Occurrences

Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 77.0 nago 'prāṇiṣv anyatarasyām //
Buddhacarita
BCar, 8, 6.1 sapuṇḍarīkairapi śobhitaṃ jalairalaṃkṛtaṃ puṣpadharairnagairapi /
Carakasaṃhitā
Ca, Indr., 5, 35.2 patanaṃ vā vināśo vā svapne bhedo nagasya vā //
Mahābhārata
MBh, 1, 39, 6.1 taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt /
MBh, 1, 46, 18.6 sa daṣṭamātro nāgena bhasmībhūto 'bhavan nagaḥ /
MBh, 1, 46, 18.7 kāśyapaśca tato rājann ajīvayata taṃ nagam /
MBh, 1, 58, 36.1 na hīmāṃ pavano rājan na nāgā na nagā mahīm /
MBh, 1, 84, 17.2 sahāpsarobhir viharan puṇyagandhān paśyan nagān puṣpitāṃścārurūpān //
MBh, 1, 93, 6.2 meroḥ pārśve nagendrasya sarvartukusumāvṛtam //
MBh, 1, 114, 2.5 tasmin bahumṛge 'raṇye śataśṛṅge nagottame /
MBh, 1, 117, 6.3 ādāya prasthitāḥ sarve śataśṛṅgān nagottamāt //
MBh, 1, 123, 66.1 tatastasya nagasthasya kṣureṇa niśitena ha /
MBh, 1, 146, 22.6 girijāyāḥ sakhī bhūtvā modate nagakanyayā /
MBh, 1, 191, 6.2 yathā dāśarathau sītā yathā rudre nagātmajā /
MBh, 1, 213, 12.37 prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam /
MBh, 1, 216, 11.2 nagameghapratīkāśaṃ jvalantam iva ca śriyā /
MBh, 1, 216, 34.2 meror iva nagendrasya kāñcanasya mahādyuteḥ //
MBh, 2, 3, 22.1 nagameghapratīkāśā divam āvṛtya viṣṭhitā /
MBh, 2, 38, 10.1 bhuktam etena bahvannaṃ krīḍatā nagamūrdhani /
MBh, 2, 54, 10.1 sarve ca purabhettāro nagameghanibhā gajāḥ /
MBh, 3, 61, 94.2 nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ //
MBh, 3, 61, 102.1 yathā viśokā gaccheyam aśokanaga tat kuru /
MBh, 3, 61, 104.1 sā dadarśa nagān naikānnaikāśca saritas tathā /
MBh, 3, 99, 12.2 tasya praṇādena dharā diśaśca khaṃ dyaur nagāś cāpi cacāla sarvam //
MBh, 3, 101, 15.1 krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ /
MBh, 3, 107, 4.2 so 'paśyata naraśreṣṭha himavantaṃ nagottamam //
MBh, 3, 135, 5.1 ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ /
MBh, 3, 148, 7.1 bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ /
MBh, 3, 155, 29.2 anusasrur yathoddeśaṃ paśyanto vividhān nagān //
MBh, 3, 155, 70.1 yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame /
MBh, 3, 161, 3.1 taṃ pādapaiḥ puṣpadharair upetaṃ nagottamaṃ prāpya mahārathānām /
MBh, 3, 161, 5.1 sākṣāt kubereṇa kṛtāś ca tasmin nagottame saṃvṛtakūlarodhasaḥ /
MBh, 3, 161, 8.1 svatejasā tasya nagottamasya mahauṣadhīnāṃ ca tathā prabhāvāt /
MBh, 3, 161, 16.2 māso 'tha kṛcchreṇa tadā vyatītas tasmin nage bhārata bhāratānām //
MBh, 3, 168, 1.3 nagamātrair mahāghorais tanmāṃ dṛḍham apīḍayat //
MBh, 3, 174, 1.2 nagottamaṃ prasravaṇair upetaṃ diśāṃ gajaiḥ kiṃnarapakṣibhiś ca /
MBh, 3, 218, 27.3 pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage //
MBh, 3, 221, 45.2 niṣpatanto 'dṛśyanta nagebhya iva pannagāḥ //
MBh, 3, 238, 29.2 vidīryet sanagā bhūmir dyauś cāpi śakalībhavet /
MBh, 3, 280, 31.1 nadīḥ puṇyavahāścaiva puṣpitāṃśca nagottamān /
MBh, 4, 49, 13.2 gatāsur ājau nipapāta bhūmau nago nagāgrād iva vātarugṇaḥ //
MBh, 4, 49, 13.2 gatāsur ājau nipapāta bhūmau nago nagāgrād iva vātarugṇaḥ //
MBh, 5, 92, 31.1 nagameghapratīkāśāṃ jvalantīm iva tejasā /
MBh, 5, 98, 11.1 pārthivānīva cābhānti punar nagamayāni ca /
MBh, 5, 109, 10.2 śāḍvalaṃ kadalīskandham atra saṃtānakā nagāḥ //
MBh, 6, 7, 3.1 himavān hemakūṭaśca niṣadhaśca nagottamaḥ /
MBh, 6, 44, 24.1 nagameghapratīkāśāścākṣipya turagān gajāḥ /
MBh, 6, 50, 51.2 āsīt tasmin samāstīrṇā patitair bhūr nagair iva //
MBh, 6, 83, 34.2 patamānāḥ sma dṛśyante giriśṛṅgānnagā iva //
MBh, 6, 99, 26.2 nagameghapratīkāśair jaladodayanisvanaiḥ //
MBh, 6, 113, 8.2 nagameghapratīkāśāḥ pātitā bahudhā gajāḥ //
MBh, 7, 40, 5.1 karṇikāram ivoddhūtaṃ vātena mathitaṃ nagāt /
MBh, 7, 103, 19.2 agacchad dārayan senāṃ sindhuvego nagān iva //
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 17, 105.2 kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam //
MBh, 8, 29, 8.2 mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam //
MBh, 8, 36, 17.1 kecid abhyāhatā nāgā nāgair naganibhā bhuvi /
MBh, 8, 62, 51.2 suparṇavātaprahatā yathā nagās tathā gatā gām avaśā vicūrṇitāḥ //
MBh, 9, 13, 30.2 ādade parighaṃ ghoraṃ nagendraśikharopamam /
MBh, 9, 36, 20.3 sarasvatyāstaṭe jātaṃ nagaṃ tāladhvajo balī //
MBh, 9, 53, 10.1 nātidūraṃ tato gatvā nagaṃ tāladhvajo balī /
MBh, 12, 26, 8.2 kālena padmotpalavajjalaṃ ca kālena puṣyanti nagā vaneṣu //
MBh, 12, 26, 9.2 nākālataḥ puṣpaphalaṃ nagānāṃ nākālavegāḥ sarito vahanti //
MBh, 12, 28, 46.2 dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ //
MBh, 12, 114, 8.1 tiṣṭhantyete yathāsthānaṃ nagā hyekaniketanāḥ /
MBh, 12, 136, 53.2 nagaśākhāgrahastiṣṭhaṃstasyāhaṃ bhṛśam udvije //
MBh, 12, 136, 56.1 tvam āśrito nagasyāgraṃ mūlaṃ tvaham upāśritaḥ /
MBh, 12, 289, 61.1 nāgānnagān yakṣagaṇān diśaśca gandharvasaṃghān puruṣān striyaśca /
MBh, 12, 309, 43.2 purā hiraṇmayānnagānnirīkṣase 'drimūrdhani //
MBh, 12, 318, 58.1 āpṛcchāmi nagānnāgān girīn urvīṃ diśo divam /
MBh, 13, 15, 23.1 prajānāṃ patayaḥ sarve saritaḥ pannagā nagāḥ /
MBh, 13, 17, 122.2 yugarūpo mahārūpaḥ pavano gahano nagaḥ //
MBh, 13, 61, 69.1 oṣadhīḥ kṣīrasampannā nagān puṣpaphalānvitān /
MBh, 13, 80, 24.1 sarvaratnamayaiścitrair avagāḍhā nagottamaiḥ /
MBh, 13, 80, 26.1 nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ /
MBh, 13, 127, 35.1 kṣaṇena tena dagdhaḥ sa himavān abhavannagaḥ /
MBh, 14, 58, 13.3 sa nago veśmasaṃkīrṇo devaloka ivābabhau //
MBh, 14, 74, 9.1 sa vāraṇaṃ nagaprakhyaṃ prabhinnakaraṭāmukham /
Manusmṛti
ManuS, 8, 330.1 puṣpeṣu harite dhānye gulmavallīnageṣu ca /
Rāmāyaṇa
Rām, Ay, 50, 6.1 ādīptān iva vaidehi sarvataḥ puṣpitān nagān /
Rām, Ay, 50, 8.2 madhūni madhukārībhiḥ saṃbhṛtāni nage nage //
