Occurrences

Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Garuḍapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 2, 7, 9.0 kṛsaraḥ sthālīpāka uttaraghṛtas tam avekṣayet //
GobhGS, 2, 9, 5.0 ānaḍuho gomayaḥ kṛsaraḥ sthālīpāko vṛthāpakva ity uttarataḥ //
GobhGS, 2, 9, 7.0 kṛsaro nāpitāya sarvabījāni ceti //
Kauśikasūtra
KauśS, 4, 10, 13.0 ā no agna ity āgamakṛśaram āśayati //
KauśS, 4, 10, 20.0 jāmyai pra yad eta ity āgamakṛśaram //
KauśS, 4, 11, 5.0 parvatād diva ity āgamakṛśaram āśayati //
KauśS, 8, 7, 16.0 punantu mā devajanā iti pavitraṃ kṛśaram //
KauśS, 11, 5, 3.1 ekaviṃśatyā yavaiḥ kṛśaraṃ randhayati yutam anyatprapākaṃ ca //
Khādiragṛhyasūtra
KhādGS, 2, 2, 26.0 kṛsaraḥ sthālīpākaḥ //
KhādGS, 2, 3, 18.0 ānaḍuho gomayaḥ kṛsaraḥ sthālīpāko vṛthāpakva ityuttarataḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 4.1 odanaṃ kṛsaraṃ pāyasam //
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
Arthaśāstra
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
Carakasaṃhitā
Ca, Sū., 13, 85.2 kṛśarāśca bahusnehāstilakāmbalikāstathā //
Ca, Sū., 14, 25.2 pāyasaiḥ kṛśarairmāṃsaiḥ piṇḍasvedaṃ prayojayet //
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Mahābhārata
MBh, 2, 4, 5.3 kṛsareṇātha jīvantyā haviṣyeṇa ca sarvaśaḥ /
MBh, 7, 51, 28.1 pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva vā /
MBh, 12, 37, 26.1 pāyasaṃ kṛsaraṃ māṃsam apūpāśca vṛthā kṛtāḥ /
MBh, 12, 186, 21.2 suśṛtaṃ pāyase brūyād yavāgvāṃ kṛsare tathā //
MBh, 12, 221, 62.1 pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaṣkulīḥ /
MBh, 13, 63, 8.1 ārdrāyāṃ kṛsaraṃ dattvā tailamiśram upoṣitaḥ /
MBh, 13, 107, 65.1 saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā /
MBh, 13, 148, 25.1 saṃskṛtaṃ pāyasaṃ nityaṃ yavāgūṃ kṛsaraṃ haviḥ /
MBh, 14, 64, 7.1 kṛsareṇa samāṃsena nivāpaistilasaṃyutaiḥ /
MBh, 14, 64, 9.2 sumanobhir vicitrābhir apūpaiḥ kṛsareṇa ca //
Manusmṛti
ManuS, 5, 7.1 vṛthā kṛsarasaṃyāvaṃ pāyasāpūpam eva ca /
Rāmāyaṇa
Rām, Ay, 69, 22.1 pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ /
Amarakośa
AKośa, 2, 637.1 mrakṣaṇābhyañjane tailaṃ kṛsarastu tilaudanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 3.1 pāyasaiḥ kṛsaraiḥ sāmlalavaṇaiḥ sānuvāsanaiḥ /
AHS, Cikitsitasthāna, 22, 30.1 vātaghnaiḥ sādhitaḥ snigdhaḥ kṛśaro mudgapāyasaḥ /
Kūrmapurāṇa
KūPur, 2, 16, 51.1 na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi /
KūPur, 2, 17, 22.1 vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca /
KūPur, 2, 22, 54.2 māṃsānyapūpān vividhān dadyāt kṛsarapāyasam //
KūPur, 2, 33, 21.1 vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam /
Liṅgapurāṇa
LiPur, 1, 83, 20.2 kṛśaraṃ ghṛtasaṃyuktaṃ bhuñjānaḥ saṃyatendriyaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 54.1 nīlaprāyaṃ prayatnena kṛsaraṃ ca dvijāśanam /
Suśrutasaṃhitā
Su, Utt., 26, 6.2 svinnair vā matsyapiśitaiḥ kṛsarair vā sasaindhavaiḥ //
Tantrākhyāyikā
TAkhy, 2, 72.1 aham api sahānena śiṣyeṇa kāmandakinā brāhmaṇatrayasya sādhayiṣyāmi kṛsaram iti //
TAkhy, 2, 79.1 kṛṣṇakṛsaram eva kariṣyāmi //
Viṣṇusmṛti
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
Garuḍapurāṇa
GarPur, 1, 96, 70.1 vṛthā kṛsarasaṃyāvapāyasāpūpaśaṣkulīḥ /
GarPur, 1, 117, 2.3 dantakāṣṭhaṃ candanādi naivedyaṃ kṛsarādikam //
GarPur, 1, 120, 3.1 karpūrādaḥ kṛsarado mallikādantakāṣṭhakṛt /
GarPur, 1, 120, 5.1 viśālākṣīṃ damanakaiścaitre ca kṛsarapradaḥ /
GarPur, 1, 120, 9.2 prāśayenniśi naivedyaiḥ kṛsaraiḥ kārtike yajet //
GarPur, 1, 137, 6.2 ghṛtahomaścaturmāsaṃ kṛsaraṃ ca nivedayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 9.2 kṛsaraṃ bhojayed viprān lohadaṇḍaś ca dakṣiṇā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 106, 4.2 bhojayet pāyasānnena kṛsareṇātha bhaktitaḥ //