Occurrences

Aitareyabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kumārasaṃbhava
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Gītagovinda
Ānandakanda

Aitareyabrāhmaṇa
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 112.2 tanuraktonnatanakhaṃ snigdham ātāmramāṃsalam //
Divyāvadāna
Divyāv, 2, 550.0 tato bhagavatā ṛddhyā keśanakhamutsṛṣṭam //
Kumārasaṃbhava
KumSaṃ, 8, 9.1 yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat /
KumSaṃ, 8, 83.1 kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram /
Suśrutasaṃhitā
Su, Ka., 3, 11.2 tacchūnatāṃ yātyatha dahyate ca viśīryate romanakhaṃ tathaiva //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 56.1 nakhaṃ kaṭukamuṣṇaṃ ca viṣaṃ hanti prayojitam /
DhanvNigh, Candanādivarga, 57.1 nakhamanyad vyāghranakhaṃ puṭaṃ vyāghrāyudhaṃ matam /
Gītagovinda
GītGov, 1, 8.1 tava karakamalavare nakham adbhutaśṛṅgam dalitahiraṇyakaśiputanubhṛṅgam //
Ānandakanda
ĀK, 1, 15, 556.1 aṣṭame'hni nakhaṃ śmaśru tvakkeśā radanā api /