Occurrences

Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Kathāsaritsāgara

Atharvaveda (Paippalāda)
AVP, 12, 8, 5.1 unmādayantīr abhiśocayantīr muniṃ nagnaṃ kṛṇvatīr moghahāsinam /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 14.11 etam eva tad anam anagnaṃ kurvanto manyante //
Jaiminīyabrāhmaṇa
JB, 1, 173, 21.0 nagnam ivoruṃ kṛtvopapravartayati //
JB, 1, 173, 22.0 nagnam iva hy ūruṃ kṛtvā patnī vīryaṃ karoti //
Ṛgveda
ṚV, 4, 25, 7.2 āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt //
Mahābhārata
MBh, 1, 3, 136.1 so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca /
MBh, 3, 62, 31.1 tam ekavasanaṃ nagnam unmattaṃ gatacetasam /
Manusmṛti
ManuS, 7, 92.1 na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 32.2 naṣṭasmṛtiṃ śūnyaratiṃ lolaṃ nagnaṃ malīmasam //
AHS, Utt., 4, 37.1 nagnaṃ dhāvantam uttrastadṛṣṭiṃ tṛṇavibhūṣaṇam /
AHS, Utt., 4, 44.1 kumāravṛndānugataṃ nagnam uddhatamūrdhajam /
Kūrmapurāṇa
KūPur, 2, 22, 35.1 bībhatsumaśuciṃ nagnaṃ mattaṃ dhūrtaṃ rajasvalām /
KūPur, 2, 37, 39.1 dṛṣṭvā carantaṃ giriśaṃ nagnaṃ vikṛtalakṣaṇam /
Liṅgapurāṇa
LiPur, 1, 76, 27.2 nagnaṃ caturbhujaṃ śvetaṃ trinetraṃ sarpamekhalam //
LiPur, 1, 91, 17.2 nagnaṃ vā śramaṇaṃ dṛṣṭvā vidyānmṛtyumupasthitam //
Suśrutasaṃhitā
Su, Sū., 29, 16.1 nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vāśucim /
Viṣṇupurāṇa
ViPur, 3, 17, 3.3 udakyādyāśca ye sarve nagnamicchāmi veditum //
ViPur, 4, 6, 54.1 tad ākarṇya rājā māṃ nagnaṃ devī vīkṣyatīti na yayau //
Kathāsaritsāgara
KSS, 1, 4, 56.1 kumārasacivaṃ nagnaṃ mañjūṣāyāṃ sasaṃbhramam /