Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 4, 15, 23.1 nandopanandakṛtakādyā madirāyās tanayāḥ //
ViPur, 4, 15, 31.1 tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī //
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
ViPur, 4, 24, 26.1 tataś ca nava caitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati //
ViPur, 4, 24, 104.1 yāvat parīkṣito janma yāvan nandābhiṣecanam /
ViPur, 4, 24, 111.2 tadā nandāt prabhṛty eṣa kalir vṛddhiṃ gamiṣyati //
ViPur, 5, 3, 19.2 nandādīngopavṛddhāṃśca yamunāyāṃ dadarśa saḥ //
ViPur, 5, 5, 1.2 vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ /
ViPur, 5, 5, 1.3 prahṛṣṭaṃ dṛṣṭavānnandaṃ putro jāto mameti vai //
ViPur, 5, 5, 6.1 ityuktāḥ prayayurgopā nandagopapurogamāḥ /
ViPur, 5, 5, 13.1 gopurīṣamupādāya nandagopo 'pi mastake /
ViPur, 5, 5, 14.1 nandagopa uvāca /
ViPur, 5, 5, 22.2 evaṃ kṛtasvastyayano nandagopena bālakaḥ /
ViPur, 5, 6, 6.2 nandagopo 'pi jagrāha bālamatyantavismitaḥ //
ViPur, 5, 6, 21.1 gopavṛddhāstataḥ sarve nandagopapurogamāḥ /
ViPur, 5, 7, 22.1 nandagopaśca gopāśca rāmaścādbhutavikramaḥ /
ViPur, 5, 7, 24.1 nandagopaśca niśceṣṭo nyasya putramukhe dṛśam /
ViPur, 5, 7, 31.2 na vinā puṇḍarīkākṣaṃ yāsyāmo nandagokulam //
ViPur, 5, 7, 34.1 nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane /
ViPur, 5, 10, 18.2 prāha taṃ nandagopaśca pṛcchantamatisādaram //
ViPur, 5, 10, 25.2 nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane /
ViPur, 5, 10, 42.2 iti tasya vacaḥ śrutvā nandādyāste vrajaukasaḥ /
ViPur, 5, 11, 3.1 nandagopaḥ sudurbuddhirgopairanyaiḥ sahāyavān /
ViPur, 5, 11, 22.1 saptarātraṃ mahāmeghā vavarṣurnandagokule /
ViPur, 5, 13, 35.2 nandagopasuto yāto mārgeṇānena paśyata //
ViPur, 5, 15, 13.3 itaḥ syandanamāruhya gamyatāṃ nandagokulam //
ViPur, 5, 15, 18.1 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim /
ViPur, 5, 17, 1.3 kṛṣṇasaṃdarśanākāṅkṣī prayayau nandagokulam //
ViPur, 5, 18, 11.3 suṣvāpa balabhadraśca nandagopagṛhe tataḥ //
ViPur, 5, 18, 23.1 nandagopamukhā gopā gantumete samudyatāḥ /
ViPur, 5, 20, 27.1 nandagopādayo gopā mañceṣvanyeṣvavasthitāḥ /
ViPur, 5, 20, 71.1 nando 'pi gṛhyatāṃ pāpo nigaḍairāyasairiha /
ViPur, 5, 24, 8.2 jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam //