Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 39, 6.1 taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt /
MBh, 1, 46, 18.6 sa daṣṭamātro nāgena bhasmībhūto 'bhavan nagaḥ /
MBh, 1, 46, 18.7 kāśyapaśca tato rājann ajīvayata taṃ nagam /
MBh, 1, 58, 36.1 na hīmāṃ pavano rājan na nāgā na nagā mahīm /
MBh, 1, 84, 17.2 sahāpsarobhir viharan puṇyagandhān paśyan nagān puṣpitāṃścārurūpān //
MBh, 1, 93, 6.2 meroḥ pārśve nagendrasya sarvartukusumāvṛtam //
MBh, 1, 114, 2.5 tasmin bahumṛge 'raṇye śataśṛṅge nagottame /
MBh, 1, 117, 6.3 ādāya prasthitāḥ sarve śataśṛṅgān nagottamāt //
MBh, 1, 123, 66.1 tatastasya nagasthasya kṣureṇa niśitena ha /
MBh, 1, 146, 22.6 girijāyāḥ sakhī bhūtvā modate nagakanyayā /
MBh, 1, 191, 6.2 yathā dāśarathau sītā yathā rudre nagātmajā /
MBh, 1, 213, 12.37 prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam /
MBh, 1, 216, 11.2 nagameghapratīkāśaṃ jvalantam iva ca śriyā /
MBh, 1, 216, 34.2 meror iva nagendrasya kāñcanasya mahādyuteḥ //
MBh, 2, 3, 22.1 nagameghapratīkāśā divam āvṛtya viṣṭhitā /
MBh, 2, 38, 10.1 bhuktam etena bahvannaṃ krīḍatā nagamūrdhani /
MBh, 2, 54, 10.1 sarve ca purabhettāro nagameghanibhā gajāḥ /
MBh, 3, 61, 94.2 nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ //
MBh, 3, 61, 102.1 yathā viśokā gaccheyam aśokanaga tat kuru /
MBh, 3, 61, 104.1 sā dadarśa nagān naikānnaikāśca saritas tathā /
MBh, 3, 99, 12.2 tasya praṇādena dharā diśaśca khaṃ dyaur nagāś cāpi cacāla sarvam //
MBh, 3, 101, 15.1 krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ /
MBh, 3, 107, 4.2 so 'paśyata naraśreṣṭha himavantaṃ nagottamam //
MBh, 3, 135, 5.1 ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ /
MBh, 3, 148, 7.1 bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ /
MBh, 3, 155, 29.2 anusasrur yathoddeśaṃ paśyanto vividhān nagān //
MBh, 3, 155, 70.1 yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame /
MBh, 3, 161, 3.1 taṃ pādapaiḥ puṣpadharair upetaṃ nagottamaṃ prāpya mahārathānām /
MBh, 3, 161, 5.1 sākṣāt kubereṇa kṛtāś ca tasmin nagottame saṃvṛtakūlarodhasaḥ /
MBh, 3, 161, 8.1 svatejasā tasya nagottamasya mahauṣadhīnāṃ ca tathā prabhāvāt /
MBh, 3, 161, 16.2 māso 'tha kṛcchreṇa tadā vyatītas tasmin nage bhārata bhāratānām //
MBh, 3, 168, 1.3 nagamātrair mahāghorais tanmāṃ dṛḍham apīḍayat //
MBh, 3, 174, 1.2 nagottamaṃ prasravaṇair upetaṃ diśāṃ gajaiḥ kiṃnarapakṣibhiś ca /
MBh, 3, 218, 27.3 pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage //
MBh, 3, 221, 45.2 niṣpatanto 'dṛśyanta nagebhya iva pannagāḥ //
MBh, 3, 238, 29.2 vidīryet sanagā bhūmir dyauś cāpi śakalībhavet /
MBh, 3, 280, 31.1 nadīḥ puṇyavahāścaiva puṣpitāṃśca nagottamān /
MBh, 4, 49, 13.2 gatāsur ājau nipapāta bhūmau nago nagāgrād iva vātarugṇaḥ //
MBh, 4, 49, 13.2 gatāsur ājau nipapāta bhūmau nago nagāgrād iva vātarugṇaḥ //
MBh, 5, 92, 31.1 nagameghapratīkāśāṃ jvalantīm iva tejasā /
MBh, 5, 98, 11.1 pārthivānīva cābhānti punar nagamayāni ca /
MBh, 5, 109, 10.2 śāḍvalaṃ kadalīskandham atra saṃtānakā nagāḥ //
MBh, 6, 7, 3.1 himavān hemakūṭaśca niṣadhaśca nagottamaḥ /
MBh, 6, 44, 24.1 nagameghapratīkāśāścākṣipya turagān gajāḥ /
MBh, 6, 50, 51.2 āsīt tasmin samāstīrṇā patitair bhūr nagair iva //
MBh, 6, 83, 34.2 patamānāḥ sma dṛśyante giriśṛṅgānnagā iva //
MBh, 6, 99, 26.2 nagameghapratīkāśair jaladodayanisvanaiḥ //
MBh, 6, 113, 8.2 nagameghapratīkāśāḥ pātitā bahudhā gajāḥ //
MBh, 7, 40, 5.1 karṇikāram ivoddhūtaṃ vātena mathitaṃ nagāt /
MBh, 7, 103, 19.2 agacchad dārayan senāṃ sindhuvego nagān iva //
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 17, 105.2 kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam //
MBh, 8, 29, 8.2 mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam //
MBh, 8, 36, 17.1 kecid abhyāhatā nāgā nāgair naganibhā bhuvi /
MBh, 8, 62, 51.2 suparṇavātaprahatā yathā nagās tathā gatā gām avaśā vicūrṇitāḥ //
MBh, 9, 13, 30.2 ādade parighaṃ ghoraṃ nagendraśikharopamam /
MBh, 9, 36, 20.3 sarasvatyāstaṭe jātaṃ nagaṃ tāladhvajo balī //
MBh, 9, 53, 10.1 nātidūraṃ tato gatvā nagaṃ tāladhvajo balī /
MBh, 12, 26, 8.2 kālena padmotpalavajjalaṃ ca kālena puṣyanti nagā vaneṣu //
MBh, 12, 26, 9.2 nākālataḥ puṣpaphalaṃ nagānāṃ nākālavegāḥ sarito vahanti //
MBh, 12, 28, 46.2 dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ //
MBh, 12, 114, 8.1 tiṣṭhantyete yathāsthānaṃ nagā hyekaniketanāḥ /
MBh, 12, 136, 53.2 nagaśākhāgrahastiṣṭhaṃstasyāhaṃ bhṛśam udvije //
MBh, 12, 136, 56.1 tvam āśrito nagasyāgraṃ mūlaṃ tvaham upāśritaḥ /
MBh, 12, 289, 61.1 nāgānnagān yakṣagaṇān diśaśca gandharvasaṃghān puruṣān striyaśca /
MBh, 12, 309, 43.2 purā hiraṇmayānnagānnirīkṣase 'drimūrdhani //
MBh, 12, 318, 58.1 āpṛcchāmi nagānnāgān girīn urvīṃ diśo divam /
MBh, 13, 15, 23.1 prajānāṃ patayaḥ sarve saritaḥ pannagā nagāḥ /
MBh, 13, 17, 122.2 yugarūpo mahārūpaḥ pavano gahano nagaḥ //
MBh, 13, 61, 69.1 oṣadhīḥ kṣīrasampannā nagān puṣpaphalānvitān /
MBh, 13, 80, 24.1 sarvaratnamayaiścitrair avagāḍhā nagottamaiḥ /
MBh, 13, 80, 26.1 nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ /
MBh, 13, 127, 35.1 kṣaṇena tena dagdhaḥ sa himavān abhavannagaḥ /
MBh, 14, 58, 13.3 sa nago veśmasaṃkīrṇo devaloka ivābabhau //
MBh, 14, 74, 9.1 sa vāraṇaṃ nagaprakhyaṃ prabhinnakaraṭāmukham /