Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 6.1 haṃsabhāsabarhiṇacakravākapracalākakākolūkamaṇḍūkaḍiḍḍikaḍerikāśvababhrunakulādīnāṃ vadhe śūdravat //
Gautamadharmasūtra
GautDhS, 1, 1, 62.0 śvanakulasarpamaṇḍūkamārjārāṇāṃ tryaham upavāsovipravāsaś ca //
GautDhS, 3, 4, 19.1 maṇḍūkanakulakākabimbadaharamūṣakaśvahiṃsāsu ca //
Vasiṣṭhadharmasūtra
VasDhS, 21, 25.1 śvamārjāranakulasarpadarduramūṣakān hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 23, 29.1 śvamārjāranakulaśīghragāṇām ahorātram //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 13.1 vāyasapracalākabarhiṇacakravākahaṃsabhāsamaṇḍūkanakulaḍerikāśvahiṃsāyāṃ śūdravat prāyaścittam //
Arthaśāstra
ArthaŚ, 1, 20, 6.1 mayūranakulapṛṣatotsargaḥ sarpān bhakṣayati //
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 4, 3, 21.1 mūṣikabhaye mārjāranakulotsargaḥ //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 14, 1, 25.1 bhāsanakulajihvāgranthikāyogaḥ kharīkṣīrapiṣṭo mūkabadhirakaro māsārdhamāsikaḥ //
ArthaŚ, 14, 4, 3.1 pṛṣatanakulanīlakaṇṭhagodhāpittayuktaṃ mahīrājīcūrṇaṃ sinduvāritavaraṇavāruṇītaṇḍulīyakaśataparvāgrapiṇḍītakayogo madanadoṣaharaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 75.0 nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu prakṛtyā //
Lalitavistara
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 2, 69.4 janamejayasya yajñe tu nakulākhyānam eva ca /
MBh, 1, 2, 209.7 aśvamedhe mahāyajñe nakulākhyānam eva ca //
MBh, 4, 5, 22.5 tena tasyābhavannāma nakuleti dhanaṃjaya //
MBh, 7, 24, 23.1 tato nakuladāyādastribhir bhallaiḥ susaṃśitaiḥ /
MBh, 8, 62, 52.1 tato 'bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ kuṇindaputro nakulātmajaṃ smayan /
MBh, 9, 12, 23.1 nakulapreṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām /
MBh, 9, 44, 76.2 nakulolūkavaktrāśca śvavaktrāśca tathāpare //
MBh, 11, 23, 1.2 eṣa śalyo hataḥ śete sākṣānnakulamātulaḥ /
MBh, 12, 102, 13.2 nakulākṣāstathā caiva sarve śūrāstanutyajaḥ //
MBh, 12, 136, 33.1 gatasya viṣayaṃ tasya nakulolūkayostadā /
MBh, 12, 136, 52.1 idaṃ hi nakulolūkaṃ pāpabuddhyabhitaḥ sthitam /
MBh, 12, 136, 82.2 tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān //
MBh, 12, 136, 112.2 kṣaṇena nakulolūkau nairāśyaṃ jagmatustadā //
MBh, 14, 96, 1.2 ko 'sau nakularūpeṇa śirasā kāñcanena vai /
MBh, 14, 96, 11.2 pitṝṇām abhiṣaṅgāt tu nakulatvam upāgataḥ //
Manusmṛti
ManuS, 4, 126.1 paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 7.2 udbhrāntadarśane hīnadarśane nakulopame //
AHS, Śār., 6, 25.1 cāṣabhāsabharadvājanakulacchāgabarhiṇaḥ /
AHS, Cikitsitasthāna, 5, 6.2 kākolūkavṛkadvīpigavāśvanakuloragam //
AHS, Kalpasiddhisthāna, 4, 49.1 godhānakulamārjāraśalyakondurajaṃ palam /
AHS, Utt., 5, 4.2 kharāśvaśvāviduṣṭrarkṣagodhānakulaśalyakāt //
AHS, Utt., 5, 9.1 godhānakulamārjārajhaṣapittaprapeṣitān /
AHS, Utt., 7, 30.2 godhānakulanāgānāṃ pṛṣatarkṣagavām api //
AHS, Utt., 7, 33.1 nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ /
AHS, Utt., 35, 52.2 svapne gomāyumārjāranakulavyālavānarān //
AHS, Utt., 36, 28.1 jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ /
Kāmasūtra
KāSū, 5, 6, 10.5 tatrāyaṃ prayogaḥ nakulahṛdayaṃ corakatumbīphalāni sarpākṣīṇi cāntardhūmena pacet /
Kātyāyanasmṛti
KātySmṛ, 1, 790.2 sarpamārjāranakulaśvasūkaravadhe nṛṇām //
Kūrmapurāṇa
KūPur, 2, 33, 10.1 nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret /
Matsyapurāṇa
MPur, 22, 76.1 nakuleśasya tīrthaṃ ca kardamālaṃ tathaiva ca /
Suśrutasaṃhitā
Su, Sū., 29, 36.3 vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ //
Su, Sū., 46, 78.1 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ //
Su, Śār., 4, 71.2 vyāghrarkṣanakulānūkaiḥ paittikāstu narāḥ smṛtāḥ //
Su, Cik., 4, 17.2 biḍālanakulondrāṇāṃ carmagoṇyāṃ mṛgasya vā //
Su, Ka., 1, 82.1 godhānakulamāṃseṣu hariṇasya ca buddhimān /
Su, Ka., 4, 33.1 nakulākulitā bālā vāriviprahatāḥ kṛśāḥ /
Su, Ka., 4, 45.3 mārjāranakulādīnāṃ viṣaṃ nātipravartate //
Su, Utt., 60, 40.2 godhānakulamārjārarṣyapittaprapeṣitān //
Su, Utt., 61, 24.2 godhānakulanāgānāṃ pṛṣatarkṣagavām api //
Tantrākhyāyikā
TAkhy, 1, 569.1 yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 4, 14, 38.1 tasyāṃ ca nāsatyadasrābhyāṃ nakulasahadevau pāṇḍoḥ putrau janitau //
ViPur, 4, 20, 40.1 pāṇḍor apyaraṇye mṛgayāyām ṛṣiśāpopahataprajājananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmasenārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ //
Viṣṇusmṛti
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
ViSmṛ, 51, 46.1 biḍālakākanakulākhūcchiṣṭabhakṣaṇe brahmasuvarcalāṃ pibet //
Yājñavalkyasmṛti
YāSmṛ, 1, 147.1 paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ /
YāSmṛ, 3, 270.1 mārjāragodhānakulamaṇḍūkāṃś ca patatriṇaḥ /
Bhāratamañjarī
BhāMañj, 11, 76.1 abhidrute bhīmasene drauṇiṃ nakulasārathau /
BhāMañj, 13, 535.1 nakulolūkabhīto 'haṃ mārjāraṃ balināṃ varam /
BhāMañj, 13, 539.1 taddṛṣṭvā nakulolūkau nirāśāvākhubhakṣaṇe /
BhāMañj, 14, 213.2 aśapansuciraṃ yena krodho nakulatāṃ yayau //
Garuḍapurāṇa
GarPur, 1, 96, 50.1 paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ /
GarPur, 1, 105, 35.1 mārjāragodhānakulapaśumaṇḍūkaghātanāt /
Hitopadeśa
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 13.1 ahinakulaśalyagodhāmūṣakamukhyā bileśayāḥ kathitāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 6.1 bālair nakulamārjārair annam ucchiṣṭitaṃ yadā /