Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Dhanvantarinighaṇṭu
Gītagovinda
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 60, 51.2 tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm //
MBh, 1, 93, 16.1 evaṃguṇasamāyuktāṃ vasave vasunandinī /
MBh, 1, 116, 30.62 abhyanujñātum icchāmi tvayā yādavanandini /
MBh, 1, 165, 16.2 nandinīṃ samprayacchasva bhuṅkṣva rājyaṃ mahāmune //
MBh, 1, 165, 17.3 adeyā nandinīyaṃ me rājyenāpi tavānagha //
MBh, 1, 165, 21.3 haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām /
MBh, 1, 165, 22.2 hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī //
MBh, 1, 165, 24.4 viśvāmitreṇa nandini kiṃ kartavyaṃ mayā tatra /
MBh, 1, 165, 24.5 athaināṃ nandinīṃ bhūyo viśvāmitrasya sainikāḥ /
MBh, 1, 199, 46.9 nadī ca nandinī nāma sā purīm upagūhate /
MBh, 3, 61, 8.1 yūthaśo dadṛśe cātra vidarbhādhipanandinī /
MBh, 3, 61, 56.1 iti sā taṃ giriśreṣṭham uktvā pārthivanandinī /
MBh, 3, 82, 134.1 nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam /
MBh, 3, 287, 19.1 jānāmi praṇidhānaṃ te bālyāt prabhṛti nandini /
MBh, 3, 288, 11.3 maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini //
MBh, 4, 8, 32.2 evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi /
MBh, 7, 54, 24.2 śvaḥ priyaṃ sumahacchrutvā viśokā bhava nandini //
MBh, 9, 45, 5.1 vasudāmā sudāmā ca viśokā nandinī tathā /
MBh, 14, 60, 33.1 īdṛśo martyadharmo 'yaṃ mā śuco yadunandini /
MBh, 14, 82, 1.2 kim āgamanakṛtyaṃ te kauravyakulanandini /
Rāmāyaṇa
Rām, Su, 10, 20.2 dṛṣṭā hanūmatā tatra na tu rāghavanandinī //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 29.1 ayi brāhmaṇi jāgarṣi nandini krandate śiśuḥ /
BKŚS, 20, 57.1 athāvocat patis tasyāḥ kiṃ māṃ indasi nandini /
Daśakumāracarita
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 2, 16.1 bhūsurottama aham asurottamanandinī kālindī nāma /
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 4, 47.0 nandinī raṅgapatākendrasenā cāpṛthagbhūtā //
Kāmasūtra
KāSū, 2, 10, 28.2 pūjitāṃ gaṇikāsaṃghair nandinīṃ ko na pūjayet //
KāSū, 2, 10, 29.1 nandinī subhagā siddhā subhagaṃkaraṇīti ca /
Kūrmapurāṇa
KūPur, 1, 11, 113.1 niryantrā yantravāhasthā nandinī bhadrakālikā /
KūPur, 1, 11, 150.2 kiṃnarī surabhī vandyā nandinī nandivallabhā //
Liṅgapurāṇa
LiPur, 1, 70, 333.2 gaṇāṃbikā mahādevī nandinī jātavedasī //
LiPur, 1, 82, 17.1 menāyā nandinī devī vārijā vārijekṣaṇā /
LiPur, 1, 82, 19.2 lakṣmyādiśaktibhir nityaṃ namitā nandanandinī //
Matsyapurāṇa
MPur, 13, 37.1 śivakuṇḍe śivānandā nandinī devikātaṭe /
MPur, 102, 6.1 nandinītyeva te nāma deveṣu nalinīti ca /
Viṣṇusmṛti
ViSmṛ, 67, 8.1 nandini subhage sumaṅgali bhadraṃkarīti svaśriṣv abhipradakṣiṇam //
Bhāratamañjarī
BhāMañj, 1, 883.1 saiṣā pañcālanagare jātā drupadanandinī /
BhāMañj, 1, 955.1 tāṃ dhenuṃ nandinīṃ nāma manonayananandinīm /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 203.1 prāṇadā nandinī caiva rohiṇī vijayā ca sā /
DhanvNigh, Candanādivarga, 49.1 reṇukā rājaputrī ca nandinī kapilā dvijā /
Gītagovinda
GītGov, 3, 2.2 kṛtānutāpaḥ sa kalindanandinītaṭāntakuñje viṣasāda mādhavaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 20.2 vayasthā nandinī jñeyā śreyasī rohiṇī tathā //
Mātṛkābhedatantra
MBhT, 6, 40.2 prabhāṃ māyāṃ jayāṃ sūkṣmāṃ viśuddhāṃ nandinīṃ tathā //
Rasaprakāśasudhākara
RPSudh, 9, 20.1 alambuṣā ca halinī rasacitrā ca nandinī /
Rasendracūḍāmaṇi
RCūM, 7, 7.2 nandinī śikhipādī ca kāśmarī tulasī tathā //
Rājanighaṇṭu
RājNigh, Pipp., 111.1 reṇukā kapilā kāntā nandinī mahilā dvijā /
Ānandakanda
ĀK, 1, 20, 13.2 uvāca devīṃ kalyāṇīṃ parvatādhipanandinīm //
Āryāsaptaśatī
Āsapt, 2, 417.2 hālikanandini taruṇān kakudmino meḍhirajjur iva //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 5.3 jīvanāḍīti sā proktā nandinī tattvavedanā /
Bhāvaprakāśa
BhPr, 6, 2, 97.2 nandinī kāravī bhadrā vāsapuṣpā suvāsarā //
BhPr, 6, Karpūrādivarga, 105.1 reṇukā rājaputrī ca nandinī kapilā dvijā /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 17.2 atra dattaṃ hutaṃ vāpi japtaṃ taptaṃ ca nandini //
GokPurS, 7, 55.1 ity uktvāhūya surabhiṃ nandinīm idam abravīt /
Haribhaktivilāsa
HBhVil, 4, 104.2 nalinī nandinī sītā mālinī ca mahāpagā /
HBhVil, 4, 105.2 nandinīty eva te nāma vedeṣu nalinīti ca /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 19.2 śikhipādī kapotī ca nandinī vṛścikālikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 125.2 vyāsahuṅkārabhītā sā calitā rudranandinī //
SkPur (Rkh), Revākhaṇḍa, 198, 75.2 śivacaṇḍe sabhānandā nandinī devikātaṭe //