Occurrences

Gautamadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā

Gautamadharmasūtra
GautDhS, 2, 8, 34.1 nicudārubakabalākāśukamadguṭiṭṭibhamāndhālanaktacarā abhakṣyāḥ //
Kāṭhakasaṃhitā
KS, 19, 11, 11.0 naktoṣāsety ahorātrābhyām evainaṃ parigṛhṇāti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 2.1 naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
MS, 2, 7, 9, 7.1 naktoṣāsā /
MS, 2, 7, 16, 10.1 naktoṣāsā /
MS, 2, 10, 6, 5.1 naktoṣāsā /
Taittirīyasaṃhitā
TS, 5, 1, 10, 40.1 naktoṣāseti uttarayā //
TS, 5, 4, 7, 14.0 naktoṣāseti puronuvākyām anvāha //
TS, 5, 4, 9, 22.0 naktoṣāseti kṛṣṇāyai śvetavatsāyai payasā juhoti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 2.1 naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 2.1 naktoṣāseti kṛṣṇājinam //
VārŚS, 2, 1, 3, 7.1 naktoṣāseti kṛṣṇājinam //
VārŚS, 2, 1, 7, 3.1 viṣādya naktoṣāsā /
Āpastambadharmasūtra
ĀpDhS, 1, 27, 7.0 tryaham anaktāśy adivāśī tatas tryahaṃ tryaham ayācitavratas tryahaṃ nāśnāti kiṃcaneti kṛcchradvādaśarātrasya vidhiḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 3.2 naktoṣāsā samanasā virūpe ity ahorātre vai naktoṣāsā samanasā virūpe /
ŚBM, 6, 7, 2, 3.2 naktoṣāsā samanasā virūpe ity ahorātre vai naktoṣāsā samanasā virūpe /
Mahābhārata
MBh, 3, 198, 32.2 sadopavāsī ca tathā naktabhojī tathā dvija //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 6.1 naktāndhyavātatimirakṛcchrabodhādike vasām /
Liṅgapurāṇa
LiPur, 1, 83, 13.1 agnikāryamadhaḥśayyāṃ naktabhojī samācaret /
LiPur, 1, 85, 99.2 naktāśī saṃyamī yaś ca pauraścaraṇikaḥ smṛtaḥ //
Matsyapurāṇa
MPur, 97, 3.2 tasmādādityavāreṇa sadā naktāśano bhavet //
MPur, 101, 5.2 ekāntaritanaktāśī samānte vṛṣasaṃyutam /
MPur, 101, 56.1 naktāśī cāṣṭamīṣu syādvatsarānte ca dhenudaḥ /
MPur, 101, 58.1 ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet /
MPur, 101, 60.1 saptamyāṃ naktabhugdadyātsamānte gāṃ payasvinīm /
MPur, 101, 61.1 caturthyāṃ naktabhugdadyādabdānte hemavāraṇam /
MPur, 101, 67.1 caturdaśyāṃ tu naktāśī samānte godhanapradaḥ /
MPur, 171, 37.1 naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 282.1 āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate //
Su, Utt., 17, 24.2 niṣevitaṃ tadyakṛdañjanena nihanti naktāndhyamasaṃśayaṃ khalu //
Su, Utt., 17, 26.2 te sārṣapasnehasamāyute 'ñjanaṃ naktāndhyamāśveva hataḥ prayojite //
Viṣṇupurāṇa
ViPur, 1, 5, 36.2 sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā //
ViPur, 2, 8, 25.1 ātāmrā hi bhavantyāpo divānaktapraveśanāt /
ViPur, 3, 16, 10.1 naktāhṛtamanutsṛṣṭaṃ tṛpyate na ca yatra gauḥ /
Viṣṇusmṛti
ViSmṛ, 50, 43.1 pakṣivadhe naktāśī syāt //
ViSmṛ, 95, 5.1 naktāśī syāt //
Garuḍapurāṇa
GarPur, 1, 4, 26.1 sā cotsṛṣṭābhavatsandhyā dinanaktāntarasthitiḥ /
GarPur, 1, 132, 1.2 naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 37.1 ekāham ekabhaktāśī ekāhaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 39.1 tridinaṃ caikabhaktāśī tridinaṃ naktabhojanaḥ /
ParDhSmṛti, 8, 40.1 caturahaṃ caikabhaktāśī caturahaṃ naktabhojanaḥ /
Rasasaṃketakalikā
RSK, 5, 29.2 naktāndhyaṃ timiraṃ hanti doṣaṃ bhūtādikaṃ bhramam //