Occurrences

Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Viṣṇupurāṇa
Bhāratamañjarī

Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 2.0 kekayamitrayupralayānāṃ yāder iyaḥ //
Mahābhārata
MBh, 2, 11, 52.6 tasya satyavatī nāma patnī kekayavaṃśajā /
MBh, 3, 48, 38.2 mādrīsutau kekayarājaputrāḥ pāñcālaputrāḥ saha dharmarājñā //
MBh, 7, 161, 32.1 tato droṇo 'jayad yuddhe cedikekayasṛñjayān /
MBh, 8, 4, 69.1 vṛkodarasamo yuddhe dṛḍhaḥ kekayajo yudhi /
MBh, 8, 32, 43.1 cedikekayapāñcālā yamau matsyāś ca daṃśitāḥ /
MBh, 8, 40, 1.2 bhīmasenaṃ sapāñcālyaṃ cedikekayasaṃvṛtam /
MBh, 12, 78, 6.2 gītaṃ kekayarājena hriyamāṇena rakṣasā //
Rāmāyaṇa
Rām, Bā, 12, 21.1 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam /
Rām, Bā, 72, 2.1 putraḥ kekayarājasya sākṣād bharatamātulaḥ /
Rām, Bā, 72, 3.1 kekayādhipatī rājā snehāt kuśalam abravīt /
Rām, Ay, 1, 2.1 ayaṃ kekayarājasya putro vasati putraka /
Rām, Ay, 95, 5.1 kekayasthe ca mayi tu tvayi cāraṇyam āśrite /
Rām, Utt, 91, 1.1 śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ /
Rām, Utt, 91, 2.1 sa niryayau janaughena mahatā kekayādhipaḥ /
Harivaṃśa
HV, 10, 21.1 tasya satyarathā nāma patnī kekayavaṃśajā /
Viṣṇupurāṇa
ViPur, 4, 14, 41.1 śrutakīrtim api kekayarājā upayeme //
ViPur, 4, 18, 10.1 pṛṣadarbhasuvīrakekayamadrakāś catvāraḥ śibiputrāḥ //
Bhāratamañjarī
BhāMañj, 6, 193.1 kṛpaḥ kekayabhūpālaṃ drupadaṃ ca jayadrathaḥ /
BhāMañj, 6, 213.1 matsyakekayapāñcālacedisenāsu sarvaśaḥ /
BhāMañj, 7, 212.1 niṣpiṣṭakekayaratho gajānīkaṃ cakāra saḥ /
BhāMañj, 7, 712.1 cedisomakapāñcālamatsyakekayasṛñjayāḥ /
BhāMañj, 7, 783.2 śaraiścakāra pāñcālamatsyakekayasaṃkṣayam //
BhāMañj, 13, 331.1 purā kekayabhūpālo gṛhīto rakṣasā vane /