Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Āryāsaptaśatī
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Sātvatatantra
Uḍḍāmareśvaratantra

Vasiṣṭhadharmasūtra
VasDhS, 6, 34.1 nakhaiś ca bhojanādau //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 15.0 nakhaiś ca nakhavādanam //
Mahābhārata
MBh, 1, 26, 2.7 nakhair dṛḍhataraṃ vīraḥ saṃgṛhya gajakacchapau /
MBh, 1, 218, 20.1 garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhaistathā /
MBh, 6, 92, 44.2 nakhair dantair ayudhyanta muṣṭibhir jānubhistathā //
MBh, 7, 14, 22.1 nakhair iva mahāvyāghrau dantair iva mahāgajau /
MBh, 7, 31, 26.2 nakhair dantaiśca śūrāṇām advīpe dvīpam icchatām //
MBh, 7, 90, 35.2 avārayat kūrmanakhair āśugair hṛdikātmajam //
MBh, 7, 117, 26.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 150, 25.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 8, 63, 68.2 nakhaiś ca daśanaiś caiva garuḍaḥ pannagaṃ yathā //
MBh, 10, 8, 19.1 tudannakhaistu sa drauṇiṃ nātivyaktam udāharat /
Rāmāyaṇa
Rām, Su, 1, 177.1 tatastasya nakhaistīkṣṇair marmāṇyutkṛtya vānaraḥ /
Rām, Su, 12, 18.2 niṣpītaśubhadantauṣṭhī nakhair dantaiśca vikṣatā //
Rām, Su, 36, 23.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Su, 59, 22.1 nakhaistudanto daśanair daśantas talaiśca pādaiśca samāpnuvantaḥ /
Rām, Yu, 32, 29.2 nijaghnustāni rakṣāṃsi nakhair dantaiśca vegitāḥ //
Rām, Yu, 55, 25.1 taṃ nakhair daśanaiścāpi muṣṭibhir jānubhistathā /
Rām, Yu, 55, 67.2 nakhaiśca karṇau daśanaiśca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam //
Rām, Yu, 58, 30.2 vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva //
Rām, Yu, 77, 17.2 aśmabhistāḍayāmāsa nakhair dantaiśca rākṣasān //
Rām, Yu, 81, 11.2 rakṣasāṃ daśanaistīkṣṇair nakhaiścāpi vyakartayan //
Rām, Utt, 34, 21.1 sa taṃ pīḍayamānastu vitudantaṃ nakhair muhuḥ /
Agnipurāṇa
AgniPur, 6, 36.1 nakhair vidārayantaṃ tāṃ kākaṃ taccakṣur ākṣipat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 43.2 gātravaktranakhair vādyaṃ hastakeśāvadhūnanam //
AHS, Utt., 3, 5.2 nakhairakasmāt paritaḥ svadhātryaṅgavilekhanam //
Kūrmapurāṇa
KūPur, 1, 15, 68.2 nakhairvidārayāmāsa prahrādasyaiva paśyataḥ //
KūPur, 1, 31, 6.1 tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ /
KūPur, 2, 16, 56.1 na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi /
Matsyapurāṇa
MPur, 163, 94.2 samutpatya tatastīkṣṇair mṛgendreṇa mahānakhaiḥ /
Suśrutasaṃhitā
Su, Sū., 29, 13.1 nakhair nakhāntaraṃ vāpi kareṇa caraṇaṃ tathā /
Su, Ka., 1, 21.2 kṣāmo vivarṇavaktraśca nakhaiḥ kiṃcicchinattyapi //
Su, Utt., 40, 177.1 doṣavarṇair nakhaistadvadviṇmūtranayanānanaiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 14.2 daityendram āśu gadayābhipatantam ārādūrau nipātya vidadāra nakhaiḥ sphurantam //
Bhāratamañjarī
BhāMañj, 7, 80.1 śaśiśubhrairnakhair udyād ekapāt sa kṣaṇaṃ babhau /
BhāMañj, 11, 44.2 kupitvā pādayordrauṇiṃ nakhairdantaiśca visphuran //
Kathāsaritsāgara
KSS, 3, 1, 51.1 sa tasya daśanairnāsāṃ nakhaiḥ karṇau ca tatkṣaṇam /
Narmamālā
KṣNarm, 1, 126.2 sādhikṣepaṃ sathūtkāraṃ cakāra tilaśo nakhaiḥ //
Āryāsaptaśatī
Āsapt, 2, 39.2 mokṣyāmi veṇibandhaṃ kadā nakhair gandhatailāktaiḥ //
Āsapt, 2, 603.1 spṛśati nakhair na ca vilikhati sicayaṃ gṛhṇāti na ca vimocayati /
Haribhaktivilāsa
HBhVil, 4, 206.1 etair aṅgulibhedais tu kārayen na nakhaiḥ spṛśet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 6.1 śunā ghrātāvalīḍhasya nakhair vilikhitasya ca /
Rasārṇavakalpa
RAK, 1, 420.2 aṅgulyagranakhair lepaṃ tatkṣaṇāt tu sakṛtpumān //
Sātvatatantra
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //
Uḍḍāmareśvaratantra
UḍḍT, 10, 2.1 oṃ aiṃ skīṃ klīṃ klīṃ sahavallari klīṃ kāmapiśāca klīṃ hrīṃ kāmapiśāca amukīṃ kāminīṃ kāmayāmy ahaṃ tāṃ kāmena grāhaya 2 svapne mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya 2 śrīṃ phaṭ svāhā /