Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 7.1 kāmato nakṣatra eke //
ŚāṅkhGS, 1, 22, 6.1 puṃvad upakaraṇāni syur nakṣatraṃ ca //
ŚāṅkhGS, 2, 9, 1.0 araṇye samitpāṇiḥ saṃdhyām āste nityaṃ vāgyata uttarāparābhimukho 'nvaṣṭamadeśam ā nakṣatrāṇāṃ darśanāt //
ŚāṅkhGS, 2, 14, 8.0 athādityamaṇḍale namo 'ditaya ādityebhyaś ca namo nakṣatrebhya ṛtubhyo māsebhyo 'rdhamāsebhyo 'horātrebhyaḥ saṃvatsarebhyaḥ //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 19, 5.0 lokato nakṣatrāṇy anvākṛtayaś ca lokato nakṣatrāṇy anvākṛtayaś ca //
ŚāṅkhGS, 4, 19, 5.0 lokato nakṣatrāṇy anvākṛtayaś ca lokato nakṣatrāṇy anvākṛtayaś ca //