Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Liṅgapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Haṃsadūta

Buddhacarita
BCar, 7, 5.1 hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantaḥ /
Mahābhārata
MBh, 3, 155, 54.1 kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram /
MBh, 12, 314, 5.2 citravarṇair mayūraiśca kekāśatavirājitaiḥ /
MBh, 15, 34, 10.1 kekābhir nīlakaṇṭhānāṃ dātyūhānāṃ ca kūjitaiḥ /
Rāmāyaṇa
Rām, Ki, 27, 18.2 mayūrakekābhir anuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti //
Amarakośa
AKośa, 2, 252.1 kekā vāṇī mayūrasya samau candrakamecakau /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 51.2 muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti //
BKŚS, 10, 94.1 caturthyāṃ viruvatkekacakoraśukaśārikam /
BKŚS, 20, 51.1 śrutvā ca śikhinaḥ kekāḥ kāntotkaṇṭhāvidhāyinīḥ /
Kāvyālaṃkāra
KāvyAl, 2, 46.2 sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu //
Liṅgapurāṇa
LiPur, 1, 92, 15.1 kvacicca kekārutanāditaṃ śubhaṃ kvacicca kāraṇḍavanādanāditam /
Meghadūta
Megh, Pūrvameghaḥ, 24.2 śuklāpāṅgaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratudyātaḥ katham api bhavān gantum āśu vyavasyet //
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Viṣṇupurāṇa
ViPur, 5, 6, 48.2 mayūrakekānugatau gopaveṇupravādakau //
Śatakatraya
ŚTr, 2, 93.2 śikhikulakalakekārāvaramyā vanāntāḥ sukhinam asukhinaṃ vā sarvam utkaṇṭhayanti //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 12.1 mayūrakekābhirutaṃ madāndhālivimūrchitam /
Garuḍapurāṇa
GarPur, 1, 156, 45.2 kekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasambhavaiḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 116.2 pracalākaḥ śikhā jñeyā dhvaniḥ keketi kathyate //
Skandapurāṇa
SkPur, 13, 77.2 mayūrakekābhirutaiḥ kṣaṇena manoharairmānavibhaṅgakartrī //
Haṃsadūta
Haṃsadūta, 1, 32.1 iti krāntvā kekākṛtavirutim ekādaśavanīṃ ghanībhūtaṃ cūtair vrajam anuvanaṃ dvādaśamidam /