Occurrences

Arthaśāstra
Carakasaṃhitā
Manusmṛti
Kūrmapurāṇa
Garuḍapurāṇa

Arthaśāstra
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
Carakasaṃhitā
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Manusmṛti
ManuS, 5, 7.1 vṛthā kṛsarasaṃyāvaṃ pāyasāpūpam eva ca /
Kūrmapurāṇa
KūPur, 2, 17, 22.1 vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca /
KūPur, 2, 22, 54.2 māṃsānyapūpān vividhān dadyāt kṛsarapāyasam //
KūPur, 2, 33, 21.1 vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam /
Garuḍapurāṇa
GarPur, 1, 96, 70.1 vṛthā kṛsarasaṃyāvapāyasāpūpaśaṣkulīḥ /
GarPur, 1, 117, 2.3 dantakāṣṭhaṃ candanādi naivedyaṃ kṛsarādikam //
GarPur, 1, 120, 3.1 karpūrādaḥ kṛsarado mallikādantakāṣṭhakṛt /
GarPur, 1, 120, 5.1 viśālākṣīṃ damanakaiścaitre ca kṛsarapradaḥ /