Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 24, 12.1 tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe /
ṚV, 1, 33, 1.2 anāmṛṇaḥ kuvid ād asya rāyo gavāṃ ketam param āvarjate naḥ //
ṚV, 1, 55, 7.2 yamiṣṭhāsaḥ sārathayo ya indra te na tvā ketā ā dabhnuvanti bhūrṇayaḥ //
ṚV, 1, 104, 3.1 ava tmanā bharate ketavedā ava tmanā bharate phenam udan /
ṚV, 1, 146, 3.2 anapavṛjyāṁ adhvano mimāne viśvān ketāṁ adhi maho dadhāne //
ṚV, 2, 38, 5.2 jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā //
ṚV, 3, 60, 7.2 śataṃ ketebhir iṣirebhir āyave sahasraṇītho adhvarasya homani //
ṚV, 4, 26, 2.2 aham apo anayaṃ vāvaśānā mama devāso anu ketam āyan //
ṚV, 5, 3, 11.2 stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan //
ṚV, 6, 9, 5.2 viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu //
ṚV, 7, 18, 25.2 aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatram ajaraṃ duvoyu //
ṚV, 8, 60, 18.1 ketena śarman sacate suṣāmaṇy agne tubhyaṃ cikitvanā /
ṚV, 9, 21, 6.1 ṛbhur na rathyaṃ navaṃ dadhātā ketam ādiśe /
ṚV, 10, 6, 7.2 taṃ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ //
ṚV, 10, 95, 5.2 purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ //
ṚV, 10, 136, 6.2 keśī ketasya vidvān sakhā svādur madintamaḥ //