Occurrences

Saundarānanda
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Kathāsaritsāgara

Saundarānanda
SaundĀ, 4, 29.2 nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe //
SaundĀ, 5, 36.1 śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa /
SaundĀ, 9, 51.1 nandasya bhāvamavagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme /
SaundĀ, 10, 39.2 nandasya rāgeṇa tanur vivepe jale cale candramasaḥ prabheva //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 124.1 prajñaptikauśikasutapramukhair uktaṃ nandasya niścitataraṃ vacanāt tad āsīt /
Viṣṇupurāṇa
ViPur, 5, 5, 1.2 vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 6.2 ye cānye śakunādayo nigaditāḥ sarve 'pi te śobhanā lalāṭo bhṛgunandasya na tadā śakuro 'pi jīvendataḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 5, 13.2 kṛṣṇe viśveśvare 'nante nandasya vrajamāgate //
BhāgPur, 10, 5, 18.1 tata ārabhya nandasya vrajaḥ sarvasamṛddhimān /
Kathāsaritsāgara
KSS, 1, 2, 2.1 pāraṃ samprāpya vidyānāṃ kṛtvā nandasya mantritām /
KSS, 1, 2, 45.2 asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ //
KSS, 1, 4, 71.2 gurūṇām anivedyaiva rājño nandasya mandiram //
KSS, 1, 4, 97.1 iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam /
KSS, 1, 4, 104.1 tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam /
KSS, 1, 4, 106.2 nandasya tanayo bālo rājyaṃ ca bahuśatrumat //
KSS, 1, 4, 111.1 athaitya yoganandasya vyāḍinā kranditaṃ puraḥ /
KSS, 1, 4, 112.2 tacchrutvā yoganandasya kāpyavasthābhavacchucā //
KSS, 1, 4, 124.2 yaḥ śakto yoganandasya kartuṃ vairapratikriyām //
KSS, 1, 5, 79.1 tasyātha yoganandasya kāṇabhūteḥ kadācana /
KSS, 1, 5, 107.1 sa mayā yoganandasya rājyavārtām apṛcchyata /
KSS, 1, 5, 108.1 śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
KSS, 1, 5, 109.1 sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ /
KSS, 1, 5, 111.2 taṃ vipraṃ yoganandasya vadhopāyamamanyata //
KSS, 1, 5, 112.2 ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ //
KSS, 1, 5, 125.1 manvāno yoganandasya kṛtavairapratikriyaḥ /