Occurrences

Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Śukasaptati
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 128.0 nagarāt kutsanaprāvīṇyayoḥ //
Buddhacarita
BCar, 5, 83.2 kṛtamatirapahāya nirvyapekṣaḥ pitṛnagarātsa tato vinirjagāma //
Lalitavistara
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 12, 42.1 tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma /
LalVis, 12, 49.1 iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkramya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman /
Mahābhārata
MBh, 1, 2, 149.2 nagarāddhāstinapurād balasaṃkhyānam eva ca //
MBh, 1, 55, 21.5 te prātiṣṭhanta sahitā nagarān nāgasāhvayāt /
MBh, 1, 64, 1.4 vanam ālokayāmāsa nagarād yojanadvaye /
MBh, 1, 118, 7.1 tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ /
MBh, 1, 119, 30.10 niryayur nagarācchūrāḥ kauravāḥ pāṇḍavaiḥ saha /
MBh, 1, 119, 43.28 niryayur nagarād vīrāḥ kuravaḥ pāṇḍavaiḥ saha /
MBh, 1, 124, 12.5 kurūn anyāṃśca sacivān ādāya nagarād bahiḥ /
MBh, 1, 128, 4.21 ardhakrośe tu nagarād atiṣṭhad bahir eva saḥ /
MBh, 1, 130, 1.23 kathaṃ nāmotsahe vatsa nagarācca vivāsitum /
MBh, 1, 134, 1.2 tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt /
MBh, 1, 137, 17.1 pāṇḍavāścāpi nirgatya nagarād vāraṇāvatāt /
MBh, 1, 152, 8.1 tato narā viniṣkrāntā nagarāt kālyam eva tu /
MBh, 1, 176, 16.1 prāguttareṇa nagarād bhūmibhāge same śubhe /
MBh, 2, 24, 6.2 niṣkramya nagarāt tasmād yodhayāmāsa pāṇḍavam //
MBh, 2, 25, 6.2 lebhe sa karam atyantaṃ gandharvanagarāt tadā //
MBh, 2, 26, 12.2 upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ //
MBh, 3, 169, 26.2 viśiṣṭaṃ devanagarād apṛcchaṃ mātaliṃ tataḥ //
MBh, 3, 170, 55.2 vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ //
MBh, 4, 31, 1.2 niryāya nagarācchūrā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 4, 36, 34.2 uttaraḥ sārathiṃ kṛtvā niryāto nagarād bahiḥ //
MBh, 5, 84, 16.1 nagarād api yāḥ kāścid gamiṣyanti janārdanam /
MBh, 5, 88, 57.1 nirvāsanaṃ ca nagarāt pravrajyā ca paraṃtapa /
MBh, 5, 135, 27.1 tato niryāya nagarāt prayayau puruṣottamaḥ /
MBh, 5, 150, 16.1 samāśca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ /
MBh, 5, 173, 1.2 sā niṣkramantī nagarāccintayāmāsa bhārata /
MBh, 5, 173, 9.1 evaṃ sā pariniścitya jagāma nagarād bahiḥ /
MBh, 9, 39, 17.2 niryayau nagarāccāpi caturaṅgabalānvitaḥ //
MBh, 11, 9, 17.2 niryayau nagarād dīnastūrṇam āyodhanaṃ prati //
MBh, 11, 9, 18.2 te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ //
MBh, 12, 16, 18.1 pravrājanaṃ ca nagarād ajinaiśca nivāsanam /
MBh, 14, 12, 8.1 pravrājanaṃ ca nagarād ajinaiśca vivāsanam /
MBh, 14, 74, 3.1 so 'bhiniryāya nagarād bhagadattasuto nṛpaḥ /
MBh, 15, 47, 13.2 śaucaṃ nivartayantaste tatroṣur nagarād bahiḥ //
MBh, 16, 4, 8.1 tataḥ sīdhuṣu saktāśca niryayur nagarād bahiḥ /
Rāmāyaṇa
Rām, Ay, 70, 19.2 nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā //
Rām, Ki, 16, 11.2 nagarān niryayau kruddho mahāsarpa iva śvasan //
Rām, Yu, 67, 15.1 so 'bhiniryāya nagarād indrajit samitiṃjayaḥ /
Rām, Yu, 116, 23.2 nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ //
Rām, Utt, 84, 7.2 mūlāni ca sumṛṣṭāni nagarāt parihāsyatha //
Rām, Utt, 90, 21.1 sā senā śakrayukteva nagarānniryayāvatha /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 398.1 āgacchati kuto deśān nagarād vā bhavān iti /
Daśakumāracarita
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 7, 41.0 atrāntara āndhranagarādāgacchannagrajaḥ kaścidaikṣyata //
Divyāvadāna
Divyāv, 2, 487.0 sa kṛtakarapuṭo bhagavantaṃ papraccha kuto bhagavan nimantraṇamāgatam sūrpārakāt ānanda nagarāt //
Divyāv, 8, 449.0 atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 459.0 supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 11, 4.1 tena khalu samayena anyatamo goghātako mahāntaṃ vṛṣabhamādāya nagarānniṣkramati praghātayitum //
Divyāv, 17, 444.1 paścādrājā mūrdhāto nirgatastasmādeva nagarāt teṣāṃ devānāmasurair bhagnakānāṃ svaṃ ca kāyaṃ saṃnahya //
Divyāv, 18, 211.1 tasmānnagarāt piṇḍapātanirhārako bhikṣus tasyaiva piṇḍapātaṃ gṛhītvā gataḥ //
Harivaṃśa
HV, 9, 93.1 ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ /
Liṅgapurāṇa
LiPur, 1, 66, 6.1 ityuktaḥ sa vicakrāma nagarādvacanāt pituḥ /
Tantrākhyāyikā
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
Viṣṇupurāṇa
ViPur, 3, 18, 72.1 nirviṇṇacittaḥ sa tato nirgamya nagarādbahiḥ /
Hitopadeśa
Hitop, 2, 90.9 anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ /
Hitop, 3, 102.31 tato rājāpi khaḍgam ādāya tadanusaraṇakrameṇa nagarād bahir nirjagāma /
Kathāsaritsāgara
KSS, 1, 5, 8.1 kadācidyoganando 'tha nirgato nagarādbahiḥ /
KSS, 1, 6, 41.2 atiṣṭhaṃ catvare gatvā chāyāyā nagarādbahiḥ //
KSS, 1, 6, 156.2 chettuṃ prārabdhavān asmi gatvāsmānnagarādbahiḥ //
KSS, 1, 7, 24.1 nirgatya nagarāttasmācchiṣyadvayasamanvitaḥ /
KSS, 3, 3, 105.1 sā jagāma sudūraṃ ca sundarī nagarādbahiḥ /
KSS, 3, 4, 347.1 nagarācca vinirgatya sa taṃ sasmāra rākṣasam /
KSS, 3, 5, 17.1 abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt /
KSS, 5, 1, 216.2 nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ //
KSS, 5, 1, 225.2 sampannaśuddhir nagarād gantuṃ pravavṛte tataḥ //
Śukasaptati
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Haribhaktivilāsa
HBhVil, 3, 166.3 grāmād dhanuḥśataṃ gacchen nagarāc ca caturguṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 117.1 tataścāhaṃ nagarādetameva mārgamāṇa ihāgataḥ //
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 35.2 alabdhagrāsamarddhārdhaṃ niryayur nagarādbahiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 68.2 taddharmavacanaṃ śrutvā nirgatya nagarādbahiḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 25.1 yadi roṣasamācāro nirvāsyo nagarādbahiḥ /