Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 28.1 kāmaṃ tu pariluptakṛtyāya kadaryāya nāstikāya pāpīyase pūrvau dadyātām //
Gautamadharmasūtra
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
VasDhS, 21, 30.1 nāstikaḥ kṛcchraṃ dvādaśarātraṃ caritvā viramen nāstikyāt //
VasDhS, 21, 31.1 nāstikavṛttis tv atikṛcchram //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 5.0 anasūyur duṣpralambhaḥ syāt kuhakaśaṭhanāstikabālavādeṣu //
Buddhacarita
BCar, 6, 31.2 snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmamiva nāstikaḥ //
Carakasaṃhitā
Ca, Sū., 11, 15.1 nāstikasyāsti naivātmā yadṛcchopahatātmanaḥ /
Ca, Sū., 11, 15.2 pātakebhyaḥ paraṃ caitat pātakaṃ nāstikagrahaḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Mahābhārata
MBh, 1, 69, 16.3 abhavye 'pyanṛte 'śuddhe nāstike pāpakarmaṇi /
MBh, 3, 181, 20.3 nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ //
MBh, 3, 188, 22.2 ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye //
MBh, 3, 198, 66.1 nāstikān bhinnamaryādān krūrān pāpamatau sthitān /
MBh, 3, 247, 3.2 nānṛtā nāstikāścaiva tatra gacchanti mudgala //
MBh, 5, 35, 39.2 atitīkṣṇaśca kākaśca nāstiko vedanindakaḥ //
MBh, 5, 39, 48.1 duḥkhārteṣu pramatteṣu nāstikeṣvalaseṣu ca /
MBh, 5, 39, 59.2 caure kṛtaghne viśvāso na kāryo na ca nāstike //
MBh, 5, 137, 7.1 mitradhrug duṣṭabhāvaśca nāstiko 'thānṛjuḥ śaṭhaḥ /
MBh, 7, 16, 34.1 nāstikānāṃ ca ye lokā ye 'gnihorāpitṛtyajām /
MBh, 7, 76, 4.1 asantastu nyavartanta vedebhya iva nāstikāḥ /
MBh, 8, 27, 96.2 saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ //
MBh, 12, 10, 20.1 śriyā vihīnair adhanair nāstikaiḥ sampravartitam /
MBh, 12, 11, 27.2 utsṛjya nāstikagatiṃ gārhasthyaṃ dharmam āśritāḥ //
MBh, 12, 12, 4.3 vedavādāpaviddhāṃstu tān viddhi bhṛśanāstikān //
MBh, 12, 14, 33.2 baddhvā tvāṃ nāstikaiḥ sārdhaṃ praśāseyur vasuṃdharām //
MBh, 12, 15, 33.1 ye 'pi saṃbhinnamaryādā nāstikā vedanindakāḥ /
MBh, 12, 71, 3.1 cared dharmān akaṭuko muñcet snehaṃ na nāstikaḥ /
MBh, 12, 123, 15.2 tasmānnāstikatā caiva durācāraśca jāyate //
MBh, 12, 131, 13.2 nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini //
MBh, 12, 161, 18.1 āstikā nāstikāścaiva niyatāḥ saṃyame pare /
MBh, 12, 162, 8.1 sarvataḥ pāpadarśī ca nāstiko vedanindakaḥ /
MBh, 12, 173, 47.1 nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ /
MBh, 12, 174, 5.2 hastāvāpena gacchanti nāstikāḥ kim ataḥ param //
MBh, 12, 211, 27.2 anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ //
MBh, 12, 221, 78.1 kṛtaghnā nāstikāḥ pāpā gurudārābhimarśinaḥ /
MBh, 12, 255, 4.2 vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ /
MBh, 12, 255, 6.1 lubdhair vittaparair brahmannāstikaiḥ sampravartitam /
MBh, 12, 257, 4.1 avyavasthitamaryādair vimūḍhair nāstikair naraiḥ /
MBh, 12, 309, 9.2 pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ //
MBh, 12, 309, 15.1 nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram /
MBh, 12, 309, 74.1 nāstikānniranukrośānnarān pāpamatau sthitān /
MBh, 13, 11, 6.2 nākarmaśīle puruṣe vasāmi na nāstike sāṃkarike kṛtaghne /
MBh, 13, 17, 16.2 nāśraddadhānarūpāya nāstikāyājitātmane //
MBh, 13, 61, 38.1 atha yeṣām adharmajño rājā bhavati nāstikaḥ /
MBh, 13, 65, 49.1 na vadhārthaṃ pradātavyā na kīnāśe na nāstike /
MBh, 13, 105, 15.2 ye niṣkriyā nāstikāḥ śraddadhānāḥ pāpātmāna indriyārthe niviṣṭāḥ /
MBh, 13, 107, 11.1 ye nāstikā niṣkriyāśca guruśāstrātilaṅghinaḥ /
MBh, 13, 133, 13.1 apravṛttāstu ye lubdhā nāstikā dānavarjitāḥ /
MBh, 14, 49, 4.1 hiṃsāparāśca ye loke ye ca nāstikavṛttayaḥ /
Manusmṛti
ManuS, 2, 11.2 sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ //
ManuS, 3, 150.1 ye stenapatitaklībā ye ca nāstikavṛttayaḥ /
ManuS, 8, 22.1 yad rāṣṭraṃ śūdrabhūyiṣṭhaṃ nāstikākrāntam advijam /
ManuS, 8, 309.1 anapekṣitamaryādaṃ nāstikaṃ vipralumpakam /
Rāmāyaṇa
Rām, Bā, 6, 8.2 draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ //
Rām, Bā, 6, 14.1 na nāstiko nānṛtako na kaścid abahuśrutaḥ /
Rām, Ay, 61, 22.1 ye hi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ /
Rām, Ki, 17, 32.2 nāstikaḥ parivettā ca sarve nirayagāminaḥ //
Rām, Ki, 40, 30.1 na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ /
Amarakośa
AKośa, 1, 162.2 mithyādṛṣṭir nāstikatā vyāpādo drohacintanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 86.2 nāstikā bahubhujaḥ savilāsā gītahāsamṛgayākalilolāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 157.2 bahiṣkṛtā nāgarakā nāstikās tridivād iva //
BKŚS, 22, 210.1 tatas tayā vihasyoktaṃ nāstikasya bhavādṛśaḥ /
Daśakumāracarita
DKCar, 2, 7, 95.0 adya sakalanāstikānāṃ jāyeta lajjānataṃ śiraḥ //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Kātyāyanasmṛti
KātySmṛ, 1, 426.2 kośaḥ prājñair na dātavyo ye ca nāstikavṛttayaḥ //
KātySmṛ, 1, 427.2 mahāpātakayuktānāṃ nāstikānāṃ viśeṣataḥ //
KātySmṛ, 1, 431.1 mahāpātakayukteṣu nāstikeṣu viśeṣataḥ /
Kūrmapurāṇa
KūPur, 1, 1, 10.2 na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana //
KūPur, 2, 17, 8.1 stenanāstikayorannaṃ devatānindakasya ca /
KūPur, 2, 21, 37.2 viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ //
KūPur, 2, 21, 45.1 kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ /
KūPur, 2, 22, 34.1 hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau /
KūPur, 2, 24, 12.2 so 'sau mūḍho na saṃbhāṣyaḥ kiṃ punarnāstiko janaḥ //
KūPur, 2, 26, 68.1 na vāryapi prayaccheta nāstike haituke 'pi ca /
KūPur, 2, 36, 2.2 śilātale padaṃ nyastaṃ nāstikānāṃ nidarśanam //
KūPur, 2, 36, 37.2 hitāya sarvabhūtānāṃ nāstikānāṃ nidarśanam //
Laṅkāvatārasūtra
LAS, 2, 153.14 te ekatvānyatvobhayānubhayavādābhiniviṣṭāḥ svayaṃ naṣṭā anyānapi sadasatpakṣaviviktānutpādavādino nāstikā iti vakṣyanti /
Liṅgapurāṇa
LiPur, 2, 6, 58.1 nāstikāśca śaṭhā yatra sabhāryas tvaṃ samāviśa /
Matsyapurāṇa
MPur, 16, 16.1 kṛtaghnānnāstikāṃs tadvanmlecchadeśanivāsinaḥ /
MPur, 165, 16.2 nāstikā brahmabhaktā vā jāyante tatra mānavāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 162.1 nāstikavrātyadārāgnityāgino 'yājyayājakāḥ /
NāSmṛ, 2, 18, 38.1 nābhiśastān na patitān na dviṣo na ca nāstikāt /
NāSmṛ, 2, 20, 45.2 nāstikavrātyadāseṣu kośapānaṃ vivarjayet //
Viṣṇusmṛti
ViSmṛ, 9, 31.1 na nāstikebhyaḥ kośo deyaḥ //
ViSmṛ, 37, 31.1 nāstikatā //
ViSmṛ, 54, 15.1 nāstiko nāstikavṛttiḥ kṛtaghnaḥ kūṭavyavahārī brāhmaṇavṛttighnaścaite saṃvatsaraṃ bhaikṣyeṇa varteran //
ViSmṛ, 54, 15.1 nāstiko nāstikavṛttiḥ kṛtaghnaḥ kūṭavyavahārī brāhmaṇavṛttighnaścaite saṃvatsaraṃ bhaikṣyeṇa varteran //
Yājñavalkyasmṛti
YāSmṛ, 3, 139.1 nidrāluḥ krūrakṛl lubdho nāstiko yācakas tathā /
Bhāratamañjarī
BhāMañj, 13, 772.2 vedadveṣī nāstikaśca pāpayonimimāṃ śritaḥ //
BhāMañj, 13, 1650.1 etacchrutvāvadadrājā narakaṃ yānti nāstikāḥ /
Garuḍapurāṇa
GarPur, 1, 6, 5.1 aṅgasya veṇaḥ putrastu nāstiko dharmavarjitaḥ /
GarPur, 1, 55, 17.1 strīrājyāḥ saindhavā mlecchā nāstikā yavanāstathā /
Rasaratnasamuccaya
RRS, 6, 8.1 nāstikā ye durācārāścumbakā guruto'parāt /
Rasaratnākara
RRĀ, V.kh., 1, 18.2 nāstikā ye durācārāścumbakā gurutalpagāḥ //
Rasārṇava
RArṇ, 1, 48.1 nāstikenānubhāvena nāsti nāstīti yo vadet /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 13.1 nidrālurbahubhāṣakaḥ sukuṭilaḥ krūrāśayo nāstikaḥ prāyaḥ paryuṣitātiśītavirasāhāraikaniṣṭho 'lasaḥ /
Haribhaktivilāsa
HBhVil, 1, 72.2 jaiminiḥ sugataś caiva nāstiko nagna eva ca /
HBhVil, 3, 357.1 aśraddadhānaḥ pāpātmā nāstiko 'cchinnasaṃśayaḥ /
HBhVil, 4, 288.1 pāṣaṇḍapatitavrātyair nāstikālāpapātakaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 178, 16.2 nāstikaḥ śāstrahīnastu vipraḥ sandhyāvivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 17.2 kadaryā nāstikāḥ krūrāḥ kṛtaghnā ye dvijāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 22.2 purāṇārtham ajānanto nāstikā bahavo gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 48.1 nāstikā bhinnamaryādā ye niścayabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 4.1 aśraddadhānāḥ puruṣā nāstikāścātra ye sthitāḥ /