Rām, Ay, 50, 8.2 madhūni madhukārībhiḥ saṃbhṛtāni nage nage //
Rām, Ay, 57, 33.2 bhidyamānam ivāśaktas trātum anyo nago nagam //
Rām, Ay, 57, 33.2 bhidyamānam ivāśaktas trātum anyo nago nagam //
Rām, Ay, 87, 10.1 muñcanti kusumāny ete nagāḥ parvatasānuṣu /
Rām, Ār, 50, 26.2 nakṣatramālāvimalā meruṃ nagam ivottamam //
Rām, Ār, 69, 31.2 bahumūlaphalo ramyo nānānagasamāvṛtaḥ //
Rām, Ki, 1, 41.1 vividhā vividhaiḥ puṣpais tair eva nagasānuṣu /
Rām, Ki, 2, 10.2 babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān //
Rām, Ki, 27, 32.2 ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ //
Rām, Ki, 27, 32.2 ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ //
Rām, Ki, 39, 5.1 pṛthivyambucarā rāma nānānaganivāsinaḥ /
Rām, Ki, 39, 39.2 divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ //
Rām, Ki, 40, 16.1 tasyāsīnaṃ nagasyāgre malayasya mahaujasam /
Rām, Ki, 40, 21.1 citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ /
Rām, Ki, 40, 22.1 nānāvidhair nagaiḥ phullair latābhiś copaśobhitam /
Rām, Ki, 42, 43.1 sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ /
Rām, Ki, 42, 44.1 nityapuṣpaphalāś cātra nagāḥ pattrarathākulāḥ /
Rām, Ki, 42, 45.1 nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ /
Rām, Ki, 42, 46.2 sarvartusukhasevyāni phalanty anye nagottamāḥ //
Rām, Ki, 42, 47.1 mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ /
Rām, Ki, 60, 9.1 himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ /
Rām, Ki, 66, 32.1 etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ /
Rām, Ki, 66, 34.2 āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ //
Rām, Su, 1, 41.1 samutpatati tasmiṃstu vegāt te nagarohiṇaḥ /
Rām, Su, 1, 44.1 tam ūruvegonmathitāḥ sālāścānye nagottamāḥ /
Rām, Su, 1, 82.2 tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama //
Rām, Su, 1, 116.1 evam uktaḥ kapiśreṣṭhastaṃ nagottamam abravīt /
Rām, Su, 2, 8.2 sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ //
Rām, Su, 6, 8.1 yathā nagāgraṃ bahudhātucitraṃ yathā nabhaśca grahacandracitram /
Rām, Su, 6, 15.1 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam /
Rām, Su, 6, 15.2 punaśca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram //
Rām, Su, 12, 16.1 hanūmatā vegavatā kampitāste nagottamāḥ /
Rām, Su, 12, 29.1 dadarśa ca nagāt tasmānnadīṃ nipatitāṃ kapiḥ /
Rām, Su, 13, 43.2 uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ //
Rām, Su, 16, 6.2 tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ //
Rām, Su, 25, 14.1 tatastasya nagasyāgre ākāśasthasya dantinaḥ /
Rām, Su, 26, 18.2 pravepamānā pariśuṣkavaktrā nagottamaṃ puṣpitam āsasāda //
Rām, Su, 26, 19.1 upasthitā sā mṛdusarvagātrī śākhāṃ gṛhītvātha nagasya tasya /
Rām, Su, 54, 24.2 pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ //
Rām, Su, 55, 15.1 te nagāgrānnagāgrāṇi śikharācchikharāṇi ca /
Rām, Su, 55, 15.1 te nagāgrānnagāgrāṇi śikharācchikharāṇi ca /
Rām, Su, 56, 9.1 sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam //
Rām, Su, 56, 10.1 upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam /
Rām, Su, 56, 15.1 śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ /
Rām, Su, 56, 44.2 gatvā ca mahadadhvānaṃ paśyāmi nagamaṇḍitam /
Rām, Su, 59, 15.2 drumād drumaṃ kecid abhiplavante kṣitau nagāgrānnipatanti kecit //
Rām, Yu, 15, 15.1 te nagānnagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ /
Rām, Yu, 15, 15.1 te nagānnagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ /
Rām, Yu, 17, 21.2 nāmnā saṃkocano nāma nānānagayuto giriḥ //
Rām, Yu, 40, 62.1 āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ /
Rām, Yu, 47, 12.2 sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam //
Rām, Yu, 47, 22.2 rathaṃ samāsthāya vibhātyudagro narāntako 'sau nagaśṛṅgayodhī //
Rām, Yu, 55, 74.2 vadhyamāno nagendrāgrair bhakṣayāmāsa vānarān /
Rām, Yu, 57, 39.2 dadṛśur vānarānīkaṃ samudyataśilānagam //
Rām, Yu, 57, 44.2 vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā //
Rām, Yu, 60, 30.2 raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ //
Rām, Yu, 61, 29.2 himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi //
Rām, Yu, 61, 38.1 tasya petur nagā bhūmau harivegācca jajvaluḥ /
Rām, Yu, 61, 39.2 na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame //
Rām, Yu, 61, 47.2 jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ //
Rām, Yu, 61, 50.2 sa dadarśa hariśreṣṭho himavantaṃ nagottamam //
Rām, Yu, 61, 52.1 sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam /
Rām, Yu, 61, 60.2 paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra //
Rām, Yu, 61, 61.1 sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam /
Rām, Yu, 63, 27.2 āvavāra śaraugheṇa nageneva jalāśayam //
Rām, Yu, 64, 2.2 ādade parighaṃ vīro nagendraśikharopamam //
Rām, Yu, 112, 18.2 śuṣkāḥ samagrapatrāste nagāścaiva madhusravāḥ //
Rām, Utt, 13, 10.2 nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ //
Rām, Utt, 19, 15.2 vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani //
Rām, Utt, 21, 28.2 raṇe tasminnipatitā dāvadagdhā nagā iva //
Rām, Utt, 26, 5.1 puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ /
Saundarānanda
SaundĀ, 3, 9.1 sanagā ca bhūḥ pravicacāla hutavahasakhaḥ śivo vavau /
SaundĀ, 10, 14.1 nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ /
SaundĀ, 10, 14.1 nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ /
SaundĀ, 10, 17.2 kva cottamastrī bhagavan vadhūste mṛgī nagakleśakarī kva caiṣā //
Amarakośa
AKośa, 2, 44.1 gandhamādanamanye ca hemakūṭādayo nagāḥ /
AKośa, 2, 59.1 nagādyāroha ucchrāya utsedhaścocchrayaśca saḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 79.1 deśo 'lpavāridrunago jāṅgalaḥ svalparogadaḥ /
AHS, Cikitsitasthāna, 11, 62.2 naganāgāśvavṛkṣastrīrathān nāpsu plaveta ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 94.1 suyamunam athāruhya padmarāganagāruṇam /
BKŚS, 5, 301.2 kandarāyāṃ nagendrasya mahendrasya nabhaḥprabham //
BKŚS, 9, 100.1 adya cemāṃ samāsādya ramaṇīyāṃ nagāpagām /
BKŚS, 18, 430.2 āvasāma nagendrasya lohitāyati bhāsvati //
BKŚS, 18, 500.1 tatpakṣatimarutpiṣṭaguruskandhanago nagaḥ /
BKŚS, 18, 500.1 tatpakṣatimarutpiṣṭaguruskandhanago nagaḥ /
BKŚS, 19, 92.2 sāndrahemaprabhāpiṅgaṃ tuṅgaśṛṅgasrajaṃ nagam //
BKŚS, 19, 103.2 pakṣacchedabhayālīnān nagān iva mahārṇavāt //
Daśakumāracarita
DKCar, 2, 7, 1.0 rājādhirājanandana nagarandhragatasya te gatiṃ jñāsyannahaṃ ca gataḥ kadācitkaliṅgān //
Kirātārjunīya
Kir, 4, 38.1 tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ /
Kir, 5, 16.1 anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ /
Kir, 6, 34.2 vinamanti cāsya taravaḥ pracaye paravān sa tena bhavateva nagaḥ //
Kir, 7, 20.1 māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ /
Kir, 7, 20.2 sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ //
Kir, 10, 31.1 kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim /
Kir, 11, 36.1 vivikte 'smin nage bhūyaḥ plāvite jahnukanyayā /
Kir, 11, 79.1 vicchinnābhravilāyaṃ vā vilīye nagamūrdhani /
Kir, 15, 24.2 hatadvipanagaṣṭhyūtarudhirāmbunadākule //
Kir, 16, 2.2 sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ //
Kir, 16, 62.1 atha vihitavidheyair āśu muktāvitānair asitanaganitambaśyāmabhāsāṃ ghanānām /
Kir, 17, 5.1 patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam /
Kir, 17, 36.2 anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre //
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 1.1 asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
KumSaṃ, 7, 50.1 sa prāpad aprāptaparābhiyogaṃ nagendraguptaṃ nagaraṃ muhūrtāt /
KumSaṃ, 7, 72.2 nave dukūle ca nagopanītaṃ pratyagrahīt sarvam amantravarjam //
Kūrmapurāṇa
KūPur, 1, 7, 4.2 mukhyā nagā iti proktā mukhyasargastu sa smṛtaḥ //
KūPur, 2, 36, 27.2 vyāsatīrthaṃ paraṃ tīrthaṃ mainākaṃ ca nagottamam /
Liṅgapurāṇa
LiPur, 1, 5, 4.1 abhyamanyata so 'nyaṃ vai nagā mukhyodbhavāḥ smṛtāḥ /
LiPur, 1, 24, 49.1 himavacchikhare ramye bhṛgutuṅge nagottame /
LiPur, 1, 24, 69.2 himavatpṛṣṭhamāsādya sarasvatyāṃ nagottame //
LiPur, 1, 48, 19.2 sarvabhogayutaṃ puṇyaṃ dīrghikābhirnagottamam //
LiPur, 1, 49, 26.1 tasya pādāstu catvāraścaturdikṣu nagottamāḥ /
LiPur, 1, 50, 7.1 mahatprajāpateḥ sthānamekaśṛṅge nagottame /
LiPur, 1, 50, 8.2 aśītirdevapuryastu hemakakṣe nagottame //
LiPur, 1, 54, 58.2 nagānāṃ ca nadīnāṃ ca diggajānāṃ samākulam //
LiPur, 1, 65, 107.2 mahāmūrdhā mahāmātro mahāmitro nagālayaḥ //
LiPur, 1, 65, 116.1 nago nīlaḥ kaviḥ kālo makaraḥ kālapūjitaḥ /
LiPur, 1, 65, 148.1 yugarūpo mahārūpo vahano gahano nagaḥ /
LiPur, 1, 70, 143.2 tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ //
LiPur, 1, 84, 55.2 nagendraṃ merunāmānaṃ trailokyādhāramuttamam //
LiPur, 1, 98, 110.2 śailo nagastanurdeho dānavārirarindamaḥ //
LiPur, 2, 30, 13.1 evaṃ tilanagaḥ proktaḥ sarvasmādadhikaḥ paraḥ //
Matsyapurāṇa
MPur, 38, 18.2 sahāpsarobhirvicaranpuṇyagandhān paśyannagān puṣpitāṃścārurūpān //
MPur, 83, 43.2 dhānyaparvatarūpeṇa pāhi tasmānnagottama //
MPur, 84, 6.2 taddānakartṛkatvena tvaṃ māṃ pāhi nagottama //
MPur, 86, 5.2 hemaparvatarūpeṇa tasmātpāhi nagottama //
MPur, 122, 5.1 śākadvīpādiṣu tveṣu sapta sapta nagās triṣu /
MPur, 122, 80.1 tasmindvīpe nagāḥ śreṣṭhā devano girirucyate /
MPur, 154, 111.1 ajayadbhūṣayaccāpi niḥsādhārairnagātmajā /
MPur, 154, 300.3 sakhībhyāmanuyātā tu niyatā nagarājajā //
MPur, 154, 431.1 upatasthurnagāścāpi kalpakāmamahādrumāḥ /
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
MPur, 156, 39.1 dūtena mārutenāśugāminā nagadevatā /
MPur, 158, 11.3 nagasute śaraṇāgatavatsale tava nato'smi natārtivināśini //
MPur, 158, 12.1 tapanamaṇḍalamaṇḍitakaṃdhare pṛthusuvarṇasuvarṇanagadyute /
MPur, 163, 17.2 nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ //
MPur, 163, 78.1 vidyutāṃ yatra saṃpātā nipātyante nagottame /
Suśrutasaṃhitā
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru //
Su, Utt., 60, 16.2 yaścādridviradanagādivicyutaḥ san saṃsṛṣṭo na bhavati vārddhakena juṣṭaḥ //
Sūryasiddhānta
SūrSiddh, 1, 31.1 budhaśīghrasya śūnyartukhādritryaṅkanagendavaḥ /
SūrSiddh, 2, 19.2 pañcāṣṭaviṣayākṣīṇi kuñjarāśvinagāśvinaḥ //
SūrSiddh, 2, 20.2 kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayaḥ //
SūrSiddh, 2, 24.2 nagāmbaraviyaccandrā rūpabhūdharaśaṃkarāḥ //
SūrSiddh, 2, 26.2 vasvarṇavārthayamalās turaṅgartunagāśvinaḥ //
SūrSiddh, 2, 36.2 guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ //
Sūryaśataka
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
Trikāṇḍaśeṣa
TriKŚ, 2, 32.1 śaile sthāvaradhātubhṛddharakukīlo vyaṃśakaḥ sānumāñjīmūtaḥ pṛthuśekharaśca kaṭakī dantī nago nirjharī /
Viṣṇupurāṇa
ViPur, 1, 5, 6.2 bahir antaś cāprakāśaḥ saṃvṛtātmā nagātmakaḥ //
ViPur, 1, 5, 7.1 mukhyā nagā yataś coktā mukhyasargas tatas tv ayam //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 13.1 tiryaṅnagadvijasarīsṛpadevadaityamartyādibhiḥ paricitaṃ sadasadviśeṣam /
BhāgPur, 11, 7, 38.2 sādhuḥ śikṣeta bhūbhṛtto nagaśiṣyaḥ parātmatām //
BhāgPur, 11, 12, 8.1 kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ /
Bhāratamañjarī
BhāMañj, 13, 1187.1 śūnyākārasya śabdena tasya pratiravaṃ nagāḥ /
Garuḍapurāṇa
GarPur, 1, 83, 4.1 nagājjanārdanāccaiva kūpāccottaramānasāt /
GarPur, 1, 83, 13.2 nagasthamīśvaraṃ dṛṣṭvā pitṝṇāmanṛṇo bhavet //
GarPur, 1, 168, 26.1 bahūdakanago 'nūpaḥ kaphamārutakopavān /
Kathāsaritsāgara
KSS, 4, 2, 16.1 astyambikājanayitā nagendro himavān iti /
KSS, 6, 1, 154.2 toṣaṃ sa siṃhanādeṣu bhūbhāgeṣu nageṣu ca //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 15.2 kṣitibhṛdaganagāvanīdharādristhirakudharāś ca dharādharo dharaś ca //
RājNigh, Dharaṇyādivarga, 24.2 ago nagavanaspatī viṭapiśākhibhūjāgamā mahījadharaṇīruhakṣitijavṛkṣaśālādayaḥ //
RājNigh, Pipp., 123.2 śreṣṭhāmlam atyamlam athāmlabījaṃ phalaṃ ca cukrādi nagendusaṃkhyam //
RājNigh, Mūl., 134.1 rājābhidhānapūrvā tu nagāhvā cāpareṇa vā /
Skandapurāṇa
SkPur, 13, 93.1 tābhyāmṛtubhyāṃ prāptābhyāṃ himavānsa nagottamaḥ /
SkPur, 13, 96.1 prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 12.0 dṛśyanānānaganagaranagābhogapṛthvīm //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 12.0 dṛśyanānānaganagaranagābhogapṛthvīm //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 13.0 nagāḥ parvatāḥ nagarāṇi pattanāni nagā vṛkṣāste ca te nānāprakārāśceti samāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 13.0 nagāḥ parvatāḥ nagarāṇi pattanāni nagā vṛkṣāste ca te nānāprakārāśceti samāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 15.0 dṛśyāśca te nānānaganagaranagās teṣām ābhogo vistārastena pṛthvīṃ vistīrṇām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 15.0 dṛśyāśca te nānānaganagaranagās teṣām ābhogo vistārastena pṛthvīṃ vistīrṇām //
Tantrāloka
TĀ, 1, 264.1 nago 'yamiti coddeśo dhūmitvādagnimāniti /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 7.1 evaṃ bahuvidhākāraṃ vigrahaṃ me nagātmaje /
Śyainikaśāstra
Śyainikaśāstra, 6, 38.2 chinnapakṣanagākārāḥ khagāstasmāt kimadbhutam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 186.1 sarvavarṇarasthānā nagāllabhata oṣadhīḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 4.1 naraṃ patantamālokya nagād amarakaṇṭakāt /
SkPur (Rkh), Revākhaṇḍa, 38, 20.1 na te devā na te lokā na te nagā na cāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 28.2 na jahāti nagaśchāyāṃ pānārthāya tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 49, 1.3 umayā sahito rudraḥ kailāsamagamannagam //
SkPur (Rkh), Revākhaṇḍa, 56, 4.1 asti vindhyo nago nāma yāmyāśāyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 56, 129.3 nagaśṛṅgaṃ samāruhya moktum icchāmyahaṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 57, 29.2 nagārdhāt patito yāvadgatajīvo narādhipa //
SkPur (Rkh), Revākhaṇḍa, 58, 6.1 nagaśṛṅgaṃ samāruhya kṛtvā mukulitau karau /
SkPur (Rkh), Revākhaṇḍa, 58, 11.2 nagārddhe patitā yāvattāvaddṛṣṭāḥ surāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 56.1 bhartṛyuktā ca saṃsuptā rajanyāṃ sarale nage /
SkPur (Rkh), Revākhaṇḍa, 90, 44.1 tataḥ prāpto jagannātho himavantaṃ nageśvaram /
SkPur (Rkh), Revākhaṇḍa, 97, 87.2 ityuktvā prayayau devaḥ kailāsaṃ nagamuttamam //
SkPur (Rkh), Revākhaṇḍa, 99, 9.2 tato 'sau tvarito vindhyaṃ nāgo gatvā nagaṃ śubham /