Occurrences

Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Liṅgapurāṇa
LiPur, 1, 30, 20.2 triyaṃbako 'mbayā samaṃ sanandinā gaṇeśvaraiḥ //
LiPur, 1, 45, 22.2 skandena nandinā sārdhaṃ gaṇapaiḥ sarvato vṛtaḥ //
LiPur, 1, 52, 49.1 nandinā ca gaṇaiścaiva varṣeṣu ca vaneṣu ca /
LiPur, 1, 71, 133.3 avāpatus tadā tṛptiṃ nandinā ca gaṇeśvarāḥ //
LiPur, 1, 72, 176.2 sārdhaṃ devyā nandinā bhūtasaṃghair antardhānaṃ kārayāmāsa śarvaḥ //
LiPur, 1, 76, 19.1 nandinā sahitaṃ devaṃ sāmbaṃ sarvagaṇairvṛtam /
LiPur, 1, 83, 2.3 nandinā kathitānīha brahmaputrāya dhīmate //
LiPur, 1, 84, 24.1 vrataṃ suvipulaṃ puṇyaṃ nandinā paribhāṣitam /
LiPur, 1, 97, 8.1 taṃ jitvā sarvamīśānaṃ gaṇapair nandinā kṣaṇāt /
LiPur, 1, 103, 71.1 sagaṇo nandinā sārdhaṃ sarvadevagaṇairvṛtaḥ /
LiPur, 2, 20, 14.1 tasmai sanatkumārāya nandinā kulanandinā /
LiPur, 2, 20, 14.1 tasmai sanatkumārāya nandinā kulanandinā /
LiPur, 2, 28, 14.2 rājñāṃ ṣoḍaśadānāni nandinā kathitāni ca //
LiPur, 2, 49, 16.2 pratiṣṭhā yajanaṃ sarvaṃ nandinā kathitaṃ purā //
LiPur, 2, 55, 33.2 evaṃ śilādaputreṇa nandinā kulanandinā /
Matsyapurāṇa
MPur, 60, 49.2 kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt //
MPur, 132, 18.2 paśyanti comayā sārdhaṃ nandinā ca mahātmanā //
MPur, 135, 57.1 daityeśvaraṃ vinihataṃ nandinā kulanandinā /
MPur, 138, 43.2 rudrāntike susaṃruddho nandinā kulanandinā //
MPur, 140, 38.1 nandinā sādite daitye vidyunmālau hate mayaḥ /
Varāhapurāṇa
VarPur, 27, 16.1 sa jñāto nandinā daityo vīrabhadrāya darśitaḥ /
Kathāsaritsāgara
KSS, 1, 1, 46.2 niruddhe nandinā dvāre haro vaktuṃ pracakrame //
KSS, 1, 1, 49.2 nyaṣedhi ca praveśo 'sya nandinā dvāri tiṣṭhatā //
Rasaprakāśasudhākara
RPSudh, 6, 84.2 gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //
RPSudh, 11, 32.3 varṇotkarṣo jāyate tena samyak satyaṃ proktaṃ nandinā kautukāya //
Rasaratnasamuccaya
RRS, 3, 50.0 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RRS, 9, 64.2 nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /
RRS, 10, 42.3 dhmānasādhyapadārthānāṃ nandinā parikīrtitā //
RRS, 16, 75.1 nāmato nandinā proktaḥ karmataśca sudhānidhiḥ /
RRS, 16, 124.2 carācareti sā proktā varāṭī naṃdinā khalu //
Rasendracūḍāmaṇi
RCūM, 5, 21.2 ūrdhvapātanayantraṃ hi nandinā parikīrtitam //
RCūM, 5, 30.1 pātenaiva mahāśuddhirnandinā parikīrtitā /
RCūM, 5, 56.2 nābhiyantramidaṃ proktaṃ nandinā sarvavedinā //
RCūM, 5, 77.1 koṣṭhikāyantrametaddhi nandinā parikīrtitam /
RCūM, 5, 138.1 dhmānasādhyapadārthānāṃ nandinā parikīrtitā /
RCūM, 11, 88.2 gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //
RCūM, 14, 128.2 nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //
RCūM, 15, 35.1 atha śrīnandinā proktaprakāreṇa viśodhanam /
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
Ānandakanda
ĀK, 1, 26, 21.2 ūrdhvapātanayantraṃ hi nandinā parikīrtitam //
ĀK, 1, 26, 59.2 nābhiyantramidaṃ proktaṃ nandinā tattvavedinā //
ĀK, 1, 26, 75.2 koṣṭhikāyantrametaddhi nandinā parikīrtitam //
ĀK, 1, 26, 141.1 dhūpayantramidaṃ devi nandinā parikīrtitam /
ĀK, 1, 26, 212.2 dhmānasādhyapadārthānāṃ nandinā parikīrtitā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 4.2 jīvanāḍīti sā proktā nandinā tattvavedinā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 44.2 saṃsākhyasanaṃ hātuṃ purā proktaṃ tu nandinā //
SkPur (Rkh), Revākhaṇḍa, 83, 14.2 tiṣṭha tiṣṭhetyasau prokto nandinā vānarottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 19.1 gandhavāhasuto 'pyevaṃ nandinoktaṃ niśamya ca /
SkPur (Rkh), Revākhaṇḍa, 94, 1.3 sarvapāpaharaṃ puṃsāṃ nandinā nirmitaṃ purā //