Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Avadānaśataka
Lalitavistara
Mahābhārata
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 10, 2, 9.2 ānandān ugro nandāṃś ca kasmād vahati pūruṣaḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 8, 6.2 ānandanandā āṇḍau me bhagaḥ saubhāgyaṃ pasaḥ //
Avadānaśataka
AvŚat, 3, 3.43 jñātayaḥ ūcuḥ yasmād asya janmani sarvakulaṃ nanditam tasmād bhavatu dārakasya nanda iti nāmeti /
AvŚat, 3, 3.44 tasya nanda iti nāma vyavasthāpitam //
AvŚat, 20, 1.12 tataḥ śakreṇa devendreṇa veṇuvanaṃ nandavanam abhinirmitam airāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrāṇi [... au3 letterausjhjh] vālavyajanena vījayanti /
Lalitavistara
LalVis, 1, 33.1 āyuṣmatā ca nandena //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 1, 80.1 maheśvaraścandana īśa nando praśāntacitto mahitaḥ sunandanaḥ /
LalVis, 7, 31.3 nandopanandau ca nāgarājānau gaganatale 'rdhakāyau sthitvā śītoṣṇe dve vāridhāre 'bhinirbhittvā bodhisattvaṃ snāpayataḥ sma /
LalVis, 12, 74.2 tadā nandaścānandaśca bodhisattvamabhigatau sālambhāya /
Mahābhārata
MBh, 1, 2, 233.7 vasudevakule jāto nandagopakule dhṛtaḥ /
MBh, 1, 61, 83.15 ūrṇanābhaḥ sunābhaśca tathā nandopanandakau /
MBh, 1, 108, 5.2 ūrṇanābhaḥ sunābhaśca tathā nandopanandakau //
MBh, 3, 254, 6.1 yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau /
MBh, 5, 101, 12.1 sumanomukho dadhimukhaḥ śaṅkho nandopanandakau /
MBh, 5, 187, 25.1 nandāśrame mahārāja tatolūkāśrame śubhe /
MBh, 6, 47, 8.2 vikarṇena ca vīreṇa tathā nandopanandakaiḥ //
MBh, 6, 75, 22.2 cārucitraḥ sucāruśca tathā nandopanandakau //
MBh, 8, 35, 7.2 niṣaṅgī kavacī pāśī tathā nandopanandakau //
MBh, 8, 35, 17.2 nandopanandau samare prāpayad yamasādanam //
MBh, 9, 44, 59.1 putrameṣaḥ pravāhaśca tathā nandopanandakau /
MBh, 9, 44, 60.1 priyakaścaiva nandaśca gonandaśca pratāpavān /
Saundarānanda
SaundĀ, 2, 57.2 nando nāma suto jajñe nityānandakaraḥ kule //
SaundĀ, 2, 63.2 kāmeṣvajasraṃ pramamāda nandaḥ sarvārthasiddhastu na saṃrarañja //
SaundĀ, 4, 1.2 prāsādasaṃstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ //
SaundĀ, 4, 4.2 bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa //
SaundĀ, 4, 5.2 manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ //
SaundĀ, 4, 6.1 sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ /
SaundĀ, 4, 7.1 tāṃ sundarīṃ cenna labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ /
SaundĀ, 4, 14.2 niśvāsavātena ca darpaṇasya cikitsayitvā nijaghāna nandaḥ //
SaundĀ, 4, 17.2 padbhyāṃ priyāyā nalinopamābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ //
SaundĀ, 4, 22.1 nandastato darpaṇamādareṇa bibhrat tadāmaṇḍanasākṣibhūtam /
SaundĀ, 4, 23.2 nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva //
SaundĀ, 4, 24.1 vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ /
SaundĀ, 4, 29.2 nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe //
SaundĀ, 4, 40.1 didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṃ prati tatvare ca /
SaundĀ, 4, 41.2 kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa //
SaundĀ, 5, 4.2 kartuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā //
SaundĀ, 5, 5.2 nandaṃ ca gehābhimukhaṃ jighṛkṣan mārgaṃ tato 'nyaṃ sugataḥ prapede //
SaundĀ, 5, 6.2 gatvāgrataścāgryatamāya tasmai nāndīvimuktāya nanāma nandaḥ //
SaundĀ, 5, 13.1 parāṅmukhas tvanyamanaskam ārād vijñāya nandaḥ sugataṃ gatāstham /
SaundĀ, 5, 15.2 kleśānukūlaṃ viṣayātmakaṃ ca nandaṃ yatastaṃ munirācakarṣa //
SaundĀ, 5, 18.1 nandaḥ sa ca pratyayaneyacetā yaṃ śiśriye tanmayatāmavāpa /
SaundĀ, 5, 19.1 nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat /
SaundĀ, 5, 33.2 dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe //
SaundĀ, 5, 34.2 pravrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ //
SaundĀ, 5, 35.1 nandaṃ tato 'ntarmanasā rudantamehīti vaidehamunirjagāda /
SaundĀ, 5, 35.2 śanaistatastaṃ samupetya nando na pravrajiṣyāmyahamityuvāca //
SaundĀ, 5, 36.1 śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa /
SaundĀ, 5, 36.2 saṃśrutya tasmādapi tasya bhāvaṃ mahāmunirnandamuvāca bhūyaḥ //
SaundĀ, 5, 50.1 ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ /
SaundĀ, 5, 53.1 nandastatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhīta iva dvipendraḥ /
SaundĀ, 7, 1.2 bhāryāgataireva manovitarkair jehrīyamāṇo na nananda nandaḥ //
SaundĀ, 8, 1.1 atha nandamadhīralocanaṃ gṛhayānotsukamutsukotsukam /
SaundĀ, 9, 4.2 gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śāntaye //
SaundĀ, 9, 50.1 iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ /
SaundĀ, 9, 51.1 nandasya bhāvamavagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme /
SaundĀ, 10, 1.2 nandaṃ nirānandamapetadhairyam abhyujjihīrṣurmunirājuhāva //
SaundĀ, 10, 3.1 nandaṃ viditvā sugatastatastaṃ bhāryābhidhāne tamasi bhramantam /
SaundĀ, 10, 7.1 śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ /
SaundĀ, 10, 15.2 śākhāmṛgīm ekavipannadṛṣṭiṃ dṛṣṭvā munirnandamidaṃ babhāṣe //
SaundĀ, 10, 16.1 kā nanda rūpeṇa ca ceṣṭayā ca saṃpaśyataścārutarā matā te /
SaundĀ, 10, 17.1 ityevamuktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃcididaṃ jagāda /
SaundĀ, 10, 18.2 ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ //
SaundĀ, 10, 34.2 nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam //
SaundĀ, 10, 35.1 aindraṃ vanaṃ tacca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ /
SaundĀ, 10, 39.2 nandasya rāgeṇa tanur vivepe jale cale candramasaḥ prabheva //
SaundĀ, 10, 46.1 muneḥ prabhāvācca śaśāka nandastaddarśanaṃ soḍhumasahyamanyaiḥ /
SaundĀ, 10, 47.1 matvā tato nandamudīrṇarāgaṃ bhāryānurodhād apavṛttarāgam /
SaundĀ, 10, 49.2 sagadgadaṃ kāmaviṣaktacetāḥ kṛtāñjalirvākyamuvāca nandaḥ //
SaundĀ, 11, 1.1 tatastā yoṣito dṛṣṭvā nando nandanacāriṇīḥ /
SaundĀ, 11, 8.2 abhigamyābravīnnandamānandaḥ praṇayādidam //
SaundĀ, 12, 1.2 ānandena tadā nandaḥ paraṃ vrīḍamupāgamat //
SaundĀ, 13, 1.1 atha saṃrādhito nandaḥ śraddhāṃ prati maharṣiṇā /
SaundĀ, 13, 9.1 atha saṃharṣaṇānnandaṃ viditvā bhājanīkṛtam /
SaundĀ, 16, 87.1 kauṇḍinyanandakṛmilāniruddhāstiṣyopasenau vimalo 'tha rādhaḥ /
SaundĀ, 16, 90.1 sa kapphinaḥ kāśyapa auruvilvo mahāmahākāśyapatiṣyanandāḥ /
SaundĀ, 17, 1.1 athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ /
SaundĀ, 17, 59.2 doṣeṣu tāṃ vṛttimiyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ //
SaundĀ, 17, 62.1 bhrātuśca śāstuśca tayānuśiṣṭyā nandastataḥ svena ca vikrameṇa /
SaundĀ, 18, 1.2 jitvā ca rājanya ivārisainyaṃ nandaḥ kṛtārtho gurumabhyagacchat //
SaundĀ, 18, 33.1 āraṇyakaṃ bhaikṣacaraṃ vinītaṃ drakṣyāmi nandaṃ nibhṛtaṃ kadeti /
SaundĀ, 18, 39.2 staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalirvākyamuvāca nandaḥ //
Saṅghabhedavastu
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
Agnipurāṇa
AgniPur, 12, 14.2 yaśodāpatinandāya vasudevena cārpitau //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 109.1 nandopanandanāmānau tasya sūdapateḥ sutau /
BKŚS, 23, 124.1 prajñaptikauśikasutapramukhair uktaṃ nandasya niścitataraṃ vacanāt tad āsīt /
BKŚS, 24, 1.1 atha nandopanandābhyāṃ sevyamānaḥ svakarmaṇā /
BKŚS, 24, 18.2 sahanandopanandaśca jināyatanamaṇḍapam //
BKŚS, 24, 41.1 upanandāt tato nandaṃ nandād api punarvasum /
BKŚS, 24, 41.1 upanandāt tato nandaṃ nandād api punarvasum /
BKŚS, 24, 74.1 praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ /
BKŚS, 25, 1.1 tatra nandādibhir mitrair ārādhanaviśāradaiḥ /
BKŚS, 26, 46.1 atha nandopanandābhyāṃ saṃskāryāhāram ādarāt /
BKŚS, 26, 48.1 tato nandopanandābhyāṃ bhojyamānaḥ krameṇa tau /
BKŚS, 27, 59.1 atha nandopanandādyaiḥ pravṛddhaprītivismayaiḥ /
BKŚS, 27, 64.1 atha nandopanandābhyām asāv ānāyito mayā /
BKŚS, 28, 66.1 prītyā nandopanandābhyāṃ yenāharati sādhitam /
Divyāvadāna
Divyāv, 12, 338.1 nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam //
Kāvyālaṃkāra
KāvyAl, 3, 13.1 cāṇakyo naktam upayān nandakrīḍāgṛhaṃ yathā /
Kūrmapurāṇa
KūPur, 1, 25, 6.1 kadācit tatra līlārthaṃ devakīnandavardhanaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 79.2 taponidhirguhagururnandano nandavardhanaḥ //
LiPur, 1, 38, 11.2 purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā //
LiPur, 1, 69, 53.1 dattvainaṃ nandagopasya rakṣatāmiti cābravīt /
LiPur, 1, 82, 19.2 lakṣmyādiśaktibhir nityaṃ namitā nandanandinī //
LiPur, 1, 82, 87.1 vṛto nandādibhir nityaṃ mātṛbhir makhamardanaḥ /
LiPur, 1, 92, 162.1 gomaṇḍaleśvaraṃ caiva nandādyaiḥ supratiṣṭhitam /
LiPur, 2, 27, 62.1 atha nandaṃ ca nandāyīṃ pitāmahamataḥ param /
Matsyapurāṇa
MPur, 46, 3.1 anādhṛṣṭiḥ śiniścaiva nandaścaiva sasṛñjayaḥ /
MPur, 47, 5.2 anujñāpya tataḥ śauriṃ nandagopagṛhe'nayat //
MPur, 47, 6.1 dattvainaṃ nandagopasya rakṣyatāmiti cābravīt /
MPur, 47, 7.3 nandagopaśca kastveṣa yaśodā ca mahāvratā //
Viṣṇupurāṇa
ViPur, 4, 15, 23.1 nandopanandakṛtakādyā madirāyās tanayāḥ //
ViPur, 4, 15, 31.1 tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī //
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
ViPur, 4, 24, 26.1 tataś ca nava caitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati //
ViPur, 4, 24, 104.1 yāvat parīkṣito janma yāvan nandābhiṣecanam /
ViPur, 4, 24, 111.2 tadā nandāt prabhṛty eṣa kalir vṛddhiṃ gamiṣyati //
ViPur, 5, 3, 19.2 nandādīngopavṛddhāṃśca yamunāyāṃ dadarśa saḥ //
ViPur, 5, 5, 1.2 vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ /
ViPur, 5, 5, 1.3 prahṛṣṭaṃ dṛṣṭavānnandaṃ putro jāto mameti vai //
ViPur, 5, 5, 6.1 ityuktāḥ prayayurgopā nandagopapurogamāḥ /
ViPur, 5, 5, 13.1 gopurīṣamupādāya nandagopo 'pi mastake /
ViPur, 5, 5, 14.1 nandagopa uvāca /
ViPur, 5, 5, 22.2 evaṃ kṛtasvastyayano nandagopena bālakaḥ /
ViPur, 5, 6, 6.2 nandagopo 'pi jagrāha bālamatyantavismitaḥ //
ViPur, 5, 6, 21.1 gopavṛddhāstataḥ sarve nandagopapurogamāḥ /
ViPur, 5, 7, 22.1 nandagopaśca gopāśca rāmaścādbhutavikramaḥ /
ViPur, 5, 7, 24.1 nandagopaśca niśceṣṭo nyasya putramukhe dṛśam /
ViPur, 5, 7, 31.2 na vinā puṇḍarīkākṣaṃ yāsyāmo nandagokulam //
ViPur, 5, 7, 34.1 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane /
ViPur, 5, 10, 18.2 prāha taṃ nandagopaśca pṛcchantamatisādaram //
ViPur, 5, 10, 25.2 nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane /
ViPur, 5, 10, 42.2 iti tasya vacaḥ śrutvā nandādyāste vrajaukasaḥ /
ViPur, 5, 11, 3.1 nandagopaḥ sudurbuddhirgopairanyaiḥ sahāyavān /
ViPur, 5, 11, 22.1 saptarātraṃ mahāmeghā vavarṣurnandagokule /
ViPur, 5, 13, 35.2 nandagopasuto yāto mārgeṇānena paśyata //
ViPur, 5, 15, 13.3 itaḥ syandanamāruhya gamyatāṃ nandagokulam //
ViPur, 5, 15, 18.1 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim /
ViPur, 5, 17, 1.3 kṛṣṇasaṃdarśanākāṅkṣī prayayau nandagokulam //
ViPur, 5, 18, 11.3 suṣvāpa balabhadraśca nandagopagṛhe tataḥ //
ViPur, 5, 18, 23.1 nandagopamukhā gopā gantumete samudyatāḥ /
ViPur, 5, 20, 27.1 nandagopādayo gopā mañceṣvanyeṣvavasthitāḥ /
ViPur, 5, 20, 71.1 nando 'pi gṛhyatāṃ pāpo nigaḍairāyasairiha /
ViPur, 5, 24, 8.2 jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 6.2 ye cānye śakunādayo nigaditāḥ sarve 'pi te śobhanā lalāṭo bhṛgunandasya na tadā śakuro 'pi jīvendataḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 21.2 nandagopakumārāya govindāya namo namaḥ //
BhāgPur, 1, 14, 32.2 sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ //
BhāgPur, 2, 7, 31.1 nandaṃ ca mokṣyati bhayādvaruṇasya pāśādgopān bileṣu pihitān mayasūnunā ca /
BhāgPur, 2, 9, 14.2 sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum //
BhāgPur, 3, 2, 26.1 tato nandavrajam itaḥ pitrā kaṃsād vibibhyatā /
BhāgPur, 4, 7, 25.2 sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ //
BhāgPur, 4, 12, 22.2 sunandanandāvupasṛtya sasmitaṃ pratyūcatuḥ puṣkaranābhasaṃmatau //
BhāgPur, 4, 12, 23.1 sunandanandāvūcatuḥ /
BhāgPur, 4, 19, 5.2 sunandanandapramukhāḥ pārṣadapravarā hareḥ //
BhāgPur, 10, 1, 62.1 nandādyā ye vraje gopā yāścāmīṣāṃ ca yoṣitaḥ /
BhāgPur, 10, 2, 7.2 rohiṇī vasudevasya bhāryāste nandagokule /
BhāgPur, 10, 2, 9.2 prāpsyāmi tvaṃ yaśodāyāṃ nandapatnyāṃ bhaviṣyasi //
BhāgPur, 10, 3, 47.2 yadā bahirgantumiyeṣa tarhyajā yā yogamāyājani nandajāyayā //
BhāgPur, 10, 3, 51.1 nandavrajaṃ śaurirupetya tatra tān gopānprasuptānupalabhya nidrayā /
BhāgPur, 10, 3, 53.1 yaśodā nandapatnī ca jātaṃ paramabudhyata /
BhāgPur, 10, 5, 1.2 nandastvātmaja utpanne jātāhlādo mahāmanāḥ /
BhāgPur, 10, 5, 11.2 nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ //
BhāgPur, 10, 5, 13.2 kṛṣṇe viśveśvare 'nante nandasya vrajamāgate //
BhāgPur, 10, 5, 15.1 nando mahāmanāstebhyo vāso 'laṃkāragodhanam /
BhāgPur, 10, 5, 17.1 rohiṇī ca mahābhāgā nandagopābhinanditā /
BhāgPur, 10, 5, 18.1 tata ārabhya nandasya vrajaḥ sarvasamṛddhimān /
BhāgPur, 10, 5, 19.2 nandaḥ kaṃsasya vārṣikyaṃ karaṃ dātuṃ kurūdvaha //
BhāgPur, 10, 5, 20.1 vasudeva upaśrutya bhrātaraṃ nandamāgatam /
Bhāratamañjarī
BhāMañj, 7, 72.1 mṛdaṅganādakau rājño dhvajo nandopanandakau /
BhāMañj, 8, 109.1 nandopanandau durdharṣaṃ dhanurgrāhaṃ mahābhujam /
Garuḍapurāṇa
GarPur, 1, 15, 142.1 devakyānandano nando rohiṇyāḥ priya eva ca /
GarPur, 1, 56, 2.1 sukhodayastathā nandaḥ śivaḥ kṣemaka eva ca /
GarPur, 1, 131, 9.2 śriyai ca vasudevāya nandāya ca balāya ca //
Gītagovinda
GītGov, 1, 1.2 ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ //
Hitopadeśa
Hitop, 3, 62.8 nandaṃ jaghāna cāṇakyas tīkṣṇadūtaprayogataḥ /
Kathāsaritsāgara
KSS, 1, 2, 2.1 pāraṃ samprāpya vidyānāṃ kṛtvā nandasya mantritām /
KSS, 1, 2, 35.1 nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta /
KSS, 1, 2, 45.2 asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ //
KSS, 1, 2, 83.1 rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
KSS, 1, 4, 71.2 gurūṇām anivedyaiva rājño nandasya mandiram //
KSS, 1, 4, 94.2 ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām //
KSS, 1, 4, 97.1 iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam /
KSS, 1, 4, 101.1 ityuktvā nandadehāntarindradattaḥ samāviśat /
KSS, 1, 4, 103.2 yoganando mayā tatra hemakoṭiṃ sa yācitaḥ //
KSS, 1, 4, 104.1 tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam /
KSS, 1, 4, 106.2 nandasya tanayo bālo rājyaṃ ca bahuśatrumat //
KSS, 1, 4, 111.1 athaitya yoganandasya vyāḍinā kranditaṃ puraḥ /
KSS, 1, 4, 112.2 tacchrutvā yoganandasya kāpyavasthābhavacchucā //
KSS, 1, 4, 114.1 yoganando 'tha vijane saśoko vyāḍimabravīt /
KSS, 1, 4, 116.2 pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam //
KSS, 1, 4, 118.2 tadaivānīya dattā me yoganandena mantritā //
KSS, 1, 4, 120.2 yoganando 'ndhakūpāntaḥ śakaṭālaṃ tamakṣipat //
KSS, 1, 4, 124.2 yaḥ śakto yoganandasya kartuṃ vairapratikriyām //
KSS, 1, 4, 130.1 yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ /
KSS, 1, 4, 132.1 tacchrutvā yoganandastaṃ bāṣpakaṇṭho 'pyabhāṣata /
KSS, 1, 4, 135.1 agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ /
KSS, 1, 5, 1.2 kālena yoganando 'tha kāmādivaśamāyayau //
KSS, 1, 5, 6.1 durjayo yoganando 'yaṃ sthite vararucāvataḥ /
KSS, 1, 5, 8.1 kadācidyoganando 'tha nirgato nagarādbahiḥ /
KSS, 1, 5, 14.1 ekadā yoganandaśca dṛṣṭavānmahiṣīṃ nijām /
KSS, 1, 5, 29.1 alikhat sa mahādevīṃ yoganandaṃ ca taṃ paṭe /
KSS, 1, 5, 33.2 praviṣṭo yoganando 'tha tilakaṃ taṃ vyalokayat //
KSS, 1, 5, 37.1 iti saṃcintayāmāsa yoganandaḥ krudhā jvalan /
KSS, 1, 5, 50.1 tacchrutvā yoganando māmakaronnagarādhipam /
KSS, 1, 5, 79.1 tasyātha yoganandasya kāṇabhūteḥ kadācana /
KSS, 1, 5, 88.2 yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat //
KSS, 1, 5, 92.2 yoganandastato 'vādīddrutamānīyatāmiti //
KSS, 1, 5, 93.1 athāhaṃ śakaṭālena yoganandāntikaṃ haṭhāt /
KSS, 1, 5, 107.1 sa mayā yoganandasya rājyavārtām apṛcchyata /
KSS, 1, 5, 108.1 śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
KSS, 1, 5, 109.1 sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ /
KSS, 1, 5, 111.2 taṃ vipraṃ yoganandasya vadhopāyamamanyata //
KSS, 1, 5, 112.2 ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ //
KSS, 1, 5, 116.1 tadgatvā śakaṭālena vijñapto nandabhūpatiḥ /
KSS, 1, 5, 119.1 avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā /
KSS, 1, 5, 120.1 ityuktavantaṃ kupite yoganande palāyitam /
KSS, 1, 5, 122.1 tadvaśādyoganando 'tha dāhajvaramavāpya saḥ /
KSS, 1, 5, 123.2 pūrvanandasute lakṣmīścandragupte niveśitā //
KSS, 1, 5, 125.1 manvāno yoganandasya kṛtavairapratikriyaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha atra na tīkṣṇāgnīnām bālānām puṃsaḥ ceti bālamadhyasthavirān iti nandādayo vyatiricyanta adhyasthyadhidantetyādi //
Ānandakanda
ĀK, 1, 26, 184.1 saiva chidrānvitā nandagambhīrā sāraṇocitā /
Āryāsaptaśatī
Āsapt, 2, 302.1 na hasanti jaraṭha iti yadvallavavanitā namanti nandam api /
Haribhaktivilāsa
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 168.2 karakacchapikāṃ kṛtvā dhyāyecchrīnandanandanam //
Haṃsadūta
Haṃsadūta, 1, 2.1 yadā yāto gopīhṛdayamadano nandasadanān mukundo gāndhinyās tanayam anuvindan madhupurīm /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.22 tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 137.2 nandatrāṇakaro devajaleśeḍitasatkathaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 141.2 mahāsarpamukhagrastatrastanandavimocakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 178.2 tīrthāpadeśasanmitrapriyakṛn nandanandanaḥ //