Occurrences

Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Paramānandīyanāmamālā
Rājanighaṇṭu
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā

Gopathabrāhmaṇa
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
Vasiṣṭhadharmasūtra
VasDhS, 14, 40.1 matsyānāṃ vā ceṭagavayaśiśumāranakrakulīrāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 75.0 nabhrāṇnapānnavedānāsatyānamucinakulanakhanapuṃsakanakṣatranakranākeṣu prakṛtyā //
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 8, 54.5 athāpārthakam apārthakaṃ nāma yadarthavacca paraspareṇāsaṃyujyamānārthakaṃ yathā cakranakravaṃśavajraniśākarā iti /
Ca, Cik., 2, 1, 47.4 tṛptaḥ kukkuṭamāṃsānāṃ bhṛṣṭānāṃ nakraretasi //
Ca, Cik., 2, 2, 10.2 śiśumārasya nakrasya bhiṣakśukrāṇi saṃharet //
Ca, Cik., 2, 2, 28.1 tapte sarpiṣi nakrāṇḍaṃ tāmracūḍāṇḍamiśritam /
Mahābhārata
MBh, 3, 101, 9.1 te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam /
MBh, 3, 266, 44.2 timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ //
MBh, 3, 268, 3.1 agādhatoyāḥ parikhā mīnanakrasamākulāḥ /
MBh, 4, 56, 5.1 śoṇitodāṃ rathāvartāṃ nāganakrāṃ duratyayām /
MBh, 5, 110, 8.1 samīnanāganakraṃ ca kham ivāropyate jalam /
MBh, 5, 124, 8.1 yāvanna praviśantyete nakrā iva mahārṇavam /
MBh, 5, 137, 11.2 sagrāhanakramakaraṃ gaṅgāvegam ivoṣṇage //
MBh, 5, 158, 39.1 duḥśāsanaughaṃ śalaśalyamatsyaṃ suṣeṇacitrāyudhanāganakram /
MBh, 7, 13, 16.1 cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām /
MBh, 7, 20, 36.2 krūrāṃ śarīrasaṃghāṭāṃ sādinakrāṃ duratyayām /
MBh, 7, 74, 51.1 śarormiṇaṃ dhvajāvartaṃ nāganakraṃ duratyayam /
MBh, 8, 55, 39.2 naramīnām aśvanakrāṃ keśaśaivalaśādvalām //
MBh, 9, 8, 30.1 bhujanakrā dhanuḥsrotā hastiśailā hayopalā /
MBh, 9, 44, 78.2 bhīmā gajānanāścaiva tathā nakramukhāḥ pare //
MBh, 10, 7, 18.2 kūrmanakramukhāścaiva śiśumāramukhāstathā //
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 12, 29, 24.1 kūrmān karkaṭakānnakrānmakarāñ śiṃśukān api /
MBh, 12, 69, 41.2 āpūrayecca parikhāḥ sthāṇunakrajhaṣākulāḥ //
MBh, 12, 83, 38.1 bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām /
MBh, 12, 99, 33.1 hatanāgamahānakrā paralokavahāśivā /
Manusmṛti
ManuS, 1, 44.1 aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ /
Rāmāyaṇa
Rām, Ay, 44, 3.2 śiśumāraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām //
Rām, Ār, 20, 11.1 viṣādanakrādhyuṣite paritrāsormimālini /
Rām, Ār, 52, 8.1 timinakraniketaṃ tu varuṇālayam akṣayam /
Rām, Ki, 41, 8.3 timinakrāyutajalam akṣobhyam atha vānarāḥ //
Rām, Su, 7, 6.1 tannakramakarākīrṇaṃ timiṃgilajhaṣākulam /
Rām, Su, 35, 47.1 patitā sāgare cāhaṃ timinakrajhaṣākule /
Rām, Yu, 2, 5.1 samudraṃ laṅghayitvā tu mahānakrasamākulam /
Rām, Yu, 4, 78.1 caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye /
Rām, Yu, 15, 6.2 grāhanakrākulajalaṃ stambhayeyaṃ kathaṃcana //
Rām, Utt, 32, 6.1 samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ /
Rām, Utt, 32, 34.2 sanakramīnamakarasamudrasyeva nisvanaḥ //
Amarakośa
AKośa, 1, 280.1 grāho 'vahāro nakrastu kumbhīro 'tha mahīlatā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 53.2 culūkīnakramakaraśiśumāratimiṅgilāḥ //
AHS, Cikitsitasthāna, 21, 63.1 tadvat siddhā vasā nakramatsyakūrmaculūkajā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 252.1 taraṅgajaladālayaṃ makaranakracakragrahaṃ pinākadharakaṃdharaprabham anantam aprakṣayam /
BKŚS, 19, 26.1 tatra nakrādisaṃsthānadāruyantranirantare /
Daśakumāracarita
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
Matsyapurāṇa
MPur, 133, 66.2 anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam //
MPur, 138, 15.3 nipatantyarṇavajale bhīmanakratimiṅgile //
MPur, 138, 17.1 tena śabdena makarā nakrāstimitimiṅgilāḥ /
MPur, 138, 22.1 vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca /
MPur, 140, 13.2 timinakragaṇe caiva patanti pramathāḥ surāḥ //
MPur, 140, 17.2 devāsuragaṇais tadvattiminakrakṣayo'bhavat //
Suśrutasaṃhitā
Su, Cik., 26, 26.2 kulīrakūrmanakrāṇāmaṇḍānyevaṃ tu bhakṣayet //
Su, Cik., 26, 31.2 nakramūṣikamaṇḍūkacaṭakāṇḍakṛtaṃ ghṛtam //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 16.2 cakreṇa nakravadanaṃ vinipāṭya tasmāddhaste pragṛhya bhagavān kṛpayojjahāra //
BhāgPur, 2, 7, 24.2 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā tātapyamānamakaroraganakracakraḥ //
BhāgPur, 4, 22, 40.1 kṛcchro mahāniha bhavārṇavam aplaveśāṃ ṣaḍvarganakramasukhena titīrṣanti /
BhāgPur, 8, 7, 13.2 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram //
Hitopadeśa
Hitop, 3, 137.9 viṣamo 'pi yathā nakraḥ salilān nisṛto vaśaḥ /
Kathāsaritsāgara
KSS, 5, 3, 8.1 gacchaṃśca tatra sa dvīpanibhanakre 'dbhutālaye /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.1 mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 18.2 prāṇo hṛnnābhinakrasthaḥ samāno nābhihṛdgataḥ //
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 18.2 prāṇo hṛnnābhinakrasthaḥ samāno nābhihṛdgataḥ //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 15.1 jhaṣamakaranakrakarkaṭakūrmapramukhā jaleśayāḥ kathitāḥ /
RājNigh, Siṃhādivarga, 92.0 bhavennakrastu kumbhīro galagrāho mahābalaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 3.2 ahinakravighātī ca śudhyate naktabhojanāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 126.2, 1.0 agnijāro bahir arṇavojjhito viśiṣṭanakrajarāyuḥ //