Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 16.2, 6.0 nanv abhāvasamādhānaniṣpattau suṣuptādau cāsya kartṛtvaṃ nopalabhāmahe kvacidapi pravṛttyadarśanāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 8.0 nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 24.0 nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //