Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Padārthacandrikā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 33.2 nagare vasan suniyatātmā siddhim avāpsyatīti na tad asti //
Gautamadharmasūtra
GautDhS, 2, 7, 45.1 nityam eke nagare //
Gopathabrāhmaṇa
GB, 1, 1, 23, 1.0 vasor dhārāṇām aindraṃ nagaram //
Jaiminīyabrāhmaṇa
JB, 1, 125, 7.0 tasya hāpsv antar naunagaraṃ pariplavam āsa //
Kauśikasūtra
KauśS, 14, 5, 39.2 vaidhṛtye nagareṣu ca //
Mānavagṛhyasūtra
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
Vasiṣṭhadharmasūtra
VasDhS, 13, 11.1 antarśavadivākīrtyeṣu nagareṣu //
VasDhS, 16, 15.1 pratyabhilekhyavirodhe grāmanagaravṛddhaśreṇīpratyayaḥ //
VasDhS, 29, 14.1 gṛhaprado nagaram āpnoti //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 21.0 nagarapraveśanāni ca varjayet //
ĀpDhS, 2, 26, 4.0 grāmeṣu nagareṣu cāryāñśucīn satyaśīlān prajāguptaye nidadhyāt //
ĀpDhS, 2, 26, 6.0 sarvato yojanaṃ nagaraṃ taskarebhyo rakṣyam //
Arthaśāstra
ArthaŚ, 1, 11, 14.1 sa nagarābhyāśe prabhūtamuṇḍajaṭilāntevāsī śākaṃ yavamuṣṭiṃ vā māsadvimāsāntaraṃ prakāśam aśnīyāt gūḍham iṣṭam āhāram //
ArthaŚ, 2, 4, 11.1 tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 15.1 tataḥ paraṃ nagararājadevatālohamaṇikāravo brāhmaṇāścottarāṃ diśam adhivaseyuḥ //
ArthaŚ, 14, 3, 76.1 dvāre gṛhasya senāyā grāmasya nagarasya vā /
Avadānaśataka
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 13, 8.2 bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavān saśrāvakasaṃghaḥ snāsyati /
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 14, 3.2 tato bhagavatā tan nagaraṃ sarvaṃ hṛdimaitryā sphuṭam yato marakāḥ prakrāntāḥ ītiś ca vyupaśāntā /
AvŚat, 14, 3.5 sarvaṃ ca tan nagaraṃ buddhanimnaṃ dharmapravaṇaṃ saṃghaprāgbhāraṃ saṃvṛttam //
AvŚat, 14, 5.10 tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate /
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
AvŚat, 16, 2.6 atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare /
AvŚat, 16, 4.1 tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti /
AvŚat, 17, 1.5 sa ṣaṇmahānagarāṇy apaṭukāny udghoṣayamāṇaḥ śrāvastīm anuprāptaḥ /
AvŚat, 17, 5.3 yannu vayaṃ rājānaṃ vijñāpya bhagavantaṃ saśrāvakasaṃghaṃ nagarapraveśenopanimantrayemahīti /
AvŚat, 17, 5.4 yāvat tair gāndharvikair labdhānujñair bhagavān saśrāvakasaṃgho nagarapraveśenopanimantritaḥ /
AvŚat, 18, 1.5 sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate //
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 21, 3.1 yadā candano dārako 'nupūrveṇa mahān saṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ ihāsmākaṃ deva nagaraparva pratyupasthitam /
AvŚat, 21, 3.4 tataś candanaḥ sarvālaṃkāravibhūṣito 'mātyaputraparivṛto vividhair vādyair vādyamānai rājakulād bahir upayāti nagaraparva pratyanubhavitum /
Aṣṭasāhasrikā
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo vā iti /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 128.0 nagarāt kutsanaprāvīṇyayoḥ //
Aṣṭādhyāyī, 4, 2, 142.0 kanthāpaladanagaragrāmahradottarapadāt //
Aṣṭādhyāyī, 6, 1, 155.0 kāstīrājastunde nagare //
Aṣṭādhyāyī, 6, 2, 89.0 amahannavaṃ nagare 'nudīcām //
Aṣṭādhyāyī, 7, 3, 14.0 prācāṃ grāmanagarāṇām //
Aṣṭādhyāyī, 7, 3, 24.0 prācāṃ nagarānte //
Buddhacarita
BCar, 3, 20.2 śrīmatsamantānnagaraṃ babhāse viyadvimānairiva sāpsarobhiḥ //
BCar, 5, 83.2 kṛtamatirapahāya nirvyapekṣaḥ pitṛnagarātsa tato vinirjagāma //
BCar, 6, 37.1 kiṃ hi vakṣyati māṃ rājā tvadṛte nagaraṃ gatam /
BCar, 9, 70.1 tathaiva śālvādhipatirdrumākhyo vanāt sasūnur nagaraṃ viveśa /
BCar, 10, 2.2 pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayaṃbhūriva nākapṛṣṭham //
Carakasaṃhitā
Ca, Sū., 5, 103.1 nagarī nagarasyeva rathasyeva rathī yathā /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 1, 17.2 ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta //
Ca, Vim., 1, 18.3 ye hy enad grāmanagaranigamajanapadāḥ satatam upayuñjate te bhūyiṣṭhaṃ glāsnavaḥ śithilamāṃsaśoṇitā aparikleśasahāś ca bhavanti /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Lalitavistara
LalVis, 3, 12.1 tena khalu punarbhikṣavaḥ samayena rājagṛhe mahānagare golāṅgulaparivartane parvate mātaṅgo nāma pratyekabuddho viharati sma /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
LalVis, 7, 1.14 daśa ca pūrṇakumbhasahasrāṇi kapilavastu mahānagaraṃ pradakṣiṇīkurvanti saṃdṛśyante sma /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 68.2 pañca codyānaśatāni samantānnagarasya prādurbabhūvurbodhisattvasya paribhogāya /
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 7, 84.2 te bodhisattvaṃ nagaraṃ praviśantaṃ svasvagṛhadvāramūle sthitvā kṛtāñjalipuṭā abhinatakāyāḥ sagauravā evamāhur iha bhoḥ sarvārthasiddha praviśa /
LalVis, 7, 86.8 kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 87.1 atha khalvasito maharṣiḥ sārdhaṃ naradattena bhāgineyena rājahaṃsa iva gaganatalādabhyudgamya samutplutya yena kapilavastu mahānagaraṃ tenopasaṃkrāmat /
LalVis, 7, 87.2 upasaṃkramya ṛddhiṃ pratisaṃhṛtya padbhyāmeva kapilavastu mahānagaraṃ praviśya yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 7, 125.1 atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 8, 2.3 tena hi maṇḍyatāṃ nagaram /
LalVis, 8, 8.9 sarvaṃ ca kapilavastumahānagaraṃ ṣaḍvikāraṃ prākampitam /
LalVis, 10, 1.3 yena kapilavastuni mahānagare vīthicatvararathyāntarāpaṇamukheṣv abhyavakīryate sma abhiviśrāmyante /
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /
LalVis, 12, 21.1 atha khalu bhikṣavaḥ sa purohitastaṃ gāthālekhaṃ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṃ vyavalokayan gatvā hiṇḍan kanyāṃ paryeṣate sma /
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 39.2 tāṃ śrutvā bodhisattva āha deva asti punariha nagare kaścidyo mayā sārdhaṃ samarthaḥ śilpena śilpamupadarśayitum /
LalVis, 12, 40.1 tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma saptame divase kumāraḥ svaṃ śilpamupadarśayati /
LalVis, 12, 42.1 tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma /
LalVis, 12, 42.2 śvetaśca hastī mahāpramāṇo bodhisattvasyārthe nagaraṃ praveśyate sma /
LalVis, 12, 43.2 so 'drākṣīttaṃ hastināgaṃ nagaradvāre hatam /
LalVis, 12, 43.6 sa taṃ hastināgaṃ lāṅgūle gṛhītvā nagaradvārādapakarṣati sma //
LalVis, 12, 44.6 kena punarasmānnagaradvārādapakarṣita iti /
LalVis, 12, 44.10 so 'yaṃ klinnaḥ sarvanagaraṃ daurgandhena sphuriṣyatīti //
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
LalVis, 12, 49.1 iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkramya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman /
LalVis, 12, 81.13 tato bodhisattva āha astīha deva nagare kiṃcidanyaddhanuryanmamāropaṇaṃ saheta kāyabalasthāmaṃ ca rājāhāsti putra /
LalVis, 12, 82.8 tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt /
LalVis, 12, 82.9 sarvanagarajanaśca vihvalībhūto 'nyonyamapṛcchat kasyāyamevaṃvidhaḥ śabda iti /
LalVis, 14, 7.1 tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya /
LalVis, 14, 8.1 tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam /
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
LalVis, 14, 35.1 iti hi bhikṣavo bodhisattvasyāpareṇa kālasamayenottareṇa nagaradvāreṇodyānabhūmim abhiniṣkrāmatastaireva devaputrairbodhisattvasyānubhāvenaiva tasminmārge bhikṣurabhinirmito 'bhūt /
LalVis, 14, 42.6 caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham /
Mahābhārata
MBh, 1, 2, 87.2 pāñcālanagare cāpi lakṣyaṃ bhittvā dhanaṃjayaḥ /
MBh, 1, 2, 130.2 virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm /
MBh, 1, 2, 131.1 yatra praviśya nagaraṃ chadmabhir nyavasanta te /
MBh, 1, 2, 145.2 svayam āgācchamaṃ kartuṃ nagaraṃ nāgasāhvayam //
MBh, 1, 2, 149.2 nagarāddhāstinapurād balasaṃkhyānam eva ca //
MBh, 1, 17, 21.2 mumoca vai capalam udagravegavan mahāprabhaṃ paranagarāvadāraṇam //
MBh, 1, 36, 20.2 dṛṣṭvā jagāma nagaram ṛṣistvāste tathaiva saḥ /
MBh, 1, 37, 9.2 so 'pi rājā svanagaraṃ pratiyāto gajāhvayam //
MBh, 1, 39, 20.2 jagāma takṣakastūrṇaṃ nagaraṃ nāgasāhvayam //
MBh, 1, 46, 31.1 tena gatvā nṛpaśreṣṭha nagare 'smin niveditam /
MBh, 1, 55, 21.5 te prātiṣṭhanta sahitā nagarān nāgasāhvayāt /
MBh, 1, 55, 21.8 tataḥ samprāpya kaunteyā nagaraṃ vāraṇāvatam /
MBh, 1, 55, 25.2 nagaraṃ khāṇḍavaprasthaṃ ratnānyādāya sarvaśaḥ //
MBh, 1, 64, 1.4 vanam ālokayāmāsa nagarād yojanadvaye /
MBh, 1, 67, 18.10 api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite /
MBh, 1, 68, 13.10 kandarāṇi nitambāṃśca rāṣṭrāṇi nagarāṇi ca /
MBh, 1, 68, 13.29 tasmin nagaramadhye tu rājaveśmapratiṣṭhitam /
MBh, 1, 68, 13.68 kiṃ kāraṇaṃ pravekṣyāmo nagaraṃ durjanair vṛtam /
MBh, 1, 68, 13.69 tyaktasaṅgasya ca muner nagare kiṃ prayojanam /
MBh, 1, 68, 13.89 iti sma sarve 'manyanta duḥṣantanagare janāḥ /
MBh, 1, 73, 24.3 nedānīṃ hi pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ //
MBh, 1, 77, 22.11 ityuktvā nagare rājaṃstrikālaṃ ghoṣitaṃ tvayā /
MBh, 1, 96, 39.3 tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha /
MBh, 1, 102, 4.1 vaṇigbhiścāvakīryanta nagarāṇyatha śilpibhiḥ /
MBh, 1, 102, 8.1 tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata /
MBh, 1, 103, 15.2 punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ //
MBh, 1, 105, 7.10 samprāpya nagaraṃ rājā pāṇḍuḥ kauravanandanaḥ /
MBh, 1, 110, 40.3 te gatvā nagaraṃ rājñe yathāvṛttaṃ mahātmane /
MBh, 1, 117, 4.4 pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam //
MBh, 1, 118, 7.1 tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ /
MBh, 1, 118, 31.2 babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ //
MBh, 1, 119, 30.9 te rathair nagarākārair deśajaiśca gajottamaiḥ /
MBh, 1, 119, 30.10 niryayur nagarācchūrāḥ kauravāḥ pāṇḍavaiḥ saha /
MBh, 1, 119, 38.36 bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha /
MBh, 1, 119, 43.27 te rathair nagarākārair deśajaiśca hayottamaiḥ /
MBh, 1, 119, 43.28 niryayur nagarād vīrāḥ kuravaḥ pāṇḍavaiḥ saha /
MBh, 1, 121, 19.2 kaśyapāya mayā dattā kṛtsnā nagaramālinī //
MBh, 1, 122, 11.4 jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam /
MBh, 1, 124, 12.5 kurūn anyāṃśca sacivān ādāya nagarād bahiḥ /
MBh, 1, 128, 4.9 praviśya nagaraṃ sarve rājamārgam upāyayuḥ /
MBh, 1, 128, 4.21 ardhakrośe tu nagarād atiṣṭhad bahir eva saḥ /
MBh, 1, 128, 4.118 mamṛdustasya nagaraṃ drupadasya mahātmanaḥ /
MBh, 1, 128, 4.123 mamṛdustasya nagaraṃ drupadasya mahaujasaḥ //
MBh, 1, 129, 18.26 guṇavāṃl lokavikhyāto nagare ca pratiṣṭhitaḥ /
MBh, 1, 130, 1.23 kathaṃ nāmotsahe vatsa nagarācca vivāsitum /
MBh, 1, 130, 2.9 nipuṇenābhyupāyena nagaraṃ vāraṇāvatam /
MBh, 1, 130, 11.2 mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam //
MBh, 1, 131, 2.2 kathayāṃcakrire ramyaṃ nagaraṃ vāraṇāvatam //
MBh, 1, 131, 3.2 upasthitaḥ paśupater nagare vāraṇāvate //
MBh, 1, 131, 5.1 kathyamāne tathā ramye nagare vāraṇāvate /
MBh, 1, 131, 7.2 ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam //
MBh, 1, 131, 10.5 nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ //
MBh, 1, 131, 14.1 ramaṇīye janākīrṇe nagare vāraṇāvate /
MBh, 1, 132, 15.1 yathā rameran viśrabdhā nagare vāraṇāvate /
MBh, 1, 132, 18.2 prāyād rāsabhayuktena nagaraṃ vāraṇāvatam //
MBh, 1, 133, 17.2 āśīrbhir abhinandyaināñ jagmur nagaram eva hi //
MBh, 1, 134, 1.2 tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt /
MBh, 1, 134, 7.1 nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā /
MBh, 1, 135, 21.1 na cainān anvabudhyanta narā nagaravāsinaḥ /
MBh, 1, 137, 12.1 gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam /
MBh, 1, 137, 17.1 pāṇḍavāścāpi nirgatya nagarād vāraṇāvatāt /
MBh, 1, 138, 30.1 nātidūre ca nagaraṃ vanād asmāddhi lakṣaye /
MBh, 1, 142, 33.1 nadūre nagaraṃ manye vanād asmād ahaṃ prabho /
MBh, 1, 144, 11.1 idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam /
MBh, 1, 148, 3.1 samīpe nagarasyāsya bako vasati rākṣasaḥ /
MBh, 1, 148, 5.1 nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ /
MBh, 1, 148, 10.4 parityāgaṃ necchamānā vasāmo nagare tataḥ /
MBh, 1, 150, 4.3 brāhmaṇārthe mahat kṛtyaṃ mokṣāya nagarasya ca /
MBh, 1, 150, 26.9 āgantā nagaraṃ caiva tasmāt pāpād vimucyate //
MBh, 1, 150, 27.1 yathā tvidaṃ na vindeyur narā nagaravāsinaḥ /
MBh, 1, 151, 25.88 svayaṃvarastu nagare ghuṣyatāṃ rājasattama /
MBh, 1, 151, 25.94 ghoṣayāmāsa nagare draupadyāstu svayaṃvaram /
MBh, 1, 152, 5.2 nagare pratyadṛśyanta narair nagaravāsibhiḥ //
MBh, 1, 152, 5.2 nagare pratyadṛśyanta narair nagaravāsibhiḥ //
MBh, 1, 152, 8.1 tato narā viniṣkrāntā nagarāt kālyam eva tu /
MBh, 1, 152, 10.1 tataḥ sahasraśo rājan narā nagaravāsinaḥ /
MBh, 1, 152, 19.1 tato jānapadāḥ sarve ājagmur nagaraṃ prati /
MBh, 1, 154, 16.3 jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam //
MBh, 1, 157, 15.1 pāñcālanagaraṃ tasmāt praviśadhvaṃ mahābalāḥ /
MBh, 1, 158, 2.2 pāñcālanagaraṃ prati /
MBh, 1, 163, 19.2 tasmin nṛpatiśārdūle praviṣṭe nagaraṃ punaḥ /
MBh, 1, 176, 16.1 prāguttareṇa nagarād bhūmibhāge same śubhe /
MBh, 1, 191, 9.1 kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca /
MBh, 1, 192, 7.113 niryayur nagaradvārāt trāsayantaḥ parān raṇe /
MBh, 1, 192, 7.219 sevāṃ samupayāt tūrṇaṃ pāñcālanagaraṃ prati /
MBh, 1, 192, 7.225 remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā //
MBh, 1, 197, 29.9 pāñcālanagaraṃ prāpya hatvā lakṣam amānuṣam /
MBh, 1, 198, 22.2 utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā //
MBh, 1, 199, 11.2 savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam /
MBh, 1, 199, 14.2 nagaraṃ hāstinapuraṃ śanaiḥ praviviśustadā /
MBh, 1, 199, 14.4 maṇḍayāṃcakrire tatra nagaraṃ nāgasāhvayam /
MBh, 1, 199, 15.1 kautūhalena nagaraṃ dīryamāṇam ivābhavat /
MBh, 1, 199, 20.2 tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam //
MBh, 1, 199, 22.1 kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te /
MBh, 1, 199, 25.51 tataḥ pradakṣiṇīkṛtya nagaraṃ nāgasāhvayam /
MBh, 1, 199, 26.5 ghoṣayāmāsa nagare dhārtarāṣṭraḥ sasaubalaḥ /
MBh, 1, 199, 28.3 nagaraṃ māpayāmāsur dvaipāyanapurogamāḥ /
MBh, 1, 199, 39.1 udyānāni ca ramyāṇi nagarasya samantataḥ /
MBh, 1, 200, 9.6 bhūtārcito bhūtadharāṃ rāṣṭraṃ nagaramālinīm /
MBh, 1, 202, 24.1 nivṛttakṛṣigorakṣā vidhvastanagarāśramā /
MBh, 1, 207, 23.3 uvāsa nagare tasmin kaunteyastrihimāḥ samāḥ /
MBh, 1, 212, 1.193 nagare ghoṣayāmāsa hitārthaṃ savyasācinaḥ /
MBh, 1, 213, 57.3 uvāsa nagare ramye śakraprasthe mahāmanāḥ /
MBh, 2, 1, 6.7 nagarāṇi viśālāni sāṭṭaprākāratoraṇaiḥ /
MBh, 2, 5, 71.1 kaccinnagaraguptyarthaṃ grāmā nagaravat kṛtāḥ /
MBh, 2, 5, 71.1 kaccinnagaraguptyarthaṃ grāmā nagaravat kṛtāḥ /
MBh, 2, 17, 21.1 praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ /
MBh, 2, 19, 14.2 bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ //
MBh, 2, 22, 46.2 punaḥ svanagaraṃ prāptāvakṣatāviti bhārata //
MBh, 2, 24, 6.2 niṣkramya nagarāt tasmād yodhayāmāsa pāṇḍavam //
MBh, 2, 25, 6.2 lebhe sa karam atyantaṃ gandharvanagarāt tadā //
MBh, 2, 26, 10.1 tato dakṣiṇam āgamya pulindanagaraṃ mahat /
MBh, 2, 26, 12.2 upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ //
MBh, 2, 43, 2.2 na dṛṣṭapūrvā ye tena nagare nāgasāhvaye //
MBh, 2, 69, 12.2 dvaipāyanena kṛṣṇena nagare vāraṇāvate //
MBh, 3, 1, 33.2 suhṛjjanaś ca prāyo me nagare nāgasāhvaye //
MBh, 3, 15, 2.2 śālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha /
MBh, 3, 16, 12.1 āghoṣitaṃ ca nagare na pātavyā sureti ha /
MBh, 3, 21, 1.2 ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā /
MBh, 3, 21, 8.1 apramādaḥ sadā kāryo nagare yādavarṣabhāḥ /
MBh, 3, 21, 9.2 saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ /
MBh, 3, 21, 15.1 tatrāśrauṣaṃ naravyāghra śālvaṃ nagaram antikāt /
MBh, 3, 23, 33.1 tat samāsādya nagaraṃ saubhaṃ vyapagatatviṣam /
MBh, 3, 33, 24.2 agāranagarāṇāṃ hi siddhiḥ puruṣahaitukī //
MBh, 3, 41, 20.2 sasāgaravanoddeśā sagrāmanagarākarā //
MBh, 3, 58, 10.1 sa tathā nagarābhyāśe satkārārho na satkṛtaḥ /
MBh, 3, 61, 89.2 tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam //
MBh, 3, 64, 1.3 ṛtuparṇasya nagaraṃ prāviśad daśame 'hani //
MBh, 3, 64, 8.3 ṛtuparṇasya nagare sahavārṣṇeyajīvalaḥ //
MBh, 3, 65, 3.3 agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam //
MBh, 3, 68, 1.3 pratyetya nagaraṃ bhaimīm idaṃ vacanam abravīt //
MBh, 3, 76, 5.1 tato babhūva nagare sumahān harṣanisvanaḥ /
MBh, 3, 76, 6.1 aśobhayacca nagaraṃ patākādhvajamālinam /
MBh, 3, 76, 19.2 nagare kuṇḍine kālaṃ nātidīrgham ivāvasat //
MBh, 3, 150, 9.1 śilayā nagaraṃ vā tan marditavyaṃ mayā yadi /
MBh, 3, 169, 21.2 prākrośan nagare tasmin yathā śaradi lakṣmaṇāḥ //
MBh, 3, 169, 26.1 tad adbhutākāram ahaṃ dṛṣṭvā nagaram uttamam /
MBh, 3, 169, 26.2 viśiṣṭaṃ devanagarād apṛcchaṃ mātaliṃ tataḥ //
MBh, 3, 169, 35.2 tataḥ praviśya nagaraṃ dānavāṃśca nihatya tān /
MBh, 3, 170, 11.1 hiraṇyapuram ityetat khyāyate nagaraṃ mahat /
MBh, 3, 170, 55.2 vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ //
MBh, 3, 170, 59.1 gandharvanagarākāraṃ hatanāgam iva hradam /
MBh, 3, 186, 51.2 nagarāṇāṃ vihāreṣu caityeṣvapi ca śerate //
MBh, 3, 186, 92.2 sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm //
MBh, 3, 190, 20.2 svanagaram anuprāpya rahasi tayā saha ramann āste /
MBh, 3, 190, 53.1 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat //
MBh, 3, 198, 5.1 atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca /
MBh, 3, 226, 8.2 saparvatavanā devī sagrāmanagarākarā /
MBh, 3, 235, 23.2 vidīryamāṇo vrīḍena jagāma nagaraṃ prati //
MBh, 3, 239, 13.2 gacchadhvaṃ nagaraṃ sarve pūjyāś ca guravo mama //
MBh, 3, 261, 52.2 ūrdhvam ācakrame rājā vidhāya nagare vidhim //
MBh, 3, 266, 18.2 vicetavyā mahī vīra sagrāmanagarākarā //
MBh, 3, 268, 11.2 vinaśyantyanayāviṣṭā deśāśca nagarāṇi ca //
MBh, 3, 268, 24.2 dakṣiṇaṃ nagaradvāram avāmṛdnād durāsadam //
MBh, 3, 283, 7.1 prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ /
MBh, 3, 283, 9.2 taiś cābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati //
MBh, 3, 298, 18.2 virāṭanagare gūḍhā avijñātāścariṣyatha //
MBh, 4, 1, 2.2 kathaṃ virāṭanagare mama pūrvapitāmahāḥ /
MBh, 4, 1, 3.2 yathā virāṭanagare tava pūrvapitāmahāḥ /
MBh, 4, 1, 10.5 virāṭanagaraṃ cāpi śrūyate śatrukarśana /
MBh, 4, 1, 15.1 virāṭanagare tāta saṃvatsaram imaṃ vayam /
MBh, 4, 1, 22.14 virāṭanagare channa evaṃyuktaḥ sadā vase /
MBh, 4, 1, 24.19 samīpe nagare tasya /
MBh, 4, 2, 8.2 virāṭanagare channo matsyarājasamīpataḥ /
MBh, 4, 3, 4.1 ye mām āmantrayiṣyanti virāṭanagare janāḥ /
MBh, 4, 3, 4.8 virāṭanagare channaścariṣyāmi mahīpate //
MBh, 4, 3, 5.11 varṣaṃ virāṭanagare bahuvyālasamāvṛte //
MBh, 4, 3, 11.2 virāṭanagare gūḍho raṃsye 'haṃ tena karmaṇā /
MBh, 4, 5, 5.3 vṛkṣāṃścopavanopetān grāmāṇāṃ nagarasya ca //
MBh, 4, 5, 6.7 neto dūre virāṭasya nagaraṃ bharatarṣabha /
MBh, 4, 5, 8.7 samprāpya nagarābhyāśam avatārayad arjunaḥ //
MBh, 4, 5, 10.4 tacced āyudham ādāya gacchāmo nagaraṃ vayam /
MBh, 4, 5, 14.1 samāsajyāyudhānyasyāṃ gacchāmo nagaraṃ prati /
MBh, 4, 5, 24.42 nagaraṃ gantum āyātāḥ sarve te bhrātaraḥ saha //
MBh, 4, 12, 1.2 evaṃ matsyasya nagare vasantastatra pāṇḍavāḥ /
MBh, 4, 13, 1.2 vasamāneṣu pārtheṣu matsyasya nagare tadā /
MBh, 4, 22, 24.2 vimucya draupadīṃ tatra prādravannagaraṃ prati //
MBh, 4, 22, 27.2 praihi tvaṃ nagaraṃ kṛṣṇe na bhayaṃ vidyate tava /
MBh, 4, 23, 3.2 sarvaṃ saṃśayitaṃ rājannagaraṃ te bhaviṣyati //
MBh, 4, 23, 11.2 mokṣitā bhīmasenena jagāma nagaraṃ prati //
MBh, 4, 24, 5.2 mṛgayitvā bahūn grāmān rāṣṭrāṇi nagarāṇi ca //
MBh, 4, 25, 12.1 nadīkuñjeṣu tīrtheṣu grāmeṣu nagareṣu ca /
MBh, 4, 29, 25.1 te yātvā sahasā tatra virāṭanagaraṃ prati /
MBh, 4, 31, 1.2 niryāya nagarācchūrā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 4, 32, 47.2 gacchantu dūtāstvaritaṃ nagaraṃ tava pārthiva /
MBh, 4, 33, 7.2 jagāma nagarāyaiva parikrośaṃstadārtavat //
MBh, 4, 36, 34.2 uttaraḥ sārathiṃ kṛtvā niryāto nagarād bahiḥ //
MBh, 4, 40, 6.2 nagaraṃ te mayā guptaṃ rathopasthaṃ bhaviṣyati //
MBh, 4, 44, 13.2 anaṅkuśaṃ samāruhya nagaraṃ gantum icchasi //
MBh, 4, 62, 9.1 tato 'parāhṇe yāsyāmo virāṭanagaraṃ prati /
MBh, 4, 62, 10.2 nagare priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 63, 1.3 prāviśannagaraṃ hṛṣṭaścaturbhiḥ saha pāṇḍavaiḥ //
MBh, 4, 63, 17.2 virāṭanagaraṃ prāpya jayam āvedayaṃstadā //
MBh, 4, 63, 48.2 avakīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairam āgamat //
MBh, 4, 67, 37.2 nagaraṃ matsyarājasya śuśubhe bharatarṣabha //
MBh, 5, 6, 18.3 purodhā vṛttasampanno nagaraṃ nāgasāhvayam //
MBh, 5, 20, 11.1 tathā virāṭanagare yonyantaragatair iva /
MBh, 5, 35, 24.1 nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ /
MBh, 5, 48, 37.1 dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam /
MBh, 5, 58, 26.1 yat tad virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 58, 27.1 ekena pāṇḍuputreṇa virāṭanagare yadā /
MBh, 5, 63, 14.1 yat tad virāṭanagare saha bhrātṛbhir agrataḥ /
MBh, 5, 63, 15.1 yaccaiva tasminnagare śrūyate mahad adbhutam /
MBh, 5, 70, 16.1 pañca nastāta dīyantāṃ grāmā vā nagarāṇi vā /
MBh, 5, 84, 16.1 nagarād api yāḥ kāścid gamiṣyanti janārdanam /
MBh, 5, 84, 17.1 sastrīpuruṣabālaṃ hi nagaraṃ madhusūdanam /
MBh, 5, 87, 1.3 brāhmaṇair abhyanujñātaḥ prayayau nagaraṃ prati //
MBh, 5, 87, 5.2 droṇena dhārtarāṣṭraiśca tair vṛto nagaraṃ yayau //
MBh, 5, 87, 6.1 kṛṣṇasaṃmānanārthaṃ ca nagaraṃ samalaṃkṛtam /
MBh, 5, 88, 57.1 nirvāsanaṃ ca nagarāt pravrajyā ca paraṃtapa /
MBh, 5, 116, 2.2 jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam //
MBh, 5, 119, 15.2 ko bhavān kasya vā bandhur deśasya nagarasya vā //
MBh, 5, 122, 53.1 tathā virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 135, 27.1 tato niryāya nagarāt prayayau puruṣottamaḥ /
MBh, 5, 136, 6.2 virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ //
MBh, 5, 136, 23.1 nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam /
MBh, 5, 150, 16.1 samāśca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ /
MBh, 5, 150, 24.2 nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam //
MBh, 5, 152, 12.1 nagarāṇīva guptāni durādeyāni śatrubhiḥ /
MBh, 5, 155, 15.2 tatra bhojakaṭaṃ nāma cakre nagaram uttamam //
MBh, 5, 155, 28.1 tathā virāṭanagare kurubhiḥ saha saṃgare /
MBh, 5, 158, 31.2 dhṛtā hi veṇī pārthena virāṭanagare tadā //
MBh, 5, 163, 9.2 kṛtavairāśca pārthena virāṭanagare tadā //
MBh, 5, 173, 1.2 sā niṣkramantī nagarāccintayāmāsa bhārata /
MBh, 5, 173, 9.1 evaṃ sā pariniścitya jagāma nagarād bahiḥ /
MBh, 5, 175, 29.1 na hyutsahe svanagaraṃ pratiyātuṃ tapodhana /
MBh, 5, 179, 8.2 praviśya nagaraṃ cāhaṃ satyavatyai nyavedayam //
MBh, 5, 180, 7.1 manasā vihite puṇye vistīrṇe nagaropame /
MBh, 5, 187, 12.2 praviśya nagaraṃ mātre satyavatyai nyavedayam /
MBh, 5, 189, 6.2 sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha //
MBh, 5, 189, 15.3 na hi tāṃ veda nagare kaścid anyatra pārṣatāt //
MBh, 5, 192, 7.1 svabhāvaguptaṃ nagaram āpatkāle tu bhārata /
MBh, 5, 192, 16.1 tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha /
MBh, 5, 193, 9.2 viveśa nagaraṃ hṛṣṭaḥ pitaraṃ ca samāsadat /
MBh, 5, 193, 15.2 dūtaḥ prayāto nagaraṃ dāśārṇanṛpacoditaḥ //
MBh, 5, 193, 53.3 pratyājagāma nagaraṃ harṣeṇa mahatānvitaḥ //
MBh, 5, 196, 13.2 kuśalā api rājendra narā nagaravāsinaḥ //
MBh, 6, 3, 9.3 uparundhanti kṛtvā ca nagarāṇi yuyutsavaḥ //
MBh, 6, 3, 37.2 patanti caityavṛkṣāśca grāmeṣu nagareṣu ca //
MBh, 6, 5, 7.1 deśānāṃ ca parīmāṇaṃ nagarāṇāṃ ca saṃjaya /
MBh, 6, 16, 26.1 rathānīkānyadṛśyanta nagarāṇīva bhūriśaḥ /
MBh, 6, 75, 53.1 rathair nagarasaṃkāśair hayair yuktair manojavaiḥ /
MBh, 6, 94, 8.1 yacca naḥ sahitān sarvān virāṭanagare tadā /
MBh, 6, 102, 32.2 virāṭanagare pārtha saṃjayasya samīpataḥ //
MBh, 7, 6, 43.1 khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā caladanilapatākaṃ hrādinaṃ valgitāśvam /
MBh, 7, 103, 38.2 yo 'jayanmatsyanagare diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 107, 9.2 virāṭanagare caiva prāptaṃ duḥkham ariṃdamaḥ //
MBh, 7, 133, 17.1 virāṭanagare cāpi sametāḥ sarvakauravāḥ /
MBh, 7, 134, 18.1 dṛṣṭvā nagarakalpaṃ tam uddhūtaṃ sainyasāgaram /
MBh, 7, 150, 101.2 nagarādrivanaprakhyastatraivāntaradhīyata //
MBh, 7, 162, 43.1 śūnyaiśca nagarākārair hatayodhadhvajai rathaiḥ /
MBh, 8, 28, 56.2 virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā //
MBh, 8, 30, 14.1 śākalaṃ nāma nagaram āpagā nāma nimnagā /
MBh, 8, 30, 16.2 nagarāgāravapreṣu bahir mālyānulepanāḥ //
MBh, 8, 30, 29.2 nagare śākale sphīte āhatya niśi dundubhim //
MBh, 8, 34, 19.1 ajñātavāsaṃ vasatā virāṭanagare tadā /
MBh, 9, 28, 39.2 prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ //
MBh, 9, 28, 63.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 68.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 69.3 samādāya yayustūrṇaṃ nagaraṃ dārarakṣiṇaḥ //
MBh, 9, 28, 70.2 svān svān dārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 72.2 prayayur nagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ //
MBh, 9, 28, 73.1 ā gopālāvipālebhyo dravanto nagaraṃ prati /
MBh, 9, 28, 74.2 prekṣamāṇāstadānyonyam ādhāvannagaraṃ prati //
MBh, 9, 28, 78.2 rājadārān upādāya vyadhāvannagaraṃ prati //
MBh, 9, 28, 87.2 bhayavyākulitaṃ sarvaṃ prādravannagaraṃ prati //
MBh, 9, 39, 17.2 niryayau nagarāccāpi caturaṅgabalānvitaḥ //
MBh, 9, 40, 25.2 svam eva nagaraṃ rājā pratipede maharddhimat //
MBh, 9, 55, 19.2 nāyaṃ praveṣṭā nagaraṃ punar vāraṇasāhvayam //
MBh, 9, 55, 30.2 virāṭanagare caiva yonyantaragatair iva /
MBh, 9, 62, 33.1 praviśya nagaraṃ vīro rathaghoṣeṇa nādayan /
MBh, 10, 9, 57.2 pratyūṣakāle śokārtaḥ prādhāvaṃ nagaraṃ prati //
MBh, 10, 11, 23.2 dvīpo 'bhūstvaṃ hi pārthānāṃ nagare vāraṇāvate /
MBh, 10, 11, 24.1 tathā virāṭanagare kīcakena bhṛśārditām /
MBh, 11, 9, 17.2 niryayau nagarād dīnastūrṇam āyodhanaṃ prati //
MBh, 11, 9, 18.2 te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ //
MBh, 12, 4, 3.1 śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata /
MBh, 12, 4, 21.2 hṛṣṭaḥ kanyām upādāya nagaraṃ nāgasāhvayam //
MBh, 12, 16, 18.1 pravrājanaṃ ca nagarād ajinaiśca nivāsanam /
MBh, 12, 38, 43.2 stūyamāno yayau rājā nagaraṃ nāgasāhvayam //
MBh, 12, 38, 45.1 abhiyāne tu pārthasya narair nagaravāsibhiḥ /
MBh, 12, 38, 45.2 nagaraṃ rājamārgaśca yathāvat samalaṃkṛtam //
MBh, 12, 38, 48.1 kumbhāśca nagaradvāri vāripūrṇā dṛḍhā navāḥ /
MBh, 12, 38, 49.1 tathā svalaṃkṛtadvāraṃ nagaraṃ pāṇḍunandanaḥ /
MBh, 12, 45, 12.1 tathā sarvaṃ sa nagaraṃ prasādya janamejaya /
MBh, 12, 47, 71.1 te rathair nagarākāraiḥ prayātāḥ puruṣarṣabhāḥ /
MBh, 12, 48, 2.1 rathaiste nagarākāraiḥ patākādhvajaśobhitaiḥ /
MBh, 12, 59, 1.3 yayuste nagarākārai rathaiḥ pāṇḍavayādavāḥ //
MBh, 12, 69, 6.2 nagaropavane caiva purodyāneṣu caiva ha //
MBh, 12, 69, 7.1 saṃsthāneṣu ca sarveṣu pureṣu nagarasya ca /
MBh, 12, 69, 20.2 pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā //
MBh, 12, 87, 30.2 aṭavīṣvaparaḥ kāryaḥ sāmantanagareṣu ca //
MBh, 12, 87, 33.2 yādṛśaṃ nagaraṃ rājā svayam āvastum arhati //
MBh, 12, 88, 10.1 nagare nagare ca syād ekaḥ sarvārthacintakaḥ /
MBh, 12, 88, 10.1 nagare nagare ca syād ekaḥ sarvārthacintakaḥ /
MBh, 12, 116, 21.1 vyavahāraśca nagare yasya karmaphalodayaḥ /
MBh, 12, 139, 20.2 śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā //
MBh, 12, 149, 116.2 viviśuḥ putram ādāya nagaraṃ hṛṣṭamānasāḥ /
MBh, 12, 164, 19.1 tato meruvrajaṃ nāma nagaraṃ śailatoraṇam /
MBh, 12, 164, 21.2 gautamo nagaradvārācchīghram ānīyatām iti //
MBh, 12, 164, 25.2 gautamo nagararddhiṃ tāṃ paśyan paramavismitaḥ //
MBh, 12, 212, 50.1 api ca bhavati maithilena gītaṃ nagaram upāhitam agninābhivīkṣya /
MBh, 12, 312, 17.1 pattanāni ca ramyāṇi sphītāni nagarāṇi ca /
MBh, 13, 2, 14.2 nagaraṃ viṣayaścāsya pratipūrṇaṃ tadābhavat //
MBh, 13, 12, 25.2 bhedayāmāsa tān gatvā nagaraṃ vai nṛpātmajān //
MBh, 13, 12, 33.2 āśrame janitaṃ brahmannītāste nagaraṃ mayā //
MBh, 13, 24, 88.2 deśānāṃ nagarāṇāṃ ca te narāḥ svargagāminaḥ //
MBh, 13, 26, 28.2 trīṃstrirātrān sa saṃdhāya gandharvanagare vaset //
MBh, 13, 31, 36.2 niryayur nagarākārai rathaiḥ pararathārujaiḥ //
MBh, 13, 31, 41.2 prādravannagaraṃ hitvā bhṛgor āśramam apyuta //
MBh, 13, 53, 40.2 hāhābhūtaṃ ca tat sarvam āsīnnagaram ārtimat //
MBh, 13, 53, 64.2 prayayau vapuṣā yukto nagaraṃ devarājavat //
MBh, 13, 53, 67.1 tataḥ praviśya nagaraṃ kṛtvā sarvāhṇikakriyāḥ /
MBh, 13, 110, 126.1 vimāne nagarākāre sūryavat sūryasaṃnibhe /
MBh, 13, 152, 11.2 prayayau saparīvāro nagaraṃ nāgasāhvayam //
MBh, 13, 153, 5.1 uṣitvā śarvarīḥ śrīmān pañcāśannagarottame /
MBh, 14, 12, 8.1 pravrājanaṃ ca nagarād ajinaiśca vivāsanam /
MBh, 14, 50, 50.3 gacchāvo nagaraṃ kṛṣṇa gajasāhvayam adya vai //
MBh, 14, 51, 2.2 sajjayadhvaṃ prayāsyāmo nagaraṃ gajasāhvayam //
MBh, 14, 61, 7.1 tathaiva pāṇḍavā vīrā nagare nāgasāhvaye /
MBh, 14, 70, 10.2 ājagāma mahātejā nagaraṃ nāgasāhvayam //
MBh, 14, 74, 3.1 so 'bhiniryāya nagarād bhagadattasuto nṛpaḥ /
MBh, 14, 74, 3.2 aśvam āyāntam unmathya nagarābhimukho yayau //
MBh, 14, 74, 6.1 punaḥ praviśya nagaraṃ daṃśitaḥ sa nṛpottamaḥ /
MBh, 15, 22, 8.1 vadhūparivṛtā rājñi nagaraṃ gantum arhasi /
MBh, 15, 24, 14.2 nagaraṃ hāstinapuraṃ sastrīvṛddhakumārakam //
MBh, 15, 30, 3.2 rathaiśca nagarākāraiḥ pradīptajvalanopamaiḥ //
MBh, 15, 44, 52.2 nagaraṃ hāstinapuraṃ punar āyāt sabāndhavaḥ //
MBh, 15, 47, 13.2 śaucaṃ nivartayantaste tatroṣur nagarād bahiḥ //
MBh, 15, 47, 21.2 praviveśa punar dhīmān nagaraṃ vāraṇāhvayam //
MBh, 15, 47, 25.2 vanavāse tadā trīṇi nagare daśa pañca ca //
MBh, 16, 2, 17.2 aghoṣayaṃśca nagare vacanād āhukasya ca //
MBh, 16, 2, 18.2 surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ //
MBh, 16, 4, 8.1 tataḥ sīdhuṣu saktāśca niryayur nagarād bahiḥ /
MBh, 16, 8, 10.2 idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati //
MBh, 16, 8, 67.1 hārdikyatanayaṃ pārtho nagaraṃ mārtikāvatam /
MBh, 16, 9, 37.2 anujñāto yayau pārtho nagaraṃ nāgasāhvayam //
MBh, 17, 1, 24.2 nyavartanta tataḥ sarve narā nagaravāsinaḥ //
Manusmṛti
ManuS, 4, 107.1 nityānadhyāya eva syād grāmeṣu nagareṣu ca /
ManuS, 7, 121.1 nagare nagare caikaṃ kuryāt sarvārthacintakam /
ManuS, 7, 121.1 nagare nagare caikaṃ kuryāt sarvārthacintakam /
ManuS, 8, 237.2 śamyāpātās trayo vāpi triguṇo nagarasya tu //
ManuS, 10, 54.2 rātrau na vicareyus te grāmeṣu nagareṣu ca //
Rāmāyaṇa
Rām, Bā, 9, 9.2 strī vā pumān vā yac cānyat sattvaṃ nagararāṣṭrajam //
Rām, Bā, 10, 19.2 madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam //
Rām, Bā, 10, 23.3 kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam //
Rām, Bā, 10, 25.1 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha /
Rām, Bā, 42, 9.1 vimānair nagarākārair hayair gajavarais tathā /
Rām, Bā, 50, 22.1 nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn /
Rām, Bā, 60, 10.1 deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca /
Rām, Ay, 1, 34.1 nānānagaravāstavyān pṛthagjānapadān api /
Rām, Ay, 2, 24.1 yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā /
Rām, Ay, 15, 1.2 apaśyan nagaraṃ śrīmān nānājanasamākulam //
Rām, Ay, 30, 19.1 vanaṃ nagaram evāstu yena gacchati rāghavaḥ /
Rām, Ay, 35, 15.2 babhūva nagare mūrchā balamūrchā janasya ca //
Rām, Ay, 37, 13.2 nagarāntam anuprāptaṃ buddhvā putram athābravīt //
Rām, Ay, 38, 4.1 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset /
Rām, Ay, 42, 1.1 anugamya nivṛttānāṃ rāmaṃ nagaravāsinām /
Rām, Ay, 42, 25.1 tās tathā vilapantyas tu nagare nāgarastriyaḥ /
Rām, Ay, 51, 3.2 paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca //
Rām, Ay, 51, 12.2 iti rāmeṇa nagaraṃ pitṛvat paripālitam //
Rām, Ay, 54, 9.1 nagaropavanaṃ gatvā yathā sma ramate purā /
Rām, Ay, 54, 12.1 pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca /
Rām, Ay, 65, 12.1 kaliṅganagare cāpi prāpya sālavanaṃ tadā /
Rām, Ay, 70, 19.2 nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā //
Rām, Ay, 83, 8.2 pratipraviśya nagaraṃ taṃ jñātijanam abravīt //
Rām, Ay, 109, 23.1 nagarastho vanastho vā pāpo vā yadi vāśubhaḥ /
Rām, Ār, 1, 19.2 nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ //
Rām, Ār, 33, 26.1 hastyaśvarathagāḍhāni nagarāṇy avalokayan /
Rām, Ār, 40, 8.2 girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca //
Rām, Ār, 44, 24.1 prāsādāgryāṇi ramyāṇi nagaropavanāni ca /
Rām, Ki, 11, 30.1 kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi /
Rām, Ki, 16, 11.2 nagarān niryayau kruddho mahāsarpa iva śvasan //
Rām, Ki, 19, 14.1 rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām /
Rām, Ki, 25, 5.1 bhavatā samanujñātaḥ praviśya nagaraṃ śubham /
Rām, Ki, 40, 10.1 mekhalān utkalāṃś caiva daśārṇanagarāṇy api /
Rām, Ki, 45, 11.2 nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca //
Rām, Ki, 46, 2.1 sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca /
Rām, Ki, 46, 11.1 vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca /
Rām, Ki, 60, 5.2 rathacakrapramāṇāni nagarāṇi pṛthak pṛthak //
Rām, Su, 18, 18.1 vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm /
Rām, Su, 19, 10.2 samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca //
Rām, Su, 56, 132.2 aghoṣayan rājamārge nagaradvāram āgatāḥ //
Rām, Su, 56, 134.2 tatastannagaradvāraṃ vegenāplutavān aham //
Rām, Yu, 28, 13.2 uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ //
Rām, Yu, 28, 30.1 uttaraṃ nagaradvāram ahaṃ saumitriṇā saha /
Rām, Yu, 44, 33.1 anyonyaṃ pramamanthuste viviśur nagaraṃ bhayāt /
Rām, Yu, 67, 15.1 so 'bhiniryāya nagarād indrajit samitiṃjayaḥ /
Rām, Yu, 87, 3.1 nihatānām amātyānāṃ ruddhasya nagarasya ca /
Rām, Yu, 115, 2.1 daivatāni ca sarvāṇi caityāni nagarasya ca /
Rām, Yu, 115, 12.1 kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat /
Rām, Yu, 116, 22.1 mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca /
Rām, Yu, 116, 23.2 nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ //
Rām, Yu, 116, 24.2 prayayau ratham āsthāya rāmo nagaram uttamam //
Rām, Utt, 12, 20.2 gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat //
Rām, Utt, 19, 1.2 nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ //
Rām, Utt, 29, 39.1 tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ /
Rām, Utt, 32, 71.2 rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ //
Rām, Utt, 42, 4.2 kāḥ kathā nagare bhadra vartante viṣayeṣu ca //
Rām, Utt, 42, 20.2 nagareṣu ca sarveṣu rājañjanapadeṣu ca //
Rām, Utt, 54, 16.1 rājye tvām abhiṣekṣyāmi madhostu nagare śubhe /
Rām, Utt, 54, 17.2 nagaraṃ madhunā juṣṭaṃ tathā janapadāñśubhān //
Rām, Utt, 66, 9.2 nikṣipya nagare vīrau saumitribharatāvubhau //
Rām, Utt, 71, 16.2 nagaraṃ prayayau cāśu madhumantam anuttamam //
Rām, Utt, 84, 7.2 mūlāni ca sumṛṣṭāni nagarāt parihāsyatha //
Rām, Utt, 90, 21.1 sā senā śakrayukteva nagarānniryayāvatha /
Rām, Utt, 91, 3.2 gandharvanagaraṃ prāptau sabalau sapadānugau //
Saundarānanda
SaundĀ, 3, 15.2 pitryamapi paramakāruṇiko nagaraṃ yayāvanujighṛkṣayā tadā //
SaundĀ, 4, 46.1 atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathā gatābhimānam /
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 159.0 duṣprasahasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kiṃpilye nagare caturaśītirājasahasrāṇy abhūvan teṣām apaścimako brahmadatto nāma rājābhūt //
SBhedaV, 1, 163.0 nagnajito gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ajitaṃjaye nagare dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako jayadatto nāma rājābhūt //
SBhedaV, 1, 166.0 nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimako naradevo nāma rājābhūt //
SBhedaV, 1, 169.0 sumater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā rājagṛhe nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimakas tamonudo nāma rājābhūt //
SBhedaV, 1, 172.0 samudrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare rājasahasram abhūt teṣām apaścimakas tapaṃcaro nāma rājābhūt //
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
SBhedaV, 1, 181.0 kṛker gautamā rājñaḥ sujātaḥ putraḥ sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśataṃ rājaśatam abhūt teṣām apaścimako karṇo nāma rājābhūt //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 155.1 athāhaṃ nagarodyāne ramye tair avatāritā /
BKŚS, 5, 286.1 dadarśa darśakas tatra yānaṃ yān nagaropari /
BKŚS, 15, 36.2 bhrāmyatā nagarodyāne dainyamlānānanendavaḥ //
BKŚS, 16, 2.2 na pṛcchāmi sma panthānaṃ deśaṃ nagaram eva vā //
BKŚS, 17, 165.1 śāntavīṇopasargatvāt sakīranagarāḥ sukham /
BKŚS, 18, 398.1 āgacchati kuto deśān nagarād vā bhavān iti /
BKŚS, 19, 62.2 nagaraṃ kānanadvīpaṃ mahendranagaropamam //
BKŚS, 19, 62.2 nagaraṃ kānanadvīpaṃ mahendranagaropamam //
BKŚS, 20, 196.1 caṇḍasiṃhaḥ sutāṃ dattvā mahyaṃ nagarasaṃnidhau /
BKŚS, 20, 363.2 gṛham asyāgaman mitram ākhur nagaragocaraḥ //
BKŚS, 20, 372.1 aho nagaravāsitvaṃ devareṇa prakāśitam /
BKŚS, 22, 305.1 virāṭanagare pārthaiḥ kathaṃ mūḍhātmabhiḥ sthitam /
BKŚS, 28, 111.2 kañcukyādicamūguptā nagaropavanaṃ gatā //
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 1, 4, 22.2 nagaravyākulāṃ yakṣakathāṃ parīkṣamāṇo nāgarikajano 'pi kutūhalena dāruvarmaṇaḥ pratīhārabhūmimagamat //
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 109.1 athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt //
DKCar, 2, 2, 109.1 athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt //
DKCar, 2, 2, 201.1 athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt //
DKCar, 2, 2, 201.1 athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 3, 65.1 amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
DKCar, 2, 6, 1.1 so 'pyācacakṣe deva so 'hamapi suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntamutsavasamājamālokayam //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
DKCar, 2, 7, 14.0 yadeṣa narakākaḥ kāraṇānāṃ nārakiṇāṃ rasajñānāya nītaḥ śītetaradīdhitidehajasya nagaram tadatra dayānidheranantatejasaste 'yaṃ janaḥ kāṃcid ājñāṃ cikīrṣati //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 41.0 atrāntara āndhranagarādāgacchannagrajaḥ kaścidaikṣyata //
DKCar, 2, 7, 47.0 ayāsiṣaṃ ca dinaiḥ kaiścidāndhranagaram //
Divyāvadāna
Divyāv, 1, 91.0 so 'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ //
Divyāv, 1, 143.0 yāvat paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca //
Divyāv, 1, 148.0 bhūyastena pṛṣṭaḥ astyatra nagare pānīyamiti //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 161.0 asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ nirgacchan sa samprasthito yāvat tenāsau puruṣo dṛṣṭaḥ //
Divyāv, 1, 162.0 tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām //
Divyāv, 1, 163.0 sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ //
Divyāv, 1, 165.0 yāvadaparaṃ paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca //
Divyāv, 1, 168.0 upasaṃkramyaivamāha bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 169.0 bhūyastena pṛṣṭaḥ bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 175.0 kuto 'ham yuṣmākaṃ pānīyaṃ dadāmīti te kathayanti śroṇa pretanagaramidam //
Divyāv, 1, 183.0 asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṃ praviśya vastikṣemābhyāṃ jīvannirgacchan sa samprasthitaḥ //
Divyāv, 1, 185.0 sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām //
Divyāv, 1, 187.0 asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan sa samprasthitaḥ //
Divyāv, 1, 421.0 tatra ye āṣāḍhyāṃ varṣopanāyikāyāṃ saṃnipatanti te tāṃstānuddeśayogamanasikārānudgṛhya paryavāpya tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagacchanti //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 1, 478.0 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 487.0 tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe 'nupradattāḥ //
Divyāv, 1, 505.0 ye pūrvanagaradvāre karapratyāyāste 'smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ //
Divyāv, 2, 2.0 tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 2, 228.0 yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni //
Divyāv, 2, 234.0 tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti //
Divyāv, 2, 235.0 so 'praviśyaiva nagaraṃ teṣāṃ sakāśamupasaṃkrāntaḥ //
Divyāv, 2, 290.0 tena sūrpārake nagare ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavantaḥ saurpārakīyā vaṇijaḥ //
Divyāv, 2, 299.0 śrāvasteyā vaṇijaḥ paṇyamādāya sūrpārakaṃ nagaraṃ gatāḥ //
Divyāv, 2, 461.0 anupūrveṇa sūrpārakaṃ nagaramanuprāptāḥ //
Divyāv, 2, 487.0 sa kṛtakarapuṭo bhagavantaṃ papraccha kuto bhagavan nimantraṇamāgatam sūrpārakāt ānanda nagarāt //
Divyāv, 2, 488.0 kiyaddūre bhadanta sūrpārakaṃ nagaram sātirekam ānanda yojanaśatam //
Divyāv, 2, 489.0 gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti //
Divyāv, 2, 509.0 kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyaṃ vivṛtapāpairiti api tu tīrthikāvastabdhaṃ tannagaram //
Divyāv, 2, 510.0 yo vo yasyā ṛddherlābhī tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bhoktavyamiti //
Divyāv, 2, 512.0 tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtam āmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam //
Divyāv, 2, 513.0 sūrpārakasya nagarasyāṣṭādaśa dvārāṇi //
Divyāv, 2, 591.0 tato bhagavān bhikṣusahasraparivṛto vicitrāṇi prātihāryāṇi kurvan sūrpārakaṃ nagaramanuprāptaḥ //
Divyāv, 2, 594.0 tata ṛddhyā upari vihāyasā madhye sūrpārakasya nagarasyāvatīrṇaḥ //
Divyāv, 2, 607.0 tau saṃlakṣayataḥ bhagavān sūrpārake nagare dharmaṃ deśayati //
Divyāv, 2, 609.0 tatastau pañcanāgaśataparivārau pañcanadīśatāni saṃjanya sūrpārakaṃ nagaraṃ samprasthitau //
Divyāv, 2, 611.0 bhagavān saṃlakṣayati imau kṛṣṇagautamau nāgarājau yadi sūrpārakaṃ nagaramāgamiṣyataḥ agocarīkariṣyataḥ //
Divyāv, 2, 617.0 tau kathayataḥ samanvāharata nāgendrau sūrpārakaṃ nagaramagocarībhaviṣyati //
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 7, 32.0 yāvadanyatamā nagarāvalambikā kuṣṭhābhidrutā sarujārtā pakvagātrā bhikṣāmaṭati //
Divyāv, 7, 46.0 athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat bhagini prāmodyamutpādayasi ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti //
Divyāv, 7, 84.0 sāmantakena śabdo visṛtaḥ amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ sā ca tuṣite devanikāye upapannā iti //
Divyāv, 7, 85.0 rājñā prasenajitā kauśalena śrutam amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ //
Divyāv, 7, 181.0 yāvadanyatamā nagarāvalambikā atīva duḥkhitā //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 7, 206.0 śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam ānando bhikṣurupāsakaḥ śuddhodanaḥ pitā mahāmāyā mātā kapilavastu nagaram rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 312.0 udyāne sthitvā anyatamaṃ puruṣamāmantrayate kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ parivasati sa evamāha asti bhoḥ puruṣa //
Divyāv, 8, 402.0 bhūyaḥ samprasthito 'drākṣīt supriyo mahāsārthavāhaḥ sauvarṇaṃ mahānagaramārāmasampannaṃ puṣkariṇīsampannam //
Divyāv, 8, 403.0 tataḥ supriyo mahāsārthavāho nagaradvāraṃ gataḥ //
Divyāv, 8, 404.0 yāvadbaddhaṃ nagaraṃ paśyati //
Divyāv, 8, 405.0 dṛṣṭvā ca punarudyānaṃ gatvā cintayati yadyapyahaṃ nagaramadrākṣam tadapi śūnyam //
Divyāv, 8, 411.0 śvobhūte nagaradvāraṃ trikoṭayitavyam //
Divyāv, 8, 424.0 evaṃ dvitīyaṃ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca //
Divyāv, 8, 426.0 yāvaccaturthakinnaranagaraprāptasya te dvātriṃśat kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasaḥ pratispardhinyaḥ //
Divyāv, 8, 430.0 atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 439.0 atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 449.0 atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 450.0 adrākṣīt supriyo mahāsārthavāho rūpyamayaṃ kinnaranagaramārāmasampannaṃ vanasampannaṃ puṣkariṇīsampannam //
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 459.0 supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 8, 471.0 tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ sarvāṅgairanuparigṛhya catūratnamayaṃ kinnaranagaramanupraveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 9, 2.0 tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī //
Divyāv, 9, 21.0 bhagavān saṃlakṣayati ayaṃ meṇḍhako gṛhapatiḥ saparivāro bhadraṃkare nagare prativasati //
Divyāv, 9, 30.0 evamanekaguṇagaṇasamanvāgato buddho bhagavāñ janapadacārikayā bhadraṃkaraṃ nagaraṃ samprasthitaḥ //
Divyāv, 9, 32.0 tataḥ kecidbhadraṃkaraṃ nagaraṃ gatvā avasthitāḥ //
Divyāv, 9, 46.0 te kathayanti bhadraṃkarasāmantakena sarvajanakāyamudvāsya bhadraṃkaraṃ nagaraṃ pravāsayata //
Divyāv, 9, 53.0 tatastairbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsitaḥ śādvalāni kṛṣṭāni sthaṇḍilāni pātitāni puṣpaphalavṛkṣāśchinnāḥ pānīyāni viṣadūṣitāni //
Divyāv, 9, 53.0 tatastairbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsitaḥ śādvalāni kṛṣṭāni sthaṇḍilāni pātitāni puṣpaphalavṛkṣāśchinnāḥ pānīyāni viṣadūṣitāni //
Divyāv, 9, 57.0 tena vātabalāhakānāṃ devaputrāṇāmājñā dattā gacchata bhadraṃkaranagarasāmantakena viṣapānīyāni śoṣayata iti //
Divyāv, 9, 61.0 cāturmahārājikairdevair bhadraṃkaranagarasāmantakaṃ sarvamāvāsitam //
Divyāv, 9, 63.0 tīrthyair nagarajanakāyasametair avacarakāḥ preṣitāḥ gatvā paśyata kīdṛśā janapadā iti //
Divyāv, 9, 71.0 tato janapadacārikāṃ caran bhadraṃkaraṃ nagaramanuprāptaḥ //
Divyāv, 9, 72.0 bhadraṃkare nagare viharati dakṣiṇāyatane //
Divyāv, 9, 73.0 tena khalu samayena kapilavastuno brāhmaṇadārikā bhadraṃkare nagare pariṇītā //
Divyāv, 9, 100.0 sa dṛṣṭasatyaḥ kathayati bhagavan kimeṣo 'pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti bhagavānāha gṛhapate tvāmāgamya bhūyasā sarva eva janakāyo lābhīti //
Divyāv, 9, 102.0 svagṛhaṃ gatvā nagaramadhye kārṣāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṣate //
Divyāv, 11, 4.1 tena khalu samayena anyatamo goghātako mahāntaṃ vṛṣabhamādāya nagarānniṣkramati praghātayitum //
Divyāv, 12, 2.1 tena khalu samayena rājagṛhe nagare ṣaṭ pūrṇādyāḥ śāstāro 'sarvajñāḥ sarvajñamāninaḥ prativasanti sma //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 17, 340.1 tasya mūrdhni devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaram //
Divyāv, 17, 389.1 devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam //
Divyāv, 17, 393.1 sudarśananagare 'bhyantare bhūmibhāgo 'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena mṛduḥ sumṛdus tadyathā tulapicurvā karpāsapicurvā //
Divyāv, 17, 396.1 sudarśane nagare ekonadvārasahasram //
Divyāv, 17, 398.1 sudarśanasya nagarasya vīthyo 'rdhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāś candanavāripariṣiktā hemajālāvanaddhāḥ //
Divyāv, 17, 406.1 sudarśane nagare caturvidhāḥ kalpadūṣyavṛkṣā nīlāḥ pītā lohitā avadātāḥ //
Divyāv, 17, 444.1 paścādrājā mūrdhāto nirgatastasmādeva nagarāt teṣāṃ devānāmasurair bhagnakānāṃ svaṃ ca kāyaṃ saṃnahya //
Divyāv, 17, 496.1 tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 211.1 tasmānnagarāt piṇḍapātanirhārako bhikṣus tasyaiva piṇḍapātaṃ gṛhītvā gataḥ //
Divyāv, 18, 215.1 tasya ca gṛhapater nagaraṃ praviśato 'bhimukhaṃ bhagavān bhikṣusaṃghaparivṛtaḥ samprāptaḥ //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 361.1 tatra dīpena rājñā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 363.1 tena tasya dūto 'nupreṣita āgaccha iha mayā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 371.1 ko 'smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena samprasthitau //
Divyāv, 18, 396.1 tatra dīpena rājñā dīpaṃkaro nāma samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 399.1 tena ca dīpena rājñā saptamāddivasāddīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṣyāmīti sarvaviṣayādhiṣṭhānācca sarvapuṣpāṇāṃ saṃgrahaṃ kartumārabdhaḥ //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 18, 403.1 mālākāra āha adya rājñā sarvapuṣpāṇi gṛhītāni dīpaṃkaranagarapraveśasyārthe //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Divyāv, 19, 2.1 rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ //
Divyāv, 19, 56.1 nirgranthaiḥ śrutaṃ te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti śṛṇvantu bhavantaḥ //
Divyāv, 19, 560.1 prativiśiṣṭatarā nagaraśobhā nirmitā divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāraḥ samanvāhṛtaḥ //
Divyāv, 20, 19.1 rājñaḥ kanakavarṇasyāśītir nagarasahasrāṇyabhūvan //
Divyāv, 20, 36.1 atha gaṇayitvā māpayeyaṃ māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //
Harivaṃśa
HV, 9, 93.1 ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ /
HV, 15, 4.2 aṇuhāt pārthivaśreṣṭhāt kāmpilye nagarottame //
HV, 17, 4.1 rājā tvaṃ bhavitā tāta kāmpilye nagarottame /
HV, 18, 14.1 kāmpilye nagare te tu brahmadattapurogamāḥ /
HV, 23, 144.2 sasamudrā sanagarā ugreṇa vidhinā jitā //
HV, 29, 6.2 prayayau ratham āruhya nagaraṃ vāraṇāvatam //
Harṣacarita
Harṣacarita, 1, 1.2 trailokyanagarārambhamūlastambhāya śambhave //
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kumārasaṃbhava
KumSaṃ, 7, 50.1 sa prāpad aprāptaparābhiyogaṃ nagendraguptaṃ nagaraṃ muhūrtāt /
Kāmasūtra
KāSū, 1, 4, 2.1 nagare pattane kharvaṭe mahati vā sajjanāśraye sthānam /
KāSū, 5, 5, 11.1 aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakharvaṭayoṣitām īśvarabhavane saha antaḥpurikābhiḥ prāyeṇa krīḍā //
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //
KāSū, 5, 5, 19.5 rājakrīḍārthaṃ nagarastriyo janapadastriyaśca saṃghaśa ekaśaśca rājakulaṃ praviśanti saurāṣṭrakāṇām iti //
KāSū, 5, 6, 16.9 puṣpadānaniyogān nagarabrāhmaṇā rājaviditam antaḥpurāṇi gacchanti /
Kātyāyanasmṛti
KātySmṛ, 1, 364.1 nagaragrāmadeśeṣu niyuktā ye padeṣu ca /
KātySmṛ, 1, 735.2 grāmasīmāsu ca tathā tadvan nagaradeśayoḥ //
Kāvyādarśa
KāvĀ, 1, 16.1 nagarārṇavaśailartucandrārkodayavarṇanaiḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.4 nagarabāhyāś cāṇḍālādigṛhā ucyante /
Kūrmapurāṇa
KūPur, 2, 14, 58.1 utsṛjya grāmanagaraṃ māsān vipro 'rdhapañcamān /
KūPur, 2, 14, 66.1 nityānadhyāya eva syād grāmeṣu nagareṣu ca /
Laṅkāvatārasūtra
LAS, 1, 38.2 kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro vā kva saugataḥ //
LAS, 1, 39.2 svapno'yamatha vā māyā nagaraṃ gandharvaśabditam //
LAS, 2, 153.5 tadyathā mahāmate gandharvanagare'viduṣām anagare nagarasaṃjñā bhavati /
LAS, 2, 153.6 sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti /
LAS, 2, 153.6 sā ca nagarākṛtir anādikālanagarabījavāsanābhiniveśāt khyāti /
LAS, 2, 153.7 tacca nagaraṃ nānagaraṃ na nagaram /
LAS, 2, 153.7 tacca nagaraṃ nānagaraṃ na nagaram /
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
LAS, 2, 170.31 tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante /
Liṅgapurāṇa
LiPur, 1, 40, 30.2 maṇḍalāni bhaviṣyanti deśeṣu nagareṣu ca //
LiPur, 1, 66, 6.1 ityuktaḥ sa vicakrāma nagarādvacanāt pituḥ /
LiPur, 2, 50, 43.1 tatkapālaṃ nakhaṃ kṣetre gṛhe vā nagare 'pi vā /
Matsyapurāṇa
MPur, 27, 25.3 nedānīṃ tu pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ //
MPur, 44, 10.1 grāmāṃstathāśramāṃścaiva ghoṣāṇi nagarāṇi ca /
MPur, 50, 78.2 gaṅgayā tu hṛte tasminnagare nāgasāhvaye //
MPur, 50, 79.1 tyaktvā vivakṣurnagaraṃ kauśāmbyāṃ tu nivatsyati /
MPur, 100, 3.1 lokaiḥ samastair nagaravāsibhiḥ sahito nṛpaḥ /
MPur, 131, 28.1 nagaraṃ tripuraṃ cedaṃ tamasā samavasthitam /
MPur, 137, 6.2 praviṣṭā nagaraṃ trāsātpramathairbhṛśamarditāḥ //
MPur, 140, 53.1 so'pīṣuḥ pattrapuṭavaddagdhvā tannagaratrayam /
MPur, 153, 88.2 gandharvanagaraṃ teṣu gandharvāstravinirmitam //
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 154, 470.1 taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 29.1 divā kṛte kāryavidhau grāmeṣu nagareṣu vā /
NāSmṛ, 2, 1, 184.1 nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ /
NāSmṛ, 2, 11, 2.2 nagaragrāmagaṇino ye ca vṛddhatamā narāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
Suśrutasaṃhitā
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Sūryaśataka
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
Tantrākhyāyikā
TAkhy, 1, 2.1 nagarasamīpe tena devatāyatanaṃ kriyate //
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
TAkhy, 1, 128.1 nagarasamīpe 'nye hradā anāsāditāḥ //
TAkhy, 1, 243.1 asti kasmiṃścin nagarasamīpe saṃnikṛṣṭavivarābhyantaraśāyī jambukaś caṇḍaravo nāma //
TAkhy, 1, 244.1 sa kadācid āhāram anveṣamāṇaḥ kṣapām āsādya kṣutkṣāmagalaḥ saṃmīlitalocanaḥ paribhraman nagaraṃ praviṣṭaḥ //
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
TAkhy, 2, 1.1 asti dākṣiṇātye janapade mihilāropyaṃ nāma nagaram //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
TAkhy, 2, 291.1 somilako 'pi prabhāte tan nagaraṃ upaviśya sārthavāhaṃ dhanaguptam āsasāda //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
Viṣṇupurāṇa
ViPur, 2, 16, 1.3 nidāghajñānadānāya tadeva nagaraṃ yayau //
ViPur, 2, 16, 2.1 nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ /
ViPur, 3, 18, 72.1 nirviṇṇacittaḥ sa tato nirgamya nagarādbahiḥ /
ViPur, 4, 1, 17.1 tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt //
ViPur, 4, 4, 101.1 ye 'pi teṣu bhagavadaṃśeṣvanurāgiṇaḥ kosalanagarajānapadās te 'pi tanmanasas tatsālokyatām avāpuḥ //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 12, 23.1 athaināṃ ratham āropya svanagaram agacchat //
ViPur, 4, 19, 21.1 bṛhatkṣatramahāvīryanagaragargā 'bhavan manyuputrāḥ //
ViPur, 4, 19, 22.1 nagarasya saṅkṛtiḥ saṅkṛter guruprītirantidevau //
ViPur, 5, 28, 9.2 rukmiṇo nagaraṃ jagmurnāmnā bhojakaṭaṃ dvija //
ViPur, 5, 35, 8.1 baladevastato gatvā nagaraṃ nāgasāhvayam /
ViPur, 5, 35, 30.2 bhāgīrathyāṃ kṣipāmyāśu nagaraṃ nāgasāhvayam //
Viṣṇusmṛti
ViSmṛ, 92, 31.1 vāstupradānena nagarādhipatyam //
Yājñavalkyasmṛti
YāSmṛ, 2, 167.2 dve śate kharvaṭasya syān nagarasya catuḥśatam //
Śatakatraya
ŚTr, 2, 79.2 yenaitasmin nirayanagaradvāram udghāṭayantī vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 13.1 nagarāṃśca vanāṃścaiva nadīśca vimalodakāḥ /
BhāgPur, 11, 8, 22.1 piṅgalā nāma veśyāsīd videhanagare purā /
Bhāratamañjarī
BhāMañj, 1, 262.2 duḥṣyantanagaraṃ prāyādanujñātā śakuntalā //
BhāMañj, 1, 283.1 kaco 'tha dānavendrasya nagaraṃ vṛṣaparvaṇaḥ /
BhāMañj, 1, 331.2 hṛṣṭaḥ svanagaraṃ prāyātpratyagraracitotsavaḥ //
BhāMañj, 1, 347.1 tadākarṇya svanagaraṃ sa gatvāha sutānkramāt /
BhāMañj, 1, 723.2 anyedyurutsavodāraṃ nagaraṃ vāraṇāvatam //
BhāMañj, 1, 725.2 yayustadāśiṣaṃ prāpya nagaraṃ vāraṇāvatam //
BhāMañj, 1, 883.1 saiṣā pañcālanagare jātā drupadanandinī /
BhāMañj, 1, 965.1 śaptastena svanagaraṃ yātaḥ sa vasudhādhipaḥ /
BhāMañj, 1, 1015.2 pāñcālanagaraṃ jagmurdraṣṭuṃ kṛṣṇāsvayaṃvaram //
BhāMañj, 1, 1343.2 akṣayyau ceṣudhī prādādrathaṃ ca nagaropamam //
BhāMañj, 5, 310.2 nagaraṃ kururājasya ratnākara ivāviśat //
BhāMañj, 13, 61.1 kiṃ jalāhṛtayantreṇa nirdagdhe nagare 'gninā /
BhāMañj, 13, 188.2 dhṛtarāṣṭraṃ puraskṛtya nagaraṃ sānugo 'viśat //
BhāMañj, 13, 332.2 vidyate nagare kaścitkṣattradharme sthitasya me //
BhāMañj, 13, 344.1 kosalādhipateḥ pūrvaṃ nagare kṣemadarśinaḥ /
BhāMañj, 13, 355.2 nagarāṇyeva culakaṃ galagartagaladgirām //
BhāMañj, 13, 555.1 kāmpilye nagare pūrvaṃ brahmadattasya bhūpateḥ /
BhāMañj, 13, 743.2 dahyamāne 'pi nagare nābhajadduḥkhavikriyām //
BhāMañj, 13, 996.3 dahyamāne 'pi nagare yasya kiṃcinna dahyate //
BhāMañj, 13, 1440.2 sa devaḥ kāśinagare labdhalakṣyairnipātitaḥ //
BhāMañj, 14, 136.1 tataḥ pravṛtte vipule sahasā nagarotsave /
Garuḍapurāṇa
GarPur, 1, 145, 21.1 yayurvirāṭanagaraṃ guptarūpeṇa saṃśritāḥ /
Hitopadeśa
Hitop, 0, 10.2 asti bhāgīrathītīre pāṭaliputranāmadheyaṃ nagaram /
Hitop, 2, 16.1 iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ /
Hitop, 2, 90.3 asti śrīparvatamadhye brahmapurākhyaṃ nagaram /
Hitop, 2, 90.8 tato nagarajanaiḥ sa manuṣyaḥ khādito dṛṣṭaḥ pratikṣaṇaṃ ghaṇṭāravaś ca śrūyate /
Hitop, 2, 90.9 anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ /
Hitop, 2, 90.15 kuṭṭanī ca ghaṇṭāṃ gṛhītvā nagaram āgatā sarvajanapūjyābhavat /
Hitop, 2, 111.3 asti kāñcanapuranāmni nagare vīravikramo rājā /
Hitop, 3, 26.3 asti yauvanaśrīnagare mandamatir nāma rathakāraḥ /
Hitop, 3, 27.2 nagarastho vanastho vā pāpo vā yadi vā śuciḥ /
Hitop, 3, 60.3 asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ /
Hitop, 3, 102.31 tato rājāpi khaḍgam ādāya tadanusaraṇakrameṇa nagarād bahir nirjagāma /
Hitop, 4, 18.8 te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā /
Hitop, 4, 22.3 asti devīkoṭanāmni nagare devaśarmā nāma brāhmaṇaḥ /
Kathāsaritsāgara
KSS, 1, 1, 65.1 anyac ca mālyavān api nagaravare supratiṣṭhitākhye saḥ /
KSS, 1, 2, 54.1 śaṃkarasvāmināmātra nagare 'bhūddvijottamaḥ /
KSS, 1, 3, 3.1 idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam /
KSS, 1, 3, 76.2 yaṣṭyā lilekha tatra sa nagaraṃ caturaṅgabalayuktam //
KSS, 1, 3, 78.1 tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
KSS, 1, 4, 135.1 agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ /
KSS, 1, 5, 8.1 kadācidyoganando 'tha nirgato nagarādbahiḥ /
KSS, 1, 5, 49.1 tato 'hamavadaṃ pūrvaṃ rakṣārthaṃ nagare bhraman /
KSS, 1, 5, 49.2 rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ //
KSS, 1, 5, 50.1 tacchrutvā yoganando māmakaronnagarādhipam /
KSS, 1, 5, 51.1 sa ca māmavadadbrūhi vidyate nagare 'tra kā /
KSS, 1, 6, 8.1 pratiṣṭhāne 'sti nagaraṃ supratiṣṭhitasaṃjñakam /
KSS, 1, 6, 24.1 praviśaṃśca cirāttatra nagare supratiṣṭhite /
KSS, 1, 6, 41.2 atiṣṭhaṃ catvare gatvā chāyāyā nagarādbahiḥ //
KSS, 1, 6, 156.2 chettuṃ prārabdhavān asmi gatvāsmānnagarādbahiḥ //
KSS, 1, 7, 24.1 nirgatya nagarāttasmācchiṣyadvayasamanvitaḥ /
KSS, 1, 8, 35.2 nṛpatiragānnijanagaraṃ naravāhanadattacaritamayīm //
KSS, 1, 8, 38.2 tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā //
KSS, 2, 2, 59.1 nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam /
KSS, 2, 2, 71.2 kasmiṃścicchūnyanagare dine tasminn uvāsa saḥ //
KSS, 2, 2, 80.1 mayaiva nagaraṃ caitadgrastamadya ca me cirāt /
KSS, 2, 2, 166.1 dīrghādhvamalinastasminnagare bahireva saḥ /
KSS, 2, 2, 169.2 sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ //
KSS, 2, 2, 170.1 darśitaśca tathābhūto nagarādhipateśca taiḥ /
KSS, 2, 2, 194.2 śrīdatto 'pi mahānrājā nagare samapadyata //
KSS, 3, 3, 80.1 nṛpo 'pi prītimānasya sāhāyye nagarādhipam /
KSS, 3, 3, 105.1 sā jagāma sudūraṃ ca sundarī nagarādbahiḥ /
KSS, 3, 4, 122.2 yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ //
KSS, 3, 4, 254.2 madhye mārgavaśāyātaṃ nagaraṃ pauṇḍravardhanam //
KSS, 3, 4, 259.1 astīha devasenākhyo nagare putra bhūpatiḥ /
KSS, 3, 4, 314.2 kārkoṭakākhyaṃ nagaraṃ dinaiḥ prāpsyasi saptabhiḥ //
KSS, 3, 4, 331.2 yasya bāhur mayā chinno nagare pauṇḍravardhane //
KSS, 3, 4, 347.1 nagarācca vinirgatya sa taṃ sasmāra rākṣasam /
KSS, 3, 4, 390.1 prāpa tacca sa bhūyo 'pi nagaraṃ pauṇḍravardhanam /
KSS, 3, 5, 17.1 abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt /
KSS, 3, 5, 118.1 tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ /
KSS, 5, 1, 54.1 iti cetastatastatra nagare dattavismayam /
KSS, 5, 1, 70.1 ito harapuraṃ nāma nagaraṃ gatavān aham /
KSS, 5, 1, 71.1 vārāṇasyāśca divasair nagaraṃ pauṇḍravardhanam /
KSS, 5, 1, 82.1 asti ratnapuraṃ nāma yathārthaṃ nagarottamam /
KSS, 5, 1, 84.2 idaṃ nagaram āvābhyāṃ kṛtsnaṃ tāvad viluṇṭhitam //
KSS, 5, 1, 209.2 anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ //
KSS, 5, 1, 216.2 nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ //
KSS, 5, 1, 225.2 sampannaśuddhir nagarād gantuṃ pravavṛte tataḥ //
KSS, 5, 2, 35.2 nagaraṃ prathamaṃ tāvad viṭaṅkapurasaṃjñakam //
KSS, 5, 3, 115.2 tad viṭaṅkapuraṃ nāma nagaraṃ punareva saḥ //
KSS, 6, 1, 197.1 kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram /
Narmamālā
KṣNarm, 1, 24.1 vyāptāsu nagaragrāmapurapattanabhūmiṣu /
KṣNarm, 1, 32.1 kramādgrāmaniyogena nagare gaṇanāpateḥ /
KṣNarm, 2, 57.2 bhārikairdhanikairbhītyā nagaraṃ samapūrayat //
KṣNarm, 2, 75.2 nagarotsavayātrāsu vivāheṣvatibhojanāt /
KṣNarm, 2, 118.1 tasmai namo 'stu nagarācāryavaryāya bhogine /
KṣNarm, 3, 12.2 luṇṭhiṃ kartumivātyugro nagarādhipatiḥ svayam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 39.2 yuddhaṃ rājyabhraṃśo maraṇaṃ nagaroparodhanaṃ caiva //
Padārthacandrikā
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 666.2 yasmin deśe pure grāme naividye nagare 'pi vā /
Rasaratnasamuccaya
RRS, 6, 11.2 umāmaheśvaropete samṛddhe nagare śubhe //
Rasaratnākara
RRĀ, V.kh., 1, 23.1 umāmaheśvaropete samṛddhe nagare śubhe /
Rasendracintāmaṇi
RCint, 3, 175.2 tata ānīya nagare vikrīṇīta vicakṣaṇaḥ //
Rasārṇava
RArṇ, 12, 261.2 tasmāduttarato devi kampākhyaṃ nagaraṃ param //
RArṇ, 12, 287.3 lakṣavedhi nṛsiṃhasya nagare gokulābhidhe //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 13.0 tridaśapatirindrastasya puraṃ nagaram amarāvatī tatra prasthitiḥ prasthānaṃ tatra vīthya eva panthāna eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 12.0 dṛśyanānānaganagaranagābhogapṛthvīm //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 13.0 nagāḥ parvatāḥ nagarāṇi pattanāni nagā vṛkṣāste ca te nānāprakārāśceti samāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 15.0 dṛśyāśca te nānānaganagaranagās teṣām ābhogo vistārastena pṛthvīṃ vistīrṇām //
Tantrāloka
TĀ, 11, 98.1 nagarārṇavaśailādyās tadicchānuvidhāyinaḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 5.1 asti dakṣiṇāpathe janapade pratiṣṭhānaṃ nāma nagaram tatra vikramaseno nāma rājā //
Ānandakanda
ĀK, 1, 2, 24.1 nagare sarvavarṇāḍhye mahāmāheśvarāvṛte /
ĀK, 1, 15, 228.8 nadītīre'thavā grāme nagare'bdhitaṭe'thavā //
ĀK, 1, 23, 449.1 dakṣiṇe tu taṭe tasyā utpalīnagaraṃ param /
Āryāsaptaśatī
Āsapt, 2, 146.2 paśyāmi bāṣpadhautaśruti nagaradvāri tadvadanam //
Āsapt, 2, 572.2 tannagaragrāmanadīḥ pṛcchati samam āgatān anyān //
Śukasaptati
Śusa, 1, 2.1 asti candrapuraṃ nāma nagaram /
Śusa, 1, 2.3 tasminnagare haridatto nāma śreṣṭhī tasya bhāryā śṛṅgārasundarīnāmnī /
Śusa, 1, 3.1 sa prāha kathametat śuka āha asti pañcapuraṃ nāma nagaram /
Śusa, 1, 11.3 tatra sudhano nāma mohanaśreṣṭhisutaḥ tannagaravāsino haridattasya kalatraṃ lakṣmīṃ rantumīhate /
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Śusa, 2, 3.4 sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram /
Śusa, 7, 5.1 ityavadhārya sa medinyāṃ babhrāma devatīrthaśmaśānanagareṣu dhanārtham /
Śusa, 15, 2.1 asti śālipuraṃ nāma nagaram /
Śusa, 18, 2.1 asti śubhasthānaṃ nāma nagaram /
Śusa, 21, 2.2 śukaḥ asti pratiṣṭhānaṃ nāma nagaram /
Śusa, 21, 9.1 tadvaṇijo nagarapradhānasya vadhvā naitanniṣpadyate /
Śusa, 24, 2.2 kīro 'bravīt asti candrapuraṃ nāma nagaram /
Śusa, 25, 2.3 tasmineva nagare 'nyaḥ sitapaṭo guṇināṃ mukhyaḥ samāgataḥ /
Śusa, 27, 2.1 asti śaṅkhapuraṃ nāma nagaram /
Śyainikaśāstra
Śyainikaśāstra, 2, 28.1 kāryaṃ vinā yadudyānanagarādyupasarpaṇam /
Dhanurveda
DhanV, 1, 5.1 eko'pi yatra nagare prasiddhaḥ syāddhanurddharaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 51.2 candrikānagare pūrvam āste vaiśyaḥ sabāndhavaḥ //
Haribhaktivilāsa
HBhVil, 3, 166.3 grāmād dhanuḥśataṃ gacchen nagarāc ca caturguṇam //
Haṃsadūta
Haṃsadūta, 1, 14.2 kṣaṇaṃ hṛṣṭastiṣṭhan nibiḍaviṭape śākhini sakhe sukhena prasthānaṃ racayatu bhavān vṛṣṇinagare //
Kokilasaṃdeśa
KokSam, 1, 92.2 tāṃ jānīyā diśi diśi jayantākhyayā khyāyamānāṃ pratyādiṣṭatridivanagaraprābhavāṃ prāpya bhūmim //
KokSam, 1, 93.1 bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 68.2 gokuleṣu vasec caiva grāmeṣu nagareṣu vā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 113.1 amukaṃ nāma nagaram //
SDhPS, 4, 117.1 tataścāhaṃ nagarādetameva mārgamāṇa ihāgataḥ //
SDhPS, 7, 260.1 tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaram abhinirmimīyāt //
SDhPS, 7, 269.1 atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyur āgatasaṃjñinaśca bhaveyur nistīrṇasaṃjñinaśca bhaveyuḥ //
SDhPS, 7, 271.1 tatastān deśiko viśrāntān viditvā tadṛddhimayaṃ nagaram antardhāpayet //
SDhPS, 7, 274.1 idaṃ tu mayā nagaraṃ yuṣmākaṃ viśrāmaṇārthamabhinirmitamiti //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 8, 106.1 gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayasva //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 121.1 nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti //
SDhPS, 13, 121.1 nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti //
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
SDhPS, 15, 10.3 sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 29.1 nagaragrāmaghoṣāḍhyāṃ purapattanaśobhitām /
SkPur (Rkh), Revākhaṇḍa, 14, 64.2 pradagdhagrāmanagaraṃ bhasmapuṃjābhisaṃvṛtam //
SkPur (Rkh), Revākhaṇḍa, 26, 5.2 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 2.1 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 35.2 alabdhagrāsamarddhārdhaṃ niryayur nagarādbahiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 6.2 nagaraṃ kuṇḍinaṃ nāma bhīṣmakaḥ paripāti hi //
SkPur (Rkh), Revākhaṇḍa, 155, 68.2 taddharmavacanaṃ śrutvā nirgatya nagarādbahiḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 13.2 etasminnantare tāta rakṣako nagarasya hi //
SkPur (Rkh), Revākhaṇḍa, 170, 17.2 īdṛgbhūtasamācāro brāhmaṇo nagare mama //
SkPur (Rkh), Revākhaṇḍa, 170, 25.1 yadi roṣasamācāro nirvāsyo nagarādbahiḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 26.2 nāśnāti ca gṛhe rājannāgnirnagaravāsinām /
SkPur (Rkh), Revākhaṇḍa, 182, 18.1 asmadīyaṃ yathā sarvaṃ nagaraṃ mṛgalocane /
SkPur (Rkh), Revākhaṇḍa, 193, 12.2 nagaragrāmapūrṇā ca medinī medinīpate /
SkPur (Rkh), Revākhaṇḍa, 229, 11.1 deśe vā maṇḍale vāpi vā grāme nagare 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 232, 28.2 deśe vā maṇḍale vāpi nagare grāmamadhyataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 26.2 grāme vā nagare vāpi bhasmaprakṣepaṇena ca /
UḍḍT, 2, 27.1 dūrīkṛtaṃ punar bhasma nagare vasate punaḥ /
UḍḍT, 8, 11.8 uoṃ ghaṇṭākarṇāya svāhā imaṃ saptadhā japtvā grāme nagare vā praviśet tatra viśiṣṭaṃ bhojanaṃ prāpnoti /
UḍḍT, 9, 51.2 pradeśe nagarasyātha lakṣasaṃkhyaṃ japen manum /