Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Divyāvadāna
Kathāsaritsāgara
Rājanighaṇṭu

Atharvaveda (Paippalāda)
AVP, 1, 67, 4.2 keśo naḍa iva vardhatāṃ śīrṣṇas te asitas pari //
AVP, 1, 68, 1.1 yathā naḍaṃ kaśipune striyo bhindanty aśmanā /
AVP, 5, 25, 1.2 uto kṛtyākṛtaḥ prajāṃ naḍam ivā chinddhi vārṣikam //
Atharvaveda (Śaunaka)
AVŚ, 6, 137, 2.2 keśā naḍā iva vardhantāṃ śīrṣṇas te asitāḥ pari //
AVŚ, 6, 137, 3.2 keśā naḍā iva vardhantām śīrṣṇas te asitāḥ pari //
AVŚ, 6, 138, 5.1 yathā naḍam kaśipune striyo bhindanty aśmanā /
AVŚ, 12, 2, 1.1 naḍam āroha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi /
AVŚ, 12, 2, 19.1 sīse mṛḍḍhvaṃ naḍe mṛḍḍhvam agnau saṃkasuke ca yat /
AVŚ, 12, 2, 50.2 kravyād yān agnir antikād aśva ivānuvapate naḍam //
AVŚ, 12, 2, 54.1 iṣīkāṃ jaratīm iṣṭvā tilpiñjaṃ daṇḍanaṃ naḍam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 10.1 naḍaveṇuśarakuśavyūtānāṃ gomayenādbhir iti prakṣālanam //
Kauśikasūtra
KauśS, 6, 2, 33.0 śepyānaḍe //
KauśS, 9, 1, 7.1 ayam agniḥ satpatir naḍam ā rohety anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate //
KauśS, 9, 3, 3.1 yaḥ kravyāt tam aśīśamam iti savyena naḍamayīṃ kravyādi //
KauśS, 9, 3, 5.1 naḍam ā roha sam indhata iṣīkāṃ jaratīṃ pratyañcam arkam ity upasamādadhāti //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
Ṛgveda
ṚV, 8, 1, 33.2 adhokṣaṇo daśa mahyaṃ ruśanto naᄆā iva saraso nir atiṣṭhan //
Arthaśāstra
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
Avadānaśataka
AvŚat, 1, 5.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 2, 6.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 3, 9.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 4, 7.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 6, 7.11 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 7, 8.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 8, 5.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 9, 7.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 10, 6.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 17, 6.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 20, 2.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 22, 2.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
AvŚat, 23, 4.12 dhunīta mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 99.0 naḍādibhyaḥ phak //
Aṣṭādhyāyī, 4, 2, 87.0 kumudanaḍavetasebhyo ḍmatup //
Aṣṭādhyāyī, 4, 2, 88.0 naḍaśādāḍ ḍvalac //
Aṣṭādhyāyī, 4, 2, 91.0 naḍādīnāṃ kuk ca //
Mahābhārata
MBh, 4, 21, 28.2 taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara //
MBh, 7, 31, 17.2 patitān pothayāṃcakrur dvipāḥ sthūlanaḍān iva //
MBh, 7, 68, 52.2 prabhinna iva mātaṅgo mṛdnannaḍavanaṃ yathā //
MBh, 7, 113, 26.1 gajābhyāṃ samprayuktābhyām āsīnnaḍavanaṃ yathā /
MBh, 7, 158, 34.2 gajābhyām iva mattābhyāṃ yathā naḍavanaṃ mahat //
MBh, 8, 13, 8.2 vyapothayad dantivareṇa śuṣmiṇā saśabdavat sthūlanaḍān yathā tathā //
MBh, 8, 35, 37.2 asibhiś chidyamānānāṃ naḍānām iva bhārata //
Amarakośa
AKośa, 2, 10.1 triṣv āgoṣṭhān naḍaprāye naḍvān naḍvala ityapi /
AKośa, 2, 211.1 naḍastu dhamanaḥ poṭagalo 'tho kāśamastriyām /
AKośa, 2, 214.1 naḍādayastṛṇaṃ garmucchyāmākapramukhā api /
AKośa, 2, 216.2 tṛṇānāṃ saṃhatistṛṇyā naḍyā tu naḍasaṃhatiḥ //
Divyāvadāna
Divyāv, 4, 20.2 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 11, 43.2 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 12, 345.3 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 19, 72.3 dhunīta mṛtyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ //
Kathāsaritsāgara
KSS, 3, 1, 124.2 śobhanāḥ santi te rājannaḍaghāsāśca sugrahāḥ //
Rājanighaṇṭu
RājNigh, Śālm., 101.1 nālo naḍo nalaś caiva kukṣirandhro 'tha kīcakaḥ /