Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 5, 24, 9.0 na naktaṃ vācaṃ visṛjeran yan naktaṃ vācaṃ visṛjeran rātrīm bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 24, 9.0 na naktaṃ vācaṃ visṛjeran yan naktaṃ vācaṃ visṛjeran rātrīm bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
Atharvaprāyaścittāni
AVPr, 5, 6, 3.1 yasmāt kṛṇoti ketum ā naktaṃ cid dūra ā sate /
Atharvaveda (Paippalāda)
AVP, 1, 33, 5.1 yad āpo naktaṃ mithunaṃ cacāra yad vā dudroha duritaṃ purāṇam /
AVP, 12, 18, 10.1 divā tvā naktaṃ yatamo dadambha kravyād yātuḥ śayane piśācaḥ /
AVP, 12, 20, 10.1 ye patanto yātudhānā divā naktam upācarān /
Atharvaveda (Śaunaka)
AVŚ, 5, 7, 3.1 pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām /
AVŚ, 5, 29, 9.1 divā mā naktaṃ yatamo dadambha kravyād yātūnām śayane śayānam /
AVŚ, 5, 30, 10.2 tau te prāṇasya goptārau divā naktaṃ ca jāgṛtām //
AVŚ, 6, 23, 1.1 sasruṣīs tad apaso divā naktaṃ ca sasruṣīḥ /
AVŚ, 6, 128, 4.1 yo no bhadrāham akaraḥ sāyaṃ naktam atho divā /
AVŚ, 8, 3, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
AVŚ, 8, 4, 11.2 prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam //
AVŚ, 8, 4, 17.1 pra yā jigāti khargaleva naktam apa druhus tanvaṃ gūhamānā /
AVŚ, 8, 4, 18.2 vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare //
AVŚ, 16, 7, 10.0 yaj jāgrad yat supto yad divā yan naktam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 17.1 naktaṃ śivāvirāve nādhīyīta svapnāntam //
BaudhDhS, 2, 6, 25.1 na naktaṃ snāyāt //
BaudhDhS, 4, 3, 6.6 yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 5, 7.1 ahar ekaṃ tathā naktam ajñātaṃ vāyubhakṣaṇam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 39.1 ye bhūtāḥ pracaranti naktaṃ balim icchanto vitudasya preṣyāḥ /
BaudhGS, 2, 8, 39.2 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti naktam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 2.1 naktaṃ paristīrṇā evaite 'gnayo bhavanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 2, 4.10 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
BhārGS, 3, 6, 14.0 na naktaṃ bhuñjīta //
BhārGS, 3, 14, 14.1 naktaṃ balim icchanta iti rātryām //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.7 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
Chāndogyopaniṣad
ChU, 8, 4, 2.4 tasmād vā etaṃ setuṃ tīrtvāpi naktam ahar evābhiniṣpadyate /
Gautamadharmasūtra
GautDhS, 2, 7, 6.1 karṇaśrāviṇi naktam //
GautDhS, 2, 7, 25.1 vidyuti naktaṃ cāpararātrāt //
GautDhS, 2, 7, 30.1 sarvaṃ naktam ārdharātrāt //
GautDhS, 2, 8, 34.1 nicudārubakabalākāśukamadguṭiṭṭibhamāndhālanaktacarā abhakṣyāḥ //
GautDhS, 3, 8, 3.1 athāparaṃ tryahaṃ naktaṃ bhuñjīta //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 19.0 āsīta naktam //
Gopathabrāhmaṇa
GB, 2, 5, 1, 9.0 tasmāddhāpy etarhi bhūyān iva naktaṃ sa yāvanmātram ivāpakramya bibheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 2.5 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
Jaiminigṛhyasūtra
JaimGS, 1, 17, 5.0 tiṣṭhed divāthāsīta naktam //
Jaiminīyabrāhmaṇa
JB, 1, 5, 13.0 te ye naktaṃ juhvati rātrim eva te samudraṃ praviśanti //
JB, 1, 6, 3.0 te ye naktaṃ juhvati rātrim eva te śyāmaṃ praviśanti //
JB, 1, 194, 5.0 yady asmai naktaṃ pradāsyāmy ahar eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyata iti //
JB, 1, 341, 4.0 atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate //
Kauśikasūtra
KauśS, 12, 2, 1.3 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
Khādiragṛhyasūtra
KhādGS, 2, 5, 27.0 āsīta naktam //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 4.0 naktam āsīta saṃśritaḥ //
KāṭhGS, 54, 18.0 naktaṃcarebhyo bhūtebhya iti naktam //
Kāṭhakasaṃhitā
KS, 6, 2, 9.0 tasmāt puruṣaś cāśvaś ca naktaṃ pratyañcau na su vijñāyete iva //
KS, 7, 4, 25.0 so 'gniṃ naktaṃ praviśati //
KS, 7, 6, 57.0 na naktaṃ na divārtim ārchati ya evaṃ veda //
KS, 7, 8, 5.0 ye ca vai grāmyāḥ paśavo ye cāraṇyās ta ubhaye naktaṃ saṃsṛjyante //
KS, 7, 8, 6.0 tasmād api ye 'lpāḥ paśavas te naktaṃ bahava iva dṛśyante //
KS, 7, 10, 16.0 tasmāc chandobhir naktam agnir upastheyaḥ //
KS, 7, 10, 44.0 nāsya naktaṃ rakṣāṃsīśate ya evaṃ veda //
KS, 8, 3, 37.0 naktaṃ vā anuditena divoditena //
KS, 11, 1, 42.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti //
KS, 11, 2, 67.0 naktaṃ vā hi divā vā prajāyante //
KS, 11, 10, 54.0 naktaṃ vā hi divā vā varṣati //
KS, 13, 8, 28.0 naktaṃ vā hi divā vā varṣati //
KS, 13, 8, 34.0 naktaṃ vā hi divā vā prajāyante //
KS, 19, 11, 11.0 naktoṣāsety ahorātrābhyām evainaṃ parigṛhṇāti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 8, 6, 49.0 gṛhṇīyān naktam agnim //
MS, 1, 9, 3, 16.0 divā devān asṛjata naktam asurān //
MS, 2, 1, 11, 9.0 naktaṃ yājayet //
MS, 2, 1, 11, 10.0 naktaṃ vai rakṣāṃsi prerate //
MS, 2, 2, 6, 2.1 saṃjñānaṃ no divā paśoḥ saṃjñānaṃ naktam arvataḥ /
MS, 2, 3, 6, 29.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti sūryasya divā //
MS, 2, 7, 8, 2.1 naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
MS, 2, 7, 9, 7.1 naktoṣāsā /
MS, 2, 7, 16, 5.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
MS, 2, 7, 16, 10.1 naktoṣāsā /
MS, 2, 9, 3, 39.0 namo 'simadbhyo naktaṃ caradbhyaḥ //
MS, 2, 10, 6, 5.1 naktoṣāsā /
MS, 2, 13, 11, 1.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣas pātu naktam //
MS, 3, 11, 2, 37.0 hotā yakṣat supeśasoṣe naktaṃ divāśvinā saṃjānāne supeśasā samañjāte sarasvatyā //
MS, 3, 11, 2, 43.0 divā naktaṃ na bheṣajaiḥ śūṣaṃ sarasvatī bhiṣak //
MS, 3, 11, 3, 6.1 uṣāsā naktam aśvinā divendraṃ sāyam indriyaiḥ /
MS, 3, 11, 3, 7.1 pātaṃ no aśvinā divā pāhi naktaṃ sarasvati /
MS, 3, 11, 10, 19.1 yadi divā yadi naktam enāṃsi cakṛmā vayam /
Mānavagṛhyasūtra
MānGS, 1, 4, 13.1 rudrān na naktaṃ na bhuktvā na grāme //
MānGS, 2, 12, 18.0 divācāribhyo bhūtebhya iti divā naktaṃcāribhyo bhūtebhya iti naktam //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 5.0 kṣeme naktaṃ grāmāntaraṃ na gacchenna ca dhāvet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 3.1 athāparaṃ tryahaṃ naktaṃ bhuñjīta //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 3.3 naktaṃ gārhapatyam ādadhāti /
TB, 2, 1, 2, 9.9 tasmād agnir dūrān naktaṃ dadṛśe /
TB, 2, 2, 6, 4.11 yan naktaṃ visṛjet /
Taittirīyasaṃhitā
TS, 1, 5, 9, 37.1 naktam upa tiṣṭhate na prātaḥ //
TS, 1, 5, 9, 38.1 saṃ hi naktaṃ vratāni sṛjyante //
TS, 1, 5, 9, 42.1 yan naktam upatiṣṭhate //
TS, 5, 1, 10, 40.1 naktoṣāseti uttarayā //
TS, 5, 3, 4, 86.1 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 5, 4, 7, 14.0 naktoṣāseti puronuvākyām anvāha //
TS, 5, 4, 9, 22.0 naktoṣāseti kṛṣṇāyai śvetavatsāyai payasā juhoti //
TS, 6, 4, 2, 34.0 yan naktam bhavaty apo 'haḥ praviśati //
TS, 6, 4, 2, 35.0 tasmāc candrā āpo naktaṃ dadṛśre //
TS, 6, 4, 8, 22.0 na vā idaṃ divā na naktam āsīd avyāvṛttam //
Taittirīyāraṇyaka
TĀ, 2, 12, 1.1 grāme manasā svādhyāyam adhīyīta divā naktaṃ vā //
TĀ, 5, 11, 2.7 saṃrāḍ iti naktam /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye vā jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi vā naktam āhavanīyaṃ dhārayet //
Vasiṣṭhadharmasūtra
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 21, 20.1 tryahaṃ divā bhuṅkte naktam aśnāti vai tryaham api /
VasDhS, 23, 43.1 ahaḥ prātar ahar naktam ahar ekam ayācitam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 2.1 naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
VSM, 13, 28.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 2.1 gṛhṇīyād vā naktam //
VārŚS, 2, 1, 3, 2.1 naktoṣāseti kṛṣṇājinam //
VārŚS, 2, 1, 3, 7.1 naktoṣāseti kṛṣṇājinam //
VārŚS, 2, 1, 7, 3.1 viṣādya naktoṣāsā /
Āpastambadharmasūtra
ĀpDhS, 1, 11, 18.0 naktaṃ cāpāvṛte //
ĀpDhS, 1, 11, 34.0 naktaṃ cāraṇye 'nagnāv ahiraṇye vā //
ĀpDhS, 1, 16, 32.0 dāsyā vā naktam āhṛtam //
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
ĀpDhS, 1, 31, 19.1 divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca //
ĀpDhS, 2, 4, 8.0 naktam evottamena vaihāyasam //
ĀpDhS, 2, 17, 23.0 na ca naktaṃ śrāddhaṃ kurvīta //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 11.1 naktam āhavanīyaṃ dhārayati //
ĀpŚS, 6, 19, 5.1 naktam upatiṣṭhate na prātaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 8.1 naktaṃcāribhya iti naktam //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 2.4 tad v api kāmam eva naktam aśnīyāt /
ŚBM, 2, 1, 4, 2.7 tasmād v api kāmam eva naktam aśnīyāt //
ŚBM, 6, 7, 2, 3.2 naktoṣāsā samanasā virūpe ity ahorātre vai naktoṣāsā samanasā virūpe /
ŚBM, 6, 7, 2, 3.2 naktoṣāsā samanasā virūpe ity ahorātre vai naktoṣāsā samanasā virūpe /
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 12, 25.0 ahar udaṅmukho naktaṃ dakṣiṇāmukhaḥ //
Ṛgveda
ṚV, 1, 24, 10.1 amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ /
ṚV, 1, 24, 10.2 adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti //
ṚV, 1, 24, 12.1 tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe /
ṚV, 1, 34, 2.2 traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā //
ṚV, 1, 73, 7.2 naktā ca cakrur uṣasā virūpe kṛṣṇaṃ ca varṇam aruṇaṃ ca saṃ dhuḥ //
ṚV, 1, 90, 7.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
ṚV, 1, 98, 2.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 1, 116, 20.1 pariviṣṭaṃ jāhuṣaṃ viśvataḥ sīṃ sugebhir naktam ūhathū rajobhiḥ /
ṚV, 1, 127, 5.1 tam asya pṛkṣam uparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarād aprāyuṣe divātarāt /
ṚV, 1, 139, 5.1 śacībhir naḥ śacīvasū divā naktaṃ daśasyatam /
ṚV, 1, 144, 4.2 divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā //
ṚV, 4, 30, 3.2 yad ahā naktam ātiraḥ //
ṚV, 5, 7, 4.1 sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate /
ṚV, 5, 76, 3.2 divā naktam avasā śantamena nedānīm pītir aśvinā tatāna //
ṚV, 6, 3, 6.2 naktaṃ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn //
ṚV, 7, 15, 15.2 divā naktam adābhya //
ṚV, 7, 42, 5.2 ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha //
ṚV, 7, 71, 1.2 aśvāmaghā gomaghā vāṃ huvema divā naktaṃ śarum asmad yuyotam //
ṚV, 7, 71, 2.2 yuyutam asmad anirām amīvāṃ divā naktam mādhvī trāsīthāṃ naḥ //
ṚV, 7, 104, 11.2 prati śuṣyatu yaśo asya devā yo no divā dipsati yaś ca naktam //
ṚV, 7, 104, 17.1 pra yā jigāti khargaleva naktam apa druhā tanvaṃ gūhamānā /
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare //
ṚV, 8, 7, 6.1 yuṣmāṁ u naktam ūtaye yuṣmān divā havāmahe /
ṚV, 8, 18, 6.1 aditir no divā paśum aditir naktam advayāḥ /
ṚV, 8, 25, 11.1 te no nāvam uruṣyata divā naktaṃ sudānavaḥ /
ṚV, 8, 27, 2.1 ā paśuṃ gāsi pṛthivīṃ vanaspatīn uṣāsā naktam oṣadhīḥ /
ṚV, 8, 61, 17.2 viśvā ca no jaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ //
ṚV, 8, 64, 6.1 vayam u tvā divā sute vayaṃ naktaṃ havāmahe /
ṚV, 8, 96, 1.1 asmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ /
ṚV, 9, 97, 9.2 parīṇasaṃ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ //
ṚV, 9, 107, 20.1 utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani /
ṚV, 10, 34, 10.2 ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti //
ṚV, 10, 87, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 10, 88, 6.1 mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan /
ṚV, 10, 93, 5.1 uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā /
ṚV, 10, 95, 4.2 astaṃ nanakṣe yasmiñcākan divā naktaṃ śnathitā vaitasena //
Ṛgvedakhilāni
ṚVKh, 2, 7, 1.1 ciklīto yasya nāma tad divā naktaṃ ca sukrato /
ṚVKh, 3, 13, 1.1 sasruṣīs tad apaso divā naktaṃ ca sasruṣīḥ /
ṚVKh, 3, 16, 3.2 evaṃ śoṣaya no 'rātīr divā naktaṃ daśasyatam //
Ṛgvidhāna
ṚgVidh, 1, 10, 5.2 trīṇi naktāni vā kuryāt tataḥ karma samārabhet //
Carakasaṃhitā
Ca, Sū., 7, 61.1 na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram /
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 18, 10.1 yaścāpyaruṇavarṇābhaḥ śotho naktaṃ praṇaśyati /
Ca, Indr., 4, 15.1 naktaṃ sūryamahaścandramanagnau dhūmamutthitam /
Mahābhārata
MBh, 1, 159, 11.1 naktaṃ ca balam asmākaṃ bhūya evābhivardhate /
MBh, 1, 159, 14.2 naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃcana //
MBh, 1, 212, 1.170 na naktaṃ na divā śete babhūvonmattadarśanā /
MBh, 3, 36, 11.2 yenāham abhisaṃtapto na naktaṃ na divā śaye //
MBh, 3, 51, 4.1 na naktaṃ na divā śete hā heti vadatī muhuḥ /
MBh, 3, 198, 32.2 sadopavāsī ca tathā naktabhojī tathā dvija //
MBh, 3, 249, 1.3 dedīpyamānāgniśikheva naktaṃ dodhūyamānā pavanena subhrūḥ //
MBh, 5, 88, 64.1 yanmā vāg abravīnnaktaṃ sūtake savyasācinaḥ /
MBh, 7, 12, 21.2 saṃprasupte yathā naktaṃ vanarājyau supuṣpite //
MBh, 7, 152, 4.2 karṇarākṣasayor naktaṃ dāruṇapratidarśane //
MBh, 8, 68, 20.3 divaś cyutair bhūr atidīptimadbhir naktaṃ grahair dyaur amaleva dīptaiḥ //
MBh, 12, 69, 46.1 naktam eva ca bhaktāni pācayeta narādhipaḥ /
MBh, 12, 136, 25.1 tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ /
MBh, 13, 17, 46.2 ahaścaro 'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ //
MBh, 13, 17, 91.2 naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ //
MBh, 13, 100, 13.2 niśācarebhyo bhūtebhyo baliṃ naktaṃ tathā haret //
MBh, 13, 107, 113.1 naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam /
MBh, 13, 107, 113.2 pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā //
MBh, 14, 56, 25.2 naktaṃ nakṣatratārāṇāṃ prabhām ākṣipya vartate //
Manusmṛti
ManuS, 6, 19.1 naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ /
Saundarānanda
SaundĀ, 10, 58.1 tato jighāṃsurhṛdi tasya tattamastamonudo naktamivotthitaṃ tamaḥ /
SaundĀ, 11, 37.1 saṃpattau vā vipattau vā divā vā naktameva vā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 37.2 nordhvajānuś ciraṃ tiṣṭhen naktaṃ seveta na drumam //
AHS, Sū., 24, 6.1 naktāndhyavātatimirakṛcchrabodhādike vasām /
Daśakumāracarita
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 6, 279.1 bhartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadhya kartukāmā tena dhūrtena naktamagṛhyata //
Kumārasaṃbhava
KumSaṃ, 1, 30.1 tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhiṃ naktam ivātmabhāsaḥ /
KumSaṃ, 6, 42.1 yatra sphaṭikaharmyeṣu naktam āpānabhūmiṣu /
KumSaṃ, 6, 43.1 yatrauṣadhiprakāśena naktaṃ darśitasaṃcarāḥ /
Kāvyālaṃkāra
KāvyAl, 3, 13.1 cāṇakyo naktam upayān nandakrīḍāgṛhaṃ yathā /
KāvyAl, 6, 35.1 tiṣṭhadguprabhṛtau vācyau naktaṃdivasagocarau /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 2, 27, 15.1 na naktaṃ kiṃcid aśnīyād rātrau dhyānaparo bhavet /
KūPur, 2, 27, 24.1 naktaṃ cānnaṃ samaśnīyād divā cāhṛtya śaktitaḥ /
KūPur, 2, 32, 41.2 saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ //
Liṅgapurāṇa
LiPur, 1, 54, 19.2 muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran //
LiPur, 1, 54, 25.2 trayodaśārdham ṛkṣāṇi naktaṃ dvādaśabhī raviḥ /
LiPur, 1, 59, 19.2 tasmānnaktaṃ punaḥ śuklā āpo dṛśyanti bhāsvarāḥ //
LiPur, 1, 65, 71.1 ahorātraṃ ca naktaṃ ca tigmamanyuḥ suvarcasaḥ /
LiPur, 1, 83, 4.1 varṣamekaṃ tu bhuñjāno naktaṃ yaḥ pūjayecchivam /
LiPur, 1, 83, 7.1 kṛṣṇāṣṭamyāṃ tu naktena yāvatkṛṣṇacaturdaśī /
LiPur, 1, 83, 8.1 yo'bdamekaṃ prakurvīta naktaṃ parvasu parvasu /
LiPur, 1, 83, 10.2 ayācitāt paraṃ naktaṃ tasmān naktena vartayet //
LiPur, 1, 83, 10.2 ayācitāt paraṃ naktaṃ tasmān naktena vartayet //
LiPur, 1, 83, 13.1 agnikāryamadhaḥśayyāṃ naktabhojī samācaret /
LiPur, 1, 84, 2.2 naktamabdaṃ prakurvīta haviṣyaṃ pūjayedbhavam //
LiPur, 1, 85, 99.2 naktāśī saṃyamī yaś ca pauraścaraṇikaḥ smṛtaḥ //
Matsyapurāṇa
MPur, 7, 46.1 dānaśīlā tṛtīyāyāṃ pārvaṇyaṃ naktamācaret /
MPur, 55, 2.2 upavāse 'pyaśaktānāṃ naktaṃ bhojanamiṣyate /
MPur, 55, 18.1 ityevaṃ dvija naktāni kṛtvā dadyāt punarvasau /
MPur, 62, 35.1 garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī /
MPur, 63, 22.3 upavāsī bhavennityamaśakte naktamiṣyate //
MPur, 71, 11.2 naktamakṣāralavaṇaṃ yāvattatsyāccatuṣṭayam //
MPur, 72, 40.2 naktamakṣāralavaṇamaśnīyādghṛtasaṃyutam //
MPur, 83, 40.2 upavāsī bhavennityamaśakte naktamiṣyate //
MPur, 97, 3.2 tasmādādityavāreṇa sadā naktāśano bhavet //
MPur, 97, 5.1 naktamādityavāreṇa bhojayitvā dvijottamān /
MPur, 101, 2.1 naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine /
MPur, 101, 5.2 ekāntaritanaktāśī samānte vṛṣasaṃyutam /
MPur, 101, 9.1 puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ /
MPur, 101, 42.2 naktaṃ caredabdamekamabdānte goprado bhavet //
MPur, 101, 56.1 naktāśī cāṣṭamīṣu syādvatsarānte ca dhenudaḥ /
MPur, 101, 58.1 ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet /
MPur, 101, 60.1 saptamyāṃ naktabhugdadyātsamānte gāṃ payasvinīm /
MPur, 101, 61.1 caturthyāṃ naktabhugdadyādabdānte hemavāraṇam /
MPur, 101, 65.1 kārttikyāṃ ca vṛṣotsargaṃ kṛtvā naktaṃ samācaret /
MPur, 101, 67.1 caturdaśyāṃ tu naktāśī samānte godhanapradaḥ /
MPur, 124, 72.1 muhūrtaistāni ṛkṣāṇi naktamaṣṭādaśaiścaran /
MPur, 124, 77.2 tasyaiva tu punarnaktaṃ śīghrā sūryasya vai gatiḥ //
MPur, 124, 78.2 gatiḥ sūryasya vai naktaṃ mandā cāpi vidhīyate //
MPur, 128, 15.1 tasmānnaktaṃ punaḥ śuklā hyāpo dṛśyanti bhāsurāḥ /
MPur, 141, 38.2 tasmādāpyāyate naktaṃ paurṇamāsyāṃ niśākaraḥ //
MPur, 171, 37.1 naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 41.1 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
Suśrutasaṃhitā
Su, Sū., 46, 282.1 āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate //
Su, Cik., 15, 24.1 pāyayetāsavaṃ naktamariṣṭaṃ vā susaṃskṛtam /
Su, Cik., 24, 99.2 na naktaṃ dadhi bhuñjīta na cāpyaghṛtaśarkaram //
Su, Utt., 17, 24.2 niṣevitaṃ tadyakṛdañjanena nihanti naktāndhyamasaṃśayaṃ khalu //
Su, Utt., 17, 26.2 te sārṣapasnehasamāyute 'ñjanaṃ naktāndhyamāśveva hataḥ prayojite //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 2.0 naktaṃ dinaṃ vāso niyamapūrvo'nāhārarūpa upavāsaḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 36.2 sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā //
ViPur, 2, 8, 25.1 ātāmrā hi bhavantyāpo divānaktapraveśanāt /
ViPur, 2, 8, 25.3 tasmācchuklībhavantyāpo naktam ahnaḥ praveśanāt //
ViPur, 2, 8, 34.3 muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran //
ViPur, 2, 8, 41.2 divā naktaṃ ca sūryasya mandā śīghrā ca vai gatiḥ //
ViPur, 2, 8, 42.1 mandāhni yasminn ayane śīghrā naktaṃ tadā gatiḥ /
ViPur, 3, 16, 10.1 naktāhṛtamanutsṛṣṭaṃ tṛpyate na ca yatra gauḥ /
Viṣṇusmṛti
ViSmṛ, 50, 43.1 pakṣivadhe naktāśī syāt //
ViSmṛ, 54, 5.1 śūdro naktam //
ViSmṛ, 66, 1.1 na naktaṃ gṛhītenodakena devapitṛkarma kuryāt //
ViSmṛ, 67, 22.1 naktaṃcarebhya iti naktam //
ViSmṛ, 79, 1.1 atha na naktaṃ gṛhītenodakena śrāddhaṃ kuryāt //
ViSmṛ, 95, 5.1 naktāśī syāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 31.2 strīnaktamantarāgārabahiḥśatrukṛtāṃs tathā //
YāSmṛ, 3, 319.1 ekabhaktena naktena tathaivāyācitena ca /
Śatakatraya
ŚTr, 1, 85.1 bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.1 chāyāṃ janaḥ samabhivāñchati pādapānāṃ naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 390.1 uḍu nakṣatramṛkṣaṃ bhaṃ doṣā naktaṃ niśā kṣapā /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 9.2 nidrayā hriyate naktaṃ divā ca vyarthakarmabhiḥ //
BhāgPur, 2, 1, 3.1 nidrayā hriyate naktaṃ vyavāyena ca vā vayaḥ /
Bhāratamañjarī
BhāMañj, 6, 397.2 naktaṃ dīptauṣadhivanaḥ sakulādririvābabhau //
BhāMañj, 7, 615.2 jvalitāni vanānīva naktamoṣadhimaṇḍalaiḥ //
Garuḍapurāṇa
GarPur, 1, 4, 26.1 sā cotsṛṣṭābhavatsandhyā dinanaktāntarasthitiḥ /
GarPur, 1, 105, 64.1 ekabhaktena naktena tathaivāyācitena ca /
GarPur, 1, 116, 2.1 ekabhaktena naktena upavāsaphalādinā /
GarPur, 1, 123, 1.3 ekabhaktena naktena māsaṃ vāyācitena vā //
GarPur, 1, 123, 10.2 naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk //
GarPur, 1, 128, 10.1 nakṣatradarśanān naktam anaktaṃ niśi bhojanam /
GarPur, 1, 132, 1.2 naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ /
GarPur, 1, 136, 2.2 ekabhaktena naktena tathaivāyācitena ca //
GarPur, 1, 137, 7.2 pañcāvyajalasnānanaivedyairnaktamācaret //
GarPur, 1, 137, 15.1 ekabhaktena naktena tathaivāyācitena ca /
Gītagovinda
GītGov, 1, 1.1 meghaiḥ meduram ambaram vanabhuvaḥ śyāmāḥ tamāladrumaiḥ naktam bhīruḥ ayam tvam eva tat imam rādhe gṛham prāpaya /
Kathāsaritsāgara
KSS, 2, 4, 165.2 vyājaviṣṇuṃ punarnaktaṃ lohajaṅghamupāgatam //
KSS, 2, 5, 9.2 sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā //
KSS, 2, 5, 169.1 ekadā tatra naktaṃ ca saṃgataḥ parajāyayā /
KSS, 3, 1, 38.1 tad eṣā kanyakā naktaṃ mañjūṣāyāṃ niveśitā /
KSS, 3, 1, 39.2 naktaṃ cakre tathā sarvaṃ nirvimarśā hi bhīravaḥ //
KSS, 3, 4, 327.2 viveśa tatsutāvāsaṃ naktamarka ivānalam //
KSS, 3, 5, 23.2 naktaṃ saṃkucitas tasthau tatkālaṃ kamalopamaḥ //
KSS, 4, 1, 71.2 naktaṃ rajjvāvarohantīm akasmāt striyam aikṣata //
KSS, 4, 2, 104.2 āvayor abhavan naktaṃ pibatostatsarojalam //
KSS, 5, 2, 129.1 kṛtārcanastato naktaṃ śmaśānasyāntikena saḥ /
KSS, 5, 2, 200.2 dṛṣṭvā naktaṃ caturdaśyām ihasthāham acintayam //
Rasaratnasamuccaya
RRS, 1, 14.2 naktamuddāmataḍitāmanukurvanti vārmucām //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 62.1 taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt /
RājNigh, Pānīyādivarga, 62.1 taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt /
RājNigh, Pānīyādivarga, 62.2 divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum //
RājNigh, Sattvādivarga, 47.1 naktaṃ niśīthinī doṣā tārābhūṣā vibhāvarī /
Ānandakanda
ĀK, 1, 12, 141.1 upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt /
ĀK, 1, 12, 178.2 divā naktaṃ bhavenmūrcchā vinidro bhavati svayam //
ĀK, 1, 16, 4.2 pratimāsaṃ divā naktaṃ puṣpādi phalitāvadhi //
Śukasaptati
Śusa, 6, 9.2 kṣutkṣāmasya karaṇḍapiṇḍitatanormlānendriyasya kṣudhā kṛtvākhurvivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
Haribhaktivilāsa
HBhVil, 1, 23.2 naktaṃ kṛtyānyatho pūjāphalasiddhyādidarśanam //
HBhVil, 3, 353.1 naktaṃ dinaṃ nimajjyāpsu kaivartāḥ kimu pāvanāḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 119.0 parvaṇi tiṣṭhed divā āsīta naktaṃ satejastvāya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 37.1 ekāham ekabhaktāśī ekāhaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 39.1 tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 40.1 caturahaṃ caikabhaktāśī caturahaṃ naktabhojanaḥ /
ParDhSmṛti, 11, 45.1 ekāhena tu vaiśyas tu śūdro naktena śudhyati /
Rasasaṃketakalikā
RSK, 5, 29.2 naktāndhyaṃ timiraṃ hanti doṣaṃ bhūtādikaṃ bhramam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 107.2 naktaṃ kṛtvā caturthyāṃ vai dadyādviprāya modakān //
SkPur (Rkh), Revākhaṇḍa, 26, 144.1 kṣamāpya devīṃ deveśāṃ naktam adyātsvayaṃ haviḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 76.1 ekabhuktaṃ ca naktaṃ ca tathaivāyācitaṃ nṛpa /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 20, 8.0 śālāṃ hotā gatvā patnīsaṃyājāntaṃ naktaṃ saṃsthāpayati saṃsthāpayati //