Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 496.1 antarhite bhagavati vyāse te kurunandanāḥ /
BhāMañj, 1, 573.2 cakre lasatkucaphalaḥ kurunandanasya viśrāmakelimakhilāṃ smarakalpavṛkṣaḥ //
BhāMañj, 1, 706.1 prajānurāgādvijñāya rājyārhānpāṇḍunandanāt /
BhāMañj, 1, 729.1 adya vaicitravīryeṇa bhūbhujā pāṇḍunandanāḥ /
BhāMañj, 1, 806.2 jaṭāvalkalinaśchannā vrajantaḥ pāṇḍunandanāḥ //
BhāMañj, 1, 877.1 iti dvijavarācchrutvā vyathitāḥ pāṇḍunandanāḥ /
BhāMañj, 1, 880.1 sa pṛṣṭvā karuṇāsindhuḥ kuśalaṃ pāṇḍunandanān /
BhāMañj, 1, 901.1 tatastaṃ virathaṃ bhūmau patitaṃ pāṇḍunandanaḥ /
BhāMañj, 1, 1147.1 krameṇa jagṛhuḥ pāṇiṃ kṛṣṇāyāḥ pāṇḍunandanāḥ /
BhāMañj, 1, 1220.1 nāradeneti kathitaṃ niśamya pāṇḍunandanāḥ /
BhāMañj, 1, 1236.1 ityuktvā nṛpamāmantrya pratasthe pāṇḍunandanaḥ /
BhāMañj, 1, 1332.1 śvetakirnāma rājābhūdikṣvākukulanandanaḥ /
BhāMañj, 5, 16.1 ajātaśatrorgeheṣu nandantaḥ kurunandanāḥ /
BhāMañj, 5, 484.1 tadehi kauravāṃstyaktvā sodarānpāṇḍunandanān /
BhāMañj, 5, 522.1 kurukṣetramathāsādya sakṛṣṇāḥ pāṇḍunandanāḥ /
BhāMañj, 5, 556.1 iti pratisamādiṣṭastābhyāṃ gāndhāranandanaḥ /
BhāMañj, 5, 590.2 anye tvardharathā vīrāḥ pārthivāḥ pāṇḍunandanāḥ //
BhāMañj, 5, 655.2 kṛtakṛtyastamabhyāyādyakṣaṃ drupadanandanaḥ //
BhāMañj, 6, 221.1 athodite sahasrāṃśau vihite pāṇḍunandanaiḥ /
BhāMañj, 6, 227.1 duryodhanaprerito 'tha svayaṃ śantanunandanaḥ /
BhāMañj, 6, 242.2 ardhacandraṃ prativyūhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 325.1 sa eṣa kṛṣṇo bhagavāñjāto yādavanandanaḥ /
BhāMañj, 6, 326.2 iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ //
BhāMañj, 6, 327.2 bhīṣmabhīmamukhā yuddhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 338.1 tābhyāṃ vidārite vyūhe kupitāḥ kurunandanāḥ /
BhāMañj, 6, 347.1 athāvahāraṃ sainyānāṃ cakre śantanunandanaḥ /
BhāMañj, 6, 365.2 śṛṅgāṭakaṃ mahāvyūhaṃ cakre drupadanandanaḥ //
BhāMañj, 6, 391.2 vidadhe mattavetālanandane dinasaṃkṣaye //
BhāMañj, 6, 408.1 prativyūheṣvanīkeṣu nadadbhiḥ pāṇḍunandanaiḥ /
BhāMañj, 6, 435.2 avahāramakurvanta dinānte pāṇḍunandanāḥ //
BhāMañj, 6, 439.2 uvāca śauriryotsye 'haṃ svayaṃ śantanunandanam //
BhāMañj, 7, 162.2 kṣipraiḥ śilīmukhaisteṣāṃ saṃchanno 'rjunanandanaḥ //
BhāMañj, 7, 346.1 dviṣprayojyaṃ na divyāstramityuktvā pāṇḍunandanaḥ /
BhāMañj, 7, 401.1 adyāpi rocatāṃ saṃdhiryuṣmākaṃ pāṇḍunandanaiḥ /
BhāMañj, 7, 446.2 tamāyāntaṃ śarairviddhvā nadatpavananandanaḥ //
BhāMañj, 7, 455.1 ityukto guruṇā rājā gatvā pāñcālanandanau /
BhāMañj, 7, 458.1 tato bhagne kurubale nadantaṃ vāyunandanam /
BhāMañj, 7, 481.1 vīrānabhimukhānbāṇaviddhānpavananandanaḥ /
BhāMañj, 7, 718.2 droṇaṃ vilokya kaṃsārirbabhāṣe pāṇḍunandanam //
BhāMañj, 7, 739.1 bhagnaṃ kurubalaṃ dṛṣṭvā śaṅkito droṇanandanaḥ /
BhāMañj, 7, 775.1 iti garjantamāyāntaṃ pāvaniṃ droṇanandanaḥ /
BhāMañj, 10, 47.1 tatra rāmo dadau bhūri dhanaṃ vārṣṇeyanandanaḥ /
BhāMañj, 10, 64.2 ājuhāva vacoyuddhe pravṛtte kurunandanaḥ //
BhāMañj, 10, 110.1 pralayāmbudanirghoṣaṃ vinadya droṇanandanaḥ /
BhāMañj, 11, 33.1 tato vedyāṃ mahāvahnau jvalite droṇanandanaḥ /
BhāMañj, 11, 93.1 evaṃ prasādya pāñcālīṃ śokārtāḥ pāṇḍunandanāḥ /
BhāMañj, 13, 614.1 etatpṛṣṭo nṛpatinā prāha śantanunandanaḥ /
BhāMañj, 13, 1168.1 nāradeneti kathitaṃ niśamya vyāsanandanaḥ /
BhāMañj, 13, 1315.1 etacchrutvā punarbhīṣmamapṛcchatpāṇḍunandanaḥ /
BhāMañj, 14, 178.2 sādaraṃ phalguṇaprītyā pūjite pāṇḍunandanaiḥ //
BhāMañj, 15, 28.1 dadatastasya no vighnaṃ cakrire pāṇḍunandanāḥ /
BhāMañj, 15, 30.2 vayaṃ śrāddhaṃ kariṣyāmaḥ svayaṃ śaṃtanunandane //