Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 2.1 pāraṃ samprāpya vidyānāṃ kṛtvā nandasya mantritām /
KSS, 1, 2, 35.1 nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta /
KSS, 1, 2, 45.2 asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ //
KSS, 1, 2, 83.1 rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
KSS, 1, 4, 71.2 gurūṇām anivedyaiva rājño nandasya mandiram //
KSS, 1, 4, 94.2 ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām //
KSS, 1, 4, 97.1 iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam /
KSS, 1, 4, 101.1 ityuktvā nandadehāntarindradattaḥ samāviśat /
KSS, 1, 4, 103.2 yoganando mayā tatra hemakoṭiṃ sa yācitaḥ //
KSS, 1, 4, 104.1 tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam /
KSS, 1, 4, 106.2 nandasya tanayo bālo rājyaṃ ca bahuśatrumat //
KSS, 1, 4, 111.1 athaitya yoganandasya vyāḍinā kranditaṃ puraḥ /
KSS, 1, 4, 112.2 tacchrutvā yoganandasya kāpyavasthābhavacchucā //
KSS, 1, 4, 114.1 yoganando 'tha vijane saśoko vyāḍimabravīt /
KSS, 1, 4, 116.2 pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam //
KSS, 1, 4, 118.2 tadaivānīya dattā me yoganandena mantritā //
KSS, 1, 4, 120.2 yoganando 'ndhakūpāntaḥ śakaṭālaṃ tamakṣipat //
KSS, 1, 4, 124.2 yaḥ śakto yoganandasya kartuṃ vairapratikriyām //
KSS, 1, 4, 130.1 yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ /
KSS, 1, 4, 132.1 tacchrutvā yoganandastaṃ bāṣpakaṇṭho 'pyabhāṣata /
KSS, 1, 4, 135.1 agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ /
KSS, 1, 5, 1.2 kālena yoganando 'tha kāmādivaśamāyayau //
KSS, 1, 5, 6.1 durjayo yoganando 'yaṃ sthite vararucāvataḥ /
KSS, 1, 5, 8.1 kadācidyoganando 'tha nirgato nagarādbahiḥ /
KSS, 1, 5, 14.1 ekadā yoganandaśca dṛṣṭavānmahiṣīṃ nijām /
KSS, 1, 5, 29.1 alikhat sa mahādevīṃ yoganandaṃ ca taṃ paṭe /
KSS, 1, 5, 33.2 praviṣṭo yoganando 'tha tilakaṃ taṃ vyalokayat //
KSS, 1, 5, 37.1 iti saṃcintayāmāsa yoganandaḥ krudhā jvalan /
KSS, 1, 5, 50.1 tacchrutvā yoganando māmakaronnagarādhipam /
KSS, 1, 5, 79.1 tasyātha yoganandasya kāṇabhūteḥ kadācana /
KSS, 1, 5, 88.2 yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat //
KSS, 1, 5, 92.2 yoganandastato 'vādīddrutamānīyatāmiti //
KSS, 1, 5, 93.1 athāhaṃ śakaṭālena yoganandāntikaṃ haṭhāt /
KSS, 1, 5, 107.1 sa mayā yoganandasya rājyavārtām apṛcchyata /
KSS, 1, 5, 108.1 śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
KSS, 1, 5, 109.1 sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ /
KSS, 1, 5, 111.2 taṃ vipraṃ yoganandasya vadhopāyamamanyata //
KSS, 1, 5, 112.2 ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ //
KSS, 1, 5, 116.1 tadgatvā śakaṭālena vijñapto nandabhūpatiḥ /
KSS, 1, 5, 119.1 avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā /
KSS, 1, 5, 120.1 ityuktavantaṃ kupite yoganande palāyitam /
KSS, 1, 5, 122.1 tadvaśādyoganando 'tha dāhajvaramavāpya saḥ /
KSS, 1, 5, 123.2 pūrvanandasute lakṣmīścandragupte niveśitā //
KSS, 1, 5, 125.1 manvāno yoganandasya kṛtavairapratikriyaḥ /