Occurrences

Daśakumāracarita
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rājanighaṇṭu
Āryāsaptaśatī

Daśakumāracarita
DKCar, 1, 1, 68.3 kālakrameṇa natāṅgī garbhiṇī jātā //
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 199.2 karkaṭākhyā mahāghoṣā śṛṅganāmnī natāṅgyapi //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 175.2 śṛṅgī tu karkaṭaśṛṅgyāṃ natāṅgī śiśirephalā //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 5.1 māninī ca varārohā natāṅgī ca natodarā /
Āryāsaptaśatī
Āsapt, 2, 442.2 dāsa iva śramasamaye bhajan natāṅgīṃ na tṛpyāmi //