Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Nirukta
Vārāhaśrautasūtra
Ṛgveda
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasādhyāyaṭīkā
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Hārāṇacandara on Suśr
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
Atharvaveda (Paippalāda)
AVP, 1, 101, 4.1 ūrdhvā tiṣṭhanti nanu jihmā bhavanti nonaṃ babhūva katamac canaiṣām /
AVP, 4, 12, 3.2 ugraṃ te śardho nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 4.2 vācam iva vaktari bhuvaneṣṭhā dhāsyur eṣa nanv eṣo agniḥ //
AVŚ, 4, 31, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
AVŚ, 11, 4, 25.1 ūrdhvaḥ supteṣu jāgāra nanu tiryaṅ nipadyate /
AVŚ, 13, 2, 13.2 nanv etad itaḥ purā brahma devā amī viduḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 23, 3.2 nanu gāvo maṅkīrasya gaṅgāyā udakaṃ papuḥ /
BaudhŚS, 16, 27, 26.0 sa ha saṃsthām adṛṣṭvovāca nanu mata ekāhā3ṃ iti //
Jaiminīyabrāhmaṇa
JB, 1, 163, 9.0 sā hovāca nanv are tvaṃ sumitro 'vocathā iti //
Nirukta
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
N, 1, 5, 13.0 athāpi na nanu ityetābhyāṃ samprayujyate anupṛṣṭe //
N, 1, 5, 14.0 na kilaivaṃ nanu kilaivam //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 43.1 nanu gāvo māgīrasya gaṅgāyā udakaṃ papuḥ /
Ṛgveda
ṚV, 10, 54, 2.2 māyet sā te yāni yuddhāny āhur nādya śatruṃ nanu purā vivitse //
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
Aṣṭasāhasrikā
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 43.0 nanv ity anujñaiṣaṇāyām //
Buddhacarita
BCar, 4, 95.2 nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇāṃ striyaḥ //
BCar, 5, 38.1 jagataśca yadā dhruvo viyogo nanu dharmāya varaṃ svayaṃviyogaḥ /
BCar, 5, 38.2 avaśaṃ nanu viprayojayenmāmakṛtasvārthamatṛptameva mṛtyuḥ //
BCar, 7, 29.1 duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ /
BCar, 7, 29.2 atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ //
BCar, 9, 59.2 saṃyujyate yajjarayārtibhiśca kastatra yatno nanu sa svabhāvaḥ //
BCar, 11, 47.2 tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ //
BCar, 11, 49.2 tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nirviśeṣāḥ //
Carakasaṃhitā
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Lalitavistara
LalVis, 7, 41.21 śravaṇenāpyānanda mitrasya nanu yojanaśatāntaramapi gacchanti gatvā ca sukhitā bhavanti adṛṣṭapūrvaṃ mitraṃ dṛṣṭvā /
Mahābhārata
MBh, 1, 46, 37.3 yadi gacched asau pāpo nanu jīvet pitā mama //
MBh, 1, 68, 60.1 nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ /
MBh, 1, 78, 35.2 nanvahaṃ pratyavekṣyaste madadhīno 'si pārthiva /
MBh, 1, 92, 33.4 nanu tvaṃ vā dvitīyo vā jñātum iccheḥ kathaṃcana //
MBh, 1, 116, 19.1 nanu nāma tvayā mādri rakṣitavyo janādhipaḥ /
MBh, 1, 116, 22.41 nanu nāma sahāvābhyāṃ gamiṣyāmīti nastvayā /
MBh, 1, 123, 27.1 nanvahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ /
MBh, 1, 137, 16.23 dharmarājaḥ sa nirdiṣṭo nanu viprair yudhiṣṭhiraḥ /
MBh, 1, 138, 29.6 nanvadya sasutāmātyaṃ sakarṇānujasaubalam /
MBh, 2, 14, 18.2 nanu sma māgadhaṃ sarve pratibādhema yad vayam //
MBh, 2, 34, 17.2 nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati //
MBh, 3, 13, 57.1 nanvahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ /
MBh, 3, 13, 63.1 nanvime śaraṇaṃ prāptān na tyajanti kadācana /
MBh, 3, 13, 67.1 nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ /
MBh, 3, 55, 6.2 nanu tasyā bhavennyāyyaṃ vipulaṃ daṇḍadhāraṇam //
MBh, 3, 60, 4.1 nanu nāma mahārāja dharmajñaḥ satyavāg asi /
MBh, 3, 61, 18.1 hā vīra nanu nāmāham iṣṭā kila tavānagha /
MBh, 3, 138, 10.1 brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ /
MBh, 3, 146, 76.1 nanu nāma tvayā kāryā dayā bhūteṣu jānatā /
MBh, 3, 191, 28.2 nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgastasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipādita iti //
MBh, 5, 48, 40.1 nanu tatrāpi pārthena bhīmena ca mahātmanā /
MBh, 5, 80, 30.1 nanvahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ /
MBh, 7, 8, 23.1 nanu rukmarathaṃ dṛṣṭvā pradravanti sma pāṇḍavāḥ /
MBh, 7, 66, 32.2 nanu nāma raṇe śatrum ajitvā na nivartase //
MBh, 7, 98, 9.1 nanu nāma tvayā vīra dīryamāṇā bhayārditā /
MBh, 7, 118, 7.1 nanu nāma svadharmajñastvaṃ loke 'bhyadhikaḥ paraiḥ /
MBh, 7, 157, 26.2 nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta //
MBh, 8, 26, 66.1 smarasi nanu yadā parair hṛtaḥ sa ca dhṛtarāṣṭrasuto vimokṣitaḥ /
MBh, 8, 26, 67.2 smarasi nanu yadā pramocitāḥ khacaragaṇān avajitya pāṇḍavaiḥ //
MBh, 8, 26, 71.1 bhavatu bhavatu kiṃ vikatthase nanu mama tasya ca yuddham udyatam /
MBh, 9, 2, 15.1 nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka /
MBh, 10, 9, 26.1 nanu rāmo 'bravīd rājaṃstvāṃ sadā yadunandanaḥ /
MBh, 12, 124, 46.2 pratyāha nanu śīlo 'smi tyakto gacchāmyahaṃ tvayā //
MBh, 12, 169, 9.3 ahorātrāḥ patantyete nanu kasmānna budhyase //
MBh, 12, 277, 22.2 sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā //
MBh, 12, 277, 23.2 svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ //
MBh, 12, 308, 163.1 nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañcaśikhācchrutaḥ /
MBh, 12, 348, 3.2 nanu nāgā mahāvīryāḥ sauraseyāstarasvinaḥ //
MBh, 14, 60, 7.1 nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ /
MBh, 14, 60, 28.1 nanu nāma sa vairāṭi śrutvā mama giraṃ purā /
MBh, 14, 79, 4.1 nanu tvam ārye dharmajñā nanu cāsi pativratā /
MBh, 14, 79, 4.1 nanu tvam ārye dharmajñā nanu cāsi pativratā /
MBh, 14, 79, 6.1 nanu tvam ārye dharmajñā trailokyaviditā śubhe /
MBh, 14, 79, 10.1 nanu nāma tvayā vīra dharmarājasya yajñiyaḥ /
Rāmāyaṇa
Rām, Ay, 19, 20.2 yasya kiṃcit tathā bhūtaṃ nanu daivasya karma tat //
Rām, Ay, 33, 15.1 nanu paryāptam etat te pāpe rāmavivāsanam /
Rām, Ay, 47, 25.2 tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam //
Rām, Ay, 60, 10.2 so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam //
Rām, Ay, 67, 6.1 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām /
Rām, Ay, 71, 15.1 nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca /
Rām, Ay, 85, 2.1 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam /
Rām, Ār, 47, 25.1 nanu nāmāvinītānāṃ vinetāsi paraṃtapa /
Rām, Ār, 47, 26.1 nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam /
Rām, Ki, 24, 36.1 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ /
Rām, Ki, 29, 20.2 nanu pravṛttasya durāsadasya kumārakāryasya phalaṃ na cintyam //
Rām, Ki, 33, 14.1 nanu nāma kṛtārthena tvayā rāmasya vānara /
Rām, Yu, 38, 16.1 nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca /
Rām, Yu, 56, 13.2 nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam //
Rām, Yu, 80, 7.1 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi /
Rām, Yu, 99, 3.1 nanu nāma mahābāho tava vaiśravaṇānuja /
Rām, Yu, 99, 4.2 nanu nāma tavodvegāccāraṇāśca diśo gatāḥ //
Rām, Utt, 24, 24.1 nanu nāma tvayā rakṣyo jāmātā samareṣvapi /
Saundarānanda
SaundĀ, 9, 46.2 anarthamūlā viṣayāśca kevalā nanu praheyā viṣamā yathārayaḥ //
Agnipurāṇa
AgniPur, 2, 10.1 ko bhavān nanu vai viṣṇur nārāyaṇa namo 'stu te /
Amaruśataka
AmaruŚ, 1, 53.2 tatkiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanvetan mama kā tavāsmi dayitā nāsmītyato rudyate //
AmaruŚ, 1, 60.1 varamasau divaso na punarniśā nanu niśaiva varaṃ na punardivā /
AmaruŚ, 1, 67.2 sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā nīcaiḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati //
AmaruŚ, 1, 69.2 ekākinī vada kathaṃ na bibheṣi bāle nanvasti puṅkhitaśaro madanaḥ sahāyaḥ //
Bhallaṭaśataka
BhallŚ, 1, 5.1 nanv āśrayasthitir iyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā /
BhallŚ, 1, 50.2 nanv evam eva sumaṇe luṭa yāvadāyus tvaṃ me jagatprasahane 'tra kathāśarīram //
BhallŚ, 1, 65.1 amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām /
BhallŚ, 1, 81.2 avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ //
BhallŚ, 1, 89.1 grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ /
Bodhicaryāvatāra
BoCA, 6, 47.2 yena yāsyanti narakān mayaivāmī hatā nanu //
BoCA, 6, 58.1 nanu nivartate saukhyaṃ dvayorapi vibuddhayoḥ /
BoCA, 6, 60.2 puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu //
BoCA, 6, 99.2 apāyapātarakṣārthaṃ pravṛttā nanu te mama //
BoCA, 6, 102.2 kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam //
BoCA, 6, 126.2 dṛśyanta ete nanu sattvarūpāsta eva nāthāḥ kimanādaro'tra //
BoCA, 7, 53.1 viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu /
BoCA, 8, 66.1 yadi svabhāvadaurgandhyādrāgo nātra śivaṃ nanu /
BoCA, 8, 108.2 tair eva nanu paryāptaṃ mokṣeṇārasikena kim //
BoCA, 9, 42.1 nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ /
BoCA, 9, 72.2 nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu //
BoCA, 9, 91.1 asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu /
BoCA, 9, 92.2 kalpanābhiniveśo hi vedanetyāgataṃ nanu //
BoCA, 9, 122.1 tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ /
BoCA, 9, 131.1 taddheturūpā bhāvāścen nanu bhāvā vicāritāḥ /
BoCA, 9, 139.1 pramāṇamapramāṇaṃ cen nanu tatpramitaṃ mṛṣā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 24.1 nanu cittaṃ mayārādhyaṃ tasyāpi bhavataḥ kṛte /
BKŚS, 1, 26.2 nanu durvārarāgāndhaḥ sutāṃ yāti prajāpatiḥ //
BKŚS, 1, 57.2 nanu praśasyam ātmānaṃ nāham arhāmi ninditum //
BKŚS, 1, 76.2 mṛgendrāsanam ārohan khaṭvārūḍho bhaven nanu //
BKŚS, 2, 41.2 śikṣito vatsarājena hastiśikṣām ahaṃ nanu //
BKŚS, 3, 67.2 anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu //
BKŚS, 3, 116.2 dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti //
BKŚS, 4, 72.2 nanv anekaguṇāṃ bhartur utpādayasi vedanām //
BKŚS, 5, 13.1 uktā ca nanu bālāsi mṛṇālītantukomalā /
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 5, 121.2 nanv ahaṃ bhavato draṣṭum āśramād ṛṣir āgataḥ //
BKŚS, 5, 239.2 na darśayāmi nanv evaṃ straiṇaṃ kimapi cāpalam //
BKŚS, 5, 283.2 nanu voḍhum idaṃ śaktaṃ sakalāṃ nagarīm iti //
BKŚS, 11, 62.1 tenoktaṃ kim ihākhyeyaṃ taruṇo nanu dārakaḥ /
BKŚS, 12, 49.1 tena vanditasaṃdhyena cirād uktaṃ nanu priye /
BKŚS, 15, 5.2 nanu mandamate lokaḥ pūjyapūjitapūjakaḥ //
BKŚS, 16, 46.2 nanu cāsya vasanto 'pi sārathyena vikathyate //
BKŚS, 16, 59.2 nanu hastapuṭagrāhyaṃ pāyasaṃ sādhyatām iti //
BKŚS, 18, 61.2 duḥsahasyāsya duḥkhasya nanu hetur bhavān iti //
BKŚS, 18, 174.2 nanu tātasya dārāḥ stha sumerugurucetasaḥ //
BKŚS, 18, 242.2 nanu mātulamātraiva klībasattvaḥ sa jīvyate //
BKŚS, 18, 271.2 nanu mānuṣayoṣaiva varāky eṣā nirambarā //
BKŚS, 18, 592.2 sārthasthānād itaś campā nanu krośeṣu pañcasu //
BKŚS, 18, 636.2 nanu sarvajñakalpasya bhāryāhaṃ mitravarmaṇaḥ //
BKŚS, 20, 42.1 ayi candraka kiṃ śeṣe nanu bhrātar vibudhyatām /
BKŚS, 20, 57.2 mayāpi nanu yat prāptaṃ tvadarthaṃ tan na dṛśyate //
BKŚS, 20, 244.1 sudevaduhitaḥ kvāsi nanu gopāladārike /
BKŚS, 20, 352.2 nanu saṃhara dārūṇi kiṃ cireṇeti bhāṣitam //
BKŚS, 20, 389.1 nanu brahmavadhādīni yānti niṣkṛtibhiḥ kṣayam /
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 2, 5.1 tena vihitapūjano rājavāhano 'bhāṣata nanu mānava janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati /
DKCar, 1, 2, 6.2 kadācidekasmin kāntāre madīyasahacaragaṇena jighāṃsyamānaṃ bhūsuramekamavalokya dayāyattacitto 'bravam nanu pāpāḥ na hantavyo brāhmaṇa iti //
DKCar, 1, 3, 6.2 kiṃkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā nanu puruṣā vīryaparuṣāḥ nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram /
DKCar, 1, 5, 23.5 puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ /
DKCar, 2, 2, 20.1 atha sā vārayuvatistena tāpasena bhadre nanu duḥkhākaro 'yaṃ vanavāsaḥ //
DKCar, 2, 2, 31.1 nanu dharmād ṛte 'rthakāmayor anutpattireva //
DKCar, 2, 2, 224.1 bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti //
DKCar, 2, 2, 328.1 nanu bandhanāgārabhitter vyāmatrayam antarālam ārāmaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 26.1 nanvasti kaścinmunistvayā tadavasthayā putrābhyupapādanārthaṃ yācitastena sa labdho vardhitaśca //
DKCar, 2, 3, 48.1 nanvasti kaścidīdṛśākāraḥ pumān iti //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 5, 57.1 mayāpi tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena nanu sarvasādhāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabhūmibhāgaḥ //
DKCar, 2, 5, 59.1 nanūpaveṣṭavyam ityabhihitā sā sasmitam anugṛhītāsmi iti nyaṣīdat //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 8, 29.0 punarime bruvate nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti //
DKCar, 2, 8, 82.0 nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ //
DKCar, 2, 8, 94.0 jananāthaśca sasmitam uttiṣṭha nanu hitopadeśādguravo bhavantaḥ //
Divyāvadāna
Divyāv, 7, 76.0 ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi nanu coktaṃ bhagavatā //
Divyāv, 12, 388.3 śramaṇādhama hīnāsatpuruṣa tvamimāṃ nanu paśyasi puṣkariṇīm //
Divyāv, 19, 117.1 taiḥ subhadro gṛhapatirukto gṛhapate nanvayaṃ sattvo mandabhāgyo na kālagata iti //
Divyāv, 19, 363.1 deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti //
Kirātārjunīya
Kir, 2, 5.2 nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ //
Kir, 2, 19.2 acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalam ānuṣaṅgikam //
Kir, 6, 43.2 hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ //
Kir, 10, 51.1 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām /
Kir, 11, 32.2 jiteṣu nanu loko 'yaṃ teṣu kṛtsnas tvayā jitaḥ //
Kir, 14, 17.2 avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ //
Kir, 15, 14.1 na nonanunno 'nunneno na nā nānānanā nanu /
Kir, 15, 20.1 nanu ho mathanā rāgho ghorā nāthamaho nu na /
Kumārasaṃbhava
KumSaṃ, 1, 37.1 etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ /
KumSaṃ, 4, 29.1 amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava /
KumSaṃ, 4, 31.1 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
KumSaṃ, 4, 32.2 vidhurāṃ jvalanātisarjanān nanu māṃ prāpaya patyur antikam //
KumSaṃ, 6, 26.2 nanu mūrtibhir aṣṭābhir itthaṃbhūto 'smi sūcitaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 47.2 nanu dvitīyo nāsty eva pārijātasya pādapaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 174.2 nanu dākṣiṇyasampannaḥ sarvasya bhavati priyaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 177.2 hutāśanapratinidhir dāhātmā nanu yujyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 178.2 malinācaritaṃ karma surabher nanv asāṃpratam //
Kāvyālaṃkāra
KāvyAl, 1, 33.1 nanu cāśmakavaṃśādi vaidarbhamiti kathyate /
KāvyAl, 2, 38.1 sāmānyaguṇanirdeśāt trayamapyuditaṃ nanu /
KāvyAl, 2, 56.1 nanūpamīyate pāṇiḥ kamalena vikāsinā /
KāvyAl, 2, 62.1 ekenaivopamānena nanu sādṛśyamucyate /
KāvyAl, 5, 56.1 nanūpamānamevāstu na hetvanabhidhānataḥ /
KāvyAl, 6, 8.1 nanvakārādivarṇānāṃ samudāyo'bhidheyavān /
Laṅkāvatārasūtra
LAS, 1, 44.62 tatkathaṃ teṣāṃ prahāṇam evaṃbhāvinām bhagavānāha nanu laṅkādhipate dṛṣṭo ghaṭādīnāṃ bhedanātmakānāṃ vināśadharmiṇāṃ bālavikalpagocaraiḥ prativibhāgaḥ /
LAS, 2, 126.18 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam /
LAS, 2, 132.34 nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavānāha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti /
LAS, 2, 174.1 punaraparaṃ mahāmatirāha nanu bhagavan abhilāpasadbhāvātsanti sarvabhāvāḥ /
Liṅgapurāṇa
LiPur, 1, 86, 15.1 nanu svabhāvaḥ sarveṣāṃ kāmo dṛṣṭo na cānyathā /
LiPur, 1, 96, 97.2 nanvaśakto bhavān viṣṇo jīvitāntaṃ parājitaḥ //
Matsyapurāṇa
MPur, 154, 374.1 nanu vidmo vayaṃ tasya devasyaiśvaryamadbhutam /
Meghadūta
Megh, Pūrvameghaḥ, 60.2 nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samagraḥ //
Megh, Uttarameghaḥ, 50.1 nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 8, 7.0 nanu yat teṣāṃ pradakṣiṇaṃ kasmāt //
PABh zu PāśupSūtra, 2, 21, 6.0 nanu koryakalavan niradhikāras tathā vakṣyāmo vistaraśaś cāsmin brahmaṇi kāraṇaśaktiṃ vakṣyāmaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 67.0 nanu cānyāsaktatve kriyamāṇo japaḥ saṃvatsaraśatenāpi na pratyāhāraṃ karotyapi tu doṣameva tasya janayatīti //
Saṃvitsiddhi
SaṃSi, 1, 1.2 brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati //
SaṃSi, 1, 7.1 nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam /
SaṃSi, 1, 37.1 nanu sattve prapañcasya nāstīti pratyayaḥ katham /
SaṃSi, 1, 47.1 nanu deśādisambandhaḥ sata evopapadyate /
SaṃSi, 1, 77.1 nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ /
SaṃSi, 1, 94.1 nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana /
SaṃSi, 1, 104.3 saṃvid eveti cet tasyā nanu bhavād asambhavaḥ //
SaṃSi, 1, 107.2 nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet //
SaṃSi, 1, 115.3 nanu sāpi tadāyattetyanyonyāśrayaṇaṃ punaḥ //
SaṃSi, 1, 127.1 nanv īdṛśānumānena svāvidyāparikalpitam /
SaṃSi, 1, 133.1 nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati /
SaṃSi, 1, 140.2 nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham //
SaṃSi, 1, 188.1 nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
Tantrākhyāyikā
TAkhy, 1, 292.1 nanv ayaṃ krathanaka iti //
TAkhy, 1, 313.1 nanv ayaṃ krathanaka iti //
TAkhy, 1, 362.1 nanv etad eva sthānaṃ vṛddhikaram //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 2.0 nanu kriyāmātraṃ kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 3.0 nanu guṇatvamasiddhaṃ śabdādīnāṃ siddhaṃ kṛtvocyate //
VaiSūVṛ zu VaiśSū, 2, 2, 18.1, 4.0 nanu guṇatve kutaḥ saṃśayaḥ āha kiṃ saṃśayo'pi hetumān evametat //
VaiSūVṛ zu VaiśSū, 2, 2, 37.1, 2.0 nanu nityaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 3.0 nanu tribhiḥ pratyakṣair ārabhyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 5, 2.0 nanu sarveṣāmeva padārthānāmekatvaṃ sadaviśeṣāt //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 2.0 nanu kāryakāraṇayor ekatvaṃ prāptaṃ dravye saṃkhyānirviśeṣāt ekatvābhāvādeva pṛthaktvabhāvaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 1.0 nanu śabdenākāśaṃ sambaddham ākāśena cārthaḥ evaṃ sambandhasambandhād arthena sambandha iti //
Viṣṇusmṛti
ViSmṛ, 20, 40.2 nanvasāre nṛloke 'smin dharmaṃ kuruta māciram //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 24.1, 11.1 nanu buddhinivṛttir eva mokṣaḥ adarśanakāraṇābhāvād buddhinivṛttiḥ //
Śatakatraya
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
ŚTr, 1, 94.1 namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ /
ŚTr, 2, 35.1 asārāḥ sarve te virativirasāḥ pāpaviṣayā jugupsyantāṃ yad vā nanu sakaladoṣāspadam iti /
ŚTr, 3, 61.1 mṛtpiṇḍo jalarekhayā balayatiḥ sarvo 'pyayaṃ nanvaṇuḥ svāṃśīkṛtya sa eva saṅgaraśatai rājñāṃ gaṇā bhuñjate /
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 1.0 nanu evaṃ rasādīnāmapi vīryatvaprasaṅga ityāha gurvādiṣviti //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 23.2 paśyanti bhaktyutkalitāmalātmanā nanveṣa sattvaṃ parimārṣṭum arhati //
BhāgPur, 1, 13, 13.1 nanvapriyaṃ durviṣahaṃ nṛṇāṃ svayam upasthitam /
BhāgPur, 1, 18, 20.1 etāvatālaṃ nanu sūcitena guṇairasāmyānatiśāyanasya /
BhāgPur, 2, 7, 7.1 kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā roṣaṃ dahantam uta te na dahantyasahyam /
BhāgPur, 3, 1, 44.2 nanv anyathā ko 'rhati dehayogaṃ paro guṇānām uta karmatantram //
BhāgPur, 3, 2, 19.1 dṛṣṭā bhavadbhir nanu rājasūye caidyasya kṛṣṇaṃ dviṣato 'pi siddhiḥ /
BhāgPur, 3, 4, 26.2 nanu te tattvasaṃrādhya ṛṣiḥ kauṣāravo 'ntike /
BhāgPur, 3, 9, 1.2 jñāto 'si me 'dya sucirān nanu dehabhājāṃ na jñāyate bhagavato gatir ity avadyam /
BhāgPur, 3, 9, 11.1 tvaṃ bhaktiyogaparibhāvitahṛtsaroja āsse śrutekṣitapatho nanu nātha puṃsām /
BhāgPur, 3, 11, 18.1 bhagavān veda kālasya gatiṃ bhagavato nanu /
BhāgPur, 3, 13, 4.1 śrutasya puṃsāṃ suciraśramasya nanv añjasā sūribhir īḍito 'rthaḥ /
BhāgPur, 3, 13, 36.1 rūpaṃ tavaitan nanu duṣkṛtātmanāṃ durdarśanaṃ deva yad adhvarātmakam /
BhāgPur, 3, 14, 12.2 patir bhavadvidho yāsāṃ prajayā nanu jāyate //
BhāgPur, 3, 31, 19.1 paśyaty ayaṃ dhiṣaṇayā nanu saptavadhriḥ śārīrake damaśarīry aparaḥ svadehe /
BhāgPur, 4, 3, 10.1 tatra svasṝr me nanu bhartṛsaṃmitā mātṛṣvasṝḥ klinnadhiyaṃ ca mātaram /
BhāgPur, 4, 24, 59.2 yadbhaktiyogānugṛhītamañjasā munirvicaṣṭe nanu tatra te gatim //
BhāgPur, 10, 4, 6.1 nanvahaṃ te hyavarajā dīnā hatasutā prabho /
BhāgPur, 11, 1, 3.2 manye 'vaner nanu gato 'py agataṃ hi bhāraṃ yad yādavaṃ kulam aho aviṣahyam āste //
Bhāratamañjarī
BhāMañj, 1, 907.2 yathecchaṃ dṛśyate sarvamanayā nanu dattayā //
BhāMañj, 5, 410.1 yāce vadāmi viharāmi harāmi śatrūnpremṇā bhaje nanu parāniti mūḍhavāñchā /
BhāMañj, 12, 41.1 nanvanaṅgatayānaṅgastvayyabhūnnopamāspadam /
BhāMañj, 13, 587.1 etadbuddhvaiva nikhilaṃ nanu seveta sajjanam /
BhāMañj, 14, 102.1 nādyāpi naṣṭamoho 'si nanu nādyāpi paśyasi /
Garuḍapurāṇa
GarPur, 1, 114, 29.2 rajasvalāvaktranirīkṣaṇaṃ ca sudīrghamāyur nanukarṣayecca //
Gītagovinda
GītGov, 5, 15.2 bahu manute nanu te tanusaṃgatapavanacalitam api reṇum //
Hitopadeśa
Hitop, 1, 136.2 upānadgūḍhapādasya nanu carmāvṛteva bhūḥ //
Hitop, 2, 150.5 ṭiṭṭibho 'vadad bhārye nanv idam eva sthānaṃ prasūtiyogyam /
Kathāsaritsāgara
KSS, 5, 1, 233.1 yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
KSS, 5, 2, 94.1 nanvayaṃ nikaṭe tāta dṛśyate 'gnir jvalann itaḥ /
KSS, 5, 2, 297.1 sāpi tvadīpsitā nanu divyā rājātmajā kanakarekhā /
KSS, 5, 3, 193.1 āryaputra viṣaṇṇo 'si kim adya nanu vedmyaham /
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 5.1 ta ūcur nanv ayaṃ dharmaś codanāvihito mune /
MṛgT, Vidyāpāda, 6, 3.2 paro dehastadarthatvātparārthāḥ kṣmādayo nanu //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 1.0 te bharadvājādayaḥ indraṃ tāpasarūpatvān muniśabdenāmantrya nanv iti prativacanam avocan //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 5.1 nanu mūrtatve saty api sāṃnidhyaṃ parasparavidūradeśasthopasthātṛjanopahṛtasaparyayor arkendubimbayor dṛṣṭam ity anaikāntikaṃ mūrtatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 5.0 nanv atra pramāṇam āgamas tāvac chrutirūpaḥ pradarśita evety āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 6.0 nanu ghaṭarūpeṇa svātmanāsti ghaṭaḥ parātmanā paṭarūpeṇa nāstīti sadasattvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 4.0 nanu dehasyaiva tāvatkāryatvam asiddhaṃ nahi kvacit kadācid dehaḥ kenacit kriyamāṇo dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 14.0 nanu ghuṇākṣare kārye 'pi na buddhimatkartṛpūrvakatvam astīty anaikāntikaḥ kāryatvahetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 16.0 yatheṣṭasaṃcāramātra eva kila ghuṇasya kartṛtā nanu viśiṣṭasaṃniveśākṣaranirmitau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 18.0 nanu tadbhāve bhāvāt tadabhāve cābhāvāt ghuṇakartṛkam evākṣaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 21.0 nanvasiddhavyāptikasya pakṣīkaraṇamātreṇa yadi hetvābhāsānāṃ nirāsastarhi na kecana hetavo hetvābhāsāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 31.0 nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 46.0 nanvete kāryatvasaṃniveśādimattvādayo hetavaḥ kāryasyānekakartṛtāmapi sādhayantīti dharmisvarūpaviparītasādhanatvād viruddhāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 4.0 nanu jagatsṛṣṭisthityādikā tatkriyā nākaraṇikā kriyātvāt chidikriyāvat atastasyāpi karaṇena bhavitavyamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 1.0 nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 3.0 nanu ghoram aśreyorūpaṃ yaducyate tadghorarūpatā kathaṃ devasyetyāha parigrahasya ghoratvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 2.0 nanu śaktipātaviśeṣāt tattatpadabhāktvaṃ cet tarhi tadviśeṣaḥ kathaṃ jñeyaḥ ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 3.0 nanu dehādanyatra yadi caitanyaṃ syāt syādetadevam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 4.0 nanv aṅganādibhir bhogyatvamanaikāntikaṃ bhogyatve'pi tatrācaitanyābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 10.0 nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 2.0 nanv atyantaśuddhasvarūpasya bhagavataḥ kiṃ pāśadharmānuvartanenety āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 4.0 nanu jagadutpattau paraparikalpitaparamāṇvādivad upādānakāraṇabahulatvaṃ yadi syāt tataḥ ko doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 1.0 nanu dehādisavyapekṣaṃ karma puruṣārthasādhanasamarthaṃ na kevalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 3.0 nanu karmaiva sukhaduḥkhādirūpabhogye'bhilāṣa hetutvena bhaviṣyatītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 8.0 nanvitaretaropamardena rāgadveṣayoryato'vasthitistasmādekasminpuṃsi sahānavasthānadoṣaḥ prāpnotītyāha //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 ata nanvaṅgapratyaṅgapravyaktībhāve dvitīya glāniḥ harṣautsukyaṃ śuciḥ saṃyoge śukraṃ pāñcabhautikasyeti āgneyam prāgabhihitaṃ aṣṭame dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair yādṛgdravyeṇa ambudheriva svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha bhūmyādīnām āpyo'pi tadvarṣād āpo'tra talliṅgatvāditi dukūletyādi //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 15.0 nimittata ātaṅkā dvitīyavyākhyānapakṣe'pītthaṃ yuktayaḥ nanu gairiketyādi //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 65.2 nanu te vibhāvādayo 'nukārye pāramārthikāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 70.0 nanvata eva tatpratīyamānaṃ ratyanukaraṇabuddheḥ kāraṇam //
NŚVi zu NāṭŚ, 6, 32.2, 78.0 nanvakruddho'pi naṭaḥ kruddha iva bhāti //
NŚVi zu NāṭŚ, 6, 32.2, 172.0 nanvevaṃ kathaṃ rasatattvam āstām //
NŚVi zu NāṭŚ, 6, 66.2, 24.0 nanvete svabhāvakrodhanā api kim uddīpanam apekṣante //
NŚVi zu NāṭŚ, 6, 72.2, 43.0 nanu ca rājādi kimiti gurvādibhyo bhayaṃ kṛtakaṃ darśayati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 12.1 nanu kūrmapurāṇe svayaṃkṛtā kṛṣirabhyupagatā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.1 nanu bṛhaspatiḥ svayaṃkartṛkāṃ kṛṣim aṅgīcakāra /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 23.0 nanu kārayitṛtvam apyāpadviṣayam eva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.1 nanu tilavikrayo 'bhyupagato manunā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 420.0 nanu naiṣṭhikabrahmacaryāṅgīkāre gārhasthyaṃ nirviṣayaṃ syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 516.0 nanu evaṃ sati bhrātṛpitṛvyādibhiḥ saha sāpiṇḍyaṃ na syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 535.0 nanu evaṃ sati na kvāpyudvāhaḥ sambhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 576.0 nanu asapiṇḍāmiti na vaktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 583.0 nanu atra mātṛgrahaṇam anarthakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 607.0 nanu aviśeṣeṇa pravṛttānāmeṣāṃ vacanānāṃ kathaṃ viśeṣaviṣayatā viśeṣavacanabalāditi brūmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 619.0 nanu brāhmādivivāhaviṣaye mātulasutāyā iva mātṛṣvasṛsutāyā api vivāhaḥ prāpnuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 668.0 nanu śiṣṭācāraprāmāṇye svaduhitṛvivāho 'pi prasajyeta //
Rasaratnasamuccaya
RRS, 5, 12.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //
Rasendracintāmaṇi
RCint, 1, 12.1 nanu kathameṣāṃ tulyatetyapekṣāyāṃ brūmaḥ mokṣopāye bṛhadvāsiṣṭhādau bhuśuṇḍopākhyāne vasiṣṭhavākyam /
Rasendracūḍāmaṇi
RCūM, 14, 13.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 18.1 sa kiṃ bandhaḥ ślāghyo vrajati śithilībhāvamasakṛdvicāreṇākṣipto nanu bhavati ṭīkāpi kimu sā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 18.0 nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cen na aṣṭādaśasaṃskāravaśāttadupapatteḥ //
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 35.0 nanu darśanavaicitryādasya rūpavattvam upapannam //
SarvSund zu AHS, Sū., 9, 1.2, 59.0 nanu vāyordravyatvaṃ nāsti tatsvarūpagrāhakapramāṇābhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
SarvSund zu AHS, Sū., 9, 4.1, 5.0 nanu yadi sarvo jvaraḥ saṃnipātajaḥ tatkimiti vakṣyati ayaṃ saṃnipātajvara iti //
SarvSund zu AHS, Sū., 9, 26.1, 3.0 nanu prabhāvaḥ ka ucyate iti cet brūmaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 10.0 nanu sarvamapi deśakālādivaśād vicitrapratyayārabdham parasparavailakṣaṇyād dravyāṇām //
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
SarvSund zu AHS, Sū., 16, 16.2, 3.0 nanu iha kevalaḥ sneho na vicāraṇetyucyate //
SarvSund zu AHS, Utt., 39, 23.2, 15.0 nanu rasāyanasya dhanārjanopāyatvābhāvāt kathaṃ dhanyatvam atra brūmaḥ //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
Skandapurāṇa
SkPur, 5, 62.3 nanu smareyametac ca śirasaśchedanaṃ vibho //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 14.0 nanu nirgatir avasthitasya bhavati tatkimetat kvacid ādāv eva sthitaṃ nānyatra sthitamapitu tatraiva cidātmanītyāha yatra sthitamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 5.2, 7.0 nanvevaṃ sarvagrāhyagrāhakocchede śūnyātmaiva tattvamityāyātaṃ netyāha na cāsti mūḍhabhāvo 'pi iti //
SpandaKārNir zu SpandaKār, 1, 8.2, 8.0 nanu cāyaṃ kṣetrī parameśvaramayo 'pi kiṃ na sadā pāripūrṇyena sphurati kasmād antarmukhātmabalasparśam apekṣata ity āśaṅkyāha //
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
SpandaKārNir zu SpandaKār, 1, 16.2, 6.0 nanv abhāvasamādhānaniṣpattau suṣuptādau cāsya kartṛtvaṃ nopalabhāmahe kvacidapi pravṛttyadarśanāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 8.0 nanu karaṇānāṃ mantrāṇāṃ ca tat udayādau tulye kimiti karaṇāni na sarvajñādirūpāṇi //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 24.0 nanu kathaṃ bhoktā maheśvara imāmavasthāṃ prāptaḥ ityāśaṅkāśāntyai viśeṣaṇadvāreṇa hetumāha kalāviluptavibhava iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
Tantrasāra
TantraS, 3, 7.0 nanu atra bimbaṃ kiṃ syāt mābhūt kiṃcit //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 9, 14.0 nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato 'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
Tantrāloka
TĀ, 1, 192.1 rudraśaktisamāveśaḥ pañcadhā nanu carcyate /
TĀ, 1, 219.1 nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā /
TĀ, 1, 222.1 nanu dhīmānasāhaṃkṛtpumāṃso vyāpnuyuḥ śivam /
TĀ, 1, 237.1 tenātra ye codayanti nanu jñānādvimuktatā /
TĀ, 2, 12.1 tyajāvadhānāni nanu kva nāma dhatse 'vadhānaṃ vicinu svayaṃ tat /
TĀ, 3, 52.1 nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet /
TĀ, 3, 52.2 kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām //
TĀ, 3, 56.1 nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate /
TĀ, 3, 59.1 nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ /
TĀ, 3, 98.2 nanvanuttaratānandau svātmanā bhedavarjitau //
TĀ, 3, 175.1 nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā /
TĀ, 4, 8.1 nanu saṃvitparāmraṣṭrī parāmarśamayī svataḥ /
TĀ, 4, 228.2 nanu codanayā śuddhyaśuddhyādikaviniścayaḥ //
TĀ, 8, 175.2 tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat //
TĀ, 8, 255.2 nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān //
TĀ, 8, 258.2 nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā //
TĀ, 11, 14.2 nanvevaṃ dharaṇīṃ muktvā śaktau prakṛtimāyayoḥ //
TĀ, 12, 26.1 anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ //
TĀ, 16, 257.2 nanu svatantrasaṃjalpayogādastu vimarśitā //
TĀ, 19, 37.1 nanu cādīkṣitāgre sa noccarecchāstrapaddhatim //
Āryāsaptaśatī
Āsapt, 2, 306.2 mandaragirir iva garalaṃ nivartate nanu samutthāpya //
Āsapt, 2, 510.2 ketakaviṭapa kim etair nanu vāraya mañjarīgandham //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 6, 5.2, 11.0 nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 27, 63.1, 8.0 nanu yadyevaṃ tadā tittirirapi dhanvānūpasevanānna viṣkiragaṇe paṭhanīyaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 35.2, 3.0 nanu yadi sukhārthā sarvaprāṇināṃ pravṛttistatkathaṃ ko 'pi amārge pravartata ityāha jñānetyādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Vim., 1, 14.4, 4.0 nanu viruddhaguṇayor madhye bhūyasālpaṃ jīyate tat kathaṃ tailaṃ vātaṃ jayati na hy asya vātaṃ prati bhūyastvaṃ yuktamityāha satatam abhyasyamānam iti //
ĀVDīp zu Ca, Vim., 1, 22.4, 12.0 nanu saṃskārādheyena guṇena kathaṃ svābhāvikaguṇanāśaḥ kriyate yataḥ svabhāvo niṣpratikriyaḥ ityuktaṃ yadi hi saṃskāreṇa svābhāvikagurutvaṃ pratikriyate tadā svabhāvo niṣpratikriyaḥ iti kathaṃ brūmaḥ svabhāvo niṣpratikriyaḥ iti svabhāvo bhāvānām utpattau nānyathā kriyate //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 55.2, 4.0 nanu yadyayam ātmā jñaḥ tat kimityasya sarvadā jñānaṃ na bhavatītyāha paśyato'pītyādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 3.0 nanu yadyevaṃ kathaṃ tasya kriyetyāha yuktasyetyādi //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 2.0 nanu kathamindriyārthayoḥ sukhaduḥkhakāraṇatvenopalabhyamānayor apyakāraṇatvam ityāha santītyādi //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 14.2, 2.0 nanu rasāyanavājīkaraṇe api jvarādicikitsite eva tat kiṃ viśiṣyocyate vakṣyate taccikitsite ityāha cikitsitārtha ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 5.0 nanu tṛptasya śarīrabalaṃ bhavatyeva tat kiṃ tṛptasya striyo gantumasāmarthyam ityāha dehetyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 12.0 nanv evaṃvidhaviśvasya caitanyaṃ ced vapus tadā //
ŚSūtraV zu ŚSūtra, 3, 31.1, 8.0 nanu sṛṣṭisthitidhvaṃseṣv evam anyonyabhediṣu //
ŚSūtraV zu ŚSūtra, 3, 41.1, 6.0 prāpnoti dehapāto 'sya nanv evaṃ jīvasaṃkṣaye //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 6.0 nanu rūkṣakaṭhinānāṃ śilānāṃ kathaṃ snigdhadravaḥ svarasaḥ sambhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 7.0 nanu recanabhedanayoḥ ko bhedaḥ ucyate tatraiva dīpanapācanādhyāye yadapakvaṃ cetyādi boddhavyam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
KādSvīSComm zu KādSvīS, 21.1, 3.0 nanu atyāvaśyakatvena īdṛkkarmavidhānaṃ kutrābhivyāptam iti cet tat sthānaṃ saṃpradarśayati //
Gheraṇḍasaṃhitā
GherS, 5, 85.1 bhujaṅginyāḥ śvāsavaśād ajapā jāyate nanu /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 nanu pittalaḥ kṛtrimastatkathaṃ sapta ucyante eke yaśadena saha sapta āhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.1 nanu granthāntare caturvidham abhrakamuktaṃ tadyathā /
Haribhaktivilāsa
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
Haṃsadūta
Haṃsadūta, 1, 22.2 arātiṃ jñātīnāṃ nanu harihayaṃ yaḥ paribhavan yathārthaṃ svaṃ nāma vyadhita bhuvi govardhana iti //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 3.0 nanvevaṃ cettattvaṃ kathaṃ tarhyebhirhetubhirupataptāḥ sarvakriyāsvasamarthā apyāturāḥ sadyo na mriyanta ityāśaṅkyāha hītyādi //
Kokilasaṃdeśa
KokSam, 1, 6.1 atrāyāhi priyasakha nanu svāgataṃ paśya pārśve pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm /
KokSam, 1, 7.2 kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ //
KokSam, 1, 43.2 dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran kūjāṃ kiṃcit kuru nanu girā vyajyate sannasaṃśca //
KokSam, 1, 81.2 dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ //
KokSam, 2, 50.2 dhanyaṃ cetaḥ punaridam ahorātram anyānapekṣaṃ tvayyāmagnaṃ bata nanu pṛthagbhāgyamapyekajānām //
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 3.0 nanu kṣārā rucirāḥ kathaṃ bhavanti ucyate yathā sarjikācūrṇabhāgaikaṃ viṃśadbhāgaṃ jalasya ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 10, 50.2, 26.0 nanu pāṣāṇato'pi kaṭhināṇāṃ lohaviśeṣāṇāṃ nāvayavaviśleṣa iti katham uktalābha ityāśaṅkya nidarśanena punarlohaguṇān dṛḍhīkaroti yathāśmanīti //
RRSṬīkā zu RRS, 11, 60.3, 7.0 nanu granthāntare pāṭakhoṭajalūkābhasmeti bandhaścaturvidha evākhyātaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 16.2 paśyase nanu netraiśca kṛṣṇaṃ śvetaṃ na paśyasi /