Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Amarakośa
Gṛhastharatnākara
Parāśarasmṛtiṭīkā
Rājanighaṇṭu

Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 11.1 dadyād guṇavate kanyāṃ nagnikāṃ brahmacāriṇe /
Gobhilagṛhyasūtra
GobhGS, 3, 4, 6.0 nagnikā tu śreṣṭhā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 2.1 tābhyām anujñāto bhāryām upayacchet sajātāṃ nagnikāṃ brahmacāriṇīm asagotrām //
Mānavagṛhyasūtra
MānGS, 1, 7, 8.1 bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
Mahābhārata
MBh, 13, 44, 13.1 triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām /
Amarakośa
AKośa, 2, 272.1 kanyā kumārī gaurī tu nagnikānāgatārtavā /
AKośa, 2, 281.1 strī nagnikā koṭavī syāddūtīsaṃcārike same /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 22.2 tatra savarṇaḥ savarṇāya vidito viditāya yo nagnikāṃ dadyāt /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 680.2 triṃśadvarṣo daśābdāṃ tu bhāryāṃ vindeta nagnikām /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 24.0 kanyā kumārī gaurī tu nagnikānāgatārtavā //