Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Mahābhārata
Kāvyālaṃkāra
Liṅgapurāṇa
Aṣṭāṅganighaṇṭu
Rājanighaṇṭu

Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.7 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
Chāndogyopaniṣad
ChU, 8, 4, 2.4 tasmād vā etaṃ setuṃ tīrtvāpi naktam ahar evābhiniṣpadyate /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 16, 5.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 28.1 madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
Mahābhārata
MBh, 13, 17, 91.2 naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 35.1 tiṣṭhadguprabhṛtau vācyau naktaṃdivasagocarau /
Liṅgapurāṇa
LiPur, 1, 65, 71.1 ahorātraṃ ca naktaṃ ca tigmamanyuḥ suvarcasaḥ /
LiPur, 1, 83, 10.2 ayācitāt paraṃ naktaṃ tasmān naktena vartayet //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 390.1 uḍu nakṣatramṛkṣaṃ bhaṃ doṣā naktaṃ niśā kṣapā /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 47.1 naktaṃ niśīthinī doṣā tārābhūṣā vibhāvarī /