Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Ṛgveda
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 5, 25, 7.0 keto agnir āsīt //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
Kāṭhakasaṃhitā
KS, 9, 3, 37.0 ketas suketas saketas te na ādityā juṣāṇā asya haviṣo vyantu svāhā //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 5, 26.0 ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 9, 1, 5.0 keto agniḥ //
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.2 imaṃ vi ṣyāmi varuṇasya pāśaṃ yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonam me saha patyā karomi /
TS, 1, 5, 3, 13.1 ketaḥ saketaḥ suketas te na ādityā ājyaṃ juṣāṇā viyantu //
Taittirīyāraṇyaka
TĀ, 3, 1, 1.14 keto agniḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
Ṛgveda
ṚV, 1, 24, 12.1 tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 12.1 matsyo yugāntasamaye manunopalabdhaḥ kṣoṇīmayo nikhilajīvanikāyaketaḥ /