Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 192.1 rudraśaktisamāveśaḥ pañcadhā nanu carcyate /
TĀ, 1, 219.1 nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā /
TĀ, 1, 222.1 nanu dhīmānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam /
TĀ, 1, 237.1 tenātra ye codayanti nanu jñānādvimuktatā /
TĀ, 2, 12.1 tyajāvadhānāni nanu kva nāma dhatse 'vadhānaṃ vicinu svayaṃ tat /
TĀ, 3, 52.1 nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet /
TĀ, 3, 52.2 kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām //
TĀ, 3, 56.1 nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate /
TĀ, 3, 59.1 nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ /
TĀ, 3, 98.2 nanvanuttaratānandau svātmanā bhedavarjitau //
TĀ, 3, 175.1 nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā /
TĀ, 4, 8.1 nanu saṃvitparāmraṣṭrī parāmarśamayī svataḥ /
TĀ, 4, 228.2 nanu codanayā śuddhyaśuddhyādikaviniścayaḥ //
TĀ, 8, 175.2 tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat //
TĀ, 8, 255.2 nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān //
TĀ, 8, 258.2 nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā //
TĀ, 11, 14.2 nanvevaṃ dharaṇīṃ muktvā śaktau prakṛtimāyayoḥ //
TĀ, 12, 26.1 anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ //
TĀ, 16, 257.2 nanu svatantrasaṃjalpayogādastu vimarśitā //
TĀ, 19, 37.1 nanu cādīkṣitāgre sa noccarecchāstrapaddhatim //