Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 1.0 tā nadena viharati //
AĀ, 1, 3, 5, 2.0 puruṣo vai nadas tasmāt puruṣo vadan sarvaḥ saṃnadatīva //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 4.0 nadaṃ yoyuvatīnām itī3ṁ āpo vāva yoyuvatyo yā antarikṣyās tā hi poplūyanta ivāpo vāva yoyuvatyo yāḥ svedate tā hi sarīsṛpyanta iva //
AĀ, 1, 3, 8, 1.0 tā nadena viharati //
AĀ, 1, 3, 8, 2.0 prāṇo vai nadas tasmāt prāṇo nadan sarvaḥ saṃnadatīva //
AĀ, 1, 3, 8, 3.0 nadaṃ va odatīnām itī3ṁ uṣṇig akṣarair bhavaty anuṣṭup pādair āyur vā uṣṇig vāg anuṣṭup //
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
AĀ, 5, 1, 6, 7.2 nadaṃ va odatīnām /
AĀ, 5, 1, 6, 7.4 nadaṃ yoyuvatīno3m //
Atharvaveda (Paippalāda)
AVP, 12, 12, 8.1 nadaṃ na bhinnam amuyā śayānaṃ manor uhāṇā ati yanty āpaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 19, 1.2 uto kṛtyākṛtaḥ prajāṃ nadam ivā chinddhi vārṣikam //
AVŚ, 18, 1, 19.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu no manaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 12.0 apāṃ patir asīti nadasya //
Āpastambadharmasūtra
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
Āpastambaśrautasūtra
ĀpŚS, 18, 13, 3.1 apāṃ patir iti samudriyāḥ saindhavīr vā yo vānyaḥ puṃnadaḥ syāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 21.0 tan nadenopasṛṣṭaṃ śaṃsati //
ŚāṅkhĀ, 2, 1, 24.0 nadaṃ va odatīnām iti traiṣṭubhāni pūrvāṇi padāni karoti nadasyottarāṇi //
ŚāṅkhĀ, 2, 1, 24.0 nadaṃ va odatīnām iti traiṣṭubhāni pūrvāṇi padāni karoti nadasyottarāṇi //
ŚāṅkhĀ, 2, 1, 25.0 prathamena traiṣṭubhena padena prathamaṃ nadasya padam upasamādhāyāvasyati //
ŚāṅkhĀ, 2, 1, 30.0 yā tṛtīyā sūktasya tasyā uttaram ardharcam utsṛjati nadasya cottaram //
Ṛgveda
ṚV, 1, 32, 8.1 nadaṃ na bhinnam amuyā śayānam mano ruhāṇā ati yanty āpaḥ /
ṚV, 1, 179, 4.1 nadasya mā rudhataḥ kāma āgann ita ājāto amutaḥ kutaścit /
ṚV, 2, 34, 3.1 ukṣante aśvāṁ atyāṁ ivājiṣu nadasya karṇais turayanta āśubhiḥ /
ṚV, 8, 69, 2.1 nadaṃ va odatīnāṃ nadaṃ yoyuvatīnām /
ṚV, 8, 69, 2.1 nadaṃ va odatīnāṃ nadaṃ yoyuvatīnām /
ṚV, 10, 11, 2.1 rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu me manaḥ /
ṚV, 10, 105, 4.2 nadayor vivratayoḥ śūra indraḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 115.0 bhidyoddhyau nade //
Aṣṭādhyāyī, 3, 3, 64.0 nau gadanadapaṭhasvanaḥ //
Aṣṭādhyāyī, 8, 4, 17.0 ner gadanadapatapadaghumāsyatihantiyātivātidrātipsātivapativahatiśāmyaticinotidegdhiṣu ca //
Mahābhārata
MBh, 1, 89, 35.1 sindhor nadasya mahato nikuñje nyavasat tadā /
MBh, 1, 128, 4.47 senāgrago bhīmaseno gadāpāṇir nadasthitaḥ /
MBh, 1, 213, 51.1 pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ /
MBh, 2, 9, 19.2 irāvatī vitastā ca sindhur devanadastathā //
MBh, 2, 9, 20.7 karatoyā tathātreyī lauhityaśca mahānadaḥ /
MBh, 2, 9, 20.11 tṛtīyā jyeṣṭhilā caiva śoṇaścaiva mahānadaḥ /
MBh, 3, 42, 6.1 nāgair nadair nadībhiśca daityaiḥ sādhyaiś ca daivataiḥ /
MBh, 3, 61, 105.1 kandarāṃśca nitambāṃśca nadāṃścādbhutadarśanān /
MBh, 3, 81, 167.2 nadyo nadās taḍāgāśca sarvaprasravaṇāni ca //
MBh, 3, 221, 16.2 nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ //
MBh, 3, 267, 33.2 devo nadanadībhartā śrīmān yādogaṇair vṛtaḥ //
MBh, 3, 267, 36.1 mārgam icchāmi sainyasya dattaṃ nadanadīpate /
MBh, 9, 46, 11.2 saritaḥ sāgarāṃścaiva nadāṃścaiva sarāṃsi ca /
MBh, 12, 125, 13.1 tīrtvā nadānnadīścaiva palvalāni vanāni ca /
MBh, 12, 315, 42.1 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ /
MBh, 13, 26, 8.1 kāśmīramaṇḍale nadyo yāḥ patanti mahānadam /
MBh, 13, 151, 16.1 sarayūr gaṇḍakī caiva lohityaśca mahānadaḥ /
Rāmāyaṇa
Rām, Bā, 34, 10.3 trailokyaṃ katham ākramya gatā nadanadīpatim //
Rām, Ār, 33, 7.2 rākṣasādhipatiḥ śrīmān yayau nadanadīpatim //
Rām, Ki, 57, 33.1 tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ /
Rām, Su, 14, 12.1 sāgaraśca mayā krāntaḥ śrīmānnadanadīpatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 69.1 ārohed go'śvayānaṃ ca taren nadahradodadhīn /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 118.2 vanavāraṇasaṃkṣobhasaṃghaṭṭitanadāmbhasam //
BKŚS, 9, 7.1 dīrghe nadanadīmārgapratānabhujagādayaḥ /
Daśakumāracarita
DKCar, 1, 3, 1.1 deva bhavaccaraṇakamalasevābhilāṣībhūto 'haṃ bhramannekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ śītalaṃ nadasalilaṃ pibannujjvalākāraṃ ratnaṃ tatraikamadrākṣam /
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Kirātārjunīya
Kir, 5, 27.1 sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum /
Kir, 15, 24.2 hatadvipanagaṣṭhyūtarudhirāmbunadākule //
Liṅgapurāṇa
LiPur, 1, 21, 10.1 namo nadīnāṃ prabhave nadānāṃ prabhave namaḥ /
LiPur, 1, 48, 14.1 evaṃvidhaistaṭākaiś ca nadībhiś ca nadairyutā /
LiPur, 1, 102, 20.2 samudrāś ca nadā vedā mantrāḥ stotrādayaḥ kṣaṇāḥ //
LiPur, 2, 12, 31.1 nadīnāmamṛtaṃ sākṣānnadānāmapi sarvadā /
Matsyapurāṇa
MPur, 8, 6.1 prāleyaśailaṃ ca patiṃ girīṇām īśaṃ samudraṃ sasarinnadānām /
MPur, 22, 34.2 aṅgāravāhikā tadvannadau tau śoṇaghargharau //
MPur, 67, 8.1 sarve samudrāḥ saritastīrthāni jaladā nadāḥ /
MPur, 93, 25.1 sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā /
MPur, 93, 57.2 saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ /
MPur, 121, 12.2 tasmātprabhavate puṇyo lauhityaśca nado mahān //
MPur, 122, 35.1 abhigacchanti tāścānyā nadā nadyaḥ sarāṃsi ca /
MPur, 163, 62.1 carmaṇvatī ca sindhuśca tathā nadanadīpatiḥ /
Suśrutasaṃhitā
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Viṣṇupurāṇa
ViPur, 1, 8, 31.1 nadasvarūpī bhagavāñ śrīr nadīrūpasaṃsthitā /
ViPur, 1, 12, 11.1 nadyo nadāḥ samudrāś ca saṃkṣobhaṃ paramaṃ yayuḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 18.1 nadyo nadāśca kṣubhitāḥ sarāṃsi ca manāṃsi ca /
BhāgPur, 2, 6, 9.2 nāḍyo nadanadīnāṃ ca gotrāṇām asthisaṃhatiḥ //
Garuḍapurāṇa
GarPur, 1, 15, 59.1 nadānāṃ kāraṇaṃ caiva nadīnāṃ kāraṇaṃ param /
GarPur, 1, 81, 12.1 mathurā ca purī ramyā śoṇaścaiva mahānadaḥ /
Rasārṇava
RArṇ, 2, 112.1 bindur deveśi tasyordhve bindorūrdhve sthito nadaḥ /
Ānandakanda
ĀK, 1, 2, 166.1 liṅgasya paścime bhāge samudrāḥ sarito nadāḥ /
Āryāsaptaśatī
Āsapt, 1, 44.2 sandarbhasya nadasya ca na rasaḥ prītyai rasajñānām //
Āsapt, 2, 463.2 nadayor ivaiṣa yuvayoḥ saṅgo rasam adhikam āvahatu //
Haribhaktivilāsa
HBhVil, 2, 129.1 saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 19.1 candranakṣatrasahitā grahagrāmanadīnadāḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 25.1 devāraṇyeṣu sarveṣu nadīṣu ca nadeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 115, 6.2 nadyo nadāḥ samudrāśca varo me cākṣayo bhavet //
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /