHS, Sū., 9, 28.1, 25.0 etaduktaṃ bhavati rasādīnāmārambhakāṇy anyāni dravyasya cārambhakāṇy anyathābhūtāni mahābhūtāni nobhayatraikarūpāṇīti //
SarvSund zu AHS, Sū., 9, 28.1, 26.0 tāni ca yathāyathaṃ rasādyanuguṇaṃ karma na kurvanti bhinnatvāddhetubhāvasya //
SarvSund zu AHS, Sū., 9, 28.1, 29.0 etāni hi yathārasaṃ na vīryavipākakarma kurvanti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
SarvSund zu AHS, Sū., 9, 29, 2.0 yavastu svādurasopeto guruguṇayuktaśca madhurarasopadiṣṭaṃ yadvātajittvaṃ karma tanna karoti api tu vātakṛttvameva karoti vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 14.0 ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā //
SarvSund zu AHS, Sū., 9, 29, 17.1 lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ yathā /
SarvSund zu AHS, Sū., 9, 29, 20.0 tasmādrasopadeśena na sarvaṃ dravyamādiśet //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 23.0 yasmātteṣāṃ na yathāśāstranirūpitā rasavīryavipākādayo vidyante vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 24.0 ato rasopadeśavyāptyā tair dravyaiste rasasaṃyogāḥ kalpayituṃ na yujyante //
SarvSund zu AHS, Sū., 9, 29, 25.0 ayaṃ rasasaṃyogabheda evaṃ guṇo'yamevaṃguṇaḥ evaṃguṇatvāc cāmuṣmin viṣaye yojya etasmin viṣaye cāyamiti nirdeṣṭuṃ na śakyate anirjñātasvarūpatvāt //
SarvSund zu AHS, Sū., 9, 29, 26.0 na hi vicitrapratyayārabdhairye rasasaṃyogāḥ kriyante teṣāṃ svarūpaṃ katham apyavadhārayituṃ śakyate //
SarvSund zu AHS, Sū., 9, 29, 27.0 api ca samānapratyayārabdhair ye saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ vīryato yo virodhaḥ śītoṣṇalakṣaṇaḥ sa na doṣāya //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Sū., 15, 8.2, 9.0 āryārdhe nātrāyuji jaḥ ṣaṣṭho'yaṃ nalaghukau vā //
SarvSund zu AHS, Sū., 16, 3.1, 4.0 na cedaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 16, 3.1, 8.0 tenāyam arthaḥ sarpiṣo guṇāḥ saṃskāraguṇaiḥ saha vartante na tu tailādīnām //
SarvSund zu AHS, Sū., 16, 3.1, 12.0 ata eva ca vātapittajvarādiṣu vikāreṣu ghṛtasādhyeṣu bheṣajaṃ tailaṃ neṣṭam aniṣṭasampādanāt //
SarvSund zu AHS, Sū., 16, 3.1, 14.0 taddhi na tathāniṣṭahetuḥ //
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 5.0 na hy anyo 'smāt kaścid uttaro 'sti yadapekṣyaiṣaḥ pūrvatvam ātmana āsādayet //
SarvSund zu AHS, Sū., 16, 3.2, 6.0 tasmān nāsti pūrvatvasambandhas tailasya //
SarvSund zu AHS, Sū., 16, 3.2, 7.0 tathā caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyante na sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 8.0 na hy anyaḥ kaścid asya pūrvo vidyate yad apekṣayaivottaratvam ātmana āsādayatīty uktam //
SarvSund zu AHS, Sū., 16, 6.2, 2.0 na hyasnehitaḥ svedya ity arthaḥ //
SarvSund zu AHS, Sū., 16, 8.1, 1.0 atimandāgnyādayo na snehyāḥ //
SarvSund zu AHS, Sū., 16, 8.1, 3.0 tenātidurbalā na snehyā ity arthaḥ //
SarvSund zu AHS, Sū., 16, 8.1, 4.0 ata evālpabalāḥ snehyāḥ na tv atidurbalāḥ iti na pūrvāparāvirodhaḥ //
SarvSund zu AHS, Sū., 16, 8.1, 4.0 ata evālpabalāḥ snehyāḥ na tv atidurbalāḥ iti na pūrvāparāvirodhaḥ //
SarvSund zu AHS, Sū., 16, 8.1, 8.0 ūrustambhādibhir yāvanmadyaiś ca pīḍitā na snehyāḥ //
SarvSund zu AHS, Sū., 16, 8.1, 9.0 apaprasūtā srutagarbhā na snehyeti liṅgavacanavipariṇāmaḥ //
SarvSund zu AHS, Sū., 16, 8.1, 10.0 prayukte ca nasyādikarmaṇi sarva eva na snehyāḥ //
SarvSund zu AHS, Sū., 16, 12.2, 2.0 tathā ahni vāsare na niśi //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 tvarāyāṃ satyāṃ vyādhikriyāṃ prati prāpte kāle snehayogyatāyāṃ satyām śīte hemantaśiśirākhye kāle tailaṃ saṃśodhanāt pūrvaṃ snehanārthaṃ śastam nānyaḥ snehaḥ //
SarvSund zu AHS, Sū., 16, 13.1, 2.0 apiśabdān na kevalaṃ varṣāsu avarṣāsu ca śastam ity arthaḥ //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 na kevalaṃ śaradi ghṛtaṃ prayuñjīta yāvad gharme 'pi ghṛtaṃ niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 14.1, 4.0 vasāmajjños tv aniścitasvarūpatvāt na tūṣṇakāle nāpi śītakāle tvarāyāṃ satyām upayogas tantrakāreṇa darśitaḥ //
SarvSund zu AHS, Sū., 16, 14.1, 4.0 vasāmajjños tv aniścitasvarūpatvāt na tūṣṇakāle nāpi śītakāle tvarāyāṃ satyām upayogas tantrakāreṇa darśitaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 3.0 nanu iha kevalaḥ sneho na vicāraṇetyucyate //
SarvSund zu AHS, Sū., 16, 16.2, 7.0 acchapeya ityasya hyayamarthaḥ acchaḥ kevalo yaḥ snehaḥ pīyate sā vicāraṇā na bhavati //
SarvSund zu AHS, Sū., 16, 18.2, 17.0 ato'smābhiḥ paladvayādisaṅkhyāvacchinnā noktāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 18.0 munerapi naitanmatam //
SarvSund zu AHS, Sū., 16, 19.1, 1.0 hyastane'nne āhāre jīrṇa eva jīrṇamātra eva na tvannābhilāṣe sati śuddhaye śodhanārthaṃ bahuḥ uttamayā mātrayā sneho'cchaḥ kevalaḥ peyatvena śasyate //
SarvSund zu AHS, Sū., 16, 19.1, 3.0 vamanamapi bubhukṣitasya na sampadyate kaphāpaciteḥ pūrvoktācca hetoḥ //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Utt., 39, 4.2, 3.0 malinaṃ hi vastraṃ na rajyate //
SarvSund zu AHS, Utt., 39, 10.2, 6.0 tathā ca vakṣyati na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya //
SarvSund zu AHS, Utt., 39, 10.2, 6.0 tathā ca vakṣyati na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya //
SarvSund zu AHS, Utt., 39, 10.2, 12.0 punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ //
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
SarvSund zu AHS, Utt., 39, 23.2, 10.0 yā mātrā ekamāhāraṃ sāyantanaṃ noparundhyāt sāsya rasāyanasya mātrā smṛtā //
SarvSund zu AHS, Utt., 39, 32.2, 7.0 hastenāpi śiśiraṃ jalaṃ na sparśayitavyam //
SarvSund zu AHS, Utt., 39, 48.2, 2.0 etadghṛtaṃ naṣṭaśukrādibhir niṣevitavyam etanniṣevaṇe naitāni syur ityarthaḥ //
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Skandapurāṇa
SkPur, 3, 2.1 na nāstikāśraddadhāne śaṭhe cāpi kathaṃcana /
SkPur, 3, 4.2 so 'jñānātpitaraṃ brahmā na veda tamasāvṛtaḥ //
SkPur, 3, 5.2 na cāpaśyata tatrānyaṃ tapoyogabalānvitaḥ //
SkPur, 3, 9.2 tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām //
SkPur, 4, 1.3 prajāstāḥ sṛjyamānāśca na vivardhanti tasya ha //
SkPur, 4, 26.2 khinnā vivadamānāśca na ca paśyāma yatparam //
SkPur, 4, 33.1 sa cāpi tapasā śakyo draṣṭuṃ nānyena kenacit /
SkPur, 5, 19.2 nāsyāḥ puṇyatamā kācit triṣu lokeṣu vidyate //
SkPur, 5, 24.2 amanyata na me 'nyo 'sti samo loke na cādhikaḥ //
SkPur, 5, 24.2 amanyata na me 'nyo 'sti samo loke na cādhikaḥ //
SkPur, 5, 26.1 ahaṃ sraṣṭā hi bhūtānāṃ nānyaḥ kaścana vidyate /
SkPur, 5, 26.2 niyantā lokakartā ca na mayāsti samaḥ kvacit //
SkPur, 5, 28.1 na yuktamīdṛśaṃ te 'dya sattvasthasyātmayoninaḥ /
SkPur, 5, 28.2 sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
SkPur, 5, 28.2 sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
SkPur, 5, 29.2 karomi na ca sammohaṃ yathā tvaṃ deva katthase //
SkPur, 5, 30.1 tamuvāca tadā brahmā na tvaṃ dhārayitā vibho /
SkPur, 5, 31.2 uvāca caiva tau vedo naitadevamiti prabhuḥ //
SkPur, 5, 32.1 ahaṃ śreṣṭho mahābhāgau na vadāmyanṛtaṃ kvacit /
SkPur, 5, 34.2 sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit //
SkPur, 5, 36.1 matprasādāddhi vedastvaṃ yajñaścāyaṃ na saṃśayaḥ /
SkPur, 5, 39.2 caturbhirna viyatsthaṃ tamapaśyatsa pitāmahaḥ //
SkPur, 5, 62.1 bhagavannaiva me duḥkhaṃ darśanātte prabādhate /
SkPur, 5, 68.1 nāputraśiṣyayogibhya idamākhyānamaiśvaram /
SkPur, 5, 68.2 ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine //
SkPur, 5, 68.2 ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine //
SkPur, 5, 68.2 ākhyeyaṃ nāpi cājñāya na śaṭhāya na mānine //
SkPur, 6, 3.2 na cāsya kaścit tāṃ bhikṣāmanurūpāmadādvibhoḥ //
SkPur, 6, 6.2 pitāmahakapālasya nārdhamapy abhipūritam /
SkPur, 7, 9.2 sarvāṃl lokāṃstārayitrī punastvaṃ nātra saṃśayaḥ //
SkPur, 7, 10.2 puṇyā ca sarvasaritāṃ bhaviṣyasi na saṃśayaḥ //
SkPur, 7, 27.2 bhaviṣyati na saṃdehaḥ siddhakṣetraṃ mahātmanaḥ //
SkPur, 8, 10.1 sa evamukto mṛgayanna tamāsādayatprabhuḥ /
SkPur, 8, 11.2 na ca taṃ vedmi kenāsau kva vā nīta iti prabhuḥ //
SkPur, 8, 13.2 na ca nastadbhayaṃ śakto vināśayitumāśvapi //
SkPur, 8, 14.1 viṣayeṣvatisaktātmā yogāttaṃ nānupaśyasi /
SkPur, 8, 18.2 brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ //
SkPur, 8, 35.2 yaṃ dṛṣṭvā na bhavenmṛtyurmartyasyāpi kadācana //
SkPur, 9, 23.2 puṇyaṃ pavitraṃ sthānaṃ vai bhaviṣyati na saṃśayaḥ //
SkPur, 9, 25.3 samantādyojanaṃ kṣetraṃ pavitraṃ tanna saṃśayaḥ //
SkPur, 10, 4.2 na hi yena śarīreṇa kriyate paramaṃ tapaḥ /
SkPur, 10, 11.2 na srakṣye mṛtyusaṃyuktāḥ prajā brahmankathaṃcana /
SkPur, 10, 11.3 sthito 'smi vacanātte 'dya vaktavyo nāsmi te punaḥ //
SkPur, 10, 14.1 satīṃ saha tryambakena nājuhāva ruṣānvitaḥ /
SkPur, 10, 15.2 māṃ hitvā nārhase hy etāḥ saha bhartṛbhirarcitum //
SkPur, 10, 17.2 na tvaṃ tathā pūjayase saha bhartrā mahāvrate //
SkPur, 10, 20.2 tataḥ sā krodhadīptāsyā na jagrāhātikopitā /
SkPur, 10, 30.2 bhūrloke vatsyase nityaṃ na svarloke kadācana //
SkPur, 10, 33.3 tasmāttiṣṭhāmyahaṃ nityamihaiva na tavājñayā //
SkPur, 11, 4.1 kiṃ na paśyasi śailendra yato māṃ paripṛcchasi /
SkPur, 11, 15.1 nānyena tapasā putra na tīrthānāṃ phalena ca /
SkPur, 11, 15.1 nānyena tapasā putra na tīrthānāṃ phalena ca /
SkPur, 11, 41.2 udārarūpo vikṛtābhirūpavānsamānarūpo na hi yasya kasyacit //
SkPur, 12, 12.1 bhagavannāvamanyāmi brāhmaṇānbhūmidaivatān /
SkPur, 12, 18.2 ahaṃ tvāṃ varayiṣyāmi nānyadbhūtaṃ kathaṃcana //
SkPur, 12, 34.1 śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ /
SkPur, 12, 42.2 brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana //
SkPur, 12, 44.3 nainaṃ mocayituṃ śakto devarājo 'pi sa svayam //
SkPur, 12, 46.2 dattaṃ tato bravīmi tvāṃ nāyaṃ mokṣamavāpsyati //
SkPur, 12, 48.3 tatkṛtaṃ nātra saṃdeho mānyā me brāhmaṇā dṛḍham //
SkPur, 12, 52.3 tapaso hy arjanaṃ duḥkhaṃ tasya tyāgo na śasyate //
SkPur, 12, 54.3 na viprebhyastapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ //
SkPur, 12, 55.1 dattvā cāhaṃ na gṛhṇāmi grāhendra viditaṃ hi te /
SkPur, 12, 55.2 na hi kaścin naro grāha pradattaṃ punarāharet //
SkPur, 12, 56.1 dattametanmayā tubhyaṃ nādadāni hi tatpunaḥ /
SkPur, 13, 25.1 evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa /
SkPur, 13, 34.2 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca //
SkPur, 13, 34.2 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca //
SkPur, 13, 47.1 mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram /
SkPur, 13, 105.1 nātyuṣṇaśītāni saraḥpayāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni /
SkPur, 13, 135.2 udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit //
SkPur, 15, 10.1 dagdha eṣa dhruvaṃ bhadre nāsyotpattiriheṣyate /
SkPur, 15, 35.3 na syāddhi tattathā deva yathā vā manyase prabho //
SkPur, 15, 36.2 bhaviṣyaṃ nānyathā kuryāditi me niścitā matiḥ /
SkPur, 15, 37.1 tathā tannātra saṃdeho vihitaṃ yadyathā mayā /
SkPur, 16, 10.2 bījātmanā na bhavati pariṇāmāntaraṃ gataḥ //
SkPur, 16, 11.2 svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ //
SkPur, 17, 5.3 nājñāpayattadā sūdaṃ tasyārthe munisattama //
SkPur, 17, 7.4 tatkuruṣva tathā kṣipraṃ kālo no nātyagād yathā //
SkPur, 17, 8.2 rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava /
SkPur, 17, 8.3 sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam //
SkPur, 17, 9.2 amitasya pradānācca na kiṃcidavaśiṣyate //
SkPur, 17, 11.3 piśitaṃ mṛgayansamyaṅnāpyavindata karhicit //
SkPur, 17, 12.1 yadā na labdhavānmāṃsaṃ tadovāca narādhipam /
SkPur, 17, 13.1 rājanna piśitaṃ tv asti pure 'smiñchuci karhicit /
SkPur, 17, 14.3 novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha //
SkPur, 17, 23.3 na dīyate vidhijñena tvaṃ tu māmavamanyase //
SkPur, 18, 3.2 notsasarja tadā krodhaṃ vasiṣṭhaḥ kauśikaṃ prati /
SkPur, 18, 18.1 na doṣastava rājendra rakṣasādhiṣṭhitasya vai /
SkPur, 18, 29.3 dagdhvānyān prathayiṣyāmi tatra lokānna saṃśayaḥ //
SkPur, 18, 31.2 kṛtametanna saṃdeho yathā brūṣe mahāmate /
SkPur, 18, 40.3 śrāvayeta śucirbhūtvā na taṃ hiṃsanti rākṣasāḥ //
SkPur, 18, 41.2 niśāmya vipraḥ kulasiddhisambhavaṃ na rākṣasaṃ gacchati yonisambhavam //
SkPur, 20, 29.2 rākṣaso 'yamiti jñātvā bhayānnopasasāra tam //
SkPur, 20, 31.1 sa tātetyucyamāno 'pi yadā taṃ nābhyanandata /
SkPur, 20, 44.1 kaccinna vṛddhānbālo na gurūnvāpyavamanyate /
SkPur, 20, 44.1 kaccinna vṛddhānbālo na gurūnvāpyavamanyate /
SkPur, 20, 55.2 satyaṃ devaṛṣī tāta na tāv anṛtam ūcatuḥ /
SkPur, 20, 55.3 tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ //
SkPur, 20, 57.2 na tāta tapasā mṛtyuṃ vañcayiṣye na vidyayā /
SkPur, 20, 57.2 na tāta tapasā mṛtyuṃ vañcayiṣye na vidyayā /
SkPur, 20, 57.3 mahādevaprasādena mṛtyuṃ jeṣyāmi nānyathā //
SkPur, 20, 58.1 drakṣyāmi śaṃkaraṃ devaṃ tato mṛtyurna me bhavet /
SkPur, 20, 60.1 bhavāṃstu varṣeṇaikena tapasā nātibhāvitaḥ /
SkPur, 20, 61.2 na tāta tapasā devo dṛśyate na ca vidyayā /
SkPur, 20, 61.2 na tāta tapasā devo dṛśyate na ca vidyayā /
SkPur, 20, 62.2 draṣṭā tāta na saṃdeho visṛjāśu tatastu mām //
SkPur, 20, 63.2 na hiṃsati tathā tasmāditastāta vrajāmyaham //
SkPur, 20, 64.2 na pratīkṣati vai mṛtyuriti buddhvā śamaṃ vraja //
SkPur, 20, 66.2 na mṛtyukālā bahavaḥ kariṣyanti mama vyathām //
SkPur, 21, 50.1 na me devādhipatyena brahmatvenāthavā punaḥ /
SkPur, 21, 50.2 na viṣṇutvena deveśa nāpīndratvena bhūtapa /
SkPur, 21, 50.2 na viṣṇutvena deveśa nāpīndratvena bhūtapa /
SkPur, 21, 52.2 śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit //
SkPur, 21, 53.1 tvayā tyaktasya caivāśu vināśo nātra saṃśayaḥ /
SkPur, 21, 53.2 anyāṃ gatiṃ na paśyāmi yasyā ātyantikaṃ śubham //
SkPur, 21, 57.2 yatra tatra mṛto vyāsa na durgatimavāpnuyāt //
SkPur, 22, 12.3 siddhikṣetraṃ paraṃ guhyaṃ bhaviṣyati na saṃśayaḥ //
SkPur, 23, 3.2 hanmo mṛtyumutāmṛtyurna bhavatvadya padmajaḥ //
SkPur, 23, 63.2 tasya kuṣmāṇḍarājebhyo na bhayaṃ vidyate kvacit //
SkPur, 23, 64.2 na bhayaṃ tatra bhavati grahebhyo vyāsa sarvadā //
SkPur, 25, 4.3 prabhaviṣṇustrilokeśa na tu yācitumarhasi //
SkPur, 25, 6.3 sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi //
Smaradīpikā
Smaradīpikā, 1, 8.2 kiṃ saurabheyīśatamadhyavartī vṛṣo 'pi saṃbhogasukhaṃ na bhuṅkte //
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Smaradīpikā, 1, 39.2 mṛdvaṅgī kṣāragandhā ca nātisthūlā na durbalā //
Smaradīpikā, 1, 39.2 mṛdvaṅgī kṣāragandhā ca nātisthūlā na durbalā //
Smaradīpikā, 1, 42.1 sthūlā kaṭhinakucā krūrā nātyuṣṇā nātiśītalā /
Smaradīpikā, 1, 42.1 sthūlā kaṭhinakucā krūrā nātyuṣṇā nātiśītalā /
Smaradīpikā, 1, 56.1 nātihrasvaṃ nātidīrghaṃ sthūlaṃ sthūlāntikaṃ varam /
Smaradīpikā, 1, 56.1 nātihrasvaṃ nātidīrghaṃ sthūlaṃ sthūlāntikaṃ varam /
Spandakārikā
SpandaKār, 1, 2.2 tasyānāvṛtarūpatvān na nirodho'sti kutracit //
SpandaKār, 1, 3.2 nivartate nijān naiva svabhāvādupalabdhṛtaḥ //
SpandaKār, 1, 5.1 na duḥkhaṃ na sukhaṃ yatra na grāhyaṃ grāhakaṃ na ca /
SpandaKār, 1, 5.1 na duḥkhaṃ na sukhaṃ yatra na grāhyaṃ grāhakaṃ na ca /
SpandaKār, 1, 5.1 na duḥkhaṃ na sukhaṃ yatra na grāhyaṃ grāhakaṃ na ca /
SpandaKār, 1, 5.1 na duḥkhaṃ na sukhaṃ yatra na grāhyaṃ grāhakaṃ na ca /
SpandaKār, 1, 5.2 na cāsti mūḍhabhāvo'pi tadasti paramārthataḥ //
SpandaKār, 1, 8.1 na hīcchānodanasyāyaṃ prerakatvena vartate /
SpandaKār, 1, 12.1 nābhāvo bhāvyatāmeti na ca tatrāsty amūḍhatā /
SpandaKār, 1, 12.1 nābhāvo bhāvyatāmeti na ca tatrāsty amūḍhatā /
SpandaKār, 1, 13.2 na tv evaṃ smaryamāṇatvaṃ tat tattvaṃ pratipadyate //
SpandaKār, 1, 16.1 na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam /
SpandaKār, Dvitīyo niḥṣyandaḥ, 4.1 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ /
SpandaKār, Dvitīyo niḥṣyandaḥ, 4.1 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ /
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2 sa paśyansatataṃ yukto jīvanmukto na saṃśayaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2 tattathā balamākramya na cirāt sampravartate //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2 ekatrāropayetsarvaṃ tato 'nyena na pīḍyate //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2 yataḥ śabdānuvedhena na vinā pratyayodbhavaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 1.0 tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 2.2, 13.0 na ca kāryaṃ ghaṭādi kartuḥ kumbhakārādeḥ kadācitsvarūpaṃ tirodadhad dṛṣṭam //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 16.0 ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 35.3 aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 41.2 tasmāc chabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 41.2 tasmāc chabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 44.2 na tu yo 'ntarmukho bhāvaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 2.2, 50.0 evaṃ ca na kaścid uktacodyāvakāśaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 3.2, 3.0 yadihisvayaṃnivarteta taj jāgradādy api tatprakāśavinākṛtaṃ na kiṃcitprakāśeta //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 5.0 evakāro'pyarthe bhinnakramas tadabhāve'pi na nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 10.0 arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 3.2, 13.2 pariṇāmo'cetanasya cetanasya na yujyate //
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
SpandaKārNir zu SpandaKār, 1, 4.2, 2.0 anyathā kṣaṇikajñānānāṃ svātmamātrakṣīṇatvāt tatsaṃskārajanmanām api vikalpānāmanubhavāgocare pravṛttyabhāvādanusaṃdhānam idaṃ na ghaṭeta //
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 7.0 granthakṛtaiva tu yata iha yuktir āsūtritā tato'smābhiḥ kiṃcid udghāṭitam iti sacetobhir nāsmabhyam asūyayitavyam //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 9.0 ahaṃ sukhītyādisaṃvido yās tā anyatreti puryaṣṭakasvarūpe pramātari sukhādyavasthābhir anusyūte otaprotarūpe sphuṭaṃ lokapratītisākṣikaṃ vartante tiṣṭhanti na tv asmadabhyupagate 'smiṃś cidānandaghane śaṃkarātmani svasvabhāve iti na sarvadā sukhādyupādhitiraskṛto 'yamātmāpi tu cinmayaḥ //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 4.2, 10.0 yadā tu nijāśuddhayā vakṣyamāṇayāyaṃ svasvarūpaṃ gūhayitvā tiṣṭhati tadā puryaṣṭakādyavasthāyāṃ sukhitvādirūpatāsya tatrāpi na nirodhas taiḥ sukhādibhir asyety uktam eveti na tattiraskṛto 'yaṃ kadācidapi //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 3.2 prakāśātmā prakāśyo 'rthe nāprakāśaś ca sidhyati //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 9.2 na tu yo 'ntarmukho bhāvaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 5.2, 14.2 napuṃsakamidaṃ nātha paraṃ brahma phalet kiyat /
SpandaKārNir zu SpandaKār, 1, 5.2, 14.3 tvatpauruṣī niyoktrī cen na syāttvadbhaktisundarī //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 18.3 na yad ābhāsate tasya satyatvaṃ tāvadeva hi //
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 16.0 yad apyuktaṃ tat tattvaṃ prayatnena parīkṣyam iti tadapi kathaṃ yato 'smākam icchā bahir evānudhāvati na tu tattvaparīkṣāyāṃ pravartitum utsahata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 8.2, 3.0 spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva //
SpandaKārNir zu SpandaKār, 1, 8.2, 5.0 yat tūktam asmākamicchā na tatra pravartitum utsahate iti tatrāpyādyaṃ ślokārdham abhyupagamena paraṃ tūttaratayā yojyam //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 9.2, 2.0 na tu tadaiva bhavati tasya nityatvāt //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
SpandaKārNir zu SpandaKār, 1, 11.2, 1.2 na vrajen na viśecchaktir marudrūpā vikāsite /
SpandaKārNir zu SpandaKār, 1, 11.2, 1.2 na vrajen na viśecchaktir marudrūpā vikāsite /
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 6.3 naiva saṃspṛśyate doṣaiḥ padmapattram ivāmbhasā //
SpandaKārNir zu SpandaKār, 1, 11.2, 7.2 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 4.1 tatrocyate tatrābhāvabhāvanāyāṃ nāmūḍhatā na ca tatrāsty amūḍhatā api tu moha evāsti /
SpandaKārNir zu SpandaKār, 1, 13.2, 4.1 tatrocyate tatrābhāvabhāvanāyāṃ nāmūḍhatā na ca tatrāsty amūḍhatā api tu moha evāsti /
SpandaKārNir zu SpandaKār, 1, 13.2, 5.0 iti nyāyād viśvocchedātmanyabhāve bhāvyamāne na kadācit paramārthāptir bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 6.3 sarvakleśāśayaiḥ śūnyaṃ na śūnyaṃ paramārthataḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 8.0 satyaṃ yadi cidānandaghanā svatantrā pāramārthikī bhittibhūtā bhūr abhyupeyate yathā vijñānabhairavādau pārameśvarīṃ dikkālakalanātītā //
SpandaKārNir zu SpandaKār, 1, 13.2, 9.0 ityādinā pāramārthikīṃ bhittibhūtāṃ cidbhūmim avasthāpya śūnyabhāvanoktā anyathā na śūnyam iti śūnyaiveyam uktiḥ yadyad evātibhāvyate iti pratipāditatvāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 11.2 na punar lokarūḍhyeva nāstikyārthānupātinī //
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 28.0 tato 'smābhir etaddūṣaṇārambhaḥ kṛta iti na naḥ kopaḥ kāryo 'trabhavadbhir upadeśanibhālanadattakarṇaiḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 29.0 saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 13.2, 34.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 34.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 36.0 ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ vā //
SpandaKārNir zu SpandaKār, 1, 13.2, 39.0 iti śrīpratyabhijñākārikoktanītyā kalpitasyaivāpāramārthikasvarūpasya na tu tattvataḥ pāramārthikasya //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.2 jaḍasya tu na sā śaktiḥ sattā yadasataḥ sataḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 5.0 calane tu jagadudayāpāyāv api na kaucic cakāsyātām iti mūḍhādyavasthāyām apy akhaṇḍitacamatkārasāram amūḍham evaitat //
SpandaKārNir zu SpandaKār, 1, 16.2, 6.0 nanv abhāvasamādhānaniṣpattau suṣuptādau cāsya kartṛtvaṃ nopalabhāmahe kvacidapi pravṛttyadarśanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 9.1 atha cānyaḥ kaścit tallopaṃ nopalabhate 'pitu sa eva prakāśātmā tatkathaṃ tasyābhāvaḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 16.2, 11.0 yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, 1, 17.2, 2.0 parasyāprabuddhasya punastāsāṃ daśānāṃ svocitasaṃvidrūpāṇāṃ pratyekam ādāv udbubhūṣāyām ante ca viśrāntyātmakāntarmukhatve na tu svocitārthāvabhāsāvasthitirūpe madhyapade //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 3.0 itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 4.0 yatheyaṃ jāgarādimadhyadaśāpi prabuddhaṃ na pratibadhnāti tathopapādayati //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 25.2, 3.2 yasya svasvabhāvābhivyaktir na samyak vṛttā sa svapnādinā muhyamāno 'prabuddho niruddhaḥ syāt /
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 8.0 nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 11.2 pareśaśaktirātmeva bhāsate na tv idaṃtayā //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 5.2 ālambya saṃvidaṃ yasmāt saṃvedyaṃ na svabhāvataḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.3 kiṃ na bhaktimatāṃ kṣetraṃ mantraḥ kvaiṣāṃ na sidhyati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.3 kiṃ na bhaktimatāṃ kṣetraṃ mantraḥ kvaiṣāṃ na sidhyati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.2 naiva cāmṛtayogena kālamṛtyujayo bhavet //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 8.2 athavā paratattvasthaḥ sarvakālairna bādhyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.3 yaḥ śivaṃ bhāvayen nityaṃ na kālaḥ kalayettu tam /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 13.1 ayamevātmano graho jñānaṃ yaducyate ātmā jñātavya iti tatredam eva sarvajñasarvakartṛsvatantraśivasvarūpatayā pratyabhijñānam ātmano jñānaṃ na tu /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 14.2 ta ātmopāsakāḥ sarve na gacchanti paraṃ padam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 11.0 yadi punarevaṃ sāvadhāno na bhavati tadā nāsya yogitetyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 11.0 yadi punarevaṃ sāvadhāno na bhavati tadā nāsya yogitetyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 2.0 tadajñānaṃ pradarśayiṣyamāṇasvarūpeṇonmeṣarūpeṇa cedviluptaṃ nikṛttaṃ tadāsau glānirajñānātmano hetorabhāvāt kutaḥ syānna bhaved ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 1.1 bhāve tyakte niruddhā cinnaiva bhāvāntaraṃ vrajet /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.2 tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 3.0 evaṃ ca na kenacid anyena vyatiriktena vastunā bādhyate sarvasmin svātmanaḥ svīkṛtatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 8.2 evametaditi jñeyaṃ nānyatheti suniścitam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 29.0 kalayā akhyātyātmanāṃśena viluptavibhavaḥ saṃkucita iva na tu tattvataḥ śivātmā svabhāvo 'sya kvāpi gataḥ tadabhāve hi sa eva na sphuret //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 30.0 tathāvabhāsamānaireva kalābhiḥ saṃkucitaiḥ śabdair jñānaiś ca viluptavibhavas tathārūpam ātmānaṃ na vimraṣṭuṃ kṣama ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 7.2 mameti kiṃcin na mameti kiṃcit bhautaṃ saṃghaṃ bahudhā mā lapethāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 2.0 yatra rūpaṃ dṛśyate na tatra tadgrāhakaṃ cakṣurindriyam asti tatra pramāṇānupalabhyamānatvāt tatrāvidyamānadevadattādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 7.0 vistaraḥ yadi prāptaviṣayaṃ cakṣuḥśrotraṃ kalpyeta divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 8.0 yadi hi cakṣuḥśrotram ativiprakṛṣṭadeśasthaṃ vyavahitaṃ ca kuḍyādibhiryathāyogaṃ rūpaṃ śabdaṃ gṛhṇīyād evamasya divyatvaṃ sambhavet tacca prāptaviṣayatve na syāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 10.0 yathā ghrāṇajihvākāyāḥ prāptaviṣayatvād divyā dhyāyināṃ nopajāyeran tadvat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 21.0 katham ityāha kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 23.0 ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 25.0 nātidūratiraskṛto viṣayaścakṣuḥśrotreṇa gṛhyate grahaṇāyogyatvāt samprāptāñjanaśalākāvat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 26.0 athavā na sarvasvagrāhyagrāhi cakṣuḥśrotram indriyasvābhāvyāt ghrāṇendriyādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 27.0 ghrāṇādīnāṃ hi prāpto viṣayo na tu sarvaḥ sahabhūgandhādyagrahaṇāt //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 28.0 ghrāṇādisahabhūni hi gandharasaspraṣṭavyāni ghrāṇādibhirna gṛhyante śaktir hīndriyāṇām īdṛśīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 30.0 prāptatvaṃ mūrtānāmeva vyavasthāpyeta nāmūrtānāmiti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 31.0 mano'prāptaviṣayamiti na vicāraḥ kriyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 6.0 anyasya hi pādā yathā haritaśādvalopacitāyāṃ bhūmau nipatanti tathā na śarkarilāyāṃ kaṇṭakitāyāṃ vā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 9.0 oṣadhiśabde nauṣadhisthaṃ teja ucyate //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 7.0 tena hi baddhā dehino na mucyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 16.0 ye hi siddhā yogino bhavanti te hi sūryatanudvāreṇa na skhalanamāsādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 17.0 udyuktānāṃ yogināṃ tu sūryatanurdvāḥ tatra dvāḥsthāḥ prayātuṃ na dadati //
Tantrasāra
TantraS, 1, 2.1 vitatas tantrāloko vigāhituṃ naiva śakyate sarvaiḥ /
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 1, 15.0 na ca anirūpitavastutattvasya muktatvaṃ mocakatvaṃ vā śuddhasya jñānasyaiva tathārūpatvāt iti //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 2.0 na hi sa raso mukhyaḥ tatkāryavyādhiśamanādyadṛṣṭeḥ //
TantraS, 3, 3.0 nāpi gandhasparśau mukhyau guṇinaḥ tatra abhāve tayor ayogāt kāryaparamparānārambhāt ca //
TantraS, 3, 4.0 na ca tau na staḥ dehoddhūlanavisargādidarśanāt //
TantraS, 3, 4.0 na ca tau na staḥ dehoddhūlanavisargādidarśanāt //
TantraS, 3, 5.0 śabdo 'pi na mukhyaḥ ko 'pi vakti iti āgacchantyā iva pratiśrutkāyāḥ śravaṇāt //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 11.0 atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 34.0 atrāpi pūrvavat na mantrādiyantraṇā kācid iti //
TantraS, 4, 4.0 sa ca ayaṃ māyāndhānāṃ na utpadyate sattarkādīnām abhāvāt //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 6.3 na vindanti paraṃ tattvaṃ sarvajñajñānavarjitāḥ iti //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 14.0 abhyāsaś ca pare tattve śivātmani svasvabhāve na sambhavaty eva //
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 4, 16.0 kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti //
TantraS, 4, 18.0 paratattve tu na kiṃcit apāsyam iti uktam //
TantraS, 4, 19.0 dvaitādhivāso 'pi nāma na kaścana pṛthak vastubhūtaḥ api tu svarūpākhyātimātraṃ tat ato dvaitāpāsanaṃ vikalpena kriyata ity ukteḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 41.0 na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ //
TantraS, 4, 41.0 na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 6, 27.0 tāvatī eva ahorātre prāṇasaṃkhyā iti na ṣaṣṭyabdodayāt adhikaṃ parīkṣyate ānantyāt //
TantraS, 6, 57.0 tata eva svapnasaṃkalpādau vaicitryam asya na virodhāvaham //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 6, 81.0 tasmāt spandāntaraṃ yāvat na uditaṃ tāvat ekam eva jñānam //
TantraS, 6, 82.0 ata eva ekāśītipadasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti //
TantraS, 7, 2.0 tad uktaṃ na prakriyāparaṃ jñānam iti //
TantraS, 7, 6.0 na ca brahmāṇḍānāṃ saṃkhyā vidyate //
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
TantraS, 8, 12.0 merau hi tatrasthe na bhavet tathāvidho ghaṭaḥ //
TantraS, 8, 19.0 tatra loliko 'pūrṇaṃmanyatārūpaḥ parispandaḥ akarmakam abhilāṣamātram eva bhaviṣyadavacchedayogyateti na malaḥ puṃsas tattvāntaram //
TantraS, 8, 22.0 so 'yaṃ malaḥ parameśvarasya svātmapracchādanecchātaḥ nānyat kiṃcit vastv api ca tatparameśvarecchātmanaiva dharāder api vastutvāt //
TantraS, 8, 23.0 sa ca malo vijñānakevale vidyamāno dhvaṃsonmukha iti na svakāryaṃ karma āpyāyati //
TantraS, 8, 37.0 tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 40.0 prakṛtipuruṣaviveko vā yena pradhānādho na saṃsaret //
TantraS, 8, 43.0 evaṃ kalātattvam eva kiṃcitkartṛtvadāyi na ca //
TantraS, 8, 49.0 na ca avairāgyakṛtaṃ tat avairāgyasyāpi araktidarśanāt //
TantraS, 8, 64.0 evaṃ kṣubdhāt pradhānāt kartavyāntarodayaḥ na akṣubdhād iti //
TantraS, 8, 66.0 sa ca kṣobhaḥ prakṛtes tattveśādhiṣṭhānād eva anyathā niyataṃ puruṣaṃ prati iti na sidhyet //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
TantraS, 8, 91.0 guṇasamudāyamātraṃ ca pṛthivī nānyo guṇī kaścit //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 9, 12.0 taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃ śakyatvāt na anyasya anavasthādyāpatteḥ //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 25.0 śivasya tu prakāśaikacitsvātantryanirbharasya na ko 'pi bhedaḥ paripūrṇatvāt //
TantraS, 9, 36.0 svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate //
TantraS, 9, 39.0 evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 17.0 vaiṣṇavādīnāṃ tu rājānugrahavat na mokṣāntatā iti na iha vivecanam //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 21.0 ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Caturdaśam āhnikam, 10.0 asati vitte tu mahāmaṇḍalayāgo na kartavya eva //
TantraS, Caturdaśam āhnikam, 12.0 te 'pi hi evam anugṛhītā bhavanti iti kāruṇikatayā paśuvidhau na vicikitset //
TantraS, Caturdaśam āhnikam, 16.0 tata itthaṃ vicārayet bhogecchoḥ śubhaṃ na śodhayet //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, Viṃśam āhnikam, 2.0 tatra nityaṃ naimittikaṃ kāmyam iti trividhaṃ śeṣavartanam antyaṃ ca sādhakasyaiva tat na iha niścetavyam //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
TantraS, Viṃśam āhnikam, 32.0 bhagrahayoge ca na velā pradhānam //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 23.2 kṣubhnāty anucakrāṇy api tāni tadā tanmayāni na pṛthak tu //
TantraS, Dvāviṃśam āhnikam, 25.2 no śāntaṃ nāpy uditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam //
TantraS, Dvāviṃśam āhnikam, 44.2 tyaktāśaṅko nirācāro nāham asmīti bhāvayan //
Tantrāloka
TĀ, 1, 14.2 anuttaraṣaḍardhārthakrame tvekāpi nekṣyate //
TĀ, 1, 17.1 na tadastīha yanna śrīmālinīvijayottare /
TĀ, 1, 17.1 na tadastīha yanna śrīmālinīvijayottare /
TĀ, 1, 25.1 ajñānamiti na jñānābhāvaścātiprasaṅgataḥ /
TĀ, 1, 25.2 sa hi loṣṭādike 'pyasti na ca tasyāsti saṃsṛtiḥ //
TĀ, 1, 31.2 na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate //
TĀ, 1, 31.2 na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate //
TĀ, 1, 35.2 avacchedairna tatkutrāpyajñānaṃ satyamuktidam //
TĀ, 1, 38.2 tadajñānaṃ na buddhyaṃśo 'dhyavasāyādyabhāvataḥ //
TĀ, 1, 49.2 dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ //
TĀ, 1, 52.2 nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā //
TĀ, 1, 53.2 yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi //
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
TĀ, 1, 59.2 tasya devātidevasya parāpekṣā na vidyate //
TĀ, 1, 61.1 niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ /
TĀ, 1, 64.2 vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ //
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 1, 71.1 na vāsau paramārthena na kiṃcidbhāsanādṛte /
TĀ, 1, 71.1 na vāsau paramārthena na kiṃcidbhāsanādṛte /
TĀ, 1, 71.2 nahyasti kiṃcittacchaktitadvadbhedo 'pi vāstavaḥ //
TĀ, 1, 75.2 anubhāvo vikalpo 'pi mānaso na manaḥ śive //
TĀ, 1, 76.2 kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ //
TĀ, 1, 76.2 kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ //
TĀ, 1, 92.2 kena nāma na rūpeṇa bhāsate parameśvaraḥ //
TĀ, 1, 104.3 tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra //
TĀ, 1, 121.2 saṃjalpo 'pi vikalpātmā kiṃ tāmeva na pūrayet //
TĀ, 1, 126.1 svayaṃprathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ /
TĀ, 1, 128.2 ahaṃbodhastu na tathā te tu saṃvedyarūpatām //
TĀ, 1, 129.2 taduktaṃ na vidurmāṃ tu tattvenātaścalanti te //
TĀ, 1, 133.1 yājamānī saṃvideva yājyā nānyeti coditam /
TĀ, 1, 133.2 na tvākṛtiḥ kuto 'pyanyā devatā na hi socitā //
TĀ, 1, 133.2 na tvākṛtiḥ kuto 'pyanyā devatā na hi socitā //
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 136.1 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
TĀ, 1, 136.3 jñeyabhāvo hi ciddharmastacchāyācchādayenna tām //
TĀ, 1, 138.1 saṃvidrūpe na bhedo 'sti vāstavo yadyapi dhruve /
TĀ, 1, 144.1 jñānasya cābhyupāyo yo na tadajñānamucyate /
TĀ, 1, 149.2 kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ //
TĀ, 1, 150.1 yato nānyā kriyā nāma jñānameva hi tattathā /
TĀ, 1, 151.1 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ /
TĀ, 1, 151.1 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ /
TĀ, 1, 156.1 mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
TĀ, 1, 156.2 svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ //
TĀ, 1, 157.1 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
TĀ, 1, 158.1 parameśvaraśāstre hi na ca kāṇādadṛṣṭivat /
TĀ, 1, 161.1 yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam /
TĀ, 1, 161.2 nāvaśyaṃ kāraṇātkāryaṃ tajjñānyapi na mucyate //
TĀ, 1, 161.2 nāvaśyaṃ kāraṇātkāryaṃ tajjñānyapi na mucyate //
TĀ, 1, 162.2 na sā mukhyā tato nāyaṃ prasaṃga iti niścitam //
TĀ, 1, 162.2 na sā mukhyā tato nāyaṃ prasaṃga iti niścitam //
TĀ, 1, 178.1 caitanyena samāveśastādātmyaṃ nāparaṃ kila /
TĀ, 1, 180.1 santu tādātmyamāpannā na tu teṣāmupāyatā /
TĀ, 1, 183.1 sā siddhirna vikalpāttu vastvapekṣāvivarjitāt /
TĀ, 1, 193.2 nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ //
TĀ, 1, 194.2 bhūtādīnāṃ yathā sātra na tathā dvayavarjite //
TĀ, 1, 201.2 tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet /
TĀ, 1, 219.1 nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā /
TĀ, 1, 220.2 śaktyupāye na santyete bhedābhedau hi śaktitā //
TĀ, 1, 222.2 nādhovartitayā tena kathitaṃ kathamīdṛśam //
TĀ, 1, 226.2 prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana //
TĀ, 1, 227.1 saṃvittiphalabhiccātra na prakalpyetyato 'bravīt /
TĀ, 1, 232.1 kriyā hi nāma vijñānānnānyadvastu kramātmatām /
TĀ, 1, 238.2 anyasya mocane vāpi bhavetkiṃ nāsamañjasam /
TĀ, 1, 244.2 na caitadaprasannena śaṃkareṇeti vākyataḥ //
TĀ, 1, 247.2 saṃśayaḥ kutracidrūpe niścite sati nānyathā //
TĀ, 1, 248.2 saṃśayo 'stitvanāstyādidharmānudghāṭitātmakaḥ //
TĀ, 1, 249.1 kimityetasya śabdasya nādhiko 'rthaḥ prakāśate /
TĀ, 1, 250.1 sthāṇurvā puruṣo veti na mukhyo 'styeṣa saṃśayaḥ /
TĀ, 1, 259.2 nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ //
TĀ, 1, 328.1 na bhedo 'sti tato noktamuddeśāntaramatra tat /
TĀ, 1, 328.1 na bhedo 'sti tato noktamuddeśāntaramatra tat /
TĀ, 2, 8.1 tatra tāvatkriyāyogo nābhyupāyatvamarhati /
TĀ, 2, 12.2 pūrṇe 'vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam //
TĀ, 2, 12.2 pūrṇe 'vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam //
TĀ, 2, 21.2 na prakāśaviśeṣatvamata evopapadyate //
TĀ, 2, 23.2 ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk //
TĀ, 2, 24.1 naiṣa śaktirmahādevī na paratrāśrito yataḥ /
TĀ, 2, 24.1 naiṣa śaktirmahādevī na paratrāśrito yataḥ /
TĀ, 2, 24.2 na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ //
TĀ, 2, 24.2 na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ //
TĀ, 2, 25.1 naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt /
TĀ, 2, 25.1 naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt /
TĀ, 2, 25.2 na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ //
TĀ, 2, 25.2 na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ //
TĀ, 2, 26.1 na mantro na ca mantryo 'sau na ca mantrayitā prabhuḥ /
TĀ, 2, 26.1 na mantro na ca mantryo 'sau na ca mantrayitā prabhuḥ /
TĀ, 2, 26.1 na mantro na ca mantryo 'sau na ca mantrayitā prabhuḥ /
TĀ, 2, 26.2 na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ //
TĀ, 2, 26.2 na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ //
TĀ, 2, 27.2 visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite //
TĀ, 2, 28.1 na sanna cāsatsadasanna ca tannobhayojjhitam /
TĀ, 2, 28.1 na sanna cāsatsadasanna ca tannobhayojjhitam /
TĀ, 2, 28.1 na sanna cāsatsadasanna ca tannobhayojjhitam /
TĀ, 2, 28.1 na sanna cāsatsadasanna ca tannobhayojjhitam /
TĀ, 2, 29.2 sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ //
TĀ, 2, 30.1 asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā /
TĀ, 2, 31.1 ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ /
TĀ, 2, 31.1 ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ /
TĀ, 2, 33.1 na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt /
TĀ, 2, 33.1 na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt /
TĀ, 2, 33.1 na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt /
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 2, 37.2 na samayyādikācāryaparyantaḥ ko 'pi viśramaḥ //
TĀ, 2, 38.2 nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam //
TĀ, 2, 47.1 nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā /
TĀ, 2, 47.2 nānirmalacitaḥ puṃso 'nugrahastvanupāyakaḥ //
TĀ, 3, 2.2 na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate //
TĀ, 3, 6.2 darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati //
TĀ, 3, 7.1 na hi sparśo 'sya vimalo rūpameva tathā yataḥ /
TĀ, 3, 14.2 rūpaṃ dṛśyeta vadane nije na makurāntare //
TĀ, 3, 15.2 na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ //
TĀ, 3, 18.1 ata eva gurutvādirdharmo naitasya lakṣyate /
TĀ, 3, 18.2 nahyādarśe saṃsthito 'sau taddṛṣṭau sa upāyakaḥ //
TĀ, 3, 19.1 tasmāttu naiṣa bhedena yadbhāti tata ucyate /
TĀ, 3, 20.2 sarvataścāpi nairmalyānna vibhādarśavatpṛthak //
TĀ, 3, 21.2 mūḍhānāṃ vastu bhavati tato 'pyanyatra nāpyalam //
TĀ, 3, 22.1 pratīghāti svatantraṃ no na sthāyyasthāyi cāpi na /
TĀ, 3, 22.1 pratīghāti svatantraṃ no na sthāyyasthāyi cāpi na /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 25.1 na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt /
TĀ, 3, 32.2 tathā tathāvidhākāśapaścātstho vetti na dhvanim //
TĀ, 3, 33.1 śabdo na cānabhivyaktaḥ pratibimbati taddhruvam /
TĀ, 3, 37.1 na caiṣa mukhyastatkāryapāramparyāprakāśanāt //
TĀ, 3, 39.1 yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate /
TĀ, 3, 39.2 tathā rasasparśanasaurabhādikaṃ na lakṣyate 'kṣeṇa vinā sthitaṃ tvapi //
TĀ, 3, 40.1 na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśo 'nyākṣadhiyaḥ sa gocaraḥ //
TĀ, 3, 42.1 na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ /
TĀ, 3, 48.2 ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt //
TĀ, 3, 53.1 naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate /
TĀ, 3, 55.2 anekasadṛśākārā na tvaneketi saugataiḥ //
TĀ, 3, 57.2 paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate //
TĀ, 3, 58.2 prājñā vastuni yujyante na tu sāmayike dhvanau //
TĀ, 3, 59.1 nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ /
TĀ, 3, 59.2 kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na //
TĀ, 3, 60.2 na hānirhetumātre tu praśno 'yaṃ paryavasyati //
TĀ, 3, 61.1 tatrāpi ca nimittākhye nopādāne kathaṃcana /
TĀ, 3, 63.2 kasmādbhāti na vai saṃvid vicchedaṃ purato gatā //
TĀ, 3, 65.3 pratibimbamalaṃ svacche na khalvanyaprasādataḥ //
TĀ, 3, 80.2 tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ //
TĀ, 3, 81.2 kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit //
TĀ, 3, 91.1 prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam /
TĀ, 3, 91.2 nāpi yoniryato naitatkṣobhādhāratvamṛcchati //
TĀ, 3, 91.2 nāpi yoniryato naitatkṣobhādhāratvamṛcchati //
TĀ, 3, 98.1 te eva śaktī tādrūpyabhāginyau nānyathāsthite /
TĀ, 3, 102.1 jaḍādvilakṣaṇo bodho yato na parimīyate /
TĀ, 3, 106.1 śaktimānañjyate yasmānna śaktirjātu kenacit /
TĀ, 3, 108.1 na kenacid upādheyaṃ svasvavipratiṣedhataḥ /
TĀ, 3, 115.2 yanna sūryo na vā somo nāgnirbhāsayate 'pi ca //
TĀ, 3, 115.2 yanna sūryo na vā somo nāgnirbhāsayate 'pi ca //
TĀ, 3, 115.2 yanna sūryo na vā somo nāgnirbhāsayate 'pi ca //
TĀ, 3, 116.1 na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ /
TĀ, 3, 126.2 ajña eva yato jñātānubhavātmā na rūpataḥ //
TĀ, 3, 127.1 na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate /
TĀ, 3, 130.1 matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate /
TĀ, 3, 131.1 api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate /
TĀ, 3, 162.1 na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā /
TĀ, 3, 174.1 viṣatattve sampraviśya na bhūtaṃ na viṣaṃ na ca /
TĀ, 3, 174.1 viṣatattve sampraviśya na bhūtaṃ na viṣaṃ na ca /
TĀ, 3, 174.1 viṣatattve sampraviśya na bhūtaṃ na viṣaṃ na ca /
TĀ, 3, 175.2 kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā //
TĀ, 3, 177.2 bhāgānna prasavastajjaṃ kāluṣyaṃ tadvapuśca tat //
TĀ, 3, 186.2 candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam //
TĀ, 3, 186.2 candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam //
TĀ, 3, 187.2 ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat //
TĀ, 3, 194.2 ityeṣa mahimaitāvāniti tāvanna śakyate //
TĀ, 3, 240.2 yeṣāṃ na tanmayībhūtiste dehādinimajjanam //
TĀ, 3, 270.2 mantramudrākriyopāsāstadanyā nātra kāścana //
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 3, 290.1 ityādikalpanā kāpi nātra bhedena yujyate /
TĀ, 3, 291.2 athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ //
TĀ, 4, 9.2 nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā //
TĀ, 4, 9.2 nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā //
TĀ, 4, 23.1 na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt /
TĀ, 4, 27.2 māyāpāśena baddhatvācchivadīkṣāṃ na vindate //
TĀ, 4, 44.1 tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā /
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 60.1 tattvajñānādṛte nānyallakṣaṇaṃ brahmayāmale /
TĀ, 4, 61.1 sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite /
TĀ, 4, 63.1 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
TĀ, 4, 66.2 ukto yastena taddoṣābhāve 'sau na niṣiddhatā //
TĀ, 4, 68.2 na ca tattvaṃ vidustena doṣabhāja iti sphuṭam //
TĀ, 4, 69.2 yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam //
TĀ, 4, 75.2 tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat //
TĀ, 4, 82.1 na svatantraṃ svato mānaṃ kuryādadhigamaṃ haṭhāt /
TĀ, 4, 85.1 itthaṃ ca mānasaṃplutyāmapi nādhigate gatiḥ /
TĀ, 4, 85.2 na vyarthatā nānavasthā nānyonyāśrayatāpi ca //
TĀ, 4, 85.2 na vyarthatā nānavasthā nānyonyāśrayatāpi ca //
TĀ, 4, 85.2 na vyarthatā nānavasthā nānyonyāśrayatāpi ca //
TĀ, 4, 86.1 evaṃ yogāṅgamiyati tarka eva na cāparam /
TĀ, 4, 87.2 iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ //
TĀ, 4, 91.1 prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate /
TĀ, 4, 97.2 buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi //
TĀ, 4, 101.1 nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā /
TĀ, 4, 102.2 tādātmyabhāvanāyogo na phalāya na bhaṇyate //
TĀ, 4, 102.2 tādātmyabhāvanāyogo na phalāya na bhaṇyate //
TĀ, 4, 106.1 uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam /
TĀ, 4, 106.1 uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam /
TĀ, 4, 108.1 tattenākṛtakasyāsya kalāṃ nārhanti ṣoḍaśīm /
TĀ, 4, 112.1 bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate /
TĀ, 4, 131.2 tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ //
TĀ, 4, 137.1 sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate /
TĀ, 4, 144.1 ity ajānan naiva yogī jānanviśvaprabhurbhavet /
TĀ, 4, 146.1 na vyākhyātaṃ tu nirbhajya yato 'tisarahasyakam /
TĀ, 4, 179.1 ekaiveti na ko 'pyasyāḥ kramasya niyamaḥ kvacit /
TĀ, 4, 179.2 kramābhāvānna yugapattadabhāvātkramo 'pi na //
TĀ, 4, 179.2 kramābhāvānna yugapattadabhāvātkramo 'pi na //
TĀ, 4, 184.2 ūrmireṣā vibodhābdherna saṃvidanayā vinā //
TĀ, 4, 187.1 icchājñānakriyārohaṃ vinā naiva saducyate /
TĀ, 4, 199.1 yastu sampūrṇahṛdayo na phalaṃ nāma vāñchati /
TĀ, 4, 209.2 pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram //
TĀ, 4, 213.2 nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam //
TĀ, 4, 213.2 nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam //
TĀ, 4, 213.2 nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam //
TĀ, 4, 214.1 na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca /
TĀ, 4, 214.1 na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca /
TĀ, 4, 214.1 na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca /
TĀ, 4, 214.2 na cāpi tatparityāgo niṣparigrahatāpi vā //
TĀ, 4, 215.2 tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat //
TĀ, 4, 217.1 nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate /
TĀ, 4, 217.1 nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate /
TĀ, 4, 220.1 na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā /
TĀ, 4, 221.1 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ /
TĀ, 4, 226.1 mantrāḥ svabhāvataḥ śuddhā yadi te 'pi na kiṃ tathā /
TĀ, 4, 226.2 śivātmatā teṣu śuddhiryadi tatrāpi sā na kim //
TĀ, 4, 227.1 śivātmatvāparijñānaṃ na mantreṣu dharādivat /
TĀ, 4, 230.1 vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet /
TĀ, 4, 232.2 nārthavādādiśaṅkā ca vākye māheśvare bhavet //
TĀ, 4, 234.2 śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati //
TĀ, 4, 237.2 na nirarthakaṃ evāyaṃ saṃnidher gajaḍādivat //
TĀ, 4, 240.2 anyatra neti buddhyantām aśuddhaṃ saṃvidaścyutam //
TĀ, 4, 242.1 sarveṣāṃ vāhako jīvo nāsti kiṃcid ajīvakam /
TĀ, 4, 243.1 tasmādyatsaṃvido nātidūre tacchuddhim āvahet /
TĀ, 4, 244.2 bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat //
TĀ, 4, 249.2 na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana //
TĀ, 4, 250.1 vaiṣṇavaṃ brahmasambhūtairnetyādi paricarcayet /
TĀ, 4, 251.1 tasmānmukhyatayā skanda lokadharmānna cācaret /
TĀ, 4, 251.2 nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret //
TĀ, 4, 254.1 idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ /
TĀ, 4, 265.1 nāma śaktiśivādyantametasya mama nānyathā /
TĀ, 4, 269.1 bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi /
TĀ, 4, 271.1 nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive /
TĀ, 4, 271.1 nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive /
TĀ, 4, 271.2 na tasya ca niṣedho yanna tattattvasya khaṇḍanam //
TĀ, 4, 271.2 na tasya ca niṣedho yanna tattattvasya khaṇḍanam //
TĀ, 4, 272.2 vidhirniṣedho vā śaktau na svarūpasya khaṇḍane //
TĀ, 4, 274.1 na yantraṇātra kāryeti proktaṃ śrītrikaśāsane /
TĀ, 4, 276.2 ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā /
TĀ, 5, 15.2 tathāpi nirvikalpe 'sminvikalpo nāsti taṃ vinā //
TĀ, 5, 17.1 vikalpyaṃ śūnyarūpe na pramātari vikalpanam /
TĀ, 5, 39.2 naivāsti kācitkalanā viśvaśaktermaheśituḥ //
TĀ, 5, 50.1 nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ /
TĀ, 5, 50.2 yatra ko 'pi vyavacchedo nāsti yadviśvataḥ sphurat //
TĀ, 5, 51.2 yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ //
TĀ, 5, 61.1 parasminneti viśrāntiṃ sarvāpūraṇayogataḥ /
TĀ, 5, 104.1 nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani /
TĀ, 5, 117.3 avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā //
TĀ, 5, 119.2 avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā //
TĀ, 5, 125.2 jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate //
TĀ, 5, 140.2 saṃvidaṃ spandayantyete neyuḥ saṃvidupāyatām //
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 15.2 ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate //
TĀ, 6, 25.1 jīvādityo na codgacchettuṭyardhaṃ sāndhyamīdṛśam /
TĀ, 6, 33.1 ato 'dhvaśabdasyokteyaṃ niruktirnoditāpi cet /
TĀ, 6, 47.1 otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ /
TĀ, 6, 49.2 prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ //
TĀ, 6, 51.1 tatrāpi tu prayatno 'sau na saṃvedyatayā sthitaḥ /
TĀ, 6, 58.1 sṛṣṭyāditattvam ajñātvā na mukto nāpi mocayet /
TĀ, 6, 58.1 sṛṣṭyāditattvam ajñātvā na mukto nāpi mocayet /
TĀ, 6, 59.1 utpattisthitisaṃhārān ye na jānanti yoginaḥ /
TĀ, 6, 59.2 na muktāste tadajñānabandhanaikādhivāsitāḥ //
TĀ, 6, 60.1 sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ /
TĀ, 6, 88.1 tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam /
TĀ, 6, 91.2 alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ //
TĀ, 6, 94.2 uktaṃ śrīkāmikāyāṃ ca nordhve 'dhaḥ prakṛtiḥ parā /
TĀ, 6, 97.2 āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu //
TĀ, 6, 151.1 na bhoktā jño 'dhikāre tu vṛtta eva śivībhavet /
TĀ, 6, 152.2 sṛjatyeva punastena na samyaṅmuktirīdṛśī //
TĀ, 6, 178.2 śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam //
TĀ, 6, 183.1 kālaśaktistato bāhye naitasyā niyataṃ vapuḥ /
TĀ, 6, 191.2 tasyānte tu parā devī yatra yukto na jāyate //
TĀ, 6, 209.1 cāra ekatra nahyatra śvāsapraśvāsacarcanam /
TĀ, 6, 241.2 rātrau ca hrāsavṛddhyatra kecidāhurna ke 'pi tu //
TĀ, 7, 24.1 na kālabhedajanito jñānabhedaḥ prakalpate /
TĀ, 7, 24.2 saṃvedyabhedānna jñānaṃ bhinnaṃ śikharivṛttavat //
TĀ, 7, 26.1 anyathā na sa nirvaktuṃ nipuṇairapi pāryate /
TĀ, 7, 26.2 jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate //
TĀ, 7, 27.2 arthe vātmapradeśe vā na saṃyogavibhāgitā //
TĀ, 7, 28.2 bhavedeva tataḥ prāṇaspandābhāve na sā bhavet //
TĀ, 7, 29.1 tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ /
TĀ, 7, 29.2 na cāsau vastuto dīrghā kālabhedavyapohanāt //
TĀ, 7, 30.1 vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet /
TĀ, 7, 31.2 spandāntaraṃ na yāvattaduditaṃ tāvadeva saḥ //
TĀ, 7, 32.2 ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate //
TĀ, 7, 32.2 ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate //
TĀ, 7, 33.1 sa hyeko na bhavetkaścit trijagatyapi jātucit /
TĀ, 7, 34.2 ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau //
TĀ, 7, 35.1 na vikalpaśca ko 'pyasti yo mātrāmātraniṣṭhitaḥ /
TĀ, 7, 35.2 na ca jñānasamūho 'sti teṣāmayugapatsthiteḥ //
TĀ, 7, 36.2 tasmātspandāntaraṃ yāvannodiyāttāvadekakam //
TĀ, 7, 44.1 ayuktāḥ śaktimārge tu na japtāścodayena ye /
TĀ, 7, 44.2 te na sidhyanti yatnena japtāḥ koṭiśatairapi //
TĀ, 7, 45.2 upāṃśurvā śaktyudayaṃ teṣāṃ na parikalpayet //
TĀ, 7, 59.1 śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamo'ntagaḥ /
TĀ, 8, 3.2 yattatra nahi viśrāntaṃ tan nabhaḥkusumāyate //
TĀ, 8, 11.2 na prakriyāparaṃ jñānamiti svacchandaśāsane //
TĀ, 8, 18.1 pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī /
TĀ, 8, 23.1 lokānāṃ bhasmasādbhāvabhayānnordhvaṃ sa vīkṣate /
TĀ, 8, 30.1 yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi /
TĀ, 8, 33.1 dīkṣitā api ye luptasamayā naca kurvate /
TĀ, 8, 79.2 harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ //
TĀ, 8, 108.2 kevalamityapi kecillokālokāntare ravirna bahiḥ //
TĀ, 8, 158.1 te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana /
TĀ, 8, 172.2 tadarthaṃ vākyamaparaṃ tā hi na cyutaśaktitaḥ //
TĀ, 8, 173.2 tanvakṣādiṣu naivāste kasyāpy āvāpanaṃ yataḥ //
TĀ, 8, 175.2 tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat //
TĀ, 8, 190.2 jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt //
TĀ, 8, 192.1 nānyathā mokṣamāyāti paśurjñānaśatairapi /
TĀ, 8, 192.2 śivajñānaṃ na bhavati dīkṣām aprāpya śāṅkarīm //
TĀ, 8, 194.1 na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam /
TĀ, 8, 211.1 tāvatsaṃskārayogārthaṃ na paraṃ padamīhitum /
TĀ, 8, 229.2 svāṃśenaiva mahātmāno na tyajanti svaketanam //
TĀ, 8, 254.2 na vaiṣamyam anāpannaṃ kāraṇaṃ kāryasūtaye //
TĀ, 8, 257.1 avyaktamiṣṭāḥ sāmyaṃ tu saṅgamātraṃ na cetarat /
TĀ, 8, 259.2 naitatkāraṇatārūpaparāmarśāvarodhi yat //
TĀ, 8, 261.2 svajñanayogabalataḥ krīḍanto daiśikottamāḥ //
TĀ, 8, 277.1 bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni /
TĀ, 8, 284.1 na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam /
TĀ, 8, 310.2 teṣāmatisūkṣmāṇāmetāvattvaṃ na varṇyate vidhiṣu //
TĀ, 8, 314.2 na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ //
TĀ, 8, 322.2 tatra na bhuvanavibhāgo yukto granthāvasau tasmāt //
TĀ, 8, 326.2 kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate //
TĀ, 8, 334.1 idaṃ tattvamidaṃ neti vivadantīha vādinaḥ /
TĀ, 8, 334.2 gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ //
TĀ, 8, 337.1 na prarohetpunarnānyo hetustacchedanaṃ prati /
TĀ, 8, 337.1 na prarohetpunarnānyo hetustacchedanaṃ prati /
TĀ, 8, 354.1 iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt /
TĀ, 8, 381.2 mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate //
TĀ, 8, 382.2 yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ //
TĀ, 8, 417.2 tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām //
TĀ, 9, 6.1 dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet /
TĀ, 9, 8.2 asvatantrasya kartṛtvaṃ nahi jātūpapadyate //
TĀ, 9, 10.2 na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate //
TĀ, 9, 13.2 ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim //
TĀ, 9, 14.2 atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate //
TĀ, 9, 15.2 tāvatyeva na viśrāntau tadanyātyantasaṃbhavāt //
TĀ, 9, 16.2 astu cet na jaḍe 'nyonyaviruddhākārasaṃbhavaḥ //
TĀ, 9, 17.2 kramo 'kramo vā bhāvasya na svarūpādhiko bhavet //
TĀ, 9, 20.1 svabhāva iti cennāsau svarūpādadhiko bhavet /
TĀ, 9, 25.2 bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā //
TĀ, 9, 30.2 sāmagrī ca samagrāṇāṃ yadyekaṃ neṣyate vapuḥ //
TĀ, 9, 31.1 hetubhedānna bhedaḥ syāt phale taccāsamañjasam /
TĀ, 9, 32.1 tattasya hetu cetso 'yaṃ kuṇṭhatarko na naḥ priyaḥ /
TĀ, 9, 34.1 na jāyeta ghaṭo nūnaṃ tatpratyūhavyapohitaḥ /
TĀ, 11, 5.1 atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ /
TĀ, 11, 5.2 anugāmi na sāmānyamiṣṭaṃ naiyāyikādivat //
TĀ, 11, 7.2 na gacchatīti nāsatyo na cānyasamayodayaḥ //
TĀ, 11, 7.2 na gacchatīti nāsatyo na cānyasamayodayaḥ //
TĀ, 11, 7.2 na gacchatīti nāsatyo na cānyasamayodayaḥ //
TĀ, 11, 9.2 nahyatra vargīkaraṇaṃ samayaḥ kalanāpi vā //
TĀ, 11, 14.1 uktā tathāpyapratighe nāsmin āvṛtisaṃbhavaḥ /
TĀ, 11, 16.1 pratyakṣamidamābhāti tato 'nyannāsti kiṃcana /
TĀ, 11, 23.2 na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ //
TĀ, 11, 25.1 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
TĀ, 11, 26.1 saptatriṃśaṃ samābhāti tatrākāṅkṣā ca nāparā /
TĀ, 11, 36.2 tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ //
TĀ, 11, 46.1 tathāpi na vimarśātma rūpaṃ tyajati tena saḥ /
TĀ, 11, 46.2 pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu //
TĀ, 11, 70.1 aṅgulyādeśane 'pyasya nāvikalpā tathā matiḥ /
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 11, 81.1 sarvajñatvādisiddhau vā kā siddhiryā na tanmayī /
TĀ, 11, 85.1 tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim /
TĀ, 11, 93.2 pratibimbasvarūpeṇa na tu bāhyatayā yataḥ //
TĀ, 11, 96.2 viśeṣāḥ pratibhāsante na bhāvyante 'pi te yathā //
TĀ, 11, 98.2 na svayaṃ sadasanto no kāraṇākāraṇātmakāḥ //
TĀ, 11, 104.2 vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana //
TĀ, 11, 105.1 abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ /
TĀ, 11, 108.1 sāṃkalpikaṃ nirādhāramapi naiva patatyadhaḥ /
TĀ, 11, 110.2 paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit //
TĀ, 11, 110.2 paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit //
TĀ, 11, 113.1 ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe /
TĀ, 11, 116.2 na tu bhinnasya kasyāpi dharāderupapannatā //
TĀ, 11, 117.1 uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate /
TĀ, 12, 5.1 sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate /
TĀ, 12, 5.1 sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate /
TĀ, 12, 5.2 nahyavaccheditāṃ kvāpi svapne 'pi viṣahāmahe //
TĀ, 12, 14.2 dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā //
TĀ, 12, 14.2 dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā //
TĀ, 12, 15.1 kalpanāśuddhisaṃdhyādernopayogo 'tra kaścana /
TĀ, 12, 23.1 na śaṅketa tathā śaṅkā vilīyetāvahelayā /
TĀ, 16, 22.2 ye tu tāmadvayavyāptiṃ na vindanti śivātmikām //
TĀ, 16, 30.1 yathottaraṃ na dātavyamayogyebhyaḥ kadācana /
TĀ, 16, 30.2 śivopayuktaṃ hi havirna sarvo bhoktumarhati //
TĀ, 16, 57.1 yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram /
TĀ, 16, 58.1 na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit /
TĀ, 16, 60.1 malatrayaviyogena śarīraṃ na prarohati /
TĀ, 16, 61.1 tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī /
TĀ, 16, 64.2 kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate //
TĀ, 16, 64.2 kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate //
TĀ, 16, 69.1 bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum /
TĀ, 16, 69.2 nāpi naiṣa bhavedyogya iti buddhvāpasārayet //
TĀ, 16, 69.2 nāpi naiṣa bhavedyogya iti buddhvāpasārayet //
TĀ, 16, 83.2 tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate //
TĀ, 16, 90.2 ahameva paraṃ tattvaṃ naca tadghaṭavat kvacit //
TĀ, 16, 91.2 naca tatkenacidbāhyapratibimbavadarpitam //
TĀ, 16, 92.1 kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam /
TĀ, 16, 192.1 bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ /
TĀ, 16, 194.2 apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā //
TĀ, 16, 202.1 nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat /
TĀ, 16, 203.1 bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām /
TĀ, 16, 226.2 jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate //
TĀ, 16, 237.2 iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat //
TĀ, 16, 241.2 nānusandhā yataḥ saikasvāntayuktākṣakalpitā //
TĀ, 16, 242.2 bhogyajñānaṃ nānyadeheṣvanusandhānamarhati //
TĀ, 16, 256.1 vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane /
TĀ, 16, 271.2 aṃśenāpyatha vaiṣamye na tato 'rthakriyā hi sā //
TĀ, 16, 274.1 naiṣo 'bhinavaguptasya pakṣo mantrārpitātmanaḥ /
TĀ, 16, 281.1 vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ /
TĀ, 16, 285.2 avikalpakaparyantapratīkṣā nopayujyate //
TĀ, 16, 291.1 na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare /
TĀ, 16, 292.2 naca yogādhikāritvam ekamevānayā bhavet //
TĀ, 16, 298.1 putrako vā na tāvānsyādapitu svabalocitaḥ /
TĀ, 16, 303.1 karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām /
TĀ, 16, 310.1 na duḥkhaphaladaṃ dehādyadhvamadhye 'pi kiṃcana /
TĀ, 17, 15.2 abhātatvād abhedācca nahyasau nṛśivātmanoḥ //
TĀ, 17, 20.1 anavacchitprakāśatvānna prakāśyaṃ tu kutracit /
TĀ, 17, 22.1 prakāśanāyāṃ na syātprakāśasya prakāśatā /
TĀ, 17, 30.1 aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva /
TĀ, 17, 49.1 tattveśvara tvayā nāsya putrakasya śivājñayā /
TĀ, 17, 54.2 na pṛthak śodhayettattvanāthasaṃśravaṇātparam //
TĀ, 17, 57.1 nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ /
TĀ, 17, 73.1 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
TĀ, 17, 91.2 na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ //
TĀ, 17, 99.2 sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet //
TĀ, 17, 110.2 vidyeśādiṣu tattveṣu naiva kācidaśuddhatā //
TĀ, 17, 121.2 tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana //
TĀ, 18, 1.2 na rajo nādhivāso 'tra na bhūkṣetraparigrahaḥ /
TĀ, 18, 1.2 na rajo nādhivāso 'tra na bhūkṣetraparigrahaḥ /
TĀ, 18, 1.2 na rajo nādhivāso 'tra na bhūkṣetraparigrahaḥ /
TĀ, 18, 8.2 gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā //
TĀ, 18, 9.2 vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ //
TĀ, 19, 5.2 pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān //
TĀ, 19, 7.1 natvapakvamale nāpi śeṣakārmikavigrahe /
TĀ, 19, 7.1 natvapakvamale nāpi śeṣakārmikavigrahe /
TĀ, 19, 20.1 na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare /
TĀ, 19, 33.1 nādhyāpanopadeśe vā sa eṣo 'dhyayanādṛte /
TĀ, 19, 34.2 āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt //
TĀ, 19, 35.2 na lupyate tadantaḥsthaprāṇivargopakārataḥ //
TĀ, 19, 36.2 tasminmukte na lupyeta yataḥ kiṃcitkaro 'tra saḥ //
TĀ, 19, 37.1 nanu cādīkṣitāgre sa noccarecchāstrapaddhatim //
TĀ, 19, 41.2 prāgdehaṃ kila tityakṣur nottaraṃ cādhitaṣṭhivān //
TĀ, 19, 45.2 prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate //
TĀ, 19, 46.1 dīkṣā hi nāma saṃskāro na tvanyatso 'sti cāsya hi /
TĀ, 19, 47.1 tacchrutvā ko 'pi dhanyaścenmucyate nāsya sā kṣatiḥ /
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
TĀ, 19, 49.1 kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi /
TĀ, 19, 50.1 pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ /
TĀ, 19, 53.2 adhastanapadāvastho natu jñāneddhacetanaḥ //
TĀ, 20, 5.1 taptaṃ naitatprarohāya tenaiva pratyayena tu /
TĀ, 20, 6.1 dagdhāni na svakāryāya nirbījapratyayaṃ tvimam /
TĀ, 20, 9.1 avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ /
TĀ, 20, 10.1 nirācāreṇa dīkṣāyāṃ pratyayastu na gadyate /
TĀ, 20, 10.2 jñānaṃ svapratyayaṃ yasmānna phalāntaramarhati //
TĀ, 21, 5.1 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
TĀ, 21, 14.2 nopayogyatra tacchiṣyasaṃskriyāsvapnadṛṣṭaye //
TĀ, 21, 15.2 bhūyodine ca devārcā sākṣānnāsyopakāri tat //
TĀ, 21, 22.1 śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ /
TĀ, 21, 30.2 tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā //
TĀ, 21, 31.2 na tadā mucyate dehāddehānte tu śivaṃ vrajet //
TĀ, 21, 38.1 na spandate na jānāti na vakti na kilecchati /
TĀ, 21, 38.1 na spandate na jānāti na vakti na kilecchati /
TĀ, 21, 38.1 na spandate na jānāti na vakti na kilecchati /
TĀ, 21, 38.1 na spandate na jānāti na vakti na kilecchati /
TĀ, 21, 42.1 sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte /
TĀ, 21, 45.2 jālākṛṣṭirvinābhyāsaṃ rāgadveṣānna jāyate //
TĀ, 21, 53.2 tadā tasya na kartavyā dīkṣāsmin akṛte vidhau //
TĀ, 21, 57.2 yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā //
TĀ, 21, 60.1 śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ /
TĀ, 21, 60.2 na punaḥ kīrtayettasya pāpaṃ kīrtayitā vrajet //
TĀ, 26, 3.1 tatra saṃskārasiddhyai yā dīkṣā sākṣānna mocanī /
TĀ, 26, 17.2 na mukhye yogya ityanyasevātaḥ syāttu yogyatā //
TĀ, 26, 20.1 tatraiṣa niyamo yadyan māntraṃ rūpaṃ na tadguruḥ /
TĀ, 26, 22.2 saṃketabalato nāsya pustakātprathate mahaḥ //
TĀ, 26, 25.2 yathānyaśiṣyānuṣṭhānaṃ nānyaśiṣyeṇa budhyate //
TĀ, 26, 34.1 sandhyānāmāhuretacca tāntrikīyaṃ na no matam /
TĀ, 26, 46.2 paramārthena devasya nāvāhanavisarjane //
TĀ, 26, 53.2 āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi //
TĀ, 26, 59.2 mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati //
TĀ, 26, 60.1 nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ /
TĀ, 26, 73.2 prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 16.2 pūjayet parameśāni sa siddho nātra saṃśayaḥ //
ToḍalT, Prathamaḥ paṭalaḥ, 25.4 śaktihīnaḥ śavaḥ sākṣāt puruṣatvaṃ na muñcati //
ToḍalT, Dvitīyaḥ paṭalaḥ, 20.1 pūrayet parameśāni kiṃcid vāyuṃ na recayet /
ToḍalT, Dvitīyaḥ paṭalaḥ, 24.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 5.1 pūrayet parameśāni kiṃcid api na recayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 16.1 etasyāḥ sadṛśī vidyā siddhidā nāsti sundari /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 22.2 yasyāḥ prasaṅgamātreṇa bhavābdhau na nimajjati //
ToḍalT, Caturthaḥ paṭalaḥ, 45.1 atroktamācaredatra nānyat saṃcārayet sudhīḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 1.2 tvatprasādānmahādeva pavitrāhaṃ na cānyathā /
ToḍalT, Pañcamaḥ paṭalaḥ, 7.2 kaṇṭhe tu garalaṃ devi na kalau bhāvayet kvacit //
ToḍalT, Pañcamaḥ paṭalaḥ, 10.1 ata eva maheśāni sa pāpiṣṭho na cānyathā /
ToḍalT, Pañcamaḥ paṭalaḥ, 11.1 putradārādhanaṃ tasya nāśameti na saṃśayaḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 13.1 pakṣāntare maheśāni tasya mṛtyurna cānyathā /
ToḍalT, Pañcamaḥ paṭalaḥ, 31.2 śaktidīkṣā na kartavyā kadācidapi mohataḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 35.1 etadanyanna kartavyaṃ śaktidīkṣāparo yadi /
ToḍalT, Pañcamaḥ paṭalaḥ, 41.2 satyaṃ satyaṃ maheśāni śivatulyo na saṃśayaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 43.2 tatphalaṃ koṭiguṇitaṃ satyaṃ satyaṃ na saṃśayaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 8.1 śakāraṃ kāmarūpaṃ ca yonirūpaṃ na cānyathā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 10.2 sarvapāpaharaṃ rephaṃ tasmād vahnirna cānyathā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 12.2 rephaḥ saṃhārarūpatvācchivarūpo na cānyathā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 17.2 janmāntarasahasreṇa varṇituṃ naiva śakyate //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 19.1 vāgbhavaṃ praṇavaṃ devi etadrūpaṃ na saṃśayaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 19.2 agnijāyā mahāvidyā etadrūpaṃ na saṃśayaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 25.1 etasyāḥ sadṛśī vidyā phaladā nāsti yogini /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.1 tadaiva prajapenmantraṃ siddhidaṃ nātra saṃśayaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 33.1 candrasūryātmakaṃ rephaṃ vahnibījaṃ na cānyathā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 39.2 sakṛjjapānmaheśāni kalāṃ nārhanti ṣoḍaśīm //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 40.2 sṛṣṭisthitilayādīnāṃ kartāro nātra saṃśayaḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 43.1 janmakoṭisahasreṇa varṇituṃ naiva śakyate /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 45.1 kalpakoṭisahasreṇa tasya siddhirna jāyate /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 46.1 rephaḥ saṃhārarūpatvācchivaḥ sākṣānna saṃśayaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 49.2 māhātmyaṃ caiva pūjāyāṃ bhedo nāsti sureśvari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 56.2 māhātmyaṃ dhyānapūjāyāṃ bhedo nāsti sureśvari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 57.1 atisnehena deveśi kiṃ mayā na prakāśitam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 57.2 prāṇānte'pi paśoragre vaikharīṃ na prakāśayet //
ToḍalT, Saptamaḥ paṭalaḥ, 1.3 yogajñānaṃ vinā siddhirnāsti satyaṃ sureśvara //
ToḍalT, Saptamaḥ paṭalaḥ, 38.2 na vaktavyaṃ paśor agre prāṇānte'pi kadācana //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 8.2 yogapadmasya māhātmyaṃ mayā vaktuṃ na śakyate /
ToḍalT, Navamaḥ paṭalaḥ, 5.3 yāvat kāmādi saṃdīpyo bhāvayogo na labhyate //
ToḍalT, Navamaḥ paṭalaḥ, 7.3 śrutvā gopaya yatnena na prakāśyaṃ kadācana //
ToḍalT, Navamaḥ paṭalaḥ, 20.1 na tatra prajapenmantraṃ japānmṛtyumavāpnuyāt /
ToḍalT, Navamaḥ paṭalaḥ, 27.1 na bhogī bhogamāpnoti yogī yogo na labhyate /
ToḍalT, Navamaḥ paṭalaḥ, 27.1 na bhogī bhogamāpnoti yogī yogo na labhyate /
ToḍalT, Navamaḥ paṭalaḥ, 34.2 pṛthivyāmavyayo deho bhavatyeva na saṃśayaḥ //
ToḍalT, Navamaḥ paṭalaḥ, 46.1 eva kṛte maheśāni yadi siddhirna jāyate /
Vetālapañcaviṃśatikā
VetPV, Intro, 2.1 prārabhyate na khalu vighnabhayena nīcaiḥ /
VetPV, Intro, 3.2 prārabdham uttamaguṇā na parityajanti //
VetPV, Intro, 19.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
VetPV, Intro, 25.3 sabhāmadhye na vaktavyaṃ provācedaṃ bṛhaspatiḥ //
VetPV, Intro, 26.2 kubhuktaṃ kuśrutaṃ marma matimān na prakāśayet //
VetPV, Intro, 27.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na gacchati //
VetPV, Intro, 33.1 dhīras tu tvadṛte nānyaḥ puruṣaḥ pratibhāti me /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Ānandakanda
ĀK, 1, 2, 54.2 naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ //
ĀK, 1, 2, 192.1 ajñānā [... au3 Zeichenjh] vaprītiḥ sa evāhaṃ na saṃśayaḥ /
ĀK, 1, 2, 229.2 sūtendra bhavataḥ śrīman kalāṃ nārhanti ṣoḍaśīm //
ĀK, 1, 2, 232.2 yo na jānāti sūtendra sa māṃ vetti kathaṃ naraḥ //
ĀK, 1, 2, 234.2 yastu bhaktiyuto loke sa evāhaṃ na saṃśayaḥ //
ĀK, 1, 2, 235.2 tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ //
ĀK, 1, 2, 236.1 yastvāṃ nāstīti ca vadet tasya siddhirna kutracit /
ĀK, 1, 2, 236.1 yastvāṃ nāstīti ca vadet tasya siddhirna kutracit /
ĀK, 1, 2, 254.1 trikarmakalibhirdevi mucyate nātra saṃśayaḥ /
ĀK, 1, 3, 121.1 grāhyāgrāhyaṃ kṣudhā tṛṣṇā na kiṃcid iha vidyate /
ĀK, 1, 4, 149.2 khalalyāṃ taccaretsūto nātra kāryā vicāraṇā //
ĀK, 1, 4, 171.1 matirbhavenna sandeho jāraṇā bhuktimuktidā /
ĀK, 1, 4, 171.2 durlabhā jāraṇā devi vinā bhāgyaṃ na labhyate //
ĀK, 1, 4, 221.2 hemavajraṃ milatyeva mūṣāyāṃ nātra saṃśayaḥ //
ĀK, 1, 4, 230.2 haṭhāttacca milatyetannātra kāryā vicāraṇā //
ĀK, 1, 4, 234.1 dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā /
ĀK, 1, 4, 253.1 nāgabījaṃ vaṅgabījaṃ na rasāyanakarmaṇi /
ĀK, 1, 4, 254.1 anyathā naiva yojyāni bījānyetāni śāmbhavi /
ĀK, 1, 4, 337.2 kadalīmapi sarvāṅgaṃ khaṇḍitaṃ nāti śoṣayet //
ĀK, 1, 4, 375.2 yantrādadho na patati naivotpatati cordhvataḥ //
ĀK, 1, 4, 375.2 yantrādadho na patati naivotpatati cordhvataḥ //
ĀK, 1, 4, 376.1 nodgārī kapilo varṇe vahnau tiṣṭhati niścalaḥ /
ĀK, 1, 4, 379.1 bālaḥ sūto rujaṃ hanti na samartho rasāyane /
ĀK, 1, 4, 381.2 rasendro dvandvarahitaṃ na caredabhrasatvakam //
ĀK, 1, 4, 434.1 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ /
ĀK, 1, 5, 14.1 mūrcchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /
ĀK, 1, 5, 31.1 puṭayedvārtikastāvat yāvat kando na dahyate /
ĀK, 1, 5, 38.2 gṛhyate nātra sandeho yathā tīvrahutāśane //
ĀK, 1, 5, 49.2 vedhayennātra sandeho giripāṣāṇabhūtalam //
ĀK, 1, 5, 50.2 bhūcaraṃ taṃ vijānīyād rasendraṃ nātra saṃśayaḥ //
ĀK, 1, 5, 58.2 mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampayet //
ĀK, 1, 5, 72.2 jīrṇena nāśam āyānti nātra kāryā vicāraṇā //
ĀK, 1, 6, 28.2 māsena kāntirmedhā ca bhavatyeva na saṃśayaḥ //
ĀK, 1, 6, 38.2 abhūmau yojitaḥ sūto na prarohati kutracit //
ĀK, 1, 6, 39.2 na prarohedasya śubhaṃ bījam ivoṣare //
ĀK, 1, 6, 42.1 krāmaṇena vinā sūto na sidhyed dehalohayoḥ /
ĀK, 1, 6, 44.2 palamātropayogena vyādhibhir nābhibhūyate //
ĀK, 1, 6, 127.2 nāsau chidyeta śastraiśca pāvakena na dahyate //
ĀK, 1, 6, 127.2 nāsau chidyeta śastraiśca pāvakena na dahyate //
ĀK, 1, 7, 59.1 palādūnaṃ na kartavyam adhikaṃ ca catuṣpalāt /
ĀK, 1, 7, 71.1 catuḥpalopayogena viṣavyāghrāhibhīrna hi /
ĀK, 1, 7, 74.2 ekādaśapalair devi brahmatvaṃ nātra saṃśayaḥ //
ĀK, 1, 7, 86.2 jalaprāye'sti vā nāsti jātyā pañcavidhāḥ smṛtāḥ //
ĀK, 1, 7, 96.1 samīraṇātapaspṛṣṭaṃ na grāhyaṃ tatkadācana /
ĀK, 1, 7, 105.2 na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ //
ĀK, 1, 7, 105.2 na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ //
ĀK, 1, 7, 106.1 ghṛṣṭahiṅgorna gandhaḥ syāt kṣīrormiḥ śikharākṛtiḥ /
ĀK, 1, 7, 106.2 na kadācid bhuvi patecchivā muñcati tiktatām //
ĀK, 1, 7, 107.2 ūnaṃ pañcapalānnaiva nordhvaṃ pañcadaśāt palāt //
ĀK, 1, 7, 107.2 ūnaṃ pañcapalānnaiva nordhvaṃ pañcadaśāt palāt //
ĀK, 1, 7, 158.2 vahnisthitaṃ tu vajrābhraṃ vikārānnācaretkvacit //
ĀK, 1, 7, 160.2 kācacandrakakiṭṭābhaṃ na yojyaṃ tatkadācana //
ĀK, 1, 8, 2.2 ahaṃ raso rasaścāhamāvayorantaraṃ na hi //
ĀK, 1, 8, 3.1 tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ /
ĀK, 1, 8, 4.1 strīklībabālakānāṃ ca na hi yojyaṃ rasāyanam /
ĀK, 1, 8, 15.2 ghanakāntasvarṇavajrarasam asmātparaṃ na hi //
ĀK, 1, 8, 22.1 yukto dvitricatuḥpañcabhaiṣajyaiḥ krāmaṇaṃ na hi /
ĀK, 1, 10, 132.2 mahākalpāntakāle'pi vināśaṃ na vrajeddhruvam //
ĀK, 1, 12, 7.1 asminyadasti nānyatra yadanyatra sthitaṃ ca tat /
ĀK, 1, 12, 54.1 na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt /
ĀK, 1, 12, 59.2 nidhiṃ paśyati bhūmisthaṃ nātra kāryā vicāraṇā //
ĀK, 1, 12, 63.1 tenāñjanenāñjito'sau devairapi na dṛśyate /
ĀK, 1, 12, 66.1 samujjhite paṭe paścāddṛśyate'sau na saṃśayaḥ /
ĀK, 1, 12, 109.1 tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate /
ĀK, 1, 12, 119.1 dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca /
ĀK, 1, 12, 123.1 svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi /
ĀK, 1, 12, 132.1 tadante śāśvataṃ sthānaṃ gamiṣyasi na saṃśayaḥ /
ĀK, 1, 12, 136.2 vidyate pūrvavadyuktyā siddhirbhavati nānyathā //
ĀK, 1, 12, 138.1 khecaratvaṃ bhavettasya sādhakasya na saṃśayaḥ /
ĀK, 1, 12, 140.2 vedhayet sarvalohāni sparśamātrānna saṃśayaḥ //
ĀK, 1, 12, 195.2 patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ //
ĀK, 1, 13, 30.1 etasmādadhikā vṛddhirna kāryā siddhilipsunā /
ĀK, 1, 13, 38.2 tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet //
ĀK, 1, 14, 14.2 ete daśavidhāḥ kṣveḍā na prayojyā rasāyane //
ĀK, 1, 14, 25.1 tasmādyuktyā viṣaṃ sevyamayuktyā na kadācana /
ĀK, 1, 14, 42.4 viṣaṃ nākrāmati /
ĀK, 1, 14, 46.1 grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana /
ĀK, 1, 14, 47.2 yakṣmiṇo naiva yogyāḥ syuḥ sadā viṣarasāyane //
ĀK, 1, 15, 19.2 nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ //
ĀK, 1, 15, 33.1 trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ /
ĀK, 1, 15, 37.2 yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi //
ĀK, 1, 15, 59.2 mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi //
ĀK, 1, 15, 94.2 saṃvatsarādbrahmadinatrayaṃ jīvenna saṃśayaḥ //
ĀK, 1, 15, 156.1 seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi /
ĀK, 1, 15, 162.1 pūrvavacca phalaṃ devi nātra kāryā vicāraṇā /
ĀK, 1, 15, 184.1 varṣamekaṃ tu madhvājyai rogāstasya na santi ca /
ĀK, 1, 15, 193.1 śreṣṭhamadhyakanīyāṃso na hemante samāharet /
ĀK, 1, 15, 195.2 na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet //
ĀK, 1, 15, 238.2 vidyādharo bhavenmartyo nātra kāryā vicāraṇā //
ĀK, 1, 15, 245.1 valīpalitanāśaḥ syādvatsarānnātra saṃśayaḥ /
ĀK, 1, 15, 280.1 kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ /
ĀK, 1, 15, 300.1 etasya sadṛśaṃ nāsti devānāmapi durlabham /
ĀK, 1, 15, 301.1 rasāyanam idaṃ divyaṃ na kurvanti ca mānavāḥ /
ĀK, 1, 15, 301.2 ajñānopahatāḥ kecit kecin nāstīti śaṅkayā //
ĀK, 1, 15, 390.2 bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane //
ĀK, 1, 15, 492.1 anyathā bhāṣaṇaṃ guhyaṃ bravansaukhyaṃ na vetti ca /
ĀK, 1, 15, 504.1 stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam /
ĀK, 1, 15, 532.1 bhāgyahīnā na paśyanti devāgnidvijanindakāḥ /
ĀK, 1, 15, 559.1 abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam /
ĀK, 1, 15, 573.2 balaṃ gajasahasrāṇāṃ bhavedasya na saṃśayaḥ //
ĀK, 1, 15, 574.1 viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi /
ĀK, 1, 15, 626.2 ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā //
ĀK, 1, 16, 13.1 mṛtasūtaṃ ca tailaṃ te jīvanti ca na saṃśayaḥ /
ĀK, 1, 16, 37.1 tathaiva mūlikākalpā rasahīnā na siddhidāḥ /
ĀK, 1, 16, 55.1 jīveddivyavapur bhūtvā sādhako nātra saṃśayaḥ /
ĀK, 1, 16, 87.1 kapālarañjanaṃ kuryād yāvajjīvaṃ na saṃśayaḥ /
ĀK, 1, 16, 90.2 keśā bhramarasaṅkāśā yāvajjīvaṃ na saṃśayaḥ //
ĀK, 1, 16, 111.1 evaṃprāyeṣu deśeṣu na grāhyā siddhamūlikā /
ĀK, 1, 17, 15.1 anurādhodayātpūrvaṃ nāspṛṣṭamalamūtrakam /
ĀK, 1, 17, 19.1 anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ /
ĀK, 1, 17, 64.1 parihāraṃ vinā rogā jāyante nāvicārataḥ /
ĀK, 1, 17, 68.1 sa doṣo na tu vijñeyo doṣastaṃbho'sakṛdyadi /
ĀK, 1, 19, 69.1 priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā /
ĀK, 1, 19, 108.2 atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ //
ĀK, 1, 19, 109.1 svalpaṃ peyaṃ tu teneṣanna tṛptiścet tadā jalaiḥ /
ĀK, 1, 20, 19.1 na saktaḥ sarvaviṣaye tattvacintāparāyaṇaḥ /
ĀK, 1, 20, 24.2 dehānte dehinaḥ sarve muktiṃ yānti na saṃśayaḥ //
ĀK, 1, 20, 27.1 na kevalāmaratvācca na śivatvādbhavettathā /
ĀK, 1, 20, 27.1 na kevalāmaratvācca na śivatvādbhavettathā /
ĀK, 1, 20, 28.2 na dṛśyate karāntasthamaṇivatsā ca śāmbhavi //
ĀK, 1, 20, 30.2 dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam //
ĀK, 1, 20, 32.1 kriyācyutau kuto yogo yogabhraṃśe na cidbhavet /
ĀK, 1, 20, 32.2 cidabhāve kuto mokṣo mokṣe bhraṣṭe na kiṃcana //
ĀK, 1, 20, 33.1 anyopāyaśatenāpi na deho dhāryate sadā /
ĀK, 1, 20, 45.1 tejo dhyātvā svahṛdaye nāgninā sa tu bādhyate /
ĀK, 1, 20, 46.1 aptattvaṃ bhāvayan svānte vāri taṃ na hi bādhate /
ĀK, 1, 20, 67.2 prāṇāpānavaśo jīvaḥ pradhāvati na dṛśyate //
ĀK, 1, 20, 68.1 hastābhyāmāhato bhūmau kanduko na sthiro yathā /
ĀK, 1, 20, 68.2 prāṇāpānaparikṣiptastathā jīvo'pi na sthiraḥ //
ĀK, 1, 20, 72.2 etatsamaṃ tapo jñānaṃ japaḥ puṇyaṃ na kiṃcana //
ĀK, 1, 20, 85.1 nabhastaḥ syandamānā ca sudhā dogdhau patenna ca /
ĀK, 1, 20, 85.2 na dhāvati maruttatra karṇasaṃkocane kṛte //
ĀK, 1, 20, 93.2 nidrā kṣudhā tṛṣā nāsti khecaryā mudritasya ca //
ĀK, 1, 20, 94.1 mūrcchā bhavati sādhvī ca karmabandhabhayaṃ na hi /
ĀK, 1, 20, 94.2 ramaṇyā saṃgatasyāpi reto na patati dhruvam //
ĀK, 1, 20, 95.1 yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 95.2 yena baddhā nabhomudrā bījastasya na gacchati //
ĀK, 1, 20, 108.1 na prakāśyā na deyā ca yasmai kasmaicana priye /
ĀK, 1, 20, 108.1 na prakāśyā na deyā ca yasmai kasmaicana priye /
ĀK, 1, 20, 113.1 na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā /
ĀK, 1, 20, 116.1 bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 126.2 prathameyaṃ na dharmaḥ syāddvitīye kampate vapuḥ //
ĀK, 1, 20, 130.1 janmamṛtyū na bhavato jarārogaśca naśyati /
ĀK, 1, 20, 136.2 amṛtaṃ śītalaṃ tasya pibataśca jarā na hi //
ĀK, 1, 20, 138.2 siddhirmāsārdha āyāti rogāstasya na santi hi //
ĀK, 1, 20, 141.1 trividhaṃ garalaṃ tasya śarīre ca na saṃkramet /
ĀK, 1, 20, 141.2 jarā ca maraṇaṃ nāsti duṣṭasattvabhayaṃ tathā //
ĀK, 1, 20, 161.2 sakṛddhyānasya yogasya kalāṃ nārhanti ṣoḍaśīm //
ĀK, 1, 20, 172.1 brahmānandamayo yogī bhavatyeva na saṃśayaḥ /
ĀK, 1, 20, 180.2 yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ //
ĀK, 1, 20, 182.1 śītāśītaṃ tathā vātamātapaṃ yo na vetti ca /
ĀK, 1, 20, 182.2 na bādhyate svakarmaughairna kaiścidapi bādhyate //
ĀK, 1, 20, 182.2 na bādhyate svakarmaughairna kaiścidapi bādhyate //
ĀK, 1, 20, 183.1 na śastrairbādhyate mantrairyantraistantrairna gṛhyate /
ĀK, 1, 20, 183.1 na śastrairbādhyate mantrairyantraistantrairna gṛhyate /
ĀK, 1, 20, 183.2 nāgninā na jalenāpi vāyunā na ca pīḍyate //
ĀK, 1, 20, 183.2 nāgninā na jalenāpi vāyunā na ca pīḍyate //
ĀK, 1, 20, 183.2 nāgninā na jalenāpi vāyunā na ca pīḍyate //
ĀK, 1, 21, 109.1 kadācidapyātmagodhāṃ bhūmau na visṛjetpriye /
ĀK, 1, 22, 16.2 tena vai dhānyavṛddhiḥ syānnātra kāryā vicāraṇā //
ĀK, 1, 22, 22.3 tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti //
ĀK, 1, 22, 31.2 kṛtvā vahnigato yastu vahninā ca na dahyate //
ĀK, 1, 22, 32.2 tasya corabhayaṃ nāsti kare dyūtajayo bhavet //
ĀK, 1, 22, 34.2 jāyate cānnavṛddhistu nātra kāryā vicāraṇā //
ĀK, 1, 22, 52.2 nidhāpayati tatsarvamakṣayaṃ nātra saṃśayaḥ //
ĀK, 1, 22, 64.2 śravaṇe citrakodbhūtaṃ vandākaṃ prāpyate na tu //
ĀK, 1, 23, 11.2 doṣahīno rasaḥ sākṣādamṛtaṃ nātra saṃśayaḥ //
ĀK, 1, 23, 14.2 daśa vā pañca vā devi naitasmādūnamiṣyate //
ĀK, 1, 23, 56.2 yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ //
ĀK, 1, 23, 56.2 yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ //
ĀK, 1, 23, 58.2 dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi //
ĀK, 1, 23, 153.2 yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ //
ĀK, 1, 23, 186.2 niḥśeṣaṃ gandhakaṃ naiva kuryāccetpāradacyutiḥ //
ĀK, 1, 23, 210.1 evaṃ kṛte rasendro'sau badhyate nātra saṃśayaḥ /
ĀK, 1, 23, 237.2 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //
ĀK, 1, 23, 243.3 brahmaviṣṇusurendrādyairna jñātaṃ suravandite //
ĀK, 1, 23, 293.1 bhastrāphūtkārayuktena dhāmyamāno na naśyati /
ĀK, 1, 23, 301.1 navame śabdavedhī syādata ūrdhvaṃ na vidyate /
ĀK, 1, 23, 302.1 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
ĀK, 1, 23, 303.2 naiva jānāti mūḍhāstāḥ śivamohena mohitāḥ //
ĀK, 1, 23, 304.2 tṛṇauṣadhyā rase sūto naiva baddhaḥ kadācana //
ĀK, 1, 23, 305.1 akṣayo naiva tiṣṭheta kulauṣadhivivarjitaḥ /
ĀK, 1, 23, 306.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 1, 23, 306.2 na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 1, 23, 306.2 na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 1, 23, 306.2 na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 1, 23, 307.1 kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
ĀK, 1, 23, 307.2 patre pāke kaṣe chede naiva tiṣṭhati kāñcanam //
ĀK, 1, 23, 308.1 na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 1, 23, 308.2 yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam //
ĀK, 1, 23, 309.1 dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye /
ĀK, 1, 23, 332.2 mriyate nātra sandeho dhmātastīvrānalena tu //
ĀK, 1, 23, 334.2 gajendrapuṭanaṃ dadyānmriyate nātra saṃśayaḥ //
ĀK, 1, 23, 335.1 sahasravedhakartā ca jāyate nātra saṃśayaḥ /
ĀK, 1, 23, 336.2 mriyate nātra sandeho lakṣavedhī mahārasaḥ //
ĀK, 1, 23, 337.2 niśā tu prajvalennityaṃ nāhnā jvalati pārvati //
ĀK, 1, 23, 354.1 mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ /
ĀK, 1, 23, 356.2 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
ĀK, 1, 23, 357.1 kṛṣṇacitrakamutpāṭya gobhirnāghrātamīśvari /
ĀK, 1, 23, 429.1 keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate /
ĀK, 1, 23, 500.1 dviraṣṭavārṣikākāraḥ sahasrāyur na saṃśayaḥ /
ĀK, 1, 23, 533.1 caturthī sāraṇā devi koṭivedhī na saṃśayaḥ /
ĀK, 1, 23, 546.1 vaktrasthā nāśayetsākṣātpalitaṃ nātra saṃśayaḥ /
ĀK, 1, 23, 551.1 rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ /
ĀK, 1, 23, 579.2 rase rasāyane caiva lakṣavedhī na saṃśayaḥ //
ĀK, 1, 23, 597.1 abhrakaṃ kramate śīghramanyathā nāsti saṅgamaḥ /
ĀK, 1, 23, 615.1 yathā lohe tathā dehe krāmate nātra saṃśayaḥ /
ĀK, 1, 23, 635.1 koṭivedhī na sandeho vaktrasthaṃ khecaraṃ param /
ĀK, 1, 23, 639.1 yathā lohe tathā dehe kramate nānyathā kvacit /
ĀK, 1, 23, 665.2 pūtkārāṇāṃ sahasreṇa dhāmyamānaṃ na gacchati //
ĀK, 1, 23, 746.2 na teṣāṃ krāmaṇe śaktirvaktuṃ vaktraśatairapi //
ĀK, 1, 24, 20.2 sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //
ĀK, 1, 24, 85.1 puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /
ĀK, 1, 24, 128.1 ebhirmarditasūtasya punarjanma na vidyate /
ĀK, 1, 24, 159.2 ukto nigalabandho'yaṃ putrasyāpi na kathyate //
ĀK, 1, 24, 167.1 nātikrāmati maryādā velāmiva mahodadhiḥ /
ĀK, 1, 25, 9.2 kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā //
ĀK, 1, 25, 30.1 na yāti prakṛtiṃ dhmānādapunarbhavamucyate /
ĀK, 1, 25, 31.2 evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //
ĀK, 1, 25, 53.2 na tatpuṭasahasreṇa kṣayamāyāti sarvadā //
ĀK, 1, 25, 54.2 itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
ĀK, 1, 25, 55.2 sa raso dhātuvādeṣu śasyate na rasāyane //
ĀK, 1, 25, 66.2 iyatā pūrvasūto'sau kṣīyate na kathaṃcana //
ĀK, 1, 26, 13.1 pradravatyativegena sveditā nātra saṃśayaḥ /
ĀK, 1, 26, 28.1 tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate /
ĀK, 1, 26, 50.2 vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
ĀK, 1, 26, 58.2 etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //
ĀK, 1, 26, 68.2 na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //
ĀK, 1, 26, 68.2 na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //
ĀK, 1, 26, 98.2 tasmānnānyadviniryāti tattaddravyāśrito rasaḥ //
ĀK, 1, 26, 161.1 yāmayugmaparidhmānānnāsau dravati vahninā /
ĀK, 1, 26, 219.1 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham /
ĀK, 2, 1, 42.2 na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //
ĀK, 2, 1, 137.2 patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā //
ĀK, 2, 1, 138.2 tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //
ĀK, 2, 1, 189.2 maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate //
ĀK, 2, 1, 191.2 sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //
ĀK, 2, 1, 214.1 sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //
ĀK, 2, 1, 219.1 yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau /
ĀK, 2, 1, 242.2 dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //
ĀK, 2, 1, 252.1 indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /
ĀK, 2, 1, 361.2 śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak //
ĀK, 2, 2, 14.1 na śuddhaṃ na mṛtaṃ svarṇaṃ rogavargaṃ karoti ca /
ĀK, 2, 2, 14.1 na śuddhaṃ na mṛtaṃ svarṇaṃ rogavargaṃ karoti ca /
ĀK, 2, 2, 43.1 ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ /
ĀK, 2, 3, 10.2 na śuddhaṃ na mṛtaṃ tāraṃ tasmācchuddhaṃ ca mārayet //
ĀK, 2, 3, 10.2 na śuddhaṃ na mṛtaṃ tāraṃ tasmācchuddhaṃ ca mārayet //
ĀK, 2, 3, 15.1 mriyate nātra sandehaḥ liptaṃ vā rasabhasmanā /
ĀK, 2, 3, 20.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
ĀK, 2, 3, 24.1 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
ĀK, 2, 3, 28.1 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ /
ĀK, 2, 3, 31.1 puṭair viṃśatibhir bhasma jāyate nātra saṃśayaḥ /
ĀK, 2, 4, 8.2 nu śuddhaṃ na mṛtaṃ tāmraṃ tena saṃśodhya mārayet //
ĀK, 2, 4, 21.1 śudhyate nātra sandeho māraṇaṃ cāpyathocyate /
ĀK, 2, 4, 35.2 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
ĀK, 2, 4, 42.2 atiprayatnāllimpet tāṃ yathā vārā na bhidyate //
ĀK, 2, 4, 49.2 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //
ĀK, 2, 5, 4.1 pāparogābhibhūtā ye mānavā na bhajantvamūn /
ĀK, 2, 5, 15.1 kāntalohaṃ vinā sūto dehe na krāmati kvacit /
ĀK, 2, 5, 15.2 na kāntena vinā sūtaḥ kāntaḥ sūtavivarjitaḥ //
ĀK, 2, 5, 44.1 mriyate nātra sandehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam /
ĀK, 2, 5, 49.2 nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt //
ĀK, 2, 5, 49.2 nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt //
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 6, 5.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
ĀK, 2, 6, 33.1 saptabhirdivasaireva mriyate nātra saṃśaya /
ĀK, 2, 7, 6.1 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu /
ĀK, 2, 7, 25.2 ruddhvā puṭedgajapuṭe śuddhimāyāti nānyathā //
ĀK, 2, 7, 107.2 na kuryādrasakarmāṇi hīnaṃ vai pañcaviṃśateḥ //
ĀK, 2, 7, 108.1 lohasya pacanaṃ triṃśatpalādūrdhvaṃ na kārayet /
ĀK, 2, 7, 109.1 svarṇaṃ pañcapalād ūrdhvaṃ palādarvāṅna śodhayet /
ĀK, 2, 7, 110.2 hīnaṃ pañcapalādūrdhvaṃ na kuryātpalaviṃśateḥ //
ĀK, 2, 7, 111.2 vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim //
ĀK, 2, 8, 17.2 chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
ĀK, 2, 8, 44.2 malinaṃ bindumadratnaṃ puṣyarāgaṃ na śasyate //
ĀK, 2, 8, 100.1 kṣipettrisaptavārāṇi mriyate nātra saṃśayaḥ /
ĀK, 2, 8, 102.2 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
ĀK, 2, 8, 104.1 nṛtaile gandhatailena mriyate nātra saṃśayaḥ /
ĀK, 2, 8, 128.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
ĀK, 2, 8, 139.1 sevitaṃ hanti rogāṃśca mṛtaṃ vajraṃ na saṃśayaḥ /
ĀK, 2, 8, 146.2 na vimlo nirmalo gātro masṛṇo gurudīptikaḥ //
ĀK, 2, 8, 191.2 saptāhānnātra sandehaḥ khare gharme dravatyalam //
ĀK, 2, 8, 217.2 satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ //
ĀK, 2, 9, 4.1 brahmaviṣṇusurendrādyairna jñātaṃ vīravandite /
ĀK, 2, 9, 6.1 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
ĀK, 2, 9, 7.2 naiva jānanti mūḍhāstāḥ śivamohena mohitāḥ //
ĀK, 2, 9, 8.2 tṛṇauṣadhyā rase sūtaṃ naiva bandhaṃ kadācana //
ĀK, 2, 9, 9.1 akṣayaṃ naiva tiṣṭhettu kulauṣadhivivarjitam /
ĀK, 2, 9, 9.2 kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te //
ĀK, 2, 9, 10.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 2, 9, 10.2 na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 2, 9, 10.2 na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 2, 9, 10.2 na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 2, 9, 11.1 kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
ĀK, 2, 9, 11.2 patre pāke kaṣe chede naiva tiṣṭhati kāñcanam //
ĀK, 2, 9, 12.1 naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 2, 9, 12.2 yāvanna cābdamekaṃ tu vikrītaṃ tattu kāñcanam //
ĀK, 2, 9, 13.1 dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /
ĀK, 2, 9, 37.1 na vadhyate yayā sūtaḥ sūto'sau hi nibandhakaḥ /
ĀK, 2, 9, 46.1 chatravaddaṇḍapatrā yā nātinīcā na connatā /
ĀK, 2, 9, 46.1 chatravaddaṇḍapatrā yā nātinīcā na connatā /
ĀK, 2, 9, 49.1 raktakṣīradalāṅgā yā nātivistaravallikā /
ĀK, 2, 9, 50.2 sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā //
ĀK, 2, 9, 56.1 sitakṣīrāḍhakīpatrachadanā nātivistṛtā /
ĀK, 2, 9, 62.1 yā tumbinīpatrasamānapatrā bhūtumbinī nātivisarpiṇī sā /
ĀK, 2, 9, 63.1 eraṇḍapatravatpatrā sakṣīrā nātivistṛtā /
ĀK, 2, 9, 65.1 saptacchadasadṛkpatrā kṛśāṅgī nātivistṛtā /
ĀK, 2, 9, 80.2 apattrāsau bhaved vindhye nātyuccā rasabandhinī //
Āryāsaptaśatī
Āsapt, 1, 33.2 kair nocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ //
Āsapt, 1, 40.1 kāvyasyākṣaramaitrībhājo na ca karkaśā na ca grāmyāḥ /
Āsapt, 1, 40.1 kāvyasyākṣaramaitrībhājo na ca karkaśā na ca grāmyāḥ /
Āsapt, 1, 41.1 vaṃśe ghuṇa iva na viśati doṣo rasabhāvite satāṃ manasi /
Āsapt, 1, 41.2 rasam api tu na pratīcchati bahudoṣaḥ saṃnipātīva //
Āsapt, 1, 44.2 sandarbhasya nadasya ca na rasaḥ prītyai rasajñānām //
Āsapt, 1, 46.2 tṛpto dayitādharam api nādriyate kā sudhā dāsī //
Āsapt, 1, 48.1 adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na vā śravaṇam /
Āsapt, 1, 48.1 adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na vā śravaṇam /
Āsapt, 1, 49.2 akalitarasālamukulo na kokilaḥ kalam udañcayati //
Āsapt, 1, 53.2 dūtīrahitā iva te na kāminīmanasi niviśante //
Āsapt, 1, 54.2 arasā sālaṅkṛtir api na rocate śālabhañjīva //
Āsapt, 2, 3.2 bakavighasapaṅkasārā na cirāt kāveri bhavitāsi //
Āsapt, 2, 5.2 tad api na muñcati sa tvāṃ vasudhāchāyām iva sudhāṃśuḥ //
Āsapt, 2, 7.2 na punar anantargarbhitanidhini dharāmaṇḍale keliḥ //
Āsapt, 2, 9.2 yan na vidārya vicāritajaṭharas tvaṃ sa khalu te lābhaḥ //
Āsapt, 2, 11.2 śastrāghāto na tathā sūcīvyadhavedanā yādṛk //
Āsapt, 2, 12.2 sārasvatam api cakṣuḥ satimiram iva tan na lakṣayati //
Āsapt, 2, 16.1 ativinayavāmanatanur vilaṅghate gehadehalīṃ na vadhūḥ /
Āsapt, 2, 21.2 jinasiddhāntasthitir iva savāsanā kaṃ na mohayati //
Āsapt, 2, 22.2 navaparicitadayitaguṇā śocati nālapati śayanasakhīḥ //
Āsapt, 2, 26.1 anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe /
Āsapt, 2, 28.2 abhidhīyate na kiṃ yadi na mānacaurānanaḥ kitavaḥ //
Āsapt, 2, 28.2 abhidhīyate na kiṃ yadi na mānacaurānanaḥ kitavaḥ //
Āsapt, 2, 29.2 udite'rke'pi na māghasnānaṃ prasamāpyate yūnoḥ //
Āsapt, 2, 35.2 apy unmukhasya vihitā varavarṇini na tvayā tṛptiḥ //
Āsapt, 2, 44.2 asyāḥ premṇaḥ pātraṃ na bhavasi sarito rasasyeva //
Āsapt, 2, 45.1 adhivāsanam ādheyaṃ guṇamārgam apekṣate na ca grathanām /
Āsapt, 2, 54.2 svāpa iva preyān mama moktuṃ na dadāti śayanīyam //
Āsapt, 2, 59.1 ananugraheṇa na tathā vyathayati kaṭukūjitair yathā piśunaḥ /
Āsapt, 2, 60.1 agre laghimā paścān mahatāpi pidhīyate na hi mahimnā /
Āsapt, 2, 63.2 dayitāsparśollasito nāgacchati vartmanā tena //
Āsapt, 2, 64.2 cātaka iva navam abhraṃ nirīkṣamāṇo na tṛpyāmi //
Āsapt, 2, 75.1 āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi /
Āsapt, 2, 76.2 iti nidhuvanapāṇḍityaṃ dhyāyaṃs tasyā na tṛpyāmi //
Āsapt, 2, 87.2 strīṇāṃ patir api gurur iti dharmaṃ na śrāvitā sutanuḥ //
Āsapt, 2, 88.2 muṣitāsmi tena jaghanāṃśukam api voḍhuṃ naśaktena //
Āsapt, 2, 103.2 na tu śīlaśītaleyaṃ priyetarad vaktum api veda //
Āsapt, 2, 107.2 na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā //
Āsapt, 2, 113.2 devasya kamaṭhamūrteḥ na pṛṣṭhaṃ api nikhilam āpnoti //
Āsapt, 2, 117.2 acalā api na mahāntaḥ ke cañcalabhāvam ānītāḥ //
Āsapt, 2, 121.2 puruṣāyitavaidagdhyaṃ vrīḍāvati kairna kalitaṃ te //
Āsapt, 2, 126.1 udito 'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ /
Āsapt, 2, 131.2 dhūmo 'pi neha viramabhramaro 'yaṃ śvasitam anusarati //
Āsapt, 2, 145.2 yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram //
Āsapt, 2, 148.1 ekaṃ vadati mano mama yāmi na yāmīti hṛdayam aparaṃ me /
Āsapt, 2, 150.1 kelinilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate /
Āsapt, 2, 150.1 kelinilayaṃ sakhīm iva nayati navoḍhāṃ svayaṃ na māṃ bhajate /
Āsapt, 2, 154.1 kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ /
Āsapt, 2, 154.1 kiṃcinna bālayoktaṃ na saprasādā niveśitā dṛṣṭiḥ /
Āsapt, 2, 157.2 bahudāyair api samprati pāśakasārīva nāyāti //
Āsapt, 2, 161.1 kiṃ parvadivasam ārjitadantoṣṭhi nijaṃ vapur na maṇḍayasi /
Āsapt, 2, 161.2 sa tvāṃ tyajati na parvasv api madhurām ikṣuyaṣṭim iva //
Āsapt, 2, 162.2 upavītād api vidito na dvijadehas tapasvī te //
Āsapt, 2, 164.2 yāḥ śakyante labdhuṃ na pārthivenāpi viguṇena //
Āsapt, 2, 166.2 hanta sukhayāmi na priyam ātmānam ivātmanaś chāyā //
Āsapt, 2, 173.1 kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ /
Āsapt, 2, 175.2 yoktuṃ na moktum athavā valate'sāv arthalabdharatiḥ //
Āsapt, 2, 181.2 sā nāsāditavijayā kvacid api nāpārthapatiteyam //
Āsapt, 2, 181.2 sā nāsāditavijayā kvacid api nāpārthapatiteyam //
Āsapt, 2, 182.2 kāmo 'pi tatra sāyakam akīrtiśaṅkī na saṃdhatte //
Āsapt, 2, 184.1 kupitāṃ caraṇapraharaṇabhayena muñcāmi na khalu caṇḍi tvām /
Āsapt, 2, 186.1 kāmenāpi na bhettuṃ kimu hṛdayam apāri bālavanitānām /
Āsapt, 2, 194.1 guṇam adhigatam api dhanavān na cirān nāśayati rakṣati daridraḥ /
Āsapt, 2, 194.2 majjayati rajjum ambhasi pūrṇaḥ kumbhaḥ sakhi na tucchaḥ //
Āsapt, 2, 195.1 gurur api laghūpanīto na nimajjati niyatam āśaye mahataḥ /
Āsapt, 2, 196.2 jīryati karṇe mahatāṃ durvādo nālpam api viśati //
Āsapt, 2, 204.2 ekā pade'pi ramate na vasati nihitā śirasy aparā //
Āsapt, 2, 207.2 upabhuktamuktabhūruhaśate'dhunā bhramari na bhramasi //
Āsapt, 2, 209.1 gehinyā hriyamāṇaṃ nirudhyamānaṃ navoḍhayā purataḥ /
Āsapt, 2, 212.1 gaṇayati na madhuvyayam ayam aviratam āpibatu madhukaraḥ kumudam /
Āsapt, 2, 214.2 nūpuram apāsya padayoḥ kiṃ na priyam īritaṃ priyayā //
Āsapt, 2, 225.2 dhūlibhayād api na mayā caraṇahṛtau kuñcitaṃ cakṣuḥ //
Āsapt, 2, 227.2 iha vasati kāntisāre nāntaḥsalilāpi madhusindhuḥ //
Āsapt, 2, 230.1 cumbanalolupamadadharahṛtakāśmīraṃ smaran na tṛpyāmi /
Āsapt, 2, 242.1 tyakto muñcati jīvanam ujhati nānugrahe'pi lolutvam /
Āsapt, 2, 246.1 tvam asūryaṃpaśyā sakhi padam api na vināpavāraṇaṃ bhramasi /
Āsapt, 2, 246.2 chāye kim iha vidheyaṃ muñcanti na mūrtimantas tvām //
Āsapt, 2, 248.2 kuṭilacaritā sapatnī na pibati bata śokavikalāpi //
Āsapt, 2, 250.2 chāyevāpasarantī bhittyā na nivāryase yāvat //
Āsapt, 2, 251.1 tapasā kleśita eṣa prauḍhabalo na khalu phālgune'py āsīt /
Āsapt, 2, 256.1 tṛṇamukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śabarāḥ /
Āsapt, 2, 262.2 karṇa iva kāminīnāṃ na śobhate nirbharaḥ premā //
Āsapt, 2, 271.1 durjanasahavāsād api śīlotkarṣaṃ na sajjanas tyajati /
Āsapt, 2, 286.2 hīrair apsv api vīrair āpatsv api gamyate nādhaḥ //
Āsapt, 2, 288.2 mugdhā ratābhiyogaṃ na manyate na pratikṣipati //
Āsapt, 2, 288.2 mugdhā ratābhiyogaṃ na manyate na pratikṣipati //
Āsapt, 2, 293.1 duṣṭasakhīsahiteyaṃ pūrṇendumukhī sukhāya nedānīm /
Āsapt, 2, 302.1 na hasanti jaraṭha iti yadvallavavanitā namanti nandam api /
Āsapt, 2, 303.1 nītā svabhāvam arpitavapur api vāmyaṃ na kāminī tyajati /
Āsapt, 2, 304.2 nipatati padaṃ na bhūmau jñātipuras tantuvāyasya //
Āsapt, 2, 306.1 na vimocayituṃ śakyaḥ kṣamāṃ mahān mocito yadi kathaṃcit /
Āsapt, 2, 309.1 nottapane na snehaṃ harati na nirvāti na malino bhavati /
Āsapt, 2, 309.1 nottapane na snehaṃ harati na nirvāti na malino bhavati /
Āsapt, 2, 309.1 nottapane na snehaṃ harati na nirvāti na malino bhavati /
Āsapt, 2, 309.1 nottapane na snehaṃ harati na nirvāti na malino bhavati /
Āsapt, 2, 311.1 nirbharam api saṃbhuktaṃ dṛṣṭyā prātaḥ piban na tṛpyāmi /
Āsapt, 2, 315.2 kastūrī na mṛgodaravāsavaśād visratām eti //
Āsapt, 2, 318.1 na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣavikṣepaḥ /
Āsapt, 2, 318.1 na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣavikṣepaḥ /
Āsapt, 2, 318.1 na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣavikṣepaḥ /
Āsapt, 2, 318.1 na ca dūtī na ca yācñā na cāñjalir na ca kaṭākṣavikṣepaḥ /
Āsapt, 2, 322.1 nāhaṃ vadāmi sutanu tvam aśīlā vā pracaṇḍacaritā vā /
Āsapt, 2, 323.1 na nirūpito 'si sakhyā niyataṃ netratribhāgamātreṇa /
Āsapt, 2, 325.1 na guṇe na lakṣaṇe'pi ca vayasi ca rūpe ca nādaro vihitaḥ /
Āsapt, 2, 325.1 na guṇe na lakṣaṇe'pi ca vayasi ca rūpe ca nādaro vihitaḥ /
Āsapt, 2, 325.1 na guṇe na lakṣaṇe'pi ca vayasi ca rūpe ca nādaro vihitaḥ /
Āsapt, 2, 327.1 na prāpyase karābhyāṃ hṛdayān nāpaiṣi vitanuṣe bādhām /
Āsapt, 2, 327.1 na prāpyase karābhyāṃ hṛdayān nāpaiṣi vitanuṣe bādhām /
Āsapt, 2, 331.2 na subhaga samucitam īdṛśam aṅgulidāne bhujaṃ girasi //
Āsapt, 2, 332.2 acireṇa kair na taruṇair durgāpattrīva muktāsi //
Āsapt, 2, 334.1 na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ /
Āsapt, 2, 334.1 na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ /
Āsapt, 2, 334.1 na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ /
Āsapt, 2, 334.1 na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ /
Āsapt, 2, 335.1 na vibhūṣaṇe tavāsthā vapurguṇenaiva jayasi sakhi yūnaḥ /
Āsapt, 2, 338.1 pathikāsaktā kiṃcin na veda ghanakalam agopitā gopī /
Āsapt, 2, 340.1 praviśasi na ca nirgantuṃ jānāsi vyākulatvam ātanuṣe /
Āsapt, 2, 344.2 yadi māṃ rajanijvara iva sakhi sa na niruṇaddhi gehapatiḥ //
Āsapt, 2, 347.2 viśikha iva kalitakarṇaḥ praviśati hṛdayaṃ na niḥsarati //
Āsapt, 2, 348.2 prācīrāgraniveśitacibukatayā na patitā sutanuḥ //
Āsapt, 2, 349.1 prātar upāgatya mṛṣā vadataḥ sakhi nāsya vidyate vrīḍā /
Āsapt, 2, 349.2 mukhalagnayāpi yo 'yaṃ na lajjate dagdhakālikayā //
Āsapt, 2, 355.2 bahudhavalajaghanarekhaṃ vapur na puruṣāyitaṃ sahate //
Āsapt, 2, 358.2 pañjaracakorikāṇāṃ kaṇikākalpo 'pi na viśeṣaḥ //
Āsapt, 2, 366.1 pradadāti nāparāsāṃ praveśam api pīnatuṅgajaghanorūḥ /
Āsapt, 2, 377.2 na śṛṇotīva prātaḥ sā nirgamanasya saṅketam //
Āsapt, 2, 378.1 pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca /
Āsapt, 2, 378.1 pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca /
Āsapt, 2, 385.1 parapatinirdayakulaṭāśoṣita śaṭha neṣyatā na kopena /
Āsapt, 2, 400.2 bhagnā bhagnā bhrūr iva na tu tasyā vighaṭate maitrī //
Āsapt, 2, 403.2 dhiṅ mānaṃ tava kuñjara jīvaṃ na juhoṣi jaṭharāgnau //
Āsapt, 2, 406.2 tanvī hastenāpi spraṣṭum aśuddhair na sā śakyā //
Āsapt, 2, 422.1 mā spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā /
Āsapt, 2, 424.2 jaḍasamayanipatitānām anādarāyaiva na guṇāya //
Āsapt, 2, 433.2 jāto diśīva tasyāṃ sakhe na vinivartate mohaḥ //
Āsapt, 2, 437.1 medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa /
Āsapt, 2, 437.2 āśliṣya kair na taruṇais turīva vasanair vimuktāsi //
Āsapt, 2, 441.2 snehamayatvam anujjhan karoti kiṃ naiṣa mām aruṣam //
Āsapt, 2, 442.2 dāsa iva śramasamaye bhajan natāṅgīṃ na tṛpyāmi //
Āsapt, 2, 445.1 mahato 'pi hi viśvāsān mahāśayā dadhati nālpam api laghavaḥ /
Āsapt, 2, 445.2 saṃvṛṇute'drīnudadhir nidāghanadyo na bhekam api //
Āsapt, 2, 446.1 madhudhāreva na muñcasi mānini rūkṣāpi mādhurīṃ sahajām /
Āsapt, 2, 447.2 vīṇātantrīkvāṇaiḥ keṣāṃ na vikampate cetaḥ //
Āsapt, 2, 451.1 mama sakhyā nayanapathe militaḥ śakto na kaścid api calitum /
Āsapt, 2, 452.2 sutasambhavena yauvanavināśanaṃ na khalu khedāya //
Āsapt, 2, 455.2 antarbhavati bhavatsv api nābhaktas tan na vijñātam //
Āsapt, 2, 455.2 antarbhavati bhavatsv api nābhaktas tan na vijñātam //
Āsapt, 2, 456.1 yatra na dūtī yatra snigdhā na dṛśo 'pi nipuṇayā nihitāḥ /
Āsapt, 2, 456.1 yatra na dūtī yatra snigdhā na dṛśo 'pi nipuṇayā nihitāḥ /
Āsapt, 2, 456.2 na giro 'dyāpi vyaktīkṛtaḥ sa bhāvo 'nurāgeṇa //
Āsapt, 2, 458.2 laghutā guṇajñatā kiṃ navo yuvā sakhi na te dṛṣṭaḥ //
Āsapt, 2, 459.2 kākānām iva śauklyaṃ tad api hi na cirād anarthāya //
Āsapt, 2, 461.1 yan nāvadhim arthayate pātheyārthaṃ dadāti sarvasvam /
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Āsapt, 2, 471.1 yamunātaraṅgataralaṃ na kuvalayaṃ kusumalāvi tava sulabham /
Āsapt, 2, 471.2 yadi saurabhānusārī jhaṅkārī bhramati na bhramaraḥ //
Āsapt, 2, 478.1 rakṣati na khalu nijasthitim alaghuḥ sthāpayati nāyakaḥ sa yathā /
Āsapt, 2, 482.1 roṣo 'pi rasavatīnāṃ na karkaśo vā cirānubandhī vā /
Āsapt, 2, 490.1 liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī na caraṇāḥ parāgeṇa /
Āsapt, 2, 490.1 liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī na caraṇāḥ parāgeṇa /
Āsapt, 2, 490.1 liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī na caraṇāḥ parāgeṇa /
Āsapt, 2, 490.1 liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī na caraṇāḥ parāgeṇa /
Āsapt, 2, 495.1 varṇahṛtir na lalāṭe na lulitam aṅgaṃ na cādhare daṃśaḥ /
Āsapt, 2, 495.1 varṇahṛtir na lalāṭe na lulitam aṅgaṃ na cādhare daṃśaḥ /
Āsapt, 2, 495.1 varṇahṛtir na lalāṭe na lulitam aṅgaṃ na cādhare daṃśaḥ /
Āsapt, 2, 495.2 utpalam ahāri vāri ca na spṛṣṭam upāyacatureṇa //
Āsapt, 2, 498.2 yan navasudhaikasāre lobhini tat kim api nādrākṣam //
Āsapt, 2, 499.2 sanmaitrīva śroṇī paraṃ nidāghe'pi na vighaṭitā //
Āsapt, 2, 501.2 pūrvadayitānurāgas tava hṛdi na manāg api truṭati //
Āsapt, 2, 517.2 kvacid api kuraṅga bhavato nābhīm ādāya na sthānam //
Āsapt, 2, 528.2 kaṃ vañcayanti na sakhe khalāś ca gaṇikākaṭākṣāś ca //
Āsapt, 2, 532.2 santu yuvāno hasituṃ svayam evāpāri nāvaritum //
Āsapt, 2, 538.1 vakṣaḥsthalasupte mama mukham upadhātuṃ na maulim ālabhase /
Āsapt, 2, 543.2 gīta iva tvayi madhure karoti nārthagrahaṃ sutanuḥ //
Āsapt, 2, 559.2 duṣṭabhujaṅgaparīte tvaṃ ketaki na khalu naḥ spṛśyā //
Āsapt, 2, 561.2 nādarapadam iha gaṇakāḥ pramāṇapuruṣo bhavān ekaḥ //
Āsapt, 2, 563.1 śaithilyena bhṛtā api bhartuḥ kāryaṃ tyajanti na suvṛttāḥ /
Āsapt, 2, 570.1 sarale na veda bhavatī bahubhaṅgā bahurasā bahuvivartā /
Āsapt, 2, 578.1 saubhāgyaṃ dākṣiṇyān nety upadiṣṭaṃ hareṇa taruṇīnām /
Āsapt, 2, 582.1 sakhi sukhayaty avakāśaprāptaḥ preyān yathā tathā na gṛhī /
Āsapt, 2, 597.1 svapne'pi yāṃ na muñcasi yā te'nugrāhiṇī hṛdisthāpi /
Āsapt, 2, 597.2 duṣṭāṃ na buddhim iva tāṃ gūḍhavyabhicāriṇīṃ vetsi //
Āsapt, 2, 601.1 sparśād eva svedaṃ janayati na ca me dadāti nidrātum /
Āsapt, 2, 601.2 pirya iva jaghanāṃśukam api na nidāghaḥ kṣaṇam api kṣamate //
Āsapt, 2, 603.1 spṛśati nakhair na ca vilikhati sicayaṃ gṛhṇāti na ca vimocayati /
Āsapt, 2, 603.1 spṛśati nakhair na ca vilikhati sicayaṃ gṛhṇāti na ca vimocayati /
Āsapt, 2, 603.2 na ca muñcati na ca madayati nayati niśāṃ sā na nidrāti //
Āsapt, 2, 603.2 na ca muñcati na ca madayati nayati niśāṃ sā na nidrāti //
Āsapt, 2, 603.2 na ca muñcati na ca madayati nayati niśāṃ sā na nidrāti //
Āsapt, 2, 604.2 nojhati rodhasvatyās taṭadvayaṃ tīrthakāka iva //
Āsapt, 2, 607.1 sakhi na khalu nimalānāṃ vidadhaty abhidhānam api mukhe malināḥ /
Āsapt, 2, 608.1 svalpā iti rāmabalair ye nyastā nāśaye payorāśeḥ /
Āsapt, 2, 610.1 sunirīkṣitaniścalakaravallabhadhārājalokṣitā na tathā /
Āsapt, 2, 611.2 nāśrauṣīr bhagavān api sa kāmaviddho haraḥ pūjyaḥ //
Āsapt, 2, 612.1 sā mayi na dāsabuddhir na ratir nāpi trapā na viśvāsaḥ /
Āsapt, 2, 612.1 sā mayi na dāsabuddhir na ratir nāpi trapā na viśvāsaḥ /
Āsapt, 2, 612.1 sā mayi na dāsabuddhir na ratir nāpi trapā na viśvāsaḥ /
Āsapt, 2, 612.1 sā mayi na dāsabuddhir na ratir nāpi trapā na viśvāsaḥ /
Āsapt, 2, 613.2 dhavalanakhāṅkaṃ nijavapur akuṅkumārdraṃ na darśayati //
Āsapt, 2, 616.1 sā nīrase tava hṛdi praviśati niryāti na labhate sthairyam /
Āsapt, 2, 617.2 kiṃ nāma nendulekhe śaśagraheṇaiva tava kathitam //
Āsapt, 2, 618.1 saurabhyamātramanasām āstāṃ malayadrumasya na viśeṣaḥ /
Āsapt, 2, 622.1 sambhavati na khalu rakṣā sarasānāṃ prakṛticapalacaritānām /
Āsapt, 2, 626.1 sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati /
Āsapt, 2, 629.2 na vitanute kam anarthaṃ dantini tava yauvanodbhaṭaḥ //
Āsapt, 2, 632.2 bāḍavaśikheva sindhor na manāg apy ārdratāṃ bhajasi //
Āsapt, 2, 636.2 na sakhīnām api rudatī mamaiva vakṣaḥsthale patitā //
Āsapt, 2, 637.2 udvartanaṃ na sakhyāḥ samāpyate kiṃcid apagaccha //
Āsapt, 2, 639.2 puruṣā api viśikhā api guṇacyutāḥ kasya na bhayāya //
Āsapt, 2, 647.2 na vidūradarśanatayā kaiścid upādīyate gṛdhraḥ //
Āsapt, 2, 648.1 subhagaṃ vadati janas taṃ nijapatir iti naiṣa rocate mahyam /
Āsapt, 2, 650.1 sahagharmacāriṇī mama paricchadaḥ sutanu neha sandehaḥ /
Āsapt, 2, 650.2 na tu sukhayati tuhinadinacchatracchāyeva sajantī //
Āsapt, 2, 655.1 sukhayitatarāṃ na rakṣati paricayaleśaṃ gaṇāṅganeva śrīḥ /
Āsapt, 2, 655.2 kukakāminīva nojhati vāgdevī janmajanmāpi //
Āsapt, 2, 657.1 saci caturānanabhāvād vaimukhyaṃ kvāpi naiva darśayati /
Āsapt, 2, 658.2 sa tu veda na dvitīyām akalaṅkaḥ pratipadindur iva //
Āsapt, 2, 665.2 nāsadṛśe'pi kṛte priya mama hṛdayāt tvaṃ viniḥsarasi //
Āsapt, 2, 668.2 aruṇas tapanaśilām iva punar na māṃ bhasmatāṃ nayati //
Āsapt, 2, 669.1 hṛtvā taṭini taraṅgair bhramitaś cakreṣu nāśaye nihitaḥ /
Āsapt, 2, 675.2 kasya na janayati harṣaṃ satkāvyaṃ madhuravacanaṃ ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /
ĀVDīp zu Ca, Sū., 1, 1, 6.1 sabhyāḥ sadguruvāksudhāsrutiparisphītaśrutīn asmi vo nālaṃ toṣayituṃ payodapayasā nāmbhonidhis tṛpyati /
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 13.0 prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 35.0 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati //
ĀVDīp zu Ca, Sū., 1, 1, 38.0 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate //
ĀVDīp zu Ca, Sū., 1, 1, 38.0 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate //
ĀVDīp zu Ca, Sū., 1, 1, 47.0 āṅ ayaṃ kriyāyoge ye tu maryādāyām abhividhau vā āṅprayogaṃ manyante teṣām abhiprāyaṃ na vidmaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 3.0 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt //
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 1, 2, 10.0 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 17.0 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 19.0 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 15.1, 4.0 bhikṣurityātreyaviśeṣaṇaṃ vakṣyati hi tanneti bhikṣur ātreyaḥ iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 6.0 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 18.1, 8.0 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa //
ĀVDīp zu Ca, Sū., 1, 23.2, 7.0 niyojita iti caurādiko ṇica na hetau //
ĀVDīp zu Ca, Sū., 1, 23.2, 8.0 anena prakaraṇena bharadvājasyāyurvedāgame viśeṣeṇārthitvānna preraṇamiti darśitaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 23.2, 9.0 provāceti samyaguvāca na tu praśabdaḥ prapañcārthaḥ padairalpair ityuktatvāt //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 24.2, 12.0 bubudha iti na kṛtavān //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 31.2, 2.0 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam //
ĀVDīp zu Ca, Sū., 1, 43.2, 8.0 ucyate ca na hi jīvitadānāddhi dānamanyadviśiṣyate iti //
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 6, 4.2, 1.0 ṛtujñānamantarā ṛtusātmyajñānaṃ na sambhavatītyṛtūnām upayuktasvarūpajñānārthamāha ihetyādi //
ĀVDīp zu Ca, Sū., 6, 4.2, 3.0 melakaśca buddhyā vyavahriyate na tu paramārthataḥ ṛtūnāṃ melako'sti //
ĀVDīp zu Ca, Sū., 6, 5.2, 3.0 nātirūkṣā iti saumyavisargakālasambandhena mandīkṛtaraukṣyāḥ pravāntīti //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
ĀVDīp zu Ca, Sū., 6, 6, 5.0 na kevalaṃ raviḥ vāyavaśca śoṣayantaḥ snehamiti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 6, 12.0 abhivardhayanta iti vacanādyathāsvakāle tiktādīnāmabhivṛddhiḥ sūcyate tena na tadaikarasatvam //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 6, 2.0 na saṃdehamāpadyanta iti na saṃdehaviṣayatāmāpadyante miśrībhūtā api pratisvaṃ bhinnairlakṣaṇairbhedena jñāyanta ityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 6, 2.0 na saṃdehamāpadyanta iti na saṃdehaviṣayatāmāpadyante miśrībhūtā api pratisvaṃ bhinnairlakṣaṇairbhedena jñāyanta ityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Sū., 20, 12, 2.0 apariṇāmīti sahajasiddhaṃ nānyopādhikṛtamityarthaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 26.1, 6.0 asaṃdehaḥ na cānyonya ityādinā //
ĀVDīp zu Ca, Sū., 26, 8.9, 18.0 bhedastathāpi nākhyātuṃ sarasvatyāpi śakyate iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 8.0 tena yo yamicchati sa tasya svādurasvāduritara iti puruṣāpekṣau dharmau na rasabhedakāryāv ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 9.0 pañcamahābhūtetyādau tuśabdo 'vadhāraṇe tena āśrayā eva na rasā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 16.0 snigdharūkṣādyā ityatrādigrahaṇenānuktā api tīkṣṇamṛdvādayo na rasāḥ kiṃtu dravyaguṇāḥ pṛthageveti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 17.0 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 37.0 teṣāmiti rasānām aparisaṃkhyeyatvaṃ na yuktam āśrayādīnāṃ bhāvānāmiti āśrayaguṇakarmasaṃsvādānām viśeṣāparisaṃkhyeyatvāditi āśrayādibhedasyāparisaṃkhyeyatvāt //
ĀVDīp zu Ca, Sū., 26, 9.3, 39.0 eṣāmāśrayaguṇakarmasaṃsvādānāṃ viśeṣān ekaiko 'pi madhurādir āśrayate na ca tasmād āśrayādibhedād anyatvam āśritasya madhurāder bhavati //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo vā madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 50.0 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 50.0 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 50.0 na kevalam anyaśāstrakārai rasānāṃ saṃsṛṣṭānāṃ karma nopadiṣṭaṃ kiṃtu vayamapi nopadekṣyāma ityāha taccaivetyādi //
ĀVDīp zu Ca, Sū., 26, 10.2, 2.0 kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 12, 6.0 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt //
ĀVDīp zu Ca, Sū., 26, 12, 6.0 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt //
ĀVDīp zu Ca, Sū., 26, 12, 6.0 yattu tṛṇapāṃśuprabhṛtīni nopayujyante ato na tāni bheṣajānītyucyate tanna teṣāmapi bheṣajasvedādyupāyatvena bheṣajatvāt //
ĀVDīp zu Ca, Sū., 26, 13, 1.0 pārthivādidravyāṇāṃ gurukharādiguṇayogād bheṣajatvam uktaṃ tena guṇaprabhāvādeva bheṣajaṃ syāditi śaṅkāṃ nirasyann āha na tu kevalam ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 23.2, 3.0 atra ca triṣaṣṭyātmakarase rasānurasakalpanā nāsti kevale madhurādau tadabhāvāt tena yathāsambhavaṃ saptapañcāśatsaṃyogaviṣayaṃ rasānurasakalpanaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 9.0 evaṃ ca vyākhyāne sati kvacideko rasa ityādinā samamasya na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 27.2, 7.0 tad yuktam uktaṃ na sa muhyedvikārāṇāṃ hetuliṅgopaśāntiṣviti //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 21.0 vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 28.0 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 28.0 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 34.0 na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 36.2, 7.0 iha ca dravyaguṇānāṃ raseṣu yadupacaraṇaṃ tasyāyamabhiprāyo yat madhurādinirdeśenaiva snigdhaśītādiguṇā api prāyo madhurādyavyabhicāriṇo dravye nirdiṣṭā bhavantīti na madhuratvaṃ nirdiśya snigdhatvādipratipādanaṃ punaḥ pṛthak kriyata iti //
ĀVDīp zu Ca, Sū., 26, 37.2, 4.0 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 8.0 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 5.0 yathā makuṣṭhake 'dbhir madhuro rasaḥ kriyate na snehaḥ tathā saindhave vahnināpi noṣṇatvam ārabhyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 5.0 yathā makuṣṭhake 'dbhir madhuro rasaḥ kriyate na snehaḥ tathā saindhave vahnināpi noṣṇatvam ārabhyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 8.0 āgamavedanīyaścāyamartho nātrāsmadvidhānāṃ kalpanāḥ prasaranti //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 41, 2.0 prāyeṇeti na sarve //
ĀVDīp zu Ca, Sū., 26, 43.4, 3.0 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate //
ĀVDīp zu Ca, Sū., 26, 47.2, 2.0 etacca na sarvatretyāha vīryata ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 4.0 kiṃvā pākataścāviparītānāṃ rasopadeśena guṇasaṃgrahaḥ śītoṣṇalakṣaṇo nirdeśyaḥ yasyāstu pippalyāḥ kaṭukāyā api viparītamadhurapākitvaṃ na tatra kaṭu rasatvenoṣṇatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 49.2, 1.0 samprati yatra viruddhavīryatvena rasenoṣṇatvādi na nirdeśyaṃ tad āha madhuram ityādi //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 58.2, 3.0 kaṭukādiśabdena ca tadādhāraṃ dravyamucyate yato na rasāḥ pacyante kiṃtu dravyam eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 21.0 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 22.0 naca vācyaṃ kasmāt traya eva vipākā bhavanti na punastiktādayo'pīti yato bhūtasvabhāva evaiṣaḥ yena madhurādayas traya eva bhavanti bhūtasvabhāvāś cāparyanuyojyāḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 6.3 vyaktāvyaktaṃ jagadiva nātikrāmati jātucit vā //
ĀVDīp zu Ca, Sū., 26, 65.2, 12.0 atraiva lokaprasiddhām upapattim āha nāvīryam ityādi //
ĀVDīp zu Ca, Sū., 26, 66.2, 1.0 rasādīnāmekadravyaniviṣṭānāṃ bhedena nārthaṃ lakṣaṇamāha raso nipāta ityādi //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 81, 4.0 tatra parasparaguṇaviruddhāni yathā na matsyān payasābhyavaharet ubhayaṃ hy etad ityādinoktāni //
ĀVDīp zu Ca, Sū., 26, 81, 5.0 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham //
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 81, 7.0 saṃskārato viruddhaṃ yathā na kapotān sarṣapatailabhṛṣṭān ityādi //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 26, 85.2, 3.0 doṣamāsrāvyeti doṣānutkliṣṭarūpān janayitvā na nirharatīti //
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 27, 22.2, 2.0 yattu vasante kaphapradhāne yavagodhūmabhojanaḥ ityuktaṃ tat purāṇagodhūmābhiprāyeṇa purāṇaśca godhūmaḥ kaphaṃ na karotītyuktam eva prāyaḥ śleṣmalaṃ madhuram ityādinā granthenātraivādhyāye //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 44.2, 14.0 megharāvaścātaka ityanye tanna tasya vāricaratvābhāvāt //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 63.1, 8.0 nanu yadyevaṃ tadā tittirirapi dhanvānūpasevanānna viṣkiragaṇe paṭhanīyaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 88.1, 8.0 kiṃvā tittirereva evaṃguṇatve dhanvānūpaniṣevaṇaṃ hetuḥ nānyatra gavāder anūpadeśāder iti jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 98.1, 5.0 nātyuṣṇaśītavīryeti noṣṇatvaṃ prakarṣaprāptamasyā nāpi śītatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 5.0 nātyuṣṇaśītavīryeti noṣṇatvaṃ prakarṣaprāptamasyā nāpi śītatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 5.0 nātyuṣṇaśītavīryeti noṣṇatvaṃ prakarṣaprāptamasyā nāpi śītatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 12.0 tathā anavasthitasarvadhātupākamityetadapi aśitādiviśeṣaṇaṃ tena anavasthitaḥ sarvadhātuṣu pāko yasyāśitādestattathā etena kvacidapi dhātau sthagitasyāśitāde rasarūpasya pākavigamanān nopacayādir bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 26.0 khalekapotapakṣe tu yaddhātupoṣako rasabhāgo duṣṭaḥ sa eva duṣyati na sarve taditareṣāmaduṣṭakāraṇatvāt tathā medovṛddhau satyāṃ bhūrikāraṇatvenāsthnāpi bhūyasā bhavitavyaṃ dṛśyate ca bhūrimedasa itaradhātuparikṣayaḥ vacanaṃ ca medasvino meda evopacīyate na tathetare dhātavaḥ iti evamādi pariṇāmavāde dūṣaṇam //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 2.0 na kevalamiti param //
ĀVDīp zu Ca, Sū., 28, 7.9, 9.0 apacāra iti ahitāhāropayogaḥ ukte kāraṇamāha nahītyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 8, 3.0 kiṃvā yathāyogyatayā rasāśrayiṇā vātādinā aśraddhādikaraṇaṃ boddhavyaṃ yato na gauravaṃ vātaduṣṭarase bhavitumarhati etacca nātisundaraṃ tena pūrva eva pakṣo jyāyān //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Sū., 28, 32.2, 6.0 kuto vilambanta ityāha na samīritāḥ //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Sū., 28, 32.2, 9.0 yasmād bhūyo hetupratīkṣiṇas te 'lpabalā doṣāstasmādīraṇādyapekṣante etena bhūyo ye 'hetupratīkṣiṇo bhavanti balavattvānna te īraṇādyapekṣante ata evoktaṃ kadāciditi //
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 41.2, 1.0 na rāgād ityādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 3.0 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 5.0 na śocitavyam iti puruṣakārasya daivajanye 'vaśyambhāvini vyādhāv akiṃcitkaratvād ityarthaḥ //
ĀVDīp zu Ca, Nid., 1, 4, 2.0 na cātra yathāsaṃkhyam ekarūpādapi hetos trividhavyādhyutpādāt //
ĀVDīp zu Ca, Nid., 1, 6, 2.0 avijñāte hi vyādhau cikitsā na pravartate ataḥ sāmānyena vyādhijñānopāyanidānapañcakābhidhānaṃ yuktam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 4.2 ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā /
ĀVDīp zu Ca, Nid., 1, 7, 4.2 ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā /
ĀVDīp zu Ca, Nid., 1, 12.7, 5.0 eṣu ca balakāleṣu yadyapi vyādher abhūtaprādurbhāvarūpā saṃprāptirna bhavati tathāpi vyādhisaṃtāne tatkālaṃ vyādhyutpattau saṃprāptir bhinnaiva bhavatīti mantavyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 8.0 iha ca saṃprāptereva viśeṣāḥ saṃkhyādikṛtā uktāḥ na tu nidānādīnāṃ viśeṣāḥ yato nidānādiviśeṣāḥ prativyādhivakṣyamāṇabhedenaivopayuktāḥ //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Nid., 1, 12.7, 11.0 saṃprāptestu saṃkhyādibhedaḥ sarvavyādhiṣvekajātīyatvena na viśeṣagamaka iti ihaiva sarvavyādhinidāne kathyate nidānādiviśeṣāstu prativyādhiviśiṣṭatvena neha prapañcenocyante //
ĀVDīp zu Ca, Vim., 1, 3.3, 3.0 nimittādīnāṃ tu na tādṛśo bhedo 'lpagranthavaktavyo 'sti yena bhedena te 'pīha kathyeran ataste sāmānyenaivoktāḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 3.0 kaṭutiktakaṣāyā vātaṃ janayantīti asati paripanthinīti jñeyaṃ tenārkāguruguḍūcyādīnāṃ tiktānāmapi vātājanakatve na doṣaḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 4.0 tatra hy uṣṇavīryatā paripanthinī vidyate tena na te vātaṃ janayantītyādy anusaraṇīyam //
ĀVDīp zu Ca, Vim., 1, 7.2, 4.0 rasānāṃ tu yathā upācārādguṇā bhavanti tadabhihitaṃ guṇāguṇāśrayā noktāḥ ityādinā sūtre //
ĀVDīp zu Ca, Vim., 1, 7.2, 5.0 abhyasyamānā iti na sakṛd upayujyamānāḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 1.0 ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti //
ĀVDīp zu Ca, Vim., 1, 10.2, 1.0 ayaṃ ca rasadoṣaprabhāvadvārā dravyavikāraprabhāvaniścayo na sarvatra dravye vikāre cetyāha na tv evaṃ khalu sarvatreti //
ĀVDīp zu Ca, Vim., 1, 10.2, 2.0 atraiva hetum āha na hītyādinādhyavasātuṃ śakyamityantena //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 10.2, 13.0 parasparaguṇopaghātastu yadyapi doṣāṇāṃ prāyo nāstyeva tathāpyadṛṣṭavaśāt kvacid bhavatīti jñeyaṃ rasānāṃ tu prabalenānyopaghāto bhavatyeva //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye vā doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 8.0 na hi śyāvaraktakoṭhotpattyādi tatroktaṃ vātādijvare kvacid asti //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 15, 2.0 adhikamanyebhya iti vacanādanyadapi citrakabhallātakādyevaṃjātīyaṃ nātyupayoktavyaṃ pippalyādidravyaṃ tv anyebhyo 'pyadhikam atyupayoge varjanīyamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 16, 12.0 tena pippalīrasāyanaprayogas tathā gulmādiṣu ca pippalīvardhamānakaprayogo na virodham āvahati //
ĀVDīp zu Ca, Vim., 1, 16, 13.2 anye tu annasaṃskaraṇe pippalyādīnām atiprayogo na tu svātantryeṇeti bruvate /
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
ĀVDīp zu Ca, Vim., 1, 18.7, 4.0 lavaṇaṃ nātyupayuñjīteti nātimātraṃ lavaṇaṃ satatam upayuñjīta annadravyasaṃskārakaṃ tu stokamātram abhyāsenāpyupayojanīyam eva //
ĀVDīp zu Ca, Vim., 1, 18.7, 4.0 lavaṇaṃ nātyupayuñjīteti nātimātraṃ lavaṇaṃ satatam upayuñjīta annadravyasaṃskārakaṃ tu stokamātram abhyāsenāpyupayojanīyam eva //
ĀVDīp zu Ca, Vim., 1, 18.7, 6.0 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 19.2, 3.0 krameṇeti na vegān dhāraṇīyoktasātmyaparityāgakrameṇa //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Vim., 1, 22.4, 16.0 gauravādayastu purāṇadhānyādiṣvapyapagamadarśanān na yāvaddravyabhāvinaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 3.0 yaṃ naikaikaśa iti yaṃ viśeṣaṃ pratyekasaṃyujyamānāni dravyāṇi nārabhanta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 3.0 yaṃ naikaikaśa iti yaṃ viśeṣaṃ pratyekasaṃyujyamānāni dravyāṇi nārabhanta ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 5.0 saṃyogas tv iha prādhānyenaivopalabhyamānadravyamelako vivakṣitas tena bhāvanādiṣvapi yadyapi saṃyogo 'sti tathāpi tatra bhāvanādravyāṇāṃ prādhānyenānupalabdher na saṃyogena grahaṇam //
ĀVDīp zu Ca, Vim., 1, 22.8, 8.0 sarvagrahe pratyavayavamānaniyamo nāsti tena yena kenacid āhāreṇa pratyekamaniyatamānena sampūrṇāhāramātrāniyamanaṃ sarvagrahaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 1.0 evamāhāropayogaḥ kartavya evaṃ na kartavya ityupayoganiyamaḥ sa jīrṇalakṣaṇāpekṣa iti prādhānyenoktaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 25.6, 2.0 tatheṣṭaiśca sarvopakaraṇair bhuñjāno manovighātaṃ na prāpnotīti yojanā aniṣṭabhojanāder manovighāto bhavati //
ĀVDīp zu Ca, Vim., 1, 25.7, 4.0 bhojyagatānāṃ doṣāṇāṃ keśādīnāṃ sādguṇyasya ca svādutvādeḥ upalabdhir na niyatā bhavati kadācidupalabhyate kadācin neti //
ĀVDīp zu Ca, Vim., 1, 25.7, 4.0 bhojyagatānāṃ doṣāṇāṃ keśādīnāṃ sādguṇyasya ca svādutvādeḥ upalabdhir na niyatā bhavati kadācidupalabhyate kadācin neti //
ĀVDīp zu Ca, Vim., 1, 25.10, 1.0 nopaśeta itītyatra itiśabdena sātmyāsātmyavidhānopadarśakena vicāraphalamokasātmyasevanaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 25.10, 2.0 ātmana iti padenātmanaivātmasātmyaṃ pratipuruṣaṃ jñāyate na śāstropadeśeneti darśayati //
ĀVDīp zu Ca, Vim., 1, 29, 2.0 tailādidravyatrayakathanaṃ ca dravyaprabhāvagṛhītamiti kṛtvā na pṛthak saṃgrahe paṭhitam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 4.0 viparītasya dīrghatvenāniyatasya tathā rogayuktatve nāsukhasya //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.1 na kvacit karma na bhavati yaducyate /
ĀVDīp zu Ca, Vim., 3, 35.2, 13.1 na kvacit karma na bhavati yaducyate /
ĀVDīp zu Ca, Vim., 3, 35.2, 13.2 nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi /
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 3, 35.2, 15.0 ye tu bruvate kiṃcit karma kālaniyataṃ yadā pacyate tasmin kāle pacyata eveti kālaniyamaḥ vipākaniyataṃ tu idaṃ karma vipacyata eva na tu vipacyata iti na kālavipākaniyataṃ tu yathedaṃ karma asminneva kāle vipacyata eveti etacca kālavipākaniyatatvād balavad ucyate etadeva dṛṣṭābādhanīyamiti teṣāṃ mate abhuktam api kṣīyate durbalakarma prāyaścittādineti boddhavyaṃ paraṃ viparyaye'pi tadā kiṃcittvavipākakālaniyatamiti vaktavyaṃ syāt kiṃcittvakālaniyatamiti vacanāttu kālaniyatamapi //
ĀVDīp zu Ca, Vim., 8, 7.2, 13.0 dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 12.0 asati kṣetre kṣetrajñānābhāvānna kṣetrajñatvamupapadyate iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 17.0 sthānaṃ nāstīti kṣaṇikatvena cikitsāyāḥ pravṛttiyogyakālāvasthānaṃ nāsti //
ĀVDīp zu Ca, Śār., 1, 15.2, 17.0 sthānaṃ nāstīti kṣaṇikatvena cikitsāyāḥ pravṛttiyogyakālāvasthānaṃ nāsti //
ĀVDīp zu Ca, Śār., 1, 15.2, 19.0 praśnārthāścāmī uttaragranthe ācāryeṇa prapañcanīyā iti neha vyākaraṇīyāḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 16.2, 7.0 ayaṃ ca puruṣaśabdo gavādāvapi ṣaḍdhātusamudāye yadyapi vartate tathāpi sarvapradhāne nara eva viśeṣeṇa vartate tena nātiprasiddhe gavādau puruṣaśabdaḥ //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 17.2, 4.0 udāsīnasya hi sūkṣmasya bhedapratipādanam ihānatiprayojanam iti na kṛtam //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 9.0 ete ca mano'rthāḥ śabdādirūpā eva tena ṣaṣṭhārthakalpanayā na caturviṃśatisaṃkhyātirekaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 13.0 yaduktam viṣayapravaṇaṃ cittaṃ dhṛtibhraṃśānna śakyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 15.0 tena dhṛtyā kāraṇabhūtayā ātmānaṃ niyamayatīti na svātmani kriyāvirodhaḥ //
ĀVDīp zu Ca, Śār., 1, 23.2, 9.0 buddhipūrvakamityanena yadeva buddhipūrvakam anuṣṭhānaṃ tad evaivaṃvidhaṃ bhavati nonmattādyanuṣṭhānamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 28.2, 6.0 guṇiṣu khādiṣu dhātuṣu pūrvo guṇaḥ krameṇa yathāsaṃkhyaṃ vartate na kevalaṃ pūrvaḥ kiṃtu pūrvasyāpi yo guṇaḥ sa ca pūrvaguṇa uttare bhūte vartate //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 30.2, 2.0 apratīghātaḥ apratihananam asparśatvam iti yāvat sparśavaddhi gativighātakaṃ bhavati nākāśaḥ asparśavattvāt //
ĀVDīp zu Ca, Śār., 1, 31.2, 3.0 śabdādigrahaṇaṃ nātrākāśādigrahaṇaṃ yat tadākāśādipariṇāma eva śabdādaya iti yuktameva //
ĀVDīp zu Ca, Śār., 1, 34.2, 11.0 etena yathā śabdo'ṅgulādyanyatamavaikalye'pi na bhavati tathā buddhir apyātmādīnām anyatamavaikalye'pi na bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 34.2, 11.0 etena yathā śabdo'ṅgulādyanyatamavaikalye'pi na bhavati tathā buddhir apyātmādīnām anyatamavaikalye'pi na bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 42.2, 8.0 etadeva bhādikāraṇatvam ātmana āha na cedityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 10.0 na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 10.0 na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
ĀVDīp zu Ca, Śār., 1, 47.2, 1.0 nirātmavādimatam utthāpayati na te ityādi //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 3.0 yadi te na bhavanti kathaṃ tarhi te ityabhijñānamityāha tatsadṛśāstvanye pūrvasadṛśā ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 48.2, 3.0 etaccāsaṃgataṃ yataḥ phalaṃ bhokṣyāmīti kṛtvā bhāviphalapratyāśayā pravṛttiryuktā na tvanyasya bhogyatāṃ phalasya paśyan kaścit pravartate yo'pi sūpakārādiḥ parārthaṃ pravartate so 'parārthena svārthaṃ sādhayitukāma eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 49.2, 3.0 kartā cātmā sa eva na vināśītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 4.0 amīṣāṃ ca bhāvānāṃ bhagnānāṃ na punarbhāvaḥ punarāgamanaṃ nāstītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 4.0 amīṣāṃ ca bhāvānāṃ bhagnānāṃ na punarbhāvaḥ punarāgamanaṃ nāstītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 55.2, 3.0 na vartate jñānamiti yojanā //
ĀVDīp zu Ca, Śār., 1, 55.2, 4.0 nanu yadyayam ātmā jñaḥ tat kimityasya sarvadā jñānaṃ na bhavatītyāha paśyato'pītyādi //
ĀVDīp zu Ca, Śār., 1, 55.2, 7.0 tena mlāne darpaṇe jale vā darśanaṃ bhavadapyayathārthagrāhitayā na tattvarūpaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 57.2, 3.0 nāśnute phalameka iti yojyam //
ĀVDīp zu Ca, Śār., 1, 58.2, 1.0 atraiva sāmagrījanyatve sarvakāryāṇāmupapattimāha na hyeka ityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 3.0 tena karaṇayuktātmajanyaṃ kāryaṃ na kevalādātmano heturūpād bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 58.2, 4.0 atha hetuṃ vinā cedbhāvo na bhavati tat kimabhāve'pi śārīrāṇāṃ bhāvānāṃ hetvapekṣā na vetyāha śīghragatvādityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 4.0 atha hetuṃ vinā cedbhāvo na bhavati tat kimabhāve'pi śārīrāṇāṃ bhāvānāṃ hetvapekṣā na vetyāha śīghragatvādityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 5.0 śīghragatvāt svabhāvāllakṣito'bhāvo na svabhāvaṃ vyativartate śīghragatvasvabhāvaṃ na tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 5.0 śīghragatvāt svabhāvāllakṣito'bhāvo na svabhāvaṃ vyativartate śīghragatvasvabhāvaṃ na tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 7.0 uktaṃ hi utpattihetur bhāvānāṃ na nirodhe'sti kāraṇam iti //
ĀVDīp zu Ca, Śār., 1, 58.2, 8.0 kiṃvā śīghragatvād asthiratvād abhāvo nāvasthāntaramātmanāśaṃ pratigacchatīti granthārthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 6.0 etena prāgabhāvasyākāraṇavato 'pyabhāvarūpatayānityatvaṃ na vyabhicārakam //
ĀVDīp zu Ca, Śār., 1, 62.2, 3.0 tannityatvaṃ na kuto'pi bhāvādbhavati nityaṃ hi na kuto'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 3.0 tannityatvaṃ na kuto'pi bhāvādbhavati nityaṃ hi na kuto'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 64.2, 10.0 evaśabdo bhinnakrame'vadhāraṇe tena vikārā eva ṣoḍaśa paraṃ na prakṛtayaḥ //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 67.1, 2.0 buddhyāhamiti manyata iti buddherjāte nāhaṅkāreṇāhamiti manyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 4.0 tanna janmamaraṇayor buddhyādīnāṃ vidyamānatvāt //
ĀVDīp zu Ca, Śār., 1, 69.2, 5.1 uktaṃ hi atīndriyaistair atisūkṣmarūpair ātmā kadācinna vimuktapūrvaḥ /
ĀVDīp zu Ca, Śār., 1, 69.2, 5.2 naivendriyair naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 5.2 naivendriyair naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 5.2 naivendriyair naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 12.0 paraṃ tu tatra taṃ puruṣaṃ prati punaḥ sargaṃ nārabhate prakṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 69.2, 19.0 ato'nyatheti ye rāgadveṣavimuktā nirahaṃkārāśca teṣāṃ nodayapralayau bhavataḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 14.0 pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 15.0 atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt //
ĀVDīp zu Ca, Śār., 1, 74.2, 16.0 na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 76.2, 2.0 cetayitā para iti para ātmā cetayitā paraṃ na tu sākṣāt kriyāvān //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 3.0 etena kartavye karmaṇyasya vaśitvaṃ kṛtakarmaphalaṃ tv asyānicchato 'pi bhavati tena tatprati nāsya vaśitvam //
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 5.0 paraśarīre cātmā svakarmopārjitendriyābhāvād vidyamāno'pi nopalabhate sukhaduḥkhe //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 6.0 vibhutvaṃ vyutpādya kuḍyatirohitajñānaṃ naikāntena bhavatīti darśayannāha manasa ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 9.0 ye tu tirohitaṃ na paśyanti tatrāpyupapattimāha nityetyādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 83.2, 2.0 jño jñānavān sākṣīti loke kathyate natvajñaḥ pāṣāṇādiḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 1.0 syātkathaṃ cāvikārasya ityādipraśnasyottaraṃ naika ityādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 3.0 bhūtānāmadhiṣṭhātā ātmā bhūtātmā ayaṃ bhūtātmā eko bhūtavyatirikto na lakṣaṇaiḥ prāṇāpānādibhiruktair upalabhyate //
ĀVDīp zu Ca, Śār., 1, 85.2, 4.0 kuto nopalabhyata ityāha viśeṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 5.0 ekasya bhūtarahitasya yadātmano viśeṣo vedanādir nopalabhyata eva tenānupalabdhir evātra pramāṇamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 2.0 atītavedanācikitsā na mukhyā kiṃtu lokaprasiddhopacāreṇocyata iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 16.0 etadevāha na samā ityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 17.0 samāśca viṣamāśca kṣaṇabhaṅgitvasvabhāvānna vaiṣamyāvasthāṃ sāmyāvasthāṃ vā yāntītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 2.0 ayaṃ cārthaḥ prakaraṇāgatatvāducyamāno na punaruktatāmāvahati //
ĀVDīp zu Ca, Śār., 1, 98.2, 7.0 kālasaṃprāptigrahaṇena ceha ye kālavyaktāste gṛhyante nāvaśyaṃ kālajanyāḥ yataḥ svābhāvikānapi kālajanyān tathā tṛtīyakādīn apyasātmyendriyārthādijanyān kālajatvenaivehābhidhāsyati //
ĀVDīp zu Ca, Śār., 1, 98.2, 11.0 tasmādiha saṃprāptiḥ kālakarmaṇāmityanena na kālajanyā gadā ucyante kiṃtu kālavyañjyāḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 8.0 rātreryāmāstrayaśca ya iti trayo bhāgāḥ pūrvarātramadhyarātrāpararātrarūpāḥ na tu yāmaḥ prahara iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 115.2, 4.0 niṣpratikriya iti sādhāraṇacikitsayā rasāyanavarjyayā na pratikriyate rasāyanena tu pratikriyata eva tena //
ĀVDīp zu Ca, Śār., 1, 115.2, 5.0 asya prayogāccyavanaḥ suvṛddho'bhūt punaryuvā ityādirasāyanaprayogeṇa samaṃ na virodhaḥ kiṃvā svābhāvikā jarādayo rasāyanajanitaprakarṣāduttarakālaṃ punaravaśyaṃ bhavantīti niṣpratikriyatvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 117.2, 1.0 karmaṇaḥ phalasaṃbandhiniyamam āha na hītyādi //
ĀVDīp zu Ca, Śār., 1, 117.2, 2.0 mahaditi viśeṣaṇena kiṃcid amahat karma prāyaścittabādhanīyaphalaṃ na dadātyapi phalamiti darśayati //
ĀVDīp zu Ca, Śār., 1, 127.1, 2.0 sarvaśo na ceti sarvathograśabdāśravaṇāt //
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
ĀVDīp zu Ca, Śār., 1, 131.2, 1.0 saṃprati samyagyogasyopādeyatām ayogādīnāṃ ca heyatāṃ darśayituṃ yogameva caturvidhaṃ kāraṇatvena darśayannāha nendriyāṇītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 3.0 yogo na ceti indriyārthayoḥ saṃbandho na ca //
ĀVDīp zu Ca, Śār., 1, 131.2, 3.0 yogo na ceti indriyārthayoḥ saṃbandho na ca //
ĀVDīp zu Ca, Śār., 1, 131.2, 4.0 na sukhamiti chedaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 4.0 tatra ātmānaṃ vinā na loṣṭādau sukhaduḥkhe bhavataḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 8.0 yad boddhavyaṃ sukhaduḥkhaṃ yathā boddhavyaṃ kāryavaśādbhavati tattathaivocyate nānyathā //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 7.0 anupādāna iti avidyamānārtharūpe sparśakāraṇe arthaṃ vinā nārthasya sparśo bhavati //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
ĀVDīp zu Ca, Śār., 1, 137.2, 4.0 niḥśeṣeti na punarbhavati //
ĀVDīp zu Ca, Śār., 1, 137.2, 7.0 kiṃvā sayogamokṣau nivartakau iti pāṭhaḥ tadā asmin pakṣe yadyapi yogamokṣayorvedanānivartakatvaṃ yoge mokṣe ca ityādinā ślokārdhenoktaṃ tathāpi yogamokṣayoriha kartṛtā vedanānivṛttiṃ prati dṛśyata iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 141.2, 9.0 iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate //
ĀVDīp zu Ca, Śār., 1, 142.2, 4.0 na punaḥ śarīrādisaṃbandho bhavatītyapunarbhavaḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 10.0 tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 149.2, 13.0 kvacit smaraṇaṃ smṛtirucyate iti pāṭhaḥ tatrāpi nārthabhedaḥ //
ĀVDīp zu Ca, Śār., 1, 151.2, 3.0 muktairiti jīvanmuktairiti jñeyaṃ sarvathāmuktānāṃ śarīrābhāve nopadarśakatvābhāvāt //
ĀVDīp zu Ca, Śār., 1, 151.2, 7.0 na punarāgatā iti muktiṃ yātā na punarāgacchanti //
ĀVDīp zu Ca, Śār., 1, 151.2, 7.0 na punarāgatā iti muktiṃ yātā na punarāgacchanti //
ĀVDīp zu Ca, Śār., 1, 153.2, 5.0 na cātmakṛtakam iti na cātmanodāsīnena kṛtam //
ĀVDīp zu Ca, Śār., 1, 153.2, 5.0 na cātmakṛtakam iti na cātmanodāsīnena kṛtam //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
ĀVDīp zu Ca, Śār., 1, 155.3, 4.0 na kṣarati anyathātvaṃ na gacchatītyakṣaram //
ĀVDīp zu Ca, Śār., 1, 155.3, 4.0 na kṣarati anyathātvaṃ na gacchatītyakṣaram //
ĀVDīp zu Ca, Śār., 1, 155.3, 7.0 brahmavidāmevātra manaḥ pratyeti nājñānām ahaṅkārādivāsanāgṛhītānām ityarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 7.0 yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 17.0 yā tvanyā pretaliṅgānanurūpā varṇāśrayā sā pratyāsannamaraṇabodhikā tena sā nātyarthaṃ nātyarthakṣīṇāyuḥkāryetyarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 17.0 yā tvanyā pretaliṅgānanurūpā varṇāśrayā sā pratyāsannamaraṇabodhikā tena sā nātyarthaṃ nātyarthakṣīṇāyuḥkāryetyarthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 19.0 puruṣasaṃśrayāṇīti viśeṣaṇena puruṣānāśritadūtādiriṣṭe nāvaśyam animittatāstīti darśayati //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
ĀVDīp zu Ca, Cik., 1, 4.2, 2.0 kiṃciditi na sarvam //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 37.2, 2.0 harītakyādiṣu pañcarasatvādyutpādo 'dṛṣṭavaśād bhūtasaṃniveśaviśeṣaprabhāvakṛtaḥ tena nātropapattayaḥ kramante //
ĀVDīp zu Ca, Cik., 1, 74.2, 6.0 tailasarpiṣoriti samāsanirdeśād ubhābhyāmeva dvādaśapalāni na pṛthak pṛthak //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 2, 3.4, 10.0 śukraṃ na pravartata iti notpadyate śukramityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 10.0 śukraṃ na pravartata iti notpadyate śukramityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 6.2, 3.0 atra ca kalkopalepādi nopakṣīṇamapi yadavaśiṣṭaṃ bhavati tadeva grāhyaṃ vacanabalāt //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
ĀVDīp zu Ca, Cik., 2, 11.2, 1.3 anadhyārūḍhānīti na mahatā pārśvasthena vṛkṣeṇākrāntāni /
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 2, 13.6, 4.0 nātaḥ paramiti triṃśataḥ pareṇa prayogo na bhallātakasya //
ĀVDīp zu Ca, Cik., 2, 13.6, 4.0 nātaḥ paramiti triṃśataḥ pareṇa prayogo na bhallātakasya //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
ĀVDīp zu Ca, Cik., 2, 14, 1.0 piṣṭasvedanaṃ tat yatrasthaṃ piṣṭakam upasvedyate tadupari yat pidhānapātraṃ tacceha sacchidraṃ grāhyam anyathoparisthabhallātakatāpāc cyutaḥ sneho nādho yāti //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 8.0 svābhāvikatṛṣṇāyām api vātapitte ārambhake eva tat kiṃ sāpyatra na gṛhyate //
ĀVDīp zu Ca, Cik., 22, 7.2, 9.0 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 6.0 tena pūrvarūpāvasthāyāṃ vakṣyamāṇalakṣaṇāni kānicin na bhavantyeva yāni ca bhavanti tānyalpatayāsphuṭāni bhavanti //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 12.0 kaiścit tu liṅgānāṃ lāghavam āśūtpādaḥ sa ca apāyo maraṇam iti kṛtvā tṛṣṇānāmasādhyatālakṣaṇamidamucyate tannātimanoharam //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Si., 12, 41.1, 4.1 uktaṃ ca saṃkṣepoktam atihanti vistaroktaṃ na gṛhyate /
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 2.0 kālayuktena cāyuṣeti aniyatakālayuktena cāyuṣetyarthaḥ niyatakālāyuṣaṃ prati tu na rasāyanaṃ phalavadityuktam eva //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 4.0 viparyayeṇa tapaḥprabhṛtivirahe rasāyanasyāphalatām āha na hītyādi //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 4.0 na drumamārohet ityasyeha āruhya drumamiti vacanenāpavādaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 3.0 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 67, 5.0 śilājatuprayogaṃ stauti na so 'stītyādi //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 3.0 nātikalyā iti nātinīrogāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 3.0 nātikalyā iti nātinīrogāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
ĀVDīp zu Ca, Cik., 1, 4, 7, 1.0 brahmasuvarcalāprabhṛtayo yathoktalakṣaṇā divyauṣadhayo nātiprasiddhāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 7, 3.0 aśvabaleti jñāyata iti ṛṣibhirevānena nāmnā jñāyate nalaukikaiḥ lokāprasiddhatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 2.0 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 2.0 arujebhyo 'dvijātibhyo yeṣu ca puruṣeṣu śuśrūṣā nāsti teṣu caitan na vācyamiti yojanā //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 7.0 nityam ityanena na rasāyanavat saṃprayogo vṛṣyasya kiṃtv āhāravat sarvadoṣayoga iti darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 12.0 vājīkaraṇasevayā ceha yuktayaiva ṛtukāle ca maithunaṃ prādhānyenābhipretaṃ tena tisraiṣaṇīye traya upastambhāḥ ityādigranthena brahmacaryaṃ yaduktaṃ tad ṛtukāle yathāvidhikṛtamaithunāpratiṣedhakam iti na virodhaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 7.0 kāmasukhāni cetyanena putrotpādātiriktaṃ nātiślāghyaṃ phalaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 8.0 kāmasukhāni hi aihikānyeva paraṃ na putravad ubhayalokopakārakāṇi //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 4.0 siddhārthā iti siddhasādhyāḥ akṛtārthā hi vyākulamanaso na kāmakṣamāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 2.0 tadeva śukravaicitryaṃ sphoṭayati na hītyādi //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 35.2, 2.0 utkārikāḥ kāryā ityatra punaḥ pāke naivotkārikākaraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 3.0 saṃsparśana iti saṃsparśanavati tena keśādau saṃsparśanāvyāpteḥ śukramapi nāstīti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 13.0 ete ca yadyapi hetavastathāpi prādhānyāt prathamapratipāditastrīpuruṣasaṃyogādirūpahetūnāṃ samaṣṭau naivāmī gaṇitāḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 18.1 puttrastu me candralalāṭa nāsti suvīryavān daityakulānurūpī /
ŚivaPur, Dharmasaṃhitā, 4, 19.2 mameha nāstīti niranvayo'haṃ yo māmakaṃ rājyamidaṃ bubhūṣet //
ŚivaPur, Dharmasaṃhitā, 4, 22.1 niranvayasyāpi na santi lokās tadarthamicchanti sutān svabhūmne /
ŚivaPur, Dharmasaṃhitā, 4, 23.2 tamāha daityādhipa nāsti puttras tvadvīryyajaḥ kiṃtu dadāmi puttram //
ŚivaPur, Dharmasaṃhitā, 4, 34.1 mṛtyor bhayaṃ me bhagavan sadaiva pitāmahābhūnna kadācidevam /
ŚivaPur, Dharmasaṃhitā, 4, 35.1 svarge dharaṇyāṃ divase niśāyāṃ daivāhataḥ prāha na so'pi sandhau /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 1, 2.1, 5.0 kim āṇavamalātmaiva bandho 'yaṃ nety udīryate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 4.0 na so 'sti pratyayo loke yaḥ śabdānugamād ṛte //
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.2 na syāt samādhivyutthānabhedaḥ ko 'pīti kathyate //
ŚSūtraV zu ŚSūtra, 1, 10.1, 6.0 vidyāt tad ubhayaṃ yas tu sa bhuñjāno na lipyate //
ŚSūtraV zu ŚSūtra, 1, 12.1, 7.0 kumārī nānyabhogyā ca bhoktraikātmyena tiṣṭhati //
ŚSūtraV zu ŚSūtra, 1, 13.1, 4.0 dṛśyam evāsya paśuvat draṣṭṛtvena na bhāsate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 8.0 ity uktaṃ yogino yat tan na durghaṭam itīryate //
ŚSūtraV zu ŚSūtra, 1, 14.1, 3.0 tenaiva yasya paśvākhyā bandhaśaktir na vidyate //
ŚSūtraV zu ŚSūtra, 2, 3.1, 11.0 na gacchaty atha tucchāyāṃ cittaṃ siddhau prarohati //
ŚSūtraV zu ŚSūtra, 2, 8.1, 2.0 sthairyam asti paraṃ dehāpekṣayā na tu tattvataḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 5.0 yadā tv avahitaḥ śaśvad yogī naivaṃ bhavaty asau //
ŚSūtraV zu ŚSūtra, 3, 1.1, 7.0 ātmanaś cātanaṃ nāsti saṃvidekasvarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 12.0 iti pūrvāparādeśavaiṣamyaṃ nāsti kiṃcana //
ŚSūtraV zu ŚSūtra, 3, 2.1, 11.0 tanmāyāśaktito naiṣa vimarśo 'sya yadā tadā //
ŚSūtraV zu ŚSūtra, 3, 5.1, 16.0 siddhiḥ sā mohavaraṇān nātmajñānād itīryate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 3.0 tattattattvopabhogātmā na tv asya paracitprathā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 9.0 prāṇāyāmaḥ sa uddiṣṭo yasmān na cyavate punaḥ //
ŚSūtraV zu ŚSūtra, 3, 14.1, 4.0 na caivam apy udāsīnena bhāvyaṃ yogināpi tu //
ŚSūtraV zu ŚSūtra, 3, 17.1, 6.0 punarjanmādisambandho na kaścid iti kathyate //
ŚSūtraV zu ŚSūtra, 3, 19.1, 13.0 bahvībhiḥ sā punar mauḍhyādy athāsya na vinaśyati //
ŚSūtraV zu ŚSūtra, 3, 26.1, 7.0 vratam etad anuṣṭheyaṃ na tucchaṃ tasya dhāraṇam //
ŚSūtraV zu ŚSūtra, 3, 30.1, 6.0 na paraṃ sṛṣṭyavasthāyām amuṣya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 7.0 na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 4.0 ahaṃ sukhīti duḥkhīti lokavan na tv ahaṃtayā //
ŚSūtraV zu ŚSūtra, 3, 33.1, 7.0 yogino laukikasyeva sukhādy eva na kevalam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 11.0 yato na tatsukhādyantas tata evaiṣa sādhakaḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 7.0 na caitad apy asaṃbhāvyaṃ sraṣṭṛtvaṃ yogino yataḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 14.0 antarmukhasvarūpāyām avasthāyāṃ na kevalam //
ŚSūtraV zu ŚSūtra, 3, 39.1, 9.0 āntarīṃ nāmṛśaty antas tadā dehādyahaṃkṛteḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 5.0 viṣayonmukhataivāsya nāntas tattvānusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 7.0 ātmīyam eva vimṛśan nāste rūpaṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 3, 40.1, 8.0 abhāvād abhilāṣasya na bahirgatir āpatet //
ŚSūtraV zu ŚSūtra, 3, 41.1, 7.0 nāsau kadāpi kasyāpi dṛśyate 'trāpi yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 8.0 bhūtakañcukitāpy asya tadaiva na nivartate //
ŚSūtraV zu ŚSūtra, 3, 45.1, 4.0 yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 6.0 nāyaṃ vikalpadaurātmyād bhāsamānam api svataḥ //
Śukasaptati
Śusa, 1, 2.7 madanavinodastu atīvaviṣayāsaktaḥ kuputraḥ pituḥ śikṣāṃ na śṛṇoti /
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 1, 5.1 ahaṃ sāpi ca evaṃ jñāninau tvaṃ ca nijapitarau parityajya bhramanmādṛśāṃ na sambhāṣaṇārhaḥ /
Śusa, 1, 5.5 na pūjayanti ye pūjyānmānyānna mānayanti ye /
Śusa, 1, 5.5 na pūjayanti ye pūjyānmānyānna mānayanti ye /
Śusa, 1, 5.6 jīvanti nindyamānāste mṛtāḥ svargaṃ na yānti ca //
Śusa, 1, 8.9 yadi nāsti tadā parābhavapadaṃ bhaviṣyasi /
Śusa, 1, 11.4 tadvatsā na manyate /
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 1, 13.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
Śusa, 1, 14.4 tataḥ sa mohanaḥ kathitavelopari nāgataḥ kiṃcit kāryādivaiyagryeṇa /
Śusa, 1, 14.8 tā āhuḥ na jānīmaḥ /
Śusa, 1, 14.10 śuka āha yadi na yāsi tadā kathayāmi /
Śusa, 1, 14.11 tayoktam na yāsyāmi /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 2, 3.9 bhojanādi na vidhatte /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 2, 3.16 anayā tu naiva /
Śusa, 2, 3.17 ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā /
Śusa, 2, 3.18 sambhogavighnājjātismaraṇaṃ ca na te vartate /
Śusa, 2, 3.24 kathayanti na yācante bhikṣāhārā gṛhe gṛhe /
Śusa, 2, 4.3 sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa /
Śusa, 3, 2.20 tato dvayormadhyānna ko 'pi dhūrtetarayorvyaktiṃ jānāti /
Śusa, 3, 2.25 rājñaḥ kulaṃ śriyaṃ prāṇān nādagdhvā vinivartate //
Śusa, 4, 2.5 tena tāṃ bhayena ko'pi na vivāhayati /
Śusa, 4, 5.2 tato 'haṃ tvayaiva saha gamiṣye nānyathā /
Śusa, 4, 6.23 yacca tayā bhuktaṃ tadgovindo jānāti itarastu na /
Śusa, 5, 2.6 sā āha svāmin nāhametānpuruṣānavalokayitumapi samarthā kiṃ punaḥ sparśanam /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 5, 2.17 sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
Śusa, 5, 3.3 na sauhṛdaṃ na viśvāso na sneho na ca bandhutā /
Śusa, 5, 3.3 na sauhṛdaṃ na viśvāso na sneho na ca bandhutā /
Śusa, 5, 3.3 na sauhṛdaṃ na viśvāso na sneho na ca bandhutā /
Śusa, 5, 3.3 na sauhṛdaṃ na viśvāso na sneho na ca bandhutā /
Śusa, 5, 5.3 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
Śusa, 5, 9.2 paraṃ svāmirahitānāṃ na kvāpi pūjā /
Śusa, 5, 12.3 sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā //
Śusa, 5, 13.1 ye jātyādimahotsāhā nopagacchanti pārthivam /
Śusa, 5, 14.1 rogairgrahair nṛpairgrasto yo na vetti jaḍakriyaḥ /
Śusa, 5, 14.2 madhyamantramupāyaṃ ca so 'vaśyaṃ tāta na sthiraḥ //
Śusa, 5, 16.3 vinā malayamanyatra candanaṃ na vivardhate //
Śusa, 5, 19.8 kathaṃ māmabalājanaṃ pṛcchanna vilajjase /
Śusa, 5, 19.9 yataḥ itaro 'pi na sāmānyo nṛpatirdivyarūpabhṛt /
Śusa, 5, 22.1 svāminkathaṃ na tvaṃ svayameva vicārayasi /
Śusa, 5, 22.4 iyaṃ rājñī na spṛśati hyasmānmatsyānmahāsatī /
Śusa, 5, 24.3 sanṛpā na vijānanti api sarvārthakovidāḥ //
Śusa, 6, 1.2 śuka sa matsyahāsyavyatikaro rājñā jñāto na veti /
Śusa, 6, 1.3 śuka āha nṛpaḥ ślokārtham ajānan na nidrāṃ lebhe /
Śusa, 6, 2.1 rājā nidrābhāve kaṣṭena niśāṃ nītvā prātarbālapaṇḍitāmākārya prāha bālike ślokārtho na jñāto mayā /
Śusa, 6, 6.2 anyadā anena tṛṇakāṣṭhādikaṃ kimapi vane na prāptam /
Śusa, 6, 6.5 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti /
Śusa, 6, 6.6 prāṇārthamete hi samācaranti mataṃ satāṃ yanna mataṃ tadeṣām //
Śusa, 6, 7.3 paraṃ kasyāpi idaṃ rahasyaṃ na kathanīyam /
Śusa, 6, 7.10 padminyapi maṇḍakāgamanamidaṃ na jānāti /
Śusa, 6, 7.11 tatastasyāḥ purā sā sakhī kapaṭādbrūte sakhi yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
Śusa, 6, 8.1 tataḥ padminyāha madīyaḥ patiridaṃ guhyaṃ mamāgre kathamapi na brūte mayā śataśaḥ pṛṣṭo 'pi /
Śusa, 6, 8.2 tayoktaṃ tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
Śusa, 6, 10.1 yadā na kathayati tadānaśanaṃ cakre /
Śusa, 6, 10.3 evaṃ bodhitāpi sā yāvannāgrahaṃ muñcati tadā tena daivopahatacittena kathitam /
Śusa, 6, 10.6 buddhiṃ tasyāpakarṣanti na sa vetyātmano hitam //
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Śusa, 7, 1.1 anyasmindine prabhāvatī śukaṃ papraccha kīra punastanmatsyahāsyakāraṇaṃ rājñā jñātaṃ śrutaṃ na vā /
Śusa, 7, 1.3 devāgraho na kartavyaḥ paścāttāpo bhaviṣyati /
Śusa, 7, 2.3 tena kadāciditi cintitaṃ yadahaṃ pitṛdhanaṃ na bhokṣye /
Śusa, 7, 4.1 pitrarjitaṃ dravyaṃ bhoginaṃ kaṃ na karoti /
Śusa, 7, 9.2 uktaśca etattvayānyasmai na dātavyaṃ na kathanīyaṃ ca /
Śusa, 7, 9.2 uktaśca etattvayānyasmai na dātavyaṃ na kathanīyaṃ ca /
Śusa, 7, 9.7 sā ca taddravyāgamanaṃ na jānāti /
Śusa, 7, 9.8 kuṭṭinī pṛcchati hale eṣa vipraḥ kimapi vyavasāyādikaṃ na vidhatte /
Śusa, 7, 9.11 sa vipraḥ sarvathā na kathayati /
Śusa, 7, 12.3 tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
Śusa, 7, 12.3 tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
Śusa, 7, 12.4 evaṃ tavāpi rājan ratiḥ prītiśca na bhaviṣyati /
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śusa, 8, 1.4 rājñā naivāgrahaḥ kāryaḥ śubhe vāśubhakarmaṇi /
Śusa, 8, 2.2 na bahirna gṛhaṃ rājaṃstathā te 'pi bhaviṣyati //
Śusa, 8, 2.2 na bahirna gṛhaṃ rājaṃstathā te 'pi bhaviṣyati //
Śusa, 8, 3.8 tvayā ca mayi gatāyāṃ paścādasmadgṛhaṃ jvālanīyaṃ yathā gṛhakāryāsakto jano māṃ gatāṃ na jānāti /
Śusa, 8, 3.15 na gṛhaṃ na bahirbhūpa vaṇigvadhvā yathābhavat /
Śusa, 8, 3.15 na gṛhaṃ na bahirbhūpa vaṇigvadhvā yathābhavat /
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Śusa, 9, 1.3 mayā tu kimapi na jñātam /
Śusa, 9, 1.4 bālapaṇḍitā prāha yadi rājannevamapi mayā kathyamānaṃ na vetsi tataḥ śṛṇu /
Śusa, 9, 1.11 teṣu samāyāteṣu tena na hasitaṃ puṣpaprakaro 'pi nābhūt /
Śusa, 9, 1.11 teṣu samāyāteṣu tena na hasitaṃ puṣpaprakaro 'pi nābhūt /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 1.14 bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi /
Śusa, 9, 2.7 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Śusa, 9, 3.3 prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā /
Śusa, 9, 4.1 tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.8 yadi svāmī na pratyeti tadā kañcukamuttāryāvalokayatu /
Śusa, 11, 4.4 tāṃ ca tadbhartṛbhayānna ko 'pi kāmayate /
Śusa, 11, 6.1 nābhyantaraṃ ghūrṇayantyā hṛdayamanorāmadṛṣṭyā /
Śusa, 11, 6.2 punarutprekṣamāṇayā bālaka kiṃ kiṃ na bhaṇito 'si //
Śusa, 11, 8.1 akṣibhyāṃ cirabhaṇitaṃ hṛdayasthaṃ yo jano na lakṣayati /
Śusa, 11, 14.2 kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm /
Śusa, 11, 22.1 tayaivaṃ bodhito mūrkhaḥ sa yāvadramate na tām /
Śusa, 13, 2.4 vaṇiksutaśca tāṃ narāntarāsaktāṃ na jānāti /
Śusa, 13, 2.6 taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
Śusa, 14, 2.8 na snāti na ca sā bhuṅkte na jalpati sakhīsamam /
Śusa, 14, 2.8 na snāti na ca sā bhuṅkte na jalpati sakhīsamam /
Śusa, 14, 2.8 na snāti na ca sā bhuṅkte na jalpati sakhīsamam /
Śusa, 14, 7.1 tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda nāhaṃ vilambituṃ sahāmi /
Śusa, 15, 2.7 tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti /
Śusa, 15, 5.1 mahilāraktāḥ puruṣāśchekā api na saṃbharanti ātmanām /
Śusa, 15, 6.5 evaṃvidhaṃ ca pātakaṃ kvāpi na dṛṣṭaṃ yadvadhūpādāt śvaśuro nūpuraṃ gṛhṇāti /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 16, 2.17 yadadyaprabhṛti mayā tvayā visaṃvādo na vidheyaḥ /
Śusa, 17, 3.22 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Śusa, 17, 4.7 mano'nukūlatāṃ kurvanna sa nindyaḥ sadā satām //
Śusa, 18, 1.2 gaccha devi na te deṣo gacchantyāḥ paraveśmani /
Śusa, 18, 2.6 uttaram yo yaḥ pṛcchati tasya tasyāgre vadati aho sarṣapāṇāṃ madhye na kiṃcit /
Śusa, 18, 2.7 tato rājñā sabhāyāmākārya pṛṣṭaḥ tava vaco'bhiprāyaṃ na jāne /
Śusa, 19, 2.7 sā ca soḍhākaṃ nityamicchati paraṃ so 'bhivāñchāṃ na vidhatte /
Śusa, 19, 2.13 bhrūcāpākṛṣṭamuktāḥ śravaṇapathajuṣo nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti //
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 21, 1.2 vraja devi na doṣo 'sti vrajatāṃ sarvakarmasu /
Śusa, 21, 2.13 tasmindivase tu bhojanavelāyāṃ na labdhaḥ /
Śusa, 21, 3.4 na viśvasedaviśvaste viśvaste 'pi na viśvaset /
Śusa, 21, 3.4 na viśvasedaviśvaste viśvaste 'pi na viśvaset /
Śusa, 21, 4.2 yuktaṃ na yuktaṃ manasā vicintya vadedvipaścinmahato 'nurodhāt //
Śusa, 21, 6.2 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Śusa, 21, 8.1 mā bhava sukhagrāhī mā pratyehi yanna dṛṣṭaṃ pratyakṣam /
Śusa, 21, 9.1 tadvaṇijo nagarapradhānasya vadhvā naitanniṣpadyate /
Śusa, 21, 9.2 yāvadātmanā na dṛṣṭaṃ tāvadasau na viḍambyaḥ /
Śusa, 21, 9.2 yāvadātmanā na dṛṣṭaṃ tāvadasau na viḍambyaḥ /
Śusa, 21, 10.5 na nīcajanasaṃsargānnaro bhadrāṇi paśyati /
Śusa, 21, 11.1 nāśayitumeva nīcaḥ parakāryaṃ vetti na prasādhayitum /
Śusa, 21, 14.3 prabuddhaṃ ca tadā mātarnāgre kiṃcidvidṛśyate //
Śusa, 23, 1.2 yatra svedalavairalaṃ vilulitairvyālupyate candanaṃ sacchedairmaṇitaiśca yatra raṇitaṃ na śrūyate nūpuram /
Śusa, 23, 3.1 saṃśayatulāyāṃ na yaḥ ārohati tasya na jīvitaṃ dhanyam /
Śusa, 23, 3.1 saṃśayatulāyāṃ na yaḥ ārohati tasya na jīvitaṃ dhanyam /
Śusa, 23, 9.3 kuśaśakticchalatyāgasampadyasya na khaṇḍyate //
Śusa, 23, 10.2 yasmiṃlloke na dṛṣṭā hi doṣā ravikarairiva //
Śusa, 23, 12.2 sevyamāno 'pi madhuraḥ śucirjayati nānyathā //
Śusa, 23, 14.5 avalambanāya dinabharturabhūnna patiṣyataḥ karasahasramapi //
Śusa, 23, 25.8 tato bahubhirapi vaiśikairna tatsarvasvaṃ gṛhītuṃ śaknoti /
Śusa, 23, 25.11 nedṛśairgṛhyate /
Śusa, 23, 25.14 yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /
Śusa, 23, 26.4 nāsāhasaṃ samālambya naro bhadrāṇi paśyati /
Śusa, 23, 27.1 nābhittvā paramarmāṇi nākṛtvā karma duṣkaram /
Śusa, 23, 27.1 nābhittvā paramarmāṇi nākṛtvā karma duṣkaram /
Śusa, 23, 27.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
Śusa, 23, 29.9 tābhyo namo veśyābhyaḥ ātmāpi na vallabho yāsām //
Śusa, 23, 32.3 sāha strībhiḥ ko na khaṇḍitaḥ /
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śusa, 23, 36.4 pratipannamamalamanasāṃ na calati puṃsāṃ yugānte 'pi //
Śusa, 23, 38.2 gurukā api tathā vikāle pratipannasādhanaṃ na śithilayanti //
Śusa, 23, 40.2 api bhuktaṃ jalpitaṃ paścād vatse na tapyanti //
Śusa, 23, 41.7 sā prāha śuka na jāne /
Śusa, 23, 41.9 śukaḥ yadyadya na yāsi tadā kathayāmi /
Śusa, 23, 41.10 sā āha na yāsyāmi /
Śusa, 23, 41.17 ahaṃ ca hṛtārthako bahudinebhyo na tayā dṛṣṭaḥ /
Śusa, 23, 42.7 dhūrtamāyā prāha nāhaṃ gṛhakoṇe grahīṣye /
Śusa, 24, 2.12 nātra saṃśayaḥ /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Śusa, 25, 2.10 yadasau kṣapaṇako na sitavastraḥ /
Śusa, 26, 1.3 yāhi devi na te doṣo yadi jānāsi bhāṣitum /
Śusa, 26, 2.11 mayā ca nārpitaḥ /
Śusa, 28, 2.7 tayoktam nāhaṃ jāne tvameva kathaya /
Śusa, 28, 2.8 yadi na yāsi tadā kathayāmi /
Śyainikaśāstra
Śyainikaśāstra, 1, 2.1 kāmaśāstrānabhijñānāṃ kāmaḥ kiṃ nu na gocaraḥ /
Śyainikaśāstra, 1, 6.2 tairvinā nendriyaphalaṃ na eva rasabhūmayaḥ //
Śyainikaśāstra, 1, 6.2 tairvinā nendriyaphalaṃ na eva rasabhūmayaḥ //
Śyainikaśāstra, 1, 20.2 śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ //
Śyainikaśāstra, 1, 28.1 pṛthak tebhyo bhīmarūpo na kutrāpi pratīyate /
Śyainikaśāstra, 2, 4.2 daṇḍeṣu vyavahāre ca śobhate nānyadā kvacit //
Śyainikaśāstra, 2, 5.2 pratāpajananāyālaṃ saṃkaṭe nānyadā caret //
Śyainikaśāstra, 2, 12.2 sadāpakāriṣu ca taṃ vidadhyānnetareṣu ca //
Śyainikaśāstra, 2, 16.1 dharmmādartho'rthataḥ kāmaḥ kāmaḥ strībhyo na cānyataḥ /
Śyainikaśāstra, 2, 18.2 ātmaikavedyo nākhyeyaḥ sparśaḥ kāma itīritaḥ //
Śyainikaśāstra, 2, 25.1 gītajño yadi gītena nāpnoti paramaṃ padam /
Śyainikaśāstra, 2, 32.2 na caiva na prayuñjīta saṃgaṃ tu parivarjayet //
Śyainikaśāstra, 2, 32.2 na caiva na prayuñjīta saṃgaṃ tu parivarjayet //
Śyainikaśāstra, 3, 2.1 āmiṣādyarthasaṃsiddhyai naikopāyaiḥ sukhāya ca /
Śyainikaśāstra, 3, 6.1 rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitumarhasi /
Śyainikaśāstra, 3, 8.1 agastyaprokṣaṇāddhiṃsā mṛgavyāyāṃ na vartate /
Śyainikaśāstra, 3, 11.2 āyāsasādhyamapyantarna nāma mudamañcati //
Śyainikaśāstra, 3, 12.2 upaghātastathaivātra rasāveśān na vā ruje //
Śyainikaśāstra, 3, 23.1 naikakarmmopayogyānāmaṭavīnāṃ nirīkṣaṇāt /
Śyainikaśāstra, 3, 28.2 anyadā na tathā yena tena kāmaikavedanam //
Śyainikaśāstra, 3, 32.1 kāmaśāstrādiṣu mahān dṛśyate tena nocyate /
Śyainikaśāstra, 3, 45.1 chadmācaraṇamapyatra na doṣāyānubadhyate /
Śyainikaśāstra, 3, 51.2 ekatra pratisaṃruddhā naikajātyudbhavā mṛgāḥ //
Śyainikaśāstra, 3, 52.1 vadhyante karavālādyair bahubhir yatra naikadhā /
Śyainikaśāstra, 3, 68.1 tasyāṃ śarāṇāṃ sahasā mokṣo nānyatra śasyate /
Śyainikaśāstra, 3, 73.2 tadā siṃhādiṣu punaḥ kathaṃ naitatprayujyate //
Śyainikaśāstra, 3, 74.2 sā mṛgavyeti nirdiṣṭā sā tiraścāṃ na vidyate //
Śyainikaśāstra, 3, 75.2 hiṃsanti na tu caiteṣāṃ artho'nyatrānubadhyate //
Śyainikaśāstra, 3, 76.1 na kevalaṃ mṛgavyāyā hyartho māṃsārthamātrakaḥ /
Śyainikaśāstra, 3, 79.2 te sarve rasajananāya naikarūpāḥ kalpyante vihitavidhānasamprayogāt //
Śyainikaśāstra, 4, 7.1 yathā na mukhamīkṣeta yathā vā pratiśīrṣakaiḥ /
Śyainikaśāstra, 4, 7.2 śabdaṃ ca śrāvayennaiva yāvaddivasapañcakam //
Śyainikaśāstra, 4, 14.2 yadāhvāne no vilambaṃ kuryus tiryaṅ na vā gatim //
Śyainikaśāstra, 4, 15.1 na māṃsādestathā kṛṣṭiṃ tadā rajjvā vināhvayet /
Śyainikaśāstra, 4, 17.1 krameṇānena ye na syurvaśyāstān atijāgaraiḥ /
Śyainikaśāstra, 4, 38.1 taṃ prayatnena rakṣettu nākṣveḍādiṣu yojayet /
Śyainikaśāstra, 4, 46.2 tānnātijāgarāyāsaiḥ kleśayellālayenmuhuḥ //
Śyainikaśāstra, 4, 49.2 nānāsaṃsthānaceṣṭābhiḥ sicānā naikadhā smṛtāḥ //
Śyainikaśāstra, 4, 50.2 bhavanti te ca vistārabhayānnātra pradarśitāḥ //
Śyainikaśāstra, 4, 56.2 rājyatantravidhānajño vā jānāti na cetaraḥ //
Śyainikaśāstra, 5, 3.1 śaśādā nālpamātrārhā laṅghane'pi tathākṣamāḥ /
Śyainikaśāstra, 5, 9.2 tathaiṣāṃ kālapāto'pi nāhāreṣu praśasyate //
Śyainikaśāstra, 5, 12.1 na bhānti taravaścaiva śīrṇaparṇairanāśrayāḥ /
Śyainikaśāstra, 5, 23.2 naikatra bahavaḥ sthāpyāḥ dvitrāḥ sthāpyāḥ pṛthak pṛthak //
Śyainikaśāstra, 5, 24.1 na ca tebhyaḥ suśītāmbu vāravāraṃ pradarśayet /
Śyainikaśāstra, 5, 24.2 vājādikalaviṅkāder māṃsaṃ nāticirasthitam //
Śyainikaśāstra, 5, 27.2 bhuktaṃ pariṇamennaiṣāṃ yadi deyaṃ tadāmiṣam //
Śyainikaśāstra, 5, 29.2 yuktyā yathā nodvijeran yuktiḥ sarvatra sādhikā /
Śyainikaśāstra, 5, 37.2 nairghṛṇyādvegamācchādikaraṇānnaiṣa śasyate //
Śyainikaśāstra, 5, 78.1 tallepādeva naśyanti yūkā likhyā na saṃśayaḥ //
Śyainikaśāstra, 6, 8.2 nākāryaṃ vidyate kiṃcit nāsādhyaṃ yogyavastuṣu //
Śyainikaśāstra, 6, 8.2 nākāryaṃ vidyate kiṃcit nāsādhyaṃ yogyavastuṣu //
Śyainikaśāstra, 6, 23.2 moktuṃ nārhati nediṣṭhe lakṣye 'pyaskhalitasthitiḥ //
Śyainikaśāstra, 6, 25.2 yathā bhavenna kuhyādervāsādermiśraṇādbhayam //
Śyainikaśāstra, 6, 33.1 yatraikavāraṃ patitaḥ pakṣī kuryānna cotplutim /
Śyainikaśāstra, 6, 54.2 nābhisāraṃ narāḥ kuryuryadi neṣṭā ca sā bhavet //
Śyainikaśāstra, 6, 54.2 nābhisāraṃ narāḥ kuryuryadi neṣṭā ca sā bhavet //
Śyainikaśāstra, 6, 57.1 ye vimuktā nije lakṣye dūre dūre skhalanti na /
Śyainikaśāstra, 6, 57.2 te sādhuvādapātrāṇi śikārā netare punaḥ //
Śyainikaśāstra, 7, 12.2 naikadhā vājinā so'yaṃ tṛṇabarhiryathā hataḥ //
Śyainikaśāstra, 7, 14.1 tathādhamenāmunā tu tiryak kṣipto na cotthitaḥ /
Śyainikaśāstra, 7, 14.2 etasya patrī na tathā virodhamupapadyate //
Śyainikaśāstra, 7, 24.1 etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam /
Śāktavijñāna
ŚāktaVij, 1, 21.2 teṣu teṣu na bhetavyaṃ krīḍati parameśvarī //
ŚāktaVij, 1, 27.1 tadā na vindate kiṃcid viṣayī viṣayāntaram /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 35.2 vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana //
ŚdhSaṃh, 2, 11, 64.1 mriyate nātra saṃdehaḥ sarvayogeṣu yojayet /
ŚdhSaṃh, 2, 11, 78.2 mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ //
ŚdhSaṃh, 2, 11, 91.1 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ /
ŚdhSaṃh, 2, 12, 44.2 aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ vā na saṃśayaḥ //
ŚdhSaṃh, 2, 12, 69.2 kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam //
ŚdhSaṃh, 2, 12, 69.2 kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam //
ŚdhSaṃh, 2, 12, 124.1 vāyusparśo yathā na syāttathā kupyāṃ niveśayet /
ŚdhSaṃh, 2, 12, 192.2 śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ //
ŚdhSaṃh, 2, 12, 217.2 paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ //
ŚdhSaṃh, 2, 12, 267.1 taruṇī ramayed bahvīḥ śukrahānirna jāyate /
ŚdhSaṃh, 2, 12, 275.1 ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati /
ŚdhSaṃh, 2, 12, 286.2 pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 9.3 vyāyāmaśrāntadehasya samyaṅ nāḍī na budhyate /
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 5.0 etena kadācidvahati kadācin na vahatītyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 3.0 jvarasyoṣṇātmakatvānna kevalaṃ soṣṇā vegavatī bhavet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 6.0 dṛḍhagrahaṇena mṛtkarpaṭakaṃ sūcyate tena mṛtkarpaṭake nātra dṛḍhatā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 8.0 nirutthatātrātyarthamūrchanā kathyate na tu svarṇasya mṛtirbhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.2 na viṣaṃ viṣamityāhustāmrameva mahāviṣam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.2 ata evāmlena punaḥ śodhanamabhihitaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.7 tridoṣaharaṇaṃ śreṣṭhaṃ kṣārāmlairnaiti vaikṛtim /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 21.0 na tu tāmramānāt asmatsampradāye tu gandhakaṃ bahutaraṃ yojyaṃ tena tāmramānāddviguṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 37.1, 8.0 natu pratyekapuṭe vāraṃvāraṃ pralepanam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 13.0 eteṣāṃ vyañjanaṃ ca tantrāntarādeva likhyate lakṣaṇaviśeṣaṃ vinā śreṣṭhamaśreṣṭhaṃ na jñāyate tasmāllikhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 17.2 kiṃcittatsthe jale kṣiptaṃ tailabindurna sarpati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 18.1 api kenāpi kālena nirmalatvaṃ na muñcati /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 18.2 bhraśyate yanna kālena nirdravaṃ tadayo matam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.2 pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ bhavati tadidaṃ lakṣaṇoktaṃ nacānyat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 13.0 atra kuṭhāracchinnā prasiddhā tipānīśabdavācyetyapare pātālagaruḍī chirahaṇṭaḥ stanyaṃ strībhavaṃ nānyat prayogāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 11.2 vajrābhrakaṃ tu vahnisthaṃ na kvacidvikṛtiṃ vrajet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 12.0 kecidamuṃ ślokaṃ na paṭhanti bahusthāneṣvapracāratvāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 17.0 niścitamityanenānyat śodhanamapi nāpekṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 8.1 bhavenna ca talasparśā bhāṇḍasyāpi kadācana /
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 3.0 naramūtrairgomūtraiśca pṛthak pacet na tu militamūtradvayaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 17.0 pātālayantranalikāyantrayoḥ svarūpaṃ likhyate eteṣāṃ sattvanirgamaḥ sampradāyato yathā gurusaṃkāśaṃ dṛṣṭvā vā kāryo na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 2.0 akṣāṅgārair iti bahuvacanatvenānyakāṣṭhodbhavair api dhamediti na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 17.0 dhīmāniti grahaṇaṃ kṣārakarmaṇi caturo bhiṣak tathā prayateta na yathā kṣāro'guṇo bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo'tha picchilaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo'tha picchilaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.2 aṇimādyaṣṭaguṇairvibhūtidoṣaṃ na saṃsāramapārapāradaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 21.1 palānnyūnaṃ na kartavyaṃ rasasaṃskāramuttamam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 30.0 dehaṃ śarīraṃ tasya siddhir jarāvyādhirāhityaṃ lohaṃ suvarṇādi tasya siddhiḥ saṃskāratvamatra vistarabhayānna likhitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 7.2 upaskaraṃ na yo vetti tasya siddhiḥ kathaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 23.1 bhavenna ca talasparśo bhāṇḍasyāpi kadācana /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 30.1 tathā yantraṃ prakurvīta yathā na kṣīyate rasaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 39.0 anāratagrahaṇenāpi anyavihitadravyairapi mardanīyaṃ na doṣo granthāntare darśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.4 yadā na jāyate piṣṭiḥ kiṃcit tutthaṃ tadā kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 66.1 yathā na śuṣkatāṃ yāti tathā yantraṃ samācaret /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 93.2 jalasthāne kāñjikaṃ ca dāpayennātra saṃśayaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.3 maladoṣādikaṃ nāsti sarvakāryeṣu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 5.0 atra pāribhadraḥ phalahadā śabdavācyo na tu nimbakaṇṭakapālāśa ityapare //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 7.0 kecit tu jvālāmukhītyanena bhallātakam iti vyākhyānayanti tanna sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 4.0 etadbahusthāneṣu na pracarati anyato darśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 12.0 eke mūlāni cendravāruṇyā vadanti tadbahupustakeṣu na dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 40.0 kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 13.0 puṭaṣaṭkaṃ ca gomayāgninā natu śarāvasampuṭaṃ ṣaḍvāraṃ kāryaṃ tadekavārameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 7.0 parasparābhāve'pi tridoṣajam iti vyastaṃ samastaṃ viṣamajvaramiti punargrahaṇena prāyaśo viṣamajvaranāśanārthamasya prabhāvo na doṣaḥ kutaḥ vikhyātatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 6.0 pipāsāyāṃ satyāṃ śītalaṃ jalaṃ deyaṃ na tūṣṇaṃ rasanimittatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 8.0 ekadravyaparimāṇāt eke jalapippalītyatra vyākhyānayanti tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 4.0 tanna sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 5.0 anupānamapyatra doṣaviśeṣeṇa deyaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 9.0 etanmardanaṃ yathākālaṃ nātra pañcadinamardanaṃ niyatamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 6.0 dviniṣkaṃ ṭaṅkadvayaṃ dviniṣkād adhikamānamapi deyaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 20.0 eke kilāsa ityasya sthāne na saṃśayamiti paṭhanti tathā vyākhyānayanti ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 11.0 eke viṣamuṣṭiśabdena mahānimba iti manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 4.0 etadapi pūrvaṃ kathitameva eke muṇḍamiti kiṭṭaviśeṣaṃ manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 3.0 sampradāyastu amlarasaiḥ saha dṛḍhamardanaṃ kāryaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 2.0 eke śuddhasūtasamaṃ gandhamiti paṭhanti viṣaṃ na paṭhanti tad asaṃgatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 eke ṣaḍdravyaṃ tu pāradasāmyaṃ deyamiti manyante tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 11.0 lohapātra ityādinā piṭharīyaṃ vālukābhiḥ prapūryetyasmadīyasampradāyāt kāryo na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 16.0 vīryahāniṃ na prāpnoti ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 6.0 praharaikaṃ mardanaṃ kevalaṃ kajjalikālohacūrṇayoreva kathitaṃ natu svarasādinā vakṣyamāṇasvarasaireva tridinaṃ yāvadityabhiprāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 6.2 kartuṃ yady api śakyate laghutayā sāraś cikitsārṇavo doṣo jātu bhaviṣyatīti manasā nyūnādhiko na kṛtaḥ //
ACint, 1, 15.1 na jānāti ca śāstrāṇi lakṣaṇaṃ yo na vidyate /
ACint, 1, 15.1 na jānāti ca śāstrāṇi lakṣaṇaṃ yo na vidyate /
ACint, 1, 18.2 etad vaidyasya vaidyatvaṃ na vaidyaḥ prabhur āyuṣaḥ //
ACint, 1, 19.2 pañca vaidyā na pūjyante dhanvantarisamā yadi //
ACint, 1, 20.1 na mānena vinā yuktir dravyāṇāṃ jāyate kvacit /
ACint, 1, 38.4 prayoktavyā sadaivārdrā dviguṇā naiva kārayet //
ACint, 1, 39.2 māṃsaṃ nāgabalā sahacarapūgahiṅgvārdrake nityaśo grāhyas tat pala eva na dviguṇitāṃ ye cekṣujātāghanāḥ //
ACint, 1, 49.2 viśeṣo yatra noktaḥ syād eṣas tatra vidhiḥ smṛtaḥ //
ACint, 1, 55.2 jantuvahnihimavyāptā nauṣadhyaḥ kāryasādhikāḥ //
ACint, 1, 56.2 jātā vidhināpihṛtā auṣadhyaḥ siddhidā na syuḥ //
ACint, 1, 57.2 nyūnaṃ samadhikaṃ dravyaṃ na siddhidam iti jalpur bhiṣajaḥ //
ACint, 1, 58.3 niryāso daśamaṃ varṣaṃ tadūrdhvaṃ na praśasyate //
ACint, 1, 70.1 yāmamadhyena bhoktavyaṃ yāmayugmaṃ na laghayet /
ACint, 1, 112.2 śītapittaharaḥ karoti na kapha,ṛṣṭo nidāghe hito /
ACint, 1, 116.1 kṣiptāgnau bhasma na syāc cimicimi kurute carmagandhā hutāśe /
ACint, 1, 117.2 yadi bhavati ca raktaṃ tajjalaṃ pītavarṇaṃ na bhavati mṛganābhiḥ kṛtrimo 'sau vikāraḥ //
ACint, 2, 1.1 aśodhite dhāturase jīvanāntaṃ na saṃśayaḥ /
ACint, 2, 2.2 śasto 'tha dhūmraḥ paripāṇḍuraś ca sūto na yojyo rasakarmasiddhau //
ACint, 2, 14.3 mriyate nāsti sandehaḥ sarvarogeṣu yojayet //
Agastīyaratnaparīkṣā
AgRPar, 1, 21.1 tyajyaṃ syān naiva phaladaṃ puṃvajreṇa vinā kvacit /
AgRPar, 1, 25.1 gurviṇībhir na dhartavyo yuvatībhir ayam maṇiḥ /
AgRPar, 1, 29.4 kṣetratoyabhavā doṣā ratneṣu na laganti te //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.2 andhībhūtaḥ kusumarajasā kaṇṭakaiś chinnapakṣaḥ sthātuṃ gantuṃ dvayamapi sakhe naiva śakto dvirephaḥ //
Bhramarāṣṭaka, 1, 3.1 ye'mī te mukulodgamādanudinaṃ tvāmāśritāḥ ṣaṭpadāste bhrāmyanti phalādvavahir bahirato dṛṣṭvā na sambhāṣase /
Bhramarāṣṭaka, 1, 3.2 ye kīṭāstava dṛkpathaṃ ca na gatāste tvatphalābhyantare dhik tvāṃ cūta yataḥ parāparaparijñānānabhijño bhavān //
Bhramarāṣṭaka, 1, 4.2 teneyaṃ madhugandhalubdhamanasā guñjālatāṃ sevyate hā dhig daivakṛtaṃ sa eva madhupaḥ kāṃ kāṃ daśāṃ nāgataḥ //
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Bhramarāṣṭaka, 1, 6.2 nāsmin gandho na ca madhukaṇā nāsti tatsaukumāryaṃ ghūrṇanmūrdhnā bata nataśirā vrīḍayā nirjagāma //
Bhāvaprakāśa
BhPr, 6, 2, 17.2 tāvad bhidyeta vegaistu prabhāvānnātra saṃśayaḥ //
BhPr, 6, 2, 25.0 pittakṛt kaṭukāmlatvād vātakṛnna kathaṃ śivā //
BhPr, 6, 2, 26.2 hetubhiḥ śiṣyabodhārthaṃ nāpūrvaṃ kriyate'dhunā //
BhPr, 6, 2, 27.2 yatastato neti cintyaṃ dhātrīlakucayoryathā //
BhPr, 6, 2, 35.2 pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet //
BhPr, 6, 2, 49.2 śaktivibandhabhede syādyato na malapātane //
BhPr, 6, 2, 53.2 dāhe nidāghaśarador naiva pūjitam ārdrakam //
BhPr, 6, 2, 62.1 tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru /
BhPr, 6, 2, 229.1 svāduḥ pāke rase'nuṣṇaḥ kaphakṛnnātipittalaḥ /
BhPr, 6, 2, 247.2 nātyuṣṇaṃ dīpanaṃ bhedi sakṣāram avidāhi ca /
BhPr, 6, 2, 247.3 śleṣmalaṃ vātanuttīkṣṇamarūkṣaṃ nātiśītalam //
BhPr, 6, 2, 251.1 susnehaṃ vātanunnātipittalaṃ viśadaṃ laghu /
BhPr, 6, Karpūrādivarga, 11.1 śrīkhaṇḍaṃ candanaṃ na strī bhadraśrīstailaparṇikaḥ /
BhPr, 6, Karpūrādivarga, 92.1 mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam /
BhPr, 6, Guḍūcyādivarga, 48.2 nātyuṣṇaṃ bṛṃhaṇaṃ grāhi jvaraśvāsāśmarīpraṇut //
BhPr, 6, 8, 44.2 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati //
BhPr, 6, 8, 48.1 yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 6, 8, 51.1 sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ /
BhPr, 6, 8, 58.2 na kevalaṃ svarṇaguṇā vartante svarṇamākṣike //
BhPr, 6, 8, 63.2 na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //
BhPr, 6, 8, 75.2 śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //
BhPr, 6, 8, 95.1 asādhyo yo bhavedrogo yasya nāsti cikitsitam /
BhPr, 6, 8, 106.2 hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //
BhPr, 6, 8, 121.2 vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //
BhPr, 6, 8, 161.2 śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam //
BhPr, 6, 8, 178.2 sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //
BhPr, 6, 8, 191.2 yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //
BhPr, 7, 3, 67.2 vidāhaṃ svedamutkledaṃ na karoti kadācana //
BhPr, 7, 3, 101.2 ekaviṃśativārais tanmriyate nātra saṃśayaḥ /
BhPr, 7, 3, 114.1 na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ /
BhPr, 7, 3, 125.2 śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī //
BhPr, 7, 3, 213.2 mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu //
BhPr, 7, 3, 247.2 sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //
BhPr, 7, 3, 250.2 yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
Caurapañcaśikā
CauP, 1, 6.2 aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi //
CauP, 1, 6.2 aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi //
CauP, 1, 25.2 bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi //
CauP, 1, 26.2 haṃhojanā mama viyogahutāśano 'yaṃ soḍhuṃ na śakyateti praticintayāmi //
CauP, 1, 29.1 adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit /
CauP, 1, 31.2 kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me //
CauP, 1, 31.2 kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me //
CauP, 1, 32.2 lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
CauP, 1, 33.2 nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt //
CauP, 1, 36.1 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
CauP, 1, 38.1 adyāpi tāṃ jagati varṇayituṃ na kaścicchaknoty adṛṣṭasadṛśīṃ ca parigrahaṃ me /
CauP, 1, 38.2 dṛṣṭaṃ tayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ //
CauP, 1, 39.1 adyāpi tāṃ na khalu vedmi kim īśapatnī śāpaṃ gatā surapater atha kṛṣṇalakṣmī /
CauP, 1, 40.2 paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ //
CauP, 1, 43.2 anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ //
CauP, 1, 46.2 nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi //
CauP, 1, 50.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 4.1, 3.0 nimittakāraṇasyābhāvāt yathā turīvemādisattve paṭakāryasyotpattir netarathā tathā abhyutthānasattve tantravidhānasyotpattiḥ //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 4.0 nirarthakaprayāse kasyāpi matir naivotpadyata iti nyāyāt //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 11.1, 2.0 priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 14.1, 2.0 aprāptayauvanābhiḥ saha bāhyatantre manīṣāyāḥ samupasthitau aṇumātraṃ tasyai prāśayitavyaṃ tāvanmātreṇaiva ubhayoḥ ānandasukhānulabdheḥ cumbanādivyāpāre anuvidhīyamāne alpasvīkāramātreṇa ānandānubhavadarśanāt na tatra ādhikyena pāśinaḥ //
KādSvīSComm zu KādSvīS, 15.1, 2.0 idānīm utkaṭayauvanāvasthāyām aireyaprāśanaṃ ratitantravilāse upadiśyate netarāvasthāyām upayogābhāvād anadhikāritvād ity ālocya dvitīyāvasthāyām atyāvaśyakatvam iti paurastyasūtreṇānudarśayati //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 4.0 saṃprasāraṇaviśiṣṭatīyapratyayasya prakṛtibhūtāyām avasthāyāṃ tu nātyāvaśyakam ity āha //
KādSvīSComm zu KādSvīS, 17.1, 2.0 diṣṭakanyayā vyāptāyām avasthāyām urojandhayāyām avasthāyāṃ ca tasya prāśane nādhikārikatvam iti //
KādSvīSComm zu KādSvīS, 18.1, 2.0 ekatra paugaṇḍavayasaḥ puruṣakalpasya uttarasmin kāle upaśyāmayā samīkṛte anehasi andhasaḥ rasasya retasaḥ paripakvatāyāḥ abhāvāt tādṛkkarmādhikāre nādhikāritā //
KādSvīSComm zu KādSvīS, 19.1, 2.0 jīrṇāvasthāyām api tadānīṃ diṣṭakanyayā saha atinarmavyavasāyena sarvāsām indriyavṛttānāṃ svakīyapravṛttau kṣīṇataratvasya dṛśyamānatvān nādhikārakatvam //
KādSvīSComm zu KādSvīS, 19.1, 3.0 bālasya tathā jarāvataḥ puruṣasya ubhayoḥ narmakarmādhikāre nādhikāriteti sūtradvayasya tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
KādSvīSComm zu KādSvīS, 27.1, 3.0 aparokṣānubhavena tatsvarūpānudarśane upādānakāraṇatvāt ātmabhuvaḥ tanoḥ upāsanādhikāravat na ghasrayoḥ anuvartanam //
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
KādSvīSComm zu KādSvīS, 28.1, 5.0 sārvakālikābhyanujñānaṃ tu rasādhipatīnām eva nānyeṣāṃ janānām iti prakaraṇārtham upasaṃharati //
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //
KādSvīSComm zu KādSvīS, 30.1, 2.0 nidhuvanakāle eva svapatibhiḥ sārdhaṃ kādambarasvīkaraṇasyābhyanujñānaṃ netarāvasthāyāṃ kutaḥ upayogābhāvāt niṣphalaprayāse svīkaraṇasya vaiyarthyāpatteḥ //
KādSvīSComm zu KādSvīS, 31.1, 2.0 ananyajena kriyamāṇeṣu makheṣv eva atyāvaśyakatvena anutarṣasvīkaraṇavidhānaṃ netaratra tadatiriktakāleṣv iti //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
Dhanurveda
DhanV, 1, 2.1 vinā śastradharaṃ nānyo dhanurvvedasya pāragaḥ /
DhanV, 1, 3.1 ataḥ mandehadolāyāṃ ropaṇīyaṃ na mānasam /
DhanV, 1, 6.2 śaṭhe dhūrtte kṛtaghne ca mandabuddhau na dīyate //
DhanV, 1, 20.2 anye'pi duṣṭasattvāśca na hiṃsanti kadācana //
DhanV, 1, 29.1 varaṃ prāṇādhiko dhanvī natu prāṇādhikaṃ dhanuḥ /
DhanV, 1, 29.2 dhanuṣā pīḍyamānastu dhanvī lakṣyaṃ na paśyati //
DhanV, 1, 37.2 dagdhaṃ chinnaṃ na kartavyaṃ bāhyābhyantarahastakam //
DhanV, 1, 38.2 galagranthi talagranthi na kartavyaṃ sadā budhaiḥ //
DhanV, 1, 40.2 bāhye lakṣyaṃ na labhyeta tathaivābhyantare'pi ca //
DhanV, 1, 41.2 ākrānte tu punarlakṣye lakṣyaṃ na prāpyate dṛḍham //
DhanV, 1, 44.1 na svarge na ca pātāle na bhūmau kasyacitkare /
DhanV, 1, 44.1 na svarge na ca pātāle na bhūmau kasyacitkare /
DhanV, 1, 44.1 na svarge na ca pātāle na bhūmau kasyacitkare /
DhanV, 1, 44.2 taddhanurna vaśaṃ ghāti muktvaikaṃ puruṣottamam //
DhanV, 1, 69.2 pādau na vistarau kāryau samau hastapramāṇataḥ //
DhanV, 1, 73.1 savyaṃ jānu nataṃ bhūmau dakṣiṇaṃ na ca kuñcitam /
DhanV, 1, 97.2 saṃgrāmeṇa vinā kāryaṃ na lakṣyaṃ dakṣiṇāmukham //
DhanV, 1, 107.2 ṣaḍaṅgulapramāṇeṇa pakṣabhedaṃ na kārayet /
DhanV, 1, 114.2 śramaṃ tatra na kurvīta śastre matimatāṃ varaḥ //
DhanV, 1, 115.2 yeṣāṃ vijñānamātreṇa siddhirbhavati nānyathā //
DhanV, 1, 118.1 lakṣyādākṛṣya cāpena bhūmivedhaṃ na kārayet /
DhanV, 1, 127.1 cakṣuṣī spandayennaiva dṛṣṭiṃ lakṣye niyojayet /
DhanV, 1, 132.3 skandhavyāyena vajrasya muṣṭyā puṃmārgaṇe na ca /
DhanV, 1, 135.1 karkaśe na tu cāpena yat kṛṣyeddhīnamuṣṭinā /
DhanV, 1, 136.2 ṛjutve na vinā yāti kṣepyamānastu sāyakaḥ //
DhanV, 1, 139.2 pārśve tu dakṣiṇaṃ yāti sāyakasya na saṃśayaḥ //
DhanV, 1, 140.2 samukto mārgaṇo lakṣyādūrdhvaṃ yāti na saṃśayaḥ //
DhanV, 1, 142.2 tadānīm ujjhito bāṇo lakṣyānna calati dhruvam //
DhanV, 1, 143.2 bhinatti dṛḍhabhedyāni sāyako nātra saṃśayaḥ //
DhanV, 1, 144.2 naro nāgāśca kāyeṣu na sa tiṣṭhati mārgaṇaḥ //
DhanV, 1, 146.2 yo bhinatti na tasyeṣur vajriṇāpi ca bādhyate //
DhanV, 1, 153.1 saṃmukhaṃ bāṇam āyāntaṃ tiryagbāṇaṃ na saṃcaret /
DhanV, 1, 163.2 śrame siddhe ca varṣāsu naiva grāhyaṃ dhanuṣkare //
DhanV, 1, 173.2 sāmānye karmaṇi prājño naivāstrāṇi prayojayet //
DhanV, 1, 178.1 sarvavyāghrādisattvāṇāṃ bhūtādīṇāṃ na jāyate /
DhanV, 1, 178.2 bhītistasya na tiryagbhyo mātaro'ṣṭau śarīrake //
DhanV, 1, 209.2 rakṣaṇīyāḥ prayatne na sadaiva hitakāriṇaḥ //
DhanV, 1, 219.2 akṣayaṃ labhate lokaṃ yadi dainyaṃ na bhāṣate //
DhanV, 1, 220.1 mūrchitaṃ naiva vikalaṃ nāśastraṃ nānyayodhinam /
DhanV, 1, 220.1 mūrchitaṃ naiva vikalaṃ nāśastraṃ nānyayodhinam /
DhanV, 1, 220.1 mūrchitaṃ naiva vikalaṃ nāśastraṃ nānyayodhinam /
DhanV, 1, 220.2 palāyamāṇaṃ śaraṇaṃ gataṃ caiva na hiṃsayet //
DhanV, 1, 221.1 bhīruḥ palāyamāṇo'pi na hantavyo balīyasā /
Gheraṇḍasaṃhitā
GherS, 1, 5.1 nāsti māyāsamaḥ pāśo nāsti yogāt paraṃ balam /
GherS, 1, 5.1 nāsti māyāsamaḥ pāśo nāsti yogāt paraṃ balam /
GherS, 1, 5.2 na hi jñānāt paro bandhur nāhaṃkārāt paro ripuḥ //
GherS, 1, 5.2 na hi jñānāt paro bandhur nāhaṃkārāt paro ripuḥ //
GherS, 1, 12.2 samādhinā nirliptaṃ ca muktir eva na saṃśayaḥ //
GherS, 1, 22.1 eṣā dhautiḥ parā gopyā na prakāśyā kadācana /
GherS, 1, 23.3 eṣā dhautiḥ parā gopyā na prakāśyā kadācana //
GherS, 1, 26.1 yāmārdhaṃ dhāraṇāśaktiṃ yāvan na sādhayen naraḥ /
GherS, 1, 26.2 bahiṣkṛtaṃ mahādhautī tāvan naiva tu jāyate //
GherS, 1, 43.1 apānakrūratā tāvad yāvan mūlaṃ na śodhayet /
GherS, 1, 50.1 evam abhyāsayogena koṣṭhadoṣo na vidyate /
GherS, 1, 55.2 na jāyate netrarogaḥ divyadṛṣṭipradāyakam //
GherS, 1, 58.1 pūrakaṃ recakaṃ kṛtvā vegena na tu cālayet /
GherS, 1, 61.1 na jāyate vārddhakaṃ ca jvaro naiva prajāyate /
GherS, 1, 61.1 na jāyate vārddhakaṃ ca jvaro naiva prajāyate /
GherS, 3, 5.1 gopanīyaṃ prayatnena na deyaṃ yasya kasyacit /
GherS, 3, 13.2 ṣaṇmāsam abhyased yo hi sa siddho nātra saṃśayaḥ //
GherS, 3, 24.1 na mṛtyuto bhayaṃ tasya na jarā tasya vidyate /
GherS, 3, 24.1 na mṛtyuto bhayaṃ tasya na jarā tasya vidyate /
GherS, 3, 28.1 na ca mūrchā kṣudhā tṛṣṇā naivālasyaṃ prajāyate /
GherS, 3, 28.1 na ca mūrchā kṣudhā tṛṣṇā naivālasyaṃ prajāyate /
GherS, 3, 28.2 na ca rogo jarā mṛtyur devadehaṃ prapadyate //
GherS, 3, 29.1 na cāgnir dahate gātraṃ na śoṣayati mārutaḥ /
GherS, 3, 29.1 na cāgnir dahate gātraṃ na śoṣayati mārutaḥ /
GherS, 3, 29.2 na dehaṃ kledayanty āpo daṃśayen na bhujaṃgamaḥ //
GherS, 3, 29.2 na dehaṃ kledayanty āpo daṃśayen na bhujaṃgamaḥ //
GherS, 3, 36.2 sa siddhaḥ sarvalokeṣu pralaye 'pi na sīdati //
GherS, 3, 43.2 etaiḥ pāpair na lipyate yonimudrānibandhanāt //
GherS, 3, 47.2 siddhe bindau mahāyatne kiṃ na sidhyati bhūtale //
GherS, 3, 50.2 jñānaṃ na jāyate tāvat koṭiyogaṃ samabhyaset //
GherS, 3, 52.1 nābhiṃ bṛhad veṣṭanaṃ ca na ca nagnaṃ bahiḥ sthitam /
GherS, 3, 57.1 vinā śakticālanena yonimudrā na sidhyati /
GherS, 3, 63.1 valitaṃ palitaṃ naiva jāyate nityayauvanam /
GherS, 3, 63.2 na keśe jāyate pāko yaḥ kuryān nityamāṇḍukīm //
GherS, 3, 67.2 śāmbhavīṃ yo vijānīyāt sa ca brahma na cānyathā //
GherS, 3, 68.2 dhāraṇāni samāsādya kiṃ na sidhyati bhūtale //
GherS, 3, 69.2 manogatir bhavet tasya khecaratvaṃ na cānyathā //
GherS, 3, 76.2 etanmudrāprasādena sa jīvati na mṛtyubhāk //
GherS, 3, 78.2 vāyunā mriyate nāpi khe ca gatipradāyinī //
GherS, 3, 79.1 śaṭhāya bhaktihīnāya na deyā yasya kasyacit /
GherS, 3, 81.2 na mṛtyur jāyate tasya pralaye nāvasīdati //
GherS, 3, 81.2 na mṛtyur jāyate tasya pralaye nāvasīdati //
GherS, 3, 87.2 asyāḥ prasādamātreṇa na rogī kākavad bhavet //
GherS, 3, 95.1 śaṭhāya bhaktihīnāya na deyaṃ yasya kasyacit /
GherS, 3, 98.1 na tasya jāyate mṛtyur nāsya jarādikaṃ tathā /
GherS, 3, 98.1 na tasya jāyate mṛtyur nāsya jarādikaṃ tathā /
GherS, 3, 98.2 nāgnijalabhayaṃ tasya vāyor api kuto bhayam //
GherS, 3, 99.2 mudrāṇāṃ sādhanāc caiva vinaśyanti na saṃśayaḥ //
GherS, 3, 100.2 nāsti mudrāsamaṃ kiṃcit siddhidaṃ kṣitimaṇḍale //
GherS, 4, 9.2 indriyāṇām avaśyais tair na yogī yogasādhakaḥ //
GherS, 4, 13.2 kiṃcid unnāmitaśirā dantair dantān na saṃspṛśet /
GherS, 5, 3.2 yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet //
GherS, 5, 6.2 nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam //
GherS, 5, 6.2 nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam //
GherS, 5, 8.2 yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ //
GherS, 5, 16.2 nānārogo bhavet tasya kiṃcid yogo na sidhyati //
GherS, 5, 31.2 ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet //
GherS, 5, 35.2 malākulāsu nāḍīṣu māruto naiva gacchati /
GherS, 5, 64.3 na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ //
GherS, 5, 65.3 bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret //
GherS, 5, 72.2 na bhavet kapharogaś ca krūravāyur ajīrṇakam //
GherS, 5, 73.1 āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate /
GherS, 5, 75.2 ajīrṇaṃ kaphapittaṃ ca naiva tasya prajāyate /
GherS, 5, 77.2 na ca rogo na ca kleśa ārogyaṃ ca dine dine //
GherS, 5, 77.2 na ca rogo na ca kleśa ārogyaṃ ca dine dine //
GherS, 5, 91.1 tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate /
GherS, 5, 98.2 kumbhake kevale siddhe kiṃ na sidhyati bhūtale //
GherS, 6, 20.2 vihared rājamārge ca cañcalatvān na dṛśyate //
GherS, 7, 4.1 ahaṃ brahma na cānyo 'smi brahmaivāhaṃ na śokabhāk /
GherS, 7, 4.1 ahaṃ brahma na cānyo 'smi brahmaivāhaṃ na śokabhāk /
GherS, 7, 8.2 ātmānaṃ khamayaṃ dṛṣṭvā na kiṃcid api bādhyate /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 29.1 nirāgasaṃ bhedayituṃ nocitaṃ te kṛpānidhe /
GokPurS, 1, 33.2 na vinaśyati tasmāc ca varuṇāvartasaṃjñakam //
GokPurS, 1, 64.2 pañcabrahmātmakam idaṃ na nidhehi bhuvi kvacit //
GokPurS, 1, 79.2 pañcabrahmātmakaṃ caitan na nidhehi mahītale //
GokPurS, 1, 81.1 avaśyam eva vāhyaṃ cen na saheya ciraṃ kvacit /
GokPurS, 2, 3.2 na śaśāka tad uddhartuṃ nyapatan mūrchitaḥ svayam //
GokPurS, 2, 9.1 mūrdhni tasyākāśagaṅgābhiṣiñcati na saṃśayaḥ /
GokPurS, 2, 17.1 ato mama kare eva sthitam etan na saṃśayaḥ /
GokPurS, 2, 31.2 pūjayet tasya māhātmyaṃ nālaṃ brahmāpi varṇitum //
GokPurS, 2, 35.2 tasmāt puṇyatamaṃ liṅgam anyan nāsti jagattraye //
GokPurS, 2, 36.1 mahābalasamaṃ liṅgaṃ na bhūtaṃ na bhaviṣyati /
GokPurS, 2, 36.1 mahābalasamaṃ liṅgaṃ na bhūtaṃ na bhaviṣyati /
GokPurS, 2, 38.2 koṭitīrthe naraḥ snātvā punarjanma na vindate //
GokPurS, 2, 66.2 tristhalīṣu kṛtaṃ karma śeṣeṇāpi na gaṇyate //
GokPurS, 2, 70.2 kṣauropoṣaṇakādīni kuryād eva na saṃśayaḥ //
GokPurS, 3, 7.1 tam anviṣyan na labdhvaiva krodhād utpāṭya taṃ girim /
GokPurS, 3, 16.3 na matto 'nyo 'dhiko loke bhavitavyaḥ parākrame //
GokPurS, 3, 18.1 nākramiṣyanty āyudhāni tvāṃ sarvebhyo 'dhiko 'py asi /
GokPurS, 3, 23.2 so 'ṇimādimahāsiddhiṃ labhate nātra saṃśayaḥ //
GokPurS, 3, 35.2 tena cākṛtapāpāni na santi dharaṇītale //
GokPurS, 3, 36.2 na bhiṣak na ca vā bandhus trātā ko 'pi na vidyate //
GokPurS, 3, 36.2 na bhiṣak na ca vā bandhus trātā ko 'pi na vidyate //
GokPurS, 3, 36.2 na bhiṣak na ca vā bandhus trātā ko 'pi na vidyate //
GokPurS, 3, 37.1 na mitraṃ na ca vā rājyaṃ na śaktās tan nivāritum /
GokPurS, 3, 37.1 na mitraṃ na ca vā rājyaṃ na śaktās tan nivāritum /
GokPurS, 3, 37.1 na mitraṃ na ca vā rājyaṃ na śaktās tan nivāritum /
GokPurS, 3, 43.2 bhujyate vivaśeneha trātā nānyo 'sti kaścana //
GokPurS, 3, 44.1 yatra vṛndāvanaṃ nāsti śālagrāmādipūjanam /
GokPurS, 3, 44.2 vedaśāstrādivādo vā nāsti sajjanasaṅgamaḥ //
GokPurS, 3, 62.1 snānena tatra pāpāni naśyanty eva na saṃśayaḥ /
GokPurS, 4, 26.2 teṣām abhīpsitaṃ devī dadāty eva na saṃśayaḥ //
GokPurS, 4, 30.1 tāni sarvāṇi tīrthāni tāmragauryāṃ na saṃśayaḥ /
GokPurS, 4, 41.2 na mayā vañcitaḥ kaścid vidhātrāhaṃ tu vañcitaḥ //
GokPurS, 4, 42.2 atrāpṛcchad brāhmaṇāṃs tu na śekus te samīritum //
GokPurS, 5, 45.2 tan naśyati na sandehaḥ prāpnuyāc ca paraṃ padam //
GokPurS, 5, 49.2 nātas tatrāsti yat teṣām āvāhanavisarjanam //
GokPurS, 5, 52.2 putradārasamāyukto na dharmaṃ kṛtavān asau //
GokPurS, 5, 54.1 na dattaṃ kāñcanaṃ kiṃcid vastradhānyādikaṃ tu vā /
GokPurS, 5, 54.2 dravyalobhena mahatā na vyayaṃ kṛtavān asau //
GokPurS, 6, 10.2 duḥkhaṃ te vyapaneṣyāmi tathā mātur na saṃśayaḥ /
GokPurS, 6, 15.1 gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat /
GokPurS, 6, 16.2 āyur me nāsti bhagavan nāyur me samprakalpaya //
GokPurS, 6, 16.2 āyur me nāsti bhagavan nāyur me samprakalpaya //
GokPurS, 6, 27.3 dattaṃ mayā pūrvam eva śivabhaktyā na saṃśayaḥ //
GokPurS, 6, 49.3 tārakāsuranāśāya senānī tvadṛte na hi //
GokPurS, 6, 67.2 na śaśāka dṛḍhīkartuṃ vaktrākāśaṃ vyadārayat //
GokPurS, 7, 15.1 mātṛśāpo na bhavitā matprasādān na saṃśayaḥ /
GokPurS, 7, 15.1 mātṛśāpo na bhavitā matprasādān na saṃśayaḥ /
GokPurS, 7, 18.1 mātṛśāpo na bhavitā sarpaśāpo vinaśyati /
GokPurS, 7, 22.2 tato bhūmir adharmaṃ taṃ soḍhuṃ na kṣamate 'nagha //
GokPurS, 7, 27.1 atra praviśatāṃ nṝṇāṃ na bhaved garbhasaṃsthitiḥ /
GokPurS, 7, 35.1 tasmāt tavāpi dehas tu naśyaty eva na saṃśayaḥ /
GokPurS, 7, 38.3 śarīraṃ nāśasahitaṃ necchāmi surasattama //
GokPurS, 7, 46.1 putras te bhavitā bhadre mātus te 'pi na saṃśayaḥ /
GokPurS, 7, 60.2 na deyā gaur nṛpaśreṣṭha homadhenur iyaṃ mama /
GokPurS, 8, 33.3 svabhartur varuṇasyaiṣā saṃketaṃ na yayau yataḥ //
GokPurS, 8, 59.1 kopaḥ saṃhriyatāṃ vipra saṃhāro nocito 'dhunā /
GokPurS, 8, 75.4 bale dhairye tathā dhurye na matto hy adhiko bhavet //
GokPurS, 9, 6.2 pūrṇa āsīn nākaloko nāvakāśo hy abhūn nṛpa //
GokPurS, 9, 18.2 sarve yadi divaṃ yānti nāvakāśo bhaved divi /
GokPurS, 9, 23.1 ubhāv api na śaktau tau suhotras tatra cāgamat /
GokPurS, 9, 25.2 aho yal labhyate bhaktyā na tat karmaśatair api //
GokPurS, 9, 42.3 na śokas te bhaved bhūyaḥ sarvaṃ prāpsyasi cintitam //
GokPurS, 9, 64.2 prāha tvatkṛtapāpasya niṣkṛtir nāsti kutracit //
GokPurS, 10, 8.2 tato harir haraṃ prāha mayā mūlaṃ na lokitam //
GokPurS, 10, 18.2 sarvakratuphalaṃ tasya bhavaty eva na saṃśayaḥ //
GokPurS, 10, 29.2 itaḥ paraṃ na tasyāṅgaṃ cittajanmā bhaviṣyati /
GokPurS, 10, 75.1 naśyanty eva na saṃdeho nṛṇāṃ bharatasattama /
GokPurS, 11, 3.2 liṅgārcanādi na kṛtaṃ tathā māsavratādikam //
GokPurS, 11, 4.1 na vyayaṃ kṛtavān so 'pi deśād deśaṃ vrajann api /
GokPurS, 11, 27.2 adharmaṃ nāpnuyāt ko 'pi agniṣṭomaphalaṃ labhet //
GokPurS, 11, 31.1 tīrtheṣu teṣu snātānāṃ tattajjātaṃ bhayaṃ na hi /
GokPurS, 11, 49.2 evaṃ kṛte lokavādo naśyaty eva na saṃśayaḥ //
GokPurS, 11, 55.1 kaṇḍunā vai surā pītā guro dṛṣṭaṃ na saṃśayaḥ /
GokPurS, 11, 60.2 apavādaṃ kūṭasākṣyam uktaṃ ca na vicārataḥ //
GokPurS, 11, 75.3 jahno nāsti tvayi droho matprasādān na saṃśayaḥ //
GokPurS, 11, 75.3 jahno nāsti tvayi droho matprasādān na saṃśayaḥ //
GokPurS, 12, 23.2 mṛtyuṃ jayanti taṃ prāpya jantavo nātra saṃśayaḥ //
GokPurS, 12, 34.1 phālgunarkṣe kṛtaghnās tāṃ na paśyanti kurūdvaha /
GokPurS, 12, 37.2 tadbhītyā sarvabhūtāni taṃ deśaṃ nopacakramuḥ //
GokPurS, 12, 44.1 mattas tava bhayaṃ māstu naivāśnāmi dvijottama /
GokPurS, 12, 56.2 svargamokṣapradaṃ rājan gokarṇaṃ nātra saṃśayaḥ //
GokPurS, 12, 57.2 na tasya mahimā śakyo vaktuṃ varṣaśatair api //
GokPurS, 12, 98.1 tasya puṇyaphalaṃ vaktuṃ nālaṃ varṣaśatair api /
GokPurS, 12, 103.1 idaṃ rahasyam atyantaṃ nābhaktāya vadet kvacit /
Gorakṣaśataka
GorŚ, 1, 13.2 svadehe ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 14.2 svadehaṃ ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 21.2 tasmin dṛṣṭe mahāyoge yātāyātaṃ na vidyate //
GorŚ, 1, 24.2 tāvaj jīvo bhramaty eva yāvat tattvaṃ na vindati //
GorŚ, 1, 36.1 na jahāti mṛtaṃ cāpi sarvavyāpi dhanaṃjayaḥ /
GorŚ, 1, 37.2 prāṇāpānasamākṣiptas tathā jīvo na tiṣṭhati //
GorŚ, 1, 38.2 vāmadakṣiṇamārgeṇa cañcalatvān na dṛśyate //
GorŚ, 1, 44.2 anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati //
GorŚ, 1, 44.2 anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati //
GorŚ, 1, 53.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
GorŚ, 1, 60.1 na hi pathyam apathyaṃ vā rasāḥ sarve 'pi nīrasāḥ /
GorŚ, 1, 62.2 gopanīyā prayatnena na deyā yasya kasyacit //
GorŚ, 1, 64.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
GorŚ, 1, 64.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
GorŚ, 1, 64.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
GorŚ, 1, 64.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
GorŚ, 1, 65.1 pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
GorŚ, 1, 65.1 pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
GorŚ, 1, 65.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
GorŚ, 1, 68.2 na tasya kṣarate binduḥ kāminyāliṅgitasya ca //
GorŚ, 1, 69.2 yāvad baddhā nabhomudrā tāvad bindur na gacchati //
GorŚ, 1, 79.2 pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati //
GorŚ, 1, 79.2 pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati //
GorŚ, 1, 88.2 lipyate na sa pāpena padmapattram ivāmbhasā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 natvekasya jantorgatyā nāmnāṃ prakupitasya doṣasya bodho bhavedato dvitrijantūnāṃ gatiḥ darśitā yathā vikṛtimāpanno vāyuḥ sarpagatiṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 4.0 yathā kalko na tiṣṭhati evaṃ kṣāratrayaṃ dadyāt svarṇamṛtirbhavet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.2 krimīn aṣṭādaśavidhān pramehānnātra saṃśayaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 24.1 catuḥprakāraṃ pradaraṃ nāśayennātra saṃśayaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 23.1 tāvanna cūrṇayedevaṃ yāvatkajjalisaṃnibham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 23.2 karoti nihitaṃ netre naiva pīḍā manāgapi //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 atra svarṇajāraṇaṃ noktaṃ granthāntarāllikhyate abījajīrṇasya māritasya doṣarūpatvāt /
Haribhaktivilāsa
HBhVil, 1, 30.2 tūrṇaṃ yateta na pated anumṛtyu yāvan niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt //
HBhVil, 1, 31.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
HBhVil, 1, 37.2 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha //
HBhVil, 1, 45.2 paricaryāyaśolābhalipsuḥ śiṣyād gurur nahi /
HBhVil, 1, 46.2 sarvasaṃśayasaṃchettā nālaso gurur āhṛtaḥ //
HBhVil, 1, 51.3 svadeśato 'that vānyatra nedaṃ kāryaṃ śubhārthinā //
HBhVil, 1, 53.1 kṣatraviṭśūdrajātīyaḥ prātilomyaṃ na dīkṣayet //
HBhVil, 1, 55.2 sahasraśākhādhyāyī ca na guruḥ syād avaiṣṇavaḥ //
HBhVil, 1, 69.2 evambhūtāḥ parityājyāḥ śiṣyatve nopakalpitāḥ //
HBhVil, 1, 73.2 te hetuvādinaḥ proktās tebhyas tantraṃ na dāpayet //
HBhVil, 1, 75.3 gurutā śiṣyatā ceti nānyathaiveti niścayaḥ //
HBhVil, 1, 76.2 nāsaṃvatsaravāsine deyāt //
HBhVil, 1, 81.1 nāsya nirmālyaśayanaṃ pādukopāsanahāv api /
HBhVil, 1, 83.1 anāpṛcchya na gantavyaṃ bhavet priyahite rasaḥ /
HBhVil, 1, 83.2 na pādau sārayed asya sannidhāne kadācana //
HBhVil, 1, 86.2 na kuryād guruputrasya pādayoḥ śaucam eva ca //
HBhVil, 1, 89.3 snānodakaṃ tathā chāyāṃ laṅghayen na kadācana //
HBhVil, 1, 92.2 vastraṃ chāyāṃ tathā śiṣyo laṅghayen na kadācana //
HBhVil, 1, 93.2 nodāhared guror nāma parokṣam api kevalam /
HBhVil, 1, 93.3 na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam //
HBhVil, 1, 94.2 na cāvisṛṣṭo guruṇā svān gurūn abhivādayet //
HBhVil, 1, 95.2 yathā tathā yatra tatra na gṛhṇīyāc ca kevalam /
HBhVil, 1, 95.3 abhaktyā na guror nāma gṛhṇīyāc ca yatātmavān //
HBhVil, 1, 97.2 na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet /
HBhVil, 1, 97.2 na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet /
HBhVil, 1, 97.3 nānivedya guroḥ kiṃcid bhoktavyaṃ vā guros tathā //
HBhVil, 1, 98.3 āsane śayane vāpi na tiṣṭhed agrato guroḥ //
HBhVil, 1, 100.2 na guror apriyaṃ kuryāt tāḍitaḥ pīḍito 'pi vā /
HBhVil, 1, 100.3 nāvamanyeta tadvākyaṃ nāpriyaṃ hi samācaret //
HBhVil, 1, 100.3 nāvamanyeta tadvākyaṃ nāpriyaṃ hi samācaret //
HBhVil, 1, 109.3 vedācchāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ //
HBhVil, 1, 109.3 vedācchāstraṃ paraṃ nāsti na devaḥ keśavāt paraḥ //
HBhVil, 1, 116.3 sādhāraṇaṃ sakṛd brūte so 'ntyajo nāntyajo 'ntyajaḥ //
HBhVil, 1, 117.2 na labheyuḥ punar bhaktiṃ harer aikāntikīṃ janāḥ /
HBhVil, 1, 119.2 viśeṣataḥ sattvaniṣṭhaiḥ sevyo viṣṇur na cāparaḥ //
HBhVil, 1, 130.3 adyāpi na nivartante dvādaśākṣaracintakāḥ //
HBhVil, 1, 132.2 gatir aṣṭākṣaro nṝṇāṃ na punar bhavakāṅkṣiṇām //
HBhVil, 1, 133.2 na tatra saṃcariṣyanti vyādhidurbhikṣataskarāḥ //
HBhVil, 1, 144.2 he putraśiṣyāḥ śṛṇuta na mantro 'ṣṭākṣarāt paraḥ //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 164.3 taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
HBhVil, 1, 165.2 taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām //
HBhVil, 1, 166.1 etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān /
HBhVil, 1, 178.2 yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti //
HBhVil, 1, 180.3 anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt //
HBhVil, 1, 186.1 sarvaśāstrārthapārajño bhavaty eva na saṃśayaḥ /
HBhVil, 1, 190.3 naitena sadṛśaḥ kaścid jagaty asmin carācare //
HBhVil, 1, 213.3 vaidikasya ca mantrasya siddhādīn naiva śodhayet //
HBhVil, 1, 214.2 ekākṣare tathā mantre siddhādīn naiva śodhayet //
HBhVil, 1, 215.2 na vistarabhayād atra vyarthatvād api likhyate //
HBhVil, 1, 216.2 tādṛkśaktiṣu mantreṣu nahi kiṃcid vicāryate //
HBhVil, 1, 218.3 na cātra śātravā doṣā narṇasvādivicāraṇā /
HBhVil, 1, 218.3 na cātra śātravā doṣā narṇasvādivicāraṇā /
HBhVil, 1, 218.4 ṛkṣarāśivicāro vā na kartavyo manau priye //
HBhVil, 1, 219.3 etair doṣair yuto nāyaṃ yatas tribhunottamaḥ //
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 1, 222.2 na vā prayāsabāhulyaṃ sādhane na pariśramaḥ //
HBhVil, 1, 222.2 na vā prayāsabāhulyaṃ sādhane na pariśramaḥ //
HBhVil, 1, 223.2 siddhasādhyasusiddhārirūpā nātra vicāraṇā //
HBhVil, 1, 225.2 viṣṇubhaktyā viśeṣeṇa kiṃ na sidhyati bhūtale /
HBhVil, 1, 238.1 balitvāt kṛṣṇamantrāṇāṃ saṃskārāpekṣaṇaṃ nahi /
HBhVil, 2, 2.3 vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit //
HBhVil, 2, 3.3 yathādhikāro nāstīha syāc copanayanād anu //
HBhVil, 2, 4.2 nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam //
HBhVil, 2, 5.3 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
HBhVil, 2, 5.3 yair na labdhā harer dīkṣā nārcito vā janārdanaḥ //
HBhVil, 2, 21.1 śrīmadgopālamantrāṇāṃ dīkṣāyāṃ tu na duṣyati /
HBhVil, 2, 28.3 mantradīkṣāṃ prakurvīta māsarkṣādi na śodhayet //
HBhVil, 2, 30.1 sūryagrahaṇakālena samāno nāsti kaścana /
HBhVil, 2, 30.3 na māsatithivārādiśodhanaṃ sūryaparvaṇi //
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 44.2 kṛte kāryo na c anyūnasaṅkhyākaḥ saṅkhyādhike //
HBhVil, 2, 51.2 jñeyo granthāntarāt so 'trādhikyabhītyā na likhyate //
HBhVil, 2, 139.2 svamantro nopadeṣṭavyo vaktavyaś ca na saṃsadi /
HBhVil, 2, 139.2 svamantro nopadeṣṭavyo vaktavyaś ca na saṃsadi /
HBhVil, 2, 141.2 nikṣiped ambhasi tato na pated avanau yathā //
HBhVil, 2, 143.2 tatra tatra na vastavyaṃ niryāyāt saṃsmaran harim //
HBhVil, 2, 144.2 nāpi taiḥ saha vastavyaṃ vaktavyaṃ vā kathañcana //
HBhVil, 2, 146.2 akasmād yadi jāyeta na khyātavyaṃ guror vinā //
HBhVil, 2, 147.3 na bhakṣayen matsyamāṃsaṃ kūrmaśūkarakāṃs tathā //
HBhVil, 2, 148.1 kāṃsyapātre na bhuñjīta na plakṣavaṭapatrayoḥ /
HBhVil, 2, 148.1 kāṃsyapātre na bhuñjīta na plakṣavaṭapatrayoḥ /
HBhVil, 2, 148.2 devāgāre na niṣṭhīvet kṣutaṃ cātra vivarjayet /
HBhVil, 2, 148.3 na sopānatkacaraṇaḥ praviśed antaraṃ kvacit //
HBhVil, 2, 149.1 ekādaśyāṃ na cāśnīyāt pakṣayor ubhayor api /
HBhVil, 2, 168.1 sandhyayoḥ śayanaṃ naiva na śaucaṃ mṛttikāṃ vinā /
HBhVil, 2, 168.1 sandhyayoḥ śayanaṃ naiva na śaucaṃ mṛttikāṃ vinā /
HBhVil, 2, 168.2 tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam //
HBhVil, 2, 188.3 ataḥ paraṃ mahābhāge nānyat karmāsti bhūtale /
HBhVil, 2, 196.1 sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ //
HBhVil, 2, 224.1 na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca /
HBhVil, 2, 236.3 paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet //
HBhVil, 2, 253.3 vidyādānena labhate sāttviko nātra saṃśayaḥ //
HBhVil, 2, 256.1 vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
HBhVil, 2, 256.1 vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati /
HBhVil, 3, 3.1 labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām /
HBhVil, 3, 4.1 na kiṃcit kasyacit sidhyet sadācāraṃ vinā yataḥ /
HBhVil, 3, 5.3 viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam //
HBhVil, 3, 6.3 na hy ācāravihīnasya sukham atra paratra ca //
HBhVil, 3, 7.1 yajñadānatapāṃsīha puruṣasya na bhūtaye /
HBhVil, 3, 8.2 ācārahīnaṃ na punanti vedāḥ yadyapy adhītāḥ saha ṣaḍbhir aṅgaiḥ /
HBhVil, 3, 9.3 ācārarahito rājan neha nāmutra nindati //
HBhVil, 3, 9.3 ācārarahito rājan neha nāmutra nindati //
HBhVil, 3, 17.3 ācārād vicyuto jantur na kulīno na dhārmikaḥ //
HBhVil, 3, 17.3 ācārād vicyuto jantur na kulīno na dhārmikaḥ //
HBhVil, 3, 37.2 smartavyaḥ satataṃ viṣṇur vismartavyo na jātucit /
HBhVil, 3, 38.3 yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate //
HBhVil, 3, 39.3 abhāgyaṃ paramaṃ caitad vāsudevaṃ na yat smaret //
HBhVil, 3, 55.3 svapne'pi na naraḥ paśyed yaḥ smared garuḍadhvajam //
HBhVil, 3, 56.3 na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ //
HBhVil, 3, 57.2 dantā gajānāṃ kulśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
HBhVil, 3, 59.2 yasya smaraṇamātreṇa na moho na ca durgatiḥ /
HBhVil, 3, 59.2 yasya smaraṇamātreṇa na moho na ca durgatiḥ /
HBhVil, 3, 59.3 na rogo na ca duḥkhāni tam anantaṃ namāmy aham //
HBhVil, 3, 59.3 na rogo na ca duḥkhāni tam anantaṃ namāmy aham //
HBhVil, 3, 65.3 phalaṃ viṣṇoḥ smṛtisamaṃ na jātu dvijasattama //
HBhVil, 3, 66.3 nātyantaśuddhiṃ labhate 'ntarātmā yathā hṛdisthe bhagavaty anante //
HBhVil, 3, 72.3 api pātakayuktasya prasannaḥ syān na saṃśayaḥ //
HBhVil, 3, 76.3 tatpadaṃ samavāpnoti yatra gatvā na śocati //
HBhVil, 3, 78.3 yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ //
HBhVil, 3, 79.3 kiṃnv arthakāmān bhajato nātyabhīṣṭān jagadguruḥ //
HBhVil, 3, 83.3 smṛtir yathā na viramed api saṃsaratām iha //
HBhVil, 3, 93.1 jānāmi dharmaṃ na ca me pravṛttir jānāmy adharmaṃ na ca me nivṛttiḥ /
HBhVil, 3, 93.1 jānāmi dharmaṃ na ca me pravṛttir jānāmy adharmaṃ na ca me nivṛttiḥ /
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 3, 119.3 ghore kaliyuge prāpte viṣṇuṃ dhyāyan na sīdati //
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 3, 125.3 bhavatpadānusmaraṇād ṛte satāṃ nimittam anyad bhagavan na vidmahe //
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 140.2 prahare pūrṇatāṃ yāte prāyaścittaṃ tato na hi //
HBhVil, 3, 143.3 prahare samatikrānte prāyaścittaṃ na vidyate //
HBhVil, 3, 157.2 pādāv asecanocchiṣṭe prakṣipen na gṛhāṅgaṇe //
HBhVil, 3, 158.2 guruṃ dvijādīṃś ca budho na meheta kadācana //
HBhVil, 3, 159.1 na kṛṣṭe śasyamadhye vā govraje janasaṃsadi /
HBhVil, 3, 159.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
HBhVil, 3, 159.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
HBhVil, 3, 160.1 nāpsu naivāmbhasas tīre na śmaśāne samācaret /
HBhVil, 3, 160.1 nāpsu naivāmbhasas tīre na śmaśāne samācaret /
HBhVil, 3, 160.1 nāpsu naivāmbhasas tīre na śmaśāne samācaret /
HBhVil, 3, 162.2 tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet //
HBhVil, 3, 162.2 tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet //
HBhVil, 3, 164.2 na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayor gavām /
HBhVil, 3, 164.3 na devadevālayor nāpām api kadācana //
HBhVil, 3, 164.3 na devadevālayor nāpām api kadācana //
HBhVil, 3, 165.1 nadīṃ jyotīṃṣi vīkṣitvā na vāyvagnimukho 'pi vā /
HBhVil, 3, 168.1 nālokayed diśo bhāgān jyotiś cakraṃ nabho 'malam /
HBhVil, 3, 169.2 na mūtraṃ govraje kuryān na valmīke na bhasmani /
HBhVil, 3, 169.2 na mūtraṃ govraje kuryān na valmīke na bhasmani /
HBhVil, 3, 169.2 na mūtraṃ govraje kuryān na valmīke na bhasmani /
HBhVil, 3, 169.3 na garteṣu sasattveṣu na tiṣṭhan na vrajann api //
HBhVil, 3, 169.3 na garteṣu sasattveṣu na tiṣṭhan na vrajann api //
HBhVil, 3, 169.3 na garteṣu sasattveṣu na tiṣṭhan na vrajann api //
HBhVil, 3, 171.2 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāt tathā /
HBhVil, 3, 171.3 śaucāvaśiṣṭāṃ gehāc ca na dadyāl lepasambhavām //
HBhVil, 3, 179.2 tadardhayoṣitāṃ cāpi svāsthye nyūnaṃ na kārayet /
HBhVil, 3, 193.2 pādakṣālanaśeṣeṇa nācāmet vāriṇā dvijaḥ /
HBhVil, 3, 199.1 sopānatkau jalastho vā noṣṇīṣī cācamed budhaḥ /
HBhVil, 3, 199.2 na caiva varṣadhārābhir hastocchiṣṭe tathā budhaḥ //
HBhVil, 3, 200.2 na pādukāsanastho vā bahir jānur athāpi vā //
HBhVil, 3, 226.3 satvacaṃ dantakāṣṭhaṃ yat tadagre na tu dhārayet //
HBhVil, 3, 229.1 na pāṭayet dantakāṣṭhaṃ nāṅgulyagreṇa dhārayet /
HBhVil, 3, 229.1 na pāṭayet dantakāṣṭhaṃ nāṅgulyagreṇa dhārayet /
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 3, 233.2 na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam /
HBhVil, 3, 233.2 na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam /
HBhVil, 3, 240.2 asnātas tu pumān nārho japādihavanādiṣu //
HBhVil, 3, 246.2 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
HBhVil, 3, 247.2 prātaḥsnānena niṣpāpo naro na nirayaṃ vrajet //
HBhVil, 3, 248.2 tenaiva narakaṃ yānti na jāyante kuyoniṣu //
HBhVil, 3, 252.3 prātaḥsnānena pāpāni pūyante nātra saṃśayaḥ //
HBhVil, 3, 257.1 nopasarpanti vai duṣṭāḥ prātaḥsnāyijanaṃ kvacit /
HBhVil, 3, 260.2 kurvan na phalam āpnoti kṛtā cen niṣphalā bhavet //
HBhVil, 3, 293.2 yāvan na prāpyate toyaṃ śālagrāmābhiṣekajam //
HBhVil, 3, 295.3 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
HBhVil, 3, 301.3 nityaṃ trisandhyaṃ plavate na gātraṃ khagendra te dharmabahiṣkṛtā narāḥ //
HBhVil, 3, 307.2 brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ /
HBhVil, 3, 307.2 brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ /
HBhVil, 3, 311.3 yad anyat kurute kiṃcin na tasya phalam āpnuyāt //
HBhVil, 3, 352.3 āpātam ācarecchaucaṃ bhāvaduṣṭo na śuddhibhāk //
HBhVil, 3, 353.2 śataśo 'pi tathā snātā na śuddhā bhāvadūṣitāḥ //
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
HBhVil, 3, 355.2 praviśya dagdhaḥ kila bhāvaduṣṭo na svargam āpnoti phalaṃ na cānyat //
HBhVil, 3, 355.2 praviśya dagdhaḥ kila bhāvaduṣṭo na svargam āpnoti phalaṃ na cānyat //
HBhVil, 3, 357.2 hetuniṣṭhaś ca pañcaite na tīrthaphalabhāginaḥ //
HBhVil, 4, 9.3 rajastamobhyāṃ nirmuktaḥ sa bhaven nātra saṃśayaḥ //
HBhVil, 4, 28.3 sa śāntatāpo bhavati nātra kāryā vicāraṇā //
HBhVil, 4, 35.2 saptajanmāni vaidhavyaṃ na prāpnoti kadācana //
HBhVil, 4, 36.2 bhartur viyogaṃ nāpnoti santateś ca dhanasya ca //
HBhVil, 4, 46.3 tāvanti pāpajālāni naśyanty eva na saṃśayaḥ //
HBhVil, 4, 50.3 sadaiva tasya loke tu vāsas tasya na cānyataḥ //
HBhVil, 4, 65.3 triḥsaptamārjanācchuddhir na tu kāṃsyasya tāpanam //
HBhVil, 4, 66.2 tāmram amlena śudhyena na cedāmiṣalepanam /
HBhVil, 4, 70.3 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
HBhVil, 4, 84.2 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
HBhVil, 4, 94.2 śūdrabhāṇḍasthitaṃ takraṃ tathā madhu na duṣyati //
HBhVil, 4, 98.3 devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat //
HBhVil, 4, 119.3 śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet //
HBhVil, 4, 121.3 aspṛśyasparśane caiva na snāyād uṣṇavāriṇā //
HBhVil, 4, 122.3 sa gohatyākṛtaṃ pāpaṃ prāpnotīha na saṃśayaḥ //
HBhVil, 4, 124.1 saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet /
HBhVil, 4, 124.1 saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet /
HBhVil, 4, 124.2 na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ //
HBhVil, 4, 124.2 na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ //
HBhVil, 4, 128.3 dhanaputrakalatrārthī tilaspṛṣṭaṃ na saṃspṛśet //
HBhVil, 4, 133.2 saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api /
HBhVil, 4, 134.2 snāne vā yadi vāsnāne pakkatailaṃ na duṣyati //
HBhVil, 4, 146.1 na cārdram eva vasanaṃ paridadhyāt kadācana //
HBhVil, 4, 149.1 śrautaṃ smārtaṃ tathā karma na nagnaś cintayed api /
HBhVil, 4, 151.2 ekavastro na bhuñjīta na kuryād devanārcanam //
HBhVil, 4, 151.2 ekavastro na bhuñjīta na kuryād devanārcanam //
HBhVil, 4, 153.3 retaḥspṛṣṭaṃ śavaspṛṣṭam āvikaṃ naiva duṣyati //
HBhVil, 4, 154.2 chinnaṃ vā saṃdhitaṃ dagdham āvikaṃ na praduṣyati /
HBhVil, 4, 155.1 na kuryāt saṃdhitaṃ vastraṃ devakarmaṇi bhūmipa /
HBhVil, 4, 155.2 na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet //
HBhVil, 4, 155.2 na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet //
HBhVil, 4, 155.2 na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet //
HBhVil, 4, 156.2 rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci //
HBhVil, 4, 160.2 caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā //
HBhVil, 4, 164.3 prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam //
HBhVil, 4, 179.3 iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syān na saṃśayaḥ //
HBhVil, 4, 182.3 draṣṭavyaṃ naiva tat tāvat śmaśānasadṛśaṃ bhavet //
HBhVil, 4, 183.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 4, 184.2 tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe'pi ca /
HBhVil, 4, 184.3 naivānyan nāma ca brūyāt pumān nārāyaṇād ṛte //
HBhVil, 4, 186.3 taddarśanaṃ na kartavyaṃ dṛṣṭvā sūryaṃ nirīkṣayet //
HBhVil, 4, 188.1 tripuṇḍraṃ yasya viprasya ūrdhvapuṇḍraṃ na dṛśyate /
HBhVil, 4, 189.1 ūrdhvapuṇḍre na kurvīta vaiṣṇavānāṃ tripuṇḍrakam /
HBhVil, 4, 189.2 kṛtatripuṇḍramartyasya kriyā na prītaye hareḥ //
HBhVil, 4, 193.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 4, 198.2 ā kalpakoṭipitaras tasya tṛptā na saṃśayaḥ //
HBhVil, 4, 206.1 etair aṅgulibhedais tu kārayen na nakhaiḥ spṛśet //
HBhVil, 4, 210.1 aśubhaṃ rūkṣam āsaktaṃ tathā nāṅgulikalpitam /
HBhVil, 4, 214.2 teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ //
HBhVil, 4, 217.2 madhye viṣṇuṃ vijānīyāt tasmān madhyaṃ na lepayet //
HBhVil, 4, 236.2 nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ //
HBhVil, 4, 238.1 grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ /
HBhVil, 4, 238.1 grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ /
HBhVil, 4, 243.3 dehaṃ na spṛśati pāpaṃ kriyamāṇas tu nārada //
HBhVil, 4, 247.3 samarcayeddhariṃ nityaṃ nānyathā pūjanaṃ bhavet //
HBhVil, 4, 253.2 kṛṣṇāyudhāṅkitaṃ dṛṣṭvā sammānaṃ na karoti yaḥ /
HBhVil, 4, 261.2 tasya me nāntaraṃ kiṃcit kartavyaṃ śreya icchatā //
HBhVil, 4, 262.2 martyair martyo na vijñeyaḥ sa nūnaṃ māmakī tanūḥ //
HBhVil, 4, 274.1 pīḍayanti na tatraiva grahā ṛkṣāṇi rāśayaḥ /
HBhVil, 4, 282.2 prahlādasya samokṣeyo nānyathā kalavallabha //
HBhVil, 4, 287.2 yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ //
HBhVil, 4, 288.2 na lipyate kalikṛtaiḥ kṛṣṇaśastrāṅkito naraḥ //
HBhVil, 4, 295.4 praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam //
HBhVil, 4, 310.1 haraye nārpayed yas tu tulasīkāṣṭhasambhavām /
HBhVil, 4, 316.2 dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi /
HBhVil, 4, 316.3 vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi //
HBhVil, 4, 317.2 dhārayanti na ye mālāṃ haitukāḥ pāpabuddhayaḥ /
HBhVil, 4, 317.3 narakān na nivartante dagdhāḥ kopāgninā hareḥ //
HBhVil, 4, 318.2 na jahyāt tulasīmālāṃ dhātrīmālāṃ viśeṣataḥ /
HBhVil, 4, 322.3 apy aśauco 'py anācāro mām evaiti na saṃśayaḥ //
HBhVil, 4, 333.2 vahate yo naro bhaktyā tasya vai nāsti pātakam //
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
HBhVil, 4, 338.2 duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śastrajaṃ kvacit //
HBhVil, 4, 343.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
HBhVil, 4, 343.3 nopāyanakaraḥ putraṃ śiṣyaṃ bhṛtyaṃ nirīkṣayet //
HBhVil, 4, 347.2 ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit /
HBhVil, 4, 347.3 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
HBhVil, 4, 348.2 nāham ijyāprajātibhyāṃ tapasopaśamena ca /
HBhVil, 4, 353.4 guroḥ samāsane naiva na caivoccāsane vaset //
HBhVil, 4, 353.4 guroḥ samāsane naiva na caivoccāsane vaset //
HBhVil, 4, 355.3 tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate //
HBhVil, 4, 360.2 harau ruṣṭe gurus trātā gurau ruṣṭe na kaścana /
HBhVil, 4, 363.2 tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate //
HBhVil, 4, 367.2 ye gurvājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ /
HBhVil, 4, 367.3 na teṣāṃ narakakleśanistāro munisattama //
HBhVil, 4, 370.2 teṣāṃ ca yāvat sukṛtaṃ duṣkṛtaṃ syān na saṃśayaḥ //
HBhVil, 5, 2.5 yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam /
HBhVil, 5, 4.2 teṣām āgamamārgeṇa śuddhir na śrautavartmanā //
HBhVil, 5, 12.2 vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ /
HBhVil, 5, 13.5 na bhūyaḥ praviśan mātuḥ kukṣikārāgṛhaṃ sudhīḥ //
HBhVil, 5, 22.4 kṛṣṇājinaṃ kambalaṃ vā nānyad āsanam iṣyate //
HBhVil, 5, 26.3 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
HBhVil, 5, 26.3 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
HBhVil, 5, 41.3 kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ //
HBhVil, 5, 82.2 yamalokaṃ na paśyanti prāṇāyāmaparāyaṇāḥ /
HBhVil, 5, 113.3 acyutatvaṃ dadāty eva satyaṃ satyaṃ na saṃśayaḥ //
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
HBhVil, 5, 243.3 ekasya dhyānayogasya kalāṃ nārhanti ṣoḍaśīm //
HBhVil, 5, 252.3 hareḥ pūjā tu kartavyā kevale bhūtale na tu //
HBhVil, 5, 259.2 udvāsāvāhane na staḥ sthirāyām uddhavārcane //
HBhVil, 5, 290.3 vistareṇa na śaknoti bṛhaspatir api dvijāḥ //
HBhVil, 5, 292.2 śālagrāmātmake rūpe niyamo naiva vidyate //
HBhVil, 5, 295.2 vidhir na likhituṃ yogyaḥ sa tu lekhiṣyate'grataḥ //
HBhVil, 5, 305.2 duḥkhadā sā tu vijñeyā sukhadā na kadācana //
HBhVil, 5, 309.3 śālagrāmasamudbhūtaṃ śailaṃ doṣāvahaṃ na hi //
HBhVil, 5, 310.2 khaṇḍitaṃ truṭitaṃ bhagnaṃ śālagrāme na doṣabhāk /
HBhVil, 5, 322.3 brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet //
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /
HBhVil, 5, 367.2 śālagrāmārcakā vaiśya naiva yānti yamālayam //
HBhVil, 5, 368.1 na tathā ramate lakṣmyāṃ na tathā nijamandire /
HBhVil, 5, 368.1 na tathā ramate lakṣmyāṃ na tathā nijamandire /
HBhVil, 5, 371.2 āhūtasamplavaṃ yāvat na sa pracyavate divaḥ //
HBhVil, 5, 373.2 na yāti vaiśya pāpo 'pi śālagrāme'cyutārcakaḥ //
HBhVil, 5, 390.1 vaivasvataṃ bhayaṃ nāsti tathā maraṇajanmanoḥ /
HBhVil, 5, 392.2 bhayaṃ naiva kariṣyanti madbhaktā ye narā bhuvi //
HBhVil, 5, 393.1 madbhaktibaladarpiṣṭhā matprabhuṃ na namanti ye /
HBhVil, 5, 393.2 vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te //
HBhVil, 5, 396.1 pūjito 'haṃ na tair martyair namito 'haṃ na tair naraiḥ /
HBhVil, 5, 396.1 pūjito 'haṃ na tair martyair namito 'haṃ na tair naraiḥ /
HBhVil, 5, 396.2 na kṛtaṃ martyaloke yaiḥ śālagrāmaśilārcanam //
HBhVil, 5, 398.2 śālagrāmaśilābimbaṃ nārcitaṃ yadi putraka //
HBhVil, 5, 405.2 vasanti pitaras tasya na saṅkhyā tatra vidyate //
HBhVil, 5, 408.2 prāpyate na vinā puṇyaiḥ kalikāle viśeṣataḥ //
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
HBhVil, 5, 419.1 na pūjanaṃ na mantrāś ca na japo na ca bhāvanā /
HBhVil, 5, 419.2 na stutir nopacāraś ca śālagrāmaśilārcane //
HBhVil, 5, 419.2 na stutir nopacāraś ca śālagrāmaśilārcane //
HBhVil, 5, 427.3 na bādhante'surās tatra bhūtavetālakādayaḥ //
HBhVil, 5, 435.2 na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ //
HBhVil, 5, 438.2 śālagrāmaśilāyāṃ tu pratiṣṭhā naiva vidyate /
HBhVil, 5, 445.2 suvarṇārcā na ratnārcā na śilārcā surottama /
HBhVil, 5, 445.2 suvarṇārcā na ratnārcā na śilārcā surottama /
HBhVil, 5, 449.3 na matir jāyate yasya śālagrāmaśilārcane //
HBhVil, 5, 451.3 śālagrāme'dhikāro 'sti na cānyeṣāṃ kadācana //
HBhVil, 5, 457.3 ubhayoḥ saṅgamo yatra muktis tatra na saṃśayaḥ //
HBhVil, 5, 465.3 api cet sudurācāro mucyate nātra saṃśayaḥ //
HBhVil, 5, 478.3 ardhacandrākṛtir yā ca pūjyās tā na bhavanti hi //
HBhVil, 5, 480.2 ardhacandrākṛtir yā tu pūjārhā na bhavet tu sā /
HBhVil, 5, 480.3 phalaṃ notpadyate tatra pūjitāyāṃ kadācana //
Haṃsadūta
Haṃsadūta, 1, 8.2 na tasyā doṣo'yaṃ yadiha vihagaṃ prārthitavatī na kasmin visrambhaṃ diśati haribhaktipraṇayitā //
Haṃsadūta, 1, 8.2 na tasyā doṣo'yaṃ yadiha vihagaṃ prārthitavatī na kasmin visrambhaṃ diśati haribhaktipraṇayitā //
Haṃsadūta, 1, 9.1 pavitreṣu prāyo viracayasi toyeṣu vasatiṃ pramodaṃ nālīke vahasi viśadātmā svayamasi /
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṃsadūta, 1, 19.1 tadante vāsantīviracitam anaṅgotsavakalācatuḥśālaṃ śaureḥ sphurati na dṛśau tatra vikireḥ /
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Haṃsadūta, 1, 35.1 avodhiṣṭhāḥ kāṣān nahi vighaṭitāṃ pracchadapaṭīṃ vimuktāmajñāsīḥ pathi pathi na muktāvalimapi /
Haṃsadūta, 1, 38.1 muhuḥ śūnyāṃ dṛṣṭiṃ vahasi rahasi dhyāyasi sadā śṛṇoṣi pratyakṣaṃ na parijanavijñāpanaśatam /
Haṃsadūta, 1, 53.1 na nirvaktuṃ dāmodarapadakaniṣṭhāṅgulinakhadyutīnāṃ lāvaṇyaṃ bhavati caturāsyo 'pi caturaḥ /
Haṃsadūta, 1, 63.2 tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate //
Haṃsadūta, 1, 63.2 tadā nāsmān grāmyāḥ śravaṇapadavīṃ tasya gamayeḥ sudhāpūrṇaṃ cetaḥ kathamapi na takraṃ mṛgayate //
Haṃsadūta, 1, 70.1 tvayā nāgantavyaṃ kathamiha hare goṣṭhamadhunā latāśreṇī vṛndāvanabhuvi yato'bhūdviṣamayī /
Haṃsadūta, 1, 75.1 tvayā goṣṭhaṃ goṣṭhītilaka kila cedvismṛtam idaṃ na tūrṇaṃ dhūmorṇāpatirapi vidhatte yadi kṛpām /
Haṃsadūta, 1, 75.2 aharvṛndaṃ vṛndāvanakusumapālīparimalair durālokaṃ śokāspadamatha kathaṃ neṣyati sakhī //
Haṃsadūta, 1, 76.2 iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ //
Haṃsadūta, 1, 78.2 yadarthaṃ duḥkhāgnir dahati na tamadyāpi hṛdayān na yasmāddurmedhā lavamapi bhavantaṃ davayati //
Haṃsadūta, 1, 78.2 yadarthaṃ duḥkhāgnir dahati na tamadyāpi hṛdayān na yasmāddurmedhā lavamapi bhavantaṃ davayati //
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Haṃsadūta, 1, 81.2 jagannetraśreṇī madhuramathurāyāṃ nivasataś cirādārtā vārttāmapi tava yadeṣā na labhate //
Haṃsadūta, 1, 82.1 janān siddhādeśānnamati bhajate māntrikagaṇān vidhatte śuśrūṣām adhikavinaye nauṣadhividām /
Haṃsadūta, 1, 82.2 tvadīkṣādīkṣāyai paricarati bhaktā girisutāṃ manīṣā hi vyagrā kimapi sukhahetuṃ na manute //
Haṃsadūta, 1, 85.2 tathāsyā rādhāyā virahadahanākalpitadhiyo murāre duḥsādhā kṣaṇamapi na rādhā viramati //
Haṃsadūta, 1, 91.1 vijānīṣe bhāvaṃ paśuparamaṇīnāṃ yadupate na jānīmaḥ kasmāttadapi bata māyāṃ racayasi /
Haṃsadūta, 1, 98.1 abhūt ko 'pi premā mayi murāriripor yaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambānna gaṇayet /
Haṃsadūta, 1, 99.1 garīyān me premā tvayi paramiti snehalaghutā na jīviṣyāmīti praṇayagarimakhyāpanavidhiḥ /
Haṃsadūta, 1, 99.2 kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ harau sandeśāya priyasakhi na me vāgavasaraḥ //
Haṃsadūta, 1, 99.2 kathaṃ nāyāsīti smaraṇaparipāṭīprakaṭanaṃ harau sandeśāya priyasakhi na me vāgavasaraḥ //
Haṃsadūta, 1, 100.1 amī kuñjaḥ pūrvaṃ na mama dadhire kāmapi mudaṃ drumālīyaṃ cetaḥ sakhi na katiśo nanditavatī /
Haṃsadūta, 1, 100.1 amī kuñjaḥ pūrvaṃ na mama dadhire kāmapi mudaṃ drumālīyaṃ cetaḥ sakhi na katiśo nanditavatī /
Haṃsadūta, 1, 100.2 idānīṃ paśyaite yugapadapatāpaṃ vidadhate prabho muktopekṣe bhajati na hi ko vā vimukhatām //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
HYP, Prathama upadeśaḥ, 45.2 nāsanaṃ siddhasadṛśaṃ na kumbhaḥ kevalopamaḥ //
HYP, Prathama upadeśaḥ, 45.2 nāsanaṃ siddhasadṛśaṃ na kumbhaḥ kevalopamaḥ //
HYP, Prathama upadeśaḥ, 46.1 na khecarīsamā mudrā na nādasadṛśo layaḥ /
HYP, Prathama upadeśaḥ, 46.1 na khecarīsamā mudrā na nādasadṛśo layaḥ /
HYP, Prathama upadeśaḥ, 53.1 mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ /
HYP, Prathama upadeśaḥ, 61.2 abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā //
HYP, Prathama upadeśaḥ, 70.2 na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate //
HYP, Prathama upadeśaḥ, 71.1 na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā /
HYP, Prathama upadeśaḥ, 71.1 na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā /
HYP, Prathama upadeśaḥ, 71.2 kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ //
HYP, Dvitīya upadeśaḥ, 4.1 malākulāsu nāḍīṣu māruto naiva madhyagaḥ /
HYP, Dvitīya upadeśaḥ, 9.2 recayec ca tato'nyena śanair eva na vegataḥ //
HYP, Dvitīya upadeśaḥ, 14.2 tato 'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ //
HYP, Dvitīya upadeśaḥ, 21.2 anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ //
HYP, Dvitīya upadeśaḥ, 26.1 dhautikarmaprabhāveṇa prayānty eva na saṃśayaḥ /
HYP, Dvitīya upadeśaḥ, 38.1 ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam /
HYP, Dvitīya upadeśaḥ, 55.2 na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate //
HYP, Dvitīya upadeśaḥ, 55.2 na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate //
HYP, Dvitīya upadeśaḥ, 55.2 na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate //
HYP, Dvitīya upadeśaḥ, 74.1 na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate /
HYP, Dvitīya upadeśaḥ, 75.1 rājayogapadaṃ cāpi labhate nātra saṃśayaḥ /
HYP, Dvitīya upadeśaḥ, 76.2 na sidhyati tato yugmam ā niṣpatteḥ samabhyaset //
HYP, Tṛtīya upadeshaḥ, 9.2 kasyacin naiva vaktavyaṃ kulastrīsurataṃ yathā //
HYP, Tṛtīya upadeshaḥ, 13.1 tataḥ śanaiḥ śanair eva recayen naiva vegataḥ /
HYP, Tṛtīya upadeshaḥ, 16.1 na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ /
HYP, Tṛtīya upadeshaḥ, 18.2 gopanīyā prayatnena na deyā yasya kasyacit //
HYP, Tṛtīya upadeshaḥ, 39.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
HYP, Tṛtīya upadeshaḥ, 39.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
HYP, Tṛtīya upadeshaḥ, 39.1 na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā /
HYP, Tṛtīya upadeshaḥ, 39.2 na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 40.1 pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
HYP, Tṛtīya upadeshaḥ, 40.1 pīḍyate na sa rogeṇa lipyate na ca karmaṇā /
HYP, Tṛtīya upadeshaḥ, 40.2 bādhyate na sa kālena yo mudrāṃ vetti khecarīm //
HYP, Tṛtīya upadeshaḥ, 42.2 na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca //
HYP, Tṛtīya upadeshaḥ, 44.2 māsārdhena na saṃdeho mṛtyuṃ jayati yogavit //
HYP, Tṛtīya upadeshaḥ, 45.2 takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati //
HYP, Tṛtīya upadeshaḥ, 46.2 tathā somakalāpūrṇaṃ dehī dehaṃ na muñcati //
HYP, Tṛtīya upadeshaḥ, 52.2 candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ //
HYP, Tṛtīya upadeshaḥ, 59.2 ṣaṇmāsam abhyasen mṛtyuṃ jayaty eva na saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 64.2 gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 72.2 na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati //
HYP, Tṛtīya upadeshaḥ, 72.2 na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati //
HYP, Tṛtīya upadeshaḥ, 75.2 tato na jāyate mṛtyur jarārogādikaṃ tathā //
HYP, Tṛtīya upadeshaḥ, 78.2 gurūpadeśato jñeyaṃ na tu śāstrārthakoṭibhiḥ //
HYP, Tṛtīya upadeshaḥ, 82.2 valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate /
HYP, Tṛtīya upadeshaḥ, 95.2 nirmatsarāṇāṃ vai sidhyen na tu matsaraśālinām //
HYP, Tṛtīya upadeshaḥ, 100.1 tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ /
HYP, Tṛtīya upadeshaḥ, 100.1 tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ /
HYP, Tṛtīya upadeshaḥ, 108.2 sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 126.2 rājayogaṃ vinā mudrā vicitrāpi na śobhate //
HYP, Tṛtīya upadeshaḥ, 127.2 itaratra na kartavyā manovṛttir manīṣiṇā //
HYP, Caturthopadeśaḥ, 15.1 jñānaṃ kuto manasi sambhavatīha tāvat prāṇo'pi jīvati mano mriyate na yāvat /
HYP, Caturthopadeśaḥ, 15.2 prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ //
HYP, Caturthopadeśaḥ, 26.2 raso baddho mano baddhaṃ kiṃ na sidhyati bhūtale //
HYP, Caturthopadeśaḥ, 40.2 kecit tarkeṇa muhyanti naiva jānanti tārakam //
HYP, Caturthopadeśaḥ, 42.1 divā na pūjayel liṅgaṃ rātrau caiva na pūjayet /
HYP, Caturthopadeśaḥ, 42.1 divā na pūjayel liṅgaṃ rātrau caiva na pūjayet /
HYP, Caturthopadeśaḥ, 43.2 tiṣṭhate khecarī mudrā tasmin sthāne na saṃśayaḥ //
HYP, Caturthopadeśaḥ, 48.2 jñātavyaṃ tatpadaṃ turyaṃ tatra kālo na vidyate //
HYP, Caturthopadeśaḥ, 49.2 samprāptayoganidrasya kālo nāsti kadācana //
HYP, Caturthopadeśaḥ, 50.1 nirālambaṃ manaḥ kṛtvā na kiṃcid api cintayet /
HYP, Caturthopadeśaḥ, 51.1 bāhyavāyur yathā līnas tathā madhyo na saṃśayaḥ /
HYP, Caturthopadeśaḥ, 55.2 sarvaṃ ca khamayaṃ kṛtvā na kiṃcid api cintayet //
HYP, Caturthopadeśaḥ, 57.1 bāhyacintā na kartavyā tathaivāntaracintanam /
HYP, Caturthopadeśaḥ, 57.2 sarvacintāṃ parityajya na kiṃcid api cintayet //
HYP, Caturthopadeśaḥ, 60.2 jñānaṃ jñeyaṃ samaṃ naṣṭaṃ nānyaḥ panthā dvitīyakaḥ //
HYP, Caturthopadeśaḥ, 61.2 manaso hy unmanībhāvād dvaitaṃ naivolabhyate //
HYP, Caturthopadeśaḥ, 88.2 ramamāṇam api kṣiptaṃ mano nānyatra cālayet //
HYP, Caturthopadeśaḥ, 90.1 makarandaṃ piban bhṛṅgī gandhaṃ nāpekṣate yathā /
HYP, Caturthopadeśaḥ, 106.1 śaṅkhadundubhinādaṃ ca na śṛṇoti kadācana /
HYP, Caturthopadeśaḥ, 107.2 mṛtavat tiṣṭhate yogī sa mukto nātra saṃśayaḥ //
HYP, Caturthopadeśaḥ, 108.1 khādyate na ca kālena bādhyate na ca karmaṇā /
HYP, Caturthopadeśaḥ, 108.1 khādyate na ca kālena bādhyate na ca karmaṇā /
HYP, Caturthopadeśaḥ, 108.2 sādhyate na sa kenāpi yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 109.1 na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam /
HYP, Caturthopadeśaḥ, 109.1 na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam /
HYP, Caturthopadeśaḥ, 109.1 na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam /
HYP, Caturthopadeśaḥ, 109.1 na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam /
HYP, Caturthopadeśaḥ, 109.2 nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 109.2 nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 110.1 cittaṃ na suptaṃ no jāgrat smṛtivismṛtivarjitam /
HYP, Caturthopadeśaḥ, 110.2 na cāstam eti nodeti yasyāsau mukta eva saḥ //
HYP, Caturthopadeśaḥ, 110.2 na cāstam eti nodeti yasyāsau mukta eva saḥ //
HYP, Caturthopadeśaḥ, 111.1 na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā /
HYP, Caturthopadeśaḥ, 111.1 na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā /
HYP, Caturthopadeśaḥ, 111.1 na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā /
HYP, Caturthopadeśaḥ, 111.2 na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 111.2 na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 114.1 yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt /
HYP, Caturthopadeśaḥ, 114.1 yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt /
HYP, Caturthopadeśaḥ, 114.2 yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 3.0 nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Janmamaraṇavicāra
JanMVic, 1, 10.0 na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparispandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam //
JanMVic, 1, 12.2 jaḍād vilakṣaṇo bodho yato na parimīyate //
JanMVic, 1, 24.2 tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate //
JanMVic, 1, 62.1 na smaraty ugrasaṃtāpam anekabhavasambhavam /
JanMVic, 1, 96.1 doṣadhātumalānāṃ ca parimāṇaṃ na vidyate /
JanMVic, 1, 104.0 sa jñeyas taṃ viditveha punar ājāyate na tu //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 115.0 tathā hy apakvakaraṇa ātmajñānasya na kṣamaḥ //
JanMVic, 1, 152.1 tatrāpi na sarvasya mokṣa ity uktam /
JanMVic, 1, 153.2 vrajed āyatanaṃ naiva sa phalaṃ kiṃcid aśnute //
JanMVic, 1, 155.2 jīvanmuktā na teṣāṃ syān mṛtau kāpi vicāraṇā /
JanMVic, 1, 156.3 samyagyuktaḥ pare tattve na bhūyo janmabhāg bhavet //
JanMVic, 1, 158.3 tad viditvā śvapāko 'pi matsamo nātra saṃśayaḥ /
JanMVic, 1, 163.2 śarīram evāyatanaṃ nānyad āyatanaṃ vrajet /
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
JanMVic, 1, 166.2 ayuktam imam ācāraṃ tyajed vai naurdhvadaihikam /
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
JanMVic, 1, 173.3 viśeṣeṇa mahāyāgapūjanaṃ prati na kṣamāḥ //
JanMVic, 1, 179.2 teṣām uddharaṇopāyo nānyo 'sti varavarṇini //
Kaiyadevanighaṇṭu
KaiNigh, 2, 108.1 nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca /
KaiNigh, 2, 108.2 susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 2.0 vaśā gauryā garbhaṃ na gṛhṇāti //
KauśSDār, 5, 8, 5, 1.0 tena śāntyudakenaitāṃ na kārayitāram //
KauśSDār, 5, 8, 15, 3.0 anyasyāsthāpanaṃ na kartuḥ //
KauśSDār, 5, 8, 18, 1.0 udapātreṇa na hastena //
KauśSDār, 5, 8, 35, 10.0 na ca kartavyaṃ carmāvacchedanaṃ prayogadarśanāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 25.0 na vā ojīyo rudra tvad astīti mahimānam evāsyaitad uddharṣayati //
KaṭhĀ, 2, 5-7, 1.0 devā vai rudraṃ svargaṃ lokaṃ gataṃ na vyajānann ādityavarṇaṃ carantam //
KaṭhĀ, 2, 5-7, 24.0 naiṣa rātrā na divā saṃviśati //
KaṭhĀ, 2, 5-7, 24.0 naiṣa rātrā na divā saṃviśati //
KaṭhĀ, 2, 5-7, 136.0 prāśyā3 na prāśyā3 iti mīmāṃsante //
KaṭhĀ, 2, 5-7, 138.0 yan na prāśnīyād ahavis syāt //
KaṭhĀ, 3, 2, 21.0 tasmān nāśrotriye pravṛñjyāt //
KaṭhĀ, 3, 2, 22.0 na vā eṣa tarhi śrutabrahmā bhavati //
KaṭhĀ, 3, 2, 25.0 acikradad vṛṣā harir mahān mitro na darśata iti yad vā eṣa varuṇo bhūtvā prajā abhitapen na kaṃcanāvaśiṃsyāt //
KaṭhĀ, 3, 2, 25.0 acikradad vṛṣā harir mahān mitro na darśata iti yad vā eṣa varuṇo bhūtvā prajā abhitapen na kaṃcanāvaśiṃsyāt //
KaṭhĀ, 3, 4, 81.0 naivainaṃ śucārpayanti //
KaṭhĀ, 3, 4, 116.0 nābhivyāharati //
KaṭhĀ, 3, 4, 117.0 nābhiprekṣate //
KaṭhĀ, 3, 4, 132.0 yan nābhivyāharati nābhiprekṣate tejo evātman dhatte //
KaṭhĀ, 3, 4, 132.0 yan nābhivyāharati nābhiprekṣate tejo evātman dhatte //
KaṭhĀ, 3, 4, 158.0 nainaṃ rudra āruko bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 167.0 nokthye pravṛñjyāt //
KaṭhĀ, 3, 4, 170.0 tasmāt prajākāmāya paśukāmāya na pravṛñjyāt //
KaṭhĀ, 3, 4, 203.0 nābhreṣu na samauhe na gavām ante na parvopaparvayor ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 203.0 nābhreṣu na samauhe na gavām ante na parvopaparvayor ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 203.0 nābhreṣu na samauhe na gavām ante na parvopaparvayor ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 203.0 nābhreṣu na samauhe na gavām ante na parvopaparvayor ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 204.0 na mṛtaṃ dvipadāṃ catuṣpadām praty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 205.0 na mṛtaṃ dvipadāṃ catuṣpadāṃ māṃsam asthi lohitaṃ caṇḍālam aśuci vā dṛṣṭvā //
KaṭhĀ, 3, 4, 207.0 na pūrvedyur māṃsam attvā //
KaṭhĀ, 3, 4, 208.0 na pūrvedyur abrahmacaryam upetya //
KaṭhĀ, 3, 4, 209.0 na tad ahaḥ pūrvāhṇe keśaśmaśrū lomanakhāni vāpayen nāvalikhen nāñjyān nābhyañjyān na snāyāt tejaso 'navabhraṃśāya //
KaṭhĀ, 3, 4, 209.0 na tad ahaḥ pūrvāhṇe keśaśmaśrū lomanakhāni vāpayen nāvalikhen nāñjyān nābhyañjyān na snāyāt tejaso 'navabhraṃśāya //
KaṭhĀ, 3, 4, 209.0 na tad ahaḥ pūrvāhṇe keśaśmaśrū lomanakhāni vāpayen nāvalikhen nāñjyān nābhyañjyān na snāyāt tejaso 'navabhraṃśāya //
KaṭhĀ, 3, 4, 209.0 na tad ahaḥ pūrvāhṇe keśaśmaśrū lomanakhāni vāpayen nāvalikhen nāñjyān nābhyañjyān na snāyāt tejaso 'navabhraṃśāya //
KaṭhĀ, 3, 4, 209.0 na tad ahaḥ pūrvāhṇe keśaśmaśrū lomanakhāni vāpayen nāvalikhen nāñjyān nābhyañjyān na snāyāt tejaso 'navabhraṃśāya //
KaṭhĀ, 3, 4, 210.0 na grāmyāṇām paśūnāṃ saṃdarśanenāśāntikṛtas saṃsṛjeta //
KaṭhĀ, 3, 4, 224.0 nāsmād u [... au1 letterausjhjh] āhus te bhaga cakṣuṣī tābhyāṃ vipaśya mām abhīti //
KaṭhĀ, 3, 4, 232.0 nāsyāndhāḥ prajā jāyante //
KaṭhĀ, 3, 4, 240.0 tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim //
KaṭhĀ, 3, 4, 305.0 [... au1 letterausjhjh] na pravargyasya [... au1 letterausjhjh] brahmavarcasam avarunddhe vaiśvadeveṣu [... au1 letterausjhjh] āhṇikaṃ varuṇapraghāseṣv āparāhṇikaṃ mahāhaviṣi paurvāhṇikaṃ śunāsīrya āparāhṇikam //
Kokilasaṃdeśa
KokSam, 1, 3.1 kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
KokSam, 1, 20.2 tatsaundaryāpahṛtahṛdayo mā vilambasva gantuṃ bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām //
KokSam, 1, 38.1 tāścenmānagrathitahṛdayāḥ saṃnatān nādriyeran kāntāḥ kāntān parabhṛta kuhūkāramekaṃ vimuñca /
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
KokSam, 1, 50.2 dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena //
KokSam, 1, 70.2 dṛṣṭvā dūre sakṛdapi janā yanna paśyantyavaśyaṃ mṛtyorvaktraṃ niṭilaghaṭitabhrūkuṭīkaṃ kadācit //
KokSam, 1, 73.2 pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān //
KokSam, 1, 77.1 īṣṭe teṣāṃ stutiṣu na guruḥ kā kathālpīyasāṃ no bhrātarbhūyaḥ śṛṇu parimitaṃ prastutādyāvaśeṣam /
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
KokSam, 2, 18.1 sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt /
KokSam, 2, 22.2 pāṇī kalpadrumakisalayaprābhavaṃ na kṣamete vāṇī tasyā vahati bhavatāṃ pañcamairbālamaitrīm //
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
KokSam, 2, 52.1 mohādvaitaṃ viharati dhṛtirlīyate jāḍyamīne bhātyunmādo bhramati matirityādi so 'haṃ na vedmi /
KokSam, 2, 52.2 bāṇaṃ muñcan parisaracaro na svapan nāpi khādan kṛtsnaṃ jānātyalasagamane kevalaṃ pañcabāṇaḥ //
KokSam, 2, 52.2 bāṇaṃ muñcan parisaracaro na svapan nāpi khādan kṛtsnaṃ jānātyalasagamane kevalaṃ pañcabāṇaḥ //
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
KokSam, 2, 59.1 jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
KokSam, 2, 60.1 evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /
KokSam, 2, 60.1 evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /
KokSam, 2, 66.1 ityetasmānmama kuśalitāṃ viddhyabhijñānadānād bhūyaścaikaṃ śṛṇu sahacarīṃ dhūtanaikānunītim /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 12.2 sa vetti vedyaṃ na ca tasya vettā tamāhur agryaṃ puruṣaṃ purāṇam iti //
MuA zu RHT, 1, 2.2, 12.0 brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti //
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 3.2, 22.3 yasyaitāni na vidyante taṃ vidyānmṛtasūtakam //
MuA zu RHT, 1, 3.2, 26.0 mūrchanādibandhanaparamparayā yo mṛtaḥ sa pūjyo nānyathā //
MuA zu RHT, 1, 4.2, 2.0 tasmāt sūtarājāt anyo dvitīya pavitratara atiśayena pavitraḥ kaḥ kila śrūyate na ko 'pi //
MuA zu RHT, 1, 6.2, 6.0 jarā pālityaṃ maraṇaṃ prāṇatyāga ābhyāṃ rahitaṃ yathā mahyāṃ jarāmaraṇaṃ na yuktam //
MuA zu RHT, 1, 6.2, 10.0 maraṇaniṣedhaḥ kathamauṣadhena anyauṣadhiśaktihrāsato na yuktaḥ raseśvaraśaktyādhikyād yuktaḥ //
MuA zu RHT, 1, 7.2, 4.0 kiṃviśiṣṭā atyaktaśarīrāḥ na tyaktaṃ śarīraṃ yaiste jīvanmuktā ityarthaḥ //
MuA zu RHT, 1, 10.2, 6.2 na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale /
MuA zu RHT, 1, 10.2, 6.2 na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale /
MuA zu RHT, 1, 10.2, 6.2 na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale /
MuA zu RHT, 1, 14.2, 6.0 abhrake kavalite sati cāraṇā syānnānyatheti //
MuA zu RHT, 1, 15.2, 7.0 yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ //
MuA zu RHT, 1, 15.2, 9.0 katham ṛte jñānānna muktiriti //
MuA zu RHT, 1, 16.2, 4.0 heturekaḥ sthiradehaś ca dvitīyo hetur jñānaṃ tṛtīyaheturmokṣe yathāvākyaṃ na viraktimātram //
MuA zu RHT, 1, 17.2, 1.0 pūrvāparābhyāmabhyāsajñānābhyāṃ sthiradeho heturgarīyāniti sūcayannāha netyādi //
MuA zu RHT, 1, 17.2, 2.0 ubhayoḥ sādhakatvāt tādṛśadehavyatiriktaṃ kathaṃcidapi kiṃcin na sidhyatītyarthaḥ //
MuA zu RHT, 1, 18.2, 2.0 dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ //
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 1, 18.2, 5.0 tattattvaṃ manaso'pi na gocaraṃ cittenāpi na gamyam ityarthaḥ //
MuA zu RHT, 1, 18.2, 5.0 tattattvaṃ manaso'pi na gocaraṃ cittenāpi na gamyam ityarthaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 1, 24.2, 2.0 prāṇāntaḥkaraṇasaṃyogāt na indriyāṇāṃ sphuraṇaṃ bhavet //
MuA zu RHT, 1, 24.2, 4.0 ato hetośca duḥkhasukhe na sphurataḥ //
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 1, 28.2, 3.0 kiṃviśiṣṭam anādivigraham ādiśca vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūlajñānābhāva iti tātparyārthaḥ //
MuA zu RHT, 1, 30.2, 8.0 kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti //
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 1, 33.2, 6.0 dṛḍhaśarīreṇa vāñchitaṃ sādhyate na tv anyathā //
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 8.0 atra naisargikā uktā vaikārikāḥ kuto noktāḥ vaikārikāṇāṃ bhāvābhāvāt //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ vā nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 18.2, 3.0 etair oṣadhaiḥ bhūkhagaṭaṅkaṇamaricaiḥ na kevalam etaiḥ punar lavaṇāsurīśigrukāñjikaiḥ //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 4.2, 7.0 abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 3, 4.2, 22.2 ṣaṣṭhāṣṭakaprayogena avasthāṃ naiva kārayet //
MuA zu RHT, 3, 6.2, 12.2 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
MuA zu RHT, 3, 6.2, 14.3 mardanājjāyate piṣṭī nātra kāryā vicāraṇā //
MuA zu RHT, 3, 9.2, 14.0 rasāyane śarīrakārye nāgavaṅgau na cāraṇīyau kiṃtu svarṇādikaṃ bījaṃ cāraṇīyam iti bhāvaḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 9.2, 21.3 khurakaṃ guṇataḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 17.2, 6.0 na śuṣkeṇa saṃdhānenārdrībhāvāt nīrasatāṃ prāptena punaścāraṇā na syāt //
MuA zu RHT, 3, 17.2, 6.0 na śuṣkeṇa saṃdhānenārdrībhāvāt nīrasatāṃ prāptena punaścāraṇā na syāt //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 3, 29.1, 3.2 punaḥ kiṃviśiṣṭo nirlepaḥ vaikārikair doṣaguṇairna lipyata iti doṣaguṇanivṛtteḥ //
MuA zu RHT, 3, 29.1, 6.0 punarakṣayaḥ na kṣayo yasyetyakṣayaḥ sarvadā bhāvarūpatvāt //
MuA zu RHT, 4, 1.2, 12.1 caturthaṃ khecaraṃ vajraṃ naivāgnau vikṛtiṃ bhajet /
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 5.2, 1.0 pakṣacchinnapāradasya lakṣaṇamāha netyādi //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 5.2, 5.0 grāsamātreṇa pakṣacchedo na jāyate yāvanna cāritamabhrakaṃ jaratīti dhvanyarthaḥ //
MuA zu RHT, 4, 5.2, 5.0 grāsamātreṇa pakṣacchedo na jāyate yāvanna cāritamabhrakaṃ jaratīti dhvanyarthaḥ //
MuA zu RHT, 4, 6.2, 4.0 teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye //
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 4, 7.2, 4.0 te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ //
MuA zu RHT, 4, 12.2, 5.1 punaranyā na cenmūrdhni dvistrirvārāṇi buddhimān /
MuA zu RHT, 4, 12.2, 6.1 patitaṃ tu tadā vindyāt tatsattvaṃ nātra saṃśayaḥ /
MuA zu RHT, 4, 14.2, 2.0 gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 4, 16.2, 5.3 pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ lohaṃ viduriti ca tallakṣaṇoktaṃ na cānyat /
MuA zu RHT, 4, 16.2, 5.3 pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ lohaṃ viduriti ca tallakṣaṇoktaṃ na cānyat /
MuA zu RHT, 4, 18.2, 5.0 cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ milati nātrasandehaḥ niḥ saṃdigdhamiva //
MuA zu RHT, 4, 20.2, 2.0 vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ //
MuA zu RHT, 4, 22.2, 4.2 miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi /
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 2.2, 2.0 cīrṇo 'pi grāsaḥ cāraṇatāṃ prāpto 'pi kavalaḥ yadi garbhadrutyā rahito bhavet rasasyodare rasarūpakaraṇavarjito bhavet tadā ekatāṃ na yāti rasarūpo na bhavati //
MuA zu RHT, 5, 2.2, 3.0 punarekībhāvena vinā grāso na jīryate jāraṇatvaṃ nāpnoti //
MuA zu RHT, 5, 2.2, 3.0 punarekībhāvena vinā grāso na jīryate jāraṇatvaṃ nāpnoti //
MuA zu RHT, 5, 4.2, 6.0 anyathā anyaprakāreṇa sūto bandhanaṃ nāpnoti //
MuA zu RHT, 5, 7.2, 1.0 mākṣikasatvotkarṣamāha netyādi //
MuA zu RHT, 5, 7.2, 2.0 mākṣikasatvena vinā svarṇamākṣikasāram antareṇa hema kanakaṃ vā tāraṃ rūpyaṃ na dravati //
MuA zu RHT, 5, 7.2, 4.0 na kevalaṃ biḍaiḥ kiṃtu kṣārairapi na kṣāraiḥ svarjikāyavakṣāraṭaṅkaṇādyaiḥ //
MuA zu RHT, 5, 7.2, 4.0 na kevalaṃ biḍaiḥ kiṃtu kṣārairapi na kṣāraiḥ svarjikāyavakṣāraṭaṅkaṇādyaiḥ //
MuA zu RHT, 5, 7.2, 5.1 na kevalaṃ kṣāraiḥ kiṃtu snehairapi na snehāni yathā /
MuA zu RHT, 5, 7.2, 5.1 na kevalaṃ kṣāraiḥ kiṃtu snehairapi na snehāni yathā /
MuA zu RHT, 5, 7.2, 6.1 tailairapi na dravati /
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 28.2, 4.0 khalve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati salilarūpā tiṣṭhati //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 33.2, 3.0 kena abhiṣavayogena abhiṣavaḥ saṃmardanaṃ tasya yogena na kevalamanena amlavargeṇa ca jambīrādinā na kevalamanenāpi svedanavidhinā ca svedanavidhiḥ svedanasaṃskāroktatvānnātrābhihitaḥ jāraṇahetoriti śeṣaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 58.2, 12.0 māṣacūrṇitajātaṃ krāmaṇapiṇḍaṃ tāvat supakvaṃ kartavyaṃ yāvaddagdhaṃ na bhavet //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 6, 7.2, 6.0 kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 7.2, 15.0 punaryadi grāsena saha ekatāṃ yātaḥ san militaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ //
MuA zu RHT, 6, 9.2, 4.0 jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu //
MuA zu RHT, 6, 12.2, 1.0 grāse'nirdiṣṭasaṃkhyatvaṃ darśayannāha netyādi //
MuA zu RHT, 6, 12.2, 2.0 atrāsmin śāstre ādau prathamaṃ grāsapramāṇaniyamaḥ kartuṃ na śakyaḥ //
MuA zu RHT, 6, 12.2, 3.0 yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 6, 12.2, 10.0 punaḥ viṃśatyā viṃśadbhāgajāraṇena avipluṣo bhaved āsanānna calati //
MuA zu RHT, 6, 18.2, 9.0 na kevalaṃ svedanato mardanataśca viḍādinā ityadhyāhāraḥ //
MuA zu RHT, 6, 19.2, 3.0 yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ //
MuA zu RHT, 6, 19.2, 3.0 yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 1.2, 2.0 grāsaṃ na muñcati ca punastam evānyagrāsaṃ na vāñchati bhūyaḥ punaḥ bhuktavibhuktimātrāt kāṃścidguṇān nityaṃ bhajati dadhāti grāsagrasanamātrāt guṇaṃ karotītyarthaḥ //
MuA zu RHT, 7, 7.2, 9.0 na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 3.2, 3.0 tathā no rakto na rañjanaṃ kurute avidyamānatvānniṣedhaḥ //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 9, 1.2, 7.0 tadbījaṃ siddhaṃ sarvalakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 10, 1.3, 3.0 vaikrāntakāntasasyakamākṣikavimalādayaḥ śuddhā api dvandve na milanti //
MuA zu RHT, 10, 1.3, 4.0 vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 10, 1.3, 4.0 vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 10, 1.3, 6.0 punastān śuddhānapi rasaḥ sūto na grasati //
MuA zu RHT, 10, 8.2, 2.0 mākṣikasatvaṃ tāpyasāraṃ hitvā tyaktvā anyeṣāṃ rasoparasānāṃ śaktiḥ sāmarthyaṃ nāsti //
MuA zu RHT, 10, 8.2, 4.0 punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ //
MuA zu RHT, 10, 8.2, 4.0 punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ //
MuA zu RHT, 10, 8.2, 4.0 punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 12, 1.3, 5.0 keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti lohāni //
MuA zu RHT, 12, 1.3, 6.0 atastāvadrasaḥ sarvāṅgaṃ na carati //
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //
MuA zu RHT, 12, 7.2, 4.0 na kevalaṃ pūrvoktayogair milati punaretair eraṇḍatailaṭaṅkaṇakaṅkuṣṭhaśilendragopaiśca eraṇḍatailaṃ vātārisnehaḥ ṭaṅkaṇaṃ saubhāgyaṃ kaṅkuṣṭhaṃ viraṅgaṃ śilā manohvā indragopako jīvaviśeṣaḥ etaiśca madhusahitaiḥ kṛtvā dvandvaṃ milatītyavaśyam //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
MuA zu RHT, 13, 8.2, 1.0 sūtabandhane hetūnāha netyādi //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 14, 8.1, 10.0 kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt //
MuA zu RHT, 15, 1.2, 1.2 kastayā na rasamalaṃ kuto jayā vakrapadmamadhisthayā sadā //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 8.2, 8.0 akṣīyamāṇo milati na kṣīyata ityarthaḥ //
MuA zu RHT, 16, 16.2, 9.0 iti kṛte sati rasaḥ sarati hemnā milati na saṃdehaḥ niyatamityarthaḥ //
MuA zu RHT, 16, 27.2, 2.0 pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati //
MuA zu RHT, 16, 27.2, 2.0 pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
MuA zu RHT, 17, 8.2, 2.0 mākṣikasattvaṃ tāpyasāraṃ nāgaḥ sīsakaḥ taṃ vihāya nānyatkimapyasti krāmaṇaṃ na krāmaṇamiti bhāvaḥ //
MuA zu RHT, 17, 8.2, 2.0 mākṣikasattvaṃ tāpyasāraṃ nāgaḥ sīsakaḥ taṃ vihāya nānyatkimapyasti krāmaṇaṃ na krāmaṇamiti bhāvaḥ //
MuA zu RHT, 18, 1.2, 1.2 vedha ityucyate tajjñaiḥ sa ca naikavidhaḥ smṛtaḥ /
MuA zu RHT, 18, 40.3, 5.0 nāgaṃ sīsakaṃ tāvanmāraya yāvannirutthakaṃ yathā punarutthitaṃ na syāt //
MuA zu RHT, 19, 1.2, 2.0 rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 26.2, 5.0 kāṣṭhe dāruṇi sthitaḥ san nijakāryaṃ na kurute tu punaḥ yathā ghṛtaṃ payasi dugdhe sthitaṃ sat svīkāryaṃ na kurute cāgrahir iva dhanasthamiva madhye sthitaṃ kāryaṃ kurute'tiniḥsṛtaṃ sat pṛthagbhūtaṃ sat nijakāryaṃ kuruta iti bhāvaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 47.2, 1.0 asmin rasāyane laṅghanaṃ na kāryaṃ punar yāmādhaḥ praharamadhye bhojanaṃ na kāryam ityarthaḥ //
MuA zu RHT, 19, 47.2, 1.0 asmin rasāyane laṅghanaṃ na kāryaṃ punar yāmādhaḥ praharamadhye bhojanaṃ na kāryam ityarthaḥ //
MuA zu RHT, 19, 48.2, 3.0 graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cālayet //
MuA zu RHT, 19, 48.2, 3.0 graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cālayet //
MuA zu RHT, 19, 48.2, 3.0 graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cālayet //
MuA zu RHT, 19, 48.2, 4.0 punarmātṛdevīṃśca mātaraḥ saptamātaraḥ devyo dakṣiṇyādayaḥ tā api noccāṭayet //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 35.2 vyāyāme'ṭṭāṭṭahāse ca naiti sphuraṇatāṃ dharā //
Nāḍīparīkṣā, 1, 78.2 āyāti picchilaḥ svedaḥ saptarātraṃ na jīvati //
Nāḍīparīkṣā, 1, 80.1 mukhe nāḍī yadā nāsti madhye śaityaṃ bahiḥ klamaḥ /
Nāḍīparīkṣā, 1, 80.2 tantumandā vahennāḍī trirātraṃ na sa jīvati //
Nāḍīparīkṣā, 1, 83.1 mukhe truṭatyakasmācca na kiṃcid dṛśyate yadā /
Nāḍīparīkṣā, 1, 84.1 yadā nāḍī hatāvegā spandate naiva labhate /
Nāḍīparīkṣā, 1, 93.1 vātāvartitamānuṣe 'tiviṣamaṃ saṃspandate nāḍikā pittasyaiva samāgamaṃ na kurute mandā ca mandodaye /
Nāḍīparīkṣā, 1, 94.2 svasthāne'pi tadā nūnaṃ rogī jīvati nānyathā //
Nāḍīparīkṣā, 1, 96.1 mṛtyūnmukhāṃ dharāṃ jñātvā na cikitsedgadāturam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 28.1 ātmalābhān na paraṃ vidyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 4.1 na cāhaṃ sarvatattvajñaḥ kathaṃ dharmaṃ vadāmy ahaṃ /
ParDhSmṛti, 1, 15.2 śrutā hy ete bhavatproktāḥ śrutyarthā me na vismṛtāḥ //
ParDhSmṛti, 1, 21.1 na kaścid vedakartā ca vedaṃ smṛtvā caturmukhaḥ /
ParDhSmṛti, 1, 33.2 teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ //
ParDhSmṛti, 1, 38.2 hutaśeṣaṃ tu bhuñjāno brāhmaṇo nāvasīdati //
ParDhSmṛti, 1, 41.2 atithiṃ taṃ vijānīyān nātithiḥ pūrvam āgataḥ //
ParDhSmṛti, 1, 42.1 naikagrāmīṇam atithiṃ saṃgṛhṇīta kadācana /
ParDhSmṛti, 1, 45.2 pitaras tasya nāśnanti daśa varṣāṇi pañca ca //
ParDhSmṛti, 1, 47.2 sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati //
ParDhSmṛti, 1, 48.1 na pṛcched gotracaraṇe na svādhyāyaṃ śrutaṃ tathā /
ParDhSmṛti, 1, 48.1 na pṛcched gotracaraṇe na svādhyāyaṃ śrutaṃ tathā /
ParDhSmṛti, 1, 54.2 aindraṃ sthānam upāsīta tasmāt taṃ na vicārayet //
ParDhSmṛti, 1, 55.2 na hi bhikṣukṛtān doṣān vaiśvadevo vyapohati //
ParDhSmṛti, 1, 62.1 puṣpaṃ puṣpaṃ vicinuyān mūlacchedaṃ na kārayet /
ParDhSmṛti, 1, 62.2 mālākāra ivārāme na yathāṅgārakārakaḥ //
ParDhSmṛti, 1, 65.2 na duṣyecchūdrajātīnāṃ kuryāt sarveṣu vikrayam //
ParDhSmṛti, 2, 3.1 kṣudhitaṃ tṛṣitaṃ śrāntaṃ balīvardaṃ na yojayet /
ParDhSmṛti, 2, 3.2 hīnāṅgaṃ vyādhitaṃ klībaṃ vṛṣaṃ vipro na vāhayet //
ParDhSmṛti, 2, 7.1 tilā rasā na vikreyā vikreyā dhānyatatsamāḥ /
ParDhSmṛti, 2, 11.2 yo na dadyād dvijātibhyo rāśimūlam upāgataḥ //
ParDhSmṛti, 3, 11.2 na trirātram ahorātraṃ sadyaḥ snātvā śucir bhavet //
ParDhSmṛti, 3, 12.2 dehanāśam anuprāptas tithir na jñāyate yadi //
ParDhSmṛti, 3, 14.2 na teṣām agnisaṃskāro nāśaucaṃ nodakakriyā //
ParDhSmṛti, 3, 14.2 na teṣām agnisaṃskāro nāśaucaṃ nodakakriyā //
ParDhSmṛti, 3, 14.2 na teṣām agnisaṃskāro nāśaucaṃ nodakakriyā //
ParDhSmṛti, 3, 19.2 saṃparkaṃ na ca kurvanti na teṣāṃ sūtakaṃ bhavet //
ParDhSmṛti, 3, 19.2 saṃparkaṃ na ca kurvanti na teṣāṃ sūtakaṃ bhavet //
ParDhSmṛti, 3, 20.2 saṃparkāc ca nivṛttasya na pretaṃ naiva sūtakam //
ParDhSmṛti, 3, 20.2 saṃparkāc ca nivṛttasya na pretaṃ naiva sūtakam //
ParDhSmṛti, 3, 22.2 rājñaś ca sūtakaṃ nāsti yasya cecchati pārthivaḥ //
ParDhSmṛti, 3, 24.1 prasave gṛhamedhī tu na kuryāt saṃkaraṃ yadi /
ParDhSmṛti, 3, 27.1 saṃparkāj jāyate doṣo nānyo doṣo 'sti vai dvije /
ParDhSmṛti, 3, 28.2 pūrvasaṃkalpitaṃ dravyaṃ dīyamānaṃ na duṣyati //
ParDhSmṛti, 3, 32.2 akṣayāṃl labhate lokān yadi klībaṃ na bhāṣate //
ParDhSmṛti, 3, 41.1 na teṣām aśubhaṃ kiṃcit pāpaṃ vā śubhakarmaṇām /
ParDhSmṛti, 4, 3.1 nāśaucaṃ nodakaṃ nāgniṃ nāśrupātaṃ ca kārayet /
ParDhSmṛti, 4, 3.1 nāśaucaṃ nodakaṃ nāgniṃ nāśrupātaṃ ca kārayet /
ParDhSmṛti, 4, 3.1 nāśaucaṃ nodakaṃ nāgniṃ nāśrupātaṃ ca kārayet /
ParDhSmṛti, 4, 3.1 nāśaucaṃ nodakaṃ nāgniṃ nāśrupātaṃ ca kārayet /
ParDhSmṛti, 4, 14.1 ṛtusnātā tu yā nārī bhartāraṃ nopasarpati /
ParDhSmṛti, 4, 15.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
ParDhSmṛti, 4, 15.2 ghorāyāṃ bhrūṇahatyāyāṃ yujyate nātra saṃśayaḥ //
ParDhSmṛti, 4, 19.2 garbhapātaṃ ca yā kuryān na tāṃ saṃbhāṣayet kvacit //
ParDhSmṛti, 4, 20.2 prāyaścittaṃ na tasyāḥ syāt tasyās tyāgo vidhīyate //
ParDhSmṛti, 4, 21.1 na kāryam āvasathyena nāgnihotreṇa vā punaḥ /
ParDhSmṛti, 4, 21.1 na kāryam āvasathyena nāgnihotreṇa vā punaḥ /
ParDhSmṛti, 4, 22.2 sa kṣetrī labhate bījaṃ na bījī bhāgam arhati //
ParDhSmṛti, 4, 27.2 jātyandhe badhire mūke na doṣaḥ parivedane //
ParDhSmṛti, 4, 28.2 dārāgnihotrasaṃyoge na doṣaḥ parivedane //
ParDhSmṛti, 4, 29.1 jyeṣṭho bhrātā yadā tiṣṭhed ādhānaṃ naiva kārayet /
ParDhSmṛti, 5, 8.1 kṛṣṇapakṣe yadā somo na dṛśyeta kadācana /
ParDhSmṛti, 6, 28.1 yadi na kṣipate toyaṃ śarīre yasya jīryati /
ParDhSmṛti, 6, 28.2 prājāpatyaṃ na dātavyaṃ kṛcchraṃ sāṃtapanaṃ caret //
ParDhSmṛti, 6, 38.1 bhāvaduṣṭaṃ na bhuñjīta nocchiṣṭaṃ kṛmidūṣitam /
ParDhSmṛti, 6, 38.1 bhāvaduṣṭaṃ na bhuñjīta nocchiṣṭaṃ kṛmidūṣitam /
ParDhSmṛti, 6, 42.2 ādhāreṇa ca viprāṇāṃ bhūmidoṣo na vidyate //
ParDhSmṛti, 6, 45.2 gṛhadāhaṃ na kurvīta śeṣaṃ sarvaṃ ca kārayet //
ParDhSmṛti, 6, 47.1 rasapūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana /
ParDhSmṛti, 6, 51.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 6, 56.1 ato 'nyathā bhaved doṣas tasmān nānugrahaḥ smṛtaḥ /
ParDhSmṛti, 6, 58.1 mahat kāryoparodhena na svasthasya kadācana /
ParDhSmṛti, 6, 60.1 vṛthā tasyopavāsaḥ syān na sa puṇyena yujyate /
ParDhSmṛti, 6, 63.1 sarvadevamayo vipro na tadvacanam anyathā /
ParDhSmṛti, 6, 66.2 pādukāstho na bhuñjīta paryaṅke saṃsthito 'pi vā //
ParDhSmṛti, 6, 69.2 kākaśvānāvalīḍhaṃ tu droṇānnaṃ na parityajet //
ParDhSmṛti, 7, 2.2 rajasā śudhyate nārī vikalaṃ yā na gacchati //
ParDhSmṛti, 7, 3.1 nadī vegena śudhyeta lopo yadi na dṛśyate /
ParDhSmṛti, 7, 5.2 prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati //
ParDhSmṛti, 7, 17.1 nāśuciḥ sā tatas tena tat syād vaikālikaṃ matam /
ParDhSmṛti, 7, 17.2 sādhvācārā na tāvat syād rajo yāvat pravartate //
ParDhSmṛti, 7, 22.2 bhasmanā śudhyate kāṃsyaṃ surayā yan na lipyate //
ParDhSmṛti, 7, 31.2 medhyāmedhyaṃ spṛśanto 'pi nocchiṣṭaṃ manur abravīt //
ParDhSmṛti, 7, 32.2 bhuktocchiṣṭaṃ tathā snehaṃ nocchiṣṭaṃ manur abravīt //
ParDhSmṛti, 7, 33.2 madhuparke ca some ca nocchiṣṭaṃ dharmato viduḥ //
ParDhSmṛti, 7, 35.2 striyo vṛddhāś ca bālāś ca na duṣyanti kadācana //
ParDhSmṛti, 8, 4.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //
ParDhSmṛti, 8, 7.2 sa dharmeti vijñeyo netarais tu sahasraśaḥ //
ParDhSmṛti, 8, 10.1 naiva gacchati kartāraṃ naiva gacchati parṣadam /
ParDhSmṛti, 8, 10.1 naiva gacchati kartāraṃ naiva gacchati parṣadam /
ParDhSmṛti, 8, 15.2 pariṣattvaṃ na teṣv asti sahasraguṇiteṣv api //
ParDhSmṛti, 8, 25.1 duḥśīlo 'pi dvijaḥ pūjyo na tu śūdro jitendriyaḥ /
ParDhSmṛti, 8, 28.2 svayam eva na kartavyaṃ kartavyā svalpaniṣkṛtiḥ //
ParDhSmṛti, 8, 32.2 na kurvītātmanas trāṇaṃ gor akṛtvā tu śaktitaḥ //
ParDhSmṛti, 8, 33.2 bhakṣayantīṃ na kathayet pibantaṃ caiva vatsakam //
ParDhSmṛti, 8, 41.3 brāhmaṇān bhojayitvā tu goghnaḥ śuddho na saṃśayaḥ //
ParDhSmṛti, 9, 1.1 gavāṃ saṃrakṣaṇārthāya na duṣyed rodhabandhayoḥ /
ParDhSmṛti, 9, 1.2 tadvadhaṃ tu na taṃ vidyāt kāmākāmakṛtaṃ tathā //
ParDhSmṛti, 9, 5.1 nadīṣv atha samudreṣu tv anyeṣu na nadīmukhe /
ParDhSmṛti, 9, 12.2 pūrvaṃ vyādhyupasṛṣṭaś cet prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 19.2 yadi jīvati ṣaṇmāsān prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 27.2 sāyaṃ saṃgopanārthaṃ ca na duṣyed rodhabandhayoḥ //
ParDhSmṛti, 9, 33.1 na nārikelair na ca śāṇavālaiḥ na vāpi mauñjair na ca valkaśṛṅkhalaiḥ /
ParDhSmṛti, 9, 33.1 na nārikelair na ca śāṇavālaiḥ na vāpi mauñjair na ca valkaśṛṅkhalaiḥ /
ParDhSmṛti, 9, 33.1 na nārikelair na ca śāṇavālaiḥ na vāpi mauñjair na ca valkaśṛṅkhalaiḥ /
ParDhSmṛti, 9, 33.1 na nārikelair na ca śāṇavālaiḥ na vāpi mauñjair na ca valkaśṛṅkhalaiḥ /
ParDhSmṛti, 9, 33.2 etais tu gāvo na nibandhanīyā baddhvāpi tiṣṭhet paraśuṃ gṛhītvā //
ParDhSmṛti, 9, 34.2 pāśalagnāgnidagdhāsu prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 39.2 pānīyeṣu vipannānāṃ prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 40.2 anyeṣu dharmakhāteṣu prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 42.2 agnividyudvipannānāṃ prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 43.2 ativṛṣṭihatānāṃ ca prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 44.2 dāvāgnigrāmaghāteṣu prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 45.2 yatne kṛte vipadyeta prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 48.1 eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt /
ParDhSmṛti, 9, 51.1 grāsārthaṃ codito vāpi adhvānaṃ naiva gacchati /
ParDhSmṛti, 9, 55.2 na striyāḥ keśavapanaṃ na dūre śayanāśanam //
ParDhSmṛti, 9, 55.2 na striyāḥ keśavapanaṃ na dūre śayanāśanam //
ParDhSmṛti, 9, 56.1 na ca goṣṭhe vased rātrau na divā gā anuvrajet /
ParDhSmṛti, 9, 56.1 na ca goṣṭhe vased rātrau na divā gā anuvrajet /
ParDhSmṛti, 9, 57.1 na strīṇām ajinaṃ vāso vratam eva samācaret /
ParDhSmṛti, 10, 2.2 amāvāsyāṃ na bhuñjīta hy eṣa cāndrāyaṇo vidhiḥ //
ParDhSmṛti, 10, 3.2 anyathā bhāvadoṣeṇa na dharmo na ca śudhyati //
ParDhSmṛti, 10, 3.2 anyathā bhāvadoṣeṇa na dharmo na ca śudhyati //
ParDhSmṛti, 10, 13.2 godvayaṃ dakṣiṇāṃ dadyācchudhyate nātra saṃśayaḥ //
ParDhSmṛti, 10, 23.2 yathā bhūmis tathā nārī tasmāt tāṃ na tu dūṣayet //
ParDhSmṛti, 10, 25.1 sakṛd bhuktā tu yā nārī necchantī pāpakarmabhiḥ /
ParDhSmṛti, 10, 26.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
ParDhSmṛti, 10, 30.1 sā tu naṣṭā vinirdiṣṭā na tasyāgamanaṃ punaḥ /
ParDhSmṛti, 10, 32.2 daśame tu dine prāpte prāyaścittaṃ na vidyate //
ParDhSmṛti, 10, 33.1 daśāhaṃ na tyajen nārīṃ tyajen naṣṭaśrutāṃ tathā /
ParDhSmṛti, 10, 41.2 na praduṣyanti darbhāś ca yajñeṣu camasā yathā //
ParDhSmṛti, 11, 6.2 tiladarbhodakaiḥ prokṣya śudhyate nātrasaṃśayaḥ //
ParDhSmṛti, 11, 7.2 yady eko 'pi tyajet pātraṃ śeṣam annaṃ na bhojayet //
ParDhSmṛti, 11, 15.2 svakarmaṇi ratān nityaṃ na tān śūdrān tyajed dvijaḥ //
ParDhSmṛti, 11, 23.2 sa gopāla iti jñeyo bhojyo viprair na saṃśayaḥ //
ParDhSmṛti, 11, 24.2 sa hy ārdhika iti jñeyo bhojyo viprair na saṃśayaḥ //
ParDhSmṛti, 11, 27.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 11, 47.2 gṛhītvāgniṃ samāropya pañcayajñān na nirvapet //
ParDhSmṛti, 11, 51.1 teṣāṃ nindā na kartavyā yugarūpā hi te dvijāḥ /
ParDhSmṛti, 12, 13.2 tasmān na pīḍayed vastraṃ akṛtvā pitṛtarpaṇam //
ParDhSmṛti, 12, 17.1 jale sthalastho nācāmej jalasthaś ca bahiḥsthale /
ParDhSmṛti, 12, 25.2 śarvaryāṃ dānam asty eva nānyatraiva vidhīyate //
ParDhSmṛti, 12, 26.2 rāhoś ca darśane dānaṃ praśastaṃ nānyadā niśi //
ParDhSmṛti, 12, 33.2 adhyetavyo 'py ekadeśo yadi sarvaṃ na śakyate //
ParDhSmṛti, 12, 34.2 japato juhvato vāpi gatir ūrdhvā na vidyate //
ParDhSmṛti, 12, 37.2 ahaṃ tan na vijānāmi kāṃ kāṃ yoniṃ gamiṣyati //
ParDhSmṛti, 12, 40.1 maunavrataṃ samāśritya āsīno na vaded dvijaḥ /
ParDhSmṛti, 12, 52.2 gavāṃ koṭipradānena bhūmihartā na śudhyati //
ParDhSmṛti, 12, 79.1 kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati /
Rasakāmadhenu
RKDh, 1, 1, 20.1 pradravatyativegena sveditā nātra saṃśayaḥ /
RKDh, 1, 1, 54.2 iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /
RKDh, 1, 1, 97.1 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /
RKDh, 1, 1, 168.2 viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //
RKDh, 1, 1, 227.1 yathā na śuṣkatāmeti tathā yatnaṃ samācaret /
RKDh, 1, 1, 230.1 jalāgniyogato naiva bhidyate'tra kadācana /
RKDh, 1, 1, 230.2 sūtakastu na saṃgacchetpralayāgnijavena vai //
RKDh, 1, 1, 236.1 vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati /
RKDh, 1, 1, 243.2 ukto nigaḍabandho'yaṃ putrasyāpi na kathyate //
RKDh, 1, 2, 12.1 kiṃtu nāvarā nālī syānmṛnmayī dīrghavṛntakā /
RKDh, 1, 2, 17.1 na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ /
RKDh, 1, 2, 17.1 na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ /
RKDh, 1, 2, 17.1 na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ /
RKDh, 1, 2, 17.1 na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ /
RKDh, 1, 2, 20.1 uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati /
RKDh, 1, 2, 22.1 kadācinna dravetsattvaṃ baddhā piṇḍīṃ dhamet punaḥ /
RKDh, 1, 2, 25.1 śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /
RKDh, 1, 2, 25.2 puṭaṃ tu bhāvanāṃ vinā nāstīti bhāvanāmātrocyate /
RKDh, 1, 2, 26.4 lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /
RKDh, 1, 2, 26.9 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 44.3 mene muniḥ svatantre yaḥ pākaṃ na palapañcakād arvāk /
RKDh, 1, 2, 60.8 na nyūnādhikamādadyādanyathā doṣakṛdbhavet /
RKDh, 1, 5, 16.6 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā /
RKDh, 1, 5, 16.9 mardanājjāyate piṣṭirnātra kāryā vicāraṇā //
RKDh, 1, 5, 40.2 drutahemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ //
RKDh, 1, 5, 45.2 bhavanti sarvabījāni rañjitāni na saṃśayaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 2, 104.2, 2.2 nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya saṃbhavaḥ /
RRSBoṬ zu RRS, 2, 104.2, 4.1 atra tu āyasaṃ noktaṃ tallakṣaṇamapi tatraiva draṣṭavyaṃ yathā /
RRSBoṬ zu RRS, 2, 104.2, 7.0 atra haimaśilājatuno paramarasāyanatvenoktatvād āyasasyāpi mukhyataḥ rasāyanaguṇatvena ekakāryakatvād āyasaṃ pṛthaṅnoktamiti mantavyam //
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 5, 154.2, 1.0 niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā na ityarthaḥ //
RRSBoṬ zu RRS, 8, 11, 1.0 pūrvarītyā kṛtayā suvarṇaraupyayor anyatarakṛṣṭyā saha suvarṇaṃ saṃmardya puṭanena svarṇasya varṇānyatā na jāyate //
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 75, 2.0 niḥ nāsti mukhaṃ vakṣyamāṇacatuḥṣaṣṭyaṃśaḥ bījaprakṣeparūpamukhalakṣaṇaṃ yatra jāraṇāyāṃ tādṛśī //
RRSBoṬ zu RRS, 8, 82.2, 2.0 bahir eva cullyuparisthakaṭāhādau na tu rasagarbhe ityarthaḥ //
RRSBoṬ zu RRS, 8, 88.2, 8.0 sāraṇārthaṃ tailamapi tatraivānveṣṭavyaṃ vistarabhayānnoddhṛtam iti //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 30.2, 3.0 loṇasya lavaṇasya loṇasya ityatra lohasya iti pāṭhāntaraṃ na yuktaṃ lavaṇārdhamṛdambubhiḥ iti vakṣyamāṇavākyavirodhāt //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 36.2, 3.0 atra vālukāmadhye eva rasagolādikaṃ sthāpayet na tu kācakūpyāmiti viśeṣaḥ //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 56.2, 4.0 etattu bhūmerupari eva kāryaṃ na tu gartaṃ khanitvā //
RRSBoṬ zu RRS, 11, 88.2, 5.0 akṣīṇaḥ agnitāpe'pi yathāmātrāyāṃ sthitaḥ na tu kiṃcid apyūnaḥ //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
RRSBoṬ zu RRS, 11, 92.1, 1.0 nibiḍaḥ nonnatānataḥ samānasarvāvayavaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 22.0 aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate //
RRSṬīkā zu RRS, 2, 12.2, 1.0 grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti //
RRSṬīkā zu RRS, 2, 91.2, 2.0 tattu na samyak //
RRSṬīkā zu RRS, 2, 91.2, 3.0 tāramākṣīkasya guṇair alpāntaro 'pyayaṃ tatparyāyo bhavituṃ nārhati //
RRSṬīkā zu RRS, 2, 136.1, 2.0 ayaṃ padārtho vyāvahārikanāmnāsmin deśe loke na prasiddhaḥ //
RRSṬīkā zu RRS, 3, 145.2, 3.0 ayaṃ loke prāyo nopalabhyate //
RRSṬīkā zu RRS, 8, 12, 8.0 tena kṣepeṇa varṇo na hīyate tatsvarṇaṃ hīnavarṇaṃ na dṛśyate //
RRSṬīkā zu RRS, 8, 12, 8.0 tena kṣepeṇa varṇo na hīyate tatsvarṇaṃ hīnavarṇaṃ na dṛśyate //
RRSṬīkā zu RRS, 8, 26.2, 6.0 ekīkaraṇārthakanirvāpaṇaśabdaprayogastu saṃprati nopalabhyate //
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 30.2, 5.0 tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ vā māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ //
RRSṬīkā zu RRS, 8, 31.2, 2.0 saṃyuktaṃ melāpakamadhvājyaṃ dattvā mūṣāyāṃ saṃyojitaṃ na laget na sajjetaikībhāvaṃ na prāpnuyād ityarthaḥ //
RRSṬīkā zu RRS, 8, 31.2, 2.0 saṃyuktaṃ melāpakamadhvājyaṃ dattvā mūṣāyāṃ saṃyojitaṃ na laget na sajjetaikībhāvaṃ na prāpnuyād ityarthaḥ //
RRSṬīkā zu RRS, 8, 31.2, 2.0 saṃyuktaṃ melāpakamadhvājyaṃ dattvā mūṣāyāṃ saṃyojitaṃ na laget na sajjetaikībhāvaṃ na prāpnuyād ityarthaḥ //
RRSṬīkā zu RRS, 8, 52.2, 3.3 avyāpakaḥ pataṅgī na rase rasāyane yojyaḥ //
RRSṬīkā zu RRS, 8, 63.2, 6.0 kevalaṃ svedamardanābhyāṃ na sarvathā bhujakañcukadoṣanāśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
RRSṬīkā zu RRS, 8, 64.2, 15.0 evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
RRSṬīkā zu RRS, 8, 89.2, 7.0 na vā dhātuṣu kathaṃcit prāpto'pi bahiḥ saṃlagna eva tiṣṭhatīti //
RRSṬīkā zu RRS, 9, 8.3, 7.0 na ha bandhane //
RRSṬīkā zu RRS, 9, 12.2, 14.0 antarāntarā kandaparivartanaṃ kāryaṃ yathā kando na dahyeta //
RRSṬīkā zu RRS, 9, 25.2, 4.0 samasthūlānāmeva saṃpuṭaṃ bhavati na tu mahadatyalpayoriti //
RRSṬīkā zu RRS, 9, 26.2, 10.1 tridinair jīryate grāsaṃ sūtako nātra saṃśayaḥ /
RRSṬīkā zu RRS, 9, 41.2, 5.0 bhūdharapuṭe tu na vālukāsaṃbandhaḥ //
RRSṬīkā zu RRS, 9, 46.3, 7.2 na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
RRSṬīkā zu RRS, 9, 46.3, 7.2 na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
RRSṬīkā zu RRS, 9, 64.3, 14.0 etayā ruddho rasastaruṇyā kṛtasnehena baddhaḥ puruṣaḥ ivānyatra gantuṃ na śaknoti //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 28.2, 3.0 ata eva tadudāharaṇamatra nopayogi //
RRSṬīkā zu RRS, 10, 28.2, 4.0 mṛnmayodāharaṇaprayogo nopalabhyate //
RRSṬīkā zu RRS, 10, 32.2, 3.0 mūṣāmṛdaiva koṣṭhīr vidadhyād ityabhiprāyeṇaivātra koṣṭhīnāṃ mṛdviśeṣo noktaḥ //
RRSṬīkā zu RRS, 10, 38.2, 14.0 atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 38.2, 26.0 paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā //
RRSṬīkā zu RRS, 10, 50.2, 3.0 sa ca pākaḥ kriyārūpastulayā parimāṇena vā paricchettuṃ na śakyate //
RRSṬīkā zu RRS, 10, 50.2, 7.0 nyūnapākena gandhavarṇarasasparśaḥ samyaṅna jāyate //
RRSṬīkā zu RRS, 10, 50.2, 10.0 apunarbhāvo na prākṛtasvarūpāpādanaṃ pañcamitrasaṃskāreṇāpi //
RRSṬīkā zu RRS, 10, 50.2, 13.0 tathāpsu prakṣiptasya tasya na majjanam uparitaraṇam //
RRSṬīkā zu RRS, 10, 50.2, 19.0 tadasaṃnidhau sarvaśarīre krāmaṇābhāvena na manmathaḥ //
RRSṬīkā zu RRS, 10, 50.2, 25.0 ata eva nātinirapāyasya lohasya guṇānām ādhikyamupacaryate //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 11, 71.2, 10.3 jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //
RRSṬīkā zu RRS, 11, 74.2, 3.0 atra tattadyogena saṃyukteti na lakṣaṇaghaṭakam //
RRSṬīkā zu RRS, 11, 75.2, 5.0 bhasmakāryaṃ jarāmaraṇābhāvarūpaṃ sa tu na karoti //
RRSṬīkā zu RRS, 11, 75.2, 6.0 vyādhināśamapi na //
RRSṬīkā zu RRS, 11, 77.2, 2.0 atra suvarṇaṃ na tu bījīkṛtaṃ kiṃtu śuddhaṃ jāraṇāyantre saṃskṛtaṃ pattrarūpaṃ grāhyam //
RRSṬīkā zu RRS, 11, 80.2, 2.0 bījānāṃ jāraṇena yadi raso mahāprabhāvo bhavatīti tanna citram //
Rasasaṃketakalikā
RSK, 1, 3.2 saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt //
RSK, 1, 8.2 tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //
RSK, 1, 43.2 yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //
RSK, 1, 43.2 yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //
RSK, 2, 3.2 ataḥ svarṇādilohāni vinā sūtaṃ na mārayet //
RSK, 2, 13.1 suvarṇamathavā rūpyaṃ yoge yatra na vidyate /
RSK, 2, 15.2 miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi //
RSK, 2, 23.2 aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //
RSK, 2, 25.2 khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam //
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
RSK, 2, 56.2 dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ //
RSK, 2, 59.1 na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /
RSK, 2, 59.1 na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /
RSK, 3, 7.1 na deyaṃ krodhine klībe pittārte rājayakṣmiṇi /
RSK, 3, 8.1 gurviṇībālavṛddheṣu na viṣaṃ rājamandire /
RSK, 3, 13.2 tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ //
RSK, 4, 27.1 grahaṇīdoṣanāśārthaṃ nāstyanena samaṃ bhuvi /
RSK, 4, 55.1 rohaṇaṃ ca tṛtīye hi prāpnuvanti na saṃśayaḥ /
RSK, 4, 60.1 rasarājaprabhāveṇa satyaṃ satyaṃ ca nānyathā /
RSK, 4, 100.2 na retaḥsaṃkṣayastasya ṣaṇḍho'pi puruṣāyate //
RSK, 5, 22.2 anyā muhūrtaparataḥ praharād anyāparā naiva //
Rasataraṅgiṇī
RTar, 2, 1.2 rasatantrārthavijñāne na sa muhyati kutracit //
RTar, 2, 54.2 niviṣṭaṃ ca bahirnaiti mṛtalohaṃ taducyate //
RTar, 2, 55.2 na tyajettāramānaṃ vā mṛtalohaṃ taducyate //
RTar, 2, 56.1 samitrapañcakaṃ dhmātaṃ prakṛtiṃ naiti yat punaḥ /
RTar, 2, 57.2 yadā tāre na lagati tannirutthamihocyate //
RTar, 3, 12.2 yāmadvayamapi dhmātā nāsau dravati karhicit //
RTar, 3, 14.1 yāmayugmamapi dhmātā nāsau dravati niścitam /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 2.0 madakalakalahaṃsacañcukoṭitroṭitakomalamṛṇālinīkisalayavatpariklāntair aṅgakaiḥ prābhātikanīlendīvaravanmukulitena locanayugalena vilayaṃ gacchantī nopalabdhetyarthaḥ //
RSaṃjīv zu AmaruŚ, 36.2, 11.0 tathāpi karuṇabībhatsasmārakaṃ mṛteti padaṃ na mānayāmaḥ //
Rasārṇavakalpa
RAK, 1, 103.2 mṛtasyāpi viśejjīvī nātra kāryā vicāraṇā //
RAK, 1, 129.2 vajraṃ ca ghātayetsā tu nātra kāryā vicāraṇā //
RAK, 1, 134.1 tṛṇauṣadhīrasānācca naiva siddhiḥ prajāyate /
RAK, 1, 135.2 naiva jānanti mūḍhāstāṃ śivamāyāvimohanāḥ //
RAK, 1, 136.2 tṛṇauṣadhyā rasaiḥ sūto naiva baddhaḥ kadācana //
RAK, 1, 137.1 akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati /
RAK, 1, 137.2 patre pāke kaṭe chede naiva tiṣṭhati kāñcane //
RAK, 1, 138.1 na vedhaṃ pañcāśadūrdhvaṃ karoti sa rasaḥ priye /
RAK, 1, 138.2 yāvanna baddham ekaṃ tu vikṛtaṃ tattu kāñcanam /
RAK, 1, 138.3 dharmārthakāmamokṣārthe naiva dadyāttu tatpriye //
RAK, 1, 147.1 jīvedvarṣasahasrāṇi sādhako nātra saṃśayaḥ /
RAK, 1, 159.1 mriyate nātra sandeho dhmātastīvrānalena tu /
RAK, 1, 161.2 gajendrākhyaṃ puṭaṃ dadyāt mriyate nātra saṃśayaḥ //
RAK, 1, 163.1 mriyate nātra sandeho lakṣavedhī bhavedrasaḥ /
RAK, 1, 247.1 yojanānāṃ śataṃ gacchet śramastasya na jāyate /
RAK, 1, 251.3 guṇaṃ tasyāḥ pravakṣyāmi ye na jānanti sādhakāḥ //
RAK, 1, 255.2 visūcikāṃ virekaṃ ca naśyati nātra saṃśayaḥ //
RAK, 1, 271.1 śataṃ vāpyadhikaṃ vāpi triṃśannyūnaṃ na kārayet /
RAK, 1, 283.2 ṣaṇmāsena tu nirdehasiddhir bhavati nānyathā //
RAK, 1, 285.1 jīvedbrahmāyuṣaṃ yāvannātra kāryā vicāraṇā /
RAK, 1, 289.0 naiva karma prakurvīta ālasyopahato naraḥ //
RAK, 1, 297.1 asyāḥ kalpaprabhāvena tannāsti yatra jāyate /
RAK, 1, 297.2 asmātparataraṃ kiṃcinnāsti cānyad rasāyanam //
RAK, 1, 298.1 durlabhaṃ triṣu lokeṣu satyaṃ satyaṃ na saṃśayaḥ /
RAK, 1, 320.1 sarvarogavinirmukto jāyate nātra saṃśayaḥ /
RAK, 1, 373.1 tat tāmraṃ ca bhavetpītamaṣṭavarṇaṃ na saṃśayaḥ /
RAK, 1, 379.2 bhakṣayenmadhusarpirbhyāṃ saptarātraṃ na saṃśayaḥ //
RAK, 1, 406.3 kāñcanaṃ kurute divyaṃ puṭena tu na saṃśayaḥ //
RAK, 1, 410.1 tatkṣaṇātkhecarī siddhir jāyate nātra saṃśayaḥ /
RAK, 1, 426.1 śulve tāre pralipte ca vedhate nātra saṃśayaḥ /
RAK, 1, 444.1 kāmadevavapuḥ śrīmān jāyate nātra saṃśayaḥ /
RAK, 1, 445.1 anena kurute divyaṃ rūpametanna saṃśayaḥ /
RAK, 1, 458.1 karoti nirviṣaṃ kṣipraṃ nāsye pāṇau niyojayet /
RAK, 1, 475.2 evaṃ kṛte na sandeho nirmukho gaganaṃ graset //
RAK, 1, 478.2 sidhyati nātra sandeha ityāha parameśvaraḥ //
RAK, 1, 480.1 divyauṣadhirasābhāve vidhyate na ca vadhyate /
RAK, 1, 480.2 na kramecca kvaciddevi rasa īśvarabhāṣitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 130.1 na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho 'bhūt na ca cittaklamathaḥ //
SDhPS, 1, 130.1 na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho 'bhūt na ca cittaklamathaḥ //
SDhPS, 1, 143.1 tasyoddiṣṭoddiṣṭāni padavyañjanānyantardhīyante na saṃtiṣṭhante sma //
SDhPS, 1, 148.1 na khalu punarevaṃ draṣṭavyam //
SDhPS, 2, 37.1 asya ca vayaṃ bhagavato bhāṣitasyārthaṃ na jānīmaḥ //
SDhPS, 2, 40.1 na ca me bhagavato 'ntikādevaṃrūpo dharmaparyāyaḥ śrutapūrvaḥ //
SDhPS, 2, 99.1 na kiṃcicchāriputra dvitīyaṃ vā tṛtīyaṃ vā yānaṃ saṃvidyate //
SDhPS, 2, 112.1 tadanenāpi śāriputra paryāyeṇa evaṃ veditavyaṃ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ kutaḥ punastṛtīyasya //
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 2, 118.2 na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā vā deśakā vā bhaviṣyanti //
SDhPS, 2, 121.1 na hi śāriputra tathāgatānāṃ mṛṣāvādaḥ saṃvidyate //
SDhPS, 3, 5.2 asmākamevaiṣo 'parādho naiva bhagavato 'parādhaḥ //
SDhPS, 3, 41.1 sa tvaṃ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṃ caryāpraṇidhānaṃ bodhisattvasaṃmantritaṃ bodhisattvarahasyaṃ na samanusmarasi //
SDhPS, 3, 48.1 kiṃcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate /
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 146.1 samaṃ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam //
SDhPS, 3, 151.1 na hyetad bhagavan na hyetat sugata //
SDhPS, 3, 151.1 na hyetad bhagavan na hyetat sugata //
SDhPS, 3, 152.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ //
SDhPS, 3, 154.1 yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet //
SDhPS, 3, 154.1 yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet //
SDhPS, 3, 156.1 anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet //
SDhPS, 3, 158.1 nāsti bhagavaṃstasya puruṣasya mṛṣāvādaḥ //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 3, 167.1 tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante //
SDhPS, 3, 169.1 tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṃjñām utpādayanti //
SDhPS, 3, 172.3 naite sattvā ebhirdharmair niryāyeyuḥ //
SDhPS, 3, 202.1 na ca kasyacit sattvasya pratyātmikaṃ parinirvāṇaṃ vadati //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 206.1 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati //
SDhPS, 4, 4.1 nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā //
SDhPS, 4, 7.1 na ca bhagavaṃstatrāsmābhirekamapi spṛhācittamutpāditamabhūt //
SDhPS, 4, 29.1 samanusmaramāṇaśca na kasyacid ācakṣed anyatraika evātmanādhyātmaṃ saṃtapyet /
SDhPS, 4, 31.1 na ca me putraḥ kaścidasti //
SDhPS, 4, 39.1 nāstyasmākamiha kiṃcit karma //
SDhPS, 4, 43.2 na tatra saṃtiṣṭhet //
SDhPS, 4, 52.1 nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta //
SDhPS, 4, 59.1 tamenaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet //
SDhPS, 4, 62.1 atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet /
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 4, 94.1 sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante //
SDhPS, 4, 110.1 na ca tasmāt kiṃcit prārthayed antaśaḥ saktuprasthamūlyamātramapi //
SDhPS, 4, 133.1 prajānāti ca tathāgato 'smākaṃ hīnādhimuktikatāṃ tataśca bhagavānasmānupekṣate na sambhinatti nācaṣṭe /
SDhPS, 4, 133.1 prajānāti ca tathāgato 'smākaṃ hīnādhimuktikatāṃ tataśca bhagavānasmānupekṣate na sambhinatti nācaṣṭe /
SDhPS, 4, 141.1 tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavatā etarhi kathitam /
SDhPS, 4, 141.1 tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavatā etarhi kathitam /
SDhPS, 5, 4.1 ataścānye 'prameyā asaṃkhyeyā yeṣāṃ na sukaraḥ paryanto 'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ //
SDhPS, 5, 33.1 tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā //
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 5, 40.1 āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum //
SDhPS, 5, 87.1 punaraparaṃ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 89.1 na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya sambhavati //
SDhPS, 5, 90.1 na santi kāśyapa trīṇi yānāni //
SDhPS, 5, 92.2 yadi bhagavan na santi trīṇi yānāni kiṃ kāraṇaṃ pratyutpanne 'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate /
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 95.1 na dvitīyaṃ na tṛtīyaṃ vā yānaṃ saṃvidyate //
SDhPS, 5, 95.1 na dvitīyaṃ na tṛtīyaṃ vā yānaṃ saṃvidyate //
SDhPS, 5, 97.1 taccaikaṃ na dve na trīṇi //
SDhPS, 5, 97.1 taccaikaṃ na dve na trīṇi //
SDhPS, 5, 101.2 na santi suvarṇadurvarṇāni rūpāṇi /
SDhPS, 5, 101.3 na santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ /
SDhPS, 5, 101.4 na staḥ sūryācandramasau /
SDhPS, 5, 101.5 na santi nakṣatrāṇi /
SDhPS, 5, 101.6 na santi grahāḥ /
SDhPS, 5, 101.7 na santi grahāṇāṃ draṣṭāraḥ //
SDhPS, 5, 103.1 sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyān noktaṃ gṛhṇīyāt //
SDhPS, 5, 103.1 sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyān noktaṃ gṛhṇīyāt //
SDhPS, 5, 108.3 yāni khalvimāni dravyāṇi pracaranti na taiḥ śakyo 'yaṃ vyādhiścikitsitum //
SDhPS, 5, 118.2 aho batāhaṃ mūḍho yo 'haṃ pūrvam ācakṣamāṇānāṃ na śraddadhāmi noktaṃ gṛhṇāmi //
SDhPS, 5, 118.2 aho batāhaṃ mūḍho yo 'haṃ pūrvam ācakṣamāṇānāṃ na śraddadhāmi noktaṃ gṛhṇāmi //
SDhPS, 5, 122.1 na ca me kaścid viśiṣṭataro 'stīti //
SDhPS, 5, 124.1 na tu bhavān kiṃcijjānāti //
SDhPS, 5, 125.2 na ca te 'sti prajñā //
SDhPS, 5, 126.1 na cāsi paṇḍitaḥ //
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā //
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā //
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā //
SDhPS, 5, 128.1 na vijānīṣe pañcayojanāntarasthitasya janasya bhāṣamāṇasya //
SDhPS, 5, 129.1 bherīśaṅkhādīnāṃ śabdaṃ na prajānāsi na śṛṇoṣi //
SDhPS, 5, 129.1 bherīśaṅkhādīnāṃ śabdaṃ na prajānāsi na śṛṇoṣi //
SDhPS, 5, 130.1 krośāntaram apy anutkṣipya pādau na śaknoṣi gantum //
SDhPS, 5, 132.1 tāṃ ca kriyāṃ na smarasi //
SDhPS, 5, 140.2 yadahaṃ pūrvamanyatkarma kṛtavān tena me na kaścid guṇo 'dhigataḥ //
SDhPS, 5, 145.1 jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanaṃ ye saddharmaṃ na jānanti kleśatamo'ndhakāraṃ ca saṃvardhayanti //
SDhPS, 5, 150.1 na ca te saṃsārānniḥsaraṇaṃ prajānanti //
SDhPS, 5, 162.1 evaṃ cāsya cittaṃ na kuśale tiṣṭhati na pāpe //
SDhPS, 5, 162.1 evaṃ cāsya cittaṃ na kuśale tiṣṭhati na pāpe //
SDhPS, 5, 166.2 na santyapare dharmā abhisaṃboddhavyāḥ //
SDhPS, 5, 169.1 yena sarvadharmā na prāptāḥ kutastasya nirvāṇamiti /
SDhPS, 5, 170.1 sa utpannabodhicitto na saṃsārasthito na nirvāṇaprāpto bhavati //
SDhPS, 5, 170.1 sa utpannabodhicitto na saṃsārasthito na nirvāṇaprāpto bhavati //
SDhPS, 5, 172.1 sa sarvadharmān anutpannān aniruddhān abaddhānamuktān atamo'ndhakārān na prakāśān paśyati //
SDhPS, 5, 175.2 guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā //
SDhPS, 5, 176.2 sarvasattvān vinayate na conā naiva cādhikā //
SDhPS, 5, 176.2 sarvasattvān vinayate na conā naiva cādhikā //
SDhPS, 5, 180.2 saṃsāracakrasyājñānānnirvṛtiṃ na vijānate //
SDhPS, 5, 184.2 apaśyann evamāhāsau nāsti rūpāṇi sarvaśaḥ //
SDhPS, 5, 194.1 tāmeva tatra prakāśemi naitannirvāṇamucyate /
SDhPS, 5, 196.2 bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ //
SDhPS, 5, 197.2 so adyāpi na jānāti kutastvaṃ vetsyase 'lpadhīḥ //
SDhPS, 5, 198.2 taṃ śrotuṃ na samartho 'si prāgevānyaṃ vidūrataḥ //
SDhPS, 5, 199.2 te na śakyaṃ tvayā jñātum abhimānaḥ kuto 'sti te //
SDhPS, 5, 200.1 krośamātre 'pi gantavye padavīṃ na vinā gatiḥ /
SDhPS, 5, 204.2 jino 'tha deśayettasmai viśrāmo 'yaṃ na nirvṛtiḥ //
SDhPS, 5, 205.2 sarvajñatvamṛte nāsti nirvāṇaṃ tatsamārabha //
SDhPS, 5, 210.2 abaddham avimuktaṃ ca na vijānāti nirvṛtim //
SDhPS, 5, 211.2 na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati //
SDhPS, 5, 211.2 na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati //
SDhPS, 5, 212.2 nāsti yānatrayaṃ kiṃcidekayānamihāsti tu //
SDhPS, 6, 10.1 na ca tatra māraḥ pāpīyānavatāraṃ lapsyate /
SDhPS, 6, 10.2 na ca māraparṣat prajñāsyate //
SDhPS, 6, 29.1 na tāvadasmān saṃbuddho vyākaroti mahāmuniḥ /
SDhPS, 6, 29.2 yathā hastasmi prakṣiptaṃ na tadbhuñjīta bhojanam //
SDhPS, 6, 39.1 bahavaścāsya śrāvakā bhaviṣyantyaparimāṇā yeṣāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 7, 9.0 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 7, 9.0 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni //
SDhPS, 7, 12.0 na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum //
SDhPS, 7, 25.2 na ca tāvattasya te dharmā āmukhībhavanti sma //
SDhPS, 7, 28.0 na ca tāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate //
SDhPS, 7, 31.1 na ca tāvadasya te dharmā āmukhībhavanti sma //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 219.1 ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti //
SDhPS, 7, 220.1 na pratibādhiṣyante /
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 7, 247.1 nāstyanyad dvitīyamito bahirnirvāṇam //
SDhPS, 7, 250.1 na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā /
SDhPS, 7, 258.2 mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti //
SDhPS, 7, 277.1 mā khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyur naivopasaṃkrameyuḥ //
SDhPS, 7, 280.2 na khalu punarbhikṣavo yūyaṃ kṛtakṛtyāḥ kṛtakaraṇīyāḥ //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 8, 8.1 muktvā bhikṣavastathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum //
SDhPS, 8, 9.2 na khalu punarbhikṣavo yuṣmābhirevaṃ draṣṭavyam //
SDhPS, 8, 105.1 na ca nāma tvaṃ bhoḥ puruṣa pratyavekṣase /
SDhPS, 8, 109.1 tāni ca vayaṃ bhagavan na jānīmo na budhyāmahe //
SDhPS, 8, 109.1 tāni ca vayaṃ bhagavan na jānīmo na budhyāmahe //
SDhPS, 9, 14.1 aparimitāṃśca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 9, 25.2 na bodhisattvānāmapi tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvaṃ kaḥ punarvādaḥ śrāvakāṇām /
SDhPS, 9, 61.1 nāsmākaṃ kāṅkṣā vimatirna bheṣyāma narottamāḥ /
SDhPS, 9, 61.1 nāsmākaṃ kāṅkṣā vimatirna bheṣyāma narottamāḥ /
SDhPS, 10, 55.1 na ca tasminnavaśyaṃ tathāgataśarīrāṇi pratiṣṭhāpayitavyāni //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya vā //
SDhPS, 10, 61.1 na tāvatte bhaiṣajyarāja bodhisattvacaryāyāṃ kuśalā bhavanti yāvannemaṃ dharmaparyāyaṃ śṛṇvanti //
SDhPS, 10, 61.1 na tāvatte bhaiṣajyarāja bodhisattvacaryāyāṃ kuśalā bhavanti yāvannemaṃ dharmaparyāyaṃ śṛṇvanti //
SDhPS, 10, 67.1 evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti nāvagāhante na cintayanti //
SDhPS, 10, 67.1 evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti nāvagāhante na cintayanti //
SDhPS, 10, 67.1 evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti nāvagāhante na cintayanti //
SDhPS, 10, 67.1 evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti nāvagāhante na cintayanti //
SDhPS, 10, 67.1 evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti nāvagāhante na cintayanti //
SDhPS, 10, 84.1 te tasya dharmabhāṇakasya bhāṣitaṃ na pratibādhiṣyanti na pratikṣepsyanti //
SDhPS, 10, 84.1 te tasya dharmabhāṇakasya bhāṣitaṃ na pratibādhiṣyanti na pratikṣepsyanti //
SDhPS, 11, 15.2 ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto 'nuttarāyāṃ samyaksaṃbodhau yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto 'bhūt //
SDhPS, 11, 15.2 ahaṃ khalu pūrvaṃ bodhisattvacaryāṃ caramāṇo na tāvanniryāto 'nuttarāyāṃ samyaksaṃbodhau yāvanmayāyaṃ saddharmapuṇḍarīko dharmaparyāyo bodhisattvāvavādo na śruto 'bhūt //
SDhPS, 11, 56.1 na tāvad bhagavataḥ śākyamunestathāgatasyātmabhāvanirmitā ekasmādapi digbhāgāt sarva āgatā abhūvan //
SDhPS, 11, 144.1 na ca me cittavyāvṛttirabhūt //
SDhPS, 11, 146.1 na ca me kadācidāgrahacittamutpannam //
SDhPS, 11, 148.1 anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān na viṣayārtham //
SDhPS, 11, 158.1 na ca me kāyaklamo na cetasi klamo 'bhūt //
SDhPS, 11, 158.1 na ca me kāyaklamo na cetasi klamo 'bhūt //
SDhPS, 11, 166.2 na khalu punarevaṃ draṣṭavyam //
SDhPS, 11, 168.2 na khalu punarevaṃ draṣṭavyam //
SDhPS, 11, 180.1 na ca śarīraṃ dhātubhedena bhetsyate //
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
SDhPS, 11, 186.3 narakatiryagyoniyamalokopapattiṣu na patiṣyati //
SDhPS, 11, 197.1 tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena vā cintayitum //
SDhPS, 11, 212.2 samudramadhye saddharmapuṇḍarīkaṃ sūtraṃ bhāṣitavān na cānyat //
SDhPS, 11, 213.2 idaṃ sūtraṃ gambhīraṃ sūkṣmaṃ durdṛśaṃ na cānena sūtreṇa kiṃcidanyat sūtraṃ samamasti //
SDhPS, 11, 216.1 na ca tebhyaḥ parihīyate //
SDhPS, 11, 220.1 anekāni ca kalpasahasrāṇi na kadācid vīryaṃ sraṃsitavān //
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
SDhPS, 11, 231.1 asti kulaputri strī na ca vīryaṃ sraṃsayaty anekāni ca kalpaśatānyanekāni ca kalpasahasrāṇi puṇyāni karoti ṣaṭ pāramitāḥ paripūrayati na cādyāpi buddhatvaṃ prāpnoti //
SDhPS, 11, 232.2 pañca sthānāni strī adyāpi na prāpnoti //
SDhPS, 11, 239.1 na cāsya maṇeḥ pratigrāhakaḥ syāt //
SDhPS, 12, 11.3 nāhaṃ parikīrtitā vyākṛtā ca anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 12, 17.2 na me bhagavatā nāmadheyaṃ parikīrtitam //
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
SDhPS, 13, 8.1 anyāni pareṣāṃ ratikrīḍāsthānāni tāni nopasaṃkrāmati //
SDhPS, 13, 9.1 na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 11.1 śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 11.1 śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 11.1 śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 11.1 śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 12.1 na ca taiḥ saha samavadhānagocaro bhavati caṃkrame vā vihāre vā //
SDhPS, 13, 15.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati //
SDhPS, 13, 15.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvo na mātṛgrāmasya anyatarānyataramanunayanimittamudgṛhya abhīkṣṇaṃ dharmaṃ deśayati na ca mātṛgrāmasya abhīkṣṇaṃ darśanakāmo bhavati //
SDhPS, 13, 16.1 na ca kulānyupasaṃkramati na ca dārikāṃ vā kanyāṃ vā vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate na pratisaṃmodayati //
SDhPS, 13, 16.1 na ca kulānyupasaṃkramati na ca dārikāṃ vā kanyāṃ vā vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate na pratisaṃmodayati //
SDhPS, 13, 16.1 na ca kulānyupasaṃkramati na ca dārikāṃ vā kanyāṃ vā vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate na pratisaṃmodayati //
SDhPS, 13, 17.1 na ca paṇḍakasya dharmaṃ deśayati na ca tena sārdhaṃ saṃstavaṃ karoti na ca pratisaṃmodayati //
SDhPS, 13, 17.1 na ca paṇḍakasya dharmaṃ deśayati na ca tena sārdhaṃ saṃstavaṃ karoti na ca pratisaṃmodayati //
SDhPS, 13, 17.1 na ca paṇḍakasya dharmaṃ deśayati na ca tena sārdhaṃ saṃstavaṃ karoti na ca pratisaṃmodayati //
SDhPS, 13, 18.1 na caikākī bhikṣārthamantargṛhaṃ praviśaty anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ //
SDhPS, 13, 19.1 sacetpunarmātṛgrāmasya dharmaṃ deśayati sa nāntaśo dharmasaṃrāgeṇāpi dharmaṃ deśayati kaḥ punar vādaḥ strīsaṃrāgeṇa //
SDhPS, 13, 20.1 nāntaśo dantāvalīmapyupadarśayati kaḥ punar vāda audārikamukhavikāram //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 55.1 pareṣāṃ ca deśayamāno nādhimātramupālambhajātīyo bhavati na cānyān dharmabhāṇakān bhikṣūn parivadati na cāvarṇaṃ bhāṣate na cāvarṇaṃ niścārayati na cānyeṣāṃ śrāvakayānīyānāṃ bhikṣūṇāṃ nāma gṛhītvāvarṇaṃ bhāṣate na cāvarṇaṃ cārayati na ca teṣāmantike pratyarthikasaṃjñī bhavati //
SDhPS, 13, 58.1 avivadamāno na ca praśnaṃ pṛṣṭaḥ śrāvakayānena visarjayati //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 74.1 punaraparaṃ mañjuśrīrbodhisattvo mahāsattvastathāgatasya parinirvṛtasya saddharmakṣayāntakāle vartamāne idaṃ sūtraṃ dhārayamāṇo bodhisattvo mahāsattvo 'nīrṣuko bhavatyaśaṭho 'māyāvī na cānyeṣāṃ bodhisattvayānīyānāṃ pudgalānāmavarṇaṃ bhāṣate nāpavadati nāvasādayati //
SDhPS, 13, 75.1 na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati /
SDhPS, 13, 75.2 dūre yūyaṃ kulaputrā anuttarāyāḥ samyaksaṃbodher na tasyāṃ yūyaṃ saṃdṛśyadhve //
SDhPS, 13, 77.1 na yūyaṃ pratibalāstaṃ jñānamabhisaṃboddhum //
SDhPS, 13, 78.1 ityevaṃ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṃharati //
SDhPS, 13, 79.1 na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti //
SDhPS, 13, 79.1 na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti //
SDhPS, 13, 79.1 na ca dharmavivādābhirato bhavati na ca dharmavivādaṃ karoti sarvasattvānāṃ cāntike maitrībalaṃ na vijahāti //
SDhPS, 13, 82.1 dharmaṃ ca deśayamāno 'nūnamanadhikaṃ dharmaṃ deśayati samena dharmapremṇā na ca kasyacidantaśo dharmapremṇāpyadhikataramanugrahaṃ karotīmaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 13, 98.1 kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi //
SDhPS, 13, 98.1 kiṃcāpyete sattvā imaṃ dharmaparyāyaṃ nāvataranti na budhyante api tu khalu punarahametāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhya yo yasmin sthito bhaviṣyati taṃ tasminneva ṛddhibalenāvarjayiṣyāmi pattīyāpayiṣyāmi avatārayiṣyāmi paripācayiṣyāmi //
SDhPS, 13, 114.1 na punaḥ kasyaciccūḍāmaṇiṃ dadāti //
SDhPS, 13, 123.1 na punarimamevaṃrūpaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 14, 12.4 na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma //
SDhPS, 14, 29.1 na ca me khedaṃ janayanti viśodhyamānāḥ //
SDhPS, 14, 89.1 naite kulaputrā devamanuṣyānupaniśrāya viharanty asaṃsargacaryābhiratāḥ //
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
SDhPS, 14, 101.2 asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrair apy anto nopalabhyate //
SDhPS, 14, 112.1 atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti //
SDhPS, 14, 112.1 atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti //
SDhPS, 14, 112.1 atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 15, 11.1 naivaṃ draṣṭavyam //
SDhPS, 15, 17.1 sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā //
SDhPS, 15, 18.1 asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānām asmin sthāne cittagocaro na pravartate //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //
SDhPS, 15, 21.1 yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni yeṣu ca nopanikṣiptāni sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya //
SDhPS, 15, 27.2 acirābhisaṃbuddho 'hamasmīti nānyatra sattvānāṃ paripācanārtham //
SDhPS, 15, 30.1 nāstyatra tathāgatasya mṛṣāvādaḥ //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 15, 33.1 na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti //
SDhPS, 15, 35.1 tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā //
SDhPS, 15, 35.1 tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā //
SDhPS, 15, 40.1 na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryā pariniṣpāditā //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 45.1 vīryaṃ nārabheyustraidhātukānniḥsaraṇārthaṃ na ca tathāgate durlabhasaṃjñām utpādayeyuḥ //
SDhPS, 15, 45.1 vīryaṃ nārabheyustraidhātukānniḥsaraṇārthaṃ na ca tathāgate durlabhasaṃjñām utpādayeyuḥ //
SDhPS, 15, 47.2 tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā //
SDhPS, 15, 54.1 nāstyatra tathāgatasya mṛṣāvādaḥ //
SDhPS, 15, 71.1 te caivaṃ vācaṃ bhāṣeran tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ //
SDhPS, 15, 72.2 tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate //
SDhPS, 15, 72.2 tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate //
SDhPS, 15, 74.1 te khalvidaṃ mahābhaiṣajyaṃ na pibanti māṃ cābhinandanti //
SDhPS, 15, 89.3 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 15, 89.3 no hīdaṃ bhagavan no hīdaṃ sugata //
SDhPS, 15, 91.1 na ca me kaścidatra sthāne mṛṣāvādo bhavati //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 47.1 evaṃrūpeṇa ajita puṇyābhisaṃskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā vivartate 'nuttarāyāḥ samyaksaṃbodheriti naitat sthānaṃ vidyate //
SDhPS, 16, 75.1 api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti //
SDhPS, 16, 78.1 na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyā na vihārāḥ kartavyā na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārās tenānupradeyā bhavanti //
SDhPS, 16, 78.1 na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyā na vihārāḥ kartavyā na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārās tenānupradeyā bhavanti //
SDhPS, 16, 78.1 na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyā na vihārāḥ kartavyā na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārās tenānupradeyā bhavanti //
SDhPS, 16, 83.2 na me tena parinirvṛtasya dhātustūpāḥ kārayitavyā na saṃghapūjā //
SDhPS, 16, 83.2 na me tena parinirvṛtasya dhātustūpāḥ kārayitavyā na saṃghapūjā //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
SDhPS, 17, 30.1 saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate //
SDhPS, 17, 41.1 na tasya jātiśatasahasrairapi pūti mukhaṃ bhavati na durgandhi //
SDhPS, 17, 41.1 na tasya jātiśatasahasrairapi pūti mukhaṃ bhavati na durgandhi //
SDhPS, 17, 42.1 nāpyasya jihvārogo bhavati na mukharogo bhavati //
SDhPS, 17, 42.1 nāpyasya jihvārogo bhavati na mukharogo bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 44.1 na cipiṭanāso bhavati na vakranāso bhavati //
SDhPS, 17, 44.1 na cipiṭanāso bhavati na vakranāso bhavati //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
SDhPS, 18, 13.1 na ca tāvaddivyaṃ śrotramabhinirharati //
SDhPS, 18, 15.1 teṣāṃ teṣāṃ ca sattvānāṃ rutāni śṛṇvatastasya taiḥ sarvaśabdaiḥ śrotrendriyaṃ nābhibhūyate //
SDhPS, 18, 16.1 evaṃrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati na ca tāvaddivyaṃ śrotramabhinirharati //
SDhPS, 18, 44.1 bhūtān gandhān vindati na ca tairgandhaiḥ saṃhriyate na saṃmuhyati //
SDhPS, 18, 44.1 bhūtān gandhān vindati na ca tairgandhaiḥ saṃhriyate na saṃmuhyati //
SDhPS, 18, 54.1 na ca tairgandhaiḥ saṃhriyate //
SDhPS, 18, 61.1 na cāsya tad ghrāṇendriyaṃ taistair vividhairgandhaiḥ pratihanyate nopahanyate na sampīḍyate //
SDhPS, 18, 61.1 na cāsya tad ghrāṇendriyaṃ taistair vividhairgandhaiḥ pratihanyate nopahanyate na sampīḍyate //
SDhPS, 18, 61.1 na cāsya tad ghrāṇendriyaṃ taistair vividhairgandhaiḥ pratihanyate nopahanyate na sampīḍyate //
SDhPS, 18, 63.1 na cāsya smṛtirupahanyate //
SDhPS, 18, 97.1 tathā ca āsvādayiṣyati yathā na kaṃcid rasam amanaāpam āsvādayiṣyati //
SDhPS, 18, 146.1 yaṃ ca dharmaṃ bhāṣiṣyati so 'sya smṛto na sa saṃpramoṣaṃ yāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 10.2 tṛtīyā na mayā kvāpi śrutā raudrī saridvarā //
SkPur (Rkh), Revākhaṇḍa, 1, 20.1 yo na veda purāṇaṃ hi na sa vedātra kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 1, 20.1 yo na veda purāṇaṃ hi na sa vedātra kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 1, 21.1 anyadvā tatkimatrāha purāṇe yanna dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 1, 21.2 vedāḥ pratiṣṭhitāḥ pūrvaṃ purāṇe nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.1 na vinaṣṭo 'si viprendra kathaṃ vā kena hetunā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.2 kā nu puṇyajalā nityaṃ kānu na kṣayamāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 51.2 tatphalaṃ samavāpnoti rājannāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.1 saptakalpakṣaye kṣīṇe na mṛtā tena narmadā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.3 na cāpīhāsti bhagavandīrghāyuriha kaścana //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 3.2 na kṣayaṃ samanuprāpto varadānānmahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 34.2 na hyasya potasya kṣayo yatra tiṣṭhati śaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 34.3 nānyā varārhā lokeṣu muktvā tvāṃ kamalekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 35.2 tadaiva sarvapāpānāṃ mocinī tvaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 40.1 evaṃ devi mahādevi evameva na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 3.2 na mṛtā ca mahābhāgā kimataḥ puṇyamuttamam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 4.2 na mṛtā cediyaṃ devī tvaṃ caiva ṛṣipuṃgava //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 21.2 sapta kalpā mahāghorā yair iyaṃ na mṛtā sarit //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 37.2 sa imāṃ prāpsyate kanyāṃ nānyathā vai surottamāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.1 na cāvāptā tu sā kanyā mahādevāṅgasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.2 na mṛtā tena rājendra narmadā khyātimāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.2 kā tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.2 kā tvaṃ bhramasi padmākṣi kva gatāsi ca na kṣayam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 12.2 tava prasādāddeveśa mṛtyurmama na vidyate /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 23.2 tadviśiṣṭā mahābhāge tvaṃ caiveti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 45.2 sa yāti pāpavirmukto rudralokaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 25.2 paśyāmyeṣā mahābhāgā naiva yātā kṣayaṃ purā //
SkPur (Rkh), Revākhaṇḍa, 8, 7.2 jagatsarvaṃ mayā vatsa saṃhṛtaṃ kiṃ na budhyase //
SkPur (Rkh), Revākhaṇḍa, 8, 32.1 na cāsau pakṣirāṭ tasminna striyo na ca devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 32.1 na cāsau pakṣirāṭ tasminna striyo na ca devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 32.1 na cāsau pakṣirāṭ tasminna striyo na ca devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 45.2 pralīnāścaiva lokeśa na dṛśyante hi sāṃpratam //
SkPur (Rkh), Revākhaṇḍa, 8, 51.1 na ca paśyāmi talliṅgaṃ na ca tāṃ nimnagāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 8, 51.1 na ca paśyāmi talliṅgaṃ na ca tāṃ nimnagāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 9, 17.1 gatirvīryaṃ balotsāhau tairvinā na prajāyate /
SkPur (Rkh), Revākhaṇḍa, 9, 17.2 tairvinā devadeveśa nāhaṃ kiṃcit smarāmi vai //
SkPur (Rkh), Revākhaṇḍa, 9, 19.1 sthānādi daśa catvāri na śobhante sureśvara /
SkPur (Rkh), Revākhaṇḍa, 9, 21.1 yāvadvedanidhirayaṃ nopatiṣṭhetsanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 24.1 akasmātte gatā vedā na sṛjeyaṃ vibho bhuvam /
SkPur (Rkh), Revākhaṇḍa, 9, 26.1 jāyatī yugasāhasraṃ nānyā kācidbhavedṛśī /
SkPur (Rkh), Revākhaṇḍa, 9, 52.2 kāruṇyāntarabhāvena na mṛtā samupāgatā //
SkPur (Rkh), Revākhaṇḍa, 10, 13.1 brahmaputrāśca ye kecitkalpādau na bhavanti ha /
SkPur (Rkh), Revākhaṇḍa, 10, 24.2 dīrghāyurasi viprendra na mṛtastvaṃ yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 10, 27.1 paritrāhi mahābhāga na yathā yāma saṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 10, 38.2 nānyā kācittriloke 'pi ramaṇīyā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 10, 42.2 devatāyatanairnaikaiḥ pūjāsaṃskāraśobhitā //
SkPur (Rkh), Revākhaṇḍa, 10, 53.1 yajanti narmadātīre na punaste bhavanti ca /
SkPur (Rkh), Revākhaṇḍa, 10, 65.1 māsopavāsairapi śoṣitāṅgā na tāṃ gatiṃ yānti vimuktadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 66.2 āpritya kūlaṃ tridaśānugītaṃ te narmadāyā na viśanti mṛtyum //
SkPur (Rkh), Revākhaṇḍa, 10, 67.2 viṇmūtracarmāsthitiropadhānāḥ kukṣau yuvatyā na vasanti bhūyaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 69.2 ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām //
SkPur (Rkh), Revākhaṇḍa, 10, 70.1 yugaṃ kaliṃ ghoramimaṃ ya iccheddraṣṭuṃ kadācinna punar dvijendraḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 71.1 vighnair anekair atiyojyamānā ye tīram ujhanti na narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 72.2 siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye //
SkPur (Rkh), Revākhaṇḍa, 11, 1.2 aho mahatpuṇyatamā viśiṣṭā kṣayaṃ na yātā iha yā yugānte /
SkPur (Rkh), Revākhaṇḍa, 11, 5.2 arcayanpāpamakhilaṃ jahātyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 20.2 śivamarcya nadīkūle jāyante te na yoniṣu //
SkPur (Rkh), Revākhaṇḍa, 11, 27.2 sadyaste pāpasaṅghācca mucyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 33.2 te mahatpāpasaṃghātaṃ dahantyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 37.2 na sidhyanti durātmānaḥ kudṛṣṭāntārthakīrtanāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 39.1 na tīrthairna ca dānaiśca duṣkṛtaṃ hi vilupyate /
SkPur (Rkh), Revākhaṇḍa, 11, 39.1 na tīrthairna ca dānaiśca duṣkṛtaṃ hi vilupyate /
SkPur (Rkh), Revākhaṇḍa, 11, 50.2 srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 66.1 bījayonyaviśuddhastu yathā rudraṃ na vindati /
SkPur (Rkh), Revākhaṇḍa, 11, 66.2 tathā lāṅgalamantro 'pi na tiṣṭhati gatāyuṣi //
SkPur (Rkh), Revākhaṇḍa, 11, 69.2 na tatphalamavāpnoti gāyatryā saṃyamī yathā //
SkPur (Rkh), Revākhaṇḍa, 11, 88.1 nānyā gatirihāsmākaṃ vidyate dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 92.1 tasmādiyaṃ mahābhāgā na moktavyā kadācana /
SkPur (Rkh), Revākhaṇḍa, 11, 92.2 nānyā kācinnadī śaktā lokatrayaphalapradā //
SkPur (Rkh), Revākhaṇḍa, 12, 7.2 mahānilodbhūtataraṅgabhūtaṃ yāvattavāmbho hi na saṃspṛśanti //
SkPur (Rkh), Revākhaṇḍa, 12, 9.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 12, 11.2 mahānilodbhūtataraṅgabhaṅgaṃ yāvattavāmbho na hi saṃśrayanti //
SkPur (Rkh), Revākhaṇḍa, 13, 8.2 praśastaṃ darśanaṃ tasyā narmadāyā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 27.2 kālakṣepo na kartavyaḥ pralayo 'yamupasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 29.2 varadānān maheśasya tenāhaṃ na kṣayaṃ gatā //
SkPur (Rkh), Revākhaṇḍa, 13, 30.2 sa pūjitaḥ prārthito vā kiṃ na dadyād dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 38.1 janmato'dya dinaṃ yāvanna jāne 'syāḥ purāsthitim //
SkPur (Rkh), Revākhaṇḍa, 13, 40.1 yadāhamapi nābhūvaṃ purākalpeṣu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 13, 41.1 caturdaśa purā kalpā na mṛtā yeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 13, 44.1 ete kalpā mayā khyātā na mṛtā yeṣu narmadā /
SkPur (Rkh), Revākhaṇḍa, 14, 9.2 na tatra vāyur nākāśaṃ nāgnistatra na bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 14, 9.2 na tatra vāyur nākāśaṃ nāgnistatra na bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 14, 9.2 na tatra vāyur nākāśaṃ nāgnistatra na bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 14, 9.2 na tatra vāyur nākāśaṃ nāgnistatra na bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 14, 10.2 na sūryo na grahāstatra na ṛkṣāṇi diśastathā //
SkPur (Rkh), Revākhaṇḍa, 14, 10.2 na sūryo na grahāstatra na ṛkṣāṇi diśastathā //
SkPur (Rkh), Revākhaṇḍa, 14, 10.2 na sūryo na grahāstatra na ṛkṣāṇi diśastathā //
SkPur (Rkh), Revākhaṇḍa, 14, 11.1 na lokapālā na sukhaṃ na ca duḥkhaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 14, 11.1 na lokapālā na sukhaṃ na ca duḥkhaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 14, 11.1 na lokapālā na sukhaṃ na ca duḥkhaṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 14, 23.1 brahmādistambaparyantaṃ yasminneti layaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 14, 28.2 nāhaṃ deva jagaccaitatsaṃharāmi mahādyute /
SkPur (Rkh), Revākhaṇḍa, 14, 28.3 ambā bhūtvā viceṣṭaṃ na bhakṣayāmi bhṛśāturam //
SkPur (Rkh), Revākhaṇḍa, 16, 10.2 na dṛṣṭametad viṣamaṃ kadāpi jānāsi tattvaṃ paramo mato naḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 12.3 pūrṇe ca śete parivatsarāṇāṃ bhaviṣyatīśānavibhurna citram //
SkPur (Rkh), Revākhaṇḍa, 16, 14.1 nātaḥ paraṃ kiṃcidihāsti loke parāparo 'yaṃ prabhurātmavādī /
SkPur (Rkh), Revākhaṇḍa, 16, 24.1 bhayaṃ ca teṣāṃ na bhavetkadācitpaṭhanti ye tāta idaṃ dvijāgryāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 24.2 saṅgrāmacaurāgnivane tathābdhau teṣāṃ śivastrāti na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 17, 34.2 bhasmībhūtāstu dṛśyante na naṣṭā narmadā tadā //
SkPur (Rkh), Revākhaṇḍa, 18, 7.2 dadarśa nāhaṃ bhayavihvalāṅgo gaṅgājalaughaiśca samāvṛtāṅgaḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 10.1 na dṛśyate kiṃcidaho carācaraṃ niragnicandrārkamaye 'pi loke /
SkPur (Rkh), Revākhaṇḍa, 19, 8.1 mā bhaiṣīr vatsa vatseti mṛtyustava na vidyate /
SkPur (Rkh), Revākhaṇḍa, 19, 8.2 mahādevaprasādena na mṛtyus te mamāpi ca //
SkPur (Rkh), Revākhaṇḍa, 19, 11.2 na kṣuttṛṣā pītamātre stane mahyaṃ tadābhavat //
SkPur (Rkh), Revākhaṇḍa, 19, 26.1 anekabāhūrudharaṃ naikavaktraṃ manoramam /
SkPur (Rkh), Revākhaṇḍa, 19, 38.1 teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām /
SkPur (Rkh), Revākhaṇḍa, 19, 40.2 tasmān na mohātmakamāviśeta dveṣaṃ na kuryāt pravibhinnamūrtiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 40.2 tasmān na mohātmakamāviśeta dveṣaṃ na kuryāt pravibhinnamūrtiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 55.2 tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca //
SkPur (Rkh), Revākhaṇḍa, 20, 11.2 nādagdhaṃ dṛśyate kiṃcidṛte revāṃ ca māṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 20, 13.1 na hi vindāmi pānīyaṃ śoṣitaṃ ca divākaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 37.2 nāpaśyata hi māṃ caiṣa supto 'pi na ca budhyate //
SkPur (Rkh), Revākhaṇḍa, 20, 37.2 nāpaśyata hi māṃ caiṣa supto 'pi na ca budhyate //
SkPur (Rkh), Revākhaṇḍa, 20, 39.2 nekṣate jalpate kiṃcidvāmaskandhe mṛgājinī //
SkPur (Rkh), Revākhaṇḍa, 20, 49.3 punaścaivopanayanaṃ vratasiddhiṃ na gacchati //
SkPur (Rkh), Revākhaṇḍa, 20, 60.1 evaṃ jñātvā mahābhāge na tu māṃ pātumarhasi /
SkPur (Rkh), Revākhaṇḍa, 20, 62.1 yadi tvaṃ na pibeḥ stanyaṃ payo bālo mariṣyati /
SkPur (Rkh), Revākhaṇḍa, 20, 62.3 mucyate sarvapāpebhyo bhrūṇahatyā na muñcati //
SkPur (Rkh), Revākhaṇḍa, 20, 70.1 ato na cetaḥ saṃdigdhaṃ kartavyamiha karhicit /
SkPur (Rkh), Revākhaṇḍa, 20, 71.2 na ca tṛptiṃ vijānāmi pibataḥ stanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 20, 73.2 tāvatsuptaṃ na paśyāmi na ca taṃ bālakaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 20, 73.2 tāvatsuptaṃ na paśyāmi na ca taṃ bālakaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 20, 74.2 na ca paśyāmi tāṃ devīṃ gatā vai kutracicca te //
SkPur (Rkh), Revākhaṇḍa, 20, 79.2 revānadī tu vikhyātā na mṛtā tena narmadā //
SkPur (Rkh), Revākhaṇḍa, 21, 15.1 na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate /
SkPur (Rkh), Revākhaṇḍa, 21, 17.1 parvatādudadhiṃ yāvadubhe kūle na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 30.1 prītāste 'pi bhavantyatra rudrā rājan na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 52.1 pṛthivyāṃ hy āsamudrāyāṃ tādṛśo naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 21, 58.1 tapastaptvā gataṃ mokṣaṃ yeṣāṃ janma na cāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 64.1 te 'pi tatra kṣayaṃ yātāḥ svargaṃ yānti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 11.3 patnyastava viśālākṣyo vede khyātā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 5.2 tasyopariṣṭāt pravadanti tajjñā revājalaṃ nātra vicāraṇāsti //
SkPur (Rkh), Revākhaṇḍa, 23, 7.2 yadīcchenna punardraṣṭuṃ ghoraṃ saṃsārasāgaram //
SkPur (Rkh), Revākhaṇḍa, 23, 9.1 anekayajñāyatanair vṛtāṅgī na hyatra kiṃcidyadatīrthamasti /
SkPur (Rkh), Revākhaṇḍa, 26, 2.2 jāleśvarāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 26, 2.2 jāleśvarāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 26, 13.2 muktvā tu śaṅkaraṃ devaṃ na mayā na ca viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, 26, 13.2 muktvā tu śaṅkaraṃ devaṃ na mayā na ca viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, 26, 14.2 sa gatiścaiva sarveṣāṃ vidyate 'nyo na kaścana //
SkPur (Rkh), Revākhaṇḍa, 26, 33.2 na tatra brāhmaṇā devā gāvo naiva tu jantavaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 33.2 na tatra brāhmaṇā devā gāvo naiva tu jantavaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 34.1 na tatra dṛśyate kiṃcitpatedyatra puratrayam /
SkPur (Rkh), Revākhaṇḍa, 26, 36.1 na śastreṇa na cāstreṇa na divā niśi vā hara /
SkPur (Rkh), Revākhaṇḍa, 26, 36.1 na śastreṇa na cāstreṇa na divā niśi vā hara /
SkPur (Rkh), Revākhaṇḍa, 26, 36.1 na śastreṇa na cāstreṇa na divā niśi vā hara /
SkPur (Rkh), Revākhaṇḍa, 26, 41.2 tamekaṃ nāradaṃ muktvā nānyopāyo vidhīyate //
SkPur (Rkh), Revākhaṇḍa, 26, 55.1 na śakyate kathaṃ bhettuṃ sarvopāyairdvijottama /
SkPur (Rkh), Revākhaṇḍa, 26, 80.1 na me kāryaṃ hi bhogena bhuṅkṣva rājyamanāmayam /
SkPur (Rkh), Revākhaṇḍa, 26, 87.2 nānyā devi triloke 'pi tvatsamā dṛśyate 'ṅganā //
SkPur (Rkh), Revākhaṇḍa, 26, 99.1 etāni ye prayacchanti nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 26, 104.1 na rajo naiva santāpo jāyate rājavallabhe /
SkPur (Rkh), Revākhaṇḍa, 26, 104.1 na rajo naiva santāpo jāyate rājavallabhe /
SkPur (Rkh), Revākhaṇḍa, 26, 109.1 vighnaṃ na jāyate kvāpi evamāha pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 115.1 na bhavantīha cāṅgeṣu pūrvakarmārjitānyapi /
SkPur (Rkh), Revākhaṇḍa, 26, 117.1 jāyate nātra sandeho yasmāddānamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 119.1 prāpyate naiva sīdanti tena dānena rakṣitāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 121.1 jāyate nātra sandeha ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 26, 125.1 tasyāṃ tasyāṃ tu sā bharturna viyujyeta karhicit /
SkPur (Rkh), Revākhaṇḍa, 26, 131.3 tasya vratasya cānyāni kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 26, 132.1 śrutena yena subhage durbhagatvaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 26, 161.2 yathā tvaṃ devi lalite na viyuktāsi śambhunā //
SkPur (Rkh), Revākhaṇḍa, 26, 165.2 putriṇyakṣayamāpnoti na śokaṃ paśyati kvacit //
SkPur (Rkh), Revākhaṇḍa, 27, 8.1 nānyo hi daivataṃ tāta muktvā bāṇaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 27, 9.1 nānyo dharmo bhavet strīṇāṃ daivataṃ hi patiryathā /
SkPur (Rkh), Revākhaṇḍa, 28, 37.2 gṛhādgṛhaṃ tadā gantuṃ naiva dhūmena śakyate //
SkPur (Rkh), Revākhaṇḍa, 28, 45.2 na śaktāścānyato gantuṃ dhūmenākulitānanāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 60.1 nāpaśyadbālamutsaṅge viparītamukhī sthitā /
SkPur (Rkh), Revākhaṇḍa, 28, 67.1 kiṃ tvayā na śrutaṃ loke avadhyāḥ sarvathā striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 68.1 na kāruṇyaṃ tvayā kiṃcid dākṣiṇyaṃ ca striyaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 28, 75.2 na mātā na pitā caiva na bandhur nāparo janaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 75.2 na mātā na pitā caiva na bandhur nāparo janaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 75.2 na mātā na pitā caiva na bandhur nāparo janaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 75.2 na mātā na pitā caiva na bandhur nāparo janaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 92.1 atihrasvasthūlasudīrghatama upalabdhir na śakyate te hyamaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 93.1 aprāpya tvāṃ kim atyantam ucchrayī na vināśayet /
SkPur (Rkh), Revākhaṇḍa, 28, 94.1 na putrabāndhavā dārā na samastaḥ suhṛjjanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 94.1 na putrabāndhavā dārā na samastaḥ suhṛjjanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 96.1 nirdhanasyaiva carato na bhayaṃ vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 28, 97.1 lubdhāḥ pāpāni kurvanti śuddhāṃśā naiva mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 102.2 na bhetavyaṃ na bhetavyamadyaprabhṛti dānava /
SkPur (Rkh), Revākhaṇḍa, 28, 102.2 na bhetavyaṃ na bhetavyamadyaprabhṛti dānava /
SkPur (Rkh), Revākhaṇḍa, 28, 112.2 cāndrāyaṇādhikaṃ puṇyaṃ sa labhennātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 120.2 tasminyāti layaṃ dhīro vidhinā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 135.2 pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 37.2 ye pibanti jalaṃ tatra te puṇyā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 38.1 na teṣāṃ santaticchedo daśa janmāni pañca ca /
SkPur (Rkh), Revākhaṇḍa, 29, 42.2 tadardhair anyatīrthāni rakṣante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 7.2 na jalaṃ na sthalaṃ nāma kṣetraṃ vā hyūṣarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 31, 7.2 na jalaṃ na sthalaṃ nāma kṣetraṃ vā hyūṣarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 32, 11.2 loko'yaṃ pāpināṃ naiva iti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 16.3 yamicchasi dadāmyadya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 33, 10.2 prārthyamānāpi rājanvai nātmānaṃ dātumicchati //
SkPur (Rkh), Revākhaṇḍa, 33, 15.2 nāhaṃ dravyavihīnasya asavarṇasya karhicit /
SkPur (Rkh), Revākhaṇḍa, 33, 16.2 na kiṃcid uktvā rājānaṃ tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 33, 20.3 na śrutaṃ na ca dṛṣṭaṃ vā kautukaṃ nṛpapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 33, 20.3 na śrutaṃ na ca dṛṣṭaṃ vā kautukaṃ nṛpapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 33, 21.2 kenāpi hetunā vahnirdṛśyate na jvalatyuta //
SkPur (Rkh), Revākhaṇḍa, 33, 26.1 mantracchidram athānyadvā naiva kiṃcidadakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 33, 26.2 kriyāhīnaṃ kṛtaṃ vātha kena vahnir na dṛśyate //
SkPur (Rkh), Revākhaṇḍa, 33, 27.2 dātāraṃ dakṣiṇāhīno nāsti yajñasamo ripuḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 28.2 na mantrahīnā hi vayaṃ na ca rājanvrataistathā /
SkPur (Rkh), Revākhaṇḍa, 33, 28.2 na mantrahīnā hi vayaṃ na ca rājanvrataistathā /
SkPur (Rkh), Revākhaṇḍa, 33, 28.3 dravyeṇa ca na hīnastvamanyat pāpaṃ vicintyatām //
SkPur (Rkh), Revākhaṇḍa, 33, 32.1 prārthito 'yaṃ mayā rājā sutāṃ dātuṃ na cecchati /
SkPur (Rkh), Revākhaṇḍa, 33, 33.2 tadāsya jvalamāno 'haṃ gṛhe tiṣṭhāmi nānyathā //
SkPur (Rkh), Revākhaṇḍa, 33, 36.2 tato 'sya bhūyo 'pi gṛhe jvale 'haṃ nānyathā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 39.2 dadāmi rucirāpāṅgīṃ nānyathā karavāṇi vai //
SkPur (Rkh), Revākhaṇḍa, 33, 44.1 pṛthvīdānaphalaṃ tatra jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 8.2 na bhṛtaṃ caiva mṛtyuṃ ca yaḥ paśyati sa paśyati //
SkPur (Rkh), Revākhaṇḍa, 34, 24.2 ājanmajanitāt pāpān mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 28.1 yatphalaṃ sattrayajñena tadbhavennātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 17.2 so 'śvamedhaphalaṃ rājaṃllabhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 8.2 nānyā gatiḥ sureśāna tvāṃ muktvā parameśvara //
SkPur (Rkh), Revākhaṇḍa, 37, 10.1 nānyopāyo na vai mantro vidyate na ca me kriyā /
SkPur (Rkh), Revākhaṇḍa, 37, 10.1 nānyopāyo na vai mantro vidyate na ca me kriyā /
SkPur (Rkh), Revākhaṇḍa, 37, 10.1 nānyopāyo na vai mantro vidyate na ca me kriyā /
SkPur (Rkh), Revākhaṇḍa, 38, 4.3 purāṇe vistaro hyasya na śakyo hi mayādhunā //
SkPur (Rkh), Revākhaṇḍa, 38, 14.2 kiṃ tvayā na śrutaṃ devi mahādāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 15.2 nānyo devo na vai dharmo jñāyate śailanandini //
SkPur (Rkh), Revākhaṇḍa, 38, 15.2 nānyo devo na vai dharmo jñāyate śailanandini //
SkPur (Rkh), Revākhaṇḍa, 38, 18.2 yattvayoktaṃ ca vacanaṃ na hi me rocate priye /
SkPur (Rkh), Revākhaṇḍa, 38, 18.3 brāhmaṇā hi mahadbhūtaṃ na caiṣāṃ vipriyaṃ caret //
SkPur (Rkh), Revākhaṇḍa, 38, 19.2 cakrātkrūrataro manyus tasmād vipraṃ na kopayet //
SkPur (Rkh), Revākhaṇḍa, 38, 20.1 na te devā na te lokā na te nagā na cāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 20.1 na te devā na te lokā na te nagā na cāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 20.1 na te devā na te lokā na te nagā na cāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 20.1 na te devā na te lokā na te nagā na cāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 20.2 dṛśyante triṣu lokeṣu ye tairdṛṣṭair na nāśitāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 23.2 nāhaṃ te dayitā deva nāhaṃ te vaśavartinī /
SkPur (Rkh), Revākhaṇḍa, 38, 23.2 nāhaṃ te dayitā deva nāhaṃ te vaśavartinī /
SkPur (Rkh), Revākhaṇḍa, 38, 24.1 lokaloke mahādeva aśakyaṃ nāsti te prabho /
SkPur (Rkh), Revākhaṇḍa, 38, 34.1 paridhānaṃ na jānanti kāścid dṛṣṭvā varāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 35.2 dātukāmā tadā bhaikṣyaṃ ceṣṭituṃ naiva cāśakat //
SkPur (Rkh), Revākhaṇḍa, 38, 37.2 niḥśvasantī tadā coṣṇaṃ na kiṃcit pratijalpati //
SkPur (Rkh), Revākhaṇḍa, 38, 45.1 āśramād āśramaṃ sarve na tyajāmo vidhikramāt /
SkPur (Rkh), Revākhaṇḍa, 38, 56.2 patitaṃ te mahādeva na tatpūjyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 38, 57.1 na tacchreyo 'gnihotreṇa nāgniṣṭomena labhyate /
SkPur (Rkh), Revākhaṇḍa, 38, 57.1 na tacchreyo 'gnihotreṇa nāgniṣṭomena labhyate /
SkPur (Rkh), Revākhaṇḍa, 38, 62.1 na tatkṣetraṃ na tattīrthamūṣaraṃ puṣkarāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 38, 62.1 na tatkṣetraṃ na tattīrthamūṣaraṃ puṣkarāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 38, 63.1 na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam /
SkPur (Rkh), Revākhaṇḍa, 38, 63.1 na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam /
SkPur (Rkh), Revākhaṇḍa, 38, 63.1 na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam /
SkPur (Rkh), Revākhaṇḍa, 38, 63.1 na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam /
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //
SkPur (Rkh), Revākhaṇḍa, 38, 64.2 ekasya vipravākyasya kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 38, 74.2 tasya vyādhibhayaṃ na syāt saptajanmasu bhārata //
SkPur (Rkh), Revākhaṇḍa, 39, 11.2 umādevīti vikhyātā tvaṃ satī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 14.2 nāsti kiṃcit tvayā hīnaṃ trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 39, 26.2 tasya varṣaśataṃ pāpaṃ naśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 33.1 ye dhārayanti ca gṛhe dhanyāste nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 38.2 yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 4.2 śṛṇvataśca na tṛptir me kathāmṛtamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 41, 15.2 dadāmi te na sandehastapasā toṣito hyaham //
SkPur (Rkh), Revākhaṇḍa, 41, 27.2 tatrānnado yāti maheśalokamasaṃkhyavarṣāṇi na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 42, 6.2 nābhūttatpatipakṣe 'pi ko'pītyekākinī sthitā //
SkPur (Rkh), Revākhaṇḍa, 42, 14.3 sakledaṃ tatra me vastraṃ nikṣiptaṃ tanna dṛśyate //
SkPur (Rkh), Revākhaṇḍa, 42, 20.1 nātra doṣo 'sti te kaścinmama caiva śubhavrate /
SkPur (Rkh), Revākhaṇḍa, 42, 21.2 vināśī naiva kartavyo yāvatkālasya paryayaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 28.2 na jahāti nagaśchāyāṃ pānārthāya tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 42, 34.3 muñcasva māṃ tathā kartā yadbravīṣi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 35.3 pīḍā tvayā na kartavyā eṣa te samayaḥ kṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 48.2 na ca śaknomyahaṃ trātuṃ rājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 42, 51.2 na śaknomi paritrātuṃ brahmakopādahaṃ mune //
SkPur (Rkh), Revākhaṇḍa, 42, 54.2 nakhamāṃsāntare gupto yathā devo na paśyati //
SkPur (Rkh), Revākhaṇḍa, 42, 70.2 mṛto rudrapuraṃ yāti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 43, 2.2 svalpenāpi hi dānena tasya cānto na vidyate //
SkPur (Rkh), Revākhaṇḍa, 43, 9.2 tasya koṭiguṇaṃ puṇyaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 17.2 vimucya nānyathā pāpaḥ patate narake dhruvam //
SkPur (Rkh), Revākhaṇḍa, 43, 21.2 kṛmiyoniṃ prapadyante teṣāṃ piṇḍo na ca kriyā //
SkPur (Rkh), Revākhaṇḍa, 43, 26.1 yasya nonmīlitaṃ cakṣurjñeyo jātyandha eva saḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 3.2 punarāgamanaṃ nāsti mokṣaprāptirbhaved yathā //
SkPur (Rkh), Revākhaṇḍa, 44, 10.1 patitā nilayaṃ yānti rudrasya nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 11.1 te yānti paramaṃ lokaṃ tatra tīrthe na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 15.1 tatra tīrthe ca tattīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 44, 15.1 tatra tīrthe ca tattīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 44, 16.1 anyāni ca sutīrthāni kalāṃ nārhanti ṣoḍaśīm /
SkPur (Rkh), Revākhaṇḍa, 44, 29.2 dvitīyaḥ pratyayas tatra tailabindur na sarpati //
SkPur (Rkh), Revākhaṇḍa, 44, 31.2 na kasyacin mayā khyātaṃ pṛṣṭo 'haṃ tridaśairapi //
SkPur (Rkh), Revākhaṇḍa, 45, 2.3 guhyādguhyataraṃ sthānaṃ na dṛṣṭaṃ na śrutaṃ hara //
SkPur (Rkh), Revākhaṇḍa, 45, 2.3 guhyādguhyataraṃ sthānaṃ na dṛṣṭaṃ na śrutaṃ hara //
SkPur (Rkh), Revākhaṇḍa, 45, 4.3 martye na tādṛśaḥ kaścid vikrameṇa balena vā //
SkPur (Rkh), Revākhaṇḍa, 45, 6.1 hṛṣṭapuṣṭo vasan martye sa surairnābhibhūyate /
SkPur (Rkh), Revākhaṇḍa, 45, 15.2 na kenāpīdṛśaṃ taptaṃ tapo dṛṣṭaṃ śrutaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 45, 17.1 nākṣakrīḍāṃ kariṣye 'dya tvayā saha maheśvara /
SkPur (Rkh), Revākhaṇḍa, 45, 17.2 yāvannotthāpyate hyeṣa dānavo bhaktavatsala //
SkPur (Rkh), Revākhaṇḍa, 45, 18.3 ahaṃ taṃ na vijānāmi kliśyantaṃ dānaveśvaram //
SkPur (Rkh), Revākhaṇḍa, 45, 24.2 svapne 'pi tridaśāḥ sarve na yoddhavyāḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 45, 24.3 asaṃbhāvyaṃ na vaktavyaṃ manaso yanna rocate //
SkPur (Rkh), Revākhaṇḍa, 45, 24.3 asaṃbhāvyaṃ na vaktavyaṃ manaso yanna rocate //
SkPur (Rkh), Revākhaṇḍa, 45, 27.2 vṛthā kleśaśca me jāto na kiṃcit sādhitaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 45, 31.3 tato na maṃsyate viṣṇuṃ na brahmāṇaṃ na māmapi //
SkPur (Rkh), Revākhaṇḍa, 45, 31.3 tato na maṃsyate viṣṇuṃ na brahmāṇaṃ na māmapi //
SkPur (Rkh), Revākhaṇḍa, 45, 31.3 tato na maṃsyate viṣṇuṃ na brahmāṇaṃ na māmapi //
SkPur (Rkh), Revākhaṇḍa, 46, 13.2 hṛṣṭastuṣṭo vasan martye sa surair nābhyabhūyata //
SkPur (Rkh), Revākhaṇḍa, 46, 25.2 nāhaṃ vai kāmaye kośaṃ na gajāṃśca sureśvara /
SkPur (Rkh), Revākhaṇḍa, 46, 25.2 nāhaṃ vai kāmaye kośaṃ na gajāṃśca sureśvara /
SkPur (Rkh), Revākhaṇḍa, 46, 28.2 yo 'muṃ nihanti pāpmānaṃ na taṃ paśyāmi karhicit //
SkPur (Rkh), Revākhaṇḍa, 46, 29.1 nāsti rakṣāpradaḥ kaścitsvargalokasya duḥkhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 32.1 na vyaśrāmyata taccittaṃ dṛṣṭvā cāpsarasastadā /
SkPur (Rkh), Revākhaṇḍa, 46, 38.1 gataṃ na paśyaty ātmānaṃ prajāsaṃtāpanena ca /
SkPur (Rkh), Revākhaṇḍa, 47, 10.2 sa trātā sarvajagatāṃ nānyo vidyeta kutracit //
SkPur (Rkh), Revākhaṇḍa, 48, 7.2 na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 7.3 na śaknoṣi tathā gantuṃ nāgaḥ śārdūladarśanāt //
SkPur (Rkh), Revākhaṇḍa, 48, 8.2 na śaknoṣi tathā yātuṃ saṃsthitas tvaṃ mamāgrataḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 11.1 na bhavanti pumāṃsaste striyastāś caiva keśava /
SkPur (Rkh), Revākhaṇḍa, 48, 11.2 paraṃ na śastrasaṅgrāmaṃ kariṣyāmi tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 48, 12.1 vadato dānavendrasya na cukopa sa keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 27.3 na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te 'ndhaka //
SkPur (Rkh), Revākhaṇḍa, 48, 28.1 yadi te vartate buddhiryuddhaṃ prati na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 29.2 na tatra sidhyate kāryaṃ devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 38.2 taṃ vadhiṣye na sandehaḥ sammukho vā bhaved yadi //
SkPur (Rkh), Revākhaṇḍa, 48, 39.1 cintayāmāsa deveśo hyandhako 'yaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 47.1 na tatra dṛśyate sūryo nākāśaṃ na ca candramāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 47.1 na tatra dṛśyate sūryo nākāśaṃ na ca candramāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 47.1 na tatra dṛśyate sūryo nākāśaṃ na ca candramāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 51.2 mārutaṃ nāśitaṃ bāṇaiḥ sarpais tatra na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 52.2 gāruḍāstraṃ ca tad dṛṣṭvā sārpaṃ naiva vyadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 48, 54.1 astramastreṇa śamyeta na bādhyeta parasparam /
SkPur (Rkh), Revākhaṇḍa, 48, 56.1 evaṃ na śakyate hantuṃ dānavo vividhāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 57.2 na saṃspṛśanti śastrāṇi gātraṃ gauḍavadhūriva //
SkPur (Rkh), Revākhaṇḍa, 48, 59.3 haniṣyāmi na sandeho duṣṭātmānaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 59.3 haniṣyāmi na sandeho duṣṭātmānaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 83.1 tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca /
SkPur (Rkh), Revākhaṇḍa, 49, 4.1 raktena tasya me śūlaṃ nirmalaṃ naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 7.1 avagāhyāpi sarvāṇi nairmalyaṃ nābhavannṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 11.2 nirmalaṃ cābhavacchūlaṃ na lepo dṛśyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 49, 15.2 ambhaso na bhaven mārgaḥ kuṇḍamadhyasthitasya ca //
SkPur (Rkh), Revākhaṇḍa, 49, 18.1 ātmānaṃ manyate śuddhaṃ na kiṃcit kalmaṣaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 49, 26.1 pāpācārāśca ye martyāḥ snānaṃ teṣāṃ na jāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 30.1 guhyādguhyatamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 49, 30.1 guhyādguhyatamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 49, 43.1 sa tatra phalamāpnoti śūlabhede na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 2.2 etadākhyāhi me deva kasya dānaṃ na dīyate //
SkPur (Rkh), Revākhaṇḍa, 50, 5.1 yathā 'nṛṇe bījamuptvā vaptā na labhate phalam /
SkPur (Rkh), Revākhaṇḍa, 50, 5.2 tathānṛce havirdattvā na dātā labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 50, 11.2 tasya dānaṃ na dātavyaṃ vṛthā bhavati tasya tat //
SkPur (Rkh), Revākhaṇḍa, 50, 16.1 vāgyataḥ pravrajet tāvad yāvat sīmāṃ na laṅghayet /
SkPur (Rkh), Revākhaṇḍa, 50, 19.1 sāpi tatphalamāpnoti tīrthe 'sminnātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 20.1 so 'pi svargam avāpnoti hayārūḍho na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 24.1 toyamannaṃ ca yo dadyād yamalokaṃ sa nekṣate /
SkPur (Rkh), Revākhaṇḍa, 50, 25.2 annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 50, 25.2 annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 50, 26.2 tasya vāso bhavet tatra yatrāham iti nānyathā //
SkPur (Rkh), Revākhaṇḍa, 50, 28.1 anyatpṛcchāmi deveśa kasya kanyā na dīyate /
SkPur (Rkh), Revākhaṇḍa, 50, 36.2 vittaṃ na vidyate yasya kanyaivāsti ca yadgṛhe /
SkPur (Rkh), Revākhaṇḍa, 50, 36.3 kathaṃ codvāhanaṃ tasya na yāñcāṃ kurute yadi //
SkPur (Rkh), Revākhaṇḍa, 50, 37.3 kanyānāma samuccārya na doṣāya kadācana //
SkPur (Rkh), Revākhaṇḍa, 50, 38.2 bhaviṣyati yugasyāntastasyānto naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 50, 41.1 asamarthe tato dānaṃ na pradeyaṃ kadācana /
SkPur (Rkh), Revākhaṇḍa, 50, 45.2 kaṭakāro bhavet paścāt sapta janma na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 48.2 godāne caiva yatpuṇyaṃ labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 54.1 apātre viduṣā kiṃcinna deyaṃ bhūtimicchatā /
SkPur (Rkh), Revākhaṇḍa, 51, 56.2 tāvadgauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //
SkPur (Rkh), Revākhaṇḍa, 51, 59.2 teṣāṃ saṃkhyāṃ na jānāmi puṇyasyābdaśātair api //
SkPur (Rkh), Revākhaṇḍa, 51, 60.2 candrasūryoparāge ca dānasaṃkhyā na vidyate //
SkPur (Rkh), Revākhaṇḍa, 51, 61.2 tatra parva vijānīyānnātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 53, 4.1 tasya rājye sadā dharmo nādharmo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 53, 6.1 kośasyānto na vidyeta hastyaśvarathapattimān /
SkPur (Rkh), Revākhaṇḍa, 53, 11.1 na tatra dṛśyate sūryo na kāṣṭhā na ca candramāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 11.1 na tatra dṛśyate sūryo na kāṣṭhā na ca candramāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 11.1 na tatra dṛśyate sūryo na kāṣṭhā na ca candramāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 11.2 pādapāśca na dṛśyante giriśṛṅgāṇi sarvataḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 12.1 parasparaṃ na paśyanti niśārddhe vārṣike yathā /
SkPur (Rkh), Revākhaṇḍa, 53, 15.2 vallīgulmasamākīrṇaṃ sthito yatra na lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 53, 32.1 mṛgamadhye sthitaścāhaṃ na kaṃcid uparodhaye /
SkPur (Rkh), Revākhaṇḍa, 53, 35.1 dṛṣṭādṛṣṭaṃ tu yatkiṃcinna samaṃ brahmahatyayā /
SkPur (Rkh), Revākhaṇḍa, 53, 35.2 anyathā brahmahatyāyāḥ śuddhir me na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 53, 36.2 na te siddhir bhavet kācinmayi pañcatvamāgate /
SkPur (Rkh), Revākhaṇḍa, 53, 41.2 nāhaṃ śūdro 'smi bhostāta na vaiśyo brāhmaṇo na vā /
SkPur (Rkh), Revākhaṇḍa, 53, 41.2 nāhaṃ śūdro 'smi bhostāta na vaiśyo brāhmaṇo na vā /
SkPur (Rkh), Revākhaṇḍa, 53, 41.2 nāhaṃ śūdro 'smi bhostāta na vaiśyo brāhmaṇo na vā /
SkPur (Rkh), Revākhaṇḍa, 53, 41.3 na cāntyajo 'smi viprendra kṣatriyo 'smi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 53, 46.1 na śaknoti yadā voḍhuṃ viśrāmyati punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 6.2 arghasyāsya na yogyo 'haṃ maharṣe nāsmi bhāṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 54, 6.2 arghasyāsya na yogyo 'haṃ maharṣe nāsmi bhāṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 54, 23.2 hatyāstava bhaviṣyanti pūrvamuktā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 25.3 nāhaṃ vipro 'smi vai tāta na vaiśyo na ca śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 25.3 nāhaṃ vipro 'smi vai tāta na vaiśyo na ca śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 25.3 nāhaṃ vipro 'smi vai tāta na vaiśyo na ca śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 26.1 na vyādhaścāntyajāto vā kṣatriyo 'haṃ mahāmune /
SkPur (Rkh), Revākhaṇḍa, 54, 29.2 brahmahatyā na śakyetāpyekā nistarituṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 54, 30.2 mayā saha na jīvanti ṛkṣaśṛṅgasya kāraṇe //
SkPur (Rkh), Revākhaṇḍa, 54, 34.2 mokṣyase sarvapāpais tvaṃ mama vākyānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 35.2 ādeśo dīyatāṃ tāta kariṣyāmi na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 42.2 na śaknoti yadā gantuṃ chāyāmāśritya tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 54, 47.3 narmadādakṣiṇe kūle tato drakṣyasi nānyathā //
SkPur (Rkh), Revākhaṇḍa, 54, 64.1 ṛṣiṇā kathitaṃ yadvattadvattīrthaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 72.1 svasuto 'pi na śaknoti pitṝṇāṃ kartumīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 55, 4.3 adyāpyasi yuvā tvaṃ vai na yuktaṃ maraṇaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 55, 6.2 na rājyaṃ kāmaye deva na putrān na ca bāndhavān /
SkPur (Rkh), Revākhaṇḍa, 55, 6.2 na rājyaṃ kāmaye deva na putrān na ca bāndhavān /
SkPur (Rkh), Revākhaṇḍa, 55, 6.2 na rājyaṃ kāmaye deva na putrān na ca bāndhavān /
SkPur (Rkh), Revākhaṇḍa, 55, 6.3 na bhāryāṃ na ca kośaṃ ca na gajān na turaṃgamān //
SkPur (Rkh), Revākhaṇḍa, 55, 6.3 na bhāryāṃ na ca kośaṃ ca na gajān na turaṃgamān //
SkPur (Rkh), Revākhaṇḍa, 55, 6.3 na bhāryāṃ na ca kośaṃ ca na gajān na turaṃgamān //
SkPur (Rkh), Revākhaṇḍa, 55, 6.3 na bhāryāṃ na ca kośaṃ ca na gajān na turaṃgamān //
SkPur (Rkh), Revākhaṇḍa, 55, 17.3 tathā revātaṭe puṇyaṃ śūlabhedaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 19.2 śūlabhedasya tīrthasya kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 55, 21.2 nādharmaniratā dātuṃ labhante dānamatra hi //
SkPur (Rkh), Revākhaṇḍa, 55, 24.1 nāputro nādhano rogī saptajanmasu jāyate /
SkPur (Rkh), Revākhaṇḍa, 55, 24.1 nāputro nādhano rogī saptajanmasu jāyate /
SkPur (Rkh), Revākhaṇḍa, 55, 29.2 na yeṣām agnisaṃskāro nāśaucaṃ nodakakriyā //
SkPur (Rkh), Revākhaṇḍa, 55, 29.2 na yeṣām agnisaṃskāro nāśaucaṃ nodakakriyā //
SkPur (Rkh), Revākhaṇḍa, 55, 29.2 na yeṣām agnisaṃskāro nāśaucaṃ nodakakriyā //
SkPur (Rkh), Revākhaṇḍa, 55, 30.2 mokṣāvāptir bhavet teṣāṃ yugamekaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 8.2 pibanti ca jalaṃ nityaṃ na te yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 56, 12.2 svalpānnenāpi dattena tasya cānto na vidyate //
SkPur (Rkh), Revākhaṇḍa, 56, 16.1 rāṣṭre tasya ripurnāsti na vyādhir na ca taskarāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 16.1 rāṣṭre tasya ripurnāsti na vyādhir na ca taskarāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 16.1 rāṣṭre tasya ripurnāsti na vyādhir na ca taskarāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 16.2 na cādharmo 'bhavat tatra dharma eva hi sarvadā //
SkPur (Rkh), Revākhaṇḍa, 56, 21.2 naiṣā rakṣayituṃ śakyā rūpayauvanagarvitā //
SkPur (Rkh), Revākhaṇḍa, 56, 22.2 nopāyo vidyate kvāpi bhānumatyāśca rakṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 56, 23.2 na lajjāmi tavāgre 'haṃ jalpantī tāta karhicit /
SkPur (Rkh), Revākhaṇḍa, 56, 23.3 satyaṃ notpadyate doṣo madarthe te narādhipa //
SkPur (Rkh), Revākhaṇḍa, 56, 24.1 adyaprabhṛtyahaṃ tāta dhārayiṣye na mūrdhajān /
SkPur (Rkh), Revākhaṇḍa, 56, 37.2 anivartikā gatis tasya jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 39.1 janmatrayakṛtaiḥ pāpair mucyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 50.1 na tasya sambhavo martye tasya vāso bhaved divi /
SkPur (Rkh), Revākhaṇḍa, 56, 54.1 na tyajāmīdṛśaṃ sthānaṃ yāvajjīvamaharniśam /
SkPur (Rkh), Revākhaṇḍa, 56, 60.1 nāpaśyat pakṣiṇas tatra na mṛgānna phalāni ca /
SkPur (Rkh), Revākhaṇḍa, 56, 60.1 nāpaśyat pakṣiṇas tatra na mṛgānna phalāni ca /
SkPur (Rkh), Revākhaṇḍa, 56, 60.1 nāpaśyat pakṣiṇas tatra na mṛgānna phalāni ca /
SkPur (Rkh), Revākhaṇḍa, 56, 65.2 tasminnahani nāśnīyurbālā vṛddhāstathā striyaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 68.2 āgacchadbhir nṛpaśreṣṭha mārgastatra na labhyate //
SkPur (Rkh), Revākhaṇḍa, 56, 77.1 naitayā sadṛśī kācittriṣu lokeṣu viśrutā /
SkPur (Rkh), Revākhaṇḍa, 56, 79.1 mamaiṣā vartate buddhir na bhoktavyaṃ mayā dhruvam /
SkPur (Rkh), Revākhaṇḍa, 56, 79.2 na mayopārjitaṃ bhadre pāpabuddhyā śubhaṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 56, 80.2 na pūrvaṃ tu mayā bhuktaṃ kasmiṃścaiva tu vāsare /
SkPur (Rkh), Revākhaṇḍa, 56, 87.3 na lobho na spṛhā me 'sti gatvā rājñīṃ nivedaya //
SkPur (Rkh), Revākhaṇḍa, 56, 87.3 na lobho na spṛhā me 'sti gatvā rājñīṃ nivedaya //
SkPur (Rkh), Revākhaṇḍa, 56, 90.2 na mūlyaṃ kāmaye devi phalapuṣpasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 56, 92.2 vinā mūlyaṃ na gṛhṇāmi kamalāni tavādhunā /
SkPur (Rkh), Revākhaṇḍa, 56, 94.2 tatsarvaṃ sampradāsyāmi kamalārthe na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 95.2 nāhāraṃ cintayāmyadya muktvā devaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 56, 95.3 devakāryaṃ vinā bhadre nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 56, 96.2 na tvayānnaṃ parityājyaṃ sarvamanne pratiṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 56, 101.1 devakāryaṃ tu me muktvā nānyā buddhiḥ pravartate /
SkPur (Rkh), Revākhaṇḍa, 56, 102.1 śrūyate dvijavākyaistu na doṣo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 56, 102.3 māṃsaṃ śayyāsanaṃ dhānāḥ pratyākhyeyā na vāri ca //
SkPur (Rkh), Revākhaṇḍa, 56, 128.1 tena pāpena dagdho 'haṃ dāridryaṃ na nivartate /
SkPur (Rkh), Revākhaṇḍa, 56, 128.2 tīrthāvagāhanaṃ pūrvaṃ pāpena na kṛtaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 56, 130.2 mātrā pitrā na me kāryaṃ nāpi svajanabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 130.2 mātrā pitrā na me kāryaṃ nāpi svajanabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 131.1 na strīṇāmīdṛśo dharmo vinā bhartrā svajīvitam /
SkPur (Rkh), Revākhaṇḍa, 56, 132.1 pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati /
SkPur (Rkh), Revākhaṇḍa, 57, 19.2 kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu /
SkPur (Rkh), Revākhaṇḍa, 57, 19.2 kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu /
SkPur (Rkh), Revākhaṇḍa, 57, 19.3 saṃsārabhayabhīto 'haṃ nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 57, 20.2 mānuṣyaṃ janma cāsādya yā na dharmaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 57, 24.2 naivāhaṃ kāmaye vittaṃ na dhānyaṃ vastrameva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 24.2 naivāhaṃ kāmaye vittaṃ na dhānyaṃ vastrameva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 27.3 satyaṃ na lopayed devi niścitātra matirmama //
SkPur (Rkh), Revākhaṇḍa, 59, 4.2 puṣkariṇyāṃ tathā dānaṃ vardhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 10.2 akṣayaṃ phalamāpnoti tasmiṃstīrthe na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 3.1 nālabhanta śriyaṃ nāke martye pātālagocare /
SkPur (Rkh), Revākhaṇḍa, 60, 5.1 ravitīrthasya sarvāṇi kalāṃ nārhanti ṣoḍaśīm /
SkPur (Rkh), Revākhaṇḍa, 60, 29.1 bhramanti tāvannarakeṣu martyā yāvattavāmbho nahi saṃśrayanti /
SkPur (Rkh), Revākhaṇḍa, 60, 31.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 60, 32.2 mahābaladhvastataraṅgabhaṅgaṃ jalaṃ na yāvattava saṃspṛśanti //
SkPur (Rkh), Revākhaṇḍa, 60, 41.1 pāpair vimuktā divi modamānāḥ sambhoginaścaiva tu nānyathā ca //
SkPur (Rkh), Revākhaṇḍa, 60, 43.1 amṛtatvaṃ tu vo dadmi yogibhiryanna gamyate /
SkPur (Rkh), Revākhaṇḍa, 60, 48.2 vyāharantaḥ śubhāṃ vācaṃ na tatra gatirasti vai //
SkPur (Rkh), Revākhaṇḍa, 60, 53.3 uttaraiśca kṛtaṃ bhaktyā na pāpaṃ tair vyapohitam //
SkPur (Rkh), Revākhaṇḍa, 60, 60.1 na kvacitpātakānāṃ tu praveśaścātra jāyate /
SkPur (Rkh), Revākhaṇḍa, 60, 70.2 kurukṣetre samaṃ puṇyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 60, 83.2 śrute yasya prabhāve na jāyate yannṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 60, 85.1 tīrthasyābhimukho nityaṃ jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 61, 7.2 teṣāṃ janmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 61, 8.2 svāmimitravighāte yannaśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 13.2 bhavetkoṭiguṇaṃ tasya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 65, 11.2 santatervai na vicchedaḥ saptajanmasu jāyate /
SkPur (Rkh), Revākhaṇḍa, 66, 9.2 mātṛtīrthātparaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 66, 9.2 mātṛtīrthātparaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 67, 7.2 yaduktaṃ vacanaṃ devi na tanme rocate priye /
SkPur (Rkh), Revākhaṇḍa, 67, 10.1 prāṇatyāgaṃ kariṣyāmi yadi māṃ tvaṃ na manyase /
SkPur (Rkh), Revākhaṇḍa, 67, 17.3 saṅgrāmaistu na tuṣṭo 'haṃ balaṃ nāstīti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 67, 17.3 saṅgrāmaistu na tuṣṭo 'haṃ balaṃ nāstīti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 67, 21.2 na skando na harirbrahmā yaḥ kāryeṣu kṣamo 'dhunā //
SkPur (Rkh), Revākhaṇḍa, 67, 21.2 na skando na harirbrahmā yaḥ kāryeṣu kṣamo 'dhunā //
SkPur (Rkh), Revākhaṇḍa, 67, 26.2 pāṇibhyāṃ na spṛśed yo vai vṛṣabhasya śirastathā //
SkPur (Rkh), Revākhaṇḍa, 67, 30.2 nātyajaddevapṛṣṭhaṃ tu dānavo baladarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 33.1 na sthānaṃ vidyate kiṃcidyatra viśramyate kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 67, 39.1 asaṃbhāvyaṃ na vaktavyaṃ manasāpi na cintayet /
SkPur (Rkh), Revākhaṇḍa, 67, 39.1 asaṃbhāvyaṃ na vaktavyaṃ manasāpi na cintayet /
SkPur (Rkh), Revākhaṇḍa, 67, 39.2 īdṛśīṃ naiva budhyāmi āpadaṃ ca vibho tava //
SkPur (Rkh), Revākhaṇḍa, 67, 42.2 na tu gacchāmyahaṃ deva suptaḥ kṣīrodadhau sukhī /
SkPur (Rkh), Revākhaṇḍa, 67, 43.2 guruṃ caivāditaḥ kṛtvā śayānaṃ na prabodhayet //
SkPur (Rkh), Revākhaṇḍa, 67, 45.3 gacchāmyahaṃ na sandeho yatra devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 47.2 na śamo jāyate teṣāṃ yudhyatāṃ ca parasparam //
SkPur (Rkh), Revākhaṇḍa, 67, 53.3 kuśalaṃ ca na devānāṃ śīghram uttiṣṭha gamyatām //
SkPur (Rkh), Revākhaṇḍa, 67, 60.2 chittvā śirastathāṅgāni indriyāṇi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 61.2 nāsti saukhyaṃ ca mūrkheṣu nāsti saukhyaṃ ca rogiṣu /
SkPur (Rkh), Revākhaṇḍa, 67, 61.2 nāsti saukhyaṃ ca mūrkheṣu nāsti saukhyaṃ ca rogiṣu /
SkPur (Rkh), Revākhaṇḍa, 67, 65.2 kālakṣepo na kartavyo gamyatāṃ tvaritaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 67, 67.1 tatsamaṃ ca mahātīrthaṃ na martye caiva dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 67, 68.1 saptajanmakṛtaṃ pāpaṃ naśyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 75.2 na tasyāḥ sadṛśī kanyā trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 67, 80.2 āghrāya cedṛśaṃ puṇyaṃ na dṛṣṭaṃ na śrutaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 67, 80.2 āghrāya cedṛśaṃ puṇyaṃ na dṛṣṭaṃ na śrutaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 67, 86.3 bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 87.3 putro rakṣati vṛddhatve na strī svātantryam arhati //
SkPur (Rkh), Revākhaṇḍa, 67, 88.1 na svātantryaṃ mamaivāsti utpannāhaṃ mahatkule /
SkPur (Rkh), Revākhaṇḍa, 67, 89.2 yadi māṃ necchase tvadya svātantryaṃ nāvalambase /
SkPur (Rkh), Revākhaṇḍa, 67, 89.2 yadi māṃ necchase tvadya svātantryaṃ nāvalambase /
SkPur (Rkh), Revākhaṇḍa, 67, 90.2 viśvāso naiva kartavyo yādṛśe tādṛśe nare /
SkPur (Rkh), Revākhaṇḍa, 67, 91.2 janmanāśo bhavet paścānna tvaṃ nānyo bhavenmama //
SkPur (Rkh), Revākhaṇḍa, 67, 91.2 janmanāśo bhavet paścānna tvaṃ nānyo bhavenmama //
SkPur (Rkh), Revākhaṇḍa, 67, 92.2 dvitīyo na bhaved bhartā ekākī ceha janmani //
SkPur (Rkh), Revākhaṇḍa, 67, 95.1 na taddivyaṃ kule 'smākaṃ viṣaṃ kośaṃ na tattulā /
SkPur (Rkh), Revākhaṇḍa, 67, 95.1 na taddivyaṃ kule 'smākaṃ viṣaṃ kośaṃ na tattulā /
SkPur (Rkh), Revākhaṇḍa, 67, 105.1 prāptaṃ tu nānyathā rājañchaṅkaro vadate tvidam /
SkPur (Rkh), Revākhaṇḍa, 67, 109.2 laṅkeśvaraṃ ca rājendra devairnādyāpi mucyate //
SkPur (Rkh), Revākhaṇḍa, 68, 2.1 sarvatīrthaphalaṃ tatra prāpyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 15.2 maṅgalaṃ bhavate vaṃśo nāśubhaṃ vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 72, 5.2 ayuktamidamasmākaṃ dvija kleśo na śāmyati //
SkPur (Rkh), Revākhaṇḍa, 72, 7.3 śaithilyatā vā jarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta /
SkPur (Rkh), Revākhaṇḍa, 72, 16.2 paśyase nanu netraiśca kṛṣṇaṃ śvetaṃ na paśyasi /
SkPur (Rkh), Revākhaṇḍa, 72, 22.1 jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 22.2 uccaiḥśravā hayaḥ śveto na kṛṣṇo vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 72, 23.2 yathāhaṃ na bhave dāsī tatkāryaṃ ca vicintyatām /
SkPur (Rkh), Revākhaṇḍa, 72, 26.3 tathā sāpi viśeṣeṇa vañcitavyā na mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 36.2 mātṛśāpabhayānnātha kliṣṭo 'haṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 72, 37.2 havyavāhamukhaṃ vatsa na prāpsyasi mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 72, 41.1 arcayanti sadā pārtha nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 72, 46.2 bhinnavṛttikarāḥ putra niyojyā na kadācana //
SkPur (Rkh), Revākhaṇḍa, 72, 48.2 na te pūjyā dvijāḥ pārtha maṇināgeśvare śubhe //
SkPur (Rkh), Revākhaṇḍa, 72, 51.2 na teṣāṃ jāyate vaṃśe pannagānāṃ bhayaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 72, 64.2 na viṣaṃ kramate teṣāṃ vicaranti yathecchayā //
SkPur (Rkh), Revākhaṇḍa, 77, 6.1 na devabalamāśritya kadācit pāpam ācaret /
SkPur (Rkh), Revākhaṇḍa, 77, 6.2 ajñānān naśyate kṣipraṃ nottaraṃ tu kadācana //
SkPur (Rkh), Revākhaṇḍa, 78, 10.2 evaṃ nārada sarvaṃ tu bhaviṣyati na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 10.3 cintitaṃ matprasādena sidhyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 11.2 martye vā bhrama vai yoginna kenāpi nivāryase //
SkPur (Rkh), Revākhaṇḍa, 78, 27.2 pūjite havyavāhe tu dāridryaṃ naiva jāyate //
SkPur (Rkh), Revākhaṇḍa, 79, 3.1 na vyādhirna jarā tasya na śoko naiva matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 3.1 na vyādhirna jarā tasya na śoko naiva matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 3.1 na vyādhirna jarā tasya na śoko naiva matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 3.1 na vyādhirna jarā tasya na śoko naiva matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 4.2 nāsau vaivasvataṃ devaṃ paśyed vai janmasaptatim //
SkPur (Rkh), Revākhaṇḍa, 79, 5.2 tasya pautraprapautrebhyo dāridryaṃ naiva jāyate //
SkPur (Rkh), Revākhaṇḍa, 79, 7.2 dvādaśābdāni tuṣyanti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 80, 5.2 na cāhaṃ kāmaye vittaṃ na cāhaṃ kulasantatim /
SkPur (Rkh), Revākhaṇḍa, 80, 5.2 na cāhaṃ kāmaye vittaṃ na cāhaṃ kulasantatim /
SkPur (Rkh), Revākhaṇḍa, 80, 5.3 muktvā na kāmaye kāmaṃ tava pādāmbujātparam //
SkPur (Rkh), Revākhaṇḍa, 81, 5.2 tatphalaṃ samavāpnoti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 82, 13.1 akhaṇḍitapratāpāste jāyante nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 15.3 kalpānte saṃkṣayaṃ yānti na mṛtā tena narmadā //
SkPur (Rkh), Revākhaṇḍa, 83, 3.3 guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 83, 9.3 devāsurasamūhaiśca na jito 'haṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 83, 15.2 bhairavasya sabhā nūnaṃ na draṣṭavyā tvayā kape //
SkPur (Rkh), Revākhaṇḍa, 83, 17.2 rudradehodbhavā kiṃ te na śrutā bhūtale sthitā /
SkPur (Rkh), Revākhaṇḍa, 83, 24.1 na ca pūrvaṃ tvayā pāpaṃ kṛtaṃ rāvaṇasaṃkṣaye /
SkPur (Rkh), Revākhaṇḍa, 83, 27.3 na pāpo 'haṃ bhavedeva yuṣmatsambhāṣaṇe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 83, 28.3 manmūrtidarśanāt putra niṣpāpo 'si na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 51.3 na hi pratīkṣate mṛtyuḥ kṛtaṃ cāsya na cākṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 51.3 na hi pratīkṣate mṛtyuḥ kṛtaṃ cāsya na cākṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 65.2 tasmād vivāhaṃ necchāmi mama bhartā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 83, 83.2 nāyāmi svargamārgāgraṃ vipro yāvanna saṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 83.2 nāyāmi svargamārgāgraṃ vipro yāvanna saṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 85.2 naiva pāpakṣayaścāsya brāhmaṇasya nareśvara //
SkPur (Rkh), Revākhaṇḍa, 83, 99.1 vṛṣalīṃ tāṃ vidurdevā na śūdrī vṛṣalī bhavet /
SkPur (Rkh), Revākhaṇḍa, 83, 118.1 dūrasthaścintayan paśyan mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 6.2 na ca saṃgamayāmāsa rudreṇāghaughahāriṇā //
SkPur (Rkh), Revākhaṇḍa, 84, 7.2 yena rudravapuḥ puṇyaṃ na paśyāmyambikānvitam //
SkPur (Rkh), Revākhaṇḍa, 84, 16.2 adyaprabhṛti te tīrthaṃ bhaviṣyati na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 34.2 sarogo mucyate rogānnātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 84, 36.1 ye jānanti na paśyanti kumbhaśambhumumāpatim /
SkPur (Rkh), Revākhaṇḍa, 84, 42.2 śivaliṅgārcanasyeha kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 84, 47.2 yāvanna prekṣate jantustattīrthaṃ devasevitam //
SkPur (Rkh), Revākhaṇḍa, 85, 47.3 vacanād brahmaṇasyaiṣā na jñātā pārthivena tu //
SkPur (Rkh), Revākhaṇḍa, 85, 50.3 iha pracchan na pāpānāṃ śāstā vaivasvato yamaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 52.1 ardhakrośāntarān madhye brahmahatyā na saṃviśet /
SkPur (Rkh), Revākhaṇḍa, 85, 53.1 gaccha tvaṃ preṣyatāṃ rājā śīghram atra na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 70.2 hīnāṅgān atiriktāṅgān yeṣāṃ pūrvāparaṃ na hi //
SkPur (Rkh), Revākhaṇḍa, 85, 72.1 ātmānaṃ saha yājyena pātayanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 80.1 tasya vāsaḥ sadā rājanna naśyati kadācana /
SkPur (Rkh), Revākhaṇḍa, 85, 90.2 bhrūṇahā svarṇahartā ca mucyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 92.2 naikāpi nṛpa loke 'smin bhrūṇahatyā sudustyajā //
SkPur (Rkh), Revākhaṇḍa, 85, 99.2 śrutvā putramavāpnoti snātvā cāṣṭau na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 4.1 ye 'rcayanti jitakrodhā na te yānti yamālayam /
SkPur (Rkh), Revākhaṇḍa, 88, 5.1 dṛśyate naiva vidvadbhiḥ kapileśvarapūjanāt /
SkPur (Rkh), Revākhaṇḍa, 88, 7.2 śatruvargo na tasya syāt kadācit pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 89, 5.3 ye 'rcayanti sadā devaṃ te na yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 90, 6.2 yajñabhāgān svayaṃ bhuṅkte ahaṃ viṣṇurna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 25.3 vinā mādhavadevena sādhyo me naiva dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 32.3 na vadhyaḥ kasyacit pāpastālamegho janārdana //
SkPur (Rkh), Revākhaṇḍa, 90, 33.1 tvameva jahi taṃ duṣṭaṃ mṛtyuṃ yāsyati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 90, 37.1 turaṅgaiḥ syandanaiḥ kṛṣṇa saṃkhyā tasya na vidyate /
SkPur (Rkh), Revākhaṇḍa, 90, 48.2 ānayāmi na sandehaḥ suro yakṣo 'tha kinnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 77.1 karoti ca kuruśreṣṭha na sa yāti yamālayam /
SkPur (Rkh), Revākhaṇḍa, 90, 82.2 brahmahatyādipāpāni naśyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 93.1 bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 93.2 vibhaktadakṣiṇā hyetā dātāraṃ nāpnuvanti ca //
SkPur (Rkh), Revākhaṇḍa, 90, 94.1 ekametatpradātavyaṃ na bahūnāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 90, 109.2 mā ca kāṇe virūpe ca nyūnāṅge na ca devale //
SkPur (Rkh), Revākhaṇḍa, 90, 110.1 avedaviduṣe naiva brāhmaṇe sarvavikraye /
SkPur (Rkh), Revākhaṇḍa, 90, 115.2 prāṇatyāgāt paraṃ lokaṃ vaiṣṇavaṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 115.3 bhittvāśu bhāskaraṃ yānti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 92, 7.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 92, 8.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 92, 14.1 yamalokaṃ na vīkṣeta manujaḥ sa kadācana /
SkPur (Rkh), Revākhaṇḍa, 92, 15.1 dadatām akṣayaṃ sarvaṃ yamahāsye na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 18.2 dadate ye nṛpaśreṣṭha nopasarpanti te yamam //
SkPur (Rkh), Revākhaṇḍa, 92, 20.2 nāsau yamamavāpnoti yadi pāpaiḥ samāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 29.2 narake 'haṃ na yāsyāmi dvija janmani janmani //
SkPur (Rkh), Revākhaṇḍa, 92, 30.2 te 'pi pāpavinirmuktā na paśyanti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 95, 5.1 aikātmyaṃ paśya kaunteya mayi cātmani nāntaram /
SkPur (Rkh), Revākhaṇḍa, 95, 11.2 tasya vāsaḥ śivopānte śakraloke na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 5.2 guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 97, 6.1 kalistatraiva rājendra na viśedvyāsasaṃśrayāt /
SkPur (Rkh), Revākhaṇḍa, 97, 7.1 viriñcirnaiva śaknoti revāyā guṇakīrtanam /
SkPur (Rkh), Revākhaṇḍa, 97, 9.1 vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 97, 18.3 kaivartaputrikā na tvaṃ rājakanyāsi sundari //
SkPur (Rkh), Revākhaṇḍa, 97, 33.2 tvaddhīnā satyabhāmādya vaso rājanna jīvati //
SkPur (Rkh), Revākhaṇḍa, 97, 52.2 na lajjase kathaṃ dhīmankurvāṇaḥ pāmarocitam //
SkPur (Rkh), Revākhaṇḍa, 97, 66.1 nāsti putrasamaḥ sneho nāsti bhrātṛsamaṃ kulam /
SkPur (Rkh), Revākhaṇḍa, 97, 66.1 nāsti putrasamaḥ sneho nāsti bhrātṛsamaṃ kulam /
SkPur (Rkh), Revākhaṇḍa, 97, 66.2 nāsti satyaparo dharmo nānṛtātpātakaṃ param //
SkPur (Rkh), Revākhaṇḍa, 97, 66.2 nāsti satyaparo dharmo nānṛtātpātakaṃ param //
SkPur (Rkh), Revākhaṇḍa, 97, 67.2 na me bhartā na me putraḥ paśya karmaviḍambanam //
SkPur (Rkh), Revākhaṇḍa, 97, 67.2 na me bhartā na me putraḥ paśya karmaviḍambanam //
SkPur (Rkh), Revākhaṇḍa, 97, 95.2 uddhṛto 'haṃ na sandeho yuṣmatsambhāṣaṇārcanāt //
SkPur (Rkh), Revākhaṇḍa, 97, 100.2 necchanti dakṣiṇe kūle vratabhaṅgabhayādatha /
SkPur (Rkh), Revākhaṇḍa, 97, 110.1 na te yānti yamālokaṃ yaiḥ stutā bhuvi narmadā /
SkPur (Rkh), Revākhaṇḍa, 97, 111.1 vākpatirnaiva te vaktuṃ svarūpaṃ veda narmade /
SkPur (Rkh), Revākhaṇḍa, 97, 115.3 indracandrayamaiḥ śakyam unmārge na pravartitum //
SkPur (Rkh), Revākhaṇḍa, 97, 119.2 brāhmaṇārthe ca saṃkliṣṭo nātmahetoḥ saridvare //
SkPur (Rkh), Revākhaṇḍa, 97, 129.2 tasmānmamāśrame sarvaiḥ sthīyatāṃ nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 152.2 rudratvaṃ daśalakṣaiśca jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 161.1 nāyantritaś caturvedī sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 97, 174.2 nāsti viprasamo bandhuriha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 97, 177.1 na teṣāṃ jāyate śoko na hānirna ca duṣkṛtam /
SkPur (Rkh), Revākhaṇḍa, 97, 177.1 na teṣāṃ jāyate śoko na hānirna ca duṣkṛtam /
SkPur (Rkh), Revākhaṇḍa, 97, 177.1 na teṣāṃ jāyate śoko na hānirna ca duṣkṛtam /
SkPur (Rkh), Revākhaṇḍa, 97, 185.2 kāmapradaṃ nṛpaśreṣṭha vyāsatīrthaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 5.3 ahaṃ hi bhāskaro 'pyeko nānātvaṃ naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 98, 6.2 nānyo devaḥ striyaḥ śambho vinā bhartrā kvacitprabho /
SkPur (Rkh), Revākhaṇḍa, 98, 21.2 dadate ye nṛpaśreṣṭha na te yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 99, 17.2 vimuktakalmaṣaḥ sadyo jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 20.1 sarpāṇāṃ ca bhayaṃ vaṃśe jñātivarge na jāyate /
SkPur (Rkh), Revākhaṇḍa, 100, 2.2 guhyādguhyataraṃ putra nākhyātaṃ kasyacinmayā //
SkPur (Rkh), Revākhaṇḍa, 102, 1.3 snānamātrānnaro rājanyamalokaṃ na paśyati //
SkPur (Rkh), Revākhaṇḍa, 102, 4.1 kāmikaṃ tīrtharājaṃ tu tādṛśaṃ na bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 103, 3.2 śṛṇu devi paraṃ guhyaṃ nākhyātaṃ kasyacinmayā /
SkPur (Rkh), Revākhaṇḍa, 103, 7.2 evaṃ yāti tataḥ kāle na putrā na ca putrikā //
SkPur (Rkh), Revākhaṇḍa, 103, 7.2 evaṃ yāti tataḥ kāle na putrā na ca putrikā //
SkPur (Rkh), Revākhaṇḍa, 103, 10.2 na tvayā sadṛśī nārī trailokye sacarācare //
SkPur (Rkh), Revākhaṇḍa, 103, 12.1 yathāhaṃ na tathā putraḥ samarthaḥ sarvakarmasu /
SkPur (Rkh), Revākhaṇḍa, 103, 15.2 nāsti putrasamo bandhuriha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 103, 26.2 na bhāryāsadṛśo bandhustriṣu lokeṣu vidyate //
SkPur (Rkh), Revākhaṇḍa, 103, 27.1 tena devāḥ praśaṃsanti na bhāryāsadṛśaṃ sukham /
SkPur (Rkh), Revākhaṇḍa, 103, 33.2 somapānena tattulyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 35.2 na paśyanti yamaṃ tatra ye mṛtā varavarṇini //
SkPur (Rkh), Revākhaṇḍa, 103, 78.2 pūjyā yatputratāṃ yānti na kadācicchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 103, 79.3 nānyathā caiva kartavyā mama putraiṣaṇā tu yā //
SkPur (Rkh), Revākhaṇḍa, 103, 80.3 tasyāhaṃ caiva pāraṃ tu naiva paśyāmi śobhane //
SkPur (Rkh), Revākhaṇḍa, 103, 82.2 yonivāse mahāprājñi devā naiva vrajanti ca //
SkPur (Rkh), Revākhaṇḍa, 103, 98.2 brahmahatyāsamaṃ pāpaṃ labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 102.2 sarvaṃ lakṣaguṇaṃ devi labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 115.2 na dṛṣṭastena vai putraḥ kāṣṭhaiḥ saṃchādito 'vaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 120.1 yadā ca notthitaḥ suptaḥ putraḥ pañcatvamāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 130.2 puṇyahīnā na paśyanti nijotsaṅgasamāsthitam //
SkPur (Rkh), Revākhaṇḍa, 103, 131.2 puṇyahīnā na paśyanti gaṅgādharamivātmajam //
SkPur (Rkh), Revākhaṇḍa, 103, 137.1 svargavāsaṃ sutādbāhyaṃ vidyate na tu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 103, 141.1 evaṃ putraṃ vinā saukhyaṃ martyaloke na vidyate /
SkPur (Rkh), Revākhaṇḍa, 103, 142.2 brahmahatyāśvamedhābhyāṃ na paraṃ pāpapuṇyayoḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 143.1 putrotpattivipattibhyāṃ na paraṃ sukhaduḥkhayoḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 143.2 kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 103, 151.2 na tatra mahiṣīḥ paśyet paścāt kṣetrābhisammukham //
SkPur (Rkh), Revākhaṇḍa, 103, 158.1 mayā tatpātakaṃ ghoraṃ rahasyaṃ na prakāśitam /
SkPur (Rkh), Revākhaṇḍa, 103, 159.1 na sukhaṃ tava gātrasya paśyāmi na hi cātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 159.1 na sukhaṃ tava gātrasya paśyāmi na hi cātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 160.2 smṛtvā smṛtvā tu taṃ citte paritāpo na śāmyati //
SkPur (Rkh), Revākhaṇḍa, 103, 164.2 na jāne kāraṇaṃ kiṃcitpṛcchantyāḥ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 103, 165.2 yaṃ gato 'si prabhāvo 'yaṃ tasya nānyasya me sthitam //
SkPur (Rkh), Revākhaṇḍa, 103, 168.1 nānyattīrthaṃ vijānāmi saritaṃ sara eva vā /
SkPur (Rkh), Revākhaṇḍa, 103, 205.2 bhrūṇahatyādipāpāni naśyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 105, 3.2 koṭikoṭiguṇaṃ sarvaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 6.1 yathā te devadeveśa na viyogaḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 106, 8.2 vandhyatvaṃ saptajanmāni jāyate na yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 106, 10.1 so 'pi pāpairaśeṣaistu mucyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 17.1 sarvadānaiśca yatpuṇyaṃ prāpnuyānnātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 17.2 sahasraguṇitaṃ sarvaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 106, 18.2 saubhāgyaṃ tasya vipulaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 107, 3.2 tasya vittaparicchedo na kadācid bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 108, 18.1 yathā bhavāmi na cirāttathā bhavatu mānade /
SkPur (Rkh), Revākhaṇḍa, 108, 22.1 saptajanmāni dāmpatyaviyogo na bhavet kvacit //
SkPur (Rkh), Revākhaṇḍa, 111, 4.1 nāsti senāpatiḥ kaściddevānāṃ surasattama /
SkPur (Rkh), Revākhaṇḍa, 111, 5.2 na śobhate muhūrtaṃ vai tathā senā vināyakā //
SkPur (Rkh), Revākhaṇḍa, 111, 13.1 tasmātsarve putrahīnā bhaviṣyanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 14.3 devakāryārthasiddhyarthaṃ nānyaḥ śakto jagattraye //
SkPur (Rkh), Revākhaṇḍa, 111, 30.3 vṛṇomi mātāpitarau nānyā gatirmatirmama //
SkPur (Rkh), Revākhaṇḍa, 111, 39.2 dvādaśābdāni tuṣyanti pitaro nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 7.2 bhaviṣyati na sandehaścaivamuktvā yayau haraḥ //
SkPur (Rkh), Revākhaṇḍa, 114, 3.2 sa kadācinmahārāja yonidvāraṃ na paśyati //
SkPur (Rkh), Revākhaṇḍa, 116, 2.2 bhrūṇahatyādipāpāni naśyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 117, 2.2 rudrasya bhavanaṃ yāti mṛto nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 6.2 diśo bhāgaṃ suraiḥ sārddhaṃ tato hatyā na muñcati //
SkPur (Rkh), Revākhaṇḍa, 118, 7.2 pātakānāṃ gatirdṛṣṭā na tu viśvāsaghātinām //
SkPur (Rkh), Revākhaṇḍa, 118, 8.2 nārī vā puruṣo vāpi naiva viśvāsaghātinaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 15.1 pāpaṃ na muñcate sarve paścāddevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 118, 17.1 karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 118, 24.1 bhramantaṃ sarvatīrtheṣu brahmahatyā na muñcati /
SkPur (Rkh), Revākhaṇḍa, 118, 24.2 na nandati jagatsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 118, 29.1 avagāhya tataḥ peyā āpo vai nānyathā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 6.2 dattā caiva mahābāho pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 8.2 kapilādānasyaikasya kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 119, 13.2 yatkṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 5.2 dānavānāṃ vināśāya nānyo hetuḥ kadācana //
SkPur (Rkh), Revākhaṇḍa, 120, 13.2 bhayaṃ cānyanna vidyeta muktvā devaṃ gadādharam //
SkPur (Rkh), Revākhaṇḍa, 120, 14.2 bhavāmi na sadā kālaṃ taṃ vadasva varaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 120, 15.3 tatra viṣṇubhayaṃ nāsti vasātra vigatajvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 16.2 śaṅkhacakradharasyeśā nāhaṃ sarve surāsurāḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 17.2 sa sukhī vartate kālaṃ na nimeṣaṃ mataṃ mama //
SkPur (Rkh), Revākhaṇḍa, 120, 25.2 yastyajennātra sandeho rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 121, 4.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /
SkPur (Rkh), Revākhaṇḍa, 121, 22.1 bahavastaṃ na jānanti mahāmohasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 23.2 tatsamagram avāpnoti candrahāse na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 25.2 candrahāsaṃ na jānanti ye revāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 121, 26.2 anivartikā gatistasya somalokānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 4.2 nikhilaṃ jñātum icchāmi nānyo vettā matirmama //
SkPur (Rkh), Revākhaṇḍa, 122, 13.2 iṣṭāṃllokānavāpnoti na ceha jāyate punaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 15.1 vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 16.1 na śūdrasya pṛthagdharmo vihitaḥ parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 122, 16.2 na mantro na ca saṃskāro na vidyāparisevanam //
SkPur (Rkh), Revākhaṇḍa, 122, 16.2 na mantro na ca saṃskāro na vidyāparisevanam //
SkPur (Rkh), Revākhaṇḍa, 122, 16.2 na mantro na ca saṃskāro na vidyāparisevanam //
SkPur (Rkh), Revākhaṇḍa, 122, 17.1 na śabdavidyāsamayo devatābhyarcanāni ca /
SkPur (Rkh), Revākhaṇḍa, 122, 19.2 sa mṛto jāyate śvā vai gatirūrdhvā na vidyate //
SkPur (Rkh), Revākhaṇḍa, 122, 20.1 na teṣāṃ preṣaṇaṃ nityaṃ teṣāṃ matamanusmaran /
SkPur (Rkh), Revākhaṇḍa, 122, 36.2 na paśyati yamaṃ devamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 123, 2.2 vighnaṃ na vidyate tasya saptajanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 123, 3.2 tadakṣayaphalaṃ sarvaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 13.1 na divā na bhaved rātriḥ ṣaṇmāsā dakṣiṇāyanam /
SkPur (Rkh), Revākhaṇḍa, 125, 13.1 na divā na bhaved rātriḥ ṣaṇmāsā dakṣiṇāyanam /
SkPur (Rkh), Revākhaṇḍa, 125, 14.2 na vartate vinā sūryaṃ tena pūjyatamo raviḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 16.2 hetureko jagannātho nānyo vidyeta bhāskarāt //
SkPur (Rkh), Revākhaṇḍa, 125, 24.2 pradakṣiṇīkṛtā sarvā pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 25.2 tena mantravihīnaṃ tu kāryaṃ loke na sidhyati //
SkPur (Rkh), Revākhaṇḍa, 125, 26.2 kāryārthaṃ naiva sidhyeta tathā karma hyamantrakam //
SkPur (Rkh), Revākhaṇḍa, 125, 28.2 mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 39.2 na bhavetsapta janmāni ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 126, 1.3 snātamātro narastatra na paśyed yonisaṅkaṭam //
SkPur (Rkh), Revākhaṇḍa, 126, 13.1 na tatphalamavāpnoti sarvadeveṣu vai dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 128, 7.2 dattā pṛthvī na sandehas tena sarvā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 129, 9.2 ṛgyajuḥsāmasahitaḥ sa bhavennātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 10.2 anivartikā gatistasya brahmalokān na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 13.2 jāyate pūjito loke rājabhiḥ sa na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 130, 2.2 sa labhennātra sandeho gosahasraphalaṃ dhruvam //
SkPur (Rkh), Revākhaṇḍa, 131, 6.1 na kleśatvaṃ dvije yuktaṃ na cānyo jānate phalam /
SkPur (Rkh), Revākhaṇḍa, 131, 6.1 na kleśatvaṃ dvije yuktaṃ na cānyo jānate phalam /
SkPur (Rkh), Revākhaṇḍa, 131, 8.3 śaithilyabhāvājjarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta //
SkPur (Rkh), Revākhaṇḍa, 131, 19.2 na manyante hitaṃ kāryaṃ kṛtaṃ mātrā vigarhitam //
SkPur (Rkh), Revākhaṇḍa, 131, 21.2 bhaveyaṃ na yathādāsī tatkurudhvaṃ hi satvaram /
SkPur (Rkh), Revākhaṇḍa, 131, 23.3 tathāpi sā viśeṣeṇa vañcitavyā na karhicit //
SkPur (Rkh), Revākhaṇḍa, 131, 28.2 yamicchatha dadāmyadya nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 131, 31.1 anyeṣāṃ caiva sarpāṇāṃ bhayaṃ nāsti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 131, 32.1 nāsti mṛtyubhayaṃ teṣāṃ vasadhvaṃ yatra cepsitam /
SkPur (Rkh), Revākhaṇḍa, 131, 32.2 kadrūśāpabhayaṃ nāsti hyeṣa me vistaraḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 35.2 tasya nāgakulānyaṣṭau na hiṃsanti kadācana //
SkPur (Rkh), Revākhaṇḍa, 132, 11.2 daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya //
SkPur (Rkh), Revākhaṇḍa, 133, 23.1 tāvaddānaṃ tu yuṣmākaṃ paripanthī na kaścana /
SkPur (Rkh), Revākhaṇḍa, 133, 27.2 tasmān mūlaṃ yatnato rakṣaṇīyaṃ mūle gupte nāsti vṛkṣasya nāśaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 38.1 na dhanaṃ paitṛkaṃ putrairna pitā putrapautrikam /
SkPur (Rkh), Revākhaṇḍa, 133, 38.1 na dhanaṃ paitṛkaṃ putrairna pitā putrapautrikam /
SkPur (Rkh), Revākhaṇḍa, 137, 3.2 na tadvarṇayituṃ śakyaṃ saṃkṣepeṇa vadāmyataḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 6.1 tatrasthāstanna jānanti narājñānabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 4.1 indrena rahitaṃ rājyaṃ na kaścit kāmayed dvija /
SkPur (Rkh), Revākhaṇḍa, 139, 6.2 ekasya mantrayuktasya kalāṃ nārhati ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 140, 8.1 bahavastaṃ na jānanti kāmarāgasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 10.1 tāpatrayavimuktāste nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 142, 2.2 snānaṃ samācaret tatra na ceha jāyate punaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 3.2 tattīrthasya prabhāvena śokaṃ nāpnoti mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 44.2 nānucintya śarāṃs tasya keśavaḥ keśisūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 46.1 tvāṃ na jānāti deveśaṃ caturbāhuṃ janārdanam /
SkPur (Rkh), Revākhaṇḍa, 142, 59.2 tāvaddānaṃ mayā dattaṃ paripanthī na kaścana //
SkPur (Rkh), Revākhaṇḍa, 142, 78.2 yaṃ śrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 80.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 142, 88.2 anivartikā gatir nṛṇāṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 142, 96.2 tatphalaṃ labhate tatra snānamātrān na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 100.2 na kṣīyate mahārāja tatra tīrthe tu yatkṛtam //
SkPur (Rkh), Revākhaṇḍa, 143, 17.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 144, 2.1 na kṣīyate tu rājendra cakratīrthe tu yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 146, 4.2 nāsya sāmyaṃ labhante te nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 146, 4.2 nāsya sāmyaṃ labhante te nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 146, 28.2 asmāhake 'tra tiṣṭhanti sarva eva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 33.2 śubhāśubhaṃ na bandhūnāṃ jāyate kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 146, 37.1 na mātā na pitā bandhuḥ kasyacinna suhṛtkvacit /
SkPur (Rkh), Revākhaṇḍa, 146, 37.1 na mātā na pitā bandhuḥ kasyacinna suhṛtkvacit /
SkPur (Rkh), Revākhaṇḍa, 146, 37.1 na mātā na pitā bandhuḥ kasyacinna suhṛtkvacit /
SkPur (Rkh), Revākhaṇḍa, 146, 37.2 kasya na jñāyate rūpaṃ vāyubhūtasya dehinaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 38.1 yadyevaṃ na bhavettāta lokasya tu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 146, 39.2 maryādā sthāpitā loke yathā dharmo na naśyati //
SkPur (Rkh), Revākhaṇḍa, 146, 45.1 dharmaṃ samācarannityaṃ pāpāṃśena na lipyate /
SkPur (Rkh), Revākhaṇḍa, 146, 45.2 śrutismṛtyuditaṃ dharmaṃ manasāpi na laṅghayet //
SkPur (Rkh), Revākhaṇḍa, 146, 48.1 piṇḍodakapradānābhyāmṛte pārtha na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 52.1 asmāhake tadāpnoti narmadāyāṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 55.1 kalau na dṛśyā bhavati pradhānaṃ yadgayāśiraḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 63.1 piṇḍenaikena mucyante te 'pi tatra na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 67.2 tasya te dvādaśābdāni tṛptiṃ yānti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 70.2 prīṇayennarakasthāṃstu taiḥ pitṝn nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 74.1 akṣayaṃ tatra vai sarvaṃ jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 76.1 tasya puṇyaphalaṃ vaktuṃ na tu vācaspatiḥ kṣamaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 84.1 na vāhayedgṛhe jātaṃ vatsakaṃ tu kadācana /
SkPur (Rkh), Revākhaṇḍa, 147, 4.2 garbhavāse matisteṣāṃ na jāyeta kadācana //
SkPur (Rkh), Revākhaṇḍa, 147, 5.1 garbhavāso hi duḥkhāya na sukhāya kadācana /
SkPur (Rkh), Revākhaṇḍa, 147, 5.2 tattīrthavāriṇā snātur na punarbhavasambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 23.2 tīrthasyāsya prabhāvena nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 149, 11.2 dāmodaraṃ kārttike tu kīrtayan nāvasīdati //
SkPur (Rkh), Revākhaṇḍa, 149, 12.2 tannaśyati na sandeho māsanāmānukīrtanāt //
SkPur (Rkh), Revākhaṇḍa, 149, 16.2 nāvasarpati hṛtpadmātsa yogī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 16.2 nāvasarpati hṛtpadmātsa yogī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 5.3 na śrutaṃ na ca me dṛṣṭaṃ bhūtapūrvaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 150, 5.3 na śrutaṃ na ca me dṛṣṭaṃ bhūtapūrvaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 150, 44.2 piṇḍadānātphalaṃ tacca labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 23.1 na śroṣyanti pituḥ putrāstadāprabhṛti bhārata /
SkPur (Rkh), Revākhaṇḍa, 151, 23.2 na gurorbāndhavāḥ śiṣyā bhaviṣyatyadharottaram //
SkPur (Rkh), Revākhaṇḍa, 153, 3.1 nāndho na mūko badhiraḥ kule bhavati kaścana /
SkPur (Rkh), Revākhaṇḍa, 153, 3.1 nāndho na mūko badhiraḥ kule bhavati kaścana /
SkPur (Rkh), Revākhaṇḍa, 153, 4.2 naśyanti devabhaktasya ṣaṇmāsānnātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 5.2 na tatkathayituṃ śakyaṃ saṃkṣepeṇa nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 153, 6.2 vidhinā pātraviprāya tasyānto nāsti karhicit //
SkPur (Rkh), Revākhaṇḍa, 153, 8.2 apāmiva samudrasya teṣāmanto na labhyate //
SkPur (Rkh), Revākhaṇḍa, 153, 27.2 yadā gantuṃ na śaknoti tadā tena vicintitam //
SkPur (Rkh), Revākhaṇḍa, 153, 36.1 kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 2.2 pṛthivyāṃ sarvatīrthāni kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 155, 6.1 mokṣadāni na sarvatra śuklatīrthamṛte nṛpa /
SkPur (Rkh), Revākhaṇḍa, 155, 23.3 śuklatīrthasya yo vettā nānyo vettā hi kaścana //
SkPur (Rkh), Revākhaṇḍa, 155, 28.1 na jīve vañcito 'nyena prāṇāṃstyakṣye na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 28.1 na jīve vañcito 'nyena prāṇāṃstyakṣye na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 33.2 nāhaṃ jīve viditvaivaṃ vañcitaḥ kena karhicit //
SkPur (Rkh), Revākhaṇḍa, 155, 47.2 aṇḍajasvedajātīnāṃ na gatirmama sannidhau //
SkPur (Rkh), Revākhaṇḍa, 155, 49.2 śuklatīrthe mṛtāḥ śuddhā na te madviṣayāḥ kvacit //
SkPur (Rkh), Revākhaṇḍa, 155, 66.1 nāyāto mama loke tu sarvapāpabhayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 155, 67.1 jāyate sarvajantūnāṃ nātra kācidvicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 155, 68.1 mṛtaḥ sa vai na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 155, 78.1 bhramanti noddhṛtā yeṣāṃ gatisteṣāṃ hi raurave /
SkPur (Rkh), Revākhaṇḍa, 155, 86.1 patanti nātra sandeho narake te 'sthibhañjane /
SkPur (Rkh), Revākhaṇḍa, 155, 88.1 te yānti narakaṃ ghoraṃ tāmisraṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 1.2 nāsti lokeṣu tattīrthaṃ pṛthivyāṃ yannareśvara /
SkPur (Rkh), Revākhaṇḍa, 156, 16.1 na mātā na pitā bandhuḥ patanaṃ narakārṇave /
SkPur (Rkh), Revākhaṇḍa, 156, 16.1 na mātā na pitā bandhuḥ patanaṃ narakārṇave /
SkPur (Rkh), Revākhaṇḍa, 156, 17.1 tapasā brahmacaryeṇa na tāṃ gacchanti sadgatim /
SkPur (Rkh), Revākhaṇḍa, 156, 26.1 cāndrāyaṇena naśyanti śuklatīrthe na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 29.1 hṛṣṭāḥ puṣṭā mṛtā yānti śivalokaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 33.1 na rogo na jarā tatra yatra devo 'ṃbhasāṃ patiḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 33.1 na rogo na jarā tatra yatra devo 'ṃbhasāṃ patiḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 35.1 mṛtaḥ sa tu na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 156, 41.1 sapta janmāni tasyaiva viyogo na ca vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 156, 43.1 sa labhennātra sandehaḥ satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 5.2 naivoddhartā jagannāthaṃ vinā nārāyaṇaṃ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 7.1 sarvadā sarvakāryeṣu nāsti teṣāmamaṅgalam /
SkPur (Rkh), Revākhaṇḍa, 157, 12.2 saptajanmārjitaṃ pāpaṃ gacchatyāśu na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 15.2 yatkṛtaṃ puruṣavyāghra tannaśyati na karhicit //
SkPur (Rkh), Revākhaṇḍa, 158, 7.2 dadhi bhakte na devasya yaḥ kuryālliṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 158, 21.2 na tasya punarāvṛttiḥ śivalokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 159, 2.2 na paśyati mahāghoraṃ narakadvārasaṃjñikam //
SkPur (Rkh), Revākhaṇḍa, 159, 4.1 yathā nirgacchate jīvastyaktvā dehaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 159, 17.2 phalānyāharato 'patyaṃ mriyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 29.1 kṛtvā vai yonimāpnoti tairaścīṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 31.1 jāyate nātra sandehaḥ samībhūte śubhāśubhe /
SkPur (Rkh), Revākhaṇḍa, 159, 49.2 nimajjennarake ghore yasyottāro na vidyate //
SkPur (Rkh), Revākhaṇḍa, 159, 52.2 mahāpātakayukto 'pi narakaṃ naiva paśyati //
SkPur (Rkh), Revākhaṇḍa, 159, 53.2 sa mucyate sukhenaiva vaitaraṇyāṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 63.2 mātaraṃ ye na manyante hyācāryaṃ gurumeva ca //
SkPur (Rkh), Revākhaṇḍa, 159, 68.1 brāhmaṇāya pratiśrutya yo dānaṃ na prayacchati /
SkPur (Rkh), Revākhaṇḍa, 159, 68.2 āhūya nāsti yo brūte tasya vāsastu saṃtatam //
SkPur (Rkh), Revākhaṇḍa, 159, 95.1 evaṃ kṛte naraśreṣṭha na janturnarakaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 159, 96.1 anena vidhinā kṛtvā na paśyennarakānnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 98.2 bhunakti vividhānbhogānuktakālaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 100.3 mahāpātakayukto 'pi mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 2.1 bahavastanna jānanti viṣṇumāyāvimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 6.2 sarpavṛścikajātibhyo na bhayaṃ vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 163, 3.1 mucyate sarvapāpebhyo nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 164, 7.2 tat praṇaśyati sāṃvaure snānamātrānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 8.1 na vyādhirnaiva dāridryaṃ na caiveṣṭaviyojanam /
SkPur (Rkh), Revākhaṇḍa, 164, 8.1 na vyādhirnaiva dāridryaṃ na caiveṣṭaviyojanam /
SkPur (Rkh), Revākhaṇḍa, 164, 8.1 na vyādhirnaiva dāridryaṃ na caiveṣṭaviyojanam /
SkPur (Rkh), Revākhaṇḍa, 164, 9.2 sa tatphalamavāpnoti tatra snātvā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 165, 4.1 tṛpyanti pitarastasya dvādaśābdānna saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 6.2 prajāṃ ca pāti satataṃ pūjyamānā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 22.1 tasya te hyakṣayāṃ tṛptiṃ prāpnuvanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 30.2 sarvapāpaviśuddhātmā jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 43.2 labhante nātra sandehaḥ śivasya bhuvanaṃ hi te //
SkPur (Rkh), Revākhaṇḍa, 169, 3.3 na dṛṣṭaṃ na śrutaṃ tāta śūlasthena tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 169, 3.3 na dṛṣṭaṃ na śrutaṃ tāta śūlasthena tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 169, 14.1 nāsti kiṃcittvayā hīnaṃ trailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 169, 18.1 pitarastasya nāśnanti devatā ṛṣibhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 169, 21.1 santānaṃ nāsti te rājaṃstrailokye sacarācare /
SkPur (Rkh), Revākhaṇḍa, 169, 21.2 yajasva yajñapuruṣamapatyaṃ nāsti te 'nyathā //
SkPur (Rkh), Revākhaṇḍa, 169, 24.1 devagandharvaloke 'pi tādṛśī nāsti kāminī /
SkPur (Rkh), Revākhaṇḍa, 170, 5.2 na cihnaṃ na ca panthānaṃ dṛṣṭvā duḥkhānmumoha ca //
SkPur (Rkh), Revākhaṇḍa, 170, 5.2 na cihnaṃ na ca panthānaṃ dṛṣṭvā duḥkhānmumoha ca //
SkPur (Rkh), Revākhaṇḍa, 170, 10.1 na devo na ca gandharvo na daityo na ca rākṣasaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 10.1 na devo na ca gandharvo na daityo na ca rākṣasaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 10.1 na devo na ca gandharvo na daityo na ca rākṣasaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 10.1 na devo na ca gandharvo na daityo na ca rākṣasaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 10.2 kiṃ kariṣyati rājādya na jāne roṣaniṣkṛtim //
SkPur (Rkh), Revākhaṇḍa, 170, 20.2 na draṣṭavyo mayā pāpaḥ steyī kanyāpahārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 21.1 śūlam āropyatāṃ kṣipraṃ na vicārastu tasya vai /
SkPur (Rkh), Revākhaṇḍa, 170, 22.2 kāryākāryaṃ na vijñāya śūlamāropayaddvijam //
SkPur (Rkh), Revākhaṇḍa, 170, 24.2 brāhmaṇo naiva vadhyo hi viśeṣeṇa tapovṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 25.2 na jātu brāhmaṇaṃ hanyāt sarvapāpe 'pyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 170, 26.2 nāśnāti ca gṛhe rājannāgnirnagaravāsinām /
SkPur (Rkh), Revākhaṇḍa, 170, 26.2 nāśnāti ca gṛhe rājannāgnirnagaravāsinām /
SkPur (Rkh), Revākhaṇḍa, 171, 18.3 na snānaṃ na japo homo nātithyaṃ na surārcanam //
SkPur (Rkh), Revākhaṇḍa, 171, 18.3 na snānaṃ na japo homo nātithyaṃ na surārcanam //
SkPur (Rkh), Revākhaṇḍa, 171, 18.3 na snānaṃ na japo homo nātithyaṃ na surārcanam //
SkPur (Rkh), Revākhaṇḍa, 171, 18.3 na snānaṃ na japo homo nātithyaṃ na surārcanam //
SkPur (Rkh), Revākhaṇḍa, 171, 19.1 na parvaṇi pitṛśrāddhaṃ na dānaṃ dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 19.1 na parvaṇi pitṛśrāddhaṃ na dānaṃ dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 22.1 vidyāvinītā na paropatāpinaḥ svadāratuṣṭāḥ paradāravarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 22.2 teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te //
SkPur (Rkh), Revākhaṇḍa, 171, 25.3 sukṛtaṃ duṣkṛtaṃ pūrve nānye bhuñjanti karhicit //
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /
SkPur (Rkh), Revākhaṇḍa, 171, 27.2 na kasya karmaṇāṃ lepaḥ svayamevopabhujyate //
SkPur (Rkh), Revākhaṇḍa, 171, 29.2 tailābhyaktaśirogātre mayā yūkā ghṛtā na hi //
SkPur (Rkh), Revākhaṇḍa, 171, 32.1 imām avasthāṃ bhuktvāhaṃ kaṃcicchape na coccare /
SkPur (Rkh), Revākhaṇḍa, 171, 40.1 dvitīye 'hni samāyātā na tu buddhvātha taṃ ṛṣim /
SkPur (Rkh), Revākhaṇḍa, 171, 41.1 na dṛṣṭaḥ śūlake vipro bharākrāntyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 171, 47.2 nāsurīṃ na ca gandharvīṃ na piśācīṃ na rākṣasīm /
SkPur (Rkh), Revākhaṇḍa, 171, 47.2 nāsurīṃ na ca gandharvīṃ na piśācīṃ na rākṣasīm /
SkPur (Rkh), Revākhaṇḍa, 171, 47.2 nāsurīṃ na ca gandharvīṃ na piśācīṃ na rākṣasīm /
SkPur (Rkh), Revākhaṇḍa, 171, 47.2 nāsurīṃ na ca gandharvīṃ na piśācīṃ na rākṣasīm /
SkPur (Rkh), Revākhaṇḍa, 171, 48.1 na me kāmo na me krodho na vairaṃ na ca matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 48.1 na me kāmo na me krodho na vairaṃ na ca matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 48.1 na me kāmo na me krodho na vairaṃ na ca matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 48.1 na me kāmo na me krodho na vairaṃ na ca matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 52.2 paravyathāṃ na jānīṣe vyacarantī yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 171, 53.1 ātmaduḥkhāt paraṃ duḥkhaṃ na jānāsi kulādhame /
SkPur (Rkh), Revākhaṇḍa, 171, 56.2 svargāpavargadharmaśca bhavadbhir na nirīkṣitam //
SkPur (Rkh), Revākhaṇḍa, 171, 58.1 mariṣyati na me bhartā hyādityo nodayiṣyati /
SkPur (Rkh), Revākhaṇḍa, 171, 58.1 mariṣyati na me bhartā hyādityo nodayiṣyati /
SkPur (Rkh), Revākhaṇḍa, 171, 58.2 andhakāraṃ jagatsarvaṃ kṣīyate nādya śarvarī //
SkPur (Rkh), Revākhaṇḍa, 171, 59.2 na ca prajāyate sarvaṃ nirvaṣaṭkārasatkriyam //
SkPur (Rkh), Revākhaṇḍa, 171, 60.1 svāhākāraḥ svadhākāraḥ pañcayajñavidhirnahi /
SkPur (Rkh), Revākhaṇḍa, 171, 60.2 snānaṃ dānaṃ japo nāsti sandhyālopavyatikramaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 25.2 tiṣṭha tvamandhakāre tu necchāmi raviṇodayam //
SkPur (Rkh), Revākhaṇḍa, 172, 28.2 yena me na maredbhartā yena satyaṃ muner vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 43.1 ekādaśyāṃ tu kṛṣṇasya na paśyanti yamaṃ tu te /
SkPur (Rkh), Revākhaṇḍa, 172, 52.2 vājapeyāśvamedhābhyāṃ phalaṃ bhavati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 172, 78.2 samyagvedaphalaṃ tasya bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 84.2 na saṃcared bhayodvignā brahmahatyā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 172, 85.2 vividhaiḥ pātakair mukto mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 90.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 173, 5.1 tasya tatkarasaṃlagnaṃ cyavate na kadācana /
SkPur (Rkh), Revākhaṇḍa, 173, 6.2 patite tu kapāle ca brahmahatyā na muñcati //
SkPur (Rkh), Revākhaṇḍa, 173, 8.1 paryaṭansarvatīrtheṣu brahmahatyā na muñcati /
SkPur (Rkh), Revākhaṇḍa, 174, 11.1 sarvaṃ koṭiguṇaṃ tasya saṃkhyātuṃ vā na śakyate /
SkPur (Rkh), Revākhaṇḍa, 175, 9.1 kṛtasya karaṇaṃ nāsti tasmātpāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 175, 12.2 gosahasraphalaṃ tasya labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 33.2 dvayoḥ puṇyamavāpnoti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 177, 14.2 sūkṣmaṃ cātīndriyaṃ nityaṃ te dhanyā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 18.3 evambhūtaṃ na jānanti mokṣāpekṣaṇikā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 15.1 ṛtughnā ye svapatnīnāṃ pitroḥ sehaparā na hi /
SkPur (Rkh), Revākhaṇḍa, 178, 15.2 bāndhaveṣu ca dīneṣu karuṇā yasya nāsti vai //
SkPur (Rkh), Revākhaṇḍa, 178, 19.2 tatpāpakṣārataptāyā na śarma mama vidyate //
SkPur (Rkh), Revākhaṇḍa, 178, 25.1 na tena sadṛśaṃ kiṃcidvyatīpātādisaṃkramam /
SkPur (Rkh), Revākhaṇḍa, 178, 25.2 ayane dve ca na tathā puṇyātpuṇyataraṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 178, 34.2 gaṅgātīrthe tu sa snātaḥ samasteṣu na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 6.1 bahavastanna jānanti viṣṇumāyāvimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 9.2 tadakṣayaphalaṃ sarvaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 180, 32.2 na vicārastvayā kāryaḥ kṛtā yajñā na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 32.2 na vicārastvayā kāryaḥ kṛtā yajñā na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 34.1 tadā prāptaṃ mayā sarvaṃ nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 180, 35.1 vimṛśya bahubhiḥ kiṃciduttaraṃ na prapadyata /
SkPur (Rkh), Revākhaṇḍa, 180, 46.1 vismayo hi na kartavyo hyanumānaṃ hi tat tathā /
SkPur (Rkh), Revākhaṇḍa, 180, 47.2 tasmānna siddhir eteṣāṃ bhavatyeko na vismayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 47.2 tasmānna siddhir eteṣāṃ bhavatyeko na vismayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 48.2 teṣāṃ siddhir na vidyeta āstikyād bhavate dhruvam //
SkPur (Rkh), Revākhaṇḍa, 180, 56.5 pārthiveṣu ca tīrthe tu sarveṣveva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 62.2 dattvā viprāya kapilāṃ na śocati kṛtākṛte //
SkPur (Rkh), Revākhaṇḍa, 180, 70.2 daśāśvamedhasadṛśaṃ bhavet tannātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 73.2 devatvaṃ prāpnuyāt so 'pi nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 180, 77.1 na tāṃ gatiṃ yānti bhṛguprapātino na daṇḍino naiva ca sāṃkhyayoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 77.1 na tāṃ gatiṃ yānti bhṛguprapātino na daṇḍino naiva ca sāṃkhyayoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 77.1 na tāṃ gatiṃ yānti bhṛguprapātino na daṇḍino naiva ca sāṃkhyayoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 78.2 akṣayāṃl labhate lokānyadi klībaṃ na bhāṣate //
SkPur (Rkh), Revākhaṇḍa, 181, 14.2 brāhmaṇasya varaṃ kasmān na prayacchasi śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 181, 17.1 krodhānvito dvijo gaurī tena siddhir na vidyate /
SkPur (Rkh), Revākhaṇḍa, 181, 17.2 varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye //
SkPur (Rkh), Revākhaṇḍa, 181, 33.2 anugamyamāno vipreṇa na śarma labhate kvacit //
SkPur (Rkh), Revākhaṇḍa, 181, 40.2 yāvadvipro na cāsmākaṃ kupyate parameśvara /
SkPur (Rkh), Revākhaṇḍa, 181, 42.1 bhobho dvijavaraśreṣṭha krodhaste na śamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 45.2 vāsukirapi na tāvadvaktuṃ vadanasahasraṃ bhavedyasya //
SkPur (Rkh), Revākhaṇḍa, 181, 48.2 tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam //
SkPur (Rkh), Revākhaṇḍa, 181, 53.1 dīnaṃ dvijaṃ varārthe bandhujane naiva pūritā hyāśā /
SkPur (Rkh), Revākhaṇḍa, 181, 60.2 śriyā kṛtamidaṃ pūrvaṃ kiṃ na jñātaṃ tvayā dvija /
SkPur (Rkh), Revākhaṇḍa, 182, 5.1 acalaṃ susthiraṃ tāta na bhīḥ kāryā sulocane /
SkPur (Rkh), Revākhaṇḍa, 182, 15.2 bhṛguryadā tadā pārtha mithyā nāsti tadā vadata //
SkPur (Rkh), Revākhaṇḍa, 182, 19.2 pramāṇaṃ mama viprendra cāturvaṇyā na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 21.1 aṣṭādaśasahasrāṇi nocurvai kiṃciduttaram /
SkPur (Rkh), Revākhaṇḍa, 182, 24.1 tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam /
SkPur (Rkh), Revākhaṇḍa, 182, 24.2 na dvitīyastu vo vedaḥ paṭhito bhavati dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 25.1 gṛhāṇi na dvibhaumāni na ca bhūtiḥ sthirā dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 25.1 gṛhāṇi na dvibhaumāni na ca bhūtiḥ sthirā dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 25.2 pakṣapātena vo dharmo na ca niḥśreyabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 26.2 na ca dvaidhaṃ parityajya hyekaṃ satyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 182, 27.2 na pitā putravākyena na putraḥ pitṛkarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 182, 27.2 na pitā putravākyena na putraḥ pitṛkarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 182, 28.1 ahaṅkārakṛtāḥ sarve bhaviṣyanti na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 34.2 purā mayā yathā proktaṃ tattathā na tadanyathā /
SkPur (Rkh), Revākhaṇḍa, 182, 35.2 brāhmaṇā matprasādena bhaviṣyanti na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 37.2 uttarāduttaraṃ śakro dātuṃ na tu bhṛgūttama //
SkPur (Rkh), Revākhaṇḍa, 182, 38.2 adyaprabhṛti viprendra bhaviṣyati na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 51.2 na duḥkhaṃ durbhagatvaṃ ca viyogaṃ patinā saha //
SkPur (Rkh), Revākhaṇḍa, 182, 62.2 na paśyāmi tvidaṃ kṣetram iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 182, 65.2 koṭitīrthaphalaṃ tasya bhaved vai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 3.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 184, 5.2 praviśenna sadā bhītā praviṣṭāpi kṣayaṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 184, 6.3 praviśenna brahmahatyā yathā vai dhautapāpmani //
SkPur (Rkh), Revākhaṇḍa, 184, 7.1 brahmahatyāsamaṃ pāpaṃ bhavitā neha kiṃcana /
SkPur (Rkh), Revākhaṇḍa, 184, 14.1 vidhautapāpaṃ mahitaṃ dharmaśaktyā viśenna hatyā devībhayāt prabhītā /
SkPur (Rkh), Revākhaṇḍa, 184, 20.1 abhyasanbrahmahatyāyā mucyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 30.2 phalamūlādikaṃ caiva jalamekaṃ na saṃtyajet //
SkPur (Rkh), Revākhaṇḍa, 185, 3.2 śivalokaṃ mṛto yāti nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 186, 10.1 indrastvaṃ pakṣiṇāṃ madhye bhaviṣyasi na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 40.3 sa gacchennātra sandeho yoginīgaṇasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 11.1 na śokaduḥkhe pratipatsyatīha jīvanmṛto yāti murārisāmyam /
SkPur (Rkh), Revākhaṇḍa, 188, 11.2 mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat //
SkPur (Rkh), Revākhaṇḍa, 189, 32.2 pauruṣe kriyamāṇe 'pi na siddhirjāyate yadi //
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //
SkPur (Rkh), Revākhaṇḍa, 190, 5.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /
SkPur (Rkh), Revākhaṇḍa, 190, 7.1 tatkālocitadharmeṇa ye na sevanti tāṃ narāḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 7.2 teṣāṃ brahmaghnajaṃ pāpaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 18.2 akṣayaṃ cāvyayaṃ yasmātphalaṃ bhavati nānyathā //
SkPur (Rkh), Revākhaṇḍa, 190, 20.2 vyādhinā nābhibhūtaḥ syāt kṣayarogeṇa vā yutaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 29.1 bahavastanna jānanti mahāmohasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 30.2 tatsamagramavāpnoti candrahāsye na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 32.2 candrahāsyaṃ na jānanti narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 191, 20.1 pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 21.1 anyatra saptasaptamyāṃ labhanti na labhanti ca /
SkPur (Rkh), Revākhaṇḍa, 191, 22.2 arogī saptajanmāni bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 5.3 na hi vistarato vaktuṃ śaktāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 13.2 tayostapaḥprabhāveṇa na tatāpa divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 22.2 tadgacchata na bhīḥ kāryā bhavatībhir idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 23.3 kandarpavaśamabhyeti vivaśaḥ ko na mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 31.1 tathāpi na tayoḥ kaścinmanasaḥ pṛthivīpate /
SkPur (Rkh), Revākhaṇḍa, 192, 33.2 yathā na yāti saṃkṣobhaṃ tathā tanmānasaṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 192, 34.2 manyamānau na rāgasya dveṣasya ca vaśaṃgatau //
SkPur (Rkh), Revākhaṇḍa, 192, 35.1 smaro 'pi na śaśākātha praveṣṭuṃ hṛdayaṃ tayoḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 38.1 dāhāya nāmalo vahnernāpaḥ kledāya cāmbhasaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 38.1 dāhāya nāmalo vahnernāpaḥ kledāya cāmbhasaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 38.2 taddravyameva taddravyavikārāya na vai yataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 39.2 madhukandarpayoṣitsu vikāro nābhavattayoḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 44.2 na rejuravanīpāla tallakṣyahṛdayekṣaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 46.3 mohitāḥ sma vijānīmo nāntaraṃ vidyate dvayoḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 62.1 na vayaṃ gītanṛtyena nāṅgaceṣṭādibhāṣitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 62.1 na vayaṃ gītanṛtyena nāṅgaceṣṭādibhāṣitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 63.1 śabdādisaṅgaduṣṭāni yadā nākṣāṇi naḥ śubhāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 64.1 te siddhāḥ sma na vai sādhyā bhavatīnāṃ smarasya ca /
SkPur (Rkh), Revākhaṇḍa, 192, 80.2 na vāribhedato bhinnāstathaivaikyādidaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 81.2 tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 86.1 kiṃ surūpaṃ kurūpaṃ vā yadā bhedo na dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 192, 90.1 vaktavyaśca sahasrākṣo nāsmākaṃ bhogakāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 192, 90.2 tapaścaryā na vāprāpyaphalaṃ prāptum abhīpsatā //
SkPur (Rkh), Revākhaṇḍa, 192, 93.1 kartāsi cet tvam ābādhāṃ na duṣṭasyeha kasyacit /
SkPur (Rkh), Revākhaṇḍa, 192, 94.1 etajjñātvā na santāpastvayā kāryo hi māṃ prati /
SkPur (Rkh), Revākhaṇḍa, 193, 5.1 yadi devāparādhe 'pi nāsmāsu kupitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 193, 14.1 ūrdhvaṃ na tiryaṅnādhastādyadāntas tasya dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
SkPur (Rkh), Revākhaṇḍa, 193, 19.1 sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit /
SkPur (Rkh), Revākhaṇḍa, 193, 19.1 sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit /
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 32.1 tvattohi saumyaṃ jagatīha kiṃcit tvatto na raudraṃ ca samastamūrte /
SkPur (Rkh), Revākhaṇḍa, 193, 32.2 tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva //
SkPur (Rkh), Revākhaṇḍa, 193, 32.2 tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva //
SkPur (Rkh), Revākhaṇḍa, 193, 35.1 na te 'parāddhaṃ yadi te 'parāddham asmābhir unmārgavivartinībhiḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 42.2 vardhamānaṃ na no draṣṭuṃ samarthaṃ cakṣurīśvara //
SkPur (Rkh), Revākhaṇḍa, 193, 44.1 na vidmaḥ kutra vartāmo bhavānnāthopalakṣyate /
SkPur (Rkh), Revākhaṇḍa, 193, 45.2 māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare //
SkPur (Rkh), Revākhaṇḍa, 193, 46.2 guṇanirvarṇanaṃ nātha kartuṃ tava na śakyate //
SkPur (Rkh), Revākhaṇḍa, 193, 59.2 asmātparataraṃ nāsti yo 'nantaḥ paripathyate //
SkPur (Rkh), Revākhaṇḍa, 193, 65.2 vāsudeva kathaṃ doṣāṃl lobhādīnna prahāsyasi //
SkPur (Rkh), Revākhaṇḍa, 193, 66.1 sarvabhūtāni govindād yadā nānyāni bhūpate /
SkPur (Rkh), Revākhaṇḍa, 193, 66.2 tadā vairādayo bhāvāḥ kriyatām na tu putraka //
SkPur (Rkh), Revākhaṇḍa, 194, 3.1 na kiṃciduttaraṃ vākyamuktavāñjoṣamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 18.1 tadvadasva vibho viṣṇo na mithyā yadi keśava /
SkPur (Rkh), Revākhaṇḍa, 194, 18.2 śraddadhāmi na caivāhaṃ rūpasyāsya kathaṃcana //
SkPur (Rkh), Revākhaṇḍa, 194, 28.3 tadarcitvā parān kāmān āpsyasi tvaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 43.2 tvadvākyāmṛtapānena tṛptirmama na vidyate //
SkPur (Rkh), Revākhaṇḍa, 194, 45.1 vaktuṃ samartho na guṇānbrahmāpi parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 66.2 sādhu sādhvityamanyanta nocuḥ kecana kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 194, 78.2 vaktuṃ na kenacidyāti tataḥ kimuttaraṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 5.1 devatīrthasamaṃ nāsti tīrtham atra paratra ca /
SkPur (Rkh), Revākhaṇḍa, 195, 5.2 yatprāpya manujastapyenna kadācid yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 195, 21.1 dharmarājakṛtāṃ pāpāṃ na sa paśyati yātanām /
SkPur (Rkh), Revākhaṇḍa, 195, 33.1 sa tīrtvā hyāpadaṃ durgāṃ naivārtiṃ samavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 197, 10.2 evaṃ kṛte mahīpāla na bhaved ugraduḥkhabhāk //
SkPur (Rkh), Revākhaṇḍa, 198, 13.2 na kiṃcid vacanaṃ rājannavadatsādhvasādhu vā //
SkPur (Rkh), Revākhaṇḍa, 198, 18.2 nirāhāro 'pi viprarṣirmaraṇaṃ nābhyapadyata //
SkPur (Rkh), Revākhaṇḍa, 198, 22.3 doṣataḥ kiṃ gamiṣyāmi na hi me 'nyo parādhyati //
SkPur (Rkh), Revākhaṇḍa, 198, 25.3 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
SkPur (Rkh), Revākhaṇḍa, 198, 30.2 kiṃ tu satyavatāṃ loke siddhirna syācca bhūyasī //
SkPur (Rkh), Revākhaṇḍa, 198, 39.1 na saṃjvaranti ye martyā dharmanindāṃ na kurvate /
SkPur (Rkh), Revākhaṇḍa, 198, 39.1 na saṃjvaranti ye martyā dharmanindāṃ na kurvate /
SkPur (Rkh), Revākhaṇḍa, 198, 40.1 hā bhrātarmātaḥ putreti kaṣṭeṣu na vadanti ye /
SkPur (Rkh), Revākhaṇḍa, 198, 45.1 na rujā mama kāpi syācchūlasaṃprotite 'gake /
SkPur (Rkh), Revākhaṇḍa, 198, 49.2 na daurbhāgyāt paraṃ loke duḥkhādduḥkhataraṃ kila //
SkPur (Rkh), Revākhaṇḍa, 198, 60.3 na tvayā rahitaṃ kiṃcid brahmāṇḍe 'sti varānane //
SkPur (Rkh), Revākhaṇḍa, 198, 62.3 sarvalokeṣu yatkiṃcidvihitaṃ na mayā vinā //
SkPur (Rkh), Revākhaṇḍa, 198, 95.1 na sā syādduḥkhinī jātu matprabhāvānnarottama /
SkPur (Rkh), Revākhaṇḍa, 198, 96.1 patiputrakṛtaṃ duḥkhaṃ na sā prāpsyati karhicit /
SkPur (Rkh), Revākhaṇḍa, 199, 6.2 kathayāmi na sandeho vṛddhabhāvena karśitaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 5.1 brahmahatyābhayātsā hi na tu śūdraiḥ kadācana /
SkPur (Rkh), Revākhaṇḍa, 200, 13.2 āpohiṣṭheti trirāvṛtya pratigrāhair na lipyate //
SkPur (Rkh), Revākhaṇḍa, 200, 14.2 upapāpair na lipyeta padmapatramivāmbhasā //
SkPur (Rkh), Revākhaṇḍa, 200, 20.2 nāyantritaś caturvedī sarvāśī sarvavikrayī //
SkPur (Rkh), Revākhaṇḍa, 200, 21.2 yadanyat kurute kiṃcinna tasya phalabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 200, 22.1 sandhyāṃ nopāsate yastu brāhmaṇo mandabuddhimān /
SkPur (Rkh), Revākhaṇḍa, 200, 23.2 traividyaṃ tu phalaṃ tasya jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 7.2 apūjyaḥ sarvalokānāṃ bhaviṣyasi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 12.2 tṛpyanti dvādaśābdāni pitaro nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 14.2 tatphalaṃ samavāpnoti darśe tatra na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 15.2 mucyate nātra sandehaḥ pātakaiścopapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 9.2 tatra tīrthe divaṃ yāti mṛto nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 207, 1.3 yatra snātvā divaṃ yānti mṛtāśca na punarbhavam //
SkPur (Rkh), Revākhaṇḍa, 207, 6.2 tatra tīrthe mṛto yāti divaṃ nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 18.3 tathāhaṃ baṭubhiḥ sārdhaṃ śuśrūṣāmi na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 28.3 niṣpattiṃ yāti vā neti tad asiddham aśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 32.1 athavānnaṃ na siddhaṃ syād bhavadbhirdṛḍhabandhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 45.2 mṛteṣu teṣu vipreṣu na jīve niścayo mṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 47.1 maraṇādyāṃ gatiṃ yāsi na tāṃ vedmi dvijādhama /
SkPur (Rkh), Revākhaṇḍa, 209, 51.1 nānyasya kasyacicchaktirevaṃ syād īśvaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 209, 53.3 vedagarbha namaste'stu nāsti kaścidvyatikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 67.2 utkarṣārddhaṃ tu me dadyāttatra gatveti vā na vā //
SkPur (Rkh), Revākhaṇḍa, 209, 73.1 pānīyasya kathā nāsti na chāyā nāśramaḥ kvacit /
SkPur (Rkh), Revākhaṇḍa, 209, 73.1 pānīyasya kathā nāsti na chāyā nāśramaḥ kvacit /
SkPur (Rkh), Revākhaṇḍa, 209, 73.1 pānīyasya kathā nāsti na chāyā nāśramaḥ kvacit /
SkPur (Rkh), Revākhaṇḍa, 209, 78.2 na tu pūrvaṃ mukhaṃ dṛṣṭaṃ mayā viśvāsaghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 85.2 niṣkṛtirvihitā śāstre kṛtaghne nāsti niṣkṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 86.2 vihitā niṣkṛtiḥ śāstre kṛtaghne nāsti niṣkṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 91.1 tāsāṃ strīṇāṃ gatirdṛṣṭā na tu viśvāsaghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 92.1 teṣāṃ gatirna vedeṣu purāṇeṣu ca kā kathā /
SkPur (Rkh), Revākhaṇḍa, 209, 92.2 iti sthiteṣu pāpeṣu gatireṣāṃ na vidyate //
SkPur (Rkh), Revākhaṇḍa, 209, 93.1 nānyā gatirmitrahanane viśvastaghne ca naḥ śrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 97.2 narakasthitabhūteṣu moktavyo naiṣa pāpakṛt //
SkPur (Rkh), Revākhaṇḍa, 209, 102.2 narake 'pi sthitis tasya nāsti pāpasya durmateḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 103.3 narake na sthitiryasya tasya kiṃ kriyatāṃ vada //
SkPur (Rkh), Revākhaṇḍa, 209, 111.2 na gṛhe kārttikīṃ kuryād etan me bahuśaḥ śrutam //
SkPur (Rkh), Revākhaṇḍa, 209, 140.1 te yāṃ gatiṃ gatāḥ pārtha na tāṃ gacchanti yajvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 143.2 na tāṃ bahusuvarṇena kratunā gatimāpnuyuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 145.1 jāgṛtaś cātiduḥkhena kathaṃ pāpaṃ na hāsyati /
SkPur (Rkh), Revākhaṇḍa, 209, 169.4 mayā jñātamaśeṣeṇa matsamo nāsti pātakī //
SkPur (Rkh), Revākhaṇḍa, 209, 171.2 gatimīdṛgvidhāṃ yānti na jāne tava kā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 12.2 phalaṃ bhavati nānyasya hyatitheḥ śāstraniścayāt //
SkPur (Rkh), Revākhaṇḍa, 211, 13.2 śrāddhakāle tu samprāptam atithiṃ yo na pūjayet //
SkPur (Rkh), Revākhaṇḍa, 211, 15.1 yogīndraṃ śvapacaṃ vāpi atithiṃ na vicārayet /
SkPur (Rkh), Revākhaṇḍa, 211, 18.1 krandate na calati spandate na ca paśyati /
SkPur (Rkh), Revākhaṇḍa, 211, 18.1 krandate na calati spandate na ca paśyati /
SkPur (Rkh), Revākhaṇḍa, 212, 8.1 itaścetaśca dhāvantaṃ na paśyanti yadā janāḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 7.1 yadi bhadra na cetkopaṃ karoṣi mayi sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 214, 11.1 na ca me pūritaṃ liṅgaṃ yāsyāmi yadi manyase /
SkPur (Rkh), Revākhaṇḍa, 214, 17.2 na bhavet punarāvṛttī rudralokāt kadācana //
SkPur (Rkh), Revākhaṇḍa, 214, 18.2 mucyate sarvapāpebhyo nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 215, 1.3 mṛtānāṃ tatra rājendra mokṣaprāptirna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 16.2 ayutaiḥ prayutair nāhaṃ śatakoṭibhiruttamām /
SkPur (Rkh), Revākhaṇḍa, 218, 16.3 kāmadhenumimāṃ tāta na dadmi pratigamyatām //
SkPur (Rkh), Revākhaṇḍa, 218, 47.1 kuśāgreṇāpi kaunteya na spṛṣṭavyo mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 8.3 durlabhaṃ triṣu lokeṣu tasya te nāsti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 220, 22.2 paṅgavaste na sandeho janma teṣāṃ nirarthakam //
SkPur (Rkh), Revākhaṇḍa, 220, 23.1 ekāgramanasā yaistu na dṛṣṭo loṭaṇeśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 23.2 piśācatvaṃ viyonitvaṃ na bhavettasya vai kule //
SkPur (Rkh), Revākhaṇḍa, 220, 29.2 kuśāgreṇāpi vibudhairna spraṣṭavyo mahārṇavaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 49.2 śubhasyāpyaśubhasyāpi tatra tīrthe na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 5.1 brahmaṇā saṃsṛto 'pyāśu nāyāti sa yadā khagaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 7.2 tiryagyonisamutpannaṃ bhavāñchaptuṃ na cārhati /
SkPur (Rkh), Revākhaṇḍa, 221, 9.2 tena smṛto 'pi bhavatā nāvrajaṃ bhavadantike //
SkPur (Rkh), Revākhaṇḍa, 221, 12.1 śāpasya vānugrahasyāpi śaktastvatto nānyaḥ śaraṇaṃ kaṃ vrajāmi /
SkPur (Rkh), Revākhaṇḍa, 221, 26.1 stuvannekamanā devaṃ na dainyaṃ prāpnuyāt kvacit /
SkPur (Rkh), Revākhaṇḍa, 222, 3.3 na ko'pi saṃgatiṃ dhatte tena sārddhaṃ sabhāsvapi //
SkPur (Rkh), Revākhaṇḍa, 222, 4.1 iti lajjānvito vipraḥ kāle na mahatā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 223, 8.1 tataḥ śivālayaṃ yāti garbhavāsaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 223, 9.1 pūjayeddevamīśānaṃ sa dainyaṃ nāpnuyāt kvacit /
SkPur (Rkh), Revākhaṇḍa, 225, 21.2 dīpaṃ dattvā ca devāgre na rogaiḥ paribhūyate //
SkPur (Rkh), Revākhaṇḍa, 227, 1.3 na śakto vistarād vaktuṃ saṃkhyāṃ tīrtheṣu pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 227, 7.2 iyaṃ māheśvarī gaṅgā revā nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 8.2 brahmaviṣṇumaheśākhyaṃ na bhedas tatra vai yathā /
SkPur (Rkh), Revākhaṇḍa, 227, 13.2 na śakyo vistaraḥ pārtha śrotuṃ vaktuṃ ca vai mayā //
SkPur (Rkh), Revākhaṇḍa, 227, 19.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 19.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 19.2 nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 21.2 asadityucyate pārtha na ca tatpretya no iha //
SkPur (Rkh), Revākhaṇḍa, 227, 22.2 na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 227, 22.2 na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 227, 22.2 na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 227, 23.2 tīrthasevāsamaṃ nāsti svaśarīrasya śodhanam //
SkPur (Rkh), Revākhaṇḍa, 227, 65.1 uktatīrthaphalātpārtha nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 228, 3.2 nādhamasya kvacit kāryaṃ tīrthayātrādisevanam //
SkPur (Rkh), Revākhaṇḍa, 228, 6.2 taireva kārayettasmānnottamairnādhamairapi //
SkPur (Rkh), Revākhaṇḍa, 228, 6.2 taireva kārayettasmānnottamairnādhamairapi //
SkPur (Rkh), Revākhaṇḍa, 228, 7.1 adhamena kṛtaṃ samyaṅ na bhavediti me matiḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 8.1 na śūdrāya matiṃ dadyānnocchiṣṭaṃ na haviṣkṛtam /
SkPur (Rkh), Revākhaṇḍa, 228, 8.1 na śūdrāya matiṃ dadyānnocchiṣṭaṃ na haviṣkṛtam /
SkPur (Rkh), Revākhaṇḍa, 228, 8.1 na śūdrāya matiṃ dadyānnocchiṣṭaṃ na haviṣkṛtam /
SkPur (Rkh), Revākhaṇḍa, 228, 8.2 na cāsyopadiśeddharmaṃ na cāsya vratamādiśet //
SkPur (Rkh), Revākhaṇḍa, 228, 8.2 na cāsyopadiśeddharmaṃ na cāsya vratamādiśet //
SkPur (Rkh), Revākhaṇḍa, 228, 12.2 naiva yātrāphalaṃ tajjñāḥ śāstroktaṃ kalmaṣāpaham //
SkPur (Rkh), Revākhaṇḍa, 229, 20.1 ete śrutvaiva pāpebhyo mucyante nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 24.2 tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 9.2 na tulāṃ yānti revāyāstāśca manye munīśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 17.2 yāvanna smaryate revā sevāhevā kalau naraiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 19.2 yāvanna narmadānāmakīrtanaṃ kriyate kalau //
SkPur (Rkh), Revākhaṇḍa, 232, 23.1 kṛtapuṇyāśca te lokāḥ śokāya na bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 232, 36.1 sarvapāpavinirmukto jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 37.2 te 'pi śrutvā ca pāpebhyo mucyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 40.1 iha loke pare caiva nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 232, 51.2 tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ //
Sātvatatantra
SātT, 1, 6.3 yad ahaṃ noditaḥ samyagbhagavadvīryavarṇane //
SātT, 1, 7.2 kathane naiva paśyāmi pāraṃ varṣaśatair api /
SātT, 2, 59.1 yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam /
SātT, 3, 4.1 na varṇayanti nipuṇā jñānino bhagavatparāḥ /
SātT, 3, 6.2 tathāpi kāryataḥ kecid dṛśyante na hi sarvataḥ //
SātT, 3, 26.1 vibhūtes tu vibhūtiḥ syād eṣa bhedo na hi svataḥ /
SātT, 3, 35.1 na brahmaṇo bhidā vipra śrīkṛṣṇasya ca sattama /
SātT, 3, 49.2 vastuto naiva bhedo hi varṇyate tair api dvija //
SātT, 4, 1.2 nāsti tṛptiḥ śṛṇvato me tava vāgamṛtaṃ hareḥ /
SātT, 4, 4.3 anyasmai na mayā proktaṃ vinā bhāgavatān narāt //
SātT, 4, 22.1 labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate /
SātT, 4, 31.2 etadbhaktiparo vipra cāturvargyaṃ na manyate //
SātT, 4, 39.1 nānusaṃdhatta etā vai vinā bhaktiṃ janārdane /
SātT, 4, 40.1 na tatra kaścid doṣaḥ syāddharisevā yataḥ kṛtā /
SātT, 4, 41.1 phalabhedena bhedaḥ syāt sādhanena na bhidyate /
SātT, 4, 62.2 hitvānyad āśrayaṃ tasya vastuto naiva dṛśyate //
SātT, 4, 64.1 tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ /
SātT, 4, 69.2 na hiṃsanti tadā muktā nirguṇā bhagavatparāḥ //
SātT, 4, 70.1 harisevāṃ vinā kiṃcin manyante nātmanaḥ priyam /
SātT, 4, 77.1 pratimādiṣv eva harau prītimān na tu sarvage /
SātT, 4, 87.2 kāryā prītis tava harer yathā bhaktir na naśyati //
SātT, 5, 16.2 lakṣīkṛtya dhiyā tiṣṭhed yāvan naiva prakāśate //
SātT, 5, 44.2 na deśakālakartṝṇāṃ niyamaḥ kīrtane smṛtaḥ //
SātT, 5, 46.2 kṛtādāv api ye jīvā na muktā nijadharmataḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.3 śakyante gaṇituṃ bhūyo janmabhir na harer guṇān //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 219.2 nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.2 na śaknomi tadā deva kiṃ karomi vada prabho //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 223.2 yadi sarvaṃ na śaknosi pratyahaṃ paṭhituṃ dvija /
SātT, 7, 3.1 teṣāṃ phalasya puṇyānāṃ nāntaṃ paśyāmi nārada /
SātT, 7, 12.1 tāvat pāpijanaḥ pāpaṃ kartuṃ śaknoti naiva hi /
SātT, 7, 23.1 na yānti mānavās tad vai nāmakīrtanamātrataḥ /
SātT, 7, 23.2 saṃyānty eva na saṃdehaṃ kuru vipra haripriyam //
SātT, 7, 24.2 taraty eva na saṃdehaḥ satyam eva vadāmy aham //
SātT, 7, 26.2 pumān atra na saṃdeho vinā nāmāparādhataḥ //
SātT, 7, 27.2 viṣṇor na kuryān nāmnas tu daśapāpān kathaṃcana //
SātT, 7, 42.2 aparādhā harer āśu varjyā naiva bhavanti hi //
SātT, 7, 45.1 pradakṣiṇaṃ sakṛt kṛtvā yo na jānuśiraṃ namet /
SātT, 7, 46.2 aparādhaśataṃ teṣāṃ kṣamate nātra saṃśayaḥ //
SātT, 7, 49.1 viṣṇubhaktāparādhānāṃ naivāsty anyā pratikriyā /
SātT, 7, 54.1 tatprasādena tatpāpān niṣkṛtir nānyathā bhavet /
SātT, 7, 54.2 akṛtvā niṣkṛtīn etān narakān nāsti niṣkṛtiḥ //
SātT, 7, 56.1 putre śiṣye ca jāyāyāṃ śāsane nāsti dūṣaṇam /
SātT, 7, 56.2 anyayā tu kṛte doṣo bhavaty eva na saṃśayaḥ //
SātT, 7, 57.2 na niṣkṛtiṃ prapaśyāmi tasmāt tān na samācaret //
SātT, 7, 57.2 na niṣkṛtiṃ prapaśyāmi tasmāt tān na samācaret //
SātT, 8, 7.1 anyadā tv anyadevānāṃ pṛthakpūjāṃ na ca smaret /
SātT, 8, 7.2 kāmyaṃ niṣiddhaṃ ca tathā naiva kuryāt kadācana //
SātT, 8, 8.2 harikīrtiratā ye ca teṣāṃ kṛtyaṃ na vidyate //
SātT, 8, 9.2 bhaktibhraṣṭo bhaved āśu saṃsārān na nivartate //
SātT, 8, 11.1 yajñe paśor ālabhane naiva doṣo 'sti yad vacaḥ /
SātT, 8, 15.1 mānuṣyaṃ prāpya ye jīvā na bhajanti hareḥ padam /
SātT, 8, 18.2 yannāmni ke na saṃyānti puruṣāḥ paramaṃ padam //
SātT, 8, 25.2 daivopalabdhaṃ bhuñjāno nātiyatnaṃ caret sukhe //
SātT, 8, 26.1 gṛheṣv atithivat tiṣṭhed yady etān naiva bādhate /
SātT, 8, 27.2 vinā vaiṣṇavasaṅgena naiva siddhiṃ labhej janaḥ //
SātT, 8, 28.1 bhaktasaṅgaṃ vinā bhaktir naiva jāyeta kasyacit /
SātT, 8, 28.2 bhaktiṃ vinā na vairāgyaṃ na jñānaṃ mokṣam aśnute //
SātT, 8, 28.2 bhaktiṃ vinā na vairāgyaṃ na jñānaṃ mokṣam aśnute //
SātT, 8, 30.2 svargāpavargau na sāmyaṃ kim utānyasukhādibhiḥ //
SātT, 8, 33.2 parityaktuṃ na śaknoti yadi bhadrasarid bhavet //
SātT, 8, 36.1 bhaktiṃ viditvā puruṣo muktiṃ necchati kaścana /
SātT, 8, 37.2 tata eva vidur nānya ānandamayam uttamam //
SātT, 9, 2.3 na yajanti vinā viṣṇum anyadevaṃ kathaṃcana //
SātT, 9, 8.1 tato me hy āgamaiḥ kṛṣṇam ācchādya na tu devatāḥ /
SātT, 9, 16.2 te 'nyaṃ na paśyanti sukhāya hy ātmano vinā bhavatpādaniṣevaṇād bahiḥ //
SātT, 9, 37.2 prayāti paramāṃ siddhiṃ yato nāvartate gataḥ //
SātT, 9, 39.1 vidhir naivāsti hiṃsāyām abhyanujñā yataḥ kṛtā /
SātT, 9, 43.3 viṣṇubhaktā na vāñchanti matto 'pi kiyad eva hi /
SātT, 9, 49.1 ye tu naivaṃvido 'śāntā mūḍhāḥ paṇḍitamāninaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 43.6 yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ /
Tarkasaṃgraha, 1, 43.6 yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ /
Tarkasaṃgraha, 1, 43.8 atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca /
Tarkasaṃgraha, 1, 43.10 yad itarebhyo na bhidyate na tad gandhavat /
Tarkasaṃgraha, 1, 43.10 yad itarebhyo na bhidyate na tad gandhavat /
Tarkasaṃgraha, 1, 43.12 na ceyaṃ tathā /
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //
Tarkasaṃgraha, 1, 48.11 atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti //
Tarkasaṃgraha, 1, 51.5 sa ca nāsty eva /
Tarkasaṃgraha, 1, 51.7 atra cākṣuṣatvaṃ śabde nāsti śabdasya śrāvaṇatvāt /
Tarkasaṃgraha, 1, 56.2 yathā gaur aśvaḥ puruṣo hastīti na pramāṇam ākāṅkṣāvirahāt /
Tarkasaṃgraha, 1, 56.3 agninā siñced iti na pramāṇaṃ yogyatāvirahāt /
Tarkasaṃgraha, 1, 56.4 prahare prehare 'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt //
Tarkasaṃgraha, 1, 59.6 vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //
Tarkasaṃgraha, 1, 59.6 vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //
Tarkasaṃgraha, 1, 75.6 yathā bhūtale ghaṭo nāstīti /
Tarkasaṃgraha, 1, 75.7 tādātmyasaṃbandhāvacchinnapratiyogitāko 'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti //
Uḍḍāmareśvaratantra
UḍḍT, 1, 8.1 auṣadhair mantrajāpaiś ca ripuṃ hanyān na saṃśayaḥ /
UḍḍT, 1, 10.2 tais tu prayojitaiḥ saḥ prāṇān hanti na saṃśayaḥ //
UḍḍT, 1, 19.2 uḍḍīśaṃ yo na jānāti sa ruṣṭaḥ kiṃ kariṣyati //
UḍḍT, 1, 20.2 sūryaṃ ca pātayed bhūmau nedaṃ mithyā bhaviṣyati //
UḍḍT, 1, 24.1 anivṛtte nivartante amoghā nātra saṃśayaḥ /
UḍḍT, 1, 71.2 abhukte naiva prokta yaṃ krūre pāpajane tathā //
UḍḍT, 2, 7.2 anena mantrayitvā tu tataḥ sidhyati nānyathā //
UḍḍT, 2, 17.1 lūtāṃ ca saviṣāṃ kuryān nātra kāryā vicāraṇā /
UḍḍT, 2, 26.3 ucchedanaṃ bhavaty eva ripūṇāṃ nātra saṃśayaḥ //
UḍḍT, 2, 34.1 khāne pāne pradātavyam unmattaḥ syān na saṃśayaḥ /
UḍḍT, 2, 38.1 bhakṣaṇāc ca bhaved andho nātra kāryā vicāraṇā /
UḍḍT, 2, 54.2 taṃ vaśīkaraṇaṃ proktaṃ yāvajjīvaṃ na saṃśayaḥ //
UḍḍT, 2, 57.1 viṣasuptapatitvena nātra kāryā vicāraṇā /
UḍḍT, 2, 62.1 eteṣāṃ yogamantro 'yaṃ manuhīno na sidhyati /
UḍḍT, 3, 6.2 śarkarādugdhapānena svastho bhavati nānyathā //
UḍḍT, 3, 8.1 śarkarādugdhapānena svastho bhavati nānyathā /
UḍḍT, 4, 2.8 anena mantreṇa sahasrajaptena kavitvaṃ karoti nātra saṃdehaḥ /
UḍḍT, 5, 5.1 samprāpya maithunaṃ bhartā dāso bhavati nānyathā /
UḍḍT, 5, 14.1 tenaiva liptamātreṇa bhage randhro na jāyate /
UḍḍT, 5, 16.2 yāvad āyur bhaved dāsaḥ sa tasyā nātra saṃśayaḥ //
UḍḍT, 6, 1.4 ye piṣṭvā lepaṃ kurvanti teṣāṃ śuci kāpi patati na muñcati /
UḍḍT, 6, 1.6 nivedanīyaḥ kasyāpi na kadācid iti bruve //
UḍḍT, 7, 5.1 saṃgrāhyam auṣadhaṃ siddhyai na bhavanti hi kāṣṭhavat /
UḍḍT, 7, 7.4 siddhikārikā na bhavanti /
UḍḍT, 8, 10.2 brahmahatyādayo doṣāḥ kṣayaṃ yānti na saṃśayaḥ //
UḍḍT, 8, 13.2 yasyai ekāpi dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 8, 13.5 gurudārebhyaḥ tilako na darśayitavyaḥ /
UḍḍT, 8, 13.9 bhojanaṃ ca yathāhāraṃ kurute nātra saṃśayaḥ /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 8, 13.14 paścād ṛtusamayopari pañca dināni bhakṣayet tadā sā garbhadhāraṇakṣamā bhavati nātra saṃśayaḥ //
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 3.2 nāgadamanīmūlaṃ khananān nāḍīlalāṭalepanān nāśayati samantataḥ āmavātaṃ pittavātaṃ śleṣmavātam ete vātā vinaśyanti bhakṣaṇān nātra saṃśayaḥ /
UḍḍT, 9, 3.7 piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 9, 3.8 mātāpi putraṃ parityajya tatparā bhūtvā pṛṣṭhato nagnā bhavati yatra kutrāpi tathā tam anuyāti na saṃśayaḥ /
UḍḍT, 9, 9.2 jagat sarvaṃ vaśīkuryāt sa pumān nātra saṃśayaḥ //
UḍḍT, 9, 23.1 devakanyāṃ tribhir māsaiḥ sāyāhne nānyathā bhavet /
UḍḍT, 9, 25.1 tribhir māsais tu deveśi svargalokaṃ na saṃśayaḥ /
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /
UḍḍT, 9, 52.2 sukhena taṃ ca gṛhṇāti na vighnaiḥ paribhūyate //
UḍḍT, 9, 73.2 tadvyayābhāvato bhūyo na dadāti prakupyati //
UḍḍT, 9, 88.2 vāñchitaṃ manasas tasmai mantrajñāya na saṃśayaḥ //
UḍḍT, 10, 1.4 japto 'vaśyaṃ vaśyakaro mantro 'yaṃ nātra saṃśayaḥ //
UḍḍT, 10, 6.1 prāṇināṃ mṛtyusamayaṃ vadaty eva na saṃśayaḥ /
UḍḍT, 11, 11.1 karṣayet pramadāṃ nṝṇāṃ garvitāṃ tu na saṃśayaḥ /
UḍḍT, 11, 11.2 vairāgyaṃ na punar yāti dāsībhāvena tiṣṭhati //
UḍḍT, 12, 3.1 devi yo dvijo mantrais tu viprahanyān na saṃśayaḥ /
UḍḍT, 12, 15.2 etaiś ca saha saṃyogo na kāryaḥ sarvadā budhaiḥ //
UḍḍT, 12, 18.2 animittā nivartante svātmagrāhe na saṃśayaḥ //
UḍḍT, 12, 19.1 asaṃtuṣṭo hy ayuktaś ca prayogān iti nācaret /
UḍḍT, 12, 23.2 trikālajñānavettā ca varṣaikena na saṃśayaḥ //
UḍḍT, 12, 33.2 ātmacintitakāryāṇi sādhayaty eva nānyathā //
UḍḍT, 12, 35.1 tena siddho bhaven mantraḥ sādhakasya na saṃśayaḥ /
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
Yogaratnākara
YRā, Dh., 29.1 na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /
YRā, Dh., 34.2 śubhravarṇaṃ bhavetkṣipraṃ nātra kāryā vicāraṇā //
YRā, Dh., 45.2 kākatuṇḍī tu kṛṣṇā syānnāsau sevyā vijānatā //
YRā, Dh., 53.1 yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
YRā, Dh., 53.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam //
YRā, Dh., 70.2 deyaṃ vāritaraṃ sadyo jāyate nātra saṃśayaḥ //
YRā, Dh., 85.3 viṃśatiṃ ca pramehāṇāṃ nāśayennātra saṃśayaḥ //
YRā, Dh., 94.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
YRā, Dh., 96.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
YRā, Dh., 126.2 mriyate nātra saṃdehaḥ sarvarogeṣu yojayet //
YRā, Dh., 142.2 viṃśatiṃ ca pramehāṇāṃ nāśayennātra saṃśayaḥ //
YRā, Dh., 156.0 nātaḥparataraṃ kiṃcijjarāmṛtyuvināśanam //
YRā, Dh., 164.3 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
YRā, Dh., 197.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhyai //
YRā, Dh., 218.2 na saṃskāraḥ prakartavyaḥ saṃskāraḥ syāttato'paraḥ //
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /
YRā, Dh., 236.2 dravanti tasya pāpāni kurvannapi na lipyate //
YRā, Dh., 237.3 ebhistu marditaḥ sūtaḥ punarjanma na vidyate //
YRā, Dh., 242.2 punarnavaṃ vayaḥ kuryāt sādhakānāṃ na saṃśayaḥ //
YRā, Dh., 319.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
YRā, Dh., 343.3 aśuddho guṇado naiṣa śuddho'mlaiḥ sa guṇapradaḥ //
YRā, Dh., 396.2 trivāramevaṃ pānīyaṃ pātavyaṃ na pibedapi //
YRā, Dh., 397.1 mukhamadhye tadākṣepaḥ kartavyastajjalena hi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 8.0 ācamanaprabhṛti yenādhikaraṇena saṃyujyeta na tena vyāvarteta //
ŚāṅkhŚS, 1, 1, 9.0 na ca vyaveyāt //
ŚāṅkhŚS, 1, 1, 40.0 anuyājeṣu tu ye yajāmahe nāsti //
ŚāṅkhŚS, 1, 1, 44.0 tad upāṃśuyāje nāsti //
ŚāṅkhŚS, 1, 2, 20.0 sapraiṣe tu na vidyate //
ŚāṅkhŚS, 1, 3, 6.0 śvo na draṣṭeti yad ahaś ca na dṛśyeta te 'māvāsye //
ŚāṅkhŚS, 1, 3, 6.0 śvo na draṣṭeti yad ahaś ca na dṛśyeta te 'māvāsye //
ŚāṅkhŚS, 1, 12, 13.0 nānvāhāryo 'sty ādiṣṭadakṣiṇāsu //
ŚāṅkhŚS, 1, 17, 1.0 codanāprakaraṇe haviṣāṃ pratīkagrahaṇam yājyāpuronuvākyānāṃ na ced anyo 'rthasaṃyogaḥ //
ŚāṅkhŚS, 1, 17, 8.0 na ceṣṭayaḥ pṛthaktvataḥ śakyāḥ parisaṃkhyātum //
ŚāṅkhŚS, 2, 3, 26.0 āhitāgnir vrate nāniṣṭvā paśunā māṃsam aśnīyān nāniṣṭvāgrayaṇena navānām oṣadhīnāṃ phalāni //
ŚāṅkhŚS, 2, 3, 26.0 āhitāgnir vrate nāniṣṭvā paśunā māṃsam aśnīyān nāniṣṭvāgrayaṇena navānām oṣadhīnāṃ phalāni //
ŚāṅkhŚS, 2, 7, 10.0 na dadhy adhiśrayati //
ŚāṅkhŚS, 2, 7, 11.0 na apaḥ pratyānayaty ājye //
ŚāṅkhŚS, 2, 8, 2.0 na cāntareṇa saṃcareran //
ŚāṅkhŚS, 2, 8, 3.0 na ca śūdreṇa dohayet //
ŚāṅkhŚS, 4, 4, 7.0 na jīvapitur asti //
ŚāṅkhŚS, 4, 4, 8.0 na jīvāntarhitāya //
ŚāṅkhŚS, 4, 14, 2.0 visamāpte ced abhipreyān maraṇāntam ekāheṣu nāsti tasya samāpanam //
ŚāṅkhŚS, 4, 15, 7.0 nāghāhāni vardhayeyur iti ha smāha kauṣītakiḥ //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 3, 8.0 na sūktavāke yajamānasya nāma gṛhṇāti prāksavanīyāt //
ŚāṅkhŚS, 5, 5, 5.0 nājyabhāgau bhavataḥ //
ŚāṅkhŚS, 5, 14, 19.0 dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām //
ŚāṅkhŚS, 5, 17, 9.0 vaniṣṭum asya mā rāviṣṭorūkaṃ manyamānā ned vas toke tanaye ravitā ravacchamitāra ity adhrigau navama ucchvāsaḥ //
ŚāṅkhŚS, 5, 17, 11.0 na paśuṃ saṃjñapyamānam īkṣeta //
ŚāṅkhŚS, 5, 18, 5.0 nājyabhāgau yajati //
ŚāṅkhŚS, 5, 18, 8.0 na praiṣeṣu //
ŚāṅkhŚS, 5, 19, 5.0 na nigamāḥ santi paśutantre codyamānānām //
ŚāṅkhŚS, 6, 1, 4.0 ṛkṣu vikāro na vidyate //
ŚāṅkhŚS, 6, 4, 1.5 aśvaṃ na tveti daśa /
ŚāṅkhŚS, 15, 5, 1.3 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.5 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.7 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.9 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.11 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 5, 1.13 sa enān nānvabhavat /
ŚāṅkhŚS, 15, 15, 11.0 tad u tathā na kuryād āsuraṃ tat //
ŚāṅkhŚS, 15, 16, 11.2 na kṣatrasya dhṛtināyaṣṭa imam eva prati samaram kuravaḥ kurukṣetrāccyoṣyanta iti //
ŚāṅkhŚS, 15, 16, 17.0 na ha vā etasmād rāṣṭrān na tasyai viśo yuvate yo 'yutaṃ dadāti //
ŚāṅkhŚS, 15, 16, 17.0 na ha vā etasmād rāṣṭrān na tasyai viśo yuvate yo 'yutaṃ dadāti //
ŚāṅkhŚS, 15, 17, 1.3 tāsu ha putraṃ na lebhe /
ŚāṅkhŚS, 15, 17, 2.1 yan nv imaṃ putram icchanti ye ca jānanti ye ca na /
ŚāṅkhŚS, 15, 17, 12.1 nāputrasya loko 'stīti tat sarve paśavo viduḥ /
ŚāṅkhŚS, 16, 1, 21.0 ya imā viśvā jātāny ā devo yātu savitā suratno viśvāni deva savitaḥ sa ghā no devaḥ savitā viśvadevaṃ na pramiye //
ŚāṅkhŚS, 16, 3, 37.0 taṃ na kaścana pratyabhimethati //
ŚāṅkhŚS, 16, 4, 4.1 yaddhariṇo yavam atti na puṣṭaṃ bahu manyate /
ŚāṅkhŚS, 16, 4, 4.2 śūdrā yad aryajārā na poṣāya dhanāyati /
ŚāṅkhŚS, 16, 5, 1.2 kaḥ svit pṛthivyai varṣīyān kasya mātrā na vidyate //
ŚāṅkhŚS, 16, 5, 2.2 indraḥ pṛthivyai varṣīyān gos tu mātrā na vidyate //
ŚāṅkhŚS, 16, 6, 4.2 etat tvātra pratimanvāno 'smi na māyayā bhavasy uttaro mat //
ŚāṅkhŚS, 16, 7, 3.0 prajāpate na tvad iti yājyā //
ŚāṅkhŚS, 16, 13, 10.0 parivṛktā aprapāṇā yo 'nāktākṣo na seśe yasya romaśam ity abhimethinyaḥ //
ŚāṅkhŚS, 16, 15, 1.3 na vai tapasy ānantyam asti hanta sarveṣu bhūteṣv ātmānaṃ juhavānīti /
ŚāṅkhŚS, 16, 16, 3.2 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha /
ŚāṅkhŚS, 16, 20, 10.0 nāsaṃvatsaradīkṣitāya mahāvrataṃ śaṃset //
ŚāṅkhŚS, 16, 20, 11.0 nāsaṃvatsarabhṛtokhāya //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //