Occurrences

Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Mānavagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Kṛṣiparāśara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī

Gobhilagṛhyasūtra
GobhGS, 1, 5, 18.0 teṣām alābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāṇi //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 15.0 kuśālābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāni //
Mānavagṛhyasūtra
MānGS, 2, 1, 13.1 nalairvetasaśākhayā vā padāni lopayante /
Arthaśāstra
ArthaŚ, 2, 11, 94.1 nalatūlā nalatūlavarṇā //
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
Carakasaṃhitā
Ca, Cik., 4, 103.1 śālīkṣumūlāni yavāsagundrāmūlaṃ nalānāṃ kuśakāśayośca /
Mahābhārata
MBh, 3, 57, 14.2 tathā viparyayaścāpi nalasyākṣeṣu dṛśyate //
MBh, 3, 252, 9.1 yathā ca veṇuḥ kadalī nalo vā phalantyabhāvāya na bhūtaye ''tmanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 24.2 vṛkṣādanīnalakuśadvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ //
Matsyapurāṇa
MPur, 12, 52.2 nalastu naiṣadhastasmānnabhāstasmādajāyata //
MPur, 12, 56.1 nalau dvāv eva vikhyātau vaṃśe kaśyapasambhave /
MPur, 44, 63.1 tasyāsīttanujaḥ sarpo vidvānputro nalaḥ kila /
Suśrutasaṃhitā
Su, Sū., 29, 60.2 yasya vaṃśo nalo vāpi tālo vorasi jāyate //
Su, Sū., 38, 10.1 vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śvadaṃṣṭrā ceti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Utt., 26, 13.2 nalavañjulakahlāracandanotpalapadmakaiḥ //
Su, Utt., 39, 204.2 nalavetasayor mūle mūrvāyāṃ devadāruṇi //
Su, Utt., 58, 47.1 nalāśmabhedadarbhekṣutrapusairvārubījakān /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 103.2 vṛkṣādanīnalakuśadvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ //
AṣṭNigh, 1, 109.2 mṛdupuṣpo 'tha suṣiro nadīstho nalako nalaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 198.1 atha kārtikasaṃkrāntyāṃ kṣetre ca ropayennalam /
KṛṣiPar, 1, 199.2 pūjayitvā nalaṃ tatra pūjayeddhānyavṛkṣakān //
KṛṣiPar, 1, 202.2 tāḍitā naladaṇḍena sarve syuḥ samapuṣpitāḥ //
KṛṣiPar, 1, 204.1 propayitvā nalaṃ kṣetre mantreṇānena ca kramāt /
KṛṣiPar, 1, 205.1 nalaṃ tu ghaṭasaṃkrāntyāṃ kṣetre nāropayanti ye /
Rasaratnasamuccaya
RRS, 10, 91.1 kadalī kāravellī ca triphalā nīlikā nalaḥ /
Rasendracūḍāmaṇi
RCūM, 9, 26.1 kadalī krūravallī ca triphalā nīlikā nalaḥ /
Rasārṇava
RArṇ, 14, 172.1 saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /
Rājanighaṇṭu
RājNigh, Śālm., 5.1 valvajā kutṛṇau cātha nalau dūrvā caturvidhā /
RājNigh, Śālm., 101.1 nālo naḍo nalaś caiva kukṣirandhro 'tha kīcakaḥ /
RājNigh, Śālm., 103.1 nalaḥ śītakaṣāyaś ca madhuro rucikārakaḥ /
RājNigh, Śālm., 105.2 nalaḥ syād adhiko vīrye śasyate rasakarmaṇi //
RājNigh, Māṃsādivarga, 72.2 nale dvikaṇṭaḥ kila tasya pṛṣṭhe kaṇṭaḥ supathyo rucido balapradaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 70.2 rāmacandrasamādiṣṭanalasaṃcayasaṃcitam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 16.3, 2.0 bhāṇḍasya kaṇṭhanimne chidramekaṃ vidhāya tatra vaṃśanirmitaṃ nalamekaṃ saṃyojya sthāpayet //
RRSBoṬ zu RRS, 9, 16.3, 3.0 anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt //