Occurrences

Liṅgapurāṇa
Rasendracūḍāmaṇi
Skandapurāṇa

Liṅgapurāṇa
LiPur, 1, 64, 90.1 punarbhavānyāḥ pādau ca nandinaś ca mahātmanaḥ /
LiPur, 1, 71, 150.1 vavṛṣuś ca sugandhāḍhyaṃ nandino gaganoditam /
LiPur, 1, 82, 1.3 nandinaś ca mukhācchrutvā kumāreṇa mahātmanā //
LiPur, 1, 82, 17.2 aṃbāyā vītaśokasya nandinaś ca mahātmanaḥ //
LiPur, 1, 107, 49.2 kālāgnisadṛśaṃ cedaṃ niyogānnandinas tathā //
LiPur, 2, 27, 1.2 prabhāvo nandinaścaiva liṅgapūjāphalaṃ śrutam /
LiPur, 2, 28, 12.1 purā mānena coṣṭratvam agamaṃ nandinaḥ prabhoḥ /
LiPur, 2, 28, 13.1 prasādānnandinastasya karmaṇaiva suto hyaham /
LiPur, 2, 46, 5.2 skandasya gaṇarājasya nandinaśca viśeṣataḥ //
Rasendracūḍāmaṇi
RCūM, 16, 64.3 kurute nātra sandeho nandino vacanaṃ yataḥ //
Skandapurāṇa
SkPur, 2, 10.1 rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ /
SkPur, 25, 12.3 nandino gaṇamukhyasya anaupamyo hy aninditaḥ //
SkPur, 25, 58.1 ya imaṃ nandino janma varadānaṃ tathaiva ca /