Occurrences

Mahābhārata
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa

Mahābhārata
MBh, 2, 32, 7.2 nakulena samānītāḥ svāmivat tatra remire //
MBh, 4, 3, 7.13 nakulenaivam uktastu dharmarājo 'bravīd vacaḥ //
MBh, 5, 88, 41.1 pakṣmasaṃpātaje kāle nakulena vinākṛtā /
MBh, 7, 162, 47.1 tato duryodhanasyāsīnnakulena samāgamaḥ /
MBh, 8, 4, 29.2 śyenavac caratā saṃkhye nakulena nipātitaḥ //
MBh, 8, 17, 78.1 nakulena śarā muktāḥ kaṅkabarhiṇavāsasaḥ /
MBh, 8, 62, 25.2 ekena śīghraṃ nakulena kṛttāḥ sārepsunevottamacandanās te //
MBh, 9, 9, 48.1 sa hataḥ prāpatad rājannakulena mahātmanā /
MBh, 9, 31, 57.2 sahadevena vā yotsye bhīmena nakulena vā //
MBh, 11, 18, 22.1 sahaiva sahadevena nakulenārjunena ca /
MBh, 12, 40, 4.2 pṛthāpi sahadevena sahāste nakulena ca //
MBh, 14, 14, 3.1 nāradenātha bhīmena nakulena ca pārthivaḥ /
Viṣṇupurāṇa
ViPur, 3, 7, 8.2 ayameva mune praśno nakulena mahātmanā /
Bhāratamañjarī
BhāMañj, 13, 673.1 dharmātmajopadeśeṣu nakulena kathāntare /
Hitopadeśa
Hitop, 4, 103.4 tatas tena nakulena bālakasamīpam āgacchan kṛṣṇasarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca /