Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 10.1 śrutā divyanadī brāhmī tathā viṣṇunadī mayā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 54.2 godāvarī tathā puṇyā tathaiva yamunā nadī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.1 nadīṃ kāmagamāṃ puṇyāṃ jhaṣamīnasamākulām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.2 nadyāstasyāstu madhyasthā pramadā kāmarūpiṇī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 19.1 candranakṣatrasahitā grahagrāmanadīnadāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 21.1 tato nadīḥ samudrāṃśca saṃvibhajya pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 7, 18.2 nadīmapaśyaddeveśo hyanaupamyajalāśayām //
SkPur (Rkh), Revākhaṇḍa, 8, 23.1 puramadhye tatastasminnadī paramaśobhanā /
SkPur (Rkh), Revākhaṇḍa, 8, 29.2 nadyāstasyā jale snātvā divyapuṣpairmanoramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 40.1 sā ca devī nadī puṇyā rudrasya paricārikā /
SkPur (Rkh), Revākhaṇḍa, 9, 44.1 evametā mahānadyastisro rudrasamudbhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 54.1 umārudrāṅgasambhūtā yena caiṣā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 11, 20.2 śivamarcya nadīkūle jāyante te na yoniṣu //
SkPur (Rkh), Revākhaṇḍa, 11, 63.1 evaṃ kailāsamāsādya nadīṃ sa śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 11, 92.2 nānyā kācinnadī śaktā lokatrayaphalapradā //
SkPur (Rkh), Revākhaṇḍa, 12, 9.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 12, 13.1 sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'smin hi kalau pradūṣite /
SkPur (Rkh), Revākhaṇḍa, 13, 29.1 śeṣā nadyaḥ samudrāśca sarva eva kṣayaṃgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 36.2 amareśaṃ samāsādya pūjayannarmadāṃ nadīm //
SkPur (Rkh), Revākhaṇḍa, 17, 9.3 yathā nadyo layaṃ yānti samudraṃ prāpya sasvanāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 9.1 mahārṇavāḥ sapta sarāṃsi dvīpā nadyo 'tha sarvā atha bhūrbhuvaśca /
SkPur (Rkh), Revākhaṇḍa, 19, 46.2 mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu //
SkPur (Rkh), Revākhaṇḍa, 20, 6.1 parvatāḥ sāgarā nadyaḥ sarāṃsi vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 20, 79.2 revānadī tu vikhyātā na mṛtā tena narmadā //
SkPur (Rkh), Revākhaṇḍa, 21, 2.1 kathameṣā nadī puṇyā sarvanadīṣu cottamā /
SkPur (Rkh), Revākhaṇḍa, 21, 2.1 kathameṣā nadī puṇyā sarvanadīṣu cottamā /
SkPur (Rkh), Revākhaṇḍa, 21, 55.1 dakṣiṇe narmadātīre kapilā tu mahānadī /
SkPur (Rkh), Revākhaṇḍa, 21, 64.2 viśalyā tatra yā proktā tatraiva tu mahānadī //
SkPur (Rkh), Revākhaṇḍa, 21, 74.1 tasmādiyaṃ sarijjajñe kapilākhyā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 22, 6.1 vasannagnirnadītīre samāśritya mahattapaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 16.1 etāḥ ṣoḍaśā nadyo vai bhāryārthaṃ saṃvyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 34.2 nadyo grāmāśca deśāśca bahavo bhasmasātkṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 129.2 tatra jvālā nadī pārtha prasrutā śivanirmitā //
SkPur (Rkh), Revākhaṇḍa, 49, 16.2 tat toyaṃ ca gataṃ tatra yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 49, 27.2 sarasvatyā bhogavatyā devanadyā viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 31.2 prāptā sā sacivaiḥ sārddhaṃ yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 60, 31.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 60, 34.1 sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'sminkalināvasṛṣṭe /
SkPur (Rkh), Revākhaṇḍa, 67, 66.1 dakṣiṇā yatra gaṅgā ca revā caiva mahānadī /
SkPur (Rkh), Revākhaṇḍa, 78, 29.1 plavo nadīnāṃ patiraṅganānāṃ rājā ca sadvṛttarataḥ prajānām /
SkPur (Rkh), Revākhaṇḍa, 84, 11.3 sarvapāpaharā nadyastāsu snānaṃ samācara //
SkPur (Rkh), Revākhaṇḍa, 86, 5.1 sāgarāṃśca nadīrgatvā kramādrevāṃ samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 65.2 samudrāḥ kṣubhitāḥ pārtha nadya unmārgagāminīḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 74.1 māsānāṃ mārgaśīrṣo 'sti nadīnāṃ narmadā yathā /
SkPur (Rkh), Revākhaṇḍa, 90, 104.2 yā sā yamapure ghore nadī vaitaraṇī smṛtā //
SkPur (Rkh), Revākhaṇḍa, 92, 8.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 97, 14.1 nāvārūḍhe nadītīre mama cittapramāthini /
SkPur (Rkh), Revākhaṇḍa, 103, 16.2 śuṣyanti mama gātrāṇi grīṣme nadyudakaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 103, 31.1 niyamasthā tato bhūtvā samprāptā narmadāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 111, 25.1 devāraṇyeṣu sarveṣu nadīṣu ca nadeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 115, 6.2 nadyo nadāḥ samudrāśca varo me cākṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 118, 14.2 nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca //
SkPur (Rkh), Revākhaṇḍa, 155, 73.1 nadī vaitaraṇī dṛṣṭā sarvapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 155, 99.2 yā sā vaitaraṇī ghorā nadī raktapravāhinī //
SkPur (Rkh), Revākhaṇḍa, 158, 11.1 dhṛtakṣīravahā nadyo yatra vṛkṣā madhusravāḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 54.2 yamadvāre mahāghore yā sā vaitaraṇī nadī /
SkPur (Rkh), Revākhaṇḍa, 159, 62.2 caturvidhaiḥ prāṇigaṇairdraṣṭavyā sā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 159, 80.1 oṃ yamadvāre mahāghore yā sā vaitaraṇī nadī /
SkPur (Rkh), Revākhaṇḍa, 160, 5.1 tatra pravāhamadhye tu patitā tamahā nadī /
SkPur (Rkh), Revākhaṇḍa, 176, 30.2 nadīṣu devakhāteṣu taḍāgeṣu saritsu ca /
SkPur (Rkh), Revākhaṇḍa, 180, 51.2 puṇyānāṃ paramā puṇyā nadīnām uttamā nadī //
SkPur (Rkh), Revākhaṇḍa, 180, 51.2 puṇyānāṃ paramā puṇyā nadīnām uttamā nadī //
SkPur (Rkh), Revākhaṇḍa, 180, 56.2 sarasvatī mahāpuṇyā nadīnāmuttamā nadī /
SkPur (Rkh), Revākhaṇḍa, 180, 56.2 sarasvatī mahāpuṇyā nadīnāmuttamā nadī /
SkPur (Rkh), Revākhaṇḍa, 218, 49.2 etad bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām //
SkPur (Rkh), Revākhaṇḍa, 220, 14.2 samudre narmadā yatra praviṣṭāsti mahānadī //
SkPur (Rkh), Revākhaṇḍa, 220, 27.2 evaṃ bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām /
SkPur (Rkh), Revākhaṇḍa, 220, 39.2 pāpakarmānyato yāti dharmakarmā vrajen nadīm //
SkPur (Rkh), Revākhaṇḍa, 227, 2.1 eṣā pavitrā vimalā nadī trailokyaviśrutā /
SkPur (Rkh), Revākhaṇḍa, 227, 5.2 tena puṇyā nadī jñeyā brahmahatyāpahāriṇī //
SkPur (Rkh), Revākhaṇḍa, 227, 48.2 saṅgameṣu tathānyāsāṃ nadīnāṃ revayā saha //
SkPur (Rkh), Revākhaṇḍa, 227, 67.1 ṣaḍyojanavahā kulya nadyo 'lpā dvādaśaiva ca /
SkPur (Rkh), Revākhaṇḍa, 227, 67.2 caturviṃśatigā nadyo mahānadyas tato 'dhikāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 67.2 caturviṃśatigā nadyo mahānadyas tato 'dhikāḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 18.1 varṣāṛtusamāyoge sarvā nadyo rajasvalāḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 18.2 muktvā sarasvatīṃ gaṅgāṃ narmadāṃ yamunānadīm //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 50.1 saṅgamo mokṣanadyāśca tīrthaṃ ca vimaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 231, 7.2 saṃgamāḥ pañcatriṃśadvai nadīnāṃ pāpanāśanāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 49.2 nadīnāmavaśiṣṭānāṃ kāverīsaṅgamaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 232, 5.1 saṃsevya sarvatīrthāni nadīḥ sarvāśca vai purā /
SkPur (Rkh), Revākhaṇḍa, 232, 11.1 tadvanmṛkaṇḍatanayo 'pyanubhūyākhilāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 232, 17.1 tāvadgarjanti tīrthāni nadyo hṛdayaphalapradāḥ /