Occurrences

Gautamadharmasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara

Gautamadharmasūtra
GautDhS, 1, 9, 48.1 na nagnāṃ parayoṣitam īkṣeta //
Gopathabrāhmaṇa
GB, 1, 2, 2, 22.0 tāṃ nagnāṃ nodīkṣeta //
Vasiṣṭhadharmasūtra
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 3.0 na prekṣeta nagnāṃ striyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 1.0 na nagnāṃ striyam īkṣetānyatra maithunāt //
Mahābhārata
MBh, 12, 186, 16.1 nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam /
MBh, 13, 133, 50.1 manasā tu praduṣṭena nagnāṃ paśyanti ye striyam /
MBh, 13, 148, 21.1 na nagnām īkṣate nārīṃ na vidvān puruṣān api /
Manusmṛti
ManuS, 4, 53.1 nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam /
Kūrmapurāṇa
KūPur, 2, 16, 46.1 na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana /
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 3, 12, 12.1 nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye /
Viṣṇusmṛti
ViSmṛ, 71, 26.1 na striyaṃ nagnām //
Yājñavalkyasmṛti
YāSmṛ, 1, 135.1 nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
Garuḍapurāṇa
GarPur, 1, 96, 40.1 nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
Kathāsaritsāgara
KSS, 2, 4, 173.2 nagnāṃ vikṛtaveṣāṃ ca javādudapatannabhaḥ